1 Ādi (225) 2 Sabhā (72) Ashvatthama's सय उवाच 3 Āranyaka (299) SjSanjaya said, 4 Virāta (67) Massacre Plan sañjaya uvāca 5 (197) 6 Bhīshma (117) 7 (173) Chapters 1-5 8 (69) 9 Shālya (64) 10 Sauptika - 18 chapters 11 Strī (27) 12 Shānti (353) 13 Anushāsana (154) 14 Ashvamedhika (96) 15 Āshramavāsika (47) 16 Mausala (9) 17 Mahāprasthānika (3) Swami Tadatmananda 18 Svargārohana (5) Arsha Bodha Center

तािमुख े घारे े तता े िनावश  ााै OthttiblihtOn that terrible night, Then, overcome b y sl eep, tasmin rātri-mukhe ghore tato nidrāvaśaṁ prāptau

दखशाु कसमवताे | कृ पभाजाे ै महारथा ै | immersed diidif in pain and grief, the general s KiKripa and KitKritavarma duḥkha-śoka-samanvitāḥ kṛpa-bhojau mahārathau

कृ तवमा  कृ पा े ाणरै ् सखाचतावदे खाहाु ै , , and Ashvatthama who deserved happiness, not grief, kṛtavarmā kṛpo drauṇir sukhocitāvaduḥkhārhau

उपापववशे  समम् || िनषणा ै धरणीतले || sat down together. laid down to sleep on the ground. upopaviviśuḥ samam (1.28) niṣaṇṇau dharaṇī-tale (1.31) ाधामषे वश  ााे सेष ु तषे ु काके षु ObOvercome by anger and diti impatience, While many crows were sl eepi ng krodhāmarṣa-vaśaṁ prāpto supteṣuteṣukākeṣu

ाणपे तु  भारत | वधेष ु समतत | the son of Drona, O Dhr itarasht ra, soundly a ll around , droṇa-putras tu bhārata visrabdheṣu samantataḥ

न लेभ े स त  िना  वै साऽपयसहसायातमे ् could not fall asleep, he suddenly saw the arrival na lebhe sa tu nidrāṁ vai so 'paśyat sahasāyāntam

दमानाऽितमये ुना || उलूक घारदशे नम ् || burning with great anger. of a fearsome owl. dahyamāno 'timanyunā (1.32,33) ulūkaṁ ghora-darśanam (1.36)

सिनपय त  शाखाया ताृ सापधे  कम Alighti ng on th e b ranch SiSeeing th thtditfltat deceitful act saṁnipatya tu śākhāyāṁ tad dṛṣṭvā sopadhaṁ karma

याधये वहम | काशकै े न कृ त  िनश | ofbf a banyan t ree, th thle owl dbthltihtdone by the owl at night, nyagrodhasya vihaṅgamaḥ kauśikena kṛtaṁ niśi

साघान सबन् तावकृ तसपाे killed many sleeping his mind influenced by that act, suptāñjaghāna subahūn tad-bhāva-kṛta-saṅkalpo

वायसावायसातक || ाणरै ेका े यचतयत् || crows - thus did crow-killer. Ashvatthama, alone, thought about this. vāyasānvāyasāntakaḥ (1.39) drauṇir eko vyacintayat (1.43) इयेव िनय चे स ू रा  मितमाथाय HdHe decid idded upon HiHaving ma dthiilde this evil resol ltiution, ityevaṁ niścayaṁ cakre sa krūrāṁ matim āsthāya

साना  यधु मारण े | विनय मुमु | the killing of th e sl eepi ng hthhe thought htb about tit it agai n and agai n. suptānāṁ yudhi māraṇe viniścitya muhur muhuḥ

पाडूना  सह पाालैर् सा ै ाबाधयाे ै त , along with the Panchalas - Then, he told the two who were sleeping - pāṇḍūnāṁ saha pāñcālair suptau prābodhayat tau tu

ाणपे ु तापवान् || मातल  भाजमे ेव च || the mighty son of Drona decided. Kripa and Kritavarma. droṇa-putraḥ pratāpavān (1.53) mātulaṁ bhojam eva ca (1.54)

कृ प उवाच तु  त े वचन  सव KiKripa said, IhI have h eard all you h ave said , kṛpa uvāca śrutaṁ te vacanaṁ sarvaṁ

हते य ु मया वभा े | alithlong with your reasons, O As hvatth ama. hetu-yuktaṁ mayā vibho

ममाप त  वच कत् But, some of my words mamāpi tu vacaḥ kiñcit

णुवा महाभजु || you should hear now, O mighty one. śhṛṇuṣvādya mahābhuja (2.1) दा े दायसपाे त े वय धतराृ   च A in te lligent person, end owed with cl everness, With Dhr itarasht ra dakṣodākṣiṇya-sampanno te vayaṁ dhṛtarāṣṭraṁ ca

न स माघे  वहयत े | गाधार  च समेय ह | will never f all i nt o f ail ure and GdhiGandhari, we shldthould meet na sa moghaṁ vihanyate gāndhārīṁ ca sametya ha

अापृछित च य ेय उपपृछामह े गवा when asks what is best and ask them, and also go to ask āpṛcchati ca yac chreyaḥ upapṛcchāmahe gatvā

करािते च हत  वच || वदरु  च महामितम् || and acts on that good advice. the wise . karoti ca hitaṁ vacaḥ (2.20,21) viduraṁ ca mahāmatim (2.31)

अथामावाचे पुष े पुष े बु As hvatth ama said, EhEach person h as th thieir own poi itfint of view, aśvatthāmovāca puruṣe puruṣe buddhiḥ

सा सा भवित शाभनाे | andhid each is as good as anoth er. sā sā bhavati śobhanā

तयत च पृथसवे Everyone is pleased with tuṣyanti ca pṛthak sarve

या त े वया वया || their own individual opinions. prajñayā te svayā svayā (3.3) अ पाालपाडूना कृ प उवाच NthNow, the PhlPanchalas andthd the PdPandvas, KiKripa said, adya pāñcāla-pāṇḍūnāṁ kṛpa uvāca

शयतानाजाश | while th ey sl eep at ni ght , śayitān ātmajānniśi

खेन िनशतनाजाे ै with my sharpened sword, in battle khaḍgena niśitenājau

मथयाम गातमै || I will kill them, O Kripa. pramathiṣyāmi gautama (3.34)

अनुयायावह े वा  त वात विन We will accompany you, When cal m, rest ed , anuyāsyāvahe tvāṁ tu viśrāntaś ca vinidraś ca

भात े सहतावभाु ै | वथच मानद | bthfboth of us, i n th e morni ng. andtlldOd mentally ready, O As hvatth ama, prabhāte sahitāv ubhau svastha-cittaś ca mānada

अ राा ै वमव समेय समरे शनू ् Now, at night, you should rest meeting the enemies on the battlefield, adya rātrau viśramasva sametya samare śatrūn

वमुकवचवज || वधयस न सशय || setting aside your armor and flag. you will kill them, without doubt. vimukta-kavaca-dhvajaḥ (4.2) vadhiṣyasi na saṁśayaḥ (4.6) अथामावाचे अातरय कु ता े िना As hvatth ama said, Where i s sl eep f or one wh o i s t orment ed , aśvatthāmovāca āturasya kuto nidrā

नरयामषतय च | a person whiho is angered? narasyāmarṣitasya ca

न चा श सयत म् I cannot restrain myself na cāsmi śakyaḥ saṁyantum

अाकायाकथन || in any way from doing this deed. asmātkāryāt kathañcana (4.21,31)

अह  त  कदन  कृ वा कृ प उवाच After I sl aught er KiKripa said, ahaṁ tu kadanaṁ kṛtvā kṛpa uvāca

शणामू सािकै े | my enemiithilies in their sleep now, śatrūṇām adya sauptike

तता े वमता चैव then will there be calmness, tato viśramitā caiva

वा च वगतवर || sleep, and freedom from agitation. svaptā ca vigata-jvaraḥ (4.33) कु  म े वचन  तात असावतप  ह O As hvatth ama, fllfollow my ad divice ShSuch an i mproper and kuru me vacanaṁ tāta asambhāvita-rūpaṁ hi

येन पा तयसे | वय कम  वगहतम ् | so tha t you w ill not regret it l at er. dtdetest tbldable deed df for you yena paścān na tapyase tvayi karma vigarhitam

न वध पयतू े लाके े श े रमव यत Killing is not praised in the world is like a red blot on a white cloth - na vadhaḥ pūjyate loke śukle raktamiva nyastaṁ

सानामह धमत || भवेदित मितमम || when they sleep, because it is adharmic. this is my opinion. suptānām iha dharmataḥ (5.8,9) bhavediti matir mama (5.15)

अथामावाचे पतहतृ नहॄ  हवा As hvatth ama said, After killing th ose wh o kill ed my f ath er, aśvatthāmovāca pitṛ-hantṝnahaṁ hatvā

पाालाश सािकै े | those PhlPanchalas, while th ey sl eep at ni ght , pāñcālānniśi sauptike

काम  कट पता े वा in any way, as a worm or insect kāmaṁ kīṭaḥ pataṅgo vā

ज ाय भवाम वै || let me be born. janma prāpya bhavāmi vai (5.25) सय उवाच इयुा रथमाथाय SjSanjaya said, HiHaving spo ken thhthus, he got on hi hihits chariot sañjaya uvāca ity uktvā ratham āsthāya

ायादभमुख परान ् | anddd drove t oward s th e enemy. prāyād abhimukhaḥ parān

तमवगाकृ पा े राजन् OfO King, following him were Kripa tam anvagātkṛpo rājan

कृ तवमा  च सावत || and Kritavarma. kṛtavarmā ca sātvataḥ (5.36)