Chapters 152 – 154(PDF)
1 Ādi (225) 2 Sabhā (72) 3 Āranyaka (299) Rishi Vaishampayana said, 4 Virāta (67) vaiśampāyana uvāca 5 Udyoga (197) 6 Bhīshma (117) 7 Drona (173) 8 Karna (69) Bhishma’s Death 9 Shālya (64) Anushāsana Parva 10 Sauptika (18) 11 Strī Parva (27) Chapters 152-154 12 Shānti (353) 13 Anushāsana – 154 chapters 14 Ashvamedhika (96) 15 Āshramavāsika (47) 16 Mausala (9) 17 Mahāprasthānika (3) Swami Tadatmananda 18 Svargārohana (5) Arsha Bodha Center Then Bhishma fell silent, unto Bhishma, laying on a bed of arrows, tūṣṇīm-bhūte tadā bhīṣme nṛpaṁ śayānaṁ gāṅgeyam | || looking like a picture on canvas, then said these words: paṭe citram ivārpitam idam āha vacas tadā (152.1) while meditating for a long time. muhūrtam iva ca dhyātvā | Vyasa, the son of Satyavati ... vyāsaḥ satyavatī-sutaḥ Rishi Vyasa said, O Bhishma, restored to his senses vyāsa uvāca rājan prakṛtim āpannaḥ | is Yudhishthira, king of the Kurus. kuru-rājo yudhiṣṭhiraḥ For him to return to the city, tam imaṁ pura-yānāya || you should give permission. tvam anujñātum arhasi (152.2,3) Bhishma said, O Yudhishthira, please return to the city, bhīṣma uvāca praviśasva puraṁ rājan | release the tension from your mind, vyetu te mānaso jvaraḥ appease all people of the kingdom, rañjayasva prajāḥ sarvāḥ || and bring peace to the hearts of all. prakṛtīḥ parisāntvaya (152.5,8) O Yudhishthira, support You should come back anu tvāṁ tāta jīvantu āgantavyaṁ ca bhavatā | | your friends and wellwishers at the time, O Yudhishthira, mitrāṇi suhṛdas tathā samaye mama pārthiva like a tree in a sacred place when the sun stops going South caitya-sthāne sthitaṁ vṛkṣaṁ vinivṛtte dinakare || || bearing fruit on which birds live.
[Show full text]