Shree Vishnusahasranama To tackle your Planetary and Other ill-effects

This small hand book helps and guides you to tackle your planetary afflictions using Shree Vishnusahasranama . This book is compiled to help people identify corresponding shlokas according to their birth stars (Janma Nakshatra) from Vishnusahasranama.

Designed & Compiled by Dr. Chandrashekar . M.G Acupuncturist M.D (Acu), P.hD (Acu)

For free Distribution Share the PDF with like minded people Sharing Divine Knowledge is Divinity by itself. Number of Pages: 55

Published for humanity: ARC ACU CLINIC Bangalore – 560 050 www.chandrashekarg.wordpress.com

to The Entire Humanity

To download Shree Vishnusahasranama in other Indian languages, Please visit: www.chandrashekarg.wordpress.com

- Foreword…

Any holistic approach to health must necessarily include the physical, mental, emotional and spiritual aspects of the patient, together with the recognition that all these aspects are intertwined. Each affects the others. The evolution- balance- & declination of the body, mind and soul always passes through chaotic phase. Health of the body, mind and soul should always be achieved by multi-dimensional approach for a long lasting result.

Astrology, Herbs, Gems, Mudras, , etc., all are aimed at strengthening & balancing the internal chemistry of the body. Nothing is absurd, these are all time-tested.

The precision at which astrology calculates cosmology and its events are by itself a proof to its accuracy, utilizing such a science for human upliftment should create no doubt about its positive results. Reciting Shree Vishnusahasranama is one such astrological remedy gifted by our seers and sages for the entire humanity.

This book in the last section also gives you a fair glimpse on how to use Shree Vishnusahasranama for other problems: • increasing interest for knowledge for your children, • increasing memory, • good health of loved ones and for yourself, • for peace & harmony of self and for the entire society, • improves your financial status, • helps destroy nightmares, • helps pregnant ladies and yet to be born etc,...

We humbly request people to recite these shlokas for the good of the planet Earth and spread the knowledge. We also request to share this Free PDF to all like minded people.

People who want to gift a printed copy of this book can contact Shree Graphics proprietor, who has agreed to take the task for a nominal price.

Mr. A. Baalasubramaniam Proprietor Shree Graphics 99163463379

CONTENTS • About shree Vishnusahasranama • poorvapeetika • dhyaanam • Ashwini • Bharani • Kruttika • • Mrugashira • Aaridraa • Punarvasu • Pushyaa • Aashlesha • Makhaa • Pubba • Uttara • Hasta • Chitta • Swaati • Vishaakha • Anuradha • Jyeshta • Moola • Purvaashada • Uttaraashada • Shravana • Dhanista • Shatabhisha • Poorvaabhaadra • Uttaraabhaadra • Revati • Phalashruthi • Tackle Health & Other Problems

Shree Vishnusahasranama

Vishnusahasranama is one of the most sacred and commonly chanted shlokas to contact the Divine within for peace and harmony. Reciting it daily, not only increases the spiritual energies inside the body, but also helps in balancing and cleansing the mind and other subtle chakra systems of the body. We should always remember that good health is not only having a clean body; but also having a clean mind too. It also brings unwavering calm of mind, complete freedom from stress and brings eternal knowledge unknowingly and effortlessly.

Vishnusahasranama literally means "the thousand names of Lord Maha ". In , “sahasra means thousand and naama means names”. Lord Mahavishnus’ 1,000 names each applauding & praising one of His countless great attributes. ‘vishnu-vishwe anu anuunam tishtati iti vishnu’ meaning the One who is present in every atom in the creation. In Vishnusahasranama, apart from the initial and concluding it has a total of 108 shlokas in anushtup chanda (a meter of poetry).

In religious Hindu tradition, a devotee should daily chant the , Gita, Rudram, , Mahatmyam and Vishnu . If one cannot do all this on any day, it is said that chanting Vishnusahasranama alone is sufficient. Vishnusahasranama has no restrictions and can be chanted irrespective of gender at any time, any place.

The Vishnusahasranama as found in the Shanti Parva of the is the most popular version practiced, though other versions from Padma Purana and Purana exist. According to the 149th chapter of Anushāsanaparva (verses 14 to 120) in the epic Mahabharata, Lord accompanied by visit who is on the death bed (of arrows) in the battle field of . During this conversation Bhishma applauds Vishnusahasranama originally composed by Shree Veda Vyaasa muni.

Varahi says that in the age of , most are cursed by and hence are ineffective. While listing the ones which are free from this curse and hence suitable during , it is said, "Gita of the Bhishma Parva, Vishnu Sahasranama of Mahabharata and Chandika Saptashati (Devi Mahatmyam) are free from any Doshas and grant fruits immediately in Kali Yuga."

In a classic astrological text, the Bruhat Horashastra, Sage Parashara frequently recommends various verses from Vishnusaharanama for various problems. He also considers reciting Vishnusahasranama as the best remedial measure for many planetary afflictions.

Shirdi Sai Baba, commentating on the merits of Vishnusahasranama (Ref Chapter XXVII of “Shri Sai Satcharitra”) says reciting it will ward off any illness and dangers in life and also protects you all the time.

Many sages and saints of yore have stressed the importance of reciting Vishnusahasranama. Adi Shankaracharya, Ramanujacharya, , Parashara Bhattar, and many have compiled commentaries on Vishnusahasranama.

Sages and Vedic Scholars have diagnosed Vishnusahasranama recital as an important Vedic practice and is also used for astrological remedies for all the 27 nakshatras (Birth Stars). The entire zodiac comprises of 360 degrees (remember 60 seconds = 1 minute and 60 minutes = 1 degree). The 27 nakshatras (Stars or constellations) occupy the 360 degrees of the zodiac. This means that each nakshatra gets 13 degrees and 20 minutes in the zodiac. Further, each nakshatra is divided into 4 quarters or padas. Hence each pada occupies 3 degrees and 20 minutes. Hence, each sign in the zodiac occupies 30 degrees . Therefore each zodiac has 9 pada corresponding to nakshatras.

Below is the mapping of nakshatra and padas for corresponding Rashis.

Rashi nakshatras and Padas Mesha Ashvini (4) + Bharani (4) + Kruttikaa (1) (Aries) Vrushabha Kruttikaa (3) + Rohini (4) + Mrugashira (2) (taurus) Mithuna Mrugashira (2) + Aaridraa (4) + Punarvasu (3) (Gemini) Karkataka Punarvasu (1) + Pushyaa (4) + Aashlesha (4) (Cancer) Simha Makhaa (4) + Pubbaa (4) + Uttara (1) (Leo) Kanya Uttara (3) + Hasta (4) + Chitta (2) (Virgo) tula Chitta (2) + Swaati (4) + Vishaakha (3) (Libra) Vrushchika Vishaakha (1) + Anuraadha (4) + Jyeshtha (4) (Scorpio) Dhanus Moola + Purvaashadha + Uttaraashadha (Sagittarius) (4) (4) (1) Makara Uttarashadha + Shravana (4) + Dhanishta (2) (Capricorn) (3) Kumbha Dhanishta + Shathabisha + Poorvabhadra (Aquarius) (2) (4) (3) Meena Poorvaabhadra + Uttaraabhadra + Revati (Pisces) (1) (4) (4) As said earlier, 108 shlokhas in Vishnusahasranama correspond to 27 nakshatra X 4 pada = 108 Shlokas.

Thus a person born in Ashvini 1st Pada chants first shloka, Ashvini 3rd Pada chant third shloka, Rohini 4th pada chants sixteenth shloka, Chitta 3rd pada chants fifty-fifth shloka, Purva-ashadha 2nd pada chants seventy eighth shloka and so on.

Reciting Vishnusahasranama daily followed by 9, 11 or 108 times corresponding nakshatra/pada shlokas is advised to ward off their planetary ill-effects. Reciting on Wednesday and Saturday has special effects. If you do not know your pada or quarter, then recite the entire four part of the shloka that belong to your birth star (Janma-nakshatra).

For people who don’t know their rashi, nakshatra or pada are strongly suggested to recite all the 108 shlokas daily to get rid of all ills associated with one's nakshatra. Many devotees have experienced positive changes in their lives within couple of weeks of recital.

A translation of the concluding verses (Phalashruti) of Vishnusahasranama, states: "nothing evil or inauspicious will befall a man here or hereafter who daily hears or repeats these names. Which ever devoted man, getting up early in the morning and purifying himself, repeats this hymn devoted to Lord Maha Vishnu, with a concentrated mind on Him, that man attains to great fame, leadership among his peers, wealth that is secure and the supreme good unsurpassed by anything. He will be free from all fears and be endowed with great courage and energy and he will be free from diseases. Beauty of form, strength of body and mind, and virtuous character will be natural to him.

While reciting the shlokas, pls remember; ā : pronounced as in fāther Shree Vishnusahasranama Stotram

poorvapeetika

shuklām baradharam vishnum shashivarnam ׀׀ ׀ chathurbhujam ׀׀ prasanna vadanam dhyayeth sarva vignopa shanthaye vyāsam vashishta napthāram shakte poutra-ma- ׀ kalmasham ׀׀ parāsharāth-majam vande shukatātam taponidhim

׀ vyāsaya vishnu roopaya vyāsaroopaya vishnave ׀׀ namovai -nidhaye vāsishtāya namo namaha

׀ avikārāya shuddhāya nithyāya paramāthmane ׀׀ sadaika roopa-roopaya vishnave sarva-jishnave

׀ yasya smarana māthrena janma samsāra bandhanāth ׀׀ vimuchyathe namas-tasmyai vishnave-prabhavishnave ׀׀ OM namo vishnave praba vishnave

Shree vaisham pāyana uvācha ׀ shruthvā dharmāna-sheshena pāvanāni cha sarvashaha ׀׀ yudhishtira shāntha-navam punare-vā-bhya bhashatha yudhishtira uvācha ׀ kimekam daivatham loke kim vāpye-kam parāya-nam stuvanthah kamkamar-chanthah prāpnuyur mānavā ׀׀ shubham ko -ssarva dharmā-nām bhavatha paramo ׀ mathaha kim japan muchyathe janthur janma samsāra ׀׀ bandhanāth

Shree bheeshmā uvācha ׀ jagath prabhum devam antham-purushothamam ׀׀ sthuvan nāma sahas-rena purusha sathatho-thi-thaha tameva chār-chayan nithyam bhakthya purusham- ׀ avyayam dhayāyan sthuvan namas-yamscha yajamānas tame-va- ׀׀ cha

׀ anādi nidhanam vishnum sarva loka-maheshvaram lokādhyaksham sthuvan nithyam sarva-dukhā-ti-go ׀׀ bhaveth brahmanyam sarva dharma-gnyam lokānām keerthi- ׀ vardhanam lokanātham mahadh-bhootham sarva bhootha bhavodh- ׀׀ bhavam esha me sarva-dharmānām dharmo-dhikathamo ׀ mathaha yadh bhakthyā pundari-kāksham sthavair ar-chen-nnara- ׀׀ ssadā

׀ paramam yo mahath teja paramam yo mahath tapaha ׀׀ paramam yo mahadhbrahma paramam yahparāyanam

׀ pavithrānām pavithram yo mangalā-nāncha mangalam ׀׀ daivatham devatā-nāncha bhoothānām yo vyaya pitā

׀ yatha sarvāni bhoothāni bhavanth-yādhi yugāgame ׀׀ yasmimscha pralayam yānthi punareva yuga-kshaye

׀ tasya loka pradhā-nasya jagan-nāthasya bhoopathe ׀׀ vishnor nāma sahasram-me shrunu pāpa bhayāpaham

׀ yāni nāmāni gounāni vikyāthāni mahāth-manaha ׀׀ rushibhi parigeethāni tāni vakshyāmi bhoothaye

׀ rushir-nāmnām sahas-rasya vedavyāso mahā-munihi chchando-nushtup tatha devo bhaghavān devakee- ׀׀ suthaha amruthām shoodhbhavo beejam shakthir devaki ׀ nandana-ha ׀׀ trisāmā hrudhayam tasya shānth-yarthe vini-yujjyathe vishnum jishnum mahāvishnum prabha-vishnum ׀ maheswaram ׀׀ aneka roopa daithyān-tham namāmi purushothamam asya shri-vishnor divya sahasranāma-sthotra mahā- ׀ shri vedavyāso rushihi ׀ manthrasya shri paramāthmā ׀ anushtup chchandaha amruthām shoodh-bhavo ׀ shrimān-narāyano devatā devakee nandanah srashte-thi ׀ bhānureeti beejam udbhavaha kshobhano deva iti-paramo ׀ sakthihi -bhrun nandakee chakreethi ׀ manthraha shārnga-dhanvā gadādhara ithyastram ׀ keelakam trisāma sāmagah ׀ rathānga-pāni rakshobhya ithi-netram rutu ׀ ānandam parabrahmethi yonihi ׀ sāmeti kavacham shri viswaroopa ׀׀ sudarshanah kāla iti-digh-bandhaha shree mahāvishnu preeth-yarthe ׀ iti-dhyānam ׀ sahasranāma jape viniyogaha vishvam vishnur vashatkāra ithya-gushtaa bhyām ׀ namaha amrutām shoodhbhavo bhānuriti tarjanee-bhyām ׀ namaha brahmanyo brahmakrud brahmeti madhyamā-bhyām ׀ namaha ׀ nimisho nimishah sragveethi kanishti-kābhyām namaha rathānga pānikara-kshobhya iti-karatala-kara prashtā- ׀ bhyām namaha suvratah sumukah sookshmethi jnānāya hrudayāya ׀ namaha sahasra moordhā vishvāth-methi aishwaryāya shirase ׀ swāha ׀ sahas-rārchi sapta-jihveti shaktyai vashat ׀ trisāma sāmagah sāmeti balāya kavachāya-hum rathānga pānikara-kshobhya iti-tejase netra-trayāya ׀ voushat ׀ shārnga-dhanvā gadādhara iti-veer-yāya astrāya phat rutuh sudarshanah kāla iti-bhoor-bhuvah suvaro-mithi ׀ digh-bandha-ha

dhyānam ksheero-dhanvath-pradheshe suchi-mani vilasa-thsyai kathe moukthikā-nām mālā-klapthāsa-nastah spatikamani-nibhair moukthikair ׀ mandithāngah shubhrai-rabhrai-radhabrai rupari-virachithair-muktha peeyoosha-varshyai anandee-nah puneeyā-dari nalina-gadha shanka-pānir ׀׀ mukundah bhuh-pādau yasya nābhir viyadasura- nilash- sooryau cha nethre karnā-vāshāh shiro dhyaur-mukhamapi ׀ dahano yasya vāstheya-mabdihi anthastham yasya vishvam suranara-khagagho-bhogi- ׀ -daithyai-hi chitram ram-ramyathe tam tribhuvana-vapusham vishnu ׀׀ meesham namāmi shānthākāram bhujaga-shayanam padmanābham suresham vishwā-dhāram gagana-sadrusham megha-varnam ׀ shubhangam lakshmee-kāntham kamala-nayanam yogihrudh-yāna gamyam vandhe vishnum bhava-bhaya-haram sarvalokaika ׀׀ nātham megha shyāmam peetha kausheya vāsam ׀ shree vatsānkam kausthubhodh-bhāsithāngam punyopetham pundaree-kayatāksham ׀׀ vishnum vande sarva-lokaika natham

׀ namas-samastha bhothānām-ādi-bhootāya bhoobruthe ׀׀ aneka roopa-roopāya vishanve prabha vishnave

׀ sashankha- sakireeta kundalam ׀ sapeetha vasthram sarasee-ruhekshanam sahāra vaksha sthala shobhi kausthubham ׀׀ namami vishnum shirasā chaturbhujam

׀ chāyāyām pārijātasya hema simhāsano-pari āseena-mambudha-shyāma-māya-tāksha malam ׀׀ krutham chandrānanam chathur bāhum shree vatsankitha ׀ vakshasam rukminee sathya-bhāmā-bhyām sahitam krishnamā- ׀׀ shraye

׀׀ om namo bhagavate vāsudevāya ׀׀ ׀׀ om vishwasmyai namaha ׀׀

Individuals belonging to Ashwini nakshatra should recite:

1st pāda: vishvam vishnur-vashat-kāro ׀ bhuta-bhavya bhavat-prabhuh bhuta-krud-bhutabhrudh-bhāvo ׀׀ 1 ׀׀ bhutātmā bhuta-bhāvanah

2nd pāda: pootātmā-paramātmā-cha ׀ muktā-nām paramāgatihi avyayah-purushah-sākshee ׀׀ 2 ׀׀ kshetragn-o-kshara eva cha

3rd pāda: yogo yoga-vidām ׀ netā pradhāna purusheshvaraha ׀ nārasimha-vapuh shreemān ׀׀ 3 ׀׀ keshavah purushottamaha

4th pāda: sarvah sharvah shivah sthānuh ׀ bhootā-dir nidhir-avyaya-ha sambhavo-bhāvano bhartā ׀׀ 4 ׀׀ prabhavah prabhur-eeshwar-ha

Individuals belonging to Bharani nakshatra should recite:

1st pāda: swayambhuh shambhur-ādityah ׀ pushkarāksho-mahāsvana-ha anādi-nidhano-dhātā ׀׀ 5 ׀׀ vidhātā-dhātur-uttama-ha

2nd pāda: aprameyo hrushee-keshah ׀ padmanābho-amara-prabhu-hu vishvakarmā -sthvashtā ׀׀ 6 ׀׀ sthavishtah-sthaviro dhruva-ha

3rd pāda: agrāh-yah-sāshvata krishno ׀ lohitākshah--ha prabhootas-trikakub-dhāma pavitram ׀׀ 7 ׀׀ mangalam param

4th pāda: eeshānah-prānadah prāno ׀ jyeshtah-shreshtah prajāpati-hi hiranya-garbho bhoo-garbho ׀׀ 8 ׀׀ mādhavo madhu-soodana-ha

Individuals belonging to Kruttika nakshatra should recite:

1st pāda: eeshvaro vikramee dhanvee ׀ medhāvee vikramah krama-ha anuttamo durā-darshah ׀׀ 9 ׀׀ krutahjnah krutir-ātmavān

2nd pāda: sureshah-sharanam sharma ׀ vishvaretāh prajā-bhava-ha ahah samvatsaro vyālah ׀׀ 10 ׀׀ pratyayah sarva-darshana-ha

3rd pāda: ajah sarveshvarah siddhah ׀ siddhih-ssarvādhir--ha vrashākapir-ameyātmā ׀׀ 11 ׀׀ sarva yoga vini-ssruta-ha

4th pāda: vasur-vasumanāh-satyah ׀ samātmā sammitah-sama-ha amogha pundaree-kā-ksho ׀׀ 12 ׀׀ vrusha-karmā vrushā-krutihi

Individuals belonging to Rohini nakshatra should recite:

1st pāda: rudro bahu-shirā babhruh ׀ vishva-yonih shuchi-shravā-ha amratah shāshvatah-sthānuh ׀׀ 13 ׀׀ varāroho mahā-tapā-ha

2nd pāda: sarvagah-ssarvavid-bhānuh ׀ vishva-kseno janārdana-ha vedo vedavid-avyango ׀׀ 14 ׀׀ vedāngo vedavit kavi-hi

3rd pāda: lokā-dyaksha surā-dyaksho ׀ dharmā-dyaksha krutā-kruta-ha chatur-ātmā chatur-vyoohash ׀׀ 15 ׀׀ chatur-damshtras-chaturbhuja-ha

4th pāda: bhrājishnur-bhojanam bhoktā ׀ sahishnur-jagadā-dijaha anagho vijayo jetā ׀׀ 16 ׀׀ vishva-yoniha punarvasuhu

Individuals belonging to Mrugashira nakshatra should recite: 1st pāda: upendro vāmanah ׀ prāmshur-amogha shuchir-oorjita-ha ateendrah sangrah-sargo ׀׀ 17 ׀׀ dhrutātmā niyamo -ha

2nd pāda: vedyo vaidyah sadā- ׀ veerahā mādhavo madu-hu ateendriyo mahā-māyo ׀׀ 18 ׀׀ mahotsāho mahābalaha

3rd pāda: mahā-budir-mahāveeryo ׀ mahā-shaktir-mahā-dyutihi anir-deshya-vapuha shreemān ׀׀ 19 ׀׀ ameyātmā mahā-dhridhrak

4th pāda: mahe-shvāso mahee-bhartā ׀ shree-nivāsaha satām-gatihi anirudhaha surā-nando ׀׀ 20 ׀׀ govindo govidām-patihi

Individuals belonging to Aaridraa nakshatra should recite:

1st pāda: mareechir-damano hamsah suparno bhujag-ottama-ha hiranyanābhah sutapāh ׀׀ 21 ׀׀ padmanābah prajāpatihi

2nd pāda: amratyuh sarvadrak simhah sandhātā sandhimān sthira-ha ajo dur-marshanah shāstā ׀׀ 22 ׀׀ vishrutātmā surāri-hā

3rd pāda: gururgutamo dhāmah satyah -parākramaha nimisho nimishah sragvee ׀׀ 23 ׀׀ vāchaspatir-udāra-dheehi

4th pāda: agraneer-grāmaneeh shreemān nyāyo netā samee-rana-ha sahasra-moordhā vishvātma ׀׀ 24 ׀׀ sahasrākshah sahasrapāt

Individuals belonging to Punarvasu nakshatra should recite: 1st pāda: āvartano nivru-ttātmā ׀ samvrutah sampra-mardana-ha ahah samvartako vahnir ׀׀ 25 ׀׀ anilo dharanee-dhara-ha

2nd pāda: suprasādah prasann-ātmā vishva-dhrug-vishva-bhug-vibhu-hu satkartā satkratah ׀׀ 26 ׀׀ sādhur-jahnur-nārāyano nara-ha

3rd pāda: asankh-yeyo pramey-ātmā ׀ vishishtah shishta-kruch-chu-chihi siddhārthah siddah sankalpah ׀׀ 27 ׀׀ siddhidah siddhi sādhana-ha

4th pāda: vrushāhee-vrushabho vishnur vrushaparvā-vrusho-daraha vardhano vardha-mānashcha ׀׀ 28 ׀׀ viviktah shruti-sāgaraha

Individuals belonging to Pushyaa nakshatra should recite:

1st pāda: subhujo durdharo vāgmi ׀ mahendro vasudo vasuhu naikarupo bruhad-roopah ׀׀ 29 ׀׀ shipi-vishtah prakāshana-ha

2nd pāda: ojas-tejo-dyuti-dharah ׀ prakāshātmā pratāpana-ha ruddhah spashtā-ksharo-manthrash ׀׀ 30 ׀׀ chandrām-shur-bhāskara-dyuti-hi

3rd pāda: amratām-shoodbhavo-bhānuh ׀ shashabinduh sureshwara-ha au-shadham jagataha setuh ׀׀ 31 ׀׀ satya-dharmā-parākrama-ha

4th pāda: bhoota-bhavya-bhavan-nāthah pavanah ׀ pāvan-o-nalaha kāmahā kāmakrut kāntah ׀׀ 32 ׀׀ kāmah kāma-pradaha prabu-hu

Individuals belonging to Aashlesha nakshatra should recite: 1st pāda: yugādi-krud yugā-varto ׀ naikamāyo mahā-shana-ha adrashyo vyakta-roopash-cha ׀׀ 33 ׀׀ sahasra-jid-anantajit

2nd pāda: ishto vishishtah shish-tesh-tah ׀ shikhan-dee nahusho vrusha-ha krodahāh krodha-krut kartā ׀׀ 34 ׀׀ vishva-bāhur-mahee-darah-ah

3rd pāda: achyutah pratitah prānah ׀ prānado vāsa-vānuja-ha apām-nidhir-adhishtānah ׀׀ 35 ׀׀ mapra-ma-ththah pratishtita-ha

4th pāda: skandah skanda-daro dhuryo ׀ varado vāyu-vāhana-ha vāsudevo bruhad-bhānur ׀׀ 36 ׀׀ ādi-devah purandar-ah

Individuals belonging to Makhaa nakshatra should recite:

1st pāda: ashokas-tārana-stārah ׀ shoorah shaurir-janeshwara-ha anukoolah-shatā-vartah ׀׀ 37 ׀׀ padmee padma-nibhekshana-ha

2nd pāda: padmanābho-ravin-dākshah ׀ padma-garbah shareera-bhrut maharddhir-ruddo vruddātma ׀׀ 38 ׀׀ mahāk-sho -dhvaja-ha

3rd pāda: atulah sharabho bheemah ׀ samayajno havir--hi sarva-lakshana-lakshanyo ׀׀ 39 ׀׀ lakshmeevān-samitinjaya-ha

4th pāda: viksharo rohito-mārgo ׀ hetur-dāmodarah saha-ha maheedharo mahā-bhāgo ׀׀ 40 ׀׀ vegavān-amitāshana-ha

Individuals belonging to Pubbaa nakshatra should recite:

1st pāda: udbhavah kshobano devah shree-garbhah parameshvara-ha karanam kāranam kartā ׀׀ 41 ׀׀ vikartā gahano-guha-ha

2nd pāda: vyavasāyo vyava-sthānah sams-thānah sthānado dhruva-ha pararddhih parama-spashta-tushtah ׀׀ 42 ׀׀ pushtah-shubhekshana-ha

3rd pāda: rāmo virāmo virato mārgo neyo nayo naya-ha veerah shaktimatām shreshto ׀׀ 43 ׀׀ dharmo dharma-viduttama-ha

4th pāda: vaikuntah purushah prānah prānadah pranavah pruthuhu hiranya-garbhah shatru-ghno ׀׀ 44 ׀׀ vyāpto vāyur-adho-kshaja-ha

Individuals belonging to Uttara nakshatra should recite:

1st pāda: rutuh-ssudarshanaha kalah parameshtee parigraha-ha ugra-ssamvatsaro daksho ׀׀ 45 ׀׀ vishrāmo vishva-dakshina-ha

2nd pāda: vistārah sthāvarah sthānuh pramānam beejam-avyayam artho nartho mahākosho ׀׀ 46 ׀׀ mahā-bhogo mahā-dhana-ha

3rd pāda: anir-vinnah sthavishto-bhoor dharma-yupo mahā-maka-ha nakshatra-nemir-nakshathree-kshamaha ׀׀ 47 ׀׀ kshāmah samee-hana-ha

4th pāda: yagna-ijyo mahe-jyas-cha kratuh satram satām gatihi sarva-darshee vimukt-ātmā ׀׀ 48 ׀׀ sarvagno-gnāna-muttamam

Individuals belonging to Hasta nakshatra should recite:

1st pāda: suvratah sumukah sookshmah ׀ sughoshah sukadah suhruth manoharo jitakrodho ׀׀ 49 ׀׀ veera-bāhur-vidārana-ha

2nd pāda: swāpanah swavasho vyāpi ׀ naikātmā naikakarmakrut vatsaro vatsalo vatsee ׀׀ 50 ׀׀ ratna-garbho dhane-shwara-ha

3rd pāda: dharma-gub-dharma-krud-dharmee ׀ sadasat ksharam-aksharam avignātā sahasrām-shuh ׀׀ 51 ׀׀ vidhātā kruta-lakshana-ha

4th pāda: gabhasti-nemih satva-sthah ׀ simho bhoota maheshwara-ha ādi-devo mahādevo ׀׀ 52 ׀׀ devesho deva-bhrud-guru-hu

Individuals belonging to Chitta nakshatra should recite:

1st pāda: uttaro gopatir-goptā ׀ gnāna-gamyah purātana-ha shareera-bhoota-bhrudbhoktā ׀׀ 53 ׀׀ kapeendro bhoori-dakshina-ha

2nd pāda: soma-po-mrutapah somah ׀ purujit puru-sattama-ha vinayo jayah satya-sandho ׀׀ 54 ׀׀ dāshārhah sātvatām pati-hi

3rd pāda: jeevo vinayitā-sākshee ׀ mukund-o-mita-vikrama-ha ambho-nidhir-anantatmā ׀׀ 55 ׀׀ maho-dadhi-shayo-ntaka-ha

4th pāda: ajo mahār-hah swābhāvyo ׀ jitāmitrah pramodana-ha ānando nandano nandah ׀׀ 56 ׀׀ satya-dharmā tri-vikrama-ha

Individuals belonging to Swaati nakshatra should recite:

1st pāda: maharshih kapil-āchāryah ׀ krutagno medi-neepatihi tripadas-tridashā-dhya-ksho ׀׀ 57 ׀׀ mahā-shrungah krutānta-krut

2nd pāda: māhā-varāho govindah ׀ sushenah kanak-āngadee guhyo gabheero gahano ׀׀ 58 ׀׀ guptash-chakra-gadādhāra-ha

3rd pāda: vedhāh swāngo jitah krishno ׀ dhru-dah sankar-shano-cyuta-ha varuno vāruno vrukshah ׀׀ 59 ׀׀ pushkarāksho mahā-manā-ha

4th pāda: bhagavān bhagahā nandee ׀ vanamālee halā-yuda-ha ādityo jyotir-ādityah ׀׀ 60 ׀׀ sahishnur-gati-sattama-ha

Individuals belonging to Vishaakha nakshatra should recite: 1st pāda: sudhanvā-khanda-parashur ׀ dāruno dravina-prada-ha diva-spruk sarva-dhrug-vyāso ׀׀ 61 ׀׀ vachas-patir-ayoni-jaha

2nd pāda: trisāma sāmagah sāma ׀ nirvānam bhe-shajam bhishak sanyāsa-kruch-chama shānto nishtā ׀׀ 62 ׀׀ shāntih parā-yanam

3rd pāda: shubhāngah shāntidah srushtā ׀ kumudah kuva-leshaya-ha gohito gopatir-goptā ׀׀ 63 ׀׀ vrusha-bhāksho vrusha-priya-ha

4th pāda: ani-vartee nivruttātmā ׀ sanksheptā kshema-kruch-chiva-ha shree-vatsa-vakshāh shree-vāsah ׀׀ 64 ׀׀ shree-patih shree-matām-vara-ha Individuals belonging to Anuraadha nakshatra should recite: 1st pāda: shree-dah shree-shah shree-ni-vāsah ׀ shree-nidhih shree-vi-bhāvana-ha shree-dharah shree-karah shreyah ׀׀ 65 ׀׀ shree-maan loka-trayā-shraya-ha

2nd pāda: swakshah swangah shatā-nando ׀ nandir jyotir-ganesh-wara-ha vijit-ātmā-vidhe-yātma ׀׀ 66 ׀׀ satkeertish-chinna-samshaya-ha

3rd pāda: udeernah sarvatash-chak-shu ׀ raneeshah shāshvatah-sthira-ha bhooshayo-bhooshano-bhootir ׀׀ 67 ׀׀ vishoka shoka nāshana-ha

4th pāda: archish-maan-architah kumbho ׀ vishuddh-ātmā visho-dhana-ha ani-ruddho-prati-rathah ׀׀ 68 ׀׀ pradyumno-mita-vikrama-ha

Individuals belonging to Jyeshtaa nakshatra should recite:

1st pāda: Kāla-nemi-nihā veerah ׀ shaurih shoora-janesh-wara-ha tri-lokātmā tri-lokeshah ׀׀ 69 ׀׀ keshavah keshihā-hari-hi

2nd pāda: kāmadevah kāmapālah ׀ kāmee kantah krutāgama-ha anir-deshya-vapur-vishnur ׀׀ 70׀׀ veero nanto dhanan-jaya-ha

3rd pāda: brahmanyo brahmakrud brahmā ׀ brahma brahma-vivar-dhana-ha brahmavid brāhmano brahmee ׀׀ 71 ׀׀ brahma-gno brāhmana-priya-ha

4th pāda: mahākramo mahākarmā ׀ mahā-tejā maho-raga-ha mahā-krutur-mahā-yajvā ׀׀ 72 ׀׀ mahā-yajno mahā-havi-hi

Individuals belonging to Moola nakshatra should recite:

1st pāda: sthavyah sthava-priyah stotram ׀ stutih stotā-rana-priya-ha poornah poora-yitā punyah ׀׀ 73 ׀׀ punya-keertir-anāmaya-ha

2nd pāda: manoja-vas-teertha-karo ׀ vasuretā vasupradah vasuprado vāsudevo ׀׀ 74 ׀׀ vasur-vasumanā havi-hi

3rd pāda: sadhgatih satkrutih sattāh ׀ sadhbhooti sath-pārayana-ha shoora-seno yadu-shreshtah ׀׀ 75 ׀׀ sannivāsah suyāmuna-ha

4th pāda: bhootā-vāso vāsudevo ׀ sarvāsu-nilay-o--ha darpahā darpado drupto ׀׀ 76 ׀׀ durdhar-o-thāpa-rājita-ha

Individuals belonging to Poorvaashaada nakshatra should recite: 1st pāda: vishva-moortir-mahā-moortir ׀ deepta-moortir-amoorti-maan aneka-moortir-avyaktah ׀׀ 77 ׀׀ shatha-moortih shathaa-nana-ha

2nd pāda: eko naikah savah kah kim ׀ yat-tath-padam-anuttamam loka-bandhur-lokanāto ׀׀ 78 ׀׀ madhavo bhakta-vatsala-ha

3rd pāda: suvarna-varno hemāngo ׀ varānga-sh-chandanām-gadee veerahā vishamah shoonyo ׀׀ 79 ׀׀ grutā-sheera-chala-sh-chala-ha

4th pāda: amānee mānado mānyo ׀ loka-swāmee triloka-dhrut sumedhā medha-jo dhan-yah ׀׀ 80 ׀׀ satya-medhā dharā-dhara-ha Individuals belonging to Uttaraashaada nakshatra should recite: 1st pāda: tejo-vrusho-dyuti-dharah ׀ sarva--bhrutām-vara-ha pragraho nigraho vyagro ׀׀ 81 ׀׀ naika shrungo gadā-graja-ha

2nd pāda: chatur-moortish-chatur-bāhu ׀ shchatur-vyoohash-chatur gati-hi chaturātmā chatur-bhāvah ׀׀ 82 ׀׀ shchatur-veda-videka-pāt

3rd pāda: samā-vart-o-nivratt-ātmā ׀ durjayo durati-krama-ha durlabho durgamo durgo ׀׀ 83 ׀׀ durā-vāso durāri-hā

4th pāda: shubāngo loka-sārangah ׀ sutantus-tantu-vardhan-ah -karmā mahā-karmā ׀׀ 84 ׀׀ kruta-karmā krutā-gamah

Individuals belonging to Shravana nakshatra should recite:

1st pāda: udbhavah sundarah sundho ׀ ratna-nābhah sulo-chana-ha arko vāja-sanah shrangee ׀׀ 85 ׀׀ jayantah sarva-vijjayee

2nd pāda: suvarna bindur-aksho-bhyah ׀ sarva-vāgeesh-waresh-warah mahā-hrado-mahā-garto ׀׀ 86 ׀׀ mahā-bhooto mahā-nidi-hi

3rd pāda: kumudah kundarah kundah ׀ parjanyah pāvan-o--ha amratām-sh-o-mratava-puh ׀׀ 87 ׀׀ sarva-gnah sarva-tho-muka-ha

4th pāda: sulabah suv-ratah siddah ׀ shatruji-chchatru-tāpana-ha nyagro-dho-dumbar-o-shwath-thash ׀׀ 88 ׀׀ chānoor-āndhra-nishoo-dana-ha Individuals belonging to Dhanistaa nakshatra should recite: 1st pāda: sahas-rārchih sapta-jihvah ׀ sap-tai-dhā sapta-vāhana-ha amoortir-anagh-o-chintyo ׀׀ 89 ׀׀ bhaya-krud bhaya-nāshana-ha

2nd pāda: anur-brahat-krushah sthulo ׀ guna-bhran-nirguno mahān adhrutah sva-drutah svāsyah ׀׀ 90 ׀׀ prāg-vamsho vamsha-vardhana-ha

3rd pāda: bhāra-bhrut kathito yogee ׀ yogee-shah sarva-kāmada-ha āshramah shramanah kshāmah ׀׀ 91 ׀׀ suparno vāyu-vāhana-ha

4th pāda: dhanur-dharo dhanur-vedo ׀ dando dama-yitā dama-ha aparājitah sarva-saho ׀׀ 92 ׀׀ niyantā-niyam-o-yama-ha

Individuals belonging to Shatabhisha nakshatra should recite: 1st pāda: satva-vān sāt-vikah satyah ׀ satya-dharma-parāyana-ha abhi-prāyah priyār-ho-rhah ׀׀ 93 ׀׀ priya-krut preeti-vardhana-ha

2nd pāda: vihāya-sagatir-jyotih ׀ suruchir-hutabhug vibuhu ravir-virochanah sooryah ׀׀ 94 ׀׀ savitā ravi-lochana-ha

3rd pāda: ananto huta-bhug bhoktā ׀ sukhado naikajo-graja-ha anir-vinnah sadā-marshee ׀׀ 95 ׀׀ lokā-dhishtāna-madh-bhuta-ha

4th pāda: sanāt sanā-ta-natamah ׀ kapilah kapir-avyayah svasti-dah svati-krut svasti ׀׀ 96 ׀׀ svasti-bhuk svasti-dakshina-ha Individuals belonging to Poorvaabhaadra nakshatra should recite: 1st pāda: aroud-rah kunda-lee chakree ׀ vikram-yur-jita-shāsana-ha shabdā-tiga -sahah ׀׀ 97 ׀׀ shishirah sharva-ree-kara-ha

2nd pāda: ak-roor-ah peshalo daksho ׀ dak-shinah kshaminām vara-ha vid-vattamo veeta-bhayah ׀׀ 98 ׀׀ punya-shravana-keertana-ha

3rd pāda: uttā-rano dush-krutihā ׀ punyo duh-swapna-nāshana-ha veerahā rakshanah santo ׀׀ 99 ׀׀ jee-vanah parya-vasthita-ha

4th pāda: ananta-roop-o-nanta ׀ shreer-jita-manyur-bhayā-paha-ha chatura-shro gabheer-ātmā ׀׀ 100 ׀׀ vidisho vyā-disho disha-ha Individuals belonging to Uttaraabhaadra nakshatra should recite: 1st pāda: anādir-bhoor-bhuvo laksh-mee ׀ su-veero ruche-rāngada-ha janano jana-janmādir ׀׀ 101 ׀׀ bheemo bheema-parā-krama-ha

2nd pāda: adhāra-nilay-o-dhātā ׀ pushpa-hāsah prajā-gara-ha oordh-va-gah sat-pathā-chāra ׀׀ 102 ׀׀ prā-nadah -vah pana-ha

3rd pāda: pramā-nam prāna-nilayah ׀ prāna-bhrut prāna-jeevana-ha tatvam tatva-videk-ātmā ׀׀ 103 ׀׀ janma mrutyu-jarā-tiga-ha

4th pāda: bhoor-bhuvah svas-tarus-tārah ׀ savitā pra-pitā-maha-ha yagno yagna-patir-yajvā ׀׀ 104 ׀׀ yagnāngo yagna-vāhana-ha

Individuals belonging to Revati nakshatra should recite:

1st pāda: yagna-bhrut yagna-krud yag-nee ׀ yagna-bhug yagna-sādhana-ha yagnānta-krud yagna-guhya ׀׀ 105 ׀׀ manna-mannāda eva-cha

2nd pāda: atma-yonih svayam-jāto ׀ vaikhānah sāma-gāyana-ha devakee nandanah sra-shtā ׀׀ 106 ׀׀ kshi-teeshah pāpa-nāshana-ha

3rd pāda: sankha-bhrun-nandakee chakree ׀ shārngga-dhanvā gadādhara-ha rathānga-panir-akshobhyah ׀׀ 107 ׀׀ sarva-praharanāyudha-ha

4th pāda: vanamālee gadhee shārnggee ׀ shankee chakree cha nandakee shreeman-nārāyano vishnur ׀׀ 108 ׀׀ vāsudev-o-bhi-rakshatu

׀׀ shree vāsudev-o-bhi-rakshatu OM nama iti ׀׀ Palashrutiha

׀ itheedam keerthanee-yasya keshavasya mahātmanaha ׀׀ nāmnāām-sahasram divyānāmasheshena prakeertitam

׀ ya idam shrunuyān-nityam yaschāpi parikeertayeth ׀׀ nāshubam prāpnuyathkinchit somutrehachamānavaha

׀ vedāntago brāhmana-syāt kshatriyo vijayee bhavet vaishyo dhana samrudhdha-syāt shoodhras-sukha- ׀׀ mavāpnuyāt dharmārthee prāpnu-yādh-dharmam arthārthi ׀ chārthamāpnu-yāth ׀׀ kāmān-avāpnuyāth kāmi prajārthi chāpnuyāt prajām

׀ bhaktimān yah sadottāya shuchis-thad-gata mānasah ׀׀ sahasram vāsudevasya nāmnām-etath prakeerthayeth

׀ yasha prāpnoti vipulam yāti prādhānya-meva-cha achalām shriya maapnoti shreya praapnothya-nuth- ׀׀ thamam

׀ na bhayam kvachidāpnoti veeryam tejascha vindati ׀׀ bhavatya-rogo dyutimān bala roopa gunānvitaha rogārto muchyate rogādh-baddho muchyeta ׀ bandhanaath bhayān muchyeta bheethastu muchye-tāpanna ׀׀ aapadaha

׀ durgānyatitharat-yāshu purusha purushotamam ׀׀ stuvan nāma sahasrena nityam samanvitaha

׀ vāsudevāshrayo martyo parayanaha ׀׀ sarva pāpa vishuddhātmā yāti brahma sanāthanam

׀ na vāsudeva bhaktā-nām-ashubham vidhyate kvachith ׀׀ janma mrutyu jarā vyādhi bhayam naivo-pajāyathe imam sthavam adheeyānah shraddhā bhakti ׀ samanvitaha yujye-taatma sukha kshānti shree-dhruti-smruti ׀׀ keertibhihi na-krodho na cha maatsar-yam na lobho naa-shubhaa ׀ mathihi ׀׀ bhavanthi kruta punyānām bhaktānam purushottame dyausa chandrārka nakshtrā khamdisho bhoor ׀ mahodadihi ׀׀ vāsudevasya veeryena vidhrutāni mahātmanaha

׀ sa-surā sura gandharvam sa-yakshoraga rākshasam ׀׀ jagadhvashe varthathedam krushnasya sacharācharam

׀ indhriyāni mano buddhi satyam tejo balam dhrithihi ׀׀ vāsudevātmakān yāhuhu kshetram kshetragna-eva-cha

׀ sarvā gamānā māchārah prathamam pari-kalpyathe āchāra prabhavo-dharmo dharmasya prabhur- ׀׀ achyuthaha

׀ rushay pitharo devo maha-bhootani dhatavaha jangamaa-jangamam chedham jagan naaryanodh- ׀׀ bhavam yogo gnānam tathā sānkhyam vidhya shilpādhi ׀ cha ׀׀ vedā-shyāstrāni vignāna-metat-sarvam janārdhanāth eko vishnur mahadh bhootam pruthak bhootā-nya- ׀ nekashaha treen lokān vyāpya bhootātma bhuhkthe vishva ׀׀ bhugavyaha

׀ imam stavam bhagavato vishnor vyāsena keertitam pathedh-ya-ichchet purusha shreyah praapthum ׀׀ sukhaani cha

׀ vishveshra-majam devam jagatah prabhavāpyayam ׀׀ bhajanti ye pushkarā-ksham na the-yānti parābhavam ׀׀ na the-yānti parābhavam om nam iti ׀׀ om namo bhagavathe vāsudevāya ׀׀

uvācha ׀ padma patra vishālāksha padmanābha surottama ׀׀ bhaktānām-anuraktānām trātā bhava janārdhana shree bhagavānuvācha ׀ yo mām nāma-sahasrena sthotu-michchati pāndava ׀׀ soha-mekena shlokena sthuta eva na samshayaha ׀׀ sthuta eva na samshaya om nama iti

vyāsa uvācha ׀ vāsanādh-vāsudevasya vāsitam te jaga-trayam ׀׀ sarva bhoota nivāsosi vāsudeva namosthu-the ׀׀ sri vāsudeva namosthutha om nama iti

pārvatyuvācha ׀ kenopāyena laghuna visnor nāma sahasrakam pat-yathe pandi-thair-nityam shrothu-michchām-yaham ׀׀ prabho ishwara uvācha ׀ shreerāma rāma rāmethi rame rāme manorame ׀׀ 3 ׀׀ sahasra nāma tathtulyam rāma nāma varanane ׀׀ shree rāma nama varānana om nama iti brahmovācha namo-stwa-nantāya sahasra moorthaye ׀ shasra pādākshi shiroru-bāha-ve sahasra-nāmne purushāya shāshwate ׀׀ sahasra koti yuga-dhārine namaha ׀׀ sahasra koti yugadhārine nama om nama iti ׀׀ uvācha ׀ yatra yogeshwara krishno yatra pārtho dhanur dharaha ׀׀ tatra shree vijayo bhutir-dhruvā neetir-mathir mama shree bhagavān uvācha ׀ ananyāsh-chintha-yanto mām ye-janāh paryupāsathe teshaam nityaabhi-yuktaanām yogakshemam vahām- ׀׀ yaham

׀ paritrānāya sādhoonām vināshāya-cha dushkrutām ׀׀ dharma samsthāpa-nārthāya sambhavāmi yuge yuge

ārtā-vishannāh shithi-lāscha-bheethāha ׀ ghoreshu cha vyādhishu vartamānāhā samkeertya narāyana shabda-mātram ׀׀ vimukta-dhukhāh sukhino bhavanthu

kāyena vāchā manasendri-yair-vā ׀ budhyātmanā-vā prakruteh swabhāvāth karomi yadyat sakalam parasmyai ׀׀ narāyanā yeti samarpayāmi

iti shreeman-mahābhārathe shatha-sāhasrikāyām ׀׀ samhitāyām vaiyā-sikyām anushāsanika-parvani dharme bheeshma-yudhishtira-samvāde shree vishnor- ׀׀ divya sahasranāma stotram sampoornam

׀ yadaksharam kshmyathām deva nārāyana namosthuthe ׀׀ tatsarvam kshmyathām deva nārāyana namosthuthe

׀ visarga bindu mātraani padapādāksharāni cha ׀׀ nyoonāni chaathiriktāni kshamastva

׀׀ shree vāsudevārpanamasthu ׀׀ ׀׀ om namo bhagavathe vāsudevāya ׀׀ Tackle Health and other Problems using Vishnusahasranama shlokas:

Below are a list of shlokas that can be used for desired results, it can also be used in combinations depending upon your needs. It is always advised to prefix “om” and suffix “ha”(like in dharmaha), for ex:

OM asankh-yeyo pramey-ātmā ׀ vishishtah shishta-kruch-chu-chihi siddhārthah siddah sankalpah ׀׀ 27 ׀׀ siddhidah siddhi sādhana-ha

General 1. To fulfill all your wishes and cross any hurdles easily in life: Recite shloka 27 2. If you have uncontrolled anger, at any place, at all the times: Recite shloka 49 3. To get protection from enemies (known or unknown), and from black-magic for self and home: Recite shloka 88

Health (these should be practiced in tandem with other therapies too, it’s always a better idea to meet a physician first)

1. If you are suffering from any Kapha related problems, Chronic Indigestion, nausea, any Stomach related problems: Recite shloka 16 2. If you are suffering from any Vaata related problems, Laziness, less Joy in life, low self esteem: Recite shloka 18 3. If you are suffering from any Pitta related problems, Jaundice, Liver related problems, any Eye related problems: Recite shloka 67 4. to get rid of any chronic Illness, repeated health problems in life : Recite shloka 89 5. If suffering from insomnia, nightmares: Recite shloka 99

Family & Kids

1. For betterment of kid’s health and education: Recite shloka 14 (&/ or) shloka 19. 2. To stabilize any relation at home or outside: Recite shloka 32 (&/ or) shloka 93 (&/ or) shloka 96. 3. For the betterment of off-springs, for pregnant’s to have a healthy & intelligent off-spring: Recite shloka 84. to improve finance & Work

1. To increase your efficiency in work, to easily cross any obstacles in work and studies: Recite shloka 42 2. To Improve your finance, to get good job, to improve status in society, to have a happy family: Recite shloka 46 3. To enhance your financial status: Recite shloka 65 nakshatra Doshas

To sail through easily the difficult transits of Rahu, Ketu, Saturn, malefic planets, to minimize evil combinations/affliction of planets as indicated in one’s birth chart, If someone has expired on inauspicious time, to pacify and empower all planets in one’s birth chart, for total happiness of family: Recite shloka 47 & shloka 81

to download Shree Vishnusahasranama in other Indian languages, Please visit: www.chandrashekarg.wordpress.com