Quick viewing(Text Mode)

Mb3 Ch245-247.Pptx

Mb3 Ch245-247.Pptx

1 Ādi (225) 2 Sabhā (72) वशपायनै उवाच 3 Āranyaka Parva - 299 chapters Rishi VihVaishampayana said, 4 Virāta (67) vaiśampāyana uvāca 5 Udyoga (197) 6 Bhīshma (117) 7 Drona (173) The story of 8 (69) 9 Shālya (64) Āranyaka Parva 10 Sauptika (18) 11 Strī (27) Chapter 245-7 12 Shānti (353) 13 Anushāsana (154) 14 Ashvamedhika (96) 15 Āshramavāsika (47) 16 Mausala (9) 17 Mahāprasthānika (3) Tadatmananda 18 Svargārohana (5) Arsha Bodha Center

वन े िनवसता  तषाे  कयचवथ कालय IthfIn the forest tfth, for those Then, at some ti me, vane nivasatāṁ teṣāṁ kasyacit tvatha kālasya

पाडवाना  महानाम ् | यास सयवतीसत | great PdPandavas dwelli ng th ere, , the son of StSatyava ti, pāṇḍavānāṁ mahātmanām vyāsaḥ satyavatī-sutaḥ

वषाय कादशातीये ु अाजगाम महायागीे eleven years were spent the great , came varṣāṇyekādaśātīyuḥ ājagāma mahā-yogī

कृ  ेण भरतषभ || पाडवानवलाकके || in terrible misery, O King. to see the Pandavas. kṛcchreṇa -rṣabha (245.1) pāṇḍavān avalokakaḥ (245.8) तानवये कृ शापाानै ् यास उवाच Seei ng th ose emac ia te d gran dc hildren Rishi Vyasa said, tān avekṣya kṛśānpautrān vyāsa uvāca

वन े वयेन जीवत | livi ng on f ruit s and root s i n th e f orest , vane vanyena jīvataḥ

महषरन कपाथु म ् the great , filled with compassion maharṣir anukampārtham

अवीापगदम् || and choked with tears said, abravīdbāṣpa-gadgadam (245.11)

युधर महाबाहाे तपसा े ह पर नात OihtO mighty Yudhi s hthira, No thing i s b ett er th an t apas. yudhiṣṭhira mahābāho tapaso hi paraṁ nāsti

ण ु धमभृता  वर | तपसा वदत े महत ् | foremost of the virtuous, listen . With t apas, one obt ai ns great ness. śṛṇu dharma-bhṛtāṁ vara tapasā vindate mahat

नाततपस पु नासाय तपस कद् One who undergoes no Nothing is unattainable through tapas. nātapta-tapasaḥ putra nāsādhyaṁ tapasaḥ kiñcid

ावत महसखम ् || इित बयवु भारत || does not gain great happiness . Understand thus, O Yudhishthira. prāpnuvanti mahat sukham (245.12) iti budhyasva bhārata (245.16) युधर उवाच भगवदानधमाणा  Yu dhis hthira said, O L ord , concerni ng th e practi ce o f c har ity yudhiṣṭhira uvāca dāna-dharmāṇāṁ तपसा े वा महामुन े | and tapas , O great sage , tapaso vā mahāmune

क वगुण ये which is better for the next life kiṁsvid bahu-guṇaṁ pretya

क वा दकरमु ुयते || and which is more difficult to perform? kiṁ vā duṣkaram ucyate (245.26)

यास उवाच दाना दकरतरु  Rishi Vyasa said, More difficult than charity vyāsa uvāca dānānnaduṣkarataraṁ

पथयामतृ कन | is nothing in the world. pṛthivyām asti kiñcana

तय दखाजु तय ैव What is gained with great difficulty tasya duḥkhārjitasyaivaṁ

परयाग सदकरु || is exceedingly hard to give away. parityāgaḥ suduṣkaraḥ (245.27,30) पा े दान  वपमप अायुदाहरतीमम् Even a littl e ch arit y t o a d eservi ng person, About thi s, th ere i s pātre dānaṁ svalpam api atrāpy udāharantīmam

काले द  यधरु | इितहास  परातनु म् | O Yu dhis hthira, gitthihttiiven at the right time an ancittient story ab btout MdMudgal a. kāle dattaṁ yudhiṣṭhira itihāsaṁ purātanam

मनसा सवश  ेन ीहाणपरयागादे ् with a pure heart, By giving away a single measure of corn, manasā suviśuddhena vrīhi-droṇa-parityāgād

ेयानतफल तमृ ् || यफल ाप मुल || it gives limitless fruits in the next life. he obtained such (limitless) fruits. pretyānanta-phalaṁ smṛtam (245.33) yat phalaṁ prāpa mudgalaḥ (245.34)

शलाछवे धृ मा ा त  त  शाव धम Livi ng on gl eaned corn, pi ous, HiHearing ab btthtiout that pious śiloñcha-vṛttir dharmātmā taṁ tu śuśrāva dharmiṣṭhaṁ

मुल सशतत | मुल सशततम ् | andfid firm i n vows was MdMudgal a, MdMudgal aoffif firm vows, mudgalaḥ saṁśita-vrataḥ mudgalaṁ saṁśita-vratam

अासीाजकु ेे दवाु सा नपृ दवासास् living in Kurukshetra, O King, the naked rishi āsīdrājan kuru-kṣetre durvāsā nṛpa dig-vāsās

सयवागनसूयक || तमथायाजगाम ह || truthful and free of malice. then went to meet him. satya-vāg-anasūyakaḥ (246.3) tam athābhyājagāma ha (246.11) बािनयत वषमे ् अभगयाथ त  वम् Disp layi ng hi s unusual d ress hihaving approach hded MdMudgal a, bibhrac cāniyataṁ veṣam abhigamyātha taṁ vipram

उ इव पाडव | उवाच मिनसमु | like a crazy person, O Yudhi s hthira, the great sage Durvasa said, unmatta iva pāṇḍava uvāca -sattamaḥ

वकच पषा वाचाे अाथनमनाु  bare-headed, uttering various insults, “f“To get some food vikacaḥ paruṣā vāco annārthinam anuprāptaṁ

याहरववधा मुिन || व मा  मिनसमु || the sage Durvasa ... have I come, O sage.” vyāharan vividhā muniḥ (246.12) viddhi māṁ muni-sattama (246.13)

तततद  रसवत् न चाय मानस कद् Then, MdMudgal l’a’s fhfdfresh food NtlditbfNo mental disturbance of MdMudgal a tatas tad-annaṁ rasavat na cāsya mānasaṁ kiñcid

स एव धयावत | वकार दश े मुिन | that crazy Durvasa, stitrick en with ithh hunger, did Durvasa observe. sa eva kṣudhayānvitaḥ vikāraṁ dadṛśe muniḥ

बुभुज े कृ मु शसवय श  स enjoyed completely. Only the pure-hearted Mudgala’s bubhuje kṛtsnam unmattaḥ śuddha-sattvasya śuddhaṁ sa

ादा ै च मुल || दश े िनमल मन || Mudgala gave it to him. taintless mind did he see. prādāt tasmai ca mudgalaḥ (246.16) dadṛśe nirmalaṁ manaḥ (246.22) तमवाचु तत ीत इयेव वदततय Then b ei ng pl eased , While such was b ei ng said tam uvāca tataḥ prītaḥ ity evaṁ vadatas tasya

स मुिनमलु  तदा | तदा दवाु ससा े मनु े | the sage Durvasa said t o MdMudgal a, bthby the rihiishi Durvasa, sa munir mudgalaṁ tadā tadā durvāsaso muneḥ

वसमा े नात लाके े ऽन् देवदताू े वमानने “There is no one like you in the world a divine messenger on a celestial vehicle tvat-samo nāsti loke 'smin -dūto vimānena

दाता मासयवजत || मुल युपथत || who can give without resentment.” appeared before Mudgala. dātā mātsarya-varjitaḥ (246.23) mudgalaṁ pratyupasthitaḥ (246.30)

उवाच चनै  वष तमवे वादनमषरृ ् The di vi ne messenger said t o MdMudgal a, MdMudgal a, bibeing add ressed dth thus, uvāca cainaṁ vipra-rṣiṁ tam evaṁ vādinam ṛṣir

वमान  कमभजतम ् | देवदतमू ुवाच ह | “By your acti ons, you have acqui red thi s cel esti al vehi cl e. said t o th e di vi ne messenger, vimānaṁ karmabhir jitam deva-dūtam uvāca ha

समुपाराहे सस वगे वगसख  क च Climb aboard! “What happiness is in heaven samupāroha saṁsiddhiṁ svarge svarga-sukhaṁ kiṁ ca

ााऽसे परमा  मनु े || दाषाे े वा देवदतकू क|| You have achieved supreme perfection, O sage.” and what defects, O messenger?” prāpto 'si paramāṁ mune (246.32) doṣovā deva-dūtaka (246.33,34) देवदतू उवाच न पपास े न लािनर् The di vi ne messenger said , In h eaven, th ere i s no h unger or thi rst , nor d ecay, deva-dūta uvāca na kṣut-pipāse na glānir

न शीताणभये  तथा | nor ffldhtfear of cold or heat, na śītoṣṇa-bhayaṁ tathā

बीभसमशभ  वाप nor anything disgusting or unclean, bībhatsam aśubhaṁ vāpi

राेगा वा त के चन || nor any kind of illness. rogā vā tatra kecana (247.9,10)

ईश स मनु े लाके एतवगसख  व O MdMudgal a, suchldh worlds O MdMudgal a, the h appi ness of h eaven īdṛśaḥ sa mune lokaḥ etat svarga-sukhaṁ vipra

वकमफलहते क | लाकाे नानावधातथा | are acquired as a result of one’s actions. ifis found di in many cel esti tilal real ms. svakarma-phala-hetukaḥ lokā nānā-vidhāstathā

दापाु परमा सर् गुणा वगय ााते े This supreme attainment is gained with difficulty, I have told you the qualities of heaven, duṣprāpā paramā siddhir guṇāḥ svargasya proktāste

अगया कामगाेचरै || दाषानपे िनबाधे मे || unobtainable to those driven by desire. now learn the defects from me. agamyā kāma-gocaraiḥ (247.12, 24) doṣān api nibodha me (247.27) कृ तय कमणत सखयामनकाना The result s of past acti ons For th ose with mi nd s fill ed with h eavenl y h appi ness, kṛtasya karmaṇas tatra sukha-vyāpta-manaskānāṁ

भुयते यफल दव | पतन  य मलु | are enjdihjoyed in heaven. getting reb orn el sewh ere, O MdMudgal a, bhujyate yat phalaṁ divi patanaṁ yac ca mudgala

न चाययते कम असताषे परतापाे Further actions cannot be done brings discontent and regret na cānyat kriyate karma asantoṣaḥ parītāpo

मूलछेदेन भुयते || ा दतरा य || while the past results are being enjoyed. after having seen the glories of heaven. mūla-cchedena bhujyate (247.28) dṛṣṭvā dīptatarāḥ śriyaḥ (247.29,30)

मुल उवाच पतन  तहखु  MdMudgal asaid, Falli ng f rom h eaven b ri ngs great suff eri ng, mudgala uvāca patanaṁ tan mahad duḥkhaṁ

परताप सदाण | andtd severe regret. paritāpaḥ sudāruṇaḥ

वगभाजवतीह Those who enjoy heaven will fall, returning here. svarga-bhājaś cyavantīha

तावग न कामये || Therefore I do not desire heaven. tasmātsvargaṁ na kāmaye (247.39) य गवा न शाेचत इयुा स मिनवाु   Where th ey d o not suff er, HiHaving spo ken thus, MdMudgal a yatra gatvā na śocanti ity uktvā sa munir vākyaṁ

न यथत चलत वा | देवदतू  वसृय तम ् | flditfeel distress, or t ravel lfth further, tkltook leave o fthdiif the divine messenger. na vyathanti calanti vā deva-dūtaṁ visṛjya tam

तदह  थानमयत शलाछवे मृ सु ृय that ultimate place I GffGiving up his life of gleaning, tad ahaṁ sthānam atyantaṁ śiloñcha-vṛttim utsṛjya

मागययाम के वलम ् || शममाितदममु ् || will seek, and no other. he remained in perfect peace. mārgayiṣyāmi kevalam (247.40) śamam ātiṣṭhad uttamam (247.41)

ानयाेगने श ेन BfBy means of jnana alone, jñāna-yogena śuddhena

यानिनया े बभूव ह | he b ecame est abli sh ed i n medit ati on dhyāna-nityo babhūva ha

जगाम शाती  स and reached the eternal abode jagāma śāśvatīṁ siddhiṁ

परा  िनवाणलणाम ् || known as supreme . parāṁ nirvāṇa-lakṣaṇām(247.42,43)