<<

vara mahālakṣmī pūjā

Check List

1. , Deity (statue/photo),

2. Two big brass lamps (with wicks, oil/)

3. Matchbox, Agarbatti

4. Karpoor, Gandha Powder, Kumkum, gopichandan, haldi

5. Sri Mudra (for Sandhyaavandan), Vessel for , Yajnopaviita

6. Puujaa Conch, Bell, One aaratii (for Karpoor), Two Aaratiis with wicks

7. Flowers, Akshata (in a container), tulsi leaves

8. Decorated or Silver , Two pieces of cloth (new),

9. , 1/2 kg. Rice, Bananas 6, gold coin, gold chain

10. Extra Kalasha, 3 trays, 3 vessels for

11. Betelnuts 6, Betelnut Leaves 12, Banana Leaves 2, Leaves 5-25

12. Dry Fruits, 5 bananas, 1 coconut - all for naivedya

13. Panchaamrita - , Curd, Honey, Ghee, Sugar, Tender Coconut Water

14. Book

15. Red flowers and red flower malas.

This puja falls on the Friday earlier and nearest to fullmoon in ōṁ upēṁdrāya namaḥ . ōṁ harayē namaḥ . the month of shraavan śrī kr̥ ṣṇāya namaḥ || ------1 At the regular altar 3 prāṇāyāmaḥ (Due to pranayam, the rajas component decreases ōṁ sarvēbhyō gurubhyō namaḥ | and the sattva component increases.) ōṁ sarvēbhyō dēvēbhyō namaḥ | ōṁ sarvēbhyō brāhmaṇēbhyō namaḥ || ōṁ praṇavasya parabrahma r̥ ṣiḥ . paramātmā dēvatā prāraṁbha kāryaṁ nirvighnamastu | śubhaṁ . śōbhanamastu | daivī gāyatrī chandaḥ . prāṇāyāmē viniyōgaḥ || iṣṭa dēvatā kuladēvatā suprasannā varadā bhavatu || anujñāṁ dēhi || ōṁ bhūḥ . ōṁ bhuvaḥ . ōṁ svaḥ . ōṁ mahaḥ . ōṁ janaḥ . ōṁ tapaḥ . ōṁ satyaṁ . At the vara mahālakṣmī altar ōṁ bhūrbhuvaḥ svaḥ | ------ōṁ tatsaviturvarēṇyaṁ bhargō dēvasya dhīmahī 2 ācamanaḥ dhiyō yō naḥ pracōdayāt || (Sip one spoon of water after each . Take a little water from the vessel for worship with punarācamana an offering spoon onto the palm and sip it. This is (Repeat 2 - given above) called achaman.. Just as bathing causes external ōṁ āpōjyōti rasōmr̥ taṁ purification, partaking water in this way is bhūrbhuvassuvarōm|| responsible for internal purification. This act is (Apply water to eyes and understand that you are of repeated thrice. Thus physical, psychological and the nature of ) spiritual, internal purification is brought about.) ------4 saṅkalpaḥ dvirācamya (Holding unbroken consecrated rice (akshata) and an offering spoon (pali) with water in the cup of ōṁ kēśavāya svāhāḥ. ōṁ nārāyaṇāya svāhāḥ. one’s hand one should chant the mantra with the ōṁ mādhavāya svāhāḥ. resolve, ‘I of the .....lineage (gotra), ..... am ōṁ kēśavāya svāhāḥ. ōṁ nārāyaṇāya svāhāḥ. performing the .... ritual to obtain the benefit ōṁ mādhavāya svāhāḥ. according to the Shrutis, Smrutis and Purans in order to acquire .... result and then should offer the (Now we chant the 21 names of the , in water from the hand into the circular, shelving metal order to concentrate on the Devi) dish (tamhan). Offering the water into the circular, shelving dish signifies the completion of an act.) ōṁ gōviṁdāya namaḥ . ōṁ viṣṇavē namaḥ . ōṁ madhusūdanāya namaḥ . ōṁ trivikramāya sarva dēvatā prārthanā namaḥ . (Stand and hold a fruit in hand during sankalpa) ōṁ vāmanāya namaḥ . ōṁ śrīdharāya namaḥ . ōṁ hr̥ ṣīkēśāya namaḥ . ōṁ padmanābhāya namaḥ . ōṁ śrīmān mahāgaṇādhipatayē namaḥ . ōṁ dāmōdarāya namaḥ . ōṁ saṅkarṣaṇāya namaḥ . śrī gurubhyō namaḥ . śrī sarasvatyai namaḥ . ōṁ vāsudēvāya namaḥ . ōṁ pradyumnāya namaḥ . śrī vēdāya namaḥ . śrī vēdapuruṣāya namaḥ . ōṁ aniruddhāya namaḥ . ōṁ puruṣōttamāya namaḥ . iṣṭadēvatābhyō namaḥ | ōṁ adhōkṣajāya namaḥ . ōṁ nārasiṁhāya namaḥ . (Prostrations to your favorite deity) ōṁ acyutāya namaḥ . ōṁ janārdanāya namaḥ . kuladēvatābhyō namaḥ | (Prostrations to your family deity) sthāna dēvatābhyō namaḥ | situated in our hearts, then there will be no more (Prostrations to the deity of this house) inauspiciousness in any of our undertakings) grāmadēvatābhyō namaḥ | (Prostrations to the deity of this place) tadēva lagnaṁ sudinaṁ tadēva tārābalaṁ vāstudēvatābhyō namaḥ | caṁdrabalaṁ tadēva . (Prostrations to the deity of all the materials we vidyābalaṁ daivabalaṁ tadēva lakṣmīpatēḥ have collected) tēṁghri'yugaṁ smarāmi || śacīpuraṁdarābhyāṁ namaḥ | (What is the best time to worship the Lord? When (Prostrations to the and shachii) our hearts are at the feet of Lord Narayana, then the umāmahēśvarābhyāṁ namaḥ | strength of the stars, the moon, the strength of (Prostrations to and ) knowledge and all the Gods will combine and make lakṣmīnārāyaṇābhyāṁ namaḥ | it the most auspicious time and day to worship the (Prostrations to the Lords who protect us - Lord) and NArAyaNa) lābhastēṣāṁ jayastēṣāṁ kutastēṣāṁ parājayaḥ . mātāpitr̥ bhyāṁ namaḥ | yēṣāṁ indivaraśyāmō hr̥ dayasthō janārdanaḥ || (Prostrations to our parents) (When the Lord is situated in a person's heart, he sarvēbhyō dēvēbhyō namō namaḥ | will always have profit in his work and victory in all (Prostrations to all the Gods) that he takes up and there is no question of defeat sarvēbhyō brāhmaṇēbhyō namō namaḥ | for such a person) (Prostrations to all Brahamanas - those who are in the religious path) vināyakaṁ guruṁ bhānuṁ brahmāviṣṇumahēśvarān| ētadkarma pradhāna dēvatābhyō namō namaḥ | sarasvatīṁ praṇamyādau sarva kāryārtha siddhayē || (Prostrations to Goddess devi, the main deity if this (To achieve success in our work and to find puja) fulfillment we should first offer our prayers || avighnamastu || to Lord Vinayaka and then to our teacher, then sumukhaśca ēkadaṁtaśca kapilō gajakarṇakaḥ . to the Sun God and to the holy trinity of Brahma, laṁbōdaraśca vikaṭō vighnanāśō gaṇādhipaḥ || and Shiva) dhūmrakēturgaṇādhyakṣō bālacandrō gajānanaḥ . dvādaśaitāni nāmāni yaḥ paṭhēt śruṇuyādapi || śrīmad bhagavatō mahāpuruṣasya viṣṇōrājñayā vidyāraṁbhē vivāhē ca pravēśē nirgamē tathā . pravartamānasya adya brahmaṇō dvitīya parārdhē saṁgrāmē saṁkaṭēcaiva vighnaḥ tasya na jāyatē || viṣṇupadē śrī śvētavarāha kalpē vaivasvata (Whoever chants or hears these 12 names of Lord manvantarē ------dēśē, śālivāhana śakē will not have any obstacles in any of their vartamānē vyavahārikē ------nāma saṁvatsarē endeavours) ------āyaṇē ------r̥ tau ------māsē ------pakṣē ----- tithau ----- nakṣatrē ---- śuklāṁbaradharaṁ dēvaṁ śaśivarṇaṁ caturbhujam | - vāsarē sarva grahēṣu yathā rāśi sthāna sthitēṣu prasannavadanaṁ dhyāyēt sarva vighnōpaśāṁtayē || satsu ēvaṁ guṇaviśēṣēṇa viśiṣṭāyāṁ sarvamaṅgala māṅgalyē śivē sarvārtha sādhikē | śubhapuṇyatithau mama ātmana śrutismr̥ ti śaraṇyē tryaṁbakē dēvī nārāyaṇi namō'stutē || purāṇōkta phalaprāpyarthaṁ mama sakuṭumbasya (We completely surrender ourselves to that Goddess kṣēma sthairya āyurārōgya caturvidha puruṣārtha who embodies auspiciousness, who is full of sidhyarthaṁ aṁgīkr̥ ta śrī vara mahālakṣmī auspicious-ness and who brings auspicousness to vratāṁgatvēna saṁpādita sāmagravyā śrī vara us) mahālakṣmī prītyarthaṁ yathā śaktyā yathā militā sarvadā sarva kāryēṣu nāsti tēṣāṁ amaṅgalam | upacāra dravyaiḥ śrī sūkta purāṇōkta mantraiśca yēṣāṁ hr̥ disthō bhagavān maṅgalāyatanō hariḥ || dhyāna āvāhanādi ṣōḍaśōpacārē śrī vara mahālakṣmī (When Lord Hari, who brings auspiciousness is prītyartthaṁ pūjanaṁ tathā vratōkta kathā śravaṇaṁ ōṁ gaṇānāṁ tvā śaunakō gr̥ tsamadō gaṇapatirjagatī ca kariṣyē || gaṇapatyāvāhanē viniyōgaḥ || idaṁ phalaṁ mayā dēvi sthāpitaṁ puratastava | (pour water) tēna mē suphalāvāptir bhavēt janmani janmani || (keep fruits in front of the Goddess) ōṁ gaṇānāṁ tvā gaṇapatiṁ havāmahē ------kaviṁ kavīnāmupama śravastamaṁ | 5. ṣaḍaṅga nyāsa jyēṣṭharāja brahmaṇāṁ brahmaṇaspata (Purifying the body) ā naḥ śr̥ ṇvannūtibhiḥ sīdasādanaṁ || ------bhūḥ gaṇapatiṁ āvāhayāmi . 5.(1) ṣaḍaṅga nyāsa bhuvaḥ gaṇapatiṁ āvāhayāmi . (Purifying hands and various parts of the body ) svaḥ gaṇapatiṁ āvāhayāmi . ōṁ bhūrbhuvasvaḥ sāṁgaṁ saparivāraṁ sāyudhaṁ ōṁ hrāṁ | aṁguṣṭhābhyāyāṁ namaḥ | hr̥ dayāya saśaktikaṁ mahāgaṇapatiṁ āvāhayāmi | namaḥ || (O great Ganapati come along with Riddhi, Buddhi, (touch the thumbs) your entire family, all your weapons and might’) ōṁ hrīṁ | tarjanībhyāṁ namaḥ | śirasē svāhāḥ || (touch both fore fingers) ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ ōṁ hruṁ | madhyamābhyāṁ namaḥ | śikhāyai vaṣaṭ dhyāyāmi. dhyānam samarpayāmi | || ōṁ mahāgaṇapatayē namaḥ. āvāhanaṁ (touch middle fingers) samarpayāmi | ōṁ hraiṁ | anāmikābhyāṁ namaḥ | kavacāya hum || ōṁ mahāgaṇapatayē namaḥ. āsanaṁ samarpayāmi | (touch ring fingers) ōṁ mahāgaṇapatayē namaḥ. pādyaṁ samarpayāmi | ōṁ hrauṁ | kaniṣṭhikābhyāṁ namaḥ | nētratrayāya ōṁ mahāgaṇapatayē namaḥ. arghyaṁ samarpayāmi | vauṣaṭ || ōṁ mahāgaṇapatayē namaḥ. ācamanīyaṁ (touch little fingers) samarpayāmi | ōṁ hraḥ | karatalakarapr̥ ṣṭhābhyāṁ namaḥ | astrāya ōṁ mahāgaṇapatayē namaḥ. snānaṁ samarpayāmi | phaṭ || ōṁ mahāgaṇapatayē namaḥ. vastraṁ samarpayāmi | (touch palms and over sleeve of hands) ōṁ mahāgaṇapatayē namaḥ. yajñōpavītaṁ ------samarpayāmi | 5.(2) digbandhana ōṁ mahāgaṇapatayē namaḥ. caṁdanaṁ ( show mudras) samarpayāmi | ōṁ mahāgaṇapatayē namaḥ. parimala dravyaṁ ōṁ mahāmāyē iti digbandhaḥ | samarpayāmi | (snap fingers, circle head clockwise and clap hands) ōṁ mahāgaṇapatayē namaḥ. puṣpāṇi samarpayāmi | diśō badnāmi || ōṁ mahāgaṇapatayē namaḥ. dhūpaṁ samarpayāmi | (shut off all directions i.e. distractions so that we ōṁ mahāgaṇapatayē namaḥ. dīpaṁ samarpayāmi | can concentrate on the Goddess) ōṁ mahāgaṇapatayē namaḥ. naivēdyaṁ ------samarpayāmi | 6 gaṇapati pūjā ōṁ mahāgaṇapatayē namaḥ. tāmbūlaṁ (To prevent any obstacle from disrupting an samarpayāmi | auspicious occasion, it is begun with the worship of ōṁ mahāgaṇapatayē namaḥ. phalaṁ samarpayāmi | Lord Ganapati.) ōṁ mahāgaṇapatayē namaḥ. dakṣiṇāṁ samarpayāmi| ādau nirvighnatā sidhyarthaṁ mahā gaṇapati ōṁ mahāgaṇapatayē namaḥ. ārtikyaṁ samarpayāmi| pūjanaṁ kariṣyē . ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ. mantrapuṣpaṁ samarpayāmi | ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ | pradakṣiṇā namaskārān samarpayāmi | ōṁ auṣadhāya saṁvadaṁtē sōmēna saharājña . ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ. yasmai kr̥ ṇēti brāhmaṇasthaṁ rājan pārayāmasi || chatraṁ samarpayāmi | (Touch the grains/rice/wheat) ōṁ mahāgaṇapatayē namaḥ. cāmaraṁ samarpayāmi| ------ōṁ mahāgaṇapatayē namaḥ. gītaṁ samarpayāmi | 10 kalaśa sthāpanā ōṁ mahāgaṇapatayē namaḥ. nr̥ tyaṁ samarpayāmi | (Two small heaps of rice should be made on the ōṁ mahāgaṇapatayē namaḥ. vādyaṁ samarpayāmi | ground amidst chanting . Later, chanting the ōṁ mahāgaṇapatayē namaḥ. sarva rājōpacārān mantra two pots of either gold, silver, copper or samarpayāmi|| unbroken earthen pots should be placed on these || atha prārthanā || two heaps.) ōṁ vakratuṇḍa mahākāya kōṭisūrya samaprabha . nirvighnaṁ kuru mē dēva sarva kāryēṣu sarvadā || ōṁ ā kalaśēṣu dhāvati pavitrē parisiṁcyatē ōṁ bhūrbhuvasvaḥ mahāgaṇapatayē namaḥ. uktairyajñēṣu vardhatē || prārthanāṁ samarpayāmi| (keep kalasha on top of rice pile) ōṁ imaṁ mē gaṅgē yamunē sarasvatī śutudri anayā pūjayā vighnahartā mahāgaṇapatiḥ prīyatām || stōmaṁ sacatā paruṣṇyā . (Offering of flowers - May Shri Mahaganapati, the asiknya marudvr̥ dhē vitastayārjīkīyē śruṇuhyā vanquisher suṣōmayā || of all obstacles be appeased with this worship of (fill kalasha with water) mine’, ōṁ gaṁdhadvārāṁ durādharṣāṁ nityapuṣṭāṁ chanting thus water should be released.) karīṣiṇīṁ . ------īśvarīṁ sarvabhūtānāṁ tāmihōpahvayēśriyaṁ || 7 dīpa sthāpanā (sprinkle in/apply ga.ndha to kalasha) ōṁ yā phalinīryā aphalā apuṣpāyāśca puṣpiṇīḥ . atha dēvyai vāma bhāgē dīpa sthāpanaṁ kariṣyē | br̥ haspati prasōtāsthānō maṁcatvaṁ ha saḥ || agnirnāgniḥ samidhyatē kavirgrahapatiryuvā (put betel nut in kalasha) havyavāt juvāsyaḥ || ōṁ sahiratnāni dāśuṣusuvāti savitā bhagaḥ . (light the lamps) tambhāgaṁ citramīmahē || ------(put jewels / washed coin in kalasha) 8 bhūmi prārthanā ōṁ hiraṇyarūpaḥ hiraṇya sandrigpānna pātsyēdu (open palms and touch the ground. hiraṇya varṇaḥ . first the earth (ground) on the right hand side (since hiraṇyayāt pariyōnērniṣadyā hiraṇyadā dadatthyan the host performing the religious ceremony is facing namasmai || the east, the hand touching the ground is in the (put gold / daxina in kalasha) southern direction) and then the earth on the left ōṁ kāṇḍāt kāṇḍāt prarōhaṁtī paruṣaḥ paruṣaḥ pari hand side, in front of oneself (that is the northern ēvānō dūrvē pratanu sahasrēṇa śatēna ca || direction) should be touched. Energies from the (put duurva / karika ) south are distressing. To prevent them from causing ōṁ aśvatthēvō niśadanaṁ parṇivō vasatiśkr̥ ta . distress, one offers obeisance to them by touching gō bhāja itkilā sathayatsa navatha pūruṣaṁ || the earth. The energies from the north are however (put five leaves in kalasha) saluted as they are pleasant.) ōṁ yuvāsuvāsaḥ parīvītāgāt sa uśrēyān bhavati mahīdhyauḥ pr̥ thivīcana imaṁ yajñaṁ mimikṣatāṁ jāyamānaḥ . pipratānnō bharīmabhiḥ || taṁ dhīrāsaḥ kāvayaḥ unnayaṁti svāddhyō ------svāddhyō manasā dēvayaṁtaḥ|| 9 dhānya rāśi (tie cloth for kalasha) ōṁ pūrṇādarvi parāpata supūrṇā punarāpata . mūlē tatra sthitō brahmā madhyē mātr̥ gaṇāḥ smr̥ tāḥ|| vasnē va vikrīṇāvaḥ iṣamūrjaṁ śatakratō || kukṣautu sāgarāḥ sarvē sapta dvīpā vasuṁdharāḥ . (copper plate and ashhTadala with kuMkuM) r̥ gvēdōtha yajurvēdaḥ sāmavēdōhyatharvaṇaḥ || iti kalaśaṁ pratiṣṭhāpayāmi || aṁgaiśca sahitāḥ sarvē kalaśaṁtu samāśritāḥ . sakala pūjārthē akṣatān samarpayāmi || atra gāyatrī sāvitrī śāṁti puṣṭikarī tathā || ------11 varuṇa pūjana āyāntu dēva pūjārthaṁ abhiṣēkārtha siddhayē || (On the second kalasha) ōṁ sitāsitē saritē saṁgathē tatrāplutāsō tatvāyāmi śunaḥ śēpōḥ varuṇa triṣṭup kalaśē divamutpataṁti . varuṇāvāhanē viniyōgaḥ || yē vaitanvaṁ visrajanti dhīrāstē janāsō amr̥ tattvaṁ bhajanti || ōṁ tatvāyāmi brahmaṇā vandamānastadā śāstē (Those who want to attain immortality take a yajamānō havirbhiḥ . dip in the confluence of the Ganges, yamuna and āhēlamānō varuṇaḥ bōdhyuruśaṁ samāna āyuḥ sarasvati rivers at the prayag. Let the water pramōṣiḥ in this kalasha become like the water from the ōṁ bhūrbhuvaḥsvaḥ varuṇāya namaḥ .caṁdanaṁ holy rivers) samarpayāmi || (add to kalasha) || kalaśaḥ prārthanāḥ || ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ . akṣatān kalaśaḥ kīrtimāyuṣyaṁ prajñāṁ mēdhāṁ śriyaṁ samarpayāmi|| balam | (add to kalasha) yōgyatāṁ pāpahāniṁ ca puṇyaṁ vr̥ ddhiṁ ca ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ . haridrā sādhayēt || kuṁkumaṁ samarpayāmi || (Let this kalasha increase our life span, presence ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ. dhūpaṁ of mind, intellect,wealth, strength and status, samarpayāmi || destroy ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ. dīpaṁ our sins and increase our merits or puNya) samarpayāmi || sarva tīrthamayō yasmāt sarva dēvamayō yataḥ . ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ. naivēdyaṁ ataḥ haripriyō'si tvaṁ pūrṇakuṁbhaṁ namō'stutē || samarpayāmi || (All the holy waters, and all the Gods are now ōṁ bhūrbhuvaḥsvaḥ . varuṇāya namaḥ . present in this kalasha. Our prostrations to this sakala rājōpacārārthē akṣatān samarpayāmi || puurNakumbha which is hence dear to Lord Hari) kalaśadēvatābhyō namaḥ . avatē hēḷō varuṇa namōbhiriva yajñēbhirīmahē sakala pūjārthē akṣatān samarpayāmi || havirbhiḥ . || mudrā || kṣayaṁ namasmabhyaṁ surapracētā rājan nēnāṁsi (Show mudras as you chant ) śiśrathaḥ kr̥ tāni || varuṇāya namaḥ . mantra puṣpaṁ samarpayāmi || nirvīṣī karaṇārthē tārkṣa mudrā . (to remove poison) pradakṣiṇā namaskārān samarpayāmi || amr̥ tī karaṇārthē dhēnu mudrā . (to provide nectar - amrit) anayā pūjayā bhagavān śrī mahā varuṇa prīyatām || pavitrī karaṇārthē śaṅkha mudrā . (to make sakala pūjārthē akṣatān samarpayāmi || auspicious) ------saṁrakṣaṇārthē cakra mudrā . (to protect) vipulamāyā karaṇārthē mēru mudrā . (to remove 12 kalaśa pūjana ) (continue with second kalasha) ------kalaśasya mukhē viṣṇuḥ kaṇṭhē rudraḥ samāśritaḥ . 13 śaṅkha pūjana (pour water from kalasha to 16 ṣaṭ pātra pūjā add gandha flower) ( put tulasi leaves or axatAs in empty vessels)

śaṅkhaṁ caṁdrārka daivataṁ madhyē varuṇa vāyavyē arghyaṁ | dēvatām | nair̥ tyē pādyaṁ | pr̥ ṣṭhē prajāpatiṁ viṁdyād agrē gaṁgā sarasvatīm || īśānyē ācamanīyaṁ | tvaṁ purā sāgarōtpannō viṣṇunā vidhr̥ taḥ karē | āgnēyē madhuparkaṁ | namitaḥ sarva dēvaiśca pāñcajanya namō'stutē || pūrvē snānīyaṁ | (This shaNkha has now become like the paścimē punarācamanaṁ | pAnchajanya, ------which has come out of the ocean and which is the 17 pañcāmr̥ ta pūjā hands of Lord MahaviShNu. Our prostrations to the ( put tulasi leaves or axataas in vessels. pAnchajanya) Panchamrit is nectar of five ingredients - a mixture of milk, curds, clarified butter (ghee), pāñcajanyāya vidmahē . pāvamānāya dhīmahi . honey and sugar.) tannō śaṅkhaḥ pracōdayāt || śaṅkhāya namaḥ . kṣīrē lakṣmyai namaḥ | (keep milk in the centre) sakala pūjārthē akṣatān samarpayāmi || dadhini vara mahā lakṣmyai namaḥ |(curd facing ------east) 14 ghaṁṭārcanā ghr̥ tē rājīvamukhyai namaḥ | (Ghee to the south) (Pour drops of water from sham̐ Nkha on top of the madhuni ramāyai namaḥ | ( Honey to west ) bell apply ga.ndha flower) śarkarāyāṁ viṣṇu patnyai namaḥ | ( Sugar to north) ------āgamārthantu dēvānāṁ gamanārthantu rākṣasām | 18 dvārapālaka pūjā kurvē ghaṁṭāravaṁ tatra dēvatāhvā lakṣaṇam || jñānathō'jñānatōvāpi kāṁsya ghaṁṭān navādayēt | pūrvadvārē dvāraśri yai namaḥ | dhātrē namaḥ| rākṣasānāṁ piśācanāṁ taddēśē vasatirbhavēt | vidhātrē namaḥ| tasmāt sarva prayatnēna ghaṁṭānādaṁ prakārayēt || dakṣiṇadvārē dvāraśri yai namaḥ | caṇḍāya namaḥ | (When the bell is rung, knowingly or unknowingly, pracaṇḍāya namaḥ | all the good spirits are summoned and all the evil paścimadvārē dvāraśri yai namaḥ | jayāya namaḥ | spirits are driven away) vijayāya namaḥ | uttaradvārē dvāraśri yai namaḥ | gaṅgāyai namaḥ | ghaṁṭa dēvatābhyō namaḥ | yamunāyai namaḥ | sakala pūjārthē akṣatān samarpayāmi || (Ring the gha.nTA) ōṁ śrī vara mahā lakṣmyai namaḥ dvārapālaka ------pūjāṁ samarpayāmi || 15 ātmaśuddhi ( Sprinkle water from sham̐ Nkha on puja items and ------devotees) 19 pīṭha pūjā apavitraḥ pavitrō vā sarvāvasthāṁgatō'pi vā | yaḥ smarēt vara mahā lakṣmyai saḥ pīṭhasya adhōbhāgē bāhyābhyaṁtaraḥ śuciḥ|| ādhāraśaktyai namaḥ || ādikūrmāya namaḥ || ------anantāya namaḥ | varāhāya namaḥ || svarṇavēdikāyai namaḥ || āṁ aṁguṣṭhābhyāṁ namaḥ || ratnamaṁḍapāya namaḥ || hrīṁ tarjanībhyāṁ namaḥ || siṁhāsanāya namaḥ || krauṁ madhyamābhyāṁ namaḥ || tanmadhyē vara mahā lakṣmyai namaḥ | āṁ anāmikābhyāṁ namaḥ || pīṭha pūjāṁ samarpayāmi || hrīṁ kaniṣṭhikābhyāṁ namaḥ || ------krauṁ karatalakarapr̥ ṣṭhābhyāṁ namaḥ || 20 digpālaka pūjā (start from east of kalasha or deity) || aṅga nyāsaḥ || iṁdrāya namaḥ, āṁ hr̥ dayāya namaḥ || agnayē namaḥ, hrīṁ śirasē svāhāḥ || yamāya namaḥ, krauṁ śikhāyai vaṣaṭ || nair̥ tayē namaḥ, āṁ kavacāya huṁ || varuṇāya namaḥ, hrīṁ nētratrayāya vauṣaṭ || vāyavē namaḥ, krauṁ astrāya phaṭ || kubērāya namaḥ, bhūrbhuvasvarōm iti digbandhaḥ || īśānāya namaḥ, āṁ hrīṁ kraum kraum hrīṁ āṁ | iti digpālaka pūjāṁ samarpayāmi ya ra la va śa ṣa sa ha | ------ōṁ ahaṁ saḥ sō'haṁ sō'haṁ ahaṁ saḥ || 21 nava dōrā sthāpanaṁ (one new red thread with 12 knots to be placed on the altar and puja to be asyāṁ mūrtē prāṇaḥ tiṣṭhaṁtuḥ . asyāṁ mūrtē jīvaḥ done for the same) tiṣṭhantu | asyāṁ mūrtē sarvēndriyāṇi manastvat cakṣuḥ kṣēmaṁ navaṁ mahādēvya kumkumāktaṁ śrōtra jihvā ghrāṇaiḥ vākvāṇi pādapāyōpasthāni sudōrakaṁ prāṇa apāna vyāna udāna samāna atrāgatya dvādaśa grantisamyuktam upakalpa prapūjyata sukhēna ciraṁ tiṣṭhantu svāhāḥ | ------22 prāṇa pratiṣṭhā asunītē punarasmāsu cakṣuvaḥ punaḥ prāṇamihīnō (hold flowers/axata in hand) dēhibhōgaṁ jyōkṣa kṣēma sūryamuccarantam dhyāyēt satyam guṇātītaṁ guṇatraya samanvitaṁ anumatē lōkanāthaṁ trilōkēśaṁ kaustubhābharaṇaṁ harim | mr̥ ḍayāna svasti amr̥ taṁ vai prāṇā amr̥ tamāpaḥ nīlavarṇaṁ pītavāsaṁ śrīvatsapadabhūṣitaṁ prāṇānēva yathā sthānaṁ upahvayēt || gōkulānandaṁ brahmādhyairapi pūjitam || svāmin sarva jaganmātē yāvatpūjāvasānakaṁ ōṁ asya śrī prāṇa pratiṣṭhāpana mahāmantrasya tāvatvam prītibhāvēna bimbēsmin kalaśēsmin brahmā viṣṇu mahēśvarā r̥ ṣayaḥ | pratimāyāṁ sannidhiṁ kuru || r̥ gyajuḥ sāmātharvāṇi chandāṁsi | iti prāṇaṁ pratiṣṭhāpayāmi || sakalajagatsr̥ ṣṭisthiti saṁhārakāriṇī sakala pūjārthē akṣatān samarpayāmi || prāṇaśaktiḥ parā dēvatā | ------āṁ bījam | hrīṁ śaktiḥ | kraum kīlakam | 23 dhyānaṁ asyāṁ mūrtau prāṇa pratiṣṭhāpanē viniyōgaḥ || ōṁ śrī vara mahā lakṣmyai namaḥ ( repeat 9 times) || karanyāsaḥ || padmāsanē padmakarē sarvalōkaikapūjitē| nārāyaṇapriyē dēvi suprītā bhava sarvadā|| 27 arghyaṁ ōṁ śrī vara mahā lakṣmyai namaḥ | (offer water) dhyānāt dhyānaṁ samarpayāmi ------kāṁsōsmi tāṁ hiraṇyaprākārāmārdrāṁ jvalantīṁ 24 āvāhanaṁ tr̥ ptāṁ tarpayantīm | ( hold flowers in hand) padmēsthitāṁ padmavarṇāṁ tāmihōpahvayē śriyam || sarva maṅgaḷa māṅgalyē viṣṇuvakṣasthalālayē | āvāhayāmi dēvī tvām, suprītā bhava sarvadā || śuddhōdakaṁ pātrasthaṁ gandha puṣpādi miśritam | arghya dāsyāmitē dēvi, gr̥ hāṇa surapūjitē || hiraṇyavarṇāṁ hariṇīṁ suvarṇarajatasrajām | candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma āvaha || ōṁ śrī vara mahā lakṣmyai namaḥ | arghyaṁ samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ ------āvāhanaṁ samarpayāmi || 28 ācamanīyaṁ (offer flowers to Goddess). (offer water or axathaa/ leave/flower) āvāhitō bhava | sthāpitō bhava | sannihitō bhava | sanniruddhō bhava | avakuṇṭhitō bhava | suprītō candrāṁ prabhāsāṁ yaśasā jvalaṁtīṁ śriyaṁ lōkē bhava | dēvī juṣṭāmudārām | suprasannō bhava | sumukhō bhava | varadō bhava | tāṁ padminīmīṁ śaraṇamahaṁ prapadyē'lakṣmīrmē prasīda prasīda || naśyatāṁ tvāṁ vr̥ ṇē || (show mudras to Goddess) ------suvarṇa kalaśānītam candanāgura samyuktam | 25 āsanaṁ grahāṇācamanam dēvī mayādattam śubhapradē || ōṁ śrī vara mahā lakṣmyai namaḥ | ācamanīyaṁ tāṁ ma āvaha jātavēdō lakṣmīmanapagāminīm | samarpayāmi || yasyāṁ hiraṇyaṁ vindēyaṁ gāmaśvaṁ ------puruṣānaham || 29 snānaṁ ādityavarṇē tapasō'dhijātō vanaspatistava vr̥ kṣō'tha sūryāyuta nibhaḥ spūrtē, spuradratna vibhūṣitaṁ | bilvaḥ | maṁdāsanaṁ idaṁ dēvi, sthīyatāṁ sura pūjitē || tasya phalāni tapasānudantumāyāntarāyāśca bāhyā alakṣmīḥ || ōṁ śrī vara mahā lakṣmyai namaḥ āsanaṁ samarpayāmi || mandākinyāḥ samānītai hēmāṁbhōruha vāsitaiḥ | (offer flowers/axathaas) snānaṁ kuruṣva dēvēśi salilaiśca sugandhibhiḥ || ------ōṁ śrī vara mahā lakṣmyai namaḥ | malāpakarśa 26 pādyaṁ snānaṁ samarpayāmi || (offer water) ------aśvapūrvāṁ rathamadhyāṁ hastinādapramōdinīm | 30 a pañcāmr̥ ta snānaṁ śriyaṁ dēvīmupahvayē śrīrmā dēvī juṣatām || suvāsitaṁ jalaṁ ramyam sarva tīrtha samudbhavam 30 a.1 payaḥ snānaṁ | pādyam grahāṇa dēvī tvam sarva dēva samaskr̥ tē || ōṁ āpyāya sva samētutē ōṁ śrī vara mahā lakṣmyai namaḥ | viśvataḥ sōmavr̥ ṣṇyaṁ bhavāvājasya saṁgathē || pādyaṁ samarpayāmi || surabhēstu samutpannaṁ, dēvānāmapi durlabham ------payō dadhāmi dēvēśi, snānārthaṁ pratigr̥ hyatām ōṁ śrī vara mahā lakṣmyai namaḥ | payaḥ snānaṁ ------samarpayāmi. 30.a.5 śarkarā snānaṁ payaḥ snānānaṁtaraṁ śuddhōdakasnānaṁ samarpayāmi. || ōṁ svādhuḥ pavasya divyāya janmanē ------svādurindrāya suhavītu nāmnē svādurmitrāya varuṇāya vāyavē 30.a.2 dadhi snānaṁ br̥ haspatayē madhumām̐ adābhyaḥ || ikṣu daṇḍāt samutpannā, rasasnigdhatarā śubhā ōṁ dadhikrāvṇō akāriṣaṁ jiṣṇōraśvasya vājinaḥ | śarkarēyaṁ mayā dattā, snānārtaṁ pratigr̥ hyatām surabhinō mukhākarat prāṇa āyuṁṣi tāriṣat|| candra maṁḍala samkāśam, sarva dēva priyaṁ hi ōṁ śrī vara mahā lakṣmyai namaḥ | śarkarā snānaṁ yat, samarpayāmi. dadhi dadāmi dēvēśi, snānārthaṁ prati gr̥ hyatām śarkarā snānānaṁtaraṁ śuddhōdakasnānaṁ samarpayāmi. || ōṁ śrī vara mahā lakṣmyai namaḥ | dadhi snānaṁ ------samarpayāmi. 30. b). gaṁdhōdakasnānaṁ (sandalwood water dadhi snānānaṁtaraṁ śuddhōdakasnānaṁ bath) samarpayāmi. || ------ōṁ gaṁdhadvārāṁ durādharṣāṁ nityapuṣṭāṁ 30.a.3 ghr̥ ta snānaṁ karīṣiṇīṁ | īśvarīṁ sarva bhūtānāṁ tāmi hōpa vhayēśriyaṁ || ōṁ ghr̥ taṁ mimikṣē ghr̥ tamasya yōnirghr̥ tē śritō haricaṁdana saṁbhūtaṁ hariprītēśca gauravāt | ghr̥ tamvasyadhāma surabhipriya gautamī gaṁdhaṁ snānāya gr̥ hyatāṁ || anuṣvadhamāvaha mādayasva svāhākr̥ taṁ vr̥ ṣabha ōṁ śrī vara mahā lakṣmyai namaḥ | vakṣihavyaṁ || gaṁdhōdakasnānaṁ samarpayāmi ājyaṁ surāṇāṁ āhāraṁ ājyaṁ yajñē pratiṣṭitam ------ājyaṁ pavitraṁ paramaṁ snānārthaṁ pratigr̥ hyatām 30.c) abhyaṁga snānaṁ (Perfumed Oil bath) ōṁ śrī vara mahā lakṣmyai namaḥ | ghr̥ ta snānaṁ samarpayāmi. ōṁ kanikradajanuśaṁ prabhruvāṇa ghr̥ ta snānānaṁtaraṁ śuddhōdakasnānaṁ iyathirvācamaritēva nāvaṁ | samarpayāmi. || sumaṁgalaśca śakunē bhavāsi mātvā ------kācidabhibhāviśvyā vidata || 30.a.4 madhu snānaṁ abhyaṁgārtha sundarī dēvī tailaṁ puṣpādi saṁbhavaṁ | ōṁ madhuvāta r̥ tāyatē madhukṣaraṁti sindhavaḥ sugaṁdha saṁmiśraṁ saṁgr̥ hāṇa jaganmātē mādhvinaḥ saṁtōṣvadhīḥ || madhunaktā mutōṣasō madhumat pārthivaṁ rajaḥ madhudyaurastunaḥ pitā ōṁ śrī vara mahā lakṣmyai namaḥ, abhyaṁga madhumānnō vanaspatir madhumām̐ astu sūryaḥ snānaṁ samarpayāmi. mādhvīrgāvō bhavaṁtu naḥ || ------sarvauṣadhisamutpannaṁ pīyuṣasadr̥ śaṁ madhu, 30.d) aṁgōdvartanakaṁ (To clean the body) snānārthaṁ mayā dattaṁ gr̥ hāṇa paramēśvarī ōṁ śrī vara mahā lakṣmyai namaḥ | madhu snānaṁ aṁgōdvartanakaṁ dēvī kastūryādi vimiśritaṁ | samarpayāmi. lēpanārthaṁ gr̥ hāṇēdaṁ haridrā kuṁkumairyutaṁ || madhu snānānaṁtaraṁ śuddhōdakasnānaṁ samarpayāmi. || ōṁ śrī vara mahā lakṣmyai namaḥ, candrāṁ prabhāsāṁ yaśasā jvalaṁtīṁ śriyaṁ lōkē aṁgōdvartanakaṁ samarpayāmi. dēvajuṣṭāmudārām | ------tāṁ padminīmīṁ śaraṇamahaṁ prapadyē'lakṣmīrmē 30.e) ūṣṇōdaka snānaṁ (Hot water bath) naśyatāṁ tvāṁ vr̥ ṇē || 5 || nānā tīrthādāhr̥ taṁ ca tōyamuṣṇaṁ mayākr̥ taṁ | ādityavarṇē tapasō'dhijātō vanaspatistava vr̥ kṣō'tha snānārthaṁ ca prayacchāmi svīkuruśva dayā karī|| bilvaḥ | tasya phalāni tapasānudantumāyāntarāyāśca bāhyā ōṁ śrī vara mahā lakṣmyai namaḥ| ūṣṇōdaka alakṣmīḥ || 6 || snānaṁ samarpayāmi. ------upaitu māṁ dēvasakhaḥ kīrtiśca maṇinā saha | 30.f) śuddhōdaka snānaṁ (Pure water bath) prādurbhūtō'smi rāṣṭrēsminkīrtimr̥ ddhiṁ dadātu mē sprinkle water all around || 7 || ōṁ āpōhiṣṭā mayō bhuvaḥ | tā na ūrjē dadhātana | mahēraṇāya cakṣasē | yō vaḥ śivatamō rasaḥ kṣutpipāsāmalāṁ jyēṣṭhāmalakṣmīṁ nāśayāmyaham tasyabhājayatē ha naḥ | | uśatīriva mātaraḥ | tasmā araṁgamāmavō | abhūtimasamr̥ ddhiṁ ca sarvāṁ nirṇudamē gr̥ hāt|| 8|| yasya kṣayāya jinvatha | āpō janayathā ca naḥ || ōṁ śrī vara mahā lakṣmyai namaḥ | śuddhōdaka gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm | snānaṁ samarpayāmi || īśvarīṁ sarvabhūtānāṁ tāmihōpahvayē śriyam || 9 || (after sprinkling water around throw one tulsi leaf to manasaḥ kāmamākūtiṁ vācaḥ satyamaśīmahi | the north) paśūnāṁ rūpamannasya mayi śrīḥ śrayatāṁ ------yaśaḥ||10 ||

31 mahā abhiṣēkaḥ kardamēna prajābhūtāmayi sambhavakardama | (Sound the bell pour water from kalasha) śriyaṁ vāsaya mē kulē mātaraṁ padmamālinīm||11||

śrī sūkta āpaḥ sr̥ jantu snigdhāni ciklītavasamē gr̥ hē | nicadēvīṁ mātaraṁ śriyaṁ vāsaya mē kulē || 12 || hiraṇyavarṇāṁ hariṇīṁ suvarṇarajatasrajām | candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō mamāvaha || ārdrāṁ puṣkariṇīṁ puṣṭiṁ suvarṇāṁ hēmamālinīm | 1|| sūryāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma āvaha||13|| tāṁ ma āvaha jātavēdō lakṣmīmanapagāminīm | yasyāṁ hiraṇyaṁ vindēyaṁ gāmaśvaṁ ārdrāṁ yaḥkariṇīṁ yaṣṭiṁ piṅgalāṁ padmamālinīm| puruṣānaham || 2 || candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma āvaha||14 || aśvapūrvāṁ rathamadhyāṁ hastinādapramōdinīm | śriyaṁ dēvīmupahvayē śrīrmā dēvī juṣatām || 3 || tāṁ ma āvaha jātavēdō lakṣmīmanapagāminīm | yasyāṁ hiraṇyaṁ prabhūtaṁ kāṁsōsmi tāṁ hiraṇyaprākārāmārdrāṁ jvalantīṁ gāvōdāsyōśvānvindēyaṁ puruṣānaham || 15 || tr̥ ptāṁ tarpayantīm | padmēsthitāṁ padmavarṇāṁ tāmihōpahvayē śriyam yaḥ śuciḥ prayatō bhūtvā juhuyādājyamanvaham | || 4 || sūktaṁ pañcadaśarcaṁ ca śrīkāmaḥ satataṁ japēt||16 || padmānanē padma ūrū padmākṣī padmasambhavē | tanmēbhajasi padmākṣī yēna saukhyaṁ 33 vastra labhāmyaham || 17 || (offer two pieces of cloth for the Goddess) aśvadāyī gōdāyī dhanadāyī mahādhanē | upaitu māṁ dēvasakhaḥ kīrtiśca maṇinā saha | dhanaṁ mē juṣatāṁ dēvi sarvakāmāṁśca dēhi mē prādurbhūtō suraṣṭrēsminkīrtim vr̥ ddhiṁ dadātu mē|| ||18|| tapta kāncana saṁkāśaṁ pītāmbaraṁ idaṁ harē padmānanē padmavipadmapatrē padmapriyē saṁgr̥ hāṇa jaganmātē vara mahā lakṣmyai padmadalāyatākṣi | namō'stutē viśvapriyē viśvamanōnukūlē tvatpādapadmaṁ mayi saṁnidhatsva || 19 || ōṁ śrī vara mahā lakṣmyai namaḥ | vastrayugmaṁ samarpayāmi || putrapautraṁ dhanaṁ dhānyaṁ ------hastyaśvādigavēratham | 34 yajñyōpavīta prajānāṁ bhavasi mātā āyuṣmantaṁ karōtu mē || 20|| dhanamagnirdhanaṁ vāyurdhanaṁ sūryō dhanaṁ kṣutpipāsāmalāṁ jyēṣṭhāmalakṣmīṁ nāśayāmyaham vasuḥ | | dhanamindrō br̥ haspatirvaruṇaṁ dhanamastu tē ||21|| abhūtimasamr̥ ddhiṁ ca sarvāṁ nirṇudamē gr̥ hāt || tapta hēmakr̥ tam sūtram mukta dhāma vibhūśitām | vainatēya sōmaṁ piba sōmaṁ pibatu vr̥ trahā | upavītam idam dēvi gr̥ hāṇatva śubha pradē || sōmaṁ dhanasya sōminō mahyaṁ dadātu sōminaḥ ||23 || ōṁ śrī vara mahā lakṣmyai namaḥ | yajñyōpavītam samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | śrī sūkta ------snānaṁ samarpayāmi || 35 gaṁdha ------gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm | 32 pratiṣṭhāpanā īśvarīṁ sarvabhūtānāṁ tāmihōpahvayē śriyam || ōṁ śrī vara mahā lakṣmyai namaḥ | (repeat 12 times) kuṅkumāgaru kastūri karpūram candanam tathā | tubhyam dāsyāmi vara lakṣmī svīkuru tripura ōṁ tadustu mitrā varuṇā tadagnē sundari || śaṁyōrasmabhyamidama stuśastam | aśīmahi gādhamuta pratiṣṭhāṁ namō divē br̥ hatē ōṁ śrī vara mahā lakṣmyai namaḥ | gaṁdhaṁ sādhanāya|| samarpayāmi || ōṁ gr̥ hāvai pratiṣṭhāsūktaṁ tat pratiṣṭita tamayā ------vācā | 36. hastabhūṣaṇa śaṁ stavyaṁ tasmādyadyapidūra iva paśūn labhatē | grahānēvai nānājigamiśati gr̥ hāhi paśūnāṁ pratiṣṭhā ōṁ śrī vara mahā lakṣmyai namaḥ | hastabhūṣaṇaṁ pratiṣṭhā || samarpayāmi || ------ōṁ śrī vara mahā lakṣmyai namaḥ | 37 nānā parimala dravya supratiṣṭhamastu || nānā sugandhikam dravyam cūrṇikr̥ tya prayatnataḥ | ------dadāmi tē namastubhyaṁ, prītyartaṁ pratigr̥ hyatāṁ ōṁ rājīvalōcanāyai namaḥ | gulfau pūjayāmi || || ōṁ ramāyai namaḥ | jānunī pūjayāmi || ōṁ varapradāyai namaḥ | jaṅgē pūjayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | nānā parimala ōṁ viśvarūpāyai namaḥ | ūrūn pūjayāmi || dravyaṁ samarpayāmi || ōṁ kambukanṭinyai namaḥ | guhyam pūjayāmi ------ōṁ viśvamūrtayai namaḥ | jaghanam pūjayāmi || 38 akṣata ōṁ viṣṇu vallabhāyai namaḥ | kaṭiṁ pūjayāmi || manasaḥ kāmamākūtiṁ vācaḥ satyamaśīmahi | ōṁ paramātmikāyai namaḥ | udaraṁ pūjayāmi || paśūnāṁ rūpamannasya mayi śrīḥ śrayatāṁ yaśaḥ || ōṁ śriyai namaḥ | hr̥ dayam pūjayāmi || śvēta taṇḍula saṁyuktān kuṅkumēna virājitān | ōṁ lōkajananyai namaḥ | nābhiṁ pūjayāmi || akṣatān gr̥ hyatām dēvi nārāyaṇi namō'stutē || ōṁ trivikramāyai namaḥ | sthanau pūjayāmi || ōṁ kamala hastāyai namaḥ | vakṣasthalaṁ ōṁ śrī vara mahā lakṣmyai namaḥ| akṣatān pūjayāmi|| samarpayāmi|| ōṁ śrutistutāyai namaḥ | bāhuṁ pūjayāmi || ------ōṁ indirāyai namaḥ | hastau pūjayāmi || ōṁ ādi śaktyai namaḥ | kaṁṭhaṁ pūjayāmi || 39 puṣpa ōṁ padmāyai namaḥ | jihvaṁ pūjayāmi || ōṁ dayā sāgaryai namaḥ | mukhaṁ pūjayāmi | mālyādīni sugandhīni, mālyatādīni vai prabhō ōṁ sarvadāyinyai namaḥ | nētrē pūjayāmi || mayā hr̥ tāni pūjārtham, puṣpāṇi pratigr̥ hyatām ōṁ maṅgala dēvatāyai namaḥ | karṇau pūjayāmi || ōṁ dhanurdharāyai namaḥ | lalāṭaṁ pūjayāmi || tulasī kunda mandāra, jājī punnāga campakaiḥ ōṁ māyāyai namaḥ | śiraḥ pūjayāmi || kadamba karavīraiśca kusumē śatapatrakaiḥ ōṁ śrī vara mahā lakṣmyai namaḥ | sarvāṁgāṇi pūjayāmi|| jalāmbujairbilvapatraiścampakai varalamīm śubhām ------pūjayiśyāmyahaṁ bhaktyā sangr̥ hāṇa janārdanī 42 atha puṣpa pūjā tulasī kundamandāra pārijāmbujairyutāṁ ōṁ ramāyai namaḥ | karavīra puṣpaṁ vanamālāṁ pradāsyāmi gr̥ hāṇa jagadīśvarī samarpayāmi|| ōṁ indirāyai namaḥ | jājī puṣpaṁ samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | patra puṣpāṇi vanamālāṁ ca samarpayāmi || ōṁ śāśvatāyai namaḥ | campaka puṣpaṁ ------samarpayāmi || ōṁ rājīvalōcanāyai namaḥ | vakula puṣpaṁ 40 nānā alaṁkāra samarpayāmi || ōṁ śrīmatyai namaḥ | śatapatra puṣpaṁ kaṭi sūtāṅgulī yēca kuṇḍalē mukuṭhaṁ tathā | samarpayāmi || vanamālāṁ kaustubhaṁ ca gr̥ hāṇa sulōcani || ōṁ rājēśvaryai namaḥ | kalhāra puṣpaṁ ōṁ śrī vara mahā lakṣmyai namaḥ | nānā alaṁkārān samarpayāmi || samarpayāmi || ōṁ munigaṇa sēvitāyai namaḥ | sēvantikā puṣpaṁ ------samarpayāmi || 41 atha aṅgapūjā ōṁ kamalavāsinyai namaḥ | mallikā puṣpaṁ samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | pādau ōṁ puṣṭai namaḥ | iruvaṁtikā puṣpaṁ samarpayāmi pūjayāmi || || ōṁ viśvavandhyāyai namaḥ | girikarṇikā puṣpaṁ ōṁ jagatkāriṇē namaḥ | maruga patraṁ samarpayāmi || samarpayāmi || ōṁ janārdanāyai namaḥ | āthasī puṣpaṁ ōṁ mahāmātāyai namaḥ | davana patraṁ samarpayāmi || samarpayāmi || ōṁ aparājitāyai namaḥ | pārijāta puṣpaṁ ōṁ mahābhujāyai namaḥ | karavīra patraṁ samarpayāmi || samarpayāmi || ōṁ bhārgavyai namaḥ | punnāga puṣpaṁ ōṁ saumyāyai namaḥ | viṣṇu krānti patraṁ samarpayāmi || samarpayāmi|| ōṁ vākvilāsinyai namaḥ | kunda puṣpaṁ ōṁ brahmaṇyāyai namaḥ | māci patraṁ samarpayāmi || samarpayāmi || ōṁ kāmākṣyai namaḥ | mālati puṣpaṁ ōṁ munisamstutāyai namaḥ | mallikā patraṁ samarpayāmi || samarpayāmi|| ōṁ padmapriyāyai namaḥ | kētakī puṣpaṁ ōṁ mahāyōginyai namaḥ | iruvantikā patraṁ samarpayāmi || samarpayāmi|| ōṁ candravadanāyai namaḥ | mandāra puṣpaṁ ōṁ padmahastāyai namaḥ | apāmārga patraṁ samarpayāmi || samarpayāmi || ōṁ vimalāyai namaḥ | pātalī puṣpaṁ samarpayāmi || ōṁ aparājitāyai namaḥ | pārijāta patraṁ samarpayāmi || ōṁ kṣīrasāgara kannikāyai namaḥ | aśōka puṣpaṁ ōṁ puṇyacaritrāyai namaḥ | dāḍimā patraṁ samarpayāmi || samarpayāmi || ōṁ pāpadhvaṁsinyai namaḥ | pūga puṣpaṁ ōṁ dayā sāgaryai namaḥ | badarī patraṁ samarpayāmi || samarpayāmi || ōṁ prasanna vadanāyai namaḥ | dādimā puṣpaṁ ōṁ smitavaktrāyai namaḥ | dēvadāru patraṁ samarpayāmi || samarpayāmi || ōṁ haripriyāyai namaḥ | dēvadāru puṣpaṁ ōṁ mitabhāṣiṇyai namaḥ | śāmī patraṁ samarpayāmi || samarpayāmi || ōṁ tāṭakantakāyai namaḥ | sugandha rāja puṣpaṁ ōṁ pūrvabhāṣiṇyai namaḥ | āmra patraṁ samarpayāmi samarpayāmi || ōṁ vēdāntasārāyai namaḥ | kamala puṣpaṁ ōṁ haripriyāyai namaḥ | mandāra patraṁ samarpayāmi || samarpayāmi || ōṁ śrutistutāyai namaḥ | vaṭa patraṁ samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | puṣpa pūjāṁ ōṁ jitavarṣāyai namaḥ | kamala patraṁ samarpayāmi || samarpayāmi || ------ōṁ induśītalāyai namaḥ | vēṇu patraṁ samarpayāmi 43 atha patra pūjā ||

ōṁ mahālakṣmyai namaḥ | tuḷasī patraṁ ōṁ śrī vara mahā lakṣmyai namaḥ | patrapūjāṁ samarpayāmi || samarpayāmi|| ōṁ ādiśaktyai namaḥ | jājī patraṁ samarpayāmi || ------ōṁ parāśaktyai namaḥ | campakā patraṁ 44 Katha samarpayāmi || ōṁ svadāyai namaḥ | bilva patraṁ samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | ōṁ svāhāḥyai namaḥ | dūrvāyugmaṁ samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | ōṁ munigaṇasēvitāyai namaḥ | sēvantikā patraṁ ōṁ śrī vara mahā lakṣmyai namaḥ | samarpayāmi || Suta Puranika addresses Shaunaka and other rishis harvested rice, invited Goddess Varalaxmi and thus: "Let me tell you a story about a Vrita which performed the pooja with all shraddha and . gives all the benefits and pleasure of this world to They tied the holy thread with 9 knots around their women. This Vrita was once narrated by Lord right wrist, offered various food items to the Parameshwara to Parvathi". Goddess and did 'pradakshina namaskaras'. By the time they did 3 pradakshina namaskaras, by Laxmi's One day Parvati Devi approaches Lord , they were decked with jewels like anklets, Parameshwara who is seated in a golden throne bangles and such other ornaments studded with nine studded with jewels. She prostrates and asks him precious stones. Their houses turned gold and they thus: "Lord, is there any way by which women in possessed horses, elephants and chariots. Bhuloka can attain wealth, property, progeny and be Charumati and her companions honoured happy. Please tell me by worshipping whom, by with 'dakshina tambula', received their blessings and what Vrita and also if that Vrita was performed by ate the prasadam with reverence. Ever since, anybody in the past". Parameshwar replies: Charumati and other ladies performed this Vrita "Manohari, yes there is a Varalaxmi Vrita which regularly and lived happily. should be performed by women in Shravana Masa on the Friday before the full moon day of shukla Lord Parameshwar concludes saying, 'Parvati, this paksha". He further narrates the details of Shri supreme Vrita can be performed by anybody Varalaxmi Vrita. (without the barrier of the varnas) and the performer will get all their wishes fulfilled. One who reads In Kundina city of Magadha Desha, there lived a this story and one who listens to this story will pativrita saadvi by name Charumati. Everyday she attain success and benevolence with the blessings of woke up early in the morning, worshipped her Shri Varamahalaxmi". husband with devotion, served her in-laws with respect and she remained pleasant in her manners ōṁ śrī vara mahā lakṣmyai namaḥ | all thru the day. One night in her dream, Charumati ōṁ śrī vara mahā lakṣmyai namaḥ | saw Goddess Laxmi who said "I'm Varalaxmi Devi ōṁ śrī vara mahā lakṣmyai namaḥ | and I've appeared before you as I'm extremely ------pleased with you. If you worship me on the Friday 45 aṣṭōttara pūjā (chant dhyAna shloka ) before Shravana Shukla Poornima, I'll grant all your wishes". In her dream itself, Charumati praised lakṣmīṁ kṣīra samudra rāja tanayā śrī raṁga Varalaxmi Devi thru various and says, "O dhāmēśvarī | Jagajjanani, only with your blessings people can dāsī bhūta samasta dēva-vanitāṁ lōkaika become scholars, affluent and contented. It is my ' dīpaṁkurām || poorva janma sukrita' to have you appear in my śrī manmaṁda kaṭākṣa labdha vibhava bramhaindra dream'. Pleased by Charumati's humility, Laxmi gaṁgādharām | showered boons on her and disappeared. tvāṁ trailōkya kuṭumbinīṁ sarasijāṁ vandēmukundapriyām|| Charumati immediately woke up and explained her dream to her husband, in-laws and companions and ōṁ prakr̥ tyai namaḥ | all of them encouraged her to perform the pooja as ōṁ vikr̥ tyai namaḥ | told by the Goddess. All of them eagerly waited for ōṁ vidyāyai namaḥ | the day. On that Friday, they woke up early in the ōṁ sarvabhūtahitapradāyai namaḥ | morning, took bath and wore silk sarees and then ōṁ śraddhāyai namaḥ | cleaned the whole house with 'gomaya', decorated ōṁ vibhūtyai namaḥ | the altar, placed the kalasham on the newly ōṁ surabhyai namaḥ | ōṁ paramātmikāyai namaḥ | ōṁ padmamālādharāyai namaḥ | ōṁ vācē namaḥ | ōṁ dēvyai namaḥ | ōṁ padminyai namaḥ | ōṁ padmālayāyai namaḥ | ōṁ padmagandhinyai namaḥ | ōṁ padmāyai namaḥ | ōṁ puṇyagandhāyai namaḥ | ōṁ śucayē namaḥ | ōṁ suprasannāyai namaḥ | ōṁ svāhāyai namaḥ | ōṁ svadhāyai namaḥ | ōṁ prasādābhimukhyai namaḥ | ōṁ sudhāyai namaḥ | ōṁ prabhāyai namaḥ | ōṁ dhanyāyai namaḥ | ōṁ candravadanāyai namaḥ | ōṁ hiraṇmayyai namaḥ | ōṁ candrāyai namaḥ | ōṁ lakṣmyai namaḥ | ōṁ candrasahōdaryai namaḥ | ōṁ caturbhujāyai namaḥ | ōṁ nityapuṣṭāyai namaḥ | ōṁ candrarūpāyai namaḥ | ōṁ vibhāvaryai namaḥ | ōṁ indirāyai namaḥ | ōṁ adityai namaḥ | ōṁ induśītalāyai namaḥ | ōṁ dityē namaḥ | ōṁ dīpāyai namaḥ | ōṁ āhlādajananyai namaḥ | ōṁ vasudhāyai namaḥ | ōṁ puṣṭayai namaḥ | ōṁ vasudhāriṇyai namaḥ | ōṁ śivāyai namaḥ | ōṁ kamalāyai namaḥ | ōṁ śivakaryai namaḥ | ōṁ kāntāyai namaḥ | ōṁ satyai namaḥ | ōṁ vimalāyai namaḥ | ōṁ kāmākṣyai namaḥ | ōṁ viśvajananyai namaḥ | ōṁ krōdhasaṁbhavāyai namaḥ | ōṁ tuṣṭayai namaḥ | ōṁ anugrahapradāyai namaḥ | ōṁ dāridryanāśinyai namaḥ | ōṁ buddhayē namaḥ | ōṁ anaghāyai namaḥ | ōṁ prītipuṣkariṇyai namaḥ | ōṁ harivallabhāyai namaḥ | ōṁ śāntāyai namaḥ | ōṁ aśōkāyai namaḥ | ōṁ śuklamālyāṁbarāyai namaḥ | ōṁ amr̥ tāyai namaḥ | ōṁ śriyai namaḥ | ōṁ dīptāyai namaḥ | ōṁ bhāskaryai namaḥ | ōṁ bilvanilayāyai namaḥ | ōṁ lōkaśōkavināśinyai namaḥ | ōṁ varārōhāyai namaḥ | ōṁ dharmanilayāyai namaḥ | ōṁ yaśasvinyai namaḥ | ōṁ karuṇāyai namaḥ | ōṁ vasundharāyai namaḥ | ōṁ lōkamātrē namaḥ | ōṁ udārāṁgāyai namaḥ | ōṁ padmapriyāyai namaḥ | ōṁ hariṇyai namaḥ | ōṁ padmahastāyai namaḥ | ōṁ hēmamālinyai namaḥ | ōṁ padmākṣyai namaḥ | ōṁ dhanadhānyakaryē namaḥ | ōṁ padmasundaryai namaḥ | ōṁ siddhayē namaḥ | ōṁ padmōdbhavāyai namaḥ | ōṁ straiṇasaumyāyai namaḥ | ōṁ śubhapradāyē namaḥ | ōṁ padmamukhyai namaḥ | ōṁ nr̥ pavēśmagatānandāyai namaḥ | ōṁ padmanābhapriyāyai namaḥ | ōṁ varalakṣmyai namaḥ | ōṁ ramāyai namaḥ | ōṁ vasupradāyai namaḥ | ōṁ śrī vara mahā lakṣmyai namaḥ | (show mudras) ōṁ śubhāyai namaḥ | ; ōṁ hiraṇyaprākārāyai namaḥ | ōṁ samudratanayāyai namaḥ | nirvīṣī karaṇārthē tārkṣa mudrā | ōṁ jayāyai namaḥ | amr̥ tī karaṇārthē dhēnu mudrā | ōṁ maṁgaḷā dēvyai namaḥ | pavitrī karaṇārthē śaṁkha mudrā | ōṁ viṣṇuvakṣassthalasthitāyai namaḥ | saṁrakṣaṇārthē cakra mudrā | ōṁ viṣṇupatnyai namaḥ | vipulamāya karaṇārthē mēru mudrā | ōṁ prasannākṣyai namaḥ | (Touch naivedya and chant 9 times)'ōṁ' ōṁ nārāyaṇasamāśritāyai namaḥ | ōṁ satyaṁtavartēna pariṣiṁcāmi ōṁ dāridryadhvṁsinyai namaḥ | (sprinkle water around the naivedya) ōṁ dēvyai namaḥ | bhōḥ! dēvī bhōjanārthaṁ āgacchādi vijñāpya | ōṁ sarvōpadrava vāriṇyai namaḥ | (request Goddess to come for dinner) ōṁ navadurgāyai namaḥ | ōṁ mahākālyai namaḥ | sauvarṇē sthālivairyē maṇigaṇa khacitē gōghr̥ tāṁ ōṁ brahmāviṣṇuśivātmikāyai namaḥ | supakvāṁ bhakṣyāṁ bhōjyāṁ ca lēhyānapi ōṁ trikālajñānasaṁpannāyai namaḥ | sakalamahaṁ jōṣyamna nīdhāya nānā śākairūpētaṁ ōṁ bhuvanēśvaryai namaḥ | samadhu dadhi ghr̥ taṁ kṣīra pānīya yuktaṁ ōṁ śrī vara mahā lakṣmyai namaḥ | aṣṭōttara pūjāṁ tāṁbūlaṁ cāpi śrī lakṣmīṁ pratidivasamahaṁ samarpayāmi || manasā ciṁtayāmi || ------46 dhūpaṁ adya tiṣṭhati yatkiñcit kalpitaścāparaṁgrihē vanaspatyudbhavō divyō gandhadyō gandha pakvānnaṁ ca pānīyaṁ yathōpaskara saṁyutaṁ uttamaḥ | yathākālaṁ manuṣyārthē mōkṣyamānaṁ śarīribhiḥ vara lakṣmī mahādēvī dhūpōyaṁ pratigr̥ hyatāṁ || tatsarvaṁ dēvipūjāstu prayatāṁ mē janārdani ōṁ śrī vara mahā lakṣmyai namaḥ | dhūpaṁ sudhārasaṁ suvipulaṁ āpōṣaṇamidaṁ āghrāpayāmi || tava gr̥ hāṇa kalaśānītaṁ yathēṣṭamupabhujjyatām || ------47 dīpaṁ ōṁ śrī vara mahā lakṣmyai namaḥ | amr̥ tōpastaraṇamasi svāhāḥ | sājyaṁ trivarti saṁyuktaṁ vahninā yōjitum mayā | (drop water from sha.nkha) gr̥ hāṇa maṅgalaṁ dīpaṁ trailōkya timirāpaham || ōṁ śrī vara mahā lakṣmyai namaḥ | dīpaṁ ōṁ prāṇātmanē lakṣmyai svāhāḥ | darśayāmi || ōṁ apānātmanē ramāyai svāhāḥ | ------̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮̮ ōṁ vyānātmanē bhāratyai svāhāḥ | 48 naivēdyaṁ ōṁ udānātmanē haripriyāyai svāhāḥ | ( dip finger in water and write a square and 'shrii' ōṁ samānātmanē bhuvanēśvaryai svāhāḥ | mark inside the square. Place naivedya on 'shrii'. remove lid and sprinkle water around the vessel; ōṁ śrī vara mahā lakṣmyai namaḥ | place in each food item one washed leaf or flower or akshata ) naivēdyaṁ gr̥ hyatāṁ dēvi bhaktiṁ mē acalāṁ kuru | īpsitaṁ mē varaṁ dēhi ihatra ca parāṁ gatiṁ || ōṁ vara mahā lakṣmyaica vidmahē viṣṇupatnīmca dhīmahi tannō lakṣmī pracōdayāt śrī vara mahā lakṣmyai namastubhyam mahā naivēdyaṁ uttamam | saṁgr̥ hāṇa suraśrēṣṭhin bhakti mukti pradāyakam || ------53 mahā nīrājana ōṁ śrī vara mahā lakṣmyai namaḥ | naivēdyaṁ samarpayāmi || ōṁ śriyai jātaḥ śriya aniriyāya śriyaṁ vayō (cover face with cloth and chant five jaritr̥ bhyō dadāti times or repeat 12 times śrī vara mahā lakṣmyai śriyaṁ vasānā amr̥ tatvamāyan bhavaṁti sa namaḥ ) mithāmitadrau śriya ēvainaṁ tat śriyāmādadhāti saṁtatamr̥ cā sarvatra amr̥ tōpidhānyamasi svāhāḥ || vaṣaṭkr̥ tyaṁ ōṁ śrī vara mahā lakṣmyai namaḥ | saṁtatyai saṁdhīyatē prajayā paśubhiḥ ya ēvaṁ uttarāpōṣaṇaṁ samarpayāmi || vēda || ōṁ śrī vara mahā lakṣmyai namaḥ | (let flow water from shankha) mahānīrājanaṁ dīpaṁ samarpayāmi || ------49 mahā phalaṁ 54 karpūra dīpa (put tulsi / axathaa on a big fruit) idaṁ phalaṁ mayā dēvī sthāpitaṁ puratastava | arcata prārcata priyamēdhāsō arcata | tēna mē saphalāvāptirbhavēt janmani janmani || arcantu putrakā uta puraṁ dhr̥ ṣṇavarcata|| ōṁ śrī vara mahā lakṣmyai namaḥ | mahāphalaṁ samarpayāmi | karpūrakaṁ mahārājñī raṁbhōdbhūtaṁ ca dīpakam | ------maṅgalārthaṁ mahīpālē saṅgr̥ hāṇa jaganmātē || 49 phalāṣṭaka (put tulsi/akshata on fruits) ōṁ śrī vara mahā lakṣmyai namaḥ | karpūra kūṣmāṇḍa mātuliṅgam ca karkaṭhī dāḍimī phalam | dīpaṁ samarpayāmi || rambhā phalaṁ jambīraṁ badaraṁ tathā || ------ōṁ śrī vara mahā lakṣmyai namaḥ | phalāṣṭakaṁ 55 āratī samarpayāmi || ------ōṁ jaya lakṣmī mātā, maiyā jaya lakṣmī mātā 50 karōdvartana tuma kō nisa dina sēvata, maiyājī kō nisa dina sēvata karōdvartanakaṁ dēvī mayā dattaṁ hi bhaktitaḥ | hara viṣṇu vidhātā | cāru caṁdra prabhāṁ divyaṁ gr̥ hāṇa jagadīśvarī || ōṁ jaya lakṣmī mātā || ōṁ śrī vara mahā lakṣmyai namaḥ | karōdvartanārthē caṁdanaṁ samarpayāmi || umā ramā brahmāṇī, tuma hī jaga mātā ------ō maiyā tuma hī jaga mātā | 51 tāṁbūlaṁ sūrya candra mām̐ dhyāvata, nārada r̥ ṣi gātā pūgīphalaṁ satāṁbūlaṁ nāgavalli dalairyutam | ōṁ jaya lakṣmī mātā || tāmbūlaṁ gr̥ hyatāṁ dēvī yēla lavaṁga samyuktam || ōṁ śrī vara mahā lakṣmyai namaḥ | pūgīphala durgā rūpa niranjani, sukha sampati dātā tāmbūlaṁ samarpayāmi || ō maiyā sukha sampati dātā | ------jō kōī tuma kō dhyāvata, r̥ ddhi siddhi dhana pātā 52 dakṣiṇā ōṁ jaya lakṣmī mātā || hiraṇya garbha garbhastha hēmabīja vibhāvasōḥ | ananta puṇya phaladā atha śāntiṁ prayaccha mē || tuma pātāla nivāsini, tuma hī śubha dātā ōṁ śrī vara mahā lakṣmyai namaḥ | suvarṇa ō maiyā tuma hī śubha dātā | puṣpa dakṣiṇāṁ samarpayāmi || prabhāva prakāśini, bhava nidhi kī dātā ōṁ jaya lakṣmī mātā || ------58 rājōpacāra jisa ghara tuma rahatī taham̐ saba sadguṇa ātā gr̥ hāṇa paramēśvarī saratnē chatra cāmarē | ō maiyā saba sadguṇa ātā | darpaṇaṁ vyañjanaṁ caiva rājabhōgāya yatnataḥ || saba saṁbhava hō jātā, mana nahīṁ ghabarātā ōṁ śrī vara mahā lakṣmyai namaḥ | chatraṁ ōṁ jaya lakṣmī mātā || samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | cāmaraṁ tuma bina yajña na hōtē, vastra na kōī pātā samarpayāmi || ō maiyā vastra na kōī pātā | ōṁ śrī vara mahā lakṣmyai namaḥ | gītaṁ khāna pāna kā vaibhava, saba tuma sē ātā samarpayāmi || ōṁ jaya lakṣmī mātā || ōṁ śrī vara mahā lakṣmyai namaḥ | nr̥ tyaṁ samarpayāmi || śubha guṇa maṁdira suṁdara, kṣīrōdadhi jātā ōṁ śrī vara mahā lakṣmyai namaḥ | vādyaṁ ō maiyā kṣīrōdadhi jātā | samarpayāmi || ratna caturdaśa tuma bina, kōī nahīṁ pātā ōṁ śrī vara mahā lakṣmyai namaḥ | darpaṇaṁ ōṁ jaya lakṣmī mātā || samarpayāmi || ōṁ śrī vara mahā lakṣmyai namaḥ | vyaṁjanaṁ mahā lakṣmījī kī āratī, jō kōī jana gātā samarpayāmi|| ō maiyā jō kōī jana gātā | ōṁ śrī vara mahā lakṣmyai namaḥ | āndōlanaṁ ura ānaṁda samātā, pāpa utara jātā samarpayāmi|| ōṁ jaya lakṣmī mātā || ōṁ śrī vara mahā lakṣmyai namaḥ | rājōpacārān ------samarpayāmi || 56 pradakṣiṇā ōṁ śrī vara mahā lakṣmyai namaḥ | sarvōpacārān samarpayāmi || ārdrāṁ yaḥkariṇīṁ yaṣṭiṁ piṅgalāṁ padmamālinīm| ōṁ śrī vara mahā lakṣmyai namaḥ | samasta candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma āvaha || rājōpacārārthē akṣatān samarpayāmi || yāni kāni ca pāpāni janmāṁtara kr̥ tāni ca | ------tāni tāni vinaśyanti pradakṣiṇa padē padē || 59 maṁtra puṣpa anyathā śaraṇaṁ nāsti tvamēva śaraṇaṁ mama | tasmāt kāruṇya bhāvēna rakṣa rakṣa janārdanī || yaḥ śuciḥ prayatō bhūtvā juhuyādājyamanvaham | ōṁ śrī vara mahā lakṣmyai namaḥ | pradakṣiṇān sūktaṁ pañcadaśarcaṁ ca śrīkāmaḥ satataṁ japēt || samarpayāmi || ------vidyā buddhi dhanēśvarya putra pautrādi saṁpadaḥ | 57 namaskāra puṣpāṁjali pradānēna dēhimē īpsitaṁ varam || tāṁ ma āvaha jātavēdō lakṣmīmanapagāminīm | yasyāṁ hiraṇyaṁ prabhūtaṁ ōṁ svasti sāmrājyaṁ bhōjyaṁ svārājyaṁ vairājyaṁ gāvōdāsyōśvānvindēyaṁ puruṣānaham || pāramēṣṭhāṁ rājyaṁ mahārājyamādhipatyamayaṁ namaḥ sarva hitārthāya jagadādhāra hētavē | samaṁta sāṣṭāṅgōyaṁ praṇāmastē prayatnēna mayā kr̥ taḥ | paryāyī syāt sārvabhaumaḥ sārvāyuṣa āṁtādā ūrūsā śirasā dr̥ ṣṭvā manasā vācasā tathā | parārdhāt pr̥ thivyai samudraparyaṁtāyā ēkarāḷiti padbhyāṁ karābhyāṁ jānubhyāṁ praṇāmōṣṭāṅgaṁ tadapyēṣaḥ ucyatē || ślōkō'bhigītō marūtaḥ parivēṣṭārō marutasyā vasan śātyēnāpi namaskārān kurvataḥ jagadīśvari | grahē āvīkṣitasya kāmaprērviśvēdēvā sabhāsada iti || śata janmārcitam pāpam tatkṣaṇamēva naśyati || ōṁ śrī vara mahā lakṣmyai namaḥ | namaskārān ōṁ śrī vara mahā lakṣmyai namaḥ | maṁtrapuṣpaṁ samarpayāmi || samarpayāmi ||

------pūjāṁtē chatraṁ samarpayāmi | 60 śaṅkha bramaṇa (make three rounds of shankha cāmaraṁ samarpayāmi | with water like arati and pour down; chant ōṁ 9 nr̥ tyaṁ samarpayāmi | times and show mudras) gītaṁ samarpayāmi | vādyaṁ samarpayāmi | imāṁ āpaśivatama imaṁ sarvasya bhēṣajē | āṁdōlika ārōhaṇaṁ samarpayāmi | imāṁ rāṣṭrasya vardhini imāṁ rāṣṭra bhratōmata || aśvārōhaṇaṁ samarpayāmi | ------gajārōhaṇaṁ samarpayāmi | 61 tīrtha prāśana ōṁ śrī vara mahā lakṣmyai namaḥ | samasta akāla mr̥ tyu haraṇaṁ sarva vyādhi nivāraṇam | rājōpacāra dēvōpacāra śaktyupacāra bhaktyupacāra sarva pāpa upaśamanam śrī lakṣmī pādōdakaṁ pūjāṁ samarpayāmi|| śubham || ------64 ātma samarpaṇa 62 upāyana dānaṁ yasya smr̥ tyā ca nāmnōktyā tapaḥ pūjā kriyādiṣu | brāhmaṇa suhāsini pūjā nyūnaṁ sampūrṇatāṁ yāti sadyō vandē taṁ (wash feet wipe offer gandha, kumkum, flowers, acyutam || fruits and gifts and make obeisances) anēna mayā kr̥ tēna, śrī vara mahā lakṣmī vratēna śrī vara mahā lakṣmī suprītā suprasannā varadā iṣṭa kāmyārtha prayukta samyag ācarita śrī vara bhavatu || mahā lakṣmī vratasampūrṇa phala vāpyarthaṁ śrī madhyē mantra tantra svara varṇa nyūnātirikta lōpa vara mahā lakṣmī svarūpāya suhāsinyai vāyana dōṣa prāyaścittārthaṁ dēvi nāmatraya mahāmantra dānaṁ kariṣyē .. japaṁ kariṣyē || ōṁ ramāyai namaḥ ōṁ lakṣmyai namaḥ ōṁ vara śrī vara mahā lakṣmī svarūpāya suhāsinyai āvāhana mahā lakṣmyai namaḥ pūrvaka āsanaṁ gandha akṣata dhūpa dīpādi ōṁ ramāyai namaḥ ōṁ lakṣmyai namaḥ ōṁ vara sakalārādhanai svarcitam mahā lakṣmyai namaḥ ōṁ ramāyai namaḥ ōṁ lakṣmyai namaḥ ōṁ vara nārāyaṇī pratigr̥ hnātu nārāyaṇī vai dadāti ca mahā lakṣmyai namaḥ nārāyaṇī tārakōbhyāṁ nārāyaṇāyai namō namaḥ mantrahīnam, kriyāhīnam, bhaktihīnam zanārdani | yat pūjitam mayā dēvi paripūrṇam tadastu mē || dēvasya tvā savituḥ prasavē'śvinōrbāhubhyāṁ kāyēna vācā manasēndriyairvā pūṣṇō hastābhyām | buddhyātmanā vā prakr̥ ti svabhāvāt | agnēstējasā sūryaśca arcasēndrasyaṁ karōmi yadyat sakalaṁ parasmai indriyēnābhiśiñcāmi || nārāyaṇī iti samarpayāmi || balāya śriyai yaśa sēnnadyāya śrī vara mahā namaskarōmi | śrī vara mahā lakṣmī prasādaṁ śirasā lakṣmyai namaḥ | gr̥ hṇāmi || vāyanadānaṁ pratigr̥ hṇātu (pratigr̥ hṇā vilāti ------prativacanaṁ ) 65 kṣamāpanaṁ ------63 visarjana pūjā aparādha sahasrāṇi kriyantē aharniśaṁ mayā | tāni sarvāṇi mē dēvi kṣamasva paramēśvari || ārādhitānāṁ dēvīṁ punaḥ pūjāṁ kariṣyē || ōṁ śrī vara mahā lakṣmyai namaḥ | yāntu dēva gaṇāḥ sarvē pūjāṁ ādāya pārthivīm | iṣṭa kāmyārtha siddhyarthaṁ punarāgamanāya ca || (shake the kalasha) ------Puja Text – Sri S.A.Bhandarkar Transliterated by Sowmya Ramkumar Send corrections to (somsram[at]gitaaonline.com) Last updated on Jul 22, 2012 (C) http://www.mantraaonline.com/