Chattha Sanghayana CD
इतिवुत्तक-अट्ठकथा : 1 - 355 नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स खुद्दकनिकाये इतिवुत्तक-अट्ठकथा गन्थारम्भकथा महाकारुणिकं (..0001) नाथं, ञेय्यसागरपारगुं. वन्दे निपुणगम्भीर-विचित्रनयदेसनं. विज्जाचरणसम्पन्ना, येन निय्यन्ति लोकतो; वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं. सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो; वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं. वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये; हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा. एककादिप्पभेदेन, देसितानि महेसिना; लोभादीनं पहानानि, दीपनानि विसेसतो. सुत्तानि एकतो कत्वा, इतिवुत्तपदक्खरं; धम्मसङ्गाहका थेरा, सङ्गायिंसु महेसयो. इतिवुत्तकमिच्चेव, नामेन वसिनो पुरे; यं खुद्दकनिकायस्मिं, गम्भीरत्थपदक्कमं. तस्स गम्भीरञाणेहि, ओगाहेतब्बभावतो; किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया. सहसंवण्णनं (..0002) यस्मा, धरते सत्थु सासनं; पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो. तस्मा तं अवलम्बित्वा, ओगाहेत्वान पञ्चपि; निकाये उपनिस्साय, पोराणट्ठकथानयं. निस्सितं वाचनामग्गं, सुविसुद्धं अनाकुलं; महाविहारवासीनं, निपुणत्थविनिच्छयं. पुनप्पुनागतं अत्थं, वज्जयित्वान साधुकं; यथाबलं करिस्सामि, इतिवुत्तकवण्णनं. इति आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं; विभजन्तस्स तस्सत्थं, निसामयथ साधवोति. तत्थ इतिवुत्तकं नाम एककनिपातो, दुकनिपातो, तिकनिपातो, चतुक्कनिपातोति चतुनिपातसङ्गहं. तम्पि विनयपिटकं, सुत्तन्तपिटकं, अभिधम्मपिट- कन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं; दीघनिकायो मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दक- निकायपरियापन्नं; सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवसु सासनङ्गेसु इतिवुत्तकङ्गभूतं. “द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो; चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो”ति. (थेरगा.
[Show full text]