Sacred Text - 1 - Brahmavidya Upanishad

ॄिवा उपिनषद (Brahmavidyā Upanishad)

www.swargarohan.org Sacred Text - 2 - Brahmavidya Upanishad

UPANISHADS: AN INTRODUCTION

The word 'Upanishad' in language means upa (near), ni (down) and shad (to sit), which can be summed up as 'to sit down near' (and receive instructions). The teacher and student or a spiritual master and his disciples setting were not always prevalent in strict sense. In some cases, it was husband answering questions about immortality to his wife or a teenage boy was being taught by Yama (God of Death). The teachers, in some cases were women sages and the seekers of inspiration were kings. Besides dialogues, also contain narrations, similes, metaphors, illustrations and symbolism. In the quietude of caves and monasteries or ashrams situated on the banks of holy Ganges, this mystic knowledge was exchanged for centuries. It can be said that Upanishads are collection of writings representing oral transmission of such knowledge. Most of the Upanishads are either commentary on or are an extension of four and in most cases constitute Vedanta (the end or an ultimate part of Veda). The characteristics of the Upanishads are their universality and the total absence of any dogmatism. Upanishads elaborate upon highest metaphysical state, beyond which is the realm of Silence. Upanishads are considered as the backbone of . The thoughts expressed inside Upanishadic cluster forms the core of Indian philosophy. One can find doctrines of Karma (action), Yoga (union), Punarjanma (rebirth), moksha (liberation), atma (soul) and (super soul), inside these scriptures. Upanishads also gives valuable insight into Hindu belief system behind the creation of universe and the reasons behind its sustenance. According to Historians, Upanishads were composed between year 800-400 B.C. Experts differ on total number of Upanishads, but most agree on 108. Major among them are Chhandogya & Kena (Sam Veda); Aitareya & Kaushitaki (Rig Veda); Katha, Taittiriya, Brihadaranyaka, Svetasvatara, Isa & Prasna (Yajur Veda); Mundaka & Mandukya (Atharva Veda). From various elaboration found inside Upanishadic verses, it can be said that, sages like Yagnavalkya, Uddalaka, Aitareya, Pippalada, Sanat Kumar, Shwetaketu, Shandilya, Manu and even Maharshi Narada disseminated Upanishadic knowledge and thus, can be said to be their authors. Upanishads are acknowledged as pinnacle of human wisdom. None other scripture of that time can claim to contain such sublime and noble thoughts as found inside Upanishads. Written almost at the time of the dawn of civilization, Upanishads continues to evoke tremendous interest even today, among literates of both, East as well as West.

☼ ☼ ☼ ☼ ☼

www.swargarohan.org Sacred Text - 3 - Brahmavidya Upanishad

॥ ॄिवोपिनषत ्॥

ःवािवातकायजात ं यापवं गतम ् । तंसिवािनंपनं रामचिपदं भजे ॥

ॐ सह नाववत ु । सह नौ भनु ु । सह वीय करवावहै । तेजःवनावधीतमःतु मा िवषावहै ॥ ॐ शातः । शातः । शातः ॥

अथ ॄिवोपिनषदयतु े ॥ ूसादाॄणःतःय िवंणोरतकमु णः । रहःयं ॄिवाया ीुवानं संूचते ॥१॥ ॐइयेकारं ॄ यदु ं ॄवादिभः । शररं तःय वआयािम ःथानं कालऽयं तथा ॥२॥ तऽ देवायः ूोा लोका वेदायोऽनयः । ितॐो माऽाधमाऽा च यरःय िशवःय तु ॥३॥ ऋवेदो गाहपयं च पिथवीृ ॄ एव च । आकारःय शररं त ु यायातं ॄवादिभः ॥४॥ यजुवदोऽतर ं च दणानःतथैव च । िवंणु भगवादेव उकारः परकिततः ॥५॥ सामवेदःतथा ौाहवनीयःतथैव च । ईरः परमो देवो मकारः परकिततः ॥६॥ सूयमडलमय ेऽथ कारः शखमयगः । उकारिसंकाशःतःय मये यवःथतः ॥७॥ मकारःवनसंकाशो िवधूमो िवुतोपमः । ितॐो माऽाःतथा ेया सोमसूयानिप णः ॥८॥ िशखा तु दपसंकाशा तःमनुपर वतत े । अधमाऽ तथा ेया ूणवःयोपर ःथता ॥९॥ पसूऽिनभा सूआमा िशखा सा ँयते परा । सा नाड सूयस ंकाशा सूय िभवा तथापरा ॥१०॥ सितसहॐाण नाडं िभवा च मूधिन । वरदः सवभ ूतानां सव यायावितित ॥११॥ कांःयघटािननादःतु यथा लीयित शातये ।

www.swargarohan.org Sacred Text - 4 - Brahmavidya Upanishad

ओकारःतु तथा योयः शातये सविमछता ॥१२॥ यःमवलीयते शदःतपरं ॄ गीयते । िधयं ह लीयते ॄ सोऽमतवायृ कपते ॥१३॥ वायुः ूाणःतथाकाशिवधो जीवसंकः । स जीवः ूाण इयुो वालामशतकपतः ॥१४॥ नािभःथाने ःथतं िवं शतवु ं सुिनमलम ् । आदयिमव दयतं रँमिभाखलं िशवम ् ॥१५॥ सकारं च हकारं च जीवो जपित सवदा । नािभरीािनंबातं िवषययािवजतम ् ॥१६॥ तेनेदं िनंकलं िवाीरासिपय था तथा । कारणेनामना युः ूाणायामै पचिभः ॥१७॥ चतुंकला समायुो ॅायते च दःथतः । गोलकःतु यदा देहे ीरदडेन वा हतः ॥१८॥ एतःमवसते शीयमिवौातं महाखगः । यावनिसतो जीवःतावनंकलतां गतः ॥१९॥ नभःथं िनंकलं यावा मुयते भवबधनात ् अनाहतविनयुतं हंसं यो वेद तम ् ॥२०॥ ःवूकाशिचदानदं स हंस इित गीयते । रेचकं पूरकं मुवा कु भके न ःथतः सुधीः ॥२१॥ नािभकदे समौ कृ वा ूाणापानौ समाहतः । मःतकःथामताःवादृ ं पीवा यानेन सादरम ् ॥२२॥ दपाकारं महादेवं वलतं नािभमयमे । अिभिषयामतृ ेनैव हंस हंसेित यो जपेत ् ॥२३॥ जरामरणरोगाद न तःय भुिव िवते । एवं दने दने कु यादणमाद िवभूतये ॥२४॥ ईरवमवानोित सदायासरतः पुमान ् । बहवो नैकमागण ूाा िनयवमागताः ॥२५॥ हंसिवामतृ े लोके नाःत िनयवसाधनम ् । यो ददाित महािवां हंसायां पारमेरम ् ॥२६॥ तःय दाःयं सदा कु याू या परया सह । शभु ं वाऽशभमयाु यदु ं गुणा भुिव ॥२७॥ तकु यादिवचा रेण िशंयः सतोषसंयतःु । हंसिवािममां लवा गुशौु षयाू नरः ॥२८॥ आमानमामना सााॄ बुवा सुिनलम ् । देहजायादसबधावणाौमसमवतान ् ॥२९॥

www.swargarohan.org Sacred Text - 5 - Brahmavidya Upanishad

वेदशााण चायािन पदपांसुिमव यजेत ् । गुभिं सदा कु याल ेयसे भूयसे नरः ॥३०॥ गुरेव हरः साानाय इयॄवीछृ ितः ॥३१॥ ौयाु यदु ं परमाथम ेव तसंशयो नाऽ ततः समःतम ् । ौयाु िवरोधे न भवेूमाणं भवेदनथाय िवना ूमाणम ् ॥३२॥ देहःथः सकलो ेयो िनंकलो देहवजतः । आोपदेशगयोऽसौ सवतः समवःथतः ॥३३॥ हंसहंसेित यो ॄूयांसो ॄा हरः िशवः । गुवऽाु लयेत ूयं सवतोम ुखम ् ॥३४॥ ितलेषु च यथा तैल ं पुंपे गध इवािौतः । पुषःय शररेऽःमस बाायतरे तथा ॥३५॥ उकाहःतो यथालोके ियमालोय तां यजेत ् । ानेन ेयमालोय पाानं परयजेत ् ॥३६॥ पुंपवसकलं िवाधःतःय त ु िनंकलः । वःतृ ु सकलं िवाछाया तःय तु िनंकला ॥३७॥ िनंकलः सकलो भावः सवऽ ैव यवःथतः । उपायः सकलःतदपु ेयवै िनंकलः ॥३८॥ सकले सकलो भावो िनंकले िनंकलःतथा । एकमाऽो माऽ िऽमाऽवै भेदतः ॥३९॥ अधमाऽ परा ेया तत ऊव परापरम ् । पचधा पचदैवयं सकलं परपयते ॥४०॥ ॄणो दयःथानं कठे िवंणुः समािौतः । तालुमये ःथतो िो ललाटःथो महेरः ॥४१॥ नासामे अयुतं िवाःयाते त ु परं पदम ् । परवाु परं नाःतीयेवं शाःय िनणयः ॥४२॥ देहातीतं तु तं िवानासामे ादशागुलम ् । तदतं तं िवजानीयाऽःथो यापयेूभुः ॥४३॥ मनोऽययऽ िनं चुरयऽ पािततम ् । तथािप योिगनां योगो िवछनः ूवतत े ॥४४॥ एतु परमं गुमेतु परम ं शभमु ् । नातः परतरं कचनातः परतरं शभमु ् ॥४५॥ शानामु तृ ं ूाय परमारिनणयम ् । गुातमु ं गोयं महणीयं ूयतः ॥४६॥ नापुऽाय ूदातयं नािशंयाय कदाचन । गुदेवाय भाय िनयं भिपराय च ॥४७॥

www.swargarohan.org Sacred Text - 6 - Brahmavidya Upanishad

ूदातयिमदं शां नेतरेयः ूदापयेत ् । दाताःय नरकं याित िसयते न कदाचन ॥४८॥ गहःथोृ ॄचार च वानूःथ िभुकः । यऽ तऽ ःथतो ानी परमारिवसदा ॥४९॥ िवषयी िवषयासो याित देहातरे शुभम ् । ानादेवाःय शाःय सवावःथोऽिप मानवः ॥५०॥ ॄहयामेधाैः पुयपापैन िलयते । चोदको बोधकवै मोद परः ःमतःृ ॥५१॥ इयेषं िऽिवधो ेय आचायःत ु महतले । चोदको दशय ेमाग बोधकः ःथानमाचरेत ् ॥५२॥ मोदःतु परं तव ं यावा परमुते । ूययजनं देहे संेपाछृ णु गौतम ॥५३॥ तेनेंवा स नरो याित शातं पदमययम ् । ःवयमेव तु संपँयेेहे िबदं ु च िनंकलम ् ॥५४॥ अयने े च िवषुवे सदा पँयित मागिवत ् । कृ वायामं पुरा वस रेचपूरककु भकान ् ॥५५॥ पूव चोभयमुचाय अचय ेु यथाबमम ् । नमःकारेण योगेन मुियारय चाचय ेत ् ॥५६॥ सूयःय महणं वस ूययजनं ःमतमृ ् । ानासायुयमेवों तोये तोयं यथा तथा ॥५७॥ एते गुणाः ूवतत े योगायासकृ तौमैः । तःमाोगं समादाय सवदःखबहं ु कृ तः ॥५८॥ योगयानं सदा कृ वा ान ं तमयतां ोजेत ् । ानाःवपं परम ं हंसमऽं समुचरेत ् ॥५९॥ ूाणनां देहमये तु ःथतो हंसः सदायुतः । हंस एव परं सयं हंस एव तु शिकम ् ॥६०॥ हंस एव परं वायं हंस एव तु वादकम ् । हंस एव परो िो हंस एव परापरम ् ॥६१॥ सवद ेवःय मयःथो हंस एव महेरः । पिथयादिशवृ ातं त ु अकाराा वणकाः ॥६२॥ कू टाता हंस एव ःयामातकृ े ित यवःथताः । मातकारहतृ ं मऽमादशते न कु ऽिचत ् ॥६३॥ हंसयोितरनूपयं मये देवं यवःथतम ् । दणामुखमािौय ानमुिां ूकपयेत ् ॥६४॥ सदा समािधं कु वत हंसमऽमनुःमरन ् ।

www.swargarohan.org Sacred Text - 7 - Brahmavidya Upanishad

िनमलःफटकाकार ं दयपमनुमम ् ॥६५॥ मयदेशे परं हंसं ानमुिामपकम ् । ूाणोऽपानः समानोदानयानौ च वायवः ॥६६॥ पचकम ियैाः बयाशिबलोताः । नागः कू म कृ करो देवदो धनजयः ॥६७॥ पचानेियैयुा ानशिबलोताः । पावकः शिमये तु नािभचबे रिवः ःथतः ॥६८॥ बधमुिा कृ ता येन नासामे तु ःवलोचने । अकारेवरयाहकारु े द संःथतः ॥६९॥ मकारे च ॅुवोमय े ूाणशया ूबोधयेत ् । ॄमथरकारे च िवंणुमथद ःथतः ॥७०॥ िमथॅुवो मय े िभतेऽरवायुना । अकारे संःथतो ॄा उकारे िवंणुराःथतः ॥७१॥ मकारे सःथतों िःततोऽःयातः परापरः । कठं सकु य नायादौ ःतभते येन शितः ॥७२॥ रसना पीयमानेयं षोडशी वोवगािमिन । िऽकू टं िऽिवधा चैव गोलाख ं िनखरं तथा ॥७३॥ िऽशखवळमोकारमूवना लं ॅुवोमुखम ् । कु डलीं चालयूाणाभेदयशिशमडलम ् ॥७४॥ साधयवळकु भािन नवाराण बधयेत ् । सुमनःपवनाढः सरागो िनगुणःतथा ॥७५॥ ॄःथाने तु नादः ःयाछाकयामतविषृ णी । षचबमडलोारं ानदपं ूकाशयेत ् ॥७६॥ सवभ ूतःथतं देव ं सवश ं िनयमचय ेत ् । आमपं तमालोय ानपं िनरामयम ् ॥७७॥ ँयतं दयपेण सवयापी िनरजनः । हंस हंस वदेायं ूाणनां देहमािौतः । सूाणापानयोमथरजप ेयिभधीयते ॥७८॥ सहॐमेकं युतं षशतं चैव सवदा । उचरपठतो हंसः सोऽहिमयिभधीयते ॥७९॥ पूवभाग े धोिलगं िशखयां चैव पमम ् । योितिलग ं ॅुवोमय े िनयं यायेसदा यितः ॥८०॥ अयुतोऽहमिचयोऽहमतयऽहमजोऽःयहम ् । अूाणोऽहमकायोऽहमनगोऽःयभयोऽःयहम ् ॥८१॥ अशदोऽहमपोऽहमःपशऽःयहमयः ।

www.swargarohan.org Sacred Text - 8 - Brahmavidya Upanishad

अरसोऽहमगधोऽहमनादरमतोऽःयहमृ ् ॥८२॥ अयोऽहमिलगोऽहमजरोऽःयकलोऽःयहम ् । अूाणोऽहममूकोऽहमिचयोऽःयकृ तोऽःयहम ् ॥८३॥ अतयाय हममाोऽिनदँयोऽहमलणः । अगोऽोऽहमगाऽोऽहमचुंकोऽःयवागहम ् ॥८४॥ अँयोऽहमवणऽहमखडोऽःयहमतःु । अौतोऽहमु ोऽहमवेयोऽमरोऽःयहम ् ॥८५॥ अवायुरयनाकाशोऽतेजःकोऽयिभचायहम ् । अमतोऽहमजातोऽहमितसूआमोऽिवकायहम ् ॥८६॥ अरजःकोऽतमःकोऽहमसवोःयगुणोऽःयहम ् । अमायोऽनुभवामाहमनयोऽिवषयोऽःयहम ् ॥८७॥ अैतोऽहमपूणऽहमबाोऽहमनतरः । अौोतोऽहमदघऽहमयोऽहमनामयः ॥८८॥ अयानदिवानघनोऽःयहमिवबयः । अिनछोऽहमलेपोऽहमकताःयहम यः ॥८९॥ अिवाकायह नोऽहमवामसनगोचरः । अनपोऽहमशोकोऽहमिवकपोऽःयिववलन ् ॥९०॥ आदमयातहनोऽहमाकाशसशोऽःयहम ् । आमचैतयपोऽहमहमानदिचनः ॥९१॥ आनदामतपृ ोऽहमामसंःथोहमतरः । आमकामोहमाकाशापरमामेरोःयहम ् ॥९२॥ ईशानोःयहमीयोऽहमहमुमपूषः । उकृ ोऽहमुपिा अहमुरतोऽःयहम ् ॥९३॥ के वलोऽहं किवः कमायोऽह ं करणािधपः । गुहाशयोऽहं गोाहं चुषुरःयहम ् ॥९४॥ िचदानदोऽःयहं चेता िचनमयोऽःयहम ् । योितमयोऽःयह ं यायायोितषां योितरःयहम ् ॥९५॥ तमसः साआयहं तुयत ुयऽहं तमसः परः । दयो देवोऽःम ददु श ायायो ीुवोऽःयहम ् ॥९६॥ िनयोऽहं िनरवोऽहं िनंबयोऽःम िनरजनः । िनमलो िनिवकपोऽह ं िनरायातोऽःम िनलः ॥९७॥ िनिवकारो िनयपूतो िनगुणो िनःःपहोऽःृ यहम ् । िनरियो िनयताहं िनरपेोऽःम िनंकलः ॥९८॥ पुषः परमामाहं पुराणः परमोऽःयहम ् । परावरोऽःयहं ूाः ूपचोपशमोऽःयहम ् ॥९९॥

www.swargarohan.org Sacred Text - 9 - Brahmavidya Upanishad

परामतोऽःयहृ ं पूणः ूभुरःम पुरातनः । पूणानद ैकबोधोऽहं ूयगेकरसोऽःयहम ् ॥१००॥ ूातोऽहं ूशातोऽहं ूकाशः परमेरः । एकदा िचयमानोऽहं ैताैतिवलणः ॥१०१॥ बुोऽहं भूतपालोऽहं भापो भगवानहम ् । महाेयो महानःम महाेयो महेरः ॥१०२॥ िवमुोऽहं िवभुरहं वरेयो यापकोऽःयहम ् । वैानरो वासुदेवो िवतुरःयहम ् ॥१०३॥ िवािधकोऽहं िवशदो िवंणुिवक ृ दःयहम ् । शोऽःमु शबःु शातोऽःम शातोऽःम िशवोऽःयहम ् ॥१०४॥ सवभ ूतातरामहमहमःम सनातनः । अहं सकृ भातोऽःम ःवे महन सदा ःथतः ॥१०५॥ सवातरः ःवयंयोितः सवािधपितरः यहम ् । सवभ ूतािधवासोऽहं सवयापी ःवराडहम ् ॥१०६॥ समःतसाी सवामा सवभ ूतगुहाशयः । सवियग ुणाभासः सविय िववजतः ॥१०७॥ ःथानऽययतीतोऽहं सवान ुमाहकोऽःयहम ् । सचदानद पूणामा सवू ेमाःपदोऽःयहम ् ॥१०८॥ सचदानदमाऽोऽहं ःवूकाशोऽःम िचनः । सवःवपसमाऽिससवामकोऽःयहम ् ॥१०९॥ सवािधानसमाऽः ःवामबधहरोऽःयहम ् । सवमासोऽःयह ं सविा सवान ुभरहमू ् ॥११०॥ एवं यो वेद तवेन स व ै पुष उयत इयुपिनषत ् ॥

॥ इित ॄिवोपिनषत ् ॥

☼ ☼ ☼ ☼ ☼

शांितपाठ

ॐ सह नाववत ु । सह नौ भनु ु । सह वीय करवावहै । तेजःवनावधीतमःतु मा िवषावहै ॥ ॐ शातः । शातः । शातः ॥

☼ ☼ ☼ ☼ ☼

www.swargarohan.org