Chattha Sanghayana CD
तिकनिपातपाळि : 1 - 1305 नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स अङ्गुत्तरनिकायो तिकनिपातपाळि 1. पठमपण्णासकं 1. बालवग्गो 1. भयसुत्तं 1. एवं (1.0099) मे सुतं– एकं समयं भगवा सावत्थियं विहरति जेत- वने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि– “भिक्खवो”- ति. “भदन्ते ‚”ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच– “यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपद्दवा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपसग्गा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. सेय्यथापि, भिक्खवे, नळागारा वा तिणागारा वा ‚ अग्गि मुत्तो ‚ कूटागारानिपि डहति उल्लित्तावलि- त्तानि निवातानि फुसितग्गळानि पिहितवातपानानि; एवमेवं खो, भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उप- द्दवा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपसग्गा उप्प- ज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. “इति (1.0100) खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो. स-उप- द्दवो बालो, अनुपद्दवो पण्डितो. स-उपसग्गो बालो, अनुपसग्गो पण्डितो. नत्थि, भिक्खवे, पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उप- सग्गो. “तस्मातिह, भिक्खवे, एवं सिक्खितब्बं– ‘येहि तीहि धम्मेहि समन्नागतो बालो वेदितब्बो ते तयो धम्मे अभिनिवज्जेत्वा, येहि तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो ते तयो धम्मे समादाय वत्तिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्”ति. पठमं.
[Show full text]