<<

FILE Name: HaB014__Hanneder_Broo_eds_Studies_on_Modern_Sanskrit_Writings_15thWSC-Panel_2012.pdf PURL: http://resolver.sub.uni-goettingen.de/purl/?gr_elib-276 Type: searchable PDF Encoding: Unicode (ā ī ū ṛ ṝ ḷ ḹ ṅ ñ ṭ ḍ ṇ ś ṣ ḥ ṃ ... and Nāgarī) Date: 12.11.2014

BRIEF RECORD Author: Hanneder, Jürgen & Måns Broo (eds.) Title: Studies on Modern Writings – Ādhunikasaṃskṛtasāhityānuśīlanam. Papers Presented in the Section on Modern Sanskrit Writings. Proceedings of the 15th World Sanskrit Conference, New Delhi, 5–10 January 2012. Publ.: GRETIL e-library online edition, November 2014 Description: 164 p.

FULL RECORD http://gretil.sub.uni-goettingen.de/gr_elib.htm

NOTICE This file may be copied on the condition that its entire contents, including this data sheet, remain intact.

GRETIL e-library Proceedings of the th World Sanskrit Conference New Delhi, – January 

Studies on Modern Sanskrit Writings

आधुिनकसंकृतसािहयानुशीलनम् Papers Presented in the Section on Modern Sanskrit Writings

Edited by Jürgen Hanneder and Måns Broo with an introduction by R. V. Tripathi

  e-library online edition

 Since it is not foreseeable that the present volume, which had been produced in , will appear in the manner planned by the editors, it is published here online in the  e-library. Contents

Introduction by the General Editor (R. V. Tripathi) 

ाथनम् २१

कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः २४

Īśvaracandra Vidyāsāgara’s Sanskrit Writings (Sudip Chakravortti) 

Visions Of Modern Sanskrit Poets From Darkness (Dr. Chandra Bhushan Jha) 

समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः ६२

आधुनकसंकृतकवतायाम् इयाताइययय डॉ हषदव माधवः ९२

Guruvāyupureśamāhātmyam – A Study (Premalatha V. V.) 

आधुनकसंकृतकवतायां बबवधानम् डॉ मुलताशमा ११३

कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा १२३

संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः १४३ एतमकिरणां पुर सुचर पूव सपाथादका सासु सुशोभता च दयता काले तु दीना कृशा । अमसंकृतसंसद तपदं याैव जाता पुनः धीराणां सुखदा च शोकहरणा सा दववाक् पातु वः ॥

Måns Broo Introduction by the General Editor (R. V. Tripathi) Sanskrit has continued to be a potential vehicle for creativity during the modern times. e so-called ‘modern period’ in the history of its liter- ature roughly encompasses the past two centuries extending up to the present one. New trends and turning points especially emerged in the lat- ter half of the nineteenth century when an awareness of a rapidly chang- ing socio-political scenario dawned on the authors in Sanskrit. Rajraj Verma (–) was the nephew of King Kerala Verma. He composed a play in Sanskrit entitled Gairvāṇīvijaya (Victory of Sanskrit). In this play, Sanskrit Language appears as a character. warted by the overpowering impact of English and Anglicization, she approaches Brahmā and makes an appeal to save her from oppression. At Brahmā’s orders, various Indian languages along with the English language enter the Brahmaloka for arguing their respective cases. English language is aired as a European lady. Brahmā seles all the disputes amongst them by making a plea to all the languages to live peacefully and make room for each other’s growth. Pt. Vinayak Bhaa in Aṅgrejacandrikā (Madras, ) and Itihāsa- tamomaṇiḥ produced books of history in the modern sense of the term. Mukuṭābhiṣekam is a play composed by Nārāyaṇa Dīkṣita, a traditional pundit from Chennapuri, who depicts the event of coronation which hap- pened on th December  at Delhi. Several new words have been used in this play. Mahāmahopādhyāya Lakṣmaṇa Sūri, a renowned pun- dit of Mysore, depicted the events during the period of Harding’s viceroy- ship, the arrival of George V and his coronation in Delhi in his Dillīsām- rājyam. In this way, the emphasis in the new writings during – in San- skrit shied to the presentation and the interpretation of history and con-

 Various periods of the history of Modern have been suggested by scholars and researchers. Considering the historical perspectives and the major trends, Dr. Rajendra Mishra has defined the following three periods on the basis of its course of development Punarjāgaraṇakāla (the period of renaissance), Sthāpanākāla (the period of establishment), and Samṛddhikāla (the pe- riod of enrichment). Still others have taken up three ages of modern Sanskrit writings as under: pre-independence period (–), period of struggle for independence, (–), and post-in- dependence period (from  onwards). Dr. Kalanath Shastri, on the basis of major authors who have formed an age in literary history, divides the course of development of modern Sanskrit writ- ings in three ages: age of Rashivadekar (–), Age of Bhaa Mathuranath (–) and the age of Raghavan.  Catalogus Catologorum, I. ref. in A History of Classical Sanskrit Literature of Krishmachariar, p. . Modern Sanskrit Literature  temporary society with a global perspective. Modern Sanskrit writers made a departure from their age-old literary traditions by way of looking towards vernaculars and European languages also. Pt. Vinayak Bhaa in Agrejacandrikā (Madras, ) and Itihāsatamomaṇiḥ produced books of history in the modern sense of the term. Vasudev Sharma Latkar wrote the biography of Shahu Rajaram (–) in Sāhucaritam. Madhusu- dan Tarkālaṅkāra wrote a grammar book of English in Sanskrit: Iṅga- lainḍīyavyākaraṇasāraḥ (). Aempts to create an understanding of European wisdom were made by the pundits. Bacon’s work was rendered in Sanskrit under the title Bekanīyasūtrākhyānam. “Principles of Human Knowledge” by Berkeley was translated under the title Jñānasiddhānta- candrikā; Locke’s Essays concerning Human understanding were trans- lated under the title Mānavavijñānaviṣayakaśāstram. Even the English missionaries started writing in Sanskrit for the propagation of Christian- ity. Rozario published a monograph on dialogue between a Brahmin and a Catholic entitled Brāhmaṇaromanakaitholikasaṃvādaḥ. Ram Roy Basu vehemently criticised Hinduism in his Īsāīvivaraṇāmṛtam and Jñānodaya. Around two dozens of translations or adaptations of the Bible came out during nineteenth century. e missionaries in aempted early translations in Sanskrit. ese translations were obviously from religious texts. us in the first decade of the th century William Carey, aached to the Baptist church in Shrirampur in Bengal, rendered the Bible in three parts which was brought out between –. K. P. Urmis translated the Sermon on the Mount under the title Girigītā. In the beginning of the twentieth century, traditional Sanskrit pundits turned towards European literature and produced translations of Shakespeare and other authors from English into Sanskrit. Bhaa Mathuranath Shastri set excellent ex- amples of translation from other languages by presenting the translation of Gāhāsatsaī from Prakrit and the Satsaī of Bihari from into the same meter (Dohā). Carl Cappeller (–) translated some pieces from the writings of Greek poets in his centenary of verses entitled Yavanaśatakam and

 For details see H. L. Shukla: Sanskrit kā Samājaśāstra. Bharatiya Vidya Prakashan , p. .  Introduction by the General Editor (R. V. Tripathi)

German poets like Goethe, Schiller, Rückert etc. in his Subhāṣitamālikā in  verses. With this awareness for a new world that was emerging in the nine- teenth century, Sanskrit language and diction assumed new proportions, embracing satire, humour and irony. Dikshit Watve published a Purāṇa presenting a critique of the new age in his Kalpitakalivṛādarśapurāṇam in . He was followed by several authors. ite oen, the new forms were adopted but the outlook remained unchanged; sometimes the form and the content both changed. Nrisimhacharya Punekar wrote Mṛi- kāvṛṣabhapūjākathā () and Shrinivas Shastri brought the wailing of Kaliyuga in his Kaliparidevanaśatakam (Saṃskṛtacandrikā, ). Rangi- ladas wrote Kāṅgresagītā (), as a caricature the Surat convention of the Indian Congress in the form of a parody of Śrīmadbhagavadgītā. e most outstanding satire of the past century was produced by Mahā- mahopādhyāya Pt. Ramavatar Sharma, an extra-ordinary scholar and a prolific author. He created a unique parody of Kālidāsa’s Meghadūtam in his Mudgaradūtam. Ramavatar Sharma was emulated by C. R. Shastra- buddhe in his Kākadūtam (Dharwad ). ere were many more such writings replacing the romance and erotica of Meghadūtam with piquancy of their satire. We find a revised understanding of colonial rule and socio-political situation in the editorials of Sūnṛtavādinī penned by Appa Shastri Rashivadekar. It was during this period that Sri Aurobindo wrote his Bhavānībhāratī, a powerful poem in which Goddess Kālī appears as the Bhāratamātā—mother of the nation—, calling upon her sons to free her from the shackles of foreign rule. Instead of versification and poetic fancies, prose came to be more and more adopted in Sanskrit as a powerful medium for spelling out the strate- gies and running the bale for freedom in the last decades of nineteenth century and the first decades of twentieth century. Hrishikesh Bhat- tacharya, Vidhushekhar Bhaacharya and Bhaa Mathuranath Shastri

 Yavanaśatakam has been re-edited with notes by Gayacharan Tripathi and published in Sanskrit Vimarśa, Journal of Rashtriya Sanskrit Sansthan, new series, no.  of , pp. –. e same has been reprinted without notes by Satyavrat Shastri in his monograph Sanskrit Writings of European Scholars, Delhi: Vijaya Books, First Edition , p. –.) along with Subhāṣitamālikā of Cappeller (pp. ). Unfortunately both Tripathi and Shastri have not acknowledged their sources/earlier edi- tions. ese are given in: Carl Cappeller: Kleine Schrien und Sanskrit-Gedichte. Ed. Siegfried Lien- hard. Wiesbaden: Steiner . Modern Sanskrit Literature  emerged as major prose writers reflecting the spirit of revolution in their writings. During the fih and sixth decades of the twentieth century, writings in Sanskrit were marked with an everlasting impact of Gandhism. Pan- dita Kshama Rao was one of the earliest writers to have come directly in contact with Gandhiji, and was inspired to write a trilogy of epics on his life. Satyadev Vashishta composed Satyāgrahanītikāvya () when he was in Hyderabad jail. e poem depicts the Satyāgraha movement under Arya Samaj. In , Mathura Prasad Dikshit depicted the scene of India’s aainment of freedom from the British rule in his play Bhāratavijayam, which was banned. Following Kshama Rao, Swami Bhagavadacharya also wrote a Trilogy of Mahākāvyas: Bhāratapārijāta, Pārijātāpahāra and Pārijātasaurabham on Gandhi’s life and freedom movement. e paern set by Kshama Rao and Bhagavadacharya was emulated by many authors so that a number of epics on Gandhi’s life came out during –. Sanskrit Sāhitya mā mahātmā gāndhī (Gujarati), ed. by G. V. Patel, furnishes an account of hundreds of such works. With this awareness of changes in the social and political order, new ends and new genres emerged. Mahamahopadhyaya Lakshmana Shas- tri Tailang was a traditional pundit of , who made himself ac- quainted with English literature and translated Shakespeare’s plays in Sanskrit. In his poem Upaśalyaśaṃsanam () describing the outskirts of a village, he displays an understanding of social realities and a sym- pathy for the lower classes. Some of the authors were deeply influenced by the new socialist thought and Marxist ideology also. A clarion call for changing the system and order based on inequality and exploitation has been fervently expressed in Janavijayamahākāvyam of Paramanand Shastri. is is an epic of modern age presenting also an objective analy- sis of the rule of emergency under the prime-ministership of Mrs. Indira Gandhi.

 Ajay Kumar Mishra who has done research work on Mathura Prasad Dikshit proves that the play could not be published, and its publication was stopped by the local ruler.  Cf. Sanskrit Sāhitya men Gāndhīvāda kā Prabhāva – a thesis on impact of Gandhism on Modern Sanskrit literature in Saugar University. Submied by Ramprasad Vajpeyi in .  Introduction by the General Editor (R. V. Tripathi)

Shankardev Avatare in his Jīvanamuktakam describes the shi of paradigms, degeneration and devaluation of words like krānti, pragati, krāntikārī etc. e tone of sarcasm for the pey politics prevails in many Sanskrit po- ems that have been recently published. ere are poems on the dignity of labour and even on the scavengers. We now find the Sanskrit poet paying tributes to those who are toiling in fields and factories. With the reflection of a revolutionary spirit, even the traditional Mahākāvyas com- posed by pundits were marked by the ideology of socialism and scientific thought. Biographical Mahākāvyas and Khaṇḍakāvya set a new trend. Śaṅkarajīvanākhyānaṃ by Kshama Rao, dealing with the life of her fa- ther, Haranāmāmṛtam composed by Vidyadhar Shastri on the life of his grandfather, may be cited as examples. e spirit of challenge and protest dominated many authors writing in Sanskrit during the last decades of the twentieth century. e tendency to assimilate the scientific temper and technology also appears in the beginning of the twentieth century in Sanskrit writings. Bhaa Mathuranath Shastri was a pioneer in this field. e Sanskrit poet has now turned to be a global citizen. ere are many more poems on the changes in geopolitics as well as on descriptions of Western and the other Asian countries. e novelty and range of experimentations combined with traditional forms sometimes offers enormous possibilities. Naval Kishor Kankar of Jaipur (Rajasthan) went to the extent of having presented new Vedic hymns in his Rāṣṭraveda, in Vedic Sanskrit, claiming to have ‘seen’ all the eleven hymns of this new Veda. One hundred and one mantras of Rāṣṭraveda comprise stotras for some of the national leaders of modern India—Gandhi, Nehru, Indira Gandhi—while still others have their deities such as the farmer. ‘Śatāvadhānī’ R. Ganesha is a phenomenon in this re- spect. He has shown skills at composing verses during his Śatāvadhāna and Aṣṭāvadhāna programmes, and can even perform the miracle of com- posing Citrakāvya impromptu. On the one hand, he has wrien a dual poem (Dvisandhānakāvya) and has also published his anthology of Cit- rakāvya; and on the other has produced a modern novel Antaḥkānti in blank verse, depicting the last day of Vivekananda. Saugandhika by him is a collection of sonnets and blank verse. Modern Sanskrit Literature 

A tendency to revive some old forms of literature by introducing new themes through them is evident in many writings. Kashinath Mishra in his Kārṇāṭarājataraṅgiṇī revives the genre created by Kalhaṇa in his Rā- jataraṅgiṇī. Succinct with poetic beauty, Kārṇāṭarājataraṅgiṇī presents an authentic account of the rule of Kārṇāṭa Kṣatriya kings in Mithila. Ramesh Chandra Shukla wrote a new Purāṇa, the Navabhāratapurāṇa, on modern India. e present author, in his Laharīkāvyas collected in Sandhānam () as well as in Laharīdaśakam, has taken up the form of Laharī to introduce new themes and sentimentality of the age in it. His Gītadhīvaram is modelled on the old form of Rāgakāvyam, but nuances are quite different. In their enthusiasm for creating something new and avoiding the beaten tracks, many of the authors adopted terms like nava or abhinava in the titles of their works. Abhinavajayapuram by Sahoo, Abhinavakāvya- prakāśaḥ by Giridhar Shastri, Abhinavakāvyālaṅkārasūtram and Abhi- navaśukasārikā by the present author are some examples reflecting this tendency. Entirely new themes, new idioms and new models for dictions have been evolved in the lyrical compositions that have been brought out dur- ing the fih, sixth or seventh decades of the twentieth century. Virendra Kumar Bhaacharya published a collection of his sonnets in Kalāpikā (). Harsha Dev Madhav stands out in bringing new forms like Haiku, Shizo, Tanka and also introducing typographical po- ems, mono-image poems, surrealist poems in Sanskrit and making several other innovations. ere is a growing tendency towards employment of travelogue as a genre amidst modern Sanskrit authors. Vicitrapariṣadyātrā of Pandita Kshama Rao is a remarkable poem, describing the journey of the poet- ess to Anantashayanam for aending the All India Oriental Conference, an interesting portrayal of experience of travel by a lone lady towards far south, and it is the touch of female discourse that makes it unique. Yātrāvilāsaḥ by Narayan Shastri Kankar presents his journey to the Hi- malayas in a picturesque style. Pandita Kshama Rao enthralls readers with her female discourse in Mīrālaharī, a beautiful poem on the life and struggle of Mīrā in  Śārdūlavikrīḍitas with a personal touch and reflection of her own per- sonality in the treatment of character of the medieval saint. Her Śaṅkara-  Introduction by the General Editor (R. V. Tripathi) jīvanākhyānam is a biography of her father—well known Shankar Pan- durang Pundit. e writings by Pandita Kshama Rao show how realism and individ- ualism are geing upper hand in the new Sanskrit writings of the past century. With the introduction of new forms, thematic designs in contemporary Sanskrit literature have undergone a revolutionary change. During the past five decades Sanskrit poets have exhibited a greater awareness for global events, they have become world citizens. e tendency to write about the current events gets upper hand in con- temporary Sanskrit writings. Chinese invasion instantly led to produc- tion of a vast mass of literature expressing patriotism, and so did the war for Bangladesh and Kargil events. One of the unique features of Sanskrit right from hoary past has been its capacity to preserve traditions of different religious sects and being a vehi- cle of diverse faiths. Amidst thousands of religious sects and groups there will be hardly any which has not been subjected to an intellectual or liter- ary discourse in Sanskrit. ere are new texts on schools of Vedānta that have emerged in post-medieval or modern periods, viz. Mahima Dharma of Orissa, Swaminarayan Sampradaya, or Radha Swami. ere is a pro- fundity of literature on saints, religious or spiritual gurus who have flour- ished during medieval, post medieval or modern periods of history, as Kabir, Dadu, Nanak, Basava and others. Authors like Bhaa Mathuranath Shastri, Medhavrata, Venkat Ram Raghavan as well as and others introduced thou- sands of new terms related to modern life in their writings. Many Sanskrit poets experimented with the age old form of Mahākāvya by inculcating a new spirit and introducing new themes in it. e concept of hero underwent a change. Kristubhāgavatam is the first major poem in Sanskrit in  cantos on Christ. e author P. C. Devassia has weaved all the incidents of the life of Jesus Christ and his message in elegant and simple Sanskrit. He also excels by using very rare images. Keralodayam further envisages a new structure of Sanskrit Mahākāvya. In approxi- mately  verses and  cantos of this epic poem, the poet portrays an unbroken history of Kerala from the legendary beginning to the uni- fication of the state in  bringing out the cultural ethos as well as the social fabric and political insurgencies of the region. e epic is divided Modern Sanskrit Literature  into five Mañjarī called svapna (dream), smṛti (memory), aitihya (history), bodha (understanding) and caritra (character) and presents the varied life and ecology of Kerala for the first time on a grand scale in Sanskrit in all its splendour and plentitude. Tilakayaśorṇavaḥ by Madhav Hari Ane is a remarkable presentation of the life and deeds of Tilak in a voluminous Mahākāvya containing around  verses. e author himself was associated with Tilak and was deeply involved in the nationalist movement. In respect to diction and style, he has emulated Vālmīki and Vyāsa. e three Mahākāvyas of present the vast spec- trum of Sanskrit poetry today. e former interprets the character of Sītā in ten cantos investing it with idealism, sublimity and grandeur, estab- lishing her as a Rāṣṭradevatā (X.). Dwivedi has zealously pursued the poetic excellence of Kālidāsa. His Svātantryasambhavam is another note- worthy experiment with the epic form. It presents the history of Indian freedom struggle beginning from the revolution of  to the death of Indira Gandhi in twenty nine cantos. It is a history, a tale of glory, suc- cess and regeneration of a great country as well as a critique in superb poetic diction. His latest creation in the realm of Mahākāvya is related with the theme of Kumārasambhava. Radhamohan Upadhyaya has com- posed a voluminous Mahākāvya Bhāratavijayam presenting the growth of Indian civilisation starting from the Vedic age and ending in the eulogy of Dr. A. P. J. Kalam and Atal Bihari Vajpeyi for the Pokharan experiment. Paraddi Mallikarjuna has portrayed the life and deeds of Śrīvasaveśvara in Basavabhāskarodaya (). is Mahākāvya particularly focuses on the theme of emancipation of the ‘dalits’ and the issue of social equality. Both Bharatacaritam and Basavabhāskarodaya have śānta as the dominat- ing rasa and establish the supremacy of dharma as a puruṣārtha. Ramchandra Ambikadaa Shandilya opens the forgoen chapters of ancient Indian History in his Cacavaṃśamahākāvya depicting the life of caca, a king of Sindhudeśa and his son Dīharasenā. An authentic portrayal of the character of Savarkar with an intimate study is given by Gajanan Balkrishna Palsule in his Vaināyakam in twenty five cantos (sarga). With the publication of Śivarājavijaya by Pt. Ambika Daa Vyas, San- skrit novel made a glorious start with the beginning of the twentieth cen- tury. is novel was serialised in Saṃskṛtacandrikā monthly edited by Appa Shastri from . is magnum Opus by Pt. Vyas presents the life  Introduction by the General Editor (R. V. Tripathi) and character of Shivaji. It captivates by the fervour of patriotic feeling and lucid prose. Pt. Vyas successfully created a fine amalgam of classical Sanskrit prose, sometimes imitating the diction of Bāṇa and Daṇḍin and at the same time creating a saga of laer Mogul period of Indian history with a national perspective. A historical sensibility and characterisation were introduced in the world of prose romance. Before Ambikadaa Vyasa made his debut, some translation of Bangla novels had already been aempted. Novels like Makarandikā and Kunda- mālā () Pallicchavi () and Saralā () by Upendranath Sen are adaptations of Bangla novels. Dr. Banwarilal Pathak holds Manujendra- daa’s Satīcchāyā () as the first original novel in Sanskrit. It is ro- mantic tale depicting love between two youths studying in college. e model of a social novel created by Bhaa Mathura Nath Shastri in his Ādarśaramaṇī () presenting the struggle and sufferings of Indian women was followed by many others. Kumudinīcandraḥ of Medhavrat, Mandāravatī () of Krishnamachari and Candramahīpatiḥ Kamalā ca () and Sūryaprabhā Kimvā vaibhavapiśācaḥ by Shrinivas Shastri of Calcua () are most remarkable novels of the twentieth century. eir prose presents an interesting combination of Bāṇabhaṭṭa’s classi- cal grandeur and elegance of modern expressions. Shrinivas Shastri has authored more than one hundred volumes of original writing in Sanskrit, many of them are novels. His novels sore high in imagination and they present Indian values. e narratology shied to the western format with novels like Jīva- nasya pṛṣṭhadvayam () of Kalanath Shastri, Kusumalakṣmī () of Anandavardhana Ratnaparakhi as well as Antardāhaḥ () and Pāreṅga- mam of Ramkishor Mishra. Avināśi () is a historical cultural novel by Vishvanath Shastri of Assam presenting the tale of love and sacrifice and portraying a vast canvas of the history of Kāmarūpa in seventh century. Shrinath Hasurkar established himself first and foremost as a novelist. He delights by his narrative skills, and creates a blend of imagination and glimpses of Indian History, Sindhukanyā, Ajātaśatruḥ (relating to the Buddhist period), Pratijñāpūrtiḥ (relating to the Mauryan era) and Bāṇa (relating to the British period) are some of his notable novels. e authors of the novels published in the fih, sixth or seventh decades of the twen- tieth century have by and large done away with the fascination for the embellished prose of earlier authors like Bāṇa or Subandhu. Modern Sanskrit Literature 

Notable amongst these novelists is . He has au- thored more than a dozen novels. All of them are highly poetical, marked with terse portrayal of inner landscape, conflicts and mental trauma. ey are enriched with intellectual quality, conceptualization and philosoph- ical speculations. His plots and events are highly imaginative. All of his novels have a specific theme and well-knit design. Dash also brings out the crisis of values and culture in contemporary Indian society. His Tiloamā () is a social novel and addresses the problem of love and marriage. Śītalatṛṣṇā () presents the conflict of values in the con- text of matrimony and human relationships. Tiloamā and Śītalatṛṣṇā are novels of his beginning as a novelist of the internal landscape, Āvartam () is influenced by Freudian psychology through the myth of Indra and Vṛtra. Patākā () is a novel for children, portraying an episode of freedom struggle. It also imparts the message of universal brother- hood. e author establishes his belief in sublimation of sexual instincts. Aruṇā () delineates metropolitan life and loss of values in present day society. Madhuyānam relives the Buddhist era. It is with novels like Ṛtam () and Añjaliḥ that Dash successfully prepares an altogether new ground and weaves a unique paern by blending thought, lyrical beauty, complex imagery and philosophy. Above all, the rhythmic beauty of prose is a mark of his novels. Om Śāntiḥ is his last novel with a vast canvas, presenting the trauma and dichotomies of modern life. Dwarika Prasad and Devidayal have produced a novel Divyajyotiḥ un- der joint authorship based on the problem of dowry with a message for social reform. Vyāmohaḥ is a touching tale of lost love by Shyam Vimal, wrien orig- inally in Hindi and translated by the author himself. Guhāvāsī by Satya Prakash Singh is one of the notable novels published in the last decade of the twentieth century. Composed in a simple poetic and easy going style, it recapitulates the quintessence of Vedānta philosophy and quest for self through the character of Omānanda. Various forms of short story—satirical, historical, social and romantic— developed in the twentieth century. Amongst the early story-writers, no- table are Bhaa Mathuranath Shastri, Appa Shastri, Kshama Rao and V. Raghavan. Ratnāṣṭakam of Ambikadaa Vyasa contains eight short sto- ries which are romantic. Kathāsaptatiḥ () of Mandikal Ram Shastri, Gadyakathāsaṅgrahaḥ () and Kathāratnākaraḥ (), both by Tiru-  Introduction by the General Editor (R. V. Tripathi)

narayan Ayangar, and Kathāmañjarī () of Anantacharya Kodambak, are some notable collections of short stories belonging to the first phase. ‘Paṇḍitā’ Kshama Rao (–) is one of the most outstanding story writers. Her Kathākaumudī is a collection of  short stories in elegant and stylish prose, she also emulates classical style. In Grāmajyotiḥ and Kathāpañcakam the style is more lucid and simple while the narrative runs at pace with it. Narayan Dash, one of the eminent authors in the youngest genera- tion, has made his debut by Vahnivalayaḥ. He presents the character of Kuntī in autobiographical style. e novel is influenced by an Oriya novel Yājñasenī of . ere is a movement of ṭupkathā, small stories. Some young authors like Narayan Dash have also taken up writing detective stories. Haridaa Paliwal Nirbhaya is inspired by national struggle for free- dom, which finds expression in his two collections of short stories, Vandī- jīvanam and Jīvanam maraṇaṃ ca. Siddheshwar Chaopadhyaya (Budoda) presents the features of mod- ern drama imbibing the tenets of absurd theatre also. His Dharitrīpatinir- vācanam presents the absurdity of a democratic set up where even God sits helpless and deities are fighting elections. Atha kiṃ and Nanāvi- tāḍinam are other plays by him. ey also exhibit the technique of mod- ern plays. e Sūtradhāra appears in the beginning of his play to an- nounce that the play will not be staged. In Atha kiṃ the characters are symbolic and represent different tendencies of present day society. ey are also named as ka, kha, ga, gha and ṅa. ‘Abhiraj’ Rajendra Mishra has published several collections of his one act plays along with Vidyoamā, a Nāṭikā. e four one act plays of his Catuṣpathīyam are fascinating from the point of view of theatric id- iom and grasp of dramatic language marked with wit, humour, sarcasm and piquancy of expressions. Nāṭyapañcāmṛtam and Pratāparudrīyam, the laer collections, comprise five and eleven one act plays respec- tively. Mishra has also selected historical themes for his plays, like Rāja- rājaudāryam and Kuṭumbarakṣaṇam; but he excels when he presents a critique of social realities. S. B. Velankar has wrien several plays pre- senting a variety and vast range of themes and styles. His collection Tat tvam asi contains six plays. Modern Sanskrit Literature 

Some other authors who have wrien plays with simpler design on so- cial problems like dowry, burning of women, corruption and unemploy- ment are Kapildev Dwivedi (Parivartanam) and Haridaa Sharma. e first part of Mṛtyurayaṃ Kastūrīmṛgo ’sti by Harshadev Madhav presents seven one act plays revealing striking innovations and experimentations, the impact of absurd theatre and also imbibing alienation effect. Mad- hava’s dramatic world records severe comment on the contemporary socio-political scenario. He has further sharpened his acumen as a drama- tist in his Kalpavṛkṣaḥ, a collection of five short plays (), and sets new trends in Sanskrit drama by imbibing the tendencies of absurd the- atre and reformulating them in Indian context. Kalpavṛkṣaḥ here symbol- ises the Ultimate at a spiritual and philosophical level. Premapīyūṣam and Taṇḍulaprasthim by this author are major plays with grand narrative. e former reconstructs the life and vision of the poet Bhavabhūti as evinced through his writings, and the laer reformulates a folk tale investing it with symbolism and philosophical interpretation. e twentieth century became an age of translation in Sanskrit also. Mahamahopadhyaya Lakshmana Shastri Telang, a traditional pundit from Kashi, translated Shakespeare’s plays in the first decades of this century, Ram Shastri, another traditional pundit, presented Sindhuvāda- vṛam—a rendering of tales of Sindbad. e pundits of Jaipur translated Euclid and other works of Mathematics in Sanskrit. Dharmendranath of Bharatpur rendered the Gulistan under the title Sādinaḥ Puṣpalokaḥ. Giridhar Sharma also translated Gulistan entitled Amarasūktiratnākaraḥ. In fact, there are numerous renderings of Gulistan of Shekh Sadi in Sanskrit, such as Shri Ram Swami’s Prasūnavāṭikā, or R. B. Gokhale’s Puṣpodyānam. Sri Ram Desikan Shiromani translated Tirukkural of Tiru- valluvar from Tamil and also the verses of Vemana from Telugu (Vemana- padyamūlam, ). Uma Shankar Sharma Tripathi presented a lucid translation of selected verses of Kabir in his Kabīrasākhī (). Shriram Deshik translated several works from Tamil into Sanskrit which include: Kambarāmāyaṇa, Daśagrantha Puṭṭupāṭṭu of Sangam pe- riod, Nālaḍiyara, and poems of Bhāratīyara. He also translated Sīlappadi- kāram as Nūpurakāvyam in collaboration with C. Ramarayan Nair. Translations have become essential in a multi-lingual country like India and they undoubtedly form a major part of contemporary Indian litera-  Introduction by the General Editor (R. V. Tripathi) ture. Many works have been recently rendered from regional languages into Sanskrit. In the beginning of the twentieth century, traditional Sanskrit pundits turned towards European literature and produced translations of Shake- speare and other authors from English into Sanskrit. Bhaa Mathuranath Shastri set excellent examples of translation from other languages by pre- senting the translation of Gāhāsatasaī from Prakrit and the Satasaī of Bihari from Hindi into the same meter (Dohā). Translations from modern Indian languages were published in the be- ginning of the twentieth century by several periodicals, like Saṃskṛta- candrikā and Mañjūṣā. Saṃskṛtacandrikā published the translations of Bankimchadra’s Bangla novels under the titles Indirā (), Devī Kumud- vatī (), Lāvaṇyamayī () and Kṛṣṇakāntasya Nirvāṇam (). Renu Devi of Bengal translated some other novels of Bankimchandra, which were published in Saṃskṛtasāhityapariṣatpatrikā of Calcua. ey are: Rādhā (), Durgeśanandinī (–), Rajanī (–) and Rād- hārānī (–). Shail Tatacharya of Kanchi translated and published Durgeśanandinī and Kṣatriyaramaṇī (). Haricharan Bhaacharya rendered Kapālakuṇḍalā as Kapālakuṇḍalam () in Sanskrit. ese translations are more or less very faithful and they also tend to preserve the beauty of the original. More serious efforts to enrich San- skrit literature through translations of great savants from world literature began to be made from the second and third decades of the twentieth cen- tury. Vidhushekhar Bhaacharya wrote a novel entitled Jayaparājayam on the basis of a story of Rabindranath Tagore. P. L. Vaidya has rendered Vālmīkivijayam (), a novel by Haraprasad Shastri in elegant and lucid Sanskrit. Shrinivasacharya has rendered the Tamil Epics Silappadikaram and Manimaikale in Sanskrit. Dora Svami’s Tamil novel under the title Munekā has been translated by Desik Tatacharya. Mallikarjun Rao has brought out the Telugu Classic under the title Saṃskṛtakalāpūrṇodayam (). Translations of some Malayalam novels are being published by bi-monthly Bhāratamudrā. Kelkar’s Marathi novel has been rendered in Sanskrit by Vasudev Latkar as Balidānam (). Satyadev Verma presented the translation of Holy Koran under the title of Saṃskṛtam Kurāṇam. ere are at least eight translations of the Ru- biat of Omar Khayyam by Haricharan Sharma, Adibhaa Narayan Dash, Modern Sanskrit Literature 

Giridhar Sharma, M. Rajgopal Ayyangar, P. V. Krishnan Nair, Sadashiv Dange and Virendra Kumar Bhaacharya. Mahatma Gandhi’s autobiog- raphy can be regarded as one of the most valuable of Indian writings. Na- gappa Shastri Hoskere presents a complete and authentic translation of this monumental work under the title Satyayaśodhanam. Pt. Amirchan- dra Shastri in his Neharūcaritamahākāvya (Delhi, ) has presented a versified rendering of Nehru’s autobiography. It is a voluminous Mahā- kāvya with  cantos and presents  varieties of Sanskrit meters. e flow of language and skill of embellishment add to the charm of the trans- creation, investing a new charm in the poetic diction of Nehru’s prose. Pt. Amirchandra Shastri has done a lot of other translations in prose also. He published several writings of Nehru or articles on him in the Spe- cial No. of Sanskrit Ratnākara brought out aer Nehru’s demise. ese are Bhāratīye saṃskṛter mūlam saṃskṛtam (by Jawahar Lal Nehru). Ād- hunika yugasya nirmātā paṇḍitaneharū (by Sarvapalli Radhakrishnan) Śraddhāñjalayaḥ (homage to Nehru by several Indian and foreign au- thors), as well as the article of Shri Tarlok Singh on five year plan and some writings of Kaifi Azmi. e Sanskrit translation of the Indian con- stitution has been published. e two special numbers of Dūrvā the quarterly literary journal of Madhya Pradesh Sanskrit Akademi (namely, Viśvakavitāṅka and Viśvakathāṅka) devoted to translations of world po- etry and short stories are worth mentioning. ere are two excellent translations of Hamlet by Sukhmay Mukhopad- hyaya (Dinārkarājakumārahemalekha) and Mohan Gupta (Meghavedham, ). Both have successfully combined the flow and rapidity of Shake- speare’s diction and grandeur of classical Sanskrit, but have also Sanskri- tised all the proper names of the dramatis personae. e Oriya poem Cilikā on the famous lake in Orissa has been rendered by Kshirod Chan- dra Dash (). is poem brings out the glory, ecology and culture of Orissa as well as the present environmental problems with the shrinking of the lake. Gītāñjali of Tagore has undergone a number of renderings in San- skrit. Aśaārarasadhāraḥ of Shantipriya Satyadas was selected for for translation. It comprises renderings of  aśa-ārs (couplet in Urdu) in the same meter. Satyadas also composed some original gazals in Sanskrit. Harihar Trivedi in collaboration with L. O. Joshi, has brought Āṅgalaromāñca—translations from romantic poetry of  Introduction by the General Editor (R. V. Tripathi)

Keats, Shelley and other English poets. Astācalīyam by Govind Chandra Pande presents beautiful translation of English poems composed by Mil- ton, Keats, Shelley and Tennyson. Vidyāpatiśatakam by Kashinath Mishra is a fine example of a translation emulating the exquisite quality of Vidyā- pati’s Padāvalī from Maithili into Sanskrit. Gālibakāvyam () as rendered by Jagannath Pathak captures the rare moments of beauty and ecstasies inculcating the nuances of Persian and Urdu poetry in Sanskrit. Several novels of S. L. Bhairappa, a cele- brated Kannada author, have recently come out in Sanskrit translations. Several translations have come out in . Ramakanta Shukla has introduced African literature in Sanskrit in his Amīnā—a translation of the novel of the same title. Kāśividyāsudhānidhiḥ (paṇḍitamārtaṇḍa) is supposed to be the first Sanskrit periodical in the history of Sanskrit Journalism. It was started in  at the initiative of T. R. Griffith, who was the principal of een College at Kashi. Only translations were published in it. Vidyodaya, a monthly, is in fact the first literary journal of Sanskrit. It was started by Hrishikesh Bhaacharya in  from Calcua, followed by the monthly Sanskrit Candrikā in  under the editorship of Appa Shastri. A new era in Sanskrit literature dawned with the inception of these two peri- odicals. Both Hrishikesh Bhaacharya and Appa Shastri initiated new trends and gave suitable directions to the literary compositions of their times. Vidyodaya and Sanskrit Candrikā were followed by Candrikā in  and Sūnṛtavādinī in  (both monthlies). ese four journals have created a history of Sanskrit journalism, and thereaer around  peri- odicals in Sankrit were brought out in twentieth century. Many of them had a short span of life, while the periodicals like Candrikā, Śrī, Divya- jyotiḥ, Bhāratamudrā, Gīrvāṇasudhā (all monthlies) and Śāradā, Bhāratī, Sāgarikā, Viśvasaṃskṛtam (quarterlies), Arvācīnasaṃskṛtam, Saṃskṛtam, Dūrvā, Saṃskṛtaśrīḥ etc. have continued for several decades. Amṛtalatā quarterly edited by Damodar Satvalekar for over two decades was one of the best literary magazines. Around one hundred periodical in Sanskrit are being published at present. e publications of new writings in Sanskrit have been continuing in- cessantly. e quantum of these publications is enormous and they are carried out from big cities as well as from very remote areas of this vast peninsula. is situation has made it almost impossible to keep track of all Modern Sanskrit Literature  the new books of modern Sanskrit literature that are released in hundreds every month. e first edition of the Bibliography of Modern Sanskrit Writ- ings edited by the present author in collaboration with Ramakant Pandey and Dharmendra Kumar Singhdeo had  entries, covering works pub- lished between  to . e revised edition, updating this bibliog- raphy up to , has  entries, ( in the main list and  in the appendix). Besides the increasing quantity of new writings in Sanskrit, there are positive signs of their growth in a qualitative manner and their outreach in the areas and genres that had remained neglected or untouched. e readership of this ever-growing corpus of modern Sanskrit literature may be limited but new books published by Sanskrit authors not only get a countrywide circulation now, they get international reception and aen- tion as well. As new books in Sanskrit are wrien and published all around the country, the regional linguistic variations, which were mea- ger in Sanskrit literature of the first millennium of the CE, have multiplied. Also, there is increase in the impact of literatures in vernaculars and adap- tation of idioms and phrases from regional languages of India. Besides, authors in Sanskrit are constantly evolving either new terms for emerging new situations or rephrasing the old terminology to suit the new contexts. is shiing in paradigms and connotations has also created problems of comprehension and communication of the new literature in Sanskrit, es- pecially for those readers to are used to reading the ancient or medieval Sanskrit literatures only. Professor Hanneder has rightly drawn our at- tention to this problem in his preface for the present volume. It is true that from the mahāyāna or great vehicle of classical grandeur, the San- skrit writings in our age have now joined a hīnayāna—a low vehicle, but the acceleration of the wheels of this vehicle continues unabated. It should also be remembered that Sanskrit is not just an Indian or a pan-Indian language, it is an International language also from the point of view of becoming a medium for intellectual and poetic discourses. Be- sides the two works by Carl Cappeller referred above, Bak Kanbe from Korea was a poet as well as a short story writer in Sanskrit in his own right. A profuse mass of literature has been produced in Sanskrit in Nepal during the past two centuries.

 Edited by Radhavallabh Tripathi, Ramakant Pandey and Dharmendra Kumar Singhdeo, Rashtriya Sanskrit Sansthan, New Delhi .  Published in , ed. ibid, pub. ibid.  Introduction by the General Editor (R. V. Tripathi)

e span of creativity in Sanskrit has remained vibrant with a constant increase in all its spheres.

Radhavallabh Tripathi ाथनम्

नमः पाायवः येषां मुकुरमानसे । वादवीहंससौदय ायमीषदबबयत् ॥

अममाखयुगलमते संवसरवर वरयनगर नवदहयाये समा ते पदशे वसंकृतसमेलने आधुनकसंकृतसाहयवषयं सव शेषः इदंथमतया समयुयत । बहवो वांसो जबुीपय नानादद शेयः साहयाययनवणाथमागताः येषां मये वरला एव वैदशका अभूवन् । तकारणं सुबोधमेव । आधुनकसंकृतसाहयवषये पयं व तते । तथा भारतवष संकृतथसंकलनं कारचनं कथानुबधनं नाट काभनयनं च सवदशं वतत इत संकृतभाषायाः योगो नैसगको भ वत । तमात् कं नवीनं संकृतं सयतः साहयपदमारोढुं ममयाद जालं पपेषणमामत थमः पः । तीयः पः ायेण वैदश वपपो यत् नवीनं संकृतं नात न ताचकं वा यतो जगाथ पडतकालोरं संकृतभाषा युाप मृताया एव । अ तु संकृत य लतनादमृतभाषावतभावः तयोगो मृतसंजीवनवदनुपपोऽश   येत । तु पाायवषां न सावकं मतम् । अतनभारतीयक वीनां तकाानां तयकवसमेलनानां पिरचतवशाु आधुनकं सं कृतसाहयय सााीवनं वतःसम् । कंच अवे न अयतव  मृतं वमयकरमेव घटनं यत् सयाहगीताजामणकाादयो नवी नाः काथा अतमावाचीनसंकृतसाहयचूडामणयः थमं यूरोपी यदशेषु काशताः ।

 S P: “e Death of Sanskrit”. In : Comparative Studies in Soci- ety and History, International arterly . (April ), Cambridge.  J  H: “On the Death of Sanskrit”. In : Indo-Iranian Journal  (), p. –.  मा राव सयाहगीता Paris : Adrien Maisonneuve . याम कुमार तगोर - Germany Kavya, Leipzig .  ाथनम्

तथाप आधुनकं संकृतं यूरोपीयदशेषु अमेिरकाभूखडे वा उपेत ायमाभात । पुतकालयेषु महवप आधुनकं संकृतसाहयं न सय तां लभते । तमादव कारणादा वसंकृतसमेलनानतरं कुलपती राधावल भपाठमहोदयः आधुनकं संकृतसाहयवषयकस उपथापतानां नबधानां तसावतानामययनानां सलने सपादने चेमं जनं न योजतवानयेतदायावहम् । कंतु यथोवान् शामायदशीयानां सं कृतायायनामादगुः ेगमहोदयः शतादयुगलापूव “काशयः तकपसमवेतवं च साकयेन अभानं क  ूरथयैव सभवत ।” तयायानुसारण रथोऽयं जन आधुनकसंकृतसाहयवषये कंचुं धृणोत । मादृशानां पाायानां भारतीयवायेतॄणां ाचीनसंकृतसमयाः माणम् । तेषामाधुनकसंकृतशदाथसमूहः हदीभाषोृत आल भाषानुकृतो वा अवातायः । यथा आतवादः “terrorism” । बशोऽथवपिरणाम उपलयते यथा पवशदः उसवाथ समया “problem” इत वा आधुनकाथ । कृभाषानबानां साहयकृतीनां वषये ायेण अनेक अयेतृवगाः वतते । कचन वयं काकतारः अये काववेचकाः critic अपर च ववालयावीकाः । आधुनकसंकृतसाहययायं वशेषः यत् तांसः सवतवताः दरदृयते । कासमीका बशः वयमेव काकतारोऽलारशानणाता । तवथा अमेव थे ायते य याताः कवयो हषदवमाधवनारायणदाशआदयो ववेचकभूम कालृताः समुृभते ।  »Auch muß man wohl in einer gewissen Ferne stehen, um das Wollen eines Dichters im Verhältnisse zu seinem Zeitalter erschöpfend richtig zu erfassen.« A W S: Geschichte der romantischen Literatur. Ed. E L. Stugart , p. . Modern Sanskrit Literature 

पाायवषामाधुनकं संकृतसाहयं वमयकरं संशयकरं च । कथं ाचीनभाषानुयूतसंवराधुनकाथकाशनमा कं अतनैः कव भः संकृतभाषा नवीकृता कथमव च न चेत् कथं नवीनता समाजप िरवतनादषु अभधेया इयादयो नवीनसाहयसमया अमप थे पिरशीलताः । अय थसदभय संकलने संकृतवपरपरागता उदाहरणर तनवीनाया रतेः भा इत सुवातम् । अवे पडतोदातवा यय वयमाणवाभावे काशतपुतकय माकरणं मुणदशका लपृैवना सुलभं यमापमवषां परपरायां थनामतकतृ काशनथानवासरादकलायुमेव उदाहरणं सकलं भवत । कलाव हीनं तु न तपमत । कवलं सवसामायायुदाहरणान न कला सामीमुपेते । कंतु यत् पमवषां सुवातं तत् ायवषां न भवे ायानां कठथं तपमाणां कल न तथा भवत । तमाद मपुतक सा रतः शथलीकृता । कंच काशयतॄणामयममथानं वतते यत् छदःयोगे नवीनं वा तयं वतते । अवाचीनः कववगः एकतः उपजातमालयाद पिरचतं वृजालमुपयुे अपरततु वछदं वृम् । वयं वरलेववकाशेषु न  नेतुमलं यृभो वृवातयं वा ां यथा अे उृते तपदं यगणाकामक ोक थमे पाद मगण उपलयते । नरुशाः कवय इत याया शोधतममाभः । य तु ुटतं मुणपशाचकामूलमयाश  तं अमाभः त तत् यथाश शोधतम् । Jürgen Hanneder

 पृ॰ १२३ म् ।  यपुनः मूलथे कवयतृमादमूला अशुपाठा उपलयते ते वृभभयात् यथामुतम् उृताः । तथा उथायाम उथापययामीत साधु सीमाः सीमानः वमतम् वातम् हतां हतरं कोऽप ी काप ी इमा वधवा इयं वधवा इत कमीरदनाये नाटकच । कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

पमवाते अवाचीनसंकृतसाहयरचनापिरसर सीतानाथआ चायशाणः नाम सुतरामेव ददीयते । कारयतृभावयतृतभयोः न रवसमवयभूमरयं कवः । कलकाताववालयय महामहोपा यायगोपीनाथकवराजवरायापकपदम् अनेन सुचरम् अलृतम् । क वरयं कृणाेयगोसभव इत कृवा चत् चत् कृणाेयकवनाा पिरचीयते । अयैव कववरय काकृतीः समधकृय एकां सामासक समीां वधातुं कृतमतरम । आदावेव तेन रचतानां काकृतीनां ववरणं दीयते –  भाववलसतम् – कवतासलनथः अ वते पवंशतस यकाः वरचताः संकृतभाषोपनबाः कवताः वभाषान बाः षट् कवताः अनुवादकवतातयी – एका आलभाषातः अपरा वभाषातः संकृतभाषायामनूदतकवता । ायेण सवासां संकृतकवतानां वभाषायां गैः पैवा अनुवादोऽप वतते ।  शशुयुवदववलसतम् – पमवे नदीयामडलातःपातन दवामवायक ४४१९९५ दनाे पोलओयासन् इत औषधय योगसमयतः चतुवशतघटकायतर बहवः शशवो मृता इत दौभायजनकन वृेन शोकाभभूतय कवचेतसोऽभिरयं कृतः । यप घटनावशेषमवलय कायाय समारभतथाप सातक समये पिरलयमाणायां शशुयुवजनानां दौभायवणनपरपरायां कायाय पयवसानम् । कवना सममेव काम् आलभाषायामनूदतम् ।  काम् – भाववलसतम् कवः सीतानाथ आचायः काशका – ीमती दीम रॉयेल इडयान पलकशन् ाथानम् – संकृतपुतकभाडारम् ३८ – वधानसरणी कल काता – ६ ।  काम् – शशुयुवदववलसतम् कवः सीतानाथ आचायः काशका – ीमती दीम रोयेलइडयानपलकशन् ाथानम् – संकृतपुतकभाडारम् । ३८ वधानसरण कलकाता – ६ । Modern Sanskrit Literature 

 का वं शुभे – ोामेमोपजीमदमेकं गीतकाम् यमन् उकोटकय ेणो ववधं चमत चतम् । कृतेरयाः अ कवकृत आलभाषानुवादोऽप संयोजतोऽत ।  कानझर – अयमप कन कवतासलनामको थोऽत । अ सलता वते चवारंशत् कवरचताः कवताः व भाषातः अनूदताः तः कवता । साकयेन पचवारंशत् कवताः सय कृतौ सलताः । गौरनाथचिरतम् – आतजातकयातभाजः ायतववषः गौर नाथशाणः जीवनचिरतम् अत कायायोपजीम् । संकृ तसाहयपिरषपकायां कामदं काशतमभूत् । एततरकणाप काशता अकाशता अनेकाः कवताः कवनानेन रचताः वतते । तासु कासान कवतानां काशनं भवयेव । कवेरय काकृतषु वषयवैचयं सुतरामेव लणीयम् । कवनानेन वदनाम काः सयाधकाः कवताः रचताः । त दववदनामकासु कवतासु वते – वाणीवदना दशमहावापाया गाया वदना महाद वमहमपकम् सतोषीमातृकातोम् वेदवाणीवदना चेत । य ेजोमोमपाणां पानां भूतानां वदनामकाः कवतााप अनेन रचताः । ससाधकानां महापुषाणां वदनाप कृतानेन संकृतभा षया । एतादृशीषु कृतषु ओारनाथवदना अनुकूलचवदना नग मानदवदनम् रामकृणतवनम् सारदातवनम् ववेकानदवदनम् लोकनाथतोम् अरवदवदनम् चैतयतोम् एवमादयः वशेषतः समुलेखमहत । वकवेः रवीनाथय तथा वयौपयासकय शरय शतरप कवना कृता । शागुणां शागुसदृशा कषादनाऽप वरचतानेन । तादृशीषु कवतासु गुरोः सुखमयय सपया आचाय ववद रमारनम् सीतानाथगुं वदामहे नमाम  काम् – का वं शुभे कवः सीतानाथ आचायः काशका – ीमती ाथनादवी एएफ्१७७ रवीपली कोलकाता – २००३ ।  काम् – कानझर कवः – सीतानाथ आचायः काशकः – नखलेशचव काशनम् – वजयायनम् ८ व कालेज रो कलकाता – ७ ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

नलनीकातम् इयादयः ाधायं लभते । दशमातृकायाः वदनामकाः कान कवता अप पयायेऽमन् अतभवत । अभनदनामकासु कवतासु जयत मानवेः कुलपतेः राधावलभयाभनदनम् कणा सधुवधापना इत यं समुलेखनीयम् । दवतावदनामकाः तुतयो य प ऐतानुसािरया रया वनमतातथाप कवतभायाः काच वीनोावनशीलता चत् चन् नयनयोनापतीत न । वाणीवदनातः एकः ोकः समुयते –

हषादागमजात् ुतासललं पााय ते कयतां चं दमदं तवासनतया तमन् सुखं वायताम् । भया वपरया मरालगमने पुपालदयते  साां णपय भूमवलये पाद ते वते ॥९ ॥

अ वादाः पूजनं कवना वोावतया नवीनया दशा समाचिर तम् । कवेरय वदनामकां कवतां समीमाणेन राधावलभपाठम हाभागेनोम् – “अय तोकाान चछराचायय सौदयलह र च रावणकृतं शवताडवतों मारयत”इत । ताडवनृयय वैकं पमनेनालौककदृशैवोाटतम् –

शवय चडताडववनपदमाता ससागरा कपते वसुधरा सपवता । भुजाभघातवता भवत तारका हा  जटाघटावघता थली दवोऽथरा तथा ॥ पृ १० ॥

वदनामकासु कवतासु कवचेतसः सारसक भधारा समभ यमाना सदयदयायप लावयत ीणयत च । एतासु कवतासु ब सतधमता दयमावजयत । दामुदाहरणं यथा सारदात वनतः –  पृ – ४ ो – ९ काम्भाववलसतम् उपयुम् ।  पुरोवाक् राधावलभपा ठवयय कानझर उपयुम् । Modern Sanskrit Literature 

यपदं चेतसा भावतं सेवतं संसृतेवािरधेमं तारकम् । शदं भुदं मुदं सततं  तामहं सारदां मातरं संभजे ॥

कवेरय दशवदनामकासु कवतासु भारतमाता दशमातृकावदनम् भारतं ाजते इत यं वशेषतः समाकषकम् । एतासां कवतानां ततबकं तोकं वा कवना वजमभूमेमहममयं चिरं नरवया रया लखतम् । भारतं ाजते इयेतयाः कवतायाः येकं ोकः सयमानः भारतगौरवं मारयन् समुेलयत दयं पुलकयत च श ररावयवान । ददशनयायेन ोकयमुयते –

उर ातर पवतो गमो वते सततं रणे तपरः । दणे ातर सागरो तरो वािरभवते पादकं यय च ॥ पूवक ातर मालया पवताः संथताः पमे मारवी मृका । सवतो रतं गया लावतं  भारतं ाजते मातृभूनरम् ॥युम ॥

वरयः कामीमांसकः कणासधुदासमहाभागः कवेरय दशमा तृकावदनमत कवतायां जयदवीयगीतगोवदय वमचरचतय वदमातरमत गीतय च तवनं शृणोत । तेन समुृतः काांशः एवम् – “वमस मम यानम् वमस मम ानम् वमस मम जीवनम् वमस मम शरणम् वमस मम डाथानम् वमस मम  भोगभवनम् ॥” अ वमस इत पदन दशमातृका परामृयते । गुणां गुकपाना वदनावधौ याः कवता वरचताः ीमता शाणा ता  ो ४ पृ १३ सारदातवनम् तैव ।  ो १२ पृ ५२ भारतं ाजते तैव ।  तैव पृ १२ उपोातः कणासधुदासमहाभागय दशमातृकावदनम् – पृ १८ ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

अप कासपदा नरवा एव । गुरोः सीतानाथगोवामनः बाोपचा रनरपेम् आतरैयसमृं चिरं चयता कवनोम् –

अतरैयाचुयात् पिरतृोऽस हे गुरो । उपचारवधबातृये यात् कथं तव ॥ कतूिरकासौरभमुधचः वछदवृहिरणो वनाते । ाोत तृं कमु हत गधे  ववतरोथे सुरभौ कदाचत् ॥ कवेरय काकृतौ शोकामकाः कान कवताः पिरायते यासु कवतासु लोकातरं थतानां जनानां महतो गुणान् मारं मारं वल पत कवचम् । एतासु कवतासु कणरसधारा वत एव समुछलता पिरलयते । दामुदाहरणं यथा –

तमजमानमतीव धं तं ेमसधुं सुदां विरम् । यायय पाठहणे गुं तं  यामापदं शोकहताः मरामः ॥ परमयं सारवताजं यामापदममहाभागं संमरता कवनैवमु म् । कवेरय बषु काेषु सातकसमाजजीवनय तबबनमालो यते । शशुयुवदववलसतमत सपूणमेव कां सातकं समा जचं वषयीकृय वरचतमत । पोलओयासन् इत तषेधक यौषधय अपयोगात् शशूनां बनामकालमृयोः कणं चं कव नाऽतीववातवोचतया भया कायाय ारभक पयाये वणतम् । त दामुदाहरणं दीयते । सोमानामकायाः कयाद् बालकायाः कणकणं मृयुदृयं चयता कवनोम् – १३ ोकन  ो ६७ पृ २३ सीतानाथगुं वदामहे तैव ।  ो ५पृ ६८ यामापदं शोकहताः मराम तैव । Modern Sanskrit Literature 

सोढुं वरं मबला न ह कोमला मामेत रोदनपरा सुचराय सोमा । मातुः याशयने सुखसुमाा  पाषाणमूतरभवननी च शोकात् ॥

सोमानामका काचद् बालका तीं वरं सोढुममा “मा मा” इत वदती दती च शनैः शनैः मातुः ोडे एव चराय नलाभवत् । अ कवना सोमायाः मरणचं यथोचतशदाथसाहयेन सयक् समुपथापतम् । सेऽमन् कषुचत् ोकषु सवकारयवथां त कवना या मकाः कटुकटाा नाः । एवं वृवशेषमवलय वगलवभावा कवचधारा मेण वतमानसामाजकपिरमडले वधमानाः शशूनां युवजनाना वलवभावा ववधाः समया वषयीकरोत । अवाछ तय ूणय वनाशः अवैधय सतानय पिरयागः शशुभुकाणां तथा बालमकाणां दशा गतानां तणीनां दहोपजीता – एवमा दयः कान समयाः अोपथापताः कवना वातवोचतया भया । भावृानां शशूनां कदथनाचमुपथापयता कवनोम् –

ुामकठववरा ववरागतााः पृलीनजठरा अतकशाः । जीणाबरा वगताबरका कचद् भाथनो मलमयावयवा मतः ॥३६ ॥ ानवाुमनस कपदखडान् शुछदां वचरतां चरणे पतत । अवयतां कमप कायमलं ह भैे र गदभा जत रमत ुवाणैः ॥३७ ॥ ं नराकृततमाः शशुभवते नःशदरोदनरता गलदुधाराः । घूणत तेऽथ शरसा तमसीव माः  ो १३ पृ २ शशुयुवदववलसतम् उपयुम् ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

 शूयायते जगददं नयने तथैषाम् ॥३८ ॥

कां वैचयमडतं कतुकामेन कवना कंसय हरयकशपोः कुया पौराणकायानानामवतारणा वहता । षु एषु आयानेषु शशून् त अयाचारोऽवचार दृयेते । कवेरय आधुनककायपयोपदश इत कवतायां कासात् सा तकानां नारणां वकृतं चिरचं समुपथापतं वभात । कवतेयं शाकुतलथतय“शुूषव गुन्” इयाुपदशय यानुकरणम् ।  वषयेऽमन् दामुदाहरणं यथा –

शुूषव वरं तथाभनयतः वपैरहोभयथा जामाता भवता वदकशरणः वातयहीनरम् । कये डनमेव ते तदनु भोः ारयतां कौशलात् पादः वजनाद् यथा स कृपणो वछमूलो भवेत् ॥८ ॥

अयायमभायः– अय पु जामातरं त सेवाभनयतथा सयक् दशनीयो यथा वपेन कालेन स ववजततव वशमागछेत् । तततं पादः वजनाद् वछेदनीयः । क यथा स “मयेत मां  वजनकं परमाभरायं वमातरं वजननीमव गभधाीम् ।” तथा वया चेतम् । “भतुवकृताप रोषणतया मा म तीपं गमः” इत कायपोपदशः सातक काले मूयहीन एव । पातर – समाधकािर  तां पु न वमर कदाचन । भतुवकृतं जातु न सहव कथन ॥ कदाचद् यद जामाता ुः सन् तां भसयेह अधकवेगशालना तव ोधेन स तपवी भसनीयः । तथा चोम्– “महलासमतं याम या  यालयमतः परम् ।” सत योजने ूदव वृावासं ापय । गृहथता सा अतरातरा वासनीया ।  ो ३६ ३७ ३८ पृ ५ तैव ।  ो ८ पृ २८–२९ आधुनककायपोपदशः कानझर उपयुम् ।  ो १ पृ २९ तैव ।  ो १२ तैव ।  ो १४ तैव । Modern Sanskrit Literature 

शोषता जातवा शोषणकािरण जातं ं वा तमेण वेषपरायणा भवत । तय चे तशोधपृहा यदा बलायते तदा भवत महाननथः । ऐतहासकयाय सयय तीकधमतया का कमुपथापनं पिरलयते कवेरय “सगारटयामकथे”त कवतायाम् । तथाह धूमपायनां नःशेषशोषणेन येषामतवं वपते तैधूमवतका भयते – वयं धूमपायनां शरर ककटरोगय वषं तथा सारयामो यथा तेषां मृयुरनवाय भवेत् । तथा च वणतं कवना –

इयेवं पीमानानां वताना मानसे । तशोधपृहा तीा जायते मरणामका ॥ १२ ॥ ककटादरोगयुान् तान् सवान् वदधयहो । अमदीयदाहधूमतमाद् दहे गतो ुतम् ॥१३ ॥ वरययथ मृयु तेषामाकालकं बलात् ।  भषजां पयतामेव वशेषवशालनाम् ॥१४ ॥

तवेशनो रावशेषय आजमवेषो ववधेषु तेनैव ारधेषु आ मणामकयुेषु पराजयः अतमे पयाये सासामकन छायायुमा यमेन भारतवषय सुथतेवनाशाय ववधाः चेाः वषयेऽमन् स मुतशभाजां रााणाम् उपेामकाः नीतिरयेतत् सवमत वणतं “सासवभीषका” इयेतयाम् आचायकवेः कवतायाम् । कवराशां पोषयत यद् भारतं वशयैव वततयाय सासय नमूलनं कतु  शुयात् । भारतसैनकान् समुय कवः वीत –

अयतर सीमन चातगमे थले वदशय जले तथाबर । ाणान् पणीकृय कृताभरणाः सासशीलानभहतुमुसुकाः ॥४७ ॥

 ो १२–१४ पृ ३३ सगारटय आमकथा तैव ।  ो ४७ ४८ पृ ४० सासवभीषका तैव ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

हे सैनका भारतमातृरका जानीत वः पौषयसाधने । सव वयं भारतरावासन रं भवामो भवतां समीपगाः ॥४८ ॥

वततय सासय नमूलनवधौ वराजनीतौ सवमताधकृत य रावशेषय चािरतामभलय कवनोम्–

सासवादय किरयते ुवं नमूलनं भो विरतं यथोचतम् । तेषां कल घोषणमेतमं पुनः पुनः ूयत एव कणयोः ॥३० ॥ चािरता काप तु कमपतौ कषादषामभलयतेतराम् । सासनाशे कल घोर आहवः वरानीतः कल काता परम् ॥३१ ॥ साससबाधबायमान राातराथ तु सहणुतैव । आथीयतामयुपदशदानं  सयमेषां पररानीतः ॥३२ ॥

कवेरय “महाः सीभवत ताडवे” इत कवतायाम् अशातायाः वथतेः कान भयय दशताः पिरलयते । तथाह ना रवयावमानना नारवं त पशुसुलभमाचरणं धमाधता चतने वाचने आचरणे च भता सामाजकसमुतेः तबधकपेण धनपु वादय एकतो नदनम् वाथ दलवाथ च पुनतयैव धनपु वादय समायणम् इयेवंवधानां ाचाराणां ववधा दशता आलोयते नायां कवतायाम् । कमधकं शाेे ाचारय

 ो ३०–३२ पृ ३९ तैव । Modern Sanskrit Literature 

आभासोऽय पिरलयते ायापकानां वापणकतया । तथा चों  कवना –

छावासयनःशूया यदशहतैषणा । चिरगौरवैहनायापनेछा ववजता ॥१३ ॥ मतालसया युा वाथसाधनतपरा । शाेे कयकालं वापणकता चलेत् ॥१४ ॥ आधुनकथतवणनपरासु कवतासु “नागमो धरणीाते” इयप ए कतमा । अनागतान् शशून् समुय कवतेयं वरचता वतते । कव तायामयामाधुनयाः पृथाः भयरतायां समतं वभात । तरनमतानामायुधानां धातुनमतानामाेयााणा समयमतय अतनी पृथवी पारमाणवकाकवलता सुतरामेव वपते । पार माणवकासभारसमृानां रााणामागारसमूहे वमानेषु अेषु कतचन एवााण पृथा अया अतवय वलोपाय पयाान  सत । तथा चों कवना –

रााधीशवशेषाणां भाडार योऽत सयः । तयाणवकााणां तय कतपयैरहो ॥९ ॥ चरं वता भवेूनं धरणीयं नमेषतः । संहाराधीशय भवता न योजनम् ॥१० ॥ अतयाः पृथा अान य त तान वतान शोणतरतान च । चमाा पा उभायां वा वयुयते सततयः । चद् वा सतानवनाशय शोकं दये धृवा जीवत पतरो मातर । व नपतकायाः यः कणातनादः चत् चदायात वणमागम् । मानवाकृतभदानवैरपतः धरयाः यामलमा । एवमवहं पृथाः पिरणतः भयरतातो भयरतां जत । अत कवरनागतान् श शून् समुय सावधानवाणीमुारयत वपयतायामयां धरयां तैः  ो १३ १४ पृ ४५ महाः सीभवत ताडवे तैव ।  ो ९१० पृ ४२ नागमो धरणीाते तैव ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

कथमप नागतम् थात तैः आनदलोक । कवना आशायते भयरतमपिरणतेः परं नवीना सृः ाभवेत् । तदा ऋतय सयय च दीरमभः पृथवीयं ुतमती भवेत् । सुषमथतशालयां तयां पृथां यथेछं समवतरतु नाम शशव इत कवेराकूतः । तथा चों  कवना –

तमाछशो वं ड कपलोक भातपुपोपमशुदीे । अनागतोऽाप यथाभलाषं सृौ कलायां वनपाततायाम् ॥१७ ॥ नवीनसृौ सुषमथतायाम् ऋतेन सयेन समवतायाम् । शातसौदयवभूषतायां समागमयन् भव हे महीयन् ॥१८ ॥

वंशशताा अनवततमे ीवष १९९८ तदानीतनय धान मवयय अटलवहािरवाजपेयनः शासनकाले पोखराणनामक थाने परामूलक पारमाणवकवफोरणे अमाकं जातीयानुभूतेतथा व तयायाः काक तछवः तबबता वभात कवेरय “बुः मयमानः” इत कवतायाम् । वराजनीतेः घृयकपटचािरताहेतोः भा रतय सावभौमवे समाशापदव नीते एतादृशं वफोरणं जातेराम ययं वधयत । सुदीघसांकृतकैतेन बलवमं भारतं वराजनीतौ नायकायमानानां रााणां नेतॄणा भयं वलोभनं वा तृणाय मयते ।  तथाचों कवना –

ये नाम कचदह नोऽतवभीषयते ये नाम कचदह न वलोभयत । जानत ते कमप कूटधयोऽमदीय  ो १७ १८ पृ ४३ तैव ।  ो २३ पृ ३६ बुः मयमानः तैव । Modern Sanskrit Literature 

दशय संकृतगतं दृढशमवम् ॥२३ ॥

तथाप यद कमप राातरं बलाद् भारतं त अयायमाचरत् तह भारतवासनो मलतभावेन तय तरोधं कुयुिरत वदशवासनः त  कवेदामाानम् –

तथाप जायेत यदीह कत् सबाधसातमयः काशः । साध कनाप मदोतेन मासययुेन भुवभाजा ॥२४ ॥ अेसरवे कल मातृभूमे तदामदानाय कृतताः । हे दशमातुः यवीरपुा भवतु सव मलता भवतः ॥२५ ॥

शपसमुताजेन सवकारयाववेचकतां त यकशाघाता मका कवता “वद शपसंकृते” इत । कृषकम शपकम चेत मथः पिरपूरक इत भारतीयमैतम् । कृषेः तकूलतया शपसंथापनं भारतय समुतेः न पिरपोषकम् । अयायेन पथा शपथापनचेाया पिरणामतायाः कणं चं कवना समतम् । कवतायामयां यवृया शपसंकृतः यप अभयोयतां नीता तथाप परोवृया तदानीतनसवकारय अवमृयकािरता धारपदव नीता । अतमे  सावधानवाणी एवं समुािरता –

हे शपसंकृते माये सावधानं वभावय । इतहासगतेः शं मर वनयामकाम् ॥ कृषसपवां दीां पीडयवा च संकृतम् । ान बाधव ते च समृः का भवयत ॥ जनावमाननावः कणशो धुते यद ।  ो २४ २५ तैव ।  ो १४ १६ पृ ४६ वद शपसंकृते तैव ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

लयासमः काले वं ददते ुवम् ॥१४–१६ ॥

राजनैतकसमथनपुानां ववधेषु ेेषु नेतृवदाने ापृतामनां व भाषायां “दादा”इत सबोयमानानां जनानां कमजातय संमेक मालेयं पिरायते दादाजनेत कवतायाम् । अ यवृया एतेषां जनानां कुकः चं कत् चयतुं यततं कवना । दामुदा  हरणं यथा –

आसा मानवं जम वतारय वपौषम् । यथेछं यतां बधो धषणमारणादकम् ॥१५ ॥ कवलं शरणं याह दादाजनान् समीपगान् । न ते शात भयं कत् सभवेद् धरणीतले ॥१६ ॥

अयायेन पथा एतेषां वाचुयजनतां वलासबलां जीवनपतं  वणयता कवनोम् –

“वासा”द यानेन न सातं ते जत कुाप यथेव पूवम् । “कारा”ययानेन नजेन नयं वछदतते गमने रमते ॥२४ ॥

“सहसा पतरयया उपामत रोदतुम्”“अरयषंशका”“काल” एवमादषु कवतासु अप सातक सामाजक थतः सुतरामेव तबबता वतते । साहयं समाजेत मथः पिरपूरकम् । समाजय ववतनेन सह संकृतेरगया समं ववतते साहयवपम् । कवः बलानुभूतस पः समाजकवशेषः । समाजय सुखःखे आशानैराये समुथानप तने यायायाये भृतीन कवचमुेलयत नरतरम् । तादृशय

 ो १५ १६ पृ ४८ दादा जनाः तैव ।  ो २४ पृ ४९ तैव । Modern Sanskrit Literature 

समुेलतय कवचय वायाभतावत् काम् । कवच य तादृशानुभूतवणतामधकृय कवसावभौमेन रवीनाथेनोम्– “पृथवीर येथा तार यत उठ वन आमार वाँशीर सुर साडा तार जागवे तखन ।” यावतो य वनय उत महीतले । मम वंशीवर तेषां  तवनभवेदा ॥ अवाचीनसाहयसमीककववरो राधावलभः पाठ तदीयेऽभ नवकाालारसूथे “लोकानुकतनं काम्” इत कालणय ायानावसर साहयसमाजयोरातरसबधमधकृयोवान् –

साहये जीवनं सव सवाणं नवं नवम् । तबबवमायात समुलसत वधते ॥ अुतः तबबोऽयं बबमेव वभावयन् । संकुवन् जीवनं तमन् समवेतो नवायते ॥ जीवने चात साहयं साहये जीवनं तथा ।  परपरकृता सरनयोः सवतते ॥ जगतोऽय सृौ थतौ च ेणः अपिरहायता अवयमेवायुपगत ा । मानवानाम् उपौ वकाशे काशे च ेणः गतमा सुतरामेव नेपथमायात । कवेरय दृौ ेणो ैवयं पिरफुरत – एकं सो पाधकम् अपरं नपाधकम् । पतृ–मातृसुतसुताययतमादषु पिरलयमाणं ेम सोपाधकम् । आयामकम् ईरवषयकं वा ेम नपाधकं ेम । “का वं शुभे” इत काय समपणावसर रयमानेषु ोकषु कवेरय ेमवषयणी दृिरयं तभासमाना वलोयते । क वेरय ोामेमोपजीं कां “का वं शुभे” इत । काेऽमन् कवेः ेमाभसािरणी चधारा शुभामुय तरता वतते । शुभा कदाचत् कवेः समीपं समागता णं थता ततः सा थता । शुभां ाय कवेः सभोगामका चवृः समुेलता जाता । एतादृशय ेणः  पृ ४३५ तीयतबकम् सूयावतरवीकवतासहः शघोषः वभारती शातनकतन ।  सू ११३ अभनवकालारसूम् ो राधावलभः पाठ का सपूणानदसंकृतववालयः वाराणसी २००५ ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

वणनं काय थमे भागे वतते । ततः शुभायाः थानानतरं कवें कयकालं यावत् वेदनावधुरं जातम् । कतु गछसु कालेषु कवः धृतमासा शुभायाः तछवं समे वे ुमनुभवतुारभते म । तथा चों कवना –

गछसु कालेषु सुतीतागुणे वैधुयवेः शमते कथन । शनैः शनैभावसमाधमता काचमदीये दये समागता ॥३६ ॥ समाधना तेन वमुदृ ुं मे तां नवययेन । सायमया लभे समता  वततो नैव तु वमयो मे ॥३७ ॥

शुभाया इयमशरिरणी सा कवं सुचरमनुाणयत ेरयत च । अयमेव काय मुयवषयः । कयं शुभा – मानवी वा मानसी वा इयमन् वषये कवना पवधया न कमयुम् । समीकाणां नणयतु मान सीपरवे एव पयवयत । कवेः रवीनाथय काे एतादृशी ेमचता ब तबबतैव । शुभा अ शातेणः तीकपेणाप हीतुं शयते । एतदव कवना तुरयेमसंया काोसगावसरऽभहतम् । त ेम परमामाय । जीवामा परमामना सह मेलतुमछत भागवत ेमधारामाय भवो भगवता सह मेलतुमछत । भायवशात् तादृशमलनानदः णमनुभूयते णातर च तरोधीयते । एतदव कवना तीकपे णोपथापयता उम्– “शुभा कदाचत् नशायां समागता नशायये च थता । तदनु तदीयचतााकुलतचेतसा कवना वपिरमा वहता । अों शुभाप कवेः कृते वरणमायं नात । भावन काले कपलोक तयोमलनं भवतेत कवेवासः । जीवामा यथोचतसा  ो ३६ ३७ पृ ४ का वं शुभे उपयुम् । Modern Sanskrit Literature 

धनसपया युतः परमामना सह मलत भोऽप लभते भगवतः सायम् । कायायैतादृशमभनं सदयविरानां रमारनमु खोपायायमुखानां समीादपणे तबबतमाभात । “In this present lyric Sitanath Acharya has given expression to the longing of the man for union with his highest ideal, which is a conglomeration of Bliss, Beauty and Consciousness ; he also presents the longing of this idea, the other name of which is the ‘Sublime’ for union with her mortal lover. It is for this reason that the lady stationed in the realm of Imagination is portrayed as preparing garlands for welcoming and honouring her consort. e thought that this union is not going to materialize, however, brings tears on her eyes and these tears roll down her cheeks making her more  beautiful.” कवेरय समुकोटकेणः काकं पं यदमाभः य ीयते “का वं शुभे” इत काे तय ाथमकः काशः पूववतनीषु कासुचत् कवतासु पिरलयते । तथाह भाववलसतमय थतायां २३सयकायां कवतायां रजनीगधानामकायामेतदवाभतम त यत् ेणः अनुसरणे एव आनदः सौदय वा न तु ेमापदय ाौ । रजनीगधानामकय कुसुमय सौदयण वमुधचेन कवनोयते –

अय रजनीगधे अशथलबधे कवलं वं पयाम मनसा चानुभवाम न तु वां पृशाम । यद भवत कामना मनस मे जायमाना मम वासभवनवताने सतसतफुलादाने कृमभा जने तव संथापने । तदा सौदय भवेद् वखडतम् ।  तव सौरभं भवेद् वबाधतम् ॥४ ॥

 पृ ix का वं शुभे Foreword by Prof. Ramaranjan Mukherjee. उपयुम् ।  ो ४ पृ ६९ रजनीगधा भाववलसतम् उपयुम् ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

भाववलसतकाथथतायां १८सयकायां कपनेत कवताया मप कवेरयोुेमसारमानसकता सुु अभयमाना वभात । गतानुगतक ायहक जीवनमाग सरन् कवः लातमनुभवत । स कपनायाः कपतेमकायाः ससुखं याचते । सा कपना कपलोक मणसंहासने सषणात । सा कवं विरतमेव तयाः समीपं नयनु इत ायते कवना । तमन् अमृतलोक कवः कपनायातयाः कवलं सहचरो भूवा थातुमछत का नवनवं रचयतुमछत । तथा चोम् –

पबततव समुमममृतं पुयफलैकसाधनम् । उदता भवता ुधा तृषा नह मे पाथवलोकसभवा ॥११ ॥ वदीयसायमजयमजयन् वदीयरागेण मनो वनोदयन् । वय वाता ववधां वलोकयन्  थायाम कां मधुरं वतवन् ॥१२ ॥

कवेरय कां समीमाणेन राधावलभपाठमहाभागेन कासुचत् क वतासु कवेरयातमुखीनता परमोकषसीमानमधढा सदयदयान ादयतीत वैशमेकं नदशतम् । ईश हे ःखशतं दीयताम् च र बधनं छताम् महासतम् सपः इयादीन वशेषतः समु लेखाहान । ईश हे ःखशतं दीयतामत कवतायां कवना ईरातक ायते –

ईश हे ःखशतं दीयतां वेदनया वयताम् चमदं मामकं पूततरयताम् । वना दाहतं शपना लेशतम्  योतषा भावता दीयते हेमकम् ॥

 ो ११ १२ पृ ५७ कपना तैव ।  तबकः – ९ पृ ५३ ईश हे ःखशतं दीयताम् कानझर उपयुम् । Modern Sanskrit Literature 

कवेरय वते कान कवताः यासु वणना लभते ाधायम् । शीत कालः वसतः वेषु वजया वजया दोलपूणमा इयादयः कवताः अमन् पे अतभावयतुं शयते । त शीतकालय मूत वणयता कवनोम्–

बलबलतभालः कबलैः संवृताो वपुलवशदकशो यदडावलबी । वनकृततया लायमायय हायं  दवयस सहसा वं रौमूत हमत ॥६ ॥

वजयादशयाः मलनोछलमानदमयं पं वणयता कवना नगद तम् –

अेदं भुवनं वभायभनवं दभोासतं वाादगता गतेव नयता या भावना पाथवी । सव जीवगणाः फुलमनसो लीनो वभेदोऽधुना  रादय मथो मलत मनुजाः धैरधीरं जनैः ॥६ ॥

दोलपूणमाया नबाधानदसृतं वणयता कवना समीिरतम् –

आं मदय रय आनने कुुममय दहवताने शृकमानय जलमभवषय रय दहं रय चम्  इह दोलसे नवजीवनरे ।

कवरयं वरयः तथा साहयसमीक । अनेन सपादता ववधा थाः परःशताः गवेषणामूलकनबधा । कवेरय वां भावय तभा तपादयत । ववधानां बधानां ारभावसर चत् चपसंहारावसर च अनेन याः वरचताः कवताः सवेशतातासां

 ो ६ पृ ३५ शीतकालः भाववलसतम् उपयुम् ।  ो ६ पृ २९ वेषु वजया तैव ।  दोलपूणमा पृ ५९ कानझर उपयुम् ।  कृणाेयकवेः काेषु तबबता सामाजक थतः डॉतमयकुमारभाचायः

साहयकगौरवमप सुतरामेव समुलेखाहम् । अप चानेन वभा षातः आलभाषात कान कवताः संकृतेऽनूदताः । रवीनाथ मधुसूदनदकाजीनजलइलामसुकातभाचायमुखाणां वकवी नां कान कवता अनेन संकृते सुु अनूदताः । वषयेऽमन् दामु दाहरणं यथा – मधुसूदनदय “आमवलापः” इत कवतायाः अनुवाद परं कृतवं दशतं कवनानेन –

र मच मम ते भवता भाता राः कदा तव च जागरणं कदा वा । तीवनोपवनयौवनपुपकात तेत् समुवलतया समयं कयतम् ॥३ ॥ नीरय बवद चाकचयं वादले वदत कं चराय । को न जानात यदबुबबः  सोनपायबुमुखे च भावी ॥४ ॥

मूलकवताया भावं यथायथतया संकृते पिरणामतवान् कवरयम् । अनया संतया समीया नचमदं वुं शयते यत् कृणाेय कवेरय सृधमणी साहयमदाकनी सहदगामनी ववधचस पान् सदयान् अशेषतः ीणयत । समे भारते कवेरय कामुधाः सदयाः ववधान् बधान् रचयत । कवेरय कातभां समभव दयता कुलपतना राधावलभपाठमहाभागेनोम् –

सत कवयो नैक सुरगिर ववधा वतवत रचनाः ।  सीतानाथसदृा वरलाः संवेदनवणाः ॥

 ो ३ ४ पृ ७९ आमवलापः भाववलसतम् उपयुम् ।  पृ १० पुरोवाक् ो राधावलभपाठवयय कानझर उपयुम् । Modern Sanskrit Literature 

कवेरय ानछाेण पमवरायववालये संकृतसाया यपदमलुवाणेन ीमता डॉअयनभाचायण कृणाेयकवेरभव दनामकायां कवतायामेवमुम् –

न खलु न खलु खेदः सतः पडतानां कवय इत भासः कालदासतथाये । मम गुवरयोगात् सूतसकाबधा  नवनवसवा सा काकाता न बया ॥

 पृ १२ आचायशत पवलर डॉ अयनभाचायः काशक – संकृतबुकडपो २८ १ वधानसरण कलकाता – ६२००८ । Īśvaracandra Vidyāsāgara’s Sanskrit Writings (Sudip Chakravortti) Iśvaracandra Bandyopādhyāya was born in a poor Brahmin family in the village of Bīrsiṁha in the Paścim Medinīpur district of West Bengal, on the th of September,  A.D. On the th July of  A.D. he le this mortal world for his heavenly abode, thereby creating a huge gap in the Sanskrit intelligentsia. Like a good many Sanskrit scholars, he strongly believed that from a linguistic point of view the Modern Indo Aryan Lan- guages prevailing in India could not survive without sufficient nourish- ment from their root language, i. e. Sanskrit. For that very reason he en- gaged himself in editing eminent Sanskrit works, in writing proposals for the beerment of a Sanskrit teaching-learning policy, in preparing San- skrit grammars in the vernacular language and in writing books in the Bengali language. Besides, he was also successful in promoting women’s education, introducing the widow remarriage act and in the postpone- ment of the burning of chaste wife on the funeral pyre of her husband (satīdāhaprathā). He always supported his activities from the doctrines of the Sanskrit scriptures. However, the present discussion will be restricted to Vidyāsāgara’s self- composed writings in Sanskrit, which may be considered as specimens of Modern Sanskrit Literature and which—this ought to be mentioned—are yet to be consulted by any scholar. It is a maer of deep regret that most of his writings have gone to the grave of time. e following analysis is based on the Sanskrit writings of Vidyāsāgara presently available, that is, the Bhūgolakhagolavarṇanam, Meghavarṇanam, Satyakathanamahimā, Vidyāpraśaṁsā, Agnīdhrasya Tapasyā, Sarasvatīvarṇanam, Gopālavarṇa- nam and the Robarṭkaṣṭavarṇanam. Besides these, we also have the Ślokamañjarī, a collection of independent Sanskrit verses.

Bhugolakhagolavarṇanam e Bhūgolakhagolavarṇanam is a detailed description of the outward structure of Earth and a delineation of the universe. e work consists of a total of four hundred and eight verses and it has six distinct parts which are — Introduction (sūcanā), Bhūgolavṛānta, Vyomamaṇḍala- vṛānta, Viśvabrahmāṇḍavṛānta, Yuropīyamate Khagolavṛānta and Yuropīyamate bhūgolavṛānta. Modern Sanskrit Literature 

e introduction consists of the five initial verses of the work. At the very outset Vidyāsāgara offers salutation towards the omnipotent God Śiva for the successful completion of the whole work, and in the following verse he introduces the main subject of his work. e first two verses are—

yatkrīḍā bhāṇḍavad bhāti brahmāṇḍam idam adbhutam asīmamahimānaṃ taṃ praṇamāmi maheśvaram () purāṇasūryasiddhānte yūropīyamatānugam kartavyaṃ kila bhūgolakhagolaparivarṇanam ()

e Bhūgolavṛānta depicts the world on the basis of Indian mythology. e description of the seven islands takes up verses  to . e seven islands are: Jambu, Plakṣa, Śālmalī, Kuśa, Krauñca, Śāka and Puṣkara. e boundary, length, distribution and characteristic features of these islands are given and the author has mentioned the names of the countries, rivers, and mountains of these islands as well as the type of soil, vegetation and people. e Vyomamaṇḍalavṛānta is described in verses  to  again on the basis of Indian mythology (purāṇam). e description of the firmament (antarīkṣam), Indrapurī (indrapurī), Saṁyamanīpurī (saṃya- manīpurī), Varuṇapurī (varuṇapurī), Saumyapurī (saumyapurī), the solar sphere (sūryamaṇḍalam), the lunar sphere (candramaṇḍalam), the side- real system (nakṣatramaṇḍalam), the Great Bear (saptarṣimaṇḍalam) and eclipses (grahaṇam) may give us an idea about the depth of knowledge of the author. Viśvabrahmāṇḍavṛānta has its source in the famous Sūryasiddhānta. e Viśvabrahmāṇḍavṛānta is found in verses  to , wherein the total geographical description of the Earth and the cosmos are delineated. Yuropīyamate Khagolavṛānta (cosmology according to the European view) has been given by Vidyāsāgara in verses  to . European sci- ence and also mythology has deeply influenced the author when prepar- ing his enchanting verses about the solar family with its nine planets, the causes of the occurrence of day and night, and the dark and light fort- nights. Ancient falsified notions about ecplises and their scientific expla- nation are given, as well as a description about the use of telescopes. Yuropīyamate Bhugolavṛānta (geography according to the European view) is the last part of Bhūgolakhagolavarṇanam and ranges from verse  Īśvaracandra Vidyāsāgara’s Sanskrit Writings (Sudip Chakravori)

 to . Modern geographical notions have influenced the author in the composition of this portion. Asia, Europe, Africa and America and the names of the main rivers and mountains of the continents are de- scribed here. In Asia, he has offered a detailed presentation of the main states, cities and islands of India. He has also mentioned countries like China, Japan, Myanmar, Tibet, Persia, Arabia, Turkey, Russia and Sri Lanka, along with the names of their capitals. In the section on Europe, Vidyāsāgara has elaborately described each country with their charac- teristic features and distribution. e countries of Europe are: France, Spain, Portugal, the Netherlands, Denmark, Sweden, Germany, Switzer- land, Austria, Prussia, Italy, Turkey and Russia. It is to be mentioned that Turkey and Russia are included in both the sections on Asia and Europe, but their detailed description is given in the section on Europe. Only the countries of Miser, Abyssinia, Algeria and Morocco are included in the continent of Africa. e names of the Indian Ocean, Atlantic Ocean and the Mediterranean Sea occur here. According to Vidyāsāgara, the climate of this continent is too hot. Finally, the author comes to North and South America, but mainly deals with the United States of America and Brazil. Bhūgolakhagolavarṇanam has  verses, all in the Anuṣṭup metre, with only one verse (no. ) in Upajāti. Upamā and Anuprāsa are used in few cases as rhetoric devices to adorn the verses. One sample of Anuprāsa is given here:

tatra caitrarathaṃ citraṃ nandanaṃ cianandanam atibhrājiṣṇu vaibhrājaṃ mādanaṃ gandhamādanam ()

It appears from this kind of work that scientific ideas may be easily ex- pressed through the words of Sanskrit poets, as of course by poets of other languages. Both the ancient notions and the modern scientific ideas in re- spect to the outward structure of the Earth and cosmology have been successfully painted by Vidyāsāgara on the same canvas.

Meghavarṇanam Meghavarṇanam comprises of ten verses. Among them, the first verse is in the metre Upajāti and the remaining nine verses in Vasantatilakā. e verses display Anuprāsa, Upamā, Rūpaka, Utprekṣā, Arthāntaranyāsa etc. Modern Sanskrit Literature  and the poem is very much influenced by the famous Meghadūta. Here, a lucid example is given from Meghavarṇanam to show the quality of the poem:

kṣīṇaṃ priyāvirahakātaramānasaṃ māṃ no nirdayaṃ vyathaya vārida nātmavedin / kṣīṇo bhaviṣyasi hi kālavaśaṃ gataḥ san āste tavāpi niyatas taḍitā viyogaḥ ()

e poem is full of vipralambhaśṛṅgāra and follows the psychology of a man who is eager to meet with his beloved.

Satyakathanamahimā Satyakathanamahimā is composed in prose with only two stanzas. It was wrien in  A.D. and Vidyāsāgara was given a scholarship of Rs.  for this creation. Being inspired by the Indian heritage of telling the truth, Vidyāsāgara has here praised the qualities of truthfulness. e first line of the prose is: satyaṃ hi nāma mānavānāṃ sārvajanīyāyā viśvasanīyatāyā hetuḥ |

Vidyāpraśaṃsā Vidyāpraśaṁsā consists of eight verses. Nos. , , ,  and  are in the Vasantatilakā metre and verses  and  are in Anuṣṭup. Vidyāsāgara has here engaged himself in praising education and knowledge. He wrote this piece in  A.D., and aained a scholarship of Rs.  for his creation. Here the last verse is given to show the main theme of the poem:

ajñānakhaṇḍanakarī dhanamānahetuḥ saukhyāpavargaphalamārganideśinī ca / sā naḥ samastajagatām abhilāṣabhūmir vidyā nirasya jaḍatāṃ dhiyam ādadhātu ()

Agnīdhrasya Tapasyā In honour of king Agnīdhra, Vidyāsāgara has composed four verses, all of which are in Vasantatilaka. To make the poem more aractive, the  Īśvaracandra Vidyāsāgara’s Sanskrit Writings (Sudip Chakravori) author has nicely employed Anuprāsa, Rūpaka and Utprekṣā in the verses, and the charm of the poem can only be gauged by a competent reader. For that very reason, this creation of Vidyāsāgara once again won him a scholarship, this time in  A.D. A nice specimen in form of a verse is given:

asmin nirākṛtakalaṅkaśaśāṅkabimbe nīlāmbujanmayugalaṃ yadi ? vibhāti / manye sudhāṃśumukhi saṃvananaṃ vidhātrā lokatrayasya vihitaṃ mahatādareṇa ()

Sarasvatīvarṇanam Sarasvatīvarṇanam is a poem of single verse with hāsyarasa and portrays all those students who try to regal their tongue on the day of the worship- ing of Sarasvatī, the goddess of education or knowledge, by tasting her offerings. e verse is:

lucī-kacūrī-maticūra-śobhitaṃ jilepi-sandeśa-gajā-virājitam / yasyāḥ prasādena phalāram āpnumaḥ sarasvatī sā jayatān nirantaram //

Gopālavarṇanam Here, we get five verses in which Gopāla or the famous God Śrīkṛṣṇa is described by Vidyāsāgara. e activities of Bālagopāla or lile Gopāla are delineated by the poet. All the verses are composed in the Anuṣṭup metre. Rūpakas are used only in few cases. A verse is given as an example:

yaśodānandavṛndāya nīlotpaladalaśriye / nandagopālabālāya gopālāya namo ’stu me ()

It is also to be noted that all verses of the Gopālavarṇanam end with the refrain gopālāya namo ’stu me. Modern Sanskrit Literature 

Rabarṭ-kaṣṭa-varṇanam Robert Sco was an English lecturer in Fort William College, Calcua. He requested Vidyāsāgara to write something about him in Sanskrit and the author complied by described Robert Sco in seven verses. Among these verses, the first six are in Anuṣṭup and the last one is in Vasantatilakā. e concluding verse of the poem is given as an example:

vidyāvivekavinayādiguṇair udārair niḥśeṣalokaparitoṣakaraś cirāya / dūraṃ nirastakhaladurvacanāvakāśaḥ śrīmān sadā vijayatāṃ nu rabarṭ-kaṣṭaḥ //

Ślokamañjarī e Ślokamañjarī is a collection of verses which are called Udbhaṭaśloka. Such Udbhaṭa verses are not seen in any other works of Sanskrit poets. All the verses are independent in nature. Due to lack of appropriate evidence we cannot trace out the Udbhaṭa- ślokas which are really created by Vidyāsāgara. In the Ślokamañjarī there are  verses. Each verse is an indepen- dent expression of an idea. As a result, various subjects like nature, birds, animals, love, sex, family feuds, human qualities, advices, theories of San- skrit grammar, jokes etc. have been described in these verses. A variety of figures of speech and metres are found in these verses. However, their suggested sense is very meager. e verses are not structured properly and do not delight our ears. To conclude, it is to be said that Vidyāsāgara’s Sanskrit writings are unique, especially with regard to the Bhūgola-khagola-varṇanam with its vast description of the geographical structure of the Earth and the Universe with inspirations from Indian mythology, European mythology and the European geographical achievements of th century. Indian mathematical terms for measuring length are used in the Bhūgola-khagola-varṇanam, namely, yojana, khacatuṣka, kha- pañcaka etc. us, the Bhūgola-khagola-varṇanam may be regarded as a fine specimen of scientific literature in Sanskrit. Vidyāsāgara is mainly an educationist and a social reformer. So the works of Vidyāsāgara are marked with social, educational and life-skill  Īśvaracandra Vidyāsāgara’s Sanskrit Writings (Sudip Chakravori) values which are amply helpful for the progress and beerment of society. Vidyāsāgara supports love which is purified by separation. Mention of the economical condition of contemporary society is not properly portrayed in the Sanskrit literatures of Vidyāsāgara. e natural environment of In- dia appears before us through his verses. He has tried to implement the theories of Sanskrit poetics, but proper application of Sanskrit poetics is rare except the use of few rhetorical devices. Vidyāsāgara is very econom- ical in using metres. He has only used three, namely, Anuṣṭup, Upajāti and Vasantatilakā. His language is very simple and easy to understand and most verses maintain the standard rules of Sanskrit grammar. Lin- guistically, some words, such as pāntha, matsyaraṅgā, candanā etc. are the result of the influence of the Bengali language, but the major percent- age of the used words are taken from the vocabulary of classical Sanskrit. From the above analysis, we can easily accept Vidyāsāgara as a modern Sanskrit poet of th century. Modern Sanskrit Literature 

Bibliography

A. Works in Bengali Basu, Devkumār: Vidyāsāgar Racanāvalī. Kolkātā: Maṇḍal Book House, . Ghoṣ, Vinay: Vidyāsāgar O Bāṅgālī Samāj. Kolkātā: Orient Longman, . Guha, Aravinda (Indramitra): Karuṇāsāgar Vidyāsāgar. Kolkātā: Ānanda Pub- lishers Private Limited, . Sen, Satyen and Gopāl Hāldār: Vidyāsāgar Racanāsaṁgraha. Kolkātā: Vidyā- sāgar Smārak Jātīya Samiti, .

B. Bi-lingual (Bengali and Sanskrit) Works Śarmmā, Īśvaracandra: Ślokamañjarī. Calcua: Kalikātā Saṁskṛta Yantra, . Śarmmā, Īśvaracandra: Saṁskṛtaracanā. Calcua: Kalikātā Saṁskṛta Yantra, . Śarmmā, Nārayaṇacandra (Ed.): Bhūgola-khagola-varṇanam. Calcua: Kali- kātā Saṁskṛta Yantra, .

C. English Works Banerjee, Hiranmay: Ishwarachandra Vidyasagar – Social Reformer and Educa- tinist. New Delhi: Sahitya Academy, . Mukhopadhyay, Manik (Ed.): e Golden Book Of Vidyasagar. Calcua: All Bengal Vidyasagar Death Centenery Commiee, . Tripathi, Amalesh: Vidyasagagar – e Traditional Moderniser. New Delhi: Ori- ent Longman, . Visions Of Modern Sanskrit Poets From Darkness (Dr. Chandra Bhushan Jha)

e ability to see the world is a unique gi of God. We experience the beauty of nature, places and persons through our eyes only. All the vari- ous pleasant and violent forms of the world are visible only through our sense organ. It is a totally different world for those who are visually im- paired. But there is an apt saying in Sanskrit:

save mahatāṃ siddhiḥ, nopakaraṇe

is means that great people’s success lies in their virtues, not in their tools or in instruments. e eye is just a tool which enables us to view the external world, but it is our internal vision that affords us perseverance and thought. It is quite evident from going through the pages of history of literature that losing sight does not have to mean losing insight. Otherwise, how could the great epics Iliad and Odyssey have been composed by Homer, the blind Greek poet? e poems of Milton in the English language are another testimony to the aforesaid fact. Similarly, Sanskrit literature has also been nurtured by several prolific writers who were blessed only with internal vision. In this article, I am going to throw some light on those of these writers who have flourished in modern times. Let me begin with Pandit Daya Shankar Vajpayee. He was born at Behra Bhavani village in the district of Unnav in the United Provinces in . At a very young age he lost his sight due to illness. But being visually impaired did not stop him from acquiring deep knowledge and higher degrees. He served as a Principal in several colleges of Ujjain. Pandit Vajpayee was blessed with the ability to compose poems in Sanskrit extempore. He passed away in . His compositions include Avantīsiṃhasthakhaṇḍakāvyam, Kalikautukam, Anehasaḥ āhvānam, Kavikulagurupraśastiḥ and Sarasvatīvandanā. e poem Anehasaḥ āhvānam is based on the Indo-China war of . Another great visually impaired poet is Professor Prabhakar Shankar Joshi. He was born in  in Maharashtra, India. He eventually became a teacher. Before the partition of India, he used to teach in Maratha High School, Karachi in today’s Pakistan. Aer the partition, he moved to In- Modern Sanskrit Literature  dia and took several teaching and administrative assignments in Maha- rashtra, which included a five years’ teaching stint in Fergusson College, Poona and a principleship there for  years. Retired from the service in , Professor Joshi continued to read, write and deliver lectures. At the age of eighty, he began reading about Dr. Bhim Rao Ambedkar, the father of the Indian constitution and a towering leader of the downtrod- den castes. He was highly impressed by Dr. Ambedkar’s character and thus started composing a Mahākāvya on him. However, Professor Joshi lost his sight completely only two years aer this, at the age of  in . Nevertheless he did not lose heart. He appointed a reader for himself and took assistance from some of his kind Sanskrit-knowing friends. us he continued his study of Ambedkar and became successful in bringing out his epic in the year  under the title of Bhīmāyanam, which pho- netically imitates that of Rāmāyaṇam. In this work, within twenty-one cantos, the complete story of Dr. Bhim Rao Ambedkar’s talent and his struggle to eradicate the maltreatment of low castes. is is one of the very few Mahākāvyas in Sanskrit depicting the entire life-sketch of the great scholar, freedom-fighter and social reformer, Dr. Ambedkar. Now, let me turn to Captain Ram Bhagat Sharma. He was born in  at Khudana Khurd village of Haryana in India. He served in the Indian Army as a religious instructor and retired as a Captain in . During his service tenure he took part in the two wars fought by the Indian Army against Pakistan, in  and . Immediately aer his retirement, Cap- tain Sharma unfortunately lost his eye-sight. But suddenly, a poetic fer- vor that hitherto had remained hidden in him awakened. His first book entitled Vāgdevīmahimā composed in the śikhariṇī metre talks about the beauty of the Sanskrit language and the richness of Sanskrit literature. e poet expresses his deepest gratitude to mother Sanskrit for having showered all her blessings upon him. Later, Captain Sharma wrote four Mahākāvyas. ey are entitled Bābā-Jayarāmadāsa-caritam, Pūnāhorsa-vijaya-mahākāvyam, Śrī- Rāmābhirāmīya-mahākāvyam and Mahābhārata-Bhāratī-Mahākāvyam. Published in , Bābā-Jayarāmadāsa-caritam tells the story of Baba Jay Ram Das, a very distinguished and selfless saint, popular in the region of Haryana and Uarakhand. e entire book is arranged in eleven can- tos. e cantos are here called as prasaṅgaḥ instead of the ordinary sar- gaḥ. Pūnāhorsa-vijaya-mahākāvyam was published in . It is divided  Visions Of Modern Sanskrit Poets From Darkness (Dr. Chandra Bhushan Jha)

into twenty-one cantos and is a unique epic, being the only Mahākāvya in Sanskrit composed about a war where the poet was personally involved. Hence, all the accounts are quite authentic. e poet had served in the “Poona Horse” regiment of the Indian Army which fought against the “Pakistani under” regiment of Pakistan Army in the war of , and where the “Poona Horse” regiment was victorious. e saga of that vic- tory has been delineated in great detail in a very lucid manner. e poet has taken great pains to coin new terms in Sanskrit for modern ammuni- tion and weapons but has stuck to the traditional terms wherever avail- able in Sanskrit. For instance, he has used the terms paiḥ, senāmukhaḥ, gulmaḥ, gaṇaḥ, vāhinī, pṛtanā, camū, anīkinī, akṣauhiṇī and senā for the English terms Section, Platoon, Company, Unit, Regiment [Baallion], Brigade, Division, Corps, Command and Army respectively. Captain Sharma’s third book, Śrī-Rāmābhirāmīya-mahākāvyam was published in . It retells the tale of Lord Rāma in twenty-seven cantos. ough the plot is old, the style and approach are quite new. e poet says that the length of the bridge constructed by Nala in Rāmāyaṇa to cross over the sea was as much as is the distance between modern Lanka from the Indian sea-shore. He opines that the distance of a hundred Yojanas as mentioned in the ancient texts might be a metaphorical description (Śrī-Rāmābhirāmīya-mahākāvyam, /). e most striking characteristics of Capt. Sharma’s poetry is its rhyme and rhythm. Most of verses are composed in a manner where there is allit- eration in the last word of all the stanzas. is is known as Antyānuprāsa. For instance,

bhava-bhañjanatā jana-rañjanatā dvija-vandanatā ghani-kandanatā raghu-nandana-mañjula-maṅgalatā tvayi bhāti nirantara-sundaratā

Or,

vimalāmbara-kuṇḍa-gajendra-karaiḥ harikandhara-paṅkaja-candra-daraiḥ kim anaṅga-kuraṅga-dṛgambudharaiḥ bhavad-aṅga-vibhātulitāsti karaiḥ

 Śrī-Rāmābhirāmīya-mahākāvyam /.  Śrī-Rāmābhirāmīya-mahākāvyam /. Modern Sanskrit Literature 

e poet’s fourth epic Mahābhārata-Bhāratī-Mahākāvyam is likewise composed in twenty-seven cantos and retells the story of the Mahāb- hārata. I will now turn to Mahamahopadhyaya Swami . He was born in  at Shadi Khurd village in the district of Jaunpur in U. P., India. He was known as Giridhar Mishra in his childhood. Unluckily, he developed trachoma in his eyes at the age of just two months which resulted in the loss of vision due to wrong treatment. at unlucky in- cident moved the family but it proved to be a boon in disguise to the boy, since the closure of outer vision made the way to inner vision. He could recite the complete text of the Bhagavadgītā by heart since the age of five. At the age of eight, he had commied the whole Rām Charit Mānas of Goswami Tulsi Das to his memory. Gradually, he learnt all the main treatises of Sanskrit grammar, the Śrīmadbhāgavatam, many of Upaniṣads and almost all the works of Goswami Tulsi Das. He has been appointed life-long chancellor of Jagadguru Rambhadracharya University for the Physically Challenged at Chitrakoot in U.P. Besides this, he is im- mensely popular for his scholarly discourses on the Rāmāyaṇa and the Bhāgavat in huge public gatherings. Swami Rambhadracharya has around a dozen of creative works in San- skrit to his credit. e best of them is Śrī Bhargavarāghavīyam. is is a Mahākāvya based on the ideal character of Lord Paraśurāma. Divided in twenty-one cantos, this book has been widely applauded and has won him the prestigious Sahitya Akademi Award as well as the coveted Vachaspati Award and Shri Ram Krishna Jay Dayal Dalmia Award. Swami Rambhadracharya has beautifully experimented with several metres in this book. e technique of using only short vowels in the verses is very rare and difficult to apply, but here it has been done successfully. For instance, raghupati-gṛhiṇi-nayana-sukha-navadala haripada-jalaja-rasita-sita-jalakala sura-nara-munigaṇa-guṇita-sujanabala viphalaya mama bhavarujam api phalaphala e poet’s other books include Āryāṣṭakam, Rāghavendrāṣṭakam, Caṇḍīśatakam, Gaṇapatiśatakam, Śrī Rāmacaraṇacihnaśatakam, Ślo-

 Śrī Bhargavarāghavīyam /.  Visions Of Modern Sanskrit Poets From Darkness (Dr. Chandra Bhushan Jha) kamauktikam, Mukundasmaraṇam, Bhṛṅgadūtam and Kubjāpatram. Bhṛṅgadūtam is a Dūtakāvya (message-poem) and Kubjāpatram is a Patrakāvya (a poem in the format of a leer). Next I would like to introduce the late Lachhaman Singh Agrawal. He was born at Jhar Sentali village of Haryana in . He has twelve published works of poetry to his credit. ey are Prabhātaśatakam, Kālarātriḥ, Rāṣṭradarpaṇaḥ, Vijñānagītam, Kuṭumbinī, Padyapuṣpavāṭikā, Kālacakram, Śrī Rāmarasāyanam, Ṛtambharā, Abhinavavīṇā, Bhavanti Bhāvino Bhavyāḥ and Vidagdhabhāravikam. Prabhātaśatakam was Agrawal’s first composition, published in . It consists of a hundred and one verses which is apparent from the title itself. But this work was revised and reprinted in  with the title Rāṣṭra- darpaṇaḥ. In the new format, the book was arranged under ten topics which read as Rāṣṭradarpaṇaḥ, Śikṣā, Sabhyatāsamājau, Dharmaḥ, Vādāḥ, Rāṣṭrarogāḥ, Durṇayaḥ, Rāṣṭraśaktiḥ, Prakīrṇāṇi and Samarpaṇam. Sev- eral downfalls and paradoxes in Indian national life have been pinpointed in simple words. e author has lamented the quarrels and ungraceful debates of his country’s parliament. e poet describes in a verse – muni-jananata-bhūmeḥ satya-niṣṭhā suvāco bhuvana-mahita-vṛddhā rājitā yat sabhāsu kuṭila-samaya-gatyā tatra nānādalānāṃ kalahamukharasam sat krandanam ko nu kuryāt e poet’s third book was published in  under the title Kālarātriḥ. India witnessed a great political calamity in . A state of emergency was imposed in the country and all the fundamental rights of its citizens were suspended. e people were taken aback. ey felt strongly against this emergency. is public anguish was translated into action in  when the then ruling government lost the elections. at anguish was shown in literature too. Agrawal’s book Kālarātriḥ refers to this period of emergency. e term kālarātriḥ means a black night. People felt that the emergency period was like a black night in the history of Indian democracy. e book consists of six chapters, namely Kālarātriḥ, Pūrvasandhyā, Rātripraveśaḥ, Prabodhasandhyā, Aruṇodayaḥ and Sandeśaḥ, and they deal with the atrocities inflicted upon the people during that period. e military forces were given unimpeachable and

 Rāṣṭradarpaṇaḥ . Modern Sanskrit Literature  unaccounted powers. Only their will was the law of land and all laws regarding civil rights, arms, prisons and so on were cancelled. is has been beautifully described by the poet as –

senā no paripālayanti niyamān kārān na vā śṛṅkhalāḥ āgneyā na bhuśuṇḍayo na lagudā naivāśrugaiṣakriyā icchaivāsti janasya pālanakṛte pāṭheyam ekam vidheḥ deyā nāṅgulayo madena sahasā lokānale śāsakaiḥ

Vijñānagītam, published in , is Agrawal’s fourth book. It consists of  verses divided into three chapters (ucchavāsa). e first chapter deals with the purpose, nature, methodology and achievements of science. e high self confidence of a scientist is thus expressed –

dhārā nadīnāṃ parivartayāmi karomi setuṃ hṛdaye kathoram bhinadmi vakṣāmsi ca parvatānāṃ na duṣkaraṃ kiṃcana me matīnām

I change the course of rivers, I am able to nail tough bridges in their hearts, I tear off the breasts of mountains: there is absolutely nothing impossible for my thoughts.

e poet’s fih book, Kuṭumbinī, was published in . Several subjects, including the significance of women, Darwin’s theory of evolution, the rise of science and its destructive powers and industrialization have been dealt with in its  verses. Agrawal published his sixth book in , under the title of Padyapuṣ- pavāṭikā. is book describes a variety of topics. Some verses are very remarkable for their poetic beauty. One description of Lord Kṛṣṇa is full of alliterations and phonetically charming sounds.

sajala-jalada-nīlaṃ rakta-rājīva-netram adhara-madhura-vamśī-vādanaṃ viśvamoham kṛta-para-vaśa-gopī-cia-pītoarīyaṃ sakala-sukha-samudraṃ kṛṣṇa-candraṃ namāmi

 Kālarātriḥ .  Vijñānagītam .  Padyapuṣpavāṭikā .  Visions Of Modern Sanskrit Poets From Darkness (Dr. Chandra Bhushan Jha)

Agrawal’s seventh book Kālacakram, published in , consists of  verses. It delineates a number of subjects, such as black money, drinking of wine, change in life-style and moon-lit nights. Lamenting the change in our diurnal routines, the poet writes that previously people used to aend to the call of nature and pray to God, but now they listen to vulgar songs lying in bed and sip tea even without cleaning themselves:

pratyūṣa uhāya purā manuṣyāḥ śaucaṃ vidhāya sma hariṃ bhajanti aślīlagītāny adhiśayya cādya śṛṇvanti cāyam ca pibanty aśuddhāḥ

e poet has expressed his anger against those who profit through the black market but reside in white big houses. He writes that such people are only aer sensuous pleasures. In order to achieve their goals, they are incessantly involved in all types of sinful practices which lead to fights, but they pretend to be civilized people. Just see his words:

śuklāni gehāni dhaneśvarāṇām aśuklaviena vinirmitāni bhogaikalakṣyāḥ kalahāyamānāḥ parasparaṃ yatra vasanti sabhyāḥ

Agrawal’s eighth book, Śrīrāmarasāyanam, was published in . It is divided into seven cantos and retells the story of Lord Rāma in  verses. e poet’s ninth and tenth books are Ṛtambharā & Abhinavavīṇā, respec- tively. Ṛtambharā is a collection of  verses arranged under seven head- ings namely Vānī, Rāṣṭramahimā, Nāgarikalakṣaṇāṇi, Paridevana,Cintā, Pṛthvī and Vandanā, while Abhinavavīṇā is a collection of  songs di- vided into two parts, entitled Gītikhaṇḍa and Āryākhaṇḍa. In addition to these ten books of poetry, Agrawal has also composed two short plays. Bhavanti Bhāvino Bhavyāḥ narrates the story of bravery of a young Kshatriya girl. Vidagdhabhāravikam is a radio-play, retelling the story of celebrated great poet Bhāravi. It was published as a book in . In the prelude, the writer informs us that he has taken the plot from the story of Bhāravi as given in the book History of Sanskrit Literature by

 Kālacakram .  Kālacakram . Modern Sanskrit Literature 

Vachaspati Garola. e play describes Bhāravi as being extremely intel- ligent right from his childhood, but that he was a bit immodest too. His father was therefore worried. Bharavi did not heed his father’s words, but was finally reformed in the end. e Bhāratavākyam of the play thus spreads the message of resolving conflicts generated by a generation gap. at is:

pitroḥ santu nideṣavartimanasaḥ putrāś ca putryoniśam samgharṣo vayasā kṛto ya ubhayor naśyed dhiyā śraddhayā

Apart from the above-mentioned authors, there are some visually chal- lenged poets who have not been able to publish their Sanskrit poems in book-form yet, but who nevertheless are constantly engaged in creative writing. Dr. Bhartendu Pande of Delhi University, Dr. Dayal Singh Pawar of Sri Lal Bahadur Shastri Sanskrit Vidyapeeth and Saif-Ur-Rahman, an employee of the Bureau of Indian Standards are heard in Sanskrit poetic symposia and their poems are published in Sanskrit journals.

Sources Primary sources Agrawal, Lachhman Singh: Kālarātriḥ, / Sihi Gate, Vallabh Garh, Faridabad, Haryana, India. Self-published, . — Rāṣṭradarpaṇaḥ, / Sihi Gate, Vallabh Garh, Faridabad, Haryana, India. Self- published, . — Vijñānagītam, / Sihi Gate, Vallabh Garh, Faridabad, Haryana, India. Self- published, . — Kuṭumbinī, / Sihi Gate, Vallabh Garh, Faridabad, Haryana, India. Self- published, . — Padyapuṣpavāṭikā, / Sihi Gate, Vallabh Garh, Faridabad, Haryana, India. Self-published, . — Kālacakram, / Sihi Gate, Vallabh Garh, Faridabad, Haryana, India. Self- published, . — Śrīrāmarasāyanam, / Sihi Gate, Vallabh Garh, Faridabad, Haryana, India. Self-published, . — Vidagdhabhāravikam, / Sihi Gate, Vallabh Garh, Faridabad, Haryana, In- dia. Self-published, .  Visions Of Modern Sanskrit Poets From Darkness (Dr. Chandra Bhushan Jha)

Joshi, Prabhakar Shankar: Bhīmāyanam, , Jhelam, Patrakar Nagari, Pune, Ma- harashtra, India. Pandit Vasant Anant Gadgil, . Ram Bhadracharya: Rāghavābhudayam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya, . — Rāghavendraśatakam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya, . — Śrīrāmacaraṇacinhaśatakam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya, . — Caṇḍīśatakam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya, . — Gaṇapatiśatakam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya, . — Mukundasmaraṇam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya, . — Bhṛṅgadūtam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya, . — Ślokamauktikam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya, . — Śrīsarayūlaharī, Amod Van, Chitrakoot Dham, Satna, M. P., India. Sri Tulsi Peeth Seva Nyas, . — Śrībhārgavarāghavīyam, Chitrakoot, U.P., India. Jagadguru Ram Bhadracharya Vikalang Vishwavidyalaya,Vikram Era  (). Sharma, (Captain) Ram Bhagat, Bābā-Jayarāmadāsa-Caritam, Khudana, Mahen- dragarh, Haryana, India. Self-published, . — Pūnā-Horse-Vijaya-Mahākāvyam, Khudana, Mahendragarh, Haryana, India. Self-published, . — Śrī-Rāmābhirāmīya-Mahākāvyam, Khudana, Mahendragarh, Haryana, India. Self-published, . — Mahābhārata-Bhāratī-Mahākāvyam, Khudana, Mahendragarh, Haryana, In- dia. Self-published, .

Secondary sources

Alankar, Virendra Kumar: Hariyāṇā Kī Samskṛta-Sādhanā, Panchkula, Haryana, India. Haryana Sanskrit Akademi, . Jha, Chandra Bhushan: Vimśa-Śatābdī-Samskṛta-Kāvyāmṛtam, Dvitīyaḥ Khaṇḍaḥ, Delhi. Delhi Sanskrit Akademi, . Modern Sanskrit Literature 

Mishra, Abhiraj Rajendra: Vimśa-Śatābdī-Samskṛta-Kāvyāmṛtam, Prathamaḥ Khaṇḍaḥ, Delhi. Delhi Sanskrit Akademi, . Sharma, Ram Du: Samskṛta Sāhitya Ko Hariyāṇā Kā Yogadāna, Chandigarh, India. Haryana Sahitya Akademi, . Sharma, Rameshwar Du: Hariyāṇā-Samskṛta-Vṛam, Bhivani, Haryana, India. Haryana Sanskrit Sammelan, . समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

रयीशःसीमावसगःकालाय तमै नमःमूको रामगिरभूवाअयवगपुरइयादीनां पिरेये

भबाणासमारय मथुरानाथमयमाम् । अमदाचायपयतां वद कथापरपराम् ॥

१ उपमः संकृतवषपालनेन समारधय अय शतकय थमदशकं समां व संकृतपुतकमेलया यसवथा तीयते संकृतदशकमव । अमन् सभावनामयसमयावधौ रचतान महाकाान नमताः नवीनाः काशाीयथाः समीाथ वीकृताः नवा मानदडा । तथैव समकालकं कथासाहयमप वकसतं टुकथापुटकथालघुकथा दीघकथालघूपयासउपयासााकारवैवयेन पशकथाासद कथाभयदकथासामाजककथाऐतहासककथादतकथालोककथा बालकथापौराणककथामणकथामृतकथाचकथादवषय वैवयेन मौलककथापुनकथाअनूदतकथादकारवैवयेन च । चत् कासंसारय भाववादयधकं पिरां कथासंसारय भाववं तटथीकरोत सामाजकान् । कथासाहयय कृतेऽप युयते एव वयालोककारयोः –

अवथादवभानां वायानां वनबधनम् । भूैव दृयते लये न तछयमपोहतुम् ॥ रसभावादसबा यौचयानुसािरणी । अवीयते वतुगतदशकालादभेदनी ॥ वाचपतसहाणां सहैरप यतः ।  नबा सा यं नैत कृतजगतामव ॥  वयालोकः ४८१० । Modern Sanskrit Literature 

संकृतसाहये यथा कवीनां थानं कनकाधतं न तथा कथाकारा णामत कषात् समतम् । परतु पकववा गकववा पेन गेन वा भवत यभयं कापदन पदयते काशाभः । अतः अततो गवा सदयः कवरव णयत कथाः उभय वदतां तपादयतुमत कथनं साहसमां न यात् । वंशशतकोरायां संकृतभाषायां नवसजन य पदवनः सव लयते । त मूलकारणं भवत भाषायाः तसंकृते यथाथतः अवगमनम् वकथासाहयय अययन । अतः कथासाह यवषये धैयण वदत कालूिर हनुमतरावः “कथायां संघटना मुया न भवत । कमप अुतम् अतकतं महत् वा संघटनं कथायाः आवयक मत कथा पाठकय वमयं जनयती अनूहतेन आकमकन वा पिर णामेन अवसता तु इत च कषाद् मः । … उमकथापठनानतरं पठतुः मनस उपः अनुभवः ईदृशः न भवत । उमकथापठनं समाय पठता न तां कथां वमरत । … ऐजालकः यथा अकमात् वृमुपा दशयत कथकः तथा कथायां कमप संघटनं दय पठतुः वमयं न जनयत । … सकथकय एटोन् चेखोवय कथासु आकमक  पिरणामादयः ायेण न भवत ।” सवमप साहयं स कापनकं का मनुते “Fiction is narrative litetarure created from the author’s ima- gination rather than from fact. e novel and short story are the literary forms most commonly called fiction, but narrative poetry and drama are also forms of it. In addition, other types of literature, such as epic poetry, fables and myths, are mainly fictional. Fictional elements also may be introduced into types of writing that are generally classed as nonfiction such as bio- graphy(fictional biography) and history (historical fiction).”

कामप स ाचीनमतेन वीकरोत । तय गं पं कथा नाटकं सव  मप कामेव । वंशशतक शताधकाः कथाकाराः कथालेखने वलेखन ापारयतः शताधककथाथान् णीतवतः । कथा जनयाभनवा  पृ॰ १३८९ नातचराम अया कथाःनात॰ कालूिर हनुमतरावः २० ओयू टच सकलोनी सैनकपुर सकदरावाद५०००९४ २००५ मू॰ ४० ।  oted from the Encyclopedia Americana. तैव पृ॰ १४० ।  तैव पृ॰ १४२ ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

 वधूिरव इत तपादयता भबाणेन ाताः कथाकाराः टुकथात उप यासं यावसव कथापदन पदशत इत संकृतकथासु कथा वा उप यास इत वा वगकरणं सुमहते लेशाय एव । २ पिरभाषा आचायभरतादारय वेरपडतं यावत् सवऽप ाचीनाः काशा णः आधुनका काशाणः कथासाहयय लणं नपतव तः । मुयतः चवारो भेदाः भवत कथायाः– उपयासः कथानका लघुकथा दीघकथा इत । उपयासवधा आधुनकसंकृतगसाहये सवाधका सा । उपयासय कृते आलभाषायां नोवेल् मराठभा षायां कादबर गुजरातीभाषायां नवलकथा वभाषायामुपयास इत शदाः चलताः । ओगट परतशमणा उपयासय आलनाः संकृतीकरणं सयृ तं भात – “नवतां नूतनवं लात आनयत यछत  इत हेतोः नवला” इत । उपयासय लणं पाठराधावलभेन अभनवकाालारसूथे दम् “गब उपयासो महाकामयी  कथा ।” इत । वेदय मनमाणकालेऽप ऋषीणां समं पिरफुिरतय रा चतनय वकासं ाुमः वयम् अथवसंहतायाम् पृथवीसूे । ववधजातधमभाषाः मूलतः एव अमन् दशे सत । “जनं बती  बधा ववाचसं नाना धमाणं पृथवी यथौकसाम्” इत वाय अप भारतीय ऋषः उोषयत “माता भूमः पुोऽहं पृथाः ।” मातृभूम मातृसंकृतमातृभाषाणां रणाय उपदाः दशवासनः । आषमानसे मातृभूमेः तरमां दवायते धूलमां मधुरायते वृलतापादपाः बाधवायते । धामकसांकृतकपौराणकभाषा तु एकैवासीत् या वैवयेवप ऐयं थापयत म । इदं वेदकालकं राचतनं ुतमृतषु पिराय पौराणकयुगे तु वराजते कामप अयुतमां  तावनाोकः कादबर बाणभः ।  आमुखम् कालाय तमै नमः कालाय॰ ओगट परतशमा लाट७ योतमत मंगलधाम सोसाइट कोथड पुणे १९९९ ।  सू॰ ३११३ अभनवकाालारसूम् राधावलभपाठ का॰ सपूणानदसंकृतव वालयः वाराणसी ।  १२१४५ पृवीसूम् अथववेदः । Modern Sanskrit Literature 

कोटमाटकमानम् । तदा दणभारते रचते ीमागवतमहापुराणेऽप भारतभावना जोगुयते ।

अहो अमीषां कमकािर शोभनं स एषा वत वयं हिरः । यैजमलधं नृषु भारताजर  मुकुदसेवोपयकं पृहा ह नः ॥

वतुतः हषदवमाधवय ारभककाेषु परावातवादकवतासु उपनषकाेषु च आमबोधवामानुभूतकाानुभूतय यथा अनुाणताः सत तथा तय नाटकषु कथासु उपयासेवप । कालूिरह नुमतरावय कथानां वषये ो॰ पाठनः कथनमाधुनकयुगय उम संकृतकथाकारवयवेत । तय कथानां समीावसर ो॰ पाठ वदत “कालूिरहनुमतरावय कथासु जीवनयोावचवाहाः कालय समणम् समयसमणं वा वडबना उासा यकरणय च वैचयं वशदं दयमं जायते । समाजय गतेः जनानां मतेः युगपिर वतनय रते ययं ामाणकतया ददात कालूिरहनुमतरावः । अ संकृतकथा वनागिरकतां समालय भूमडलीकरणं वैकजीवनं च परामृशत । कथाः महाकाामकं वतारं ोडीकुवत इत अपर एतासां लभो वशेषः । तदीया कथानकभः वतीण फलकं समावेशयत । वतुत एतासु कथासु ऊनवंशवंशशतकयोभारतीयसमाजे जायमानानां वचकसानां ानां च तलपश चणं वहतम् । वशय पारपिरकभारतीयसमाजय संकृतपडतानां पिरवारषु वा तदान यादृयः पिरथतयो जृभत तासां भूताथतया चणेन इतरभाषासु रयमानाय आधुनककथायः वैलयं कथाकारैः  साधतम् ।”

 ५१९२१ ीमागवतमहापुराणम् ासदवः ।  पृ॰ १६८ सागिरका३९।४ संकृ तपिरषद् संकृतवभागः डा॰ हरसंहगौरववालयः सागर म॰॰४७०००३ ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

 एवमेव वमचय आनदमठ गोपीनाथमहातवयय दाना   पाणपरजामाटमटालेषु मनोजदासय अमृतफले तसलमायाः    फरा यां लायां च एस्॰ एल्॰ भैरपय साथ धमी   आवरणेषु नरकोहलीवयय रामायणे वसुदवे च क॰ एम्॰ मुशीवयय कृणावतार सोमनाथे च मनुशमणः कण रामकर   णशमणः रयीशे हषदवमाधवय मूको रामगिरभूवा इय   राधावलभपाठनः अये मोदकुमारनायकय वगपुर मम  ववलये च कन एववधो भावः पिरफुरत यतं तमुपयासं सवसाधारणपाठकय बोधगयं कारयवा तय चरतनवं सनातनवं सावकालकवं च वधाय राय संयोगामकं पं ढयत । थतेऽप वयोगामक साहये सवऽप साहयकाः वारं वारं मलनामकं साहयं सृजत कमथम् त कारणं कमत जासा वारं वारं पीडयत । एते एवं कं लखत येन पाठकः एकन उपवेशनेन एव उपयासं समापयत । वारं वारं च तं तमुपयासं पठतुमछत । कदाचत् एकन उपयासेन एव एते राावधौ वसाः भवत । कदाचत् इयमेव भारतभावना कथता ययाः कानचन लणान  आनदमठ वयमूलम्वमचचटज सं॰ अनु॰ डा॰ शवचरणशमा का॰ संकृत भारती मातामदरगली झंडेवाला नईदली५५ ॰सं॰२०११ ।  माटमटाल ओडया उपयास गोपीनाथमहात साहय अकादमी ओडशा ।  अमृतफलम् सरवतीसमानेन समानत ओडया उपयास मनोजदास वापुर कटकओडशा ।  फरा तसलमा नासिरन का॰ आनद कोलकाता पमसंकरणम् २००३ पृ॰ ७९ ।  साथः कड मूलम् एस्॰एल्॰ भैरपः संकृतानुवादः डा॰एच्॰व॰ नागराजरावः का॰ संकृतभारती मातामदरगली झंडेवाला नईदली५५ ॰सं॰ जुलै २००० ।  धमीः कडमूलम् एस्॰एल्॰भैरपः संकृतानुवादः जनादन हेगडे का॰ संकृतभारती मातामदरगली झंडेवाला नईदली५५ ॰सं॰ एल २००० ।  आवरणम् कडमूलम् एस्॰एल्॰ भैरपः संकृतानुवादः डा॰एच्॰आर्॰वासः का॰ संकृतभारती मातामदरगली झं डेवाला नईदली५५ ॰सं॰ जुलै २००८ ।  वसुदवः हदीमूलम्नरकोहली अनु॰ ीमती सिरताकृणशाी का॰ संकृतभारती मातामदरगली झंडेवाला नईदली५५ ॰सं॰ २०११ ।  रयीशः रामकरणशमा तभाकाशनम् २९५ शनगरम् दहली १९९४ ।  मूको रामगिरभूवा मूको॰ औपयासकः डा॰ हषदवमाधवः ह  नुवादः डाँ॰मुलताशमा का॰ रायसंकृतसंथानम् नवदहली २००६ । अय उपयासः णेता राधावलभपाठ का॰ संकृतभारती नवदहली थमसंकरण म्जनवर २०११ ।  वगपुर संकृते योपयासः औपयासकः डॉ॰ मोदकु मारनायकः सपादकः डॉ॰नारायणदाशः काशका ीमती सवतादाशः रामकृणमश नामः नरपुरम् कोलकाता २०१२ ।  ववलयः नारायणदाशः काशकाीमती सवतादाशः चढयापली पुषोमपुर गाम ओडशा २००२ । Modern Sanskrit Literature 

उपिर आलोचतान । मम तु भात साहयं वधं वतते । एकं पाठकम् उेजयत तीयं नरासं करोत तृतीयं च समाहतं कृवा उेरयत चोदयत कथाजनयाभनवा वधूिरव । समकालककथा साहये वशेषतः उपयासेषु दरदृयते इयं भारतभावना । यप कोऽप कवः कथाकारो वा भारतय नाम वीकृय कमप न वदत तथाप भारतीयवतपादकान् वैशान् एवं तपादयत येन पाठकदयेन तादायेन शातथानं लभते । साधु उृतः हलाटः रमाशंकरतवािरणा “पवतेषु तीथषु च पिराां पुराणकथां कवः जानात तथा भारतीयसंसारय वणाचं सुकुमाररखाभरयत सः सयमेव भारतभूमेः कवरत ।” वयं तवारमहोदयः कालदासं भारतीयजीवनय वारं वैतालकं च मनुते । एवमेव अमन् पयाये भारववशाखददडभवभूतेमेकहणभृतयः कवयः  आगछत ये तपलं राय मू चम् अतवतः । भीमसा  हानीवयय तमसे एस्॰एल्॰भैरपय साथ धमयाम् आवरणे  च तभारायय यासेयाम् गोपीनाथमहातेः माटमटाले मनोजदासय अमृतफल इयादषु उपयासेषु सैव भावना जोगुयते ।   रयीशःसीमा वसगः कालाय तमै नमःमूको रामगिरभूवा अयवगपुरइयादषु अवाचीनसंकृतकथाथेवप सा लयते एव । ३ उपयासवषयः संकृतोपयासकारषु रामकरणशमओगटपरतशमकशवचदाश हषदवमाधवराधावलभपाठन अतसनामानः । एतेषां कथा  उृतम् पृ॰ २८३० बीसव शतादी क संकृतमहाका म रायचेतना डा॰ मह राजदीनपाडेयः आचायनरदवकसानातकोरमहावालयः बभनान गोडा उ॰ ॰ ॰ सं॰ १९९० ।  तमस साहय एकाडेमी पुरकृत भीम साहानी का॰ राजकमल काशन ा॰ल॰ नई दली२ १९७३ १।८ ाउनसाइज पृ॰ २६० ।  यासेनी अनू दतोपयासः ओडयामूललेखका डा॰ तभारायः संकृतानुवादकः डा॰ भागीरथनदः काशकः डा॰ सी॰गिरः कुलसचवः रायसंकृतसंथानम् ५६५७ इटूशनल एिरया जनकपुर नवदहली ५८ थमसंकरणम् २००६ ।  सीमा रामकरणशमा नाग पलशस दहली १९८७ ।  वसगः कशवचदाशः लोकभाषाचारसमतः पुर १९९८ ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

काराणां ताम औपयासकानां यरचनासु पिरदृां भारतभावनाम तपादयामः । ततः सकृदवलोकयामतावत् त को वषय इत । ३१ रयीशः मदालसाशवशुकयम्सयापाथेयशतकम् वीणादीपकादकाकारय तथा सीमेतउपयासलेखकय रस सकवीरयाचायवयय रामकरणशममहोदयय सतम उपयासो वतते रयीश इत । रयीशः सामाजकोपयासः । उपयासय वभाजनं ादशखडेषु कृतं लेखकन कतु तेषां नामकरणं न कृतम् । दशय समकालकसामाजकराजनीतकथतौ नतरामु औपया सक आदशसमाजय सामाजकं राजनीतकमायामक महवं तपादयतुकामः अमुमुपयासं तौत । तय वषय एवं वतते

सुमनपुरजनपद नवतवषयः कृषको वतते सुधाकरमः । ाणोऽप स तय पर परागतायां कौलकवृौ अनादरात् कृषकाय करोत । अय उपयासय धानपां स एव । मसुधाकरः परमकाणकः परमवसलः परमराभः परमवबधुः परम गभीरवातः । अलौककाभायुयायय दनचया साधारणजनवदवात “कोऽयं वशेषः सुधाकरम नामा वहरत तु सवः मनुय इव । डत शशुभः । ो साहयत हासयत च तणान् । वदते च सवान् वयं वः । … तनौ योपवीतं धौतव मुरयं च कवलम् । … न दधत् वायं कपदकाया अयेष रयीशः आयः ।” सवमय सावजनीनम् । तय पुी सुशीला अमरण सह ववाहं रचयत । तयोः पुयं मनोजो मुनीेत । मनोजः वगृहं गवा वीयां पैतृक वृं वीकृतवान् परतु मुनीः माता महेन सह थतवान् । मातामहः ीमः तं गुकुलं ेषतवान् । त वंशतवषाण पठ वा यागय दशमणे नगतवान् । कुचत् स वीयामतवाण ुतवान् त भूकपो भवतेत । तसव स जनपदायं ववृतवान् स साादव वकयाववाहतथं पिरव ततवान् मुनी जानपदान् जागकान् कािरतवान् । सयमेव स वपययः सटतः राजासाद ववतो जातः । सहसा मुनीः राजमहषी सुवणपेटका च बलाी ताः कैत् वैदशकैोरैः । जनैः सूचतः अयः गवा पयत वटवृतले कोऽप वृः वचनं करोत मुनीादयः जनाः उपवय तत् शृवत । अततो ातवान् यत् स सु धाकरम एव येन एते रताः । सुधाकरमः वपौं जनपदायेण पिरचायतवान् तय सकारं च कृतवान् । यदा तौ वैकुठपुरं यागतुमवतौ तदा मनोजः अयय कयाजामातरौ मणीवंशीधरौ नीवा उपथतः । तैः सह पूवकृतकािरणो वृकोद

 पृ॰ ३ रयीशः उपयुम् ।  तैव । Modern Sanskrit Literature 

रय कया ललताप आसीत् । परं यानचालकात् सुधाकरः सव ुतवान् तयाः ातरौ चकसालयं वौ माता च पतुः राचरणेन आमहननाय यततवती । सा ललताप मया एव आनीता त । एतसव ुवा सुधाकरमः ातरव वैकुठपुरं ाय तयोः वायावथां पृवान् वरं दाय तयोः जीवनं रतवान् । ललतायाः मातरं सुम नोपुरमेव आनीतवान् । अनतरं काले ललताया ववाहो मुनीण सह थरकृतः । त ववाहोसवे सवऽप अतथयः भूिरभोजनेन आयायताः । मुनीय पताप त आगत एव । ततः वगृहं गवा पोः सेवाथ नवदपतीमुपदवान् सः । सहसा संवादोऽयं काशतः यत् सुमनपुरवातेन वैानकन सुधाकरमेण दशोऽयं रतः वैदशकामणात् । सव जनाः तमभनदतवतः सवान् उोधयन् स दशनमा णय सदशं ावतवान् “समतैव वतते सात एकोऽ वयंसः । समतैव दशनं समतैव दृयम् समतैव दशकजातमप ।” त अपरः वैानकः साधुरामः तं सुमनपु रय रयीशमत उोषयत । तं दशमुयदायवं नवढुं जनाः आवेदतवतः । साधुरा मेण उावतायां “सयशालायां” सव अधकािरण एक उपवय वचारं किरयत । सुधाकरमुनीौ च संहतादशय वैकुठपुरजनपदय च धानजनपदाययपेण प प वषाण यावत् काय कृतवतः । एवमेव त पवषशासनय नूतना पतः समारधा । थय समीा यां सयमुं डा॰ मोदभारतीयेन Dr. Sharma’s Rayishah is really a new experiment in the field of Sanskrit novels. Sanskrit writers hardly can take such a unique plot to write a novel. Dr. Sharma looks fed up with the existing socio-political systems and wants to bring some revolution in the society wherein there won’t be any place for inequality … Dr. Sharma has been successful in projecting the  year old Sudhakar Mishra as the main hero of his novel Rayishah.”

उपयासयाय भाषाशैल समीमाणतणः समीकः कौशलतवार व दत “उपयासय भाषा पिरमाजता ाला भावयुा च । इयं भाषा सानुकूला पाानुकूलाऽप च । उपयासय भाषायां य त अनुासो पमापकादयः शदाथालाराः ााः कतु ते न मसायाः ।” ३२ सीमा दशदशानां सीमानमधकृय चलतैः परपरं ववादैः ेिरतः लेखकः एतादृशं वतमुपयासं रचतवान् य उपशीषकं वना सभागाः सत । लेखकः पानां ुरायानां सभुतापरकम् ऐयीकर  तैव पृ॰ ६५ ।  Fourteen Novels of Sanskrit, Pramod Bharatiya, Parimal Prakashan, Delhi, , p. .  पृ॰ ८९ कथासिरत् १२ तर का॰ कथाभारती ५७ वसतवहार झूसी इलाहावाद २१००१९ ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

णमाधारकृय लखतवान् य वयं यीकुमः अुतवणनकौशलं कप नाचातां तुतीकरणभतां पिरथतीनां वाभावकमनं वषयय यतां दशातदशानां समुचतसंयोजन । रायानामेककरणसदभ संहारकवघटकतवानां वेषणं कुवन् उपयासोऽयं कयचत् काप नकयुगवशेषय राजनीतकय तथा रायजीवनय उाटनं करोत । बशीयेऽमन् कथानक मूलं तु आमसंकृतावेव वतते । राजनीतक सामाजकसषमये पााय उचािरकभूमौ तापतान सत । रायवर एव उपयासय मुयवरो वतते । रायोकषय संकार उपयासय तपं वराजते इत अ रायजीवनय तबबान् आवकु शुमः । अवयमुपयासोऽयं सातकभारतय ातनयं वहतीत कथनं साहसमां यात् यतो ह कनाप एकन उपयासेन समकालकभारतीयजीवनय अनतधारोपधाराणां वचाराणामादशानां करणं शयमप नात । अ महषः गालवः वाणऐकौबेरगवासवेत परायानामेककरणाय सव ेमसौहादसमानतावतताचेतनानां दीपं दीपयत । कुमारलोकबधुः अनतरं काले राजमहालयं गवा वचनं करोत सपूण जनजीवने सुखय समृेः शाते वाा सारयत । वाणनरशय पुया राधया सह ववाहं कृवा इतो ऽयधकतया लोकक याणकार भवत । तवेशराये अवथां दृा कारणं ातुं त छवेशेन तत आवयकतायां सयां जनानां कृते सहयोगं करोत । अततो राहताथ स वदीभवत । तु वा शातयाः वाणदशवासनः लोकहतकािरणः लोकबधोः मुयथ युय स पमेव कुवत । तदा कौबेरदशवासनः अप राः कुशासनात् मुाः भवतुं तेषां सह योगं कुवत । एवमेव ब अमन् उपयासे जनतायाः भूमका नणायका वतते । ग वासवदशवासनः सुसयान् सुसंकृतान् कारयतुं मदनकाराजकुमारौ च काय कुतः । अततो तावप भुजराेण सह समेलनपे हतानं कु तः । ३३ वसगः वसग नाम ७ काानां ५ कथासहाणां तथा १३ उपयासानां णेतुराचायय कशवचदाशयायतम उपयासो य त पदं नकामकमयोगय बीजभूतो गीतोो वसग एव जीवातुभूतो वतते । अय कथाथय नायको नकुलो जाया कुभकारः दिर । स दािरेण Modern Sanskrit Literature 

नतरां पीडतः सन् वारं वारं यतते आमघाताथ पुनः पुनः वरमत पिर वारय समाजय च पिरपोषणाथम् । वसायपिरवतनेन वकयाभवृं तरकुवन् स नकपटानां ायजनानां सेवाथ कौलक वृमेव वीक रोत । सरलदययातः मशः पिरफुरत असामाया भभावना सुदृढा आथा च साधुं कलानधं ाय । नायका अवना पतपरायणा गुणदशनी महीयसी सावी पी शुरसेवातपरा आदशवधूः ेहमयी जननी पथ दशका येा भगनी वतते । ामय सामाजक दशामथं पथीकरोत कथाकारः “सत ामतु ीहीनः । जीवनधारा अ वपयता । संकृ त ना । परपरा अधा । अवासो ववधतः । शताः अ तकराः । अशताः चौराः । भाः शोषकाः । सयाः सवभकाः । ा धमर काः । वपथगामनो युवकाः । महावृेऽ नपणा सवाऽप शाखा ।” ३४ कालाय तमै नमः जानीमो वयं यत् काल एव सव वपिरणमयत । अतः मानवेन सवदा सकारामकमनोभावसहतेन भाम् । कदाप पराज यमवीकृय सदैव अे सरन् वीयमतायाः दशनं कुयात् । यथैव समयः समागछतु नाम तय वागताय स सवदा सः यात् । वराे मरणं ेयः परराो भयावह इादभावनया सह संकृतसंकृतं त बादरः सन् औपयासकः ओगेट परतशमा णयत वातमकृतं “कालाय तमै नमः” इयुपयासम् । ावहािरकसरलसंकृतगेन लखतोऽयमुपयास आमचिरत धानः सामाजक उपयासो वतते । ामय कयचन नधनछाय सषपूणजीवनय पिरचय इतो लयते । संकृतभाषाया अयेता अय कथानायकः राभतपरो वतते । ववाथ नमान् भौतकोतये उपेतयायायायवचारान् दशभशूयान् जनान् दृा स तधो भवत । दशे पयटन् नगराणां तयदशनीयथानानामैतहासकथलानां मदरादीनां वणनं करोत । मौलककथावतुना रचतोऽयमुपयासः धैय नःवाथतावछजीवनउवचारयुगमनीषादभः वमडतः सन् सातक पिरथतं वशदीकरोत । भाकरगुय वसाये ता छानदलालय अतथीनां कारणात् वलब तमययनम् धमामनः तवेशनो नधनम् दमययाः पुाः कीयशासने  पृ॰ ५१ वसगः उपयुम् ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

रघोनयुः सवमाहय कालपुषय वैवयं वैचयं च तपादतम । चत् शैली शथला वतते इत सयं तथाप सवतोभावेनायमुपयासः साफयमडतो लयते । ावणकथकचतुवदवाचपतमइरावतीअनामकाचामयादपाैः उपयासोऽयं मशो गतशीलो भवत । आदशवादी ावणः अततो गवा संकृतभो वतते अतमे पिरथतभः युयन् ददीयते । वाचपतमय संकृता पी चामती ावणय गृहे रोचणुतया ललतावहािरकसंकृतेन वाालापं कृवा भावयत सवान् । उपयासे वैचयं वधातुं कथाकारः लघु लघु कथोपकथनं योजयत चत् संवादशैल चत् पशैलीमप नवतयत । ३५ मूको रामगिरभूवा हषदवमाधवय नूतनः कसंरभो मूको रामगिरभूवा इयुपयासः । अ मेघतातु सृ अभशयय आ मकथनशैया वासिरकापेण उपयासोऽयं सतः । लेखकः मेघतीयान् शतं ोकान् वतारयत शतं पृेषु ३६५ दवसेषु वतुत अ १५६ द नानामेव दैनदनी वतते । हषदवो यथा कवरव शृणुयात् मूकाणय मौ नदहनम् । मूकवचनमप तय महावायायते यथा “अ रामूकाऽत यथा रतडासु वम् ।” अमन् उपयासेऽप वयं तय महाभारतीयमा नसं यीकुमः अमपषु । उपयासोऽयं चतुभः मेघखडैवभाजतः याममेघः अणमेघः र मेघः सुवणमेघेत । … उथते शापाणौ इत मेघतपंं मनस नधाय दवोथानएकादशीतः कातकशुलैकादशी ारधेयं वासिरका समाा च एकवषापरं तमेव तथौ । अ वणता कथा संेपेण एवमत । थमभागे एकादशीतथौ रामगयामेषु अवतीण यः वरहथापीडतः सन् सव तोलयत पूवतनसौभायेन सह इदानीतनं दौभायम् । जडेषु चेतनेषु सव पयत स यायाः पम् । नारदमुखात् ुतां वीयपूवजमयय कथां मरत यः । माघकृण तीयायां स पापचपशाचपेण थानेन पुयदशनगधवण सह मलत । तीयभागे यः अनुभवत काप तातः तय कुटरं पिरकृय पुपैः सीकरोत रवलीभः चयत । चैशुलतीयायां छः थतः स तां नारमावकरोत तयाः पिरचयं ाोत सा “पाथवी”इत । वैशाखशुलतीयायां पाथवी भाराजमुनेः सकाशात् आ काशगामनीवाकपथं वीकरोत । त सलाभाथ २३२ ाणामुपयोगः वण तोऽत । उभावप औषधीनां सयं कुतः । ततः वैशाखशुलपूणमायां सं वदतः । तृतीयभागे तौ ावणशुलतीयायां याां वधाय वेवयातीर कयचन राजमहाल  पृ॰ ६२ मूको उपयुम् । Modern Sanskrit Literature 

यय वंसावशेषं दृवतौ । त यो जानात यत् पूवजमन स वदशासाट् पुयकतुः आसीत् पाथवी च दशाणराजकया पनी । त पतृदशनं कृवा दापयं वीकृय रामे रय दशनं कृतवतौ तौ । चतुथभागे यः कामायामानुानं ारधवान् । आन शुलनवयां माता दशनं दवा वरदानं करोत । तेन सह साधुवेशनः कालजारासय पिरचयं नाशोपायं च उपदशत । वजयादशयां पापचेः साहायेन मृयुदंापवतगुहां ाय रासं हवा पाथा उारं करोत । दीपावयां दीपकरागेण लयाः कुबेरय च आराधनां करोत कुबेर मां ददात । कातकशुलतपद पथवी माता भवतेत सूचनां दाय तय शापमुसमये वरहकं सोढुमनछुका सा तते । दशयां कुबेरय तः समागतः । कतु कमभूमं सभूमं वसुधरां वहाय यो न गछत । सवमप एकपदन कवयत कवः अहं रामगिरभूवा थतोऽम । अलकायाः तीां कुवन् । पृाः णयं तपालयन् । एको मूको रामगिरभूवा । ३६ अय इयुपयासो राधावलभीयलेखनीखचतः सः काशतेषु ेतमः संकृतोपयासो य औपयासकः शाानसपेन वबुवैशारेन सवेशयत कनककालकं महाभारतीयं चम् । मातृसंकृतेपासको महाभारतीयचेतनायाः वा दशभकथाकारो मातृभपुाजेन कथानायकमुखेन वरचयत मातृसूं वैदकषिरव । माता सयमेव उपथता इत स मनुते म मनाक् । ऋषणा उपयास कारण यत् मातृसधानं ारधं तदथ वगकामेन तेन वगसधानमप कृतम् । यो मातृसूं पठवा मातरमावाहयत मातृभूमौ वगमप अवतारयत ननु स ऋषरव । अ यः खडाः सत त पुनः मशः २२ ७ ११ भागाः सत ६५ स दभा वलसत वशेषायानसहताः । “तेजव नावधीतमतु”इत थमे खडे २२ भागेषु कपतकथानायकय वशाखय थमामय कथा वणतात सतः तय पतृगृहय गुकुलय बायकालय च कथा नपता । भपुरवणनेन ारधोऽयमुपयासो य ठु रः सरवतीभवने पुराणवचनयायोजनं कृतवान् । थकः “कपलदवतसंवाद”सां वग वणयत । मातरमवय तेन वगकामः कथानायको वशाखः सहसा वय वचनसमये एव तवदत । वातालापं वधाय वशाखो तेन सह ठु रगृहं गछत । वशाखय बायकालय ववधडाः वणताः अ । मााचिरतान तान वणतान । सतः ताचरणयेयं धमयववादं

 पृ॰ १०० तैव ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

पदवोपासनां गुकुलं मातॄणं वगसधानं च सयक् वणयत कथाकारः । ताकालकं समाजं वणयतुकामेन कथाकारण साधारणसामाजकय शाकटकय मुखे गाथानां सफलयोगः कृतः । संकृतछायासहताः गाथाः मनोहरत । तदाप लौककगानानां गाथानां च आदर आसीदत तपादतमय । दवसचाणां भवणनेन कालय गमनं ोतयत कथाकारः । माता सूमशररण तत इत वचय मातृसूं रचयत वशाखः । त सुवणाी इत कतता इत कौडयः वमातरं यीकृतवान् । एवमेव कथाकारः वयं सूं रचतवान् पूणतया साहयकयया तय साधारणीकरणं च कृतवान् । सातवाहनहालय कवेः वणनम् गाथानां लेखकानामप वणनं सूतमुखेन कारयवा लौककसाहयेन सह कमप सेतुं कपयत कथाकारः । वशाखः वपाकय पतृपादं वगवषये पृा नरामयं जीवनमेव वग इत ातवान् । भोजनाथ चतुःशालं  वशता तेन ठु रय कुशूलः अवलोकतः । अ ववधधायानां मुानां च नामन दान सत । सूतः वचने भारतमहमागोपीचदनतलककारकापासमहवादकं वणयत । अरषु एव दवाः तताः इत वदत सूतः । हठात् पुराणलेखनय तावं तौत पौराणकः सूतः वशाखय समीपे । पुराणलेखनाजेन लेखनीनमाण थनमाणसंशोधनवधानान वणतान । सूतानां परपरा ीयाजकय कथा मातुरवेषणा वशाखय गमनौसुयम वणतान सत । वशाखः पुराणलेखनं समाय वथां गाथाभः ावयत । मदरताते कापालकैराातः सूतो नधदय समीपे नीतः । कालदी अप शूलहता शुरं रतवती । चकसको नधदतशलायामाचायात् सुुतात् पठतवान् इत ुवा स त गतुं सो जातः । सूतवयमापृ स वाभं सूचयतुं हिरारं त थतः । माग आगताः सम तानपुरवदशादशाणदशमथुराः वणताः मााः वैदशकाः बौभवाप वणताः पुरवोवयुपायानय मेघतय च वणनं जातम् । तशलां ाय ववधभाषावहरः वचवहारैः भीतभीतैः जनैः मलतः सः । कनकय राये हनामुपिर अयाचारः ुतः । तशलावापीठ वेशः नषः । इतततः मवा वततातीर ावा सागार भुंवा सुो योवातालापं ुवा ानघ उपालना सह मलतः । सहसा कनकण समवदत् तोरणवंसात् तं रतवान् च । साात् तशलायां वेशं ाय पाठं समापतवान् । समावतनं जातम् । मलद इत पुतकमाचाययः वसुमेयः समपणीयमत गुदणा घोषता ।  “सछवं सं वदवं सं वो मनांस जानताम्”इत तीये खडे ७ भागेषु वशाखय तशलातः कामीरयाा वशदीकृता । यथा शा  पृ॰ ९१५ अय उपयुम् ।  पृ॰ २५ तैव ।  पृ॰ ७१ तैव ।  पृ॰ ७४८० तैव ।  पृ॰ ८९९२ तैव ।  पृ॰ ११४११८ तैव ।  पृ॰ १३५ तैव ।  पृ॰ १३८१७३ तैव । Modern Sanskrit Literature 

कलपुरय वैशं वणयन् कथाकारो मलदपुतकय नेपयं व शदीकरोत यत् पुतकमेव येन नयत वशाख आचायय वसुमय कृते । वततायाः तीर तय गमनं चलत । अकमात् आतपः अकमात् हमवृः । सहसा आगता वाया । काप छाया अनुसरत तम् । सहसा शलाघातेन तं पातयवा वतून तय गवेषयत म सा छाया । भ ुणा शातशीलेन रतः सः । अलकापुरत गिरामादागतायाः अ चायाः कृते पुतकवषये सूचयत शातशीलः । डोभजातीयैः अपतय पुतकयोारः । उपयासमयेऽप थेरगाथााकृतगाथाणभवाद तीयसमुपादान् नपुणं वणयत कथाकारः । चडो वायासारः । मे घाः फुटताः । अलका लावता । उभावप त गछतः । शातशील एकाकनीमचा वीकरोत । “पूणमदः पूणमदं पूणात् पूणमुदयते पूणय पूणमादाय पूणमेवाव शयते” इत तृतीयखडे वशाखय इरावया सह ववाहय कर पुरय इदानीतनशासकानां राचारय च कथा वणता । कययोः णयपाशाबो वशाखः मरत महालयदने कथं शातशीलेन सह अ  चायाः ववाहतेन कािरतः । गृसूानुसारं ववाहं कारयत मान् पठवा सपदीमधुपकअधतीदशनादवधपूवकम् । वृहेतोः वासे अमे वशाखोऽततोगवा सुवसो गृहे थतवान् । सुवाः तय मूलनवासय करपुरय इदान वासय नवकरपुरय च इतहासं भोः कायनय राचारय रायाः तूणायाः पलायनय राः क रय शासनय पुरोहतय मलटय अयाचारय च कथां ावत वान् । महाथवरण वसुमेण मलवा तमै मलदपहं थमुपाय नीकरोत । अघोषय वषयेऽप शृणोत । सामनेरण शहणेन गवा स वरपुर अघोषेण मलत । तय मं वपाक एवासीत् सः । श बकया तं नवकरपुरं शीं ेषतवान् अघोषः । नवकरपुरं ाय वशाखो मलटन सह युे आघातं ां सुवसम् एकाकन चलेखां दृवान् अपता इरावतीत ुतवान् । ततः अघोषाय पं लखतवान्  पृ॰ १८५७ तैव ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

महाराजात् कनकात् साहायय दानाय । इरावती मलटय अनुया यभरपता नदयं भुा वततातीर या भुभः सेवता अततो भुणी जाता । अतमे वशाखः करपुरय शासनदायवे नयुः । नरलेखायां दृं पातयत । वशाखः कमप कतुमछत । गृहं प िरतः नरय सैनकाः तान् पिरतः ूहरचनां कृतवान् वशाखः । मलटः छुिरकया ाहरत् वशाखम् । चलेखा छुिरकामुृय णवरोपणचूण  लवती । मातः इत सबोधतवान् स मातृसूमुपांशु जपन् । सु वाः आगतः । कनकय सैयमागतमत सूचना आगता । पलायमानो  नरो वधृतः । ततः अय कं जातमयाकांायामेव उपयासोऽयम वसतः । ३७ वगपुर वगपुर इत योपयासः डॉ॰ मोदकुमारनायकन लखतो वतते । अयोपयासय पृभूमरवमत मयपुरय कोऽप एकः वनानपुणः रसकपुषः कनाप कारण वगपुरं ाुं सफलो भवत । त स ववभावानुपं कुटलं साायं वतारयत । अय करणय वाभावकं चणं यकारण नायकवयण वोपोपयासे वभसेषु वहतम् । कचन मुखशीषका एवं सत याा गोपालामे वगरमणी मकय गृहे गतसेवायाम् वनाले वनय उतौ शालये गुपेण चकसाेे शपागार भुकनेता आपणे डाामे कुु रवसाये साहयसमेलने पालये यपुर तथा सेवकपेण आद आद । अमाकं शासकानां कमचािरणा शतं तशतमाकलनं कृतमत यवयासेन यथा “अय सवकारो यथोचतभावेन ऋणदानवथां नैव जानात । नाप अमाकं मयकमचार इव ऋणहीतृयः दश तशतं धनं वीकरोत । कवलं वाभलाषं वलय यद आवेदनं यते तह ते एकसाहायतर ईसतं धनराशं यछत । सुतरां मया पकोटपिरमताः सुवणमुाः ऋणपेण वीकृताः । लयपक अहं सूचतवान् यत् वगराये

 पृ॰ २११ तैव ।  पृ॰ २१२ तैव । Modern Sanskrit Literature 

कादबररसनमाणेे आधुनकशैया मया ापकं पिरवनमानेत मत । नदे दने वगपुरय कादबरवभागमणा कामयेण  मम शपागारय शुभोाटनं जातम् । अप च मपानेन मृतानां पिरवारयः साहायदानं येनोपथायते कथाकारण “मयय मपा इव वगय कादबरपानकािरणः अतीव गुवपूणाः नागिरकाः भवत । यथा युेे ावीरगतकाय सैनकाय सवकारः धनराशं ददात तथैव कादबरपानेन मृतकाय अप दातः । नोचेत् तेषाम् अमरामनः कृते महान् अपमानो भवेत् । अमाकं मयपुर तथैव भवत । अं वना यहं जनाः वभेषु ेेषु यते अथ च यद कन मपानेन यते तह तय कृते राजकोष उमुो भवत एतदथम् अमदीया भूमः दवभूमः इत उयते । एतयाः भूयाः कृते दवाः त जमहणाय ाकुलताः भवत । सुतरां भवतः मम वचनम् अयथा  नैव कुवतु ।” ससमीकण दृक्सपादकन बनमालबालेन उपयासय पुरोवाच उं यत्

वातयोर युग म चािरक पतन क चलते भाँतभाँत क वसंगतय क कारण सामाजक जनजीवन अत त हो गया है । इन वसंगतय का संचयन कर डा॰ मोद कुमार नायक ने हायंय क आलबन हण करते ए कई हायंय कथाएं लखी ह । इसी म म उहने वगपुर नाम से एक उपयास क रचना क है जस का काशन कथासिरत् पका क तृतीय अंक से ारभ होकर ११ व अंक तक सप आ । … डा॰ नायक क ंय कथा म सवाधक वैश यह है क इनम वभ वग का तनधव करने वाले पा ह । इन कथा म कह नगरय जीवनशैली पर ंय है तो कह धम क नाम पर ाचार पर ंय है । यहाँ शासनक ाचार पर भी भावशाली अभ दखने को मलती है । सामयक राजनीत पर लेखक क पैनी दृ दशनीय एवं मननीय है । यहाँ ामसभा से लेकर पायत म नेता राजनीत क आडबरपूण पाखड वहार पर ंय है । शासनक त व शाे म फैले ाचार एवं सामाजक मानवीय मूय क ती ास पर भी ंय है । भाव भाषा एवं शैली म

 पृ॰ ३४ वगपुर उपयुम् ।  पृ॰ ३६ तैव ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

पिरवतन ाचीन मायता से वोह तथा शाीय सीमोलन क त नवीन साहयकार क आह क भी आलोचना करने म डा॰ नायक पीछे नह हटते । इनक साहय म कह नवयुगीन पिरवतत पिरथतय का अंकन है तो कह एक पीढी काल क कमथत का सं चण है । वतुतः डा॰ मोद कुमार नायक क गरचना कथा एवं उपयास म मानवीय सष अतवरोध बलता वत हो रहे आदश एवं पतत नैतक मूय का तबबन है । इनका साहय एक कार से वतमान जीवन का तीक है । ४ भारतभावना वंशशतकय अतमपयायं यावत् संकृतभाषाकवयः ववचवं माणीकृ य समृं साहयमरचयन् । अतनीयाः कवयः कथाकाराः वा कालदासं बाणभं सुबधुं दडनं वातमते इत कथनं साहसमाम् । कतु रयीश मूको रामगिरभूवाअयादकथाथाः तदव माणयत । समकालकं संकृतकथासाहयं कयाप समृभाषया तुलयतुमलं यात् । कथादपणे स माजय मुखं चं च ुं शोत कोऽप कथापाठकः । भारतीयतायाः कृ ोदाहरणपेण ो॰ पाठ तौत कालदासीयं मेघतम् । “इसम भारत का भूगोल है तीथ ह पावनभाव है । ेमक वह अनयता और ना है कृत से एकमेक होने से जमी जीवन क लय और संगत है । इस संगत म भारत क जीवनबोध क व को दन है ।” मेघतय वतुसौदयण मूक भूय कवः हषदवः रमते रामगरौ । मेघतय वषये ों यरमवेत मूको रामगरावप । मेघतातु सृ वनूतनशैया अभशयय आ मकथनशैया वासिरकापेण च वयतोऽयमुपयासो हषदवेन । कचन प डताः रोचकशैया संकृतेन वदैनदन पूरयत इत सयम् । तपुन पयासपेण यय चेत् गधः सुवण माघशुलसयाः दैनदनी ए वमत अनवरतयधूमाछादते नभस वेदमघोषैगुयतिरे ध मवणमेषु ामेषु इापूतकमापृतेषु सचवेषु धमशानदशा चारयुासु जासु वनाप दडेन नयते राये मया शवभपरायणं जीवतं यापतम् । अय इयय लेखकः वयमावकरोत मेघतम् तत्  पृ॰ ४५ पुरवाक् वगपुर उपयुम् ।  पृ॰ १९ समकालक संकृतसाहय म भारतीयता दृक्१५१६ दृभारती आवासवकासकलोनी झूंसी इलाहावाद ।  पृ॰ १८ मूको॰ उपयुम् । Modern Sanskrit Literature 

पुनः सांयाचायय ईरकृणय समीपे ततः चायामे थतः कथा नायको वशाखो नलीय पठतवान् अभसािरकालणम् । अहो मेघतम हमा महाभारतीयभावनाया अपरमुदाहरणं तुतमत यदा कथानायकः कामीर ानावसरऽप गायत महाभारतीयभावनायाः तीकं “गे च य मुने चैव …” ोकम्

गे च यमुने चैव गोदाविर सरवत । नमद सधु कावेिर जलेऽमन् यातु सधम् ॥

कामीरषु स ात । पुराणममं ोकं पठत । अाप परपरा चलतोकय साधुपाठवमश लेखकः सफलकामो वतते । कं बना यथाथपूवपीठकायां गाथासशयाः य त उदाहरणायमान् अवयमेव कनककालक भारते ापयत । एवमेव यपुराणतकवानथ भूणां संकृतं सांकृतकसदभपुरसरमुदाहरन् कथाकारः भारतीयसं कृतेः अयुमां तछवं नमात । तथैव ीकालूरहनुमतरावय कथासु सृजनामकान अतवाचकान च वणनान सतीत तैः कथावारयमप वधते न कथमप कथासौदय हीयते । वणनचातुयण स चत् पाठकं दाणायय कमप समृमहारं ापयत एव । तय ायवणनं यथा “तमन् ामे थमतीयवीयोः स ाणकुटुबान आसन् । … सवाण ाणगृहाण मृमत तालपपटलयुतान च आसन् । … तीयवीयां ीण गृहाण याणामासन् । तेषु े इकाभभः पमृकाफलकै नमते । एकं पणपटलगृहम् । वीयाः अते पणपटलगृहे वणकारः नवसत म । तपावीयामासीत् लघुपिरमाणः रामालयः । तदभमुखं ाान बन पणछदगृहाण वैयकषकततुवायकुभकार रजकगोपादीनामासन् ।” ायतववः णीतानामेतेषामुपयासानां तपुटं वराजते भारतभावना । तया भावनाया वैशाधायकानां गुणानां पिरगणनं नोरया शयमत तभात । ४१ नामकरणम् ऋवेद पथलेषु “वयं याम पतयो रयीणाम्” इत वणनं लयते । तम् ऋवेदीयं पदं यत् पिरमाजतधनय तीकं वतते तं  पृ॰ ५६ अय उपयुम् ।  पृ॰ १७८ तैव ।  पृ॰ २० नात॰ उपयुम् ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

वीकृय औपयासकः रयीणाम् ईशः रयीशः इत ुपया तं धनकज नपयाये युे । वसग इत गीतोमेव नाम । औपयासकः ीदाशः वदाशनकभाषया तपयतीथम् “संसारः नाम यागेम् । यागन वमय धमः । यद सबयते तत् सव ययते । तेन भोगय पिरपुभ वत । भोगः कमणः पृभूः । याग कमणः पिरपाकता । भोगः यागेत मागयं संसारय । रोगः नयामकः । आरोयं कमवारयम् । यागो नाम कमसः ।” कालाय तमै नमः सीमा अय इत तु संकृतपरपरा ाान नामान । मूको रामगिरभूवा कवेः यतां सूचयत । वगपुरय कपना तु भारतीयसाहयं वना न सभवेत् । अय इत नामकरणमेव तपादयत ब कमप वमासीत् २१६ पुटान् वलय अप ब क मप अवशम् । कथं ववशो वा सव आमानं पीकतु न शोतीत लणीयमेवा । अय नामकरणय पुथ कथाकारः शताधकवारमुा रयत ातसारणाातसारण वा अयेत । वतुतः थमखडय दशना परं समावरा तीयखडं तृतीयखडं च संमकारयदत सहजतया अनुमीयते । सहसा समापनमप अयेत पाठकयजासां यीकरोतीत पुनवं नात । उं च दयानदभागवेण “अयेय याः घटनाः उप थापताः ताः सवाः गधवनगरलेखोपमाः पयत एव वलुयते चलेखा वा यात् तशला वा यात् अलका वा यात् । अवशयते कवलं वादृ शाः उपयासानुशीलननमलीकृतमानसाः सदयाः पाठकाः ।” ४२ महायानता भारतीयताया भारतमुधताया भेदं नय ो॰ राधावलभपाठ वदत “भारतीयता कोई थर और जड अवधरणा नह हो सकती । भारतरा जस तरह नरतर वकसमान रहा है उसी तरह भारतीयता क पिरध भी वतीण होती रही है । भारतीयता अपने आप को तीक मथक और आयान म कट करती आई है । पर आयान को पूर युगबोध क साथ साधना भी उतनी ही बड़ी चुनौती है । बत कम कव भारतीय महायान क वच वीणा  ऋवेदः ४५०६ ५५५१० ८४०१२ ८४८१३ १०२२१० ।  अरः परमं वभावोऽयाममुयते । भूतभावोवकरो वसगः कमसंतः ॥ ीमगवता ८३ ।  पृ॰ १४ वसगः उपयुम् ।  पृ॰ ६ सरवतीसौरभम् अ१२ सपा॰ डा॰ रमा कातपाडेयः का॰ जगदीशसंकृतपुतकालयः ११४ झालनयामागः कशनपोलबाजार जयपुरम् ३०२००२ । Modern Sanskrit Literature 

क सार वर इस तरह साध सक क उनका अनुरणन आज क ोता  सुन ।” अय इय थले थले उृतान आयानान इमं महायानेन वपिरणमयत । अोृतान शााण अय महाशावं साधयत । अयान चिराण भारतीयजीवनधाराभः ओतःोतान त वाचकान् नमयत उमयत महाभारतीयं जीवनचं चयतीत कथनं साहसमां न यात् । एवं तीयते औपयासकः वजीवने शतं सव कमप समावेय वोपयासं थात । ४३ वकोषता उमे उपयासे पद पद औपयासकय बु तवं बवेदवं बपाठवं महानुभवव माणतं भवत । तथैवा आचायय पाठवयय तभाभावतोऽयमुपयासतय तभाया वतोमुखवं वापवं वजनीनवं च माणयत । वेदवेदा नाशागौतमधमसूशृारकाशकुनीमतवमादवचिरत भवयपुराणसुुतसंहताय उरणान अ सत एव परतु कामसू गाथासतसईथेरगाथावाचपयअमरकोशााय न याः । कवलं गाथासतसईतः एव स गाथाः उृताः सत । गोपीलीलायां गानान च संयोय कथं वचनान मधुरयते समाजाभमुखीयते इत समाणमुपथापयत कथाकारः । गे च यमुने चैव … इयारय समधः लणं लेखनीनमाणं थपठनपतं लेखनपतं संशोधनपत मयादकं सवमप तपादतममन् वकोषे । सयमुं दवषणा कलानाथशाणा “उपयास तकालीन भारत क साहय क जो वकोषीय जानकार दता है वह समाण है इसक लए सदभ टपणय म वेदशा साहय आयुवद आद क थ क उरण ह उन शद क अथ भी दए गए ह जो हमार साहय म और बायकाल म उस समय चलत थे ।” कनककालकभारतादारय कामीरषु सातकन मेघफोटनेन उझतामय चणं कथाकारय लेखया पुनजागिरतमेव । दशय नदनदीवनपवतवृलतादभः संवलतायाः मनोरमकृतेः चाचणं सदयदयं कामं वशदयत । अततो भारतीयसंकृतेः जयगानं कृवा

 पृ७१२ दृक्१५१६ उपयुम् ।  पृ॰ २१३६ अय उपयुम् ।  पृ॰ ७४८० तैव ।  पृ॰ ४ सरवतीसौरभम् १२ उपयुम् ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

मातृसूमप संपयत आषमानसेन वशाखभावेन । इमामेव भावनां पुरकृय कदाचत् वयालोककारण महावायकपना कृता यात् । ४४ पूवसूिरणामानृयं नवाथसधानमयछायासौदय मथ् तीकबबानां नवाथसधाने सफलयोा भवत ीहषदवः । परपरायाः पूवसूिरय बबहणं वतभया च तय यीकरणं हषदवीयका सौदयय मुयमाकषणम् । तेन तीयते अ मूको रामगिरभूवा इय मेघतीयसाायय नवनमाणं जातमत । येकृणादयां पया सह मतान थानान इथं वणयत कथाकारः “मेखलासु रघुपतपदैरतः आकूटपवतः वनचरवधूभुान वनकुान उपलवषमे वयपाद व शीणा रवा दशाणदशय पाडुछायोपवनवृयः वेवतीजलतबबता रयहया वदशा वहगेणीकाीगुणा नवया पवनयतमय चा टुवचनान शृवती शा रतेजोभः ोतमाना उयनीवपणपः युवतजनानवासतजला गधवती कुदधवलतीरा गभीरा उबरग धकषायदशो दवगिरः रतदवकतपताकव चमवती शनादाकुला दशपुररयाः चडयुमृतभीषणं कुेम् बलरामसेवता सरवती वगनःेणीकपा जावी …।” इदं सवमप कवना कालदासय वचनैः पुनरावकरोत अयछायासौदयमहा । नायकावणने कथा कारः अतशेते पारपिरकान् कवीन् यथा “वमृतकमलवासा लमीिरव अकाडे वनाप समुमथनं ाभूता वाणीव माधव शोभां ुकामा इव वनदवी धरणीतलाा दवानेव वमृतदवसकालेव कौमुदी यजलाशयीतः कमलनीव सा अकृतकसौदयण राजहंसीव कमलाद् बसततुवत् मम मनः सभं कषती वचरत ।” ४५ करणवता औपयासकः ीहषदवोऽ यय वासिरकां तु न पयत तेन सह करणवतां वीकृय यय पूवजमनः कथां योजयत । आकाशतः पृथाः वशेषतः भारतभूमेः ाकृतकसौदय वणयतुकामोऽयं पाथाः सहयोगेन आकाशगामनीवायासं कारयत । रामगरौ नवा सतो यः आकाशगामनीवया पयटत भारतीयतीथषु वनेषु मदरषु पुयामेषु च । त जनानां साहायं करोत रोगं रकरोत तैः सह सह

 पृ॰ ५८ मूको॰ उपयुम् ।  पृ॰ ३१ तैव । Modern Sanskrit Literature 

भोजनं करोत । वहताय एव वायाः योगः इत समयेन स मधुवां वदत कामायामानुानं करोत । कमंद् दिरामे नलीय सुव णवृं कृवा पलायते । एवमेव बजनहताय वसामय यीकृय नमलं सुखं ाोत । अतमे रेराय मां दवा सभूमं वसुधरां वहाय गतुमनछुः यः तहतेन वासिरकामेव समपयत वपयै भारते अ वतरणाय आमणं वाय । तथैव वगपुर उपयासय नायकः त ते पुनः भारतभूमं त । अय इयाप ऐतहासककथायां कथाकारः वशाखय चिरं योजयत तेन सह अघोषकनकईरकृणहाल भृतीनां सपकसेतुं रचयत । ४६ वषादं यवा ःखवादय नवीकरणं त रमणं वा कालदासीयः अतंगमतमहमा यः वसये वतते । कृवा नवदृढसप इव स कमभूमौ वकामयय हतारं यजत । पाथवसुखेषु ाकृतकसौदयषु वहरन् आमारामपयायं ाोत । या नशा सवभूतानां तयां जागत संयमी इत मरन् पे अपय अपे पय सधानं करोत । पराधीनतायाः शृलं छवा स ववतसामावकरोत आमसोदय पुनारमते । अयकथानायकः मातृमृतं सहकृवाप नवकरपुरय नवनमाणाय तय शासनाय च सो जातः । स वषादं यवा पुनः सामायजीवने यागतुमुपदशत इरावतीम् । अततो बौभुणीपेण वामकष साधयत सा । ४७ जीवनबोधो जीवनमूयं पािरवािरकं चं वा यप “मूक राम गरौ”वपकालकमेव यय पािरवािरकजीवनं वणतं तथाप कुाप य ः न वमरत वाणयाम् । रामगरः वनारयेषु चलकृतौ चपले मेघे तेजोमये भुवनभाकरऽप कथाकारः आवकरोत याचावम् । ‘र मणीयं सूयदयं वीय मुदतां यात मनः । सूयपूजाकमण तव हततलमेव मया कोकनदरं दृम् । तव नते मतक सौभायसरं सूयातपशोभां वर चयत म । अधुना सूयातपे तव सरशोभां पयाम ।” पाथाः याग भावना जातमरवं वामनः सये तयाः अनयसाधना भारतीयजीव नय रमणीयं चमुपथापयत । रयीशे रामकरणशममहोदयः कृतमाय

 पृ॰ १०० तैव ।  पृ॰ ४५ तैव ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

मेन अहंसायाः लोककयाणय सयय सदाचारय च उपदशं ददात । लेखको वाछत यत् एतादृशः समाजः भवेत् य धनकाः समाजहताय काय कुयुः । तेषां सववं समाजाय भवेत् । लेखकयाकांाऽत यत् अमाकं द शय धनकाः दशवकासाय मनसा वाचा कमणा च योगं ददतु । वानय योगः हंसायाः कृते अकृवा जनहताय भवेत् । तदैव सव शातः भव यत वसुधैव कुटुबकम् इत अवधारणा तदैव चिरताथा भवयत । वसग कथाकारय जीवनबोधः कतबोधः कमाकमववेक उपयासं पिरपच त । यथा कलानधेपदशे “जीवनं कममयं भवतु नाम । कतु कव हीनं न भवतु । यं त यत् कं तत् अवयं चतनीयं नभालनीयं च । अ यथा जीवनय सतुलनं न भवेत् ।” इत औपयासकय वचनमेव शरस नधाय कथानायको जीवताशां पोषयत सकलं परमै समपयन् । कालाय तमै नमः इय उपयासयोजनमथं तपादतम् – “इमां नवलां यः कन यद पठयत जीवनयाथः कः जीवतं कथं चलत इयेनं वषयं ायत । … अप च ायत नाहं का नाहं कारयता कतु सवकारकः परमामवपः कालः” इत । ४८ नापे सुखमत इयुदाभावना दीघकायाायाः परं हषदवय कथायाेयमप कामयी वतते । लघुकमप वायं तय महाकामयं भवत । थमखडय अतमपौ यय वचनमीशावायोपनषदः सपूणयाप कथाथय च जीवातुभूतं वतते “आसी मे मनस । धयोऽयं लोको य ायते शातं पदम् । कृतरव भोगान् ददात कतु तपसा पूणता लयते या न लयते दलोकषु । दलोकातु वतुतः तपसां यलोकाः । वतुतो धिरयामेव पुयाजनं शयम् । अैव पभूतानां मायां वा जीवामा परमामनो दायादो भवत । अलौककोऽयं लोकः ” कथाकारयाय वलणेयमुदाभावना अय न लयते । सीमा इयुपयासे रापकय एककरणय मूलमो वतते जनहतं लोककयाणं वा । तदथ कथाकारः चत् वैयाकरणशरोमणं नयुे कुचत् षाचाय युे अय आमं संथाय सौरव ानाचायान् नयोजयत । युवावादसकलवानां योगं  पृ॰ ६५ वसगः उपयुम् ।  उपमः कालाय॰ उपयुम् ।  पृ॰ २५ मूको॰ उपयुम् । Modern Sanskrit Literature 

लोककयाणाय एव मनुतेऽयमौपयासकः । लेखकः दशानां सीमाववादं ेवादं महलाधकारं लानुपातं ाचारम् उपादनसमयां तभावमूयायनसमयां परमाणुानयानुचतयोगं समाजसंकृत ापािरवािरकमूयं कहननं च सयक् नय तदथमुपानां समयानां सूमाययनं वधाय समाधानं तोतुं यतमानो दृयते । ४९ मातृसंकृतसंवेदना रयीशोपयासे लेखकः वैदभरया मुनीय जनयाः दयं वशदीकरोत “कथारं जानीयावं मातृदयम् कृयैव ममताधं भवत तत् । जनाः कथयत वमस महापडतो महास इत कतु कं तेन पाडयेन कं च तया सा य न यात् सकारः ेहै काणय मातृदयय ” ममातृकायाः सााकारय यां सयक् वशदीयतेऽयेय यथा “तदव वदाम । ातः वशाख वगः शदैः नमातुं शयते । ऋषय ऋभः वग रचयत म । यद वयं मान् रचयतुं भवेम तह वगमप रचयतुं भवेम ।… तमन् वग माता अवतरत् । … एवं चतयततय वैकयं घनीभूतम् । तमन् घनीभूते वैकये स मातू पम् अपयत् । तणं स मातृसूं साादकरोत् । वशाखेनानुभूतं य य सूय येकम् ऋच माता समाहता अथवा ता ऋच एव साकयेन मातृपा आसन् । सूं मुमुतय पुरः फुरत तय सवामालत तमवशमव करोत म ।” मातृसूं रचयत वशाखः । अय सूय वशाख ऋषः माता दवता अनुुप् छदः । यामेवं नपतवान् कथाकारः “वशाखो भूमौ उपवय मातृमडलं नमतवान् । मातृसूं पठवा मातु राानं कृतवान् । माता साात् तमन् उपवा आभात ।” अततो गवा पयां चलेखायामप मातृवमावकरोत मातृसूं दवीसूं वा मरन् या दवी सवभूतेषु मातृपेण संथता इत । तदथ कदाचत् वकयम् ऋ षवं वा मातृसूय सूवं वा दशयतुकामः कथाकारः पुनरावतयत ए कवारमतमे मवद् उपांशुपेण वारम् । एषा माता सया सनातनी सरवती तु नात

ऋषवं च कववं च सयपा ऋतभरा ।

 पृ॰ ८ रयीशः उपयुम् ।  पृ॰ २५ अय उपयुम् ।  पृ॰ २६ तैव ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

सुता मृयुही वं सावी पिरनता ॥ ययाः युरण पाठलेखन नमप ऋषकपो दयानदभागवो अप यत् पाठसूम्

पाठत कावदं शमणं दवे दवे सुमृळकं वृणीमहे । उगायः कवतुः ाता वचषण दैव वाचं नमयत ॥ ४१० नारसंवेदना मातृसंकृतेजयगानमतिरय अयेय अयना रपााण अप वमहवं तपादयत । तान ववशतामनुभवतीत सयं परं वाचकषु कायं पूरयतुमलं सत । ठु रय सूतय वशाखय च क णालावता वधवा कालदी शेषे वशुरं रत कालीपेण शूलं धा रयवा कापालकं य । काचत् पतुः औवदहकं संकारमप कृतवती ीयाजकन । वधवाववाहमप वणयत कथाकारः । दाने ाायाः याः सामाजकथतेः वणनमथं करोत “सवयः स एकैकां दास दाने अद दात् । … पषु थापताः यय या चता भवेत् सा ाा इत चोम् ।” वैवयं वतारयत वशाखय तीया माता “अहं पशाची नाम अहं ववशाऽम सताम मम कवलमयमेवापराधो यूपवती नीचकुले सूता च ।” चलेखावषये वदत “दनयं तेषां वदनी । तैः सा नदयं भुा । अधमूछता च वततायातट या ।” ४११ नूतनशदनमाणम् अावध अमाभः लयते यत् नूतनशद सटनाजेन कं कं न सटतवतः कं वा न ोटतवतो जनाः । रयीश कारण आलशदानामप योगः कृतः यथा जीपयानम् हेलकाटरव मानान फैसवधना वोटबकम् इयादयः । उपयासे लोकोनामप योगः कृतः यथा णे ार इव । सरलसंकृतेन लखतः चलतसू वचनैः सहतोऽयमुपयासः कालाय तमै नमः पोलसटकटरैलथानक चशकटपाथेयपेटकादशदान् उपायनीकरोत । परतु अय इयुप  मातृसूम् पृ॰ २१२ तैव ।  पृ॰ ८ सरवतीसौरभम् १२ उपयुम् ।  पृ॰ ३२ अय उपयुम् ।  पृ॰ ४४ तैव ।  पृ॰ २०५ तैव ।  पृ॰ १० रयीशः उपयुम् ।  पृ॰ ९ तैव । Modern Sanskrit Literature 

यासय का यत् ाघनीयं साधतमत तु पुरातनसशदानां व हार आनयनम् । यथा ठु रः तुबकम् तवती वीत् अलसाला फ लनी शृाटकः पतहः शालायं शशः ीयाजकः कौमरभृयं अ ोलः अोटः पिरवेणः उपहतका हसती ः कपशीषकम् । समेषां सदभाः अप दाः सत । तदानीतननगरनामन अप संकृतीकृतान एव भपुर भदौही ऋषरसा सरसा पुकलपुरम् पेशावर इरा वती रावी शाकलपुरम् यालकोटनगर । एवमेव आभाणकानां संकृ तीकरणं दशनीयमेव कयतां घानां वािर नपीतम् इयाद । त का रणयं यात् । १ कनककाले कथायाः ापणम् २ वमृतायाणां श दानामादशपेण योगः । उं खलु एकः शदः सयातः सुयुः … इत महाभायकारण । ४१२ परपराणां खडनं मानवीयमूयानां संथापना च वातवय प धर औपयासकः शातकमानवीयमूयानां संथापनाथ ढीनां खड नमप करोत । मातृदशनं वगरचनं ीयाजक वणयता तेन तपादतं यत् अहं जमना जातं न मये मातुः ऋणं भवत न वग न वा नरकः ऋषयः ऋभः वग रचयत म भवतो वासुदवय कथनं न नम् अमन् महादशे एतावतो धमसदायाः एतावतो भेदाः प रपरं कलहः । अयं कलहो नवारणीयः यय मनो यं धममभनवशते स तं धम नवहतु परतु अयय न छनु । मूलं तु सवषामयमेव मः आमा थमं ातः इत दवो नात वेदो नात अत कवलं मनुयः । ४१३ परपराणां सातयं नवीकरणं च मूको रामगिरभूवा इयु पयासो भारतीयपरपराणां तोपवासपूजापवणां पशुपवृलतानां मासानामृतूनामततोगवा नसगलयाः कामयवयासं करोत । अ १५६ दवसानां दैनदयां शताधकवयपशुपणां नपणं कृवा तैः सह वयासायं सभावयत शताधकभारतीयपवणां समुवलवणनं वदधात ऋतुचं च नयनूतनपेण वतारयत कथाकारः यपेण । कदाचत् त आदशपेण कवः शदकोशं पां च वीकृतवान् यात् वावाथानशाागममतरागसतसाधनाभः यः  पृ॰ १६ अय उपयुम् ।  पृ॰ ६ तैव ।  पृ॰ १३ तैव ।  पृ॰ २३० तैव ।  पृ॰ २५ तैव ।  पृ॰ ९२ तैव ।  पृ॰ १९८ तैव ।  पृ॰ २१ तैव ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

णमव वष पिरशेषे जीवनं यापयतुं साये च तुतो भवत । ववधपणां वणनं यथा “बलाका अमैथुनगभभरालसा डयते । तसूयकाणां गाेषु वणपिरवतनं दृयते । अजगरय मसृणशररात् सरतो जलबदवो तडागोपातवृे गवयवच मसृणतरं पश जनयत । तमालपणषु मृदोपिर हततालवलाुलः पृशत । आषाढय गृहं दायूहय कठ वतत इत मये । चातकय तृषा मम नेयोः वा । अहं वां ुकामः हंसरसतमयेन मागण वां ायाम । कलवव हगकठशोभाधरं गगनम् आवयोः रवं रचयत । मयूरपछकलापेषु वणरखा वतरत ।” वयपशूनां वणनं यथा आषाढशुलपमीतथौ “नागकसरवृशाखायां कृकलासः वरवणा ीवां नामयन् वैरं वहरत । जनकतनयाानपुयोदक जलाशये सपकुलकामसृणान जलदवृदान ेतनीलान तछायापेण पदते । नवढवाुरैः तवतः शशकः शनैः शनैःमसमः पीडावलवः वटवृकोटरं त याणं कृवा ववमायते ।” रयीशे कृयाः चावणनमप लयते “आवाहयत् सयामणरागा तीची । आवाहय राकापतरागाणा ाची रजन सः । नीडेवव वहगा नीरवचूृतयोऽलुः सवऽप यथाथानं शयाः वाः वाः ।” एकमन् थाने तमाखूसेवनय वाभावकवणनं कुवन् लेखकः कथयत “यथा पूवायासं तमालपं कुकचूण च चूणवटकाया आदाय पणं तत् सभूतं नहतं वामपाणौ दणाुेन सवममाल पतुमारभे ।” दशकालवातावरणादचणे नतरां पटुः परतशमवयः दशय ताकालक थतं सयक् नपयत “दशपालकाः संरकाः शासकाः मणः राभहीनाः दशभशूयाः ाणभरहताः दशभाषावषये शवः कवलं पदवीभाः संहासनासा अयायेन धनाजनलोलुपाः सत । जा तदनुगुयं चरतः कवलं जीवनया पनतपराः भवत ।” वदशाया गतगौरवं मरन् कथाकारः तया इदानीतनवपेण अततपत कालमहमानमनुयायन् “वदशा अधुना एकः पणः इव भात । साँचीतूपतु बौानां गतगिरमाणं घोषयन्

 पृ॰ ६१ मूको॰ उपयुम् ।  तैव ।  पृ॰ ११ रयीशः उपयुम् ।  पृ॰ १२ तैव ।  पृ॰ २ कालाय॰ उपयुम् । Modern Sanskrit Literature 

कृयां नलः तपत । कालः सवदा नदयः । सः सवदा तेन कं करणीयं तकम वनालयं यथाकालं यथासमयं करोत । वदशायाः वैभवो गतः । बौानां धमचारोऽतं गतः । अयं कालमहमा कालाय तमै नमः ।” वाराणसीओटावाबेनसनगरणां भं वणनमप अयमुपयासः पो षयत । वाराणयाः वणनं यथा “सकलधरातलधराधरोुहमनग शृमुकुटभूषते वसंकृतजेगीयमानसनातनधमसंकृतवराजते भुवनतलनागिरकजनमडलतूयमानमहतकतमडलमडनमहते भारतवष सकलभुवनतलवनुतचतुदशवाथानभूतायां शुडम डतवेदडमडलतुलतकनककुडलमडतकाडपडतमडतायां भारतीयसंकृयाः धानकभूतवाराणायां … ।” अय इत उप यासोऽयं भारतीयपरपराणां तोपवासपूजापवणां पशुपवृलतानां मासानामृतूनामततोगवा नसगलयाः कामयवयासं करोत । शताधकवयपशुपणां नपणं कृवा शताधकभारतीयपवणां समुव लवणनं वदधात ऋतुचं च नयनूतनपेण वतारयत कथाकारः वशाखपेण । वावाथानशाागममतरागसत साधनाभः उपयासय तपुटं पिरां वतते । माग आगताः सम तानपुरवदशादशाणदशमथुराः वणताः मााः वैदशकाः बौाः भवाप वणताः पुरवोवयुपायानय मेघतय च वणनम लयते । मातुः मरन् तयाः ताचरणान मरत वशाखः ठु रय कुशूले ववधधायान पयत आयुवदाचायय वाटकायां ववधवृाणां सााकारं करोत । कुलताचरणवषये वशाखमाता वदत “इमान तान मम माा उपदान । तयै तया माा … मम मातामा … उपदान । इमान अमाकं कुलतान । मातुः गौरवं तु सवयः अतिरयते । मातुपदशात् कुलधमा तमाचराम । कुलधम न हायाम ।” नलनीदलगतजलयेव तरलजीवनय चीकरणे आचायय लेखनी महीयते । उ दयानदभागवेण

आमयातथभवमुा सौयदायनी ।

 पृ॰ १९१ तैव ।  पृ॰ १ तैव ।  पृ॰ ११ अय उपयुम् ।  समकालकसंकृतकथासाहये भारतीयता डॉनारायणदाशः

जयताथः ीमाधावलभलेखनी ॥ ४१४ हठात् समापनम् अतनीयकथासंसारय समापनं ातसारण न मधुरयते न वा वृथोपदशैः भाराातम् । य कुाप कथा समायते येन पाठकतदनतरमप चतयतुं बायो भवत । “तदानीमेव सुवा आगतः । स आह इदान सवमुपपं जातम् । कनकय सैयं पृतः आगतम् । प लायमानो नरो वधृतः ।” एवमेव सहसा समाोऽयमुपयासः । ४१५ लणय समनम् “कवगतसमाधनयदभूतं ववधव ावदातं सकलशातवसमवतं जीवनय सवाणं पं नदशत् जगतो नानावथानां पिराने माणभूतमभनवकपनाभरामं कामु मोमम् ।” एवमेव आधभौतकाधदैवकायामकत षु तरषु चिरताथतां गतं कामेव भारतीयतायाः तमानं भवेदत उमोम कालणं सुु सछतेऽ । अथवा “जीवनयैकदशनपणपरमायानं कथा गब उपयासो महाकामयी कथा ।” इत राधावलभीयं लणमप सुु सछते । हषदवय तु वायमेव महाकामयवं भजतेत का कथा उपयासय यथा “चवाको ननु भायवान् अत यतः असौ चीकारं कतु शमान् अत । चैतयरहतोऽहं न ावयतुं शोम मे वषादम् । पुटपाकतीकाशोऽसौ मामेव पचत मय ।” पाठकृतयोपयासय महाकामयवं वकोषवतु समयेव । ५ उपसंहारः एवमेव ातममाभयदतेषु उपयासेषु कन एवंवधो भावः पिरफुरत यतं तमुपयासं सवसाधारणपाठकय बोधगयं कारय वा तय चरतनवं सनातनवं सावकालकवं च वधाय राय संयोगा मकं पं ढयत । इयमेव ायानपूिरता भारतभावना कथता वः या सयगालोचता । अतत उपसंहारमुखेन अय इयय कृते शममुलतया उेन वचनेन सवषामेतेषां कालजयनीनां कृतनां कृते ववचनमावकरोम तावत्

अतः अय परपरा को बताने क गाथा है शा को पँचाने का यास है और वान को स करने क योगशाला है । यह एक ऐसा वलण  पृ॰ ८ सरवतीसौरभम् १२ उपयुम् ।  पृ॰ २१२ अय उपयुम् ।  उ मकालणम्थमाननम्रसगाधरः ।  अभनवकाालारसूम् सू॰ ३११३ उपयुम् ।  पृ॰ ६५ मूको॰ उपयुम् । Modern Sanskrit Literature 

उपयास है जसने अपनी तुत से संकृत उपयास क मय एक दीघ रखा खच दी है अब हम सफ सर रखा का इतजार कर सकते ह ।”

सयमेव एस्॰एल्॰ भैरपय साथधमीआवरणादकडोपयासान् मनोजदासय अमृतफलम् तभारायय यासेयादीन् ओडयोपयासान् वहाय ातीयभाषायामप सवगुणसपोपयासानामभावो लयते कं पुनः संकृते । अय उपयासः तथावध उपयासो वतते यः शव राजवजयेन समारधय संकृतोपयाससाायय अवसानं संसूचयन् अभनवकालय वैकफलक नयनूतनोपयाससााजय अयमारभं वदधात ।

 पृ॰ २५ सरवतीसौरभम् १२ उपयुम् । आधुनकसंकृतकवतायाम् इयाताइययय डॉ हषदव माधवः

वाचकाः सामायपेण कापठनं मूकभावेन कुवत । काय गानं वा उैः पठनमकृवा ओकपं वना कां वाचयत ते । मुणयय आ वकारण सह काान मुतान जातान काावादकला चुगय कलेव जाता कतु पुरातनकाले काय पाठो भवत म । सभायां कवयः उैः पठत म । अतः कापठनकला ुतगयकला वतत इत वमृतं वः । वतुतः ुतपूवाः शदाः कण नेायां समपयतः नेे दयाय मनसे च समपयतः । अतः कापठनं दृयं च ां च वतते । काे तीकोमलवराः कठोरमृनान वरनसल नम् लयय आरोहावरोहौ लयय ुतवलबतगतः वरभारः व रामचान नादसुलता नादाभावे मौनम् एनत् सव ुतां व  तते । कवता गुणामका कला वतते । तयायो गुणाः आकृतः नादः अथः इयेते वतते । मुणकलायुया आकृतवैशं जायते । ाचीनकाेषु बधरचनानमतान चकाान आकृतवैशं सृजत । छदोबरचनासु नादसौदयमायात । अथातरकयुेषु वनकाेषु आकृतनादयोपेा यते । आधुनकवकवतायाम् आकृतेमहमा वतते । चीनदशय ‘आइडीओाम्’ युरोपय ‘एलेम’‘कलाम’ ी कदशय ‘टकनापीगीना’ लेटनभाषायाः ‘फयुरटम’ जमनदशय ‘बीेदट’इयादीनां वधानां काान सान । दोसीआदीस ‘पुटनहाम’‘एसीआती’‘ोस’‘वीधर’‘मारनेी’‘आपोलीनेर’ ‘डीलन् टॉमस’इयादभः कवभः ‘वेदी’‘कुठार’‘अड’‘ोस’

 नरनभगत ‘वायायलोक २’‘कव अने कवता’ गुजरथरकायालयः अमदावादम् १९९७ पृ॰ १५० तैवे पृ॰ १५१ । Modern Sanskrit Literature 

‘मपा’‘पुछ’‘हीरक’‘वषाधारा’‘शववाहनी’‘शया’‘तारक’  इयादीनामाकृतषु काान रचतान सत । आधुनककवतायां बबानां ाधायं वतते । या वतुनः पदाथय वा ऐयभावान् जागरयत तादृशी अभ रव बबमत । मूलोीपनाभावे पूवयजयावबोधय पूणतः वा अं शतः पुननमाणक सचेतना मृतः अथात् बबम् । इयानुभूतबो  धकः शदो बबमत ।

चामकता काानुभूतं यां कारयतुं कववाचामकता आवयका । अत एव बबे दृयपताया महवं वीयते । बबेन कवः वानुभूयै चामकशदपं ददात । समानम् इयानुभवजयमत । अत एव कवयत् पयत तय भावो ानेयाो भवत । तेन भावेन मनस चाण सृयते । तेयेयो बबवचारतरकपनाः  वकसत । बबं तणमेव जातानुभूतरत यय कृते थलकालबधनान न स  त । बबय गाढसबधो दृयसंवेदनेन सह वतते ।

मूतता बबं मूत concrete भवेत् । अमूत वतु बबेन मूत भवत । अनुभू तिरथं मूततां भजते । बबय वषयो मूत वा अमूत वा भवेत् । ब बनपणेन वतु इयां भवत । कवः अमूतवषयय नपणं  मूतपेण करोयतः कवतभावशात् यीभवत अमूत वतु ।

 ‘वायायलोक’ १ पृ॰ १६१ । तैव पृ॰ १५३ ।  Dictionary of World Literary Terms. Ed. Joseph J. Shipley, p. . Encyclopedia Britannica, vol. , p. . Robin Skelton : e Poetic Image, p.  ; Susan K. Langer : Feeling and Form, p. .  यशवंत वेदी ‘कानी पिरभाषा’ आर्॰ आर्॰ शेठनी कंपनी मुबई १९७८ पृ॰ ९१ ।  डॉ॰ मधुभाई कोठार ‘आधुनक कवतानो चहेरो’ शदलोक काशन् अमदावाद् २००६ पृ॰ ५२ ।  नीतन वडगामा ‘कपन वभावना अने वनयोग’ युन॰ थनमाण बोड अमदावाद् १९९३ पृ॰ १२ ।  आधुनकसंकृतकवतायाम् इयाताइययय डॉ हषदव माधवः

इयाता काबबं नात शदचं कतु इयाता अनुभूतं मूता करोत । मनसा सवयाणां सबधो वतते । ऐयसंवेदनााबबान ाण युाण सजीवान भावकान च भवत । दृयं ाम् आेयं पय  रयं वा सवयाां बबं कलामकतया चमकृतं जनयत । आचायरहसवहार मयते यत्

कासृणे कतुे नानानुभूतयः । कपनामधरोहयो वैखरबबताः ॥ भावकयसंकारात् ता भावावेतातथा । यमव दृयते काबबः स कयते ॥ स बाायतरायां च करणायां धा मतः । बाे दृयं वनः पश गधावादौ च पधा ॥ आयतर थतो भावः ां चेत धा कृतः ।  येकं बहवो भेदाः सरैकलभेदतः ॥

आचाय राधवलभो मयते ‘यत् साात् यते तद् भवत मूतमत् ब बामकं वा । स भामहय मतानुसारं वणनीयय अथय चता उदा ता वमयावहता कथाया नाामकता शदानाम् अनाकुलता इत तवान वीकुते । वतुतः सायालार एव काबब इत तय न पणं वतते । तेन बबय नादामकता वीकृता कतु काबबे प  ेयाातावषये न कम् ।

बबानां पेयाता दृयबबं यथा

यामेतकपोतभास मसृणैतोयाधिरैघनै  तैव पृ॰ २३ ।  आचाय रहसवहार वेदी ‘नकातववमशः’ वा तीयोमेषः अैल्जुन् २००५ पृ॰ ९५ ।  आचाय राधावलभः ‘आधुनकसंकृतकवतायां बबव धानम्’ सागिरका ३७।१२ । व॰ सं॰ २००० पृ॰ १३७१४५ । Modern Sanskrit Literature 

वणामणशेषलमसदृशैः पाे दगतामक । रादवरान् नदाघनशतानुतेजवनो  मेने ावुडपाय चकरणे छायाभेदानलम् ॥

अ वषासमयय ववधवणसृः अधिरपयोदानां दशनं दगता मकं पाम् इयाद चाुषं बबं भवत ।

भेडः शखर । शैलणशरर  लाछनम् ॥

अ भेडय ेतवणः लाछनय ेतवणः णय यामशररं पवतय यामवणः शखरय मुखेन सायम् एतत् सव चुगयं बबं सृजत । ाबबं यथा

घूघूकारण । कपोतानां पूणा  नजना वाणी ॥

अ ‘जलवहीना नजने वने थता वापी कपोतानां घूघूकारण पूणा’इत कपोतनादो जलाभावं पूरयतीत ाबबं वतते ।

छपछपत् कुवत इमे धावत बालकाः ।  नूनं कुतकुतं तेन धरादहे जायते ॥

अ बालकचरणानां शदः तेषां चरणाघातेन पृथा दहे कुतकुतानुभवः ाबबं जनयत ।  गोवदचपाडेयः ‘भागीरथी’ राका काशन् इलाहाबादम् २००२ पृ॰ ६१ ।  ह षदवमाधवः ‘ऋषेः ुधे चेतस’ ीवाणी अकादमी अमदावाद २००४ पृ॰ ९ ।  ‘ऋषेः ुधे चेतस’ पृ॰ ८ ।  डॉ राधावलभ पाठ ‘सधानम्’ सागरम् १९५५ पृ॰ ८५७ ।  आधुनकसंकृतकवतायाम् इयाताइययय डॉ हषदव माधवः

पहारैुेषैः गुटरगुटरगूँकारैः मानैरनुधावनैरथो मदनाापालनचारैः । ायां तथा तृतीययोसारणैय सूहः  अमयोऽप ह ेमकलामुपदशत कपोतसमूहः ॥

अ ‘गुटरगुटर’ वनः पसारः उसारणशदः धावनशदः इयादीनां नादवैभवं ाबबं रचयत । आेयं बबं यथा

पािरजातकम् । वया सह यापताः  काद् यामयः ॥

अ यया सह यापतानां यामनीनां मृतयः पािरजातय दशनाद् भ वत । यतमायाः णयः पािरजातमसृणोऽत । पािरजातं दं सू नमत समतः णयेऽप अलौककता गयते । पुपं नयत कतु गधोऽवनाशी तथैव णयोऽप । यतमाप पािरजातकोमला भवेत् ।

सः सीरसमुकृा सुरभं भूिरश भूः ।  लावयामृतसपृा ललनेव वमुत ॥

अ भूमेः सौदयानुभूतः गधेन भवत । रयंरसेयां बबं यथा

यारताान् मधुररसभृतः कदलवलेशान् बापोान् दा सहजधृतयुजा वादशाबयभाजः । सेवानासेवमानाः शशरधवलतां काचवातायनेयः  बाोाने सुपां शशरकरतनुं दृवतो नु कणाम् ॥  डॉ रमाकातशुलः ‘सवशुलोरा’ दववाणीपिरषत् दली २००४ पृ॰ १६ ।  ‘ऋषेः ुधे चेतस’ पृ॰ १५ ।  डॉ राधावलभ पाठ ‘लहरदशकम्’ संकृतपिरषत् सागर १९९१ पृ॰ १४ ।  भागीरथी पृ॰ १५६ । Modern Sanskrit Literature 

अ बापोान सेवफलान तेषां मृता चमसः चकाचूण सेव फलानां मधुरालवमयः वादः इय रयं बबं भवत । पशयां पय बबं यथा

चाणाऽसौ चिरट चकाशे यथा । चलेखापता मामथी पुली ॥ ाधकारः यामभुजेन चािरण वाणीमाषत ।

बबय मनोाता पाायववेचकाः बबय पेयातामेव वीकुवत । कतु मन उभयेयमत । अतः जनोऽयं बबय मनोातामप वीकुते । तभाशीलः कवः पेयापदाथानां पातरं मनोभावेषु करोत तदा मूतवषयो मनोाो भवत । मनोाोपमानेन अतुतेन वा साधयवशान् मनोाबबय रचना शया । तथैव अमूतवषयो मूततुतेन ाो भवत । यथा

पावकं वाय संयासी  वमृतीः वालयत ॥ वदीनतासु च चीकरोत  शैलकपुधा ॥ जनसमदः परामृशत जामाः  ेयस शातम् ॥

 हषदवमाधवः ‘कणया ं माणयनूपुरम्’ ीवाणीअकदमी अमदावादम् १९९९ पृ॰ ५४ ।  कशवचदाशः ‘ईशा’ पृ॰ ४ ।  ‘ऋषेः ुधे चेतस’ पृ॰ ५३ ।  आधुनकसंकृतकवतायाम् इयाताइययय डॉ हषदव माधवः

इयययः Synaesthesia यदा कासंवेदनान नैकयाणां युगपद् भवत तदा एकययः पदाथः अयेयाोऽप भवत । कदाचद् एकयय कायम् अयद् करोतीत कवना कयते तदा ‘इयययः’इत पिरभाषा  युयते ।

खगः पबत चकाम् । सूयातपं  नकामम् अ ॥

अ चकासूयातपौ नेाौ कतु योगसाधकाय तौ रसनेया ावत सूयते ।

चका मृग मृगं कडूयते तं  ाधा पृे ॥

अ ाधा कडूयनकम करोत । चकायां मृगः णयावेगयुो जातः । ाधः तं हतुमछत अतः तीणदृा तं पयतीत भावः ।

णमुदता मदयत मृतयः वजनय रसंथय ।  वावासः पिरधाय फुरत चैताः सुवणमयम् ॥

अ मृतयो मदयत मदरायते रसेयााता एव सुवणमयं वावासं पिरधाय फुरत मूता इव भवतीत वाचुगयताप ल यते । दीपशखाचुबनरागे  सं॰ चकात टोपीवाला परश नायक हषवदन वेदी ‘अधुनक साहयसंाकोश’ गुजराती साहय पिरषद् अमादावादम् १९८६ पृ॰ २४१  ऋषेः ुधे चेतस’ पृ॰ ५१ ।  ‘ऋषेः ुधे चेतस’ पृ॰ ५० ।  जगाथपाठकः ‘आयासहारामम्’ गानाथ झा संकृत वापीठ इलाहाबादम् १९९५ पृ॰ ३६ । Modern Sanskrit Literature 

समरसाऽभवत्  तुलसीछाया ॥ काशे वलत कंशुकानां वनान उताहो  वीभवत पायसरसाम् । इथं आधुनकसंकृतकारचनासु इयाता इययय चमकृतं सृजतः ।

 ‘ईशा’ पृ॰ ४३ ।  हषदवमाधवः ‘सुधासधोमये’ ीवाणी अकादमी चांदखेडा २००२ पृ॰ १० । Guruvāyupureśamāhātmyam – A Study (Premalatha V. V.)

e Guruvāyupureśamāhātmyam is a campūkāvyam wrien by Prof. A. V. S (–), a versatile Sanskrit scholar who flourished in Kerala in the th century. As a prolific writer both in Sanskrit and Malayalam, he has to his credit more than  works. His magnum opus is Tīrthapādapurāṇam, a Sanskrit kāvyam wrien in purāṇam style con- cerning the life history of Chaampi Swamikal in around , verses in Anuṣṭup metre. Born in , in a Warrier family in Palakkad District, through  years of his meaningful and gracious life he enriched the Sanskrit Lit- erature with his exquisite and elegant works graced with a beauty that showed his erudition and fluency in the Sanskrit Language. He has touched almost all sections of Sanskrit Literature, such as purāṇam, khaṇḍakāvyam, campūkāvyam, nāṭakam and stotrakāvyam. Guru- vāyupureśamāhātmyam is the second campūkāvyam of the author, the first one being Maṇikaṇṭhīyam which delineates the story of Maṇikaṇṭha or Ayyappa, the deity enshrined in Śabarīmālā.

Campu literature Campūkāvyams in Sanskrit literature have a unique style of narra- tion, intermingling both prose and poetry. Daṇḍin, an exponent of alaṅkāraśāstram, in his book entitled Kāvyādarśaḥ has defined campū- kāvyam as gadyapadyamayī kācic campūr ity abhidhīyate (.). Even though a style of narration that intermingles prose and poetry has been familiar since the Vedic period itself, this cannot be included in the campū type of kāvyas. e prose in campūkāvyam is rhythmic in nar- ration, abounding in alamkārās, heavy with Anuprāsās, filled with melo- dious words and wrien in a style which abounds in long compounds. e verses in campūkāvyas are usually aesthetic and elegant. is type of creation of kāvyas shows the author’s caliber and command over the language in narration of both prose and poetry.

 A.V. S: Guruvayupuresa Mahatmyam. Guruvayur: Guruvayur Devaswom .  On whom, see R N R and S D L: Chaampi Swami: An Intellectual Biography. Trivandrum: Chaampi Swami Archive, Centre for South Indian Studies . Modern Sanskrit Literature 

गानुबधरसमतपसूः। ा ह वाकलया कलतेव गीतः॥

Bhoja, author of Rāmāyaṇacampūḥ remarks that the graceful prose mingled with poetry is as sweet as music with all its accompaniments. Campūkāvyas are of later origin of around th century, and this type of narration flourished especially in South India. e temple art form called cākyārkūu, which originated in Kerala, with the style of present- ing stories in an interesting manner by mixing devotion, satire etc. used campūkāvyas for their performance. ese campūkāvyas are commonly called prabandhās.

Guruvāyupureśamāhātmyam Guruvāyupureśamāhātmyam is the last published work of its author. is campūkāvyam, also known by the name prabandha, can be used for the performance within the temple art form prevalent in Kerala, cākyārkūu. e content of the book is a story taken from Nāradīyapurāṇam extolling the māhātmyam of Śrīguruvāyūrappa, the deity enshrined in Guruvāyūr, which is also famous by the name Bhūlokavaikuṇṭham. e book was published by Guruvāyūr Devasvam and in the introduc- tion of the book the publishers express their gratitude to the author for adding one more feather to the māhātmyam of Śrīguruvāyūrappa.

Content of the campūkāvyam e Pāṇḍavas, having accomplished the duties of their long and meaning- ful lives, retired aer enthroning their heir King Parikṣit, and, completing their mahāprasthāna, reached Heaven. King Parikṣit who was as mighty as his forefathers ruled the kingdom well. One day, while hunting in the forest, he happened to see a dead snake and tied it round the neck of an old sage siing there in deep meditation. On seeing this vulgar deed, the son of the sage cursed the king to die of snake bite within seven days. e curse came to pass in due course and the king died by the bite of the snake Takṣaka.

 Ramayana Champu of Bhoja. Chapter . Edited by P R, Varanasi: Amarabharati , verse ab.  See, for instance, Natyakalpadruma by Padmasree. M C. Vallathol Nagar, Cheruthuruthi: Kerala Kala Mandalam.  Guruvāyupureśamāhātmyam – A Study (Premalatha V. V.)

Janamejaya, the son of King Parikṣit who succeeded him on the throne, decided to take revenge and for that purpose started a sarpayajña in which thousands of serpants were burnt in the sacrificial fire. When the turn came for Takṣaka, he took refuge in Indra. e priests conducting the sarpayajña, in turn, decided to charm Takṣaka along with Indra with the power of mantras. In mortal fear Indra took refuge at the feet of his preceptor Bṛhaspati, who, in turn, appeared before Janamejaya and advised him to put an end to the sarpayajña. e continuation of this story from this point is where the content of Guruvāyupureśamāhātmyam starts. By the advice of sage Bṛhaspati, Janamejaya stopped the sarpayajña. Even though the king eventually saved himself from the sin of killing thousands of innocent serpents, he became the victim of the dreadful dis- ease of leprosy as a result of his other sinful deeds. e golden lustre of his body disappeared and he became tarnished by the disease. He went through so many treatments, but all in vain. He spent his days in remorse cursing himself. Once a sage named Ātreya happened to visit the kingdom and on per- ceiving the affliction of the king he was deeply moved. e sage advised him to go to the Guruvāyūr Temple in Kerala and worship the deity Śrīkṛṣṇa with great devotion. en, on the request of the king, Ātreya tells the story of the idol dwelling in the temple which was consecrated by the Devaguru and Vāyu. A couple named Sutapas and Pṛṣṇi worshipped Lord Brahman for a long time and pleased with their penance Brahman blessed them with a divine idol of Viṣṇu. ey received the idol with great delight and wor- shipped Lord Viṣṇu longing for a son with all virtues. Pleased with their unparalleled devotion Viṣṇu, appeared before them and immersed them in an ocean of joy by revealing that he himself will incarnate as their son, not once but thrice for the benefit of the world. His first birth as the son of Sutapas and Pṛṣṇi was as Pṛṣṇigarbha, a famous scholar, who was the preceptor of the Sanakas. In the next birth Sutapas became Kaśyapa and Pṛṣṇi became Aditi. Viṣṇu incarnated as Vāmana. In this birth also the same idol of Viṣṇu was handed over to the couple and they worshipped the idol with great devotion. In the next birth Kaśyapa and Aditi took birth as Vasudeva and Devakī and Lord Viṣṇu incarnated as Lord Kṛṣṇa, the essence of all kinds of virtues. e same Modern Sanskrit Literature  idol of Lord Viṣṇu was handed over to them in this birth also and Kṛṣṇa consecrated the idol in a divine temple in Dvārakā for the benefit of the entire world. Bhagavān Kṛṣṇa, aer completing his life in incarnation (avatārakarma) was planning to go back to Vaikuṇṭha, his original abode. e Yādavas or the subjects of Dvārakā were ruining themselves by their own pride and cruel deeds. One day, some sages arrived at Dvārakā in order to express their devotional salutations to Bhagavān Kṛṣṇa who is actually Brahman personified. e Yādava youths, ever full of tricks approached the sages with Kṛṣṇa’s grandson Sāmba dressed up as a woman. e youths asked the sages the sex of the baby the woman would give birth to, a boy or a girl. e sages got angry with their impudence and cursed them that the lady would deliver an iron rod which would ruin the whole dynasty of the Yādavas. e Yādava youths became perplexed and they examined the body of Sāmba eagerly. ey saw a small piece of iron pressed to the thigh of Sāmba. e frightened Yādavas informed Ugrasena of all that had hap- pened. By his advice they ground the iron rod into powder and threw it into the sea along with the last piece of iron. In due course of time, the powdered iron was washed back on to the sea- shore and there they grew up into reeds with sharp edges. e drunk Yā- dava youths eventually fought against each other with these sharp reeds and killed themselves. e last piece of iron was swallowed by a fish and reached the hands of a hunter who in turn made it into an arrow head. Bhagavān Kṛṣṇa was siing under a Pippal tree and the hunter who mis- took the foot of Kṛṣṇa as the face of a deer shot the arrow at it. On seeing what had happened the hunter lamented his mistake. Bhagavān Kṛṣṇa comforted the hunter and went back to his abode Vaikuṇṭha as he had ac- complished all the duties of his avatāra. en Dvāraka was engulfed by sea and that marked the end of Yadu dynasty. As instructed by Kṛṣṇa earlier, Uddhava recovered the idol of Mahāviṣṇu from the ocean and travelled South along with Bṛhaspati (De- vaguru) and Vāyudeva searching for a suitable sacred spot to locate the idol. When they reached Kerala they found a lake full of lotus flowers and saw Lord Śiva standing beside it. On Śiva’s advice, Guru and Vāyu together enshrined the idol at that place, which became famous by name Guruvāyūr. Later, Viśvakarma, the architect of heaven, built a temple  Guruvāyupureśamāhātmyam – A Study (Premalatha V. V.) there. is holy idol has been existing there ever since, conferring bless- ings to all his devotees who take resort on Him in the form of Bhagavān Kṛṣṇa. Having narrated the story of the origin of Guruvāyūr Temple to King Janamejaya, Sage Ātreya advised him to go to Guruvāyūr Temple and worship the deity Lord Kṛṣṇa with devotion as a remedy to his dreadful disease. Relieved and hopeful on hearing the advice of Sage Ātreya, the king made arrangements for the journey to Guruvāyūr and reached there as fast as he could along with his retinue. As soon as he reached the temple he surrendered himself at the lotus feet of Bhagavān Kṛṣṇa. He stayed there, aended every pūja conducted there from morning till night and worshipped the deity wholeheartedly. Aer a few days Bhagavān appeared in his dreams and conveyed to him that he would be purged of his sins and fully recover from the illness. He blessed the king and instructed him to look aer his kingdom well till the end of his life. He also told him that he would merge with the lotus feet of Bhagavān in the end. e next morning, the king got up from his sleep as a new man. He was completely cured of his disease and his body was shining like gold. Filled with joy and devotion, he extolled Bhagavān with words from his heart. He went back to Hastināpura with his heart filled with devotion to Śrīgu- ruvāyūrappa and ruled his country for the rest of his life with benevolence and prosperity. Here ends the story of Guruvāyupureśamāhātmyam. In the last verse the author mentions that this book is his offering at the lotus feet of Chaampi Swamikal whom the author considered as Param- abhaṭṭārakan and Viśvaguru and worshipped as Bhagavān Kṛṣṇa himself. e author dedicates the book also to P. C. Vasudevan Ilayathu who was his guru in the field of Sanskrit literature. e book was published by Guruvayoor Devaswam on October  posthumously. e script is in Malayalam and a detailed interpretation of the campū- kāvyam, also in Malayalam, has been rendered by the author in order to make the book relishing and easy for the readers. As the title of the book indicates, the work is an definately an additional feather to the glory of Bhagavān Kṛṣṇa of Guruvāyūr Temple. Modern Sanskrit Literature 

Guruvāyupureśamāhātmyam – A true campūkāvyam In campūkāvyas both prose and poetry have equal importance. e au- thor of a campūkāvyam has the chance to show his caliber both in verse and prose in one kāvyam itself. is is one special aspect of campūkāvyas. He has his freedom to use prose or verse wherever he wants, apt to the situation of his choice in his narration. In his Guruvāyupureśamāhātmyam the author has fully utilized this peculiarity of campūkāvyam in the best possible manner in the narration of the story. ere are  verses and  prose passages in this beautiful campūkāvyam.

Poetical beauty of verses e  verses in Guruvāyupureśamāhātmyam in  different metres shine like  gems sewn together in a garland. ere are  verses in Sragdharā,  verses in Śārdūlavikrīḍitam,  verses in Anuṣṭup,  verses in Vasantati- lakam,  verses in Upajāti,  verses in Gītī,  verses in Mālinī,  verses in Mandākrāntā and one verse in Puṣpitāgrā metre. e first verse in sragdharā metre itself is a gem of beauty and exempli- fies the author’s skill in expressing his thoughts in an exemplary style.

आतबादाविरं फलमनुभवत ववकमानुपं सवऽप ाणवग भरत कुकुलेमसौभायसधो अेयः कमणोऽमादहवनहवनाारयामानमेवम् दवाचायपदशासपद गतषः सतोऽसौ रंसीत् ॥

e poet confers the fact to the whole world through the first stanza that from the blade of a grass to the Lord Brahman, the creator, all things in the world have their own natural dharma and everybody is susceptible to undergo the effects of his deeds (karmaphalam). Nobody is free from this inevitable law of nature. e author is conveying this moral through De- vaguru Bṛhaspati who advises King Janamejaya to retrieve himself from the cruel deed of killing innumerable innocent serpents through sarpaya- jña, conducted by the king in order to take revenge of his father Parikṣit’s death by snake bite. e verse  in sragdharā metre describing the idol in Guruvāyūr Tem- ple will catch much aention among the readers.  Guruvāyupureśamāhātmyam – A Study (Premalatha V. V.)

याते हत भायं धरणतलजुषां मानुषाणां समेषां पुयीवहामा शमलपटलकातूलवातूलतेजाः । मुं भुं च दसजपदयुगलीसलोकाय नयं याभोदकातचुिरमकमनीयासंथो मुकुदः ॥११॥

e content of the poem is as follows: Bhagavān Kṛṣṇa shines in Guru- vāyūr Temple bestowing all kinds of blessings to his devotees and casting away all kinds of sins like the wind casts away coon. e words hanta bhāgyam recollect the last line of the first poem in Nārāyaṇīyam of Melputhur Narayanabhaathiri, hanta bhāgyaṃ janānāṃ. is verse extolling the glory (māhātmyam) of Śrīguruvāyūr- appa excels in beauty and is a classic example of the author’s scholarship in the usage of śabdālaṅkāram and arthālaṅkāram in an elegant way. In the verse  the author explains the kindness of God and the impor- tance of bhakti by a maxim.

कठनतरतपोभः ीणतोऽहं युवाया मजनरप जनयायामजवेन नूनम् षु जनषु पतृवेनानुगृाम वां कम् भुव तु पुनरसायं भभाजां जनानाम् ॥१५॥

What feats are not possible for those who are deeply immersed in bhakti! Nothing is there in the world which cannot be aained by ardent devotion to God. rough the  verses from  to  Janamejaya praises Lord Kṛṣṇa of Guruvāyūr Temple on the occasions of the pūjās conducted  times in the temple; morning, midnoon, noon, evening, and night calling the deity by name and praying with deep devotion to save him from the dreadful disease. e prayer of the king on the occasion of the pūja at night is noteworthy.

वद भवतमजतं जतपबाणम् ीवासुदव कमला खलु तते ते

 On this famous author, see M. K: History of Classical Sanskrit Literature. Delhi: Motilal Banarsidass , § (p. ).  See Nārāyaṇīyam. Nārāyaṇabhaṭṭapraṇītam […] Gaṇap- atiśāstriṇā saṃśodhitam. Vārāṇāsī: Bhāratīya Vidyā-Adhyayana Kendra , p. . Modern Sanskrit Literature 

उलाघताथमनुगृ पदाजभृयम् मां दीनमेनमवरोधगृहं वश वम् ॥४७॥

Aer the last pūja at night the God is believed to retire for the night to the harem where Lakṣmī Devī is waiting for her beloved. e verse , which narrates the concluding part of the story is also noteworthy.

तपोथतो नरपतनजमूतमारा दालोय रोगरहतां नवकानाभाम् वेनुभूतमव सवममंत कुम् वोपमं जगददं ह ववेकभाजाम् ॥५०॥

e king who woke up from bed in the morning was astonished to see his body completely cured of the dreadful disease and shining like gold. e disease and the pain he had undergone felt like a dream to him. e last stanza includes another maxim:

वोपमं जगददं ह ववेकभाजाम्

For learned people the world itself is a dream. e author tries to convey the real truth of the world through this beautiful and crucial stanza of the verse. By the blessing of Lord Guruvāyūrappan, the king became aware of the real truth of this mundane world—this is the inner meaning of this maxim in this context. e author has specialised in depicting maxims in his verses and they impart an additional grace to the kāvyam. e loy ideas and morals found in the verses elevate the dignity of the poems. Please note the following verses.

अपराधः कृतः कृतामसु महामसु न कवलं वनाशाय वंशनाशाय संभवेत् ॥२५॥

e Yādava youths who tried to play tricks on the great sages were cursed by them. e author clarifies the situation by saying that the wrath of great people will affect not only the cursed one but the whole race he  Guruvāyupureśamāhātmyam – A Study (Premalatha V. V.) belongs to. By the curse of the sages the whole Yādava dynasty came to ruin. We should not ridicule reverential people but should respect them and seek their blessings.

इछा दैवी खलु वजयते शापकृैिरव ाग् वीचीहतैसकलमप तमौसलं धूलजालम् तीरं नीतं बत जलधना चैरकवेन जातम् चोम् तझषकवलतं लुधहतं पेद ॥२७॥

Even though the iron rod was ground into powder and thrown into the ocean it was washed back to the sea-shore by the hands of waves. Alas, only the will of Lord happens in this world. Everything in this universe occurs only by the will of the Almighty. Here even the ocean, how- ever mighty, had to obey this inevitable rule and accept the will of the Almighty. e maxims found in verses  and  have already been explained. e erudition and versatility of the author in explaining morals may be said to take him to the level of a scholar with spiritual realisation, one who has aained the real truth of life. Only people who are one the transcendental plane can write such maxims which will lead the reader to follow the right path in their lives.

Poetic beauty of prose ere are  prose passages in Guruvāyupureśamāhātmyam with varied lengths. Good prose passages in rhythmic long compounds embellished with alaṅkāras impart an indescribable experience to the reader. e prose passages in campūkāvyas usually follow this kind of narration and only illustrious writers with high literary skills can deliver such poet- ical magic in their works. Hence the famous saying gadyaṃ kavīnāṃ nikaṣaṃ vadanti. Here, in this campūkāvyam, the author has taken every effort to make the prose passages relishing to the reader by śabdālaṅkāras and arthālaṅkāras. Figures of speech like upamā, rūpakam, utprekṣā etc. are abundantly used and give a gracious and glorious effect to the whole kāvyam. Modern Sanskrit Literature 

e author has the peculiar caliber of embellishing his prose with pūrṇopamā based on śleṣālaṅkāram. It seems the description of nature found in Kādambarī of Bāṇabhaṭṭa has influenced the author much and the author has tried his best to impart a similar experience to the readers who can enjoy the prose in its true sense. His scholarly command over the Sanskrit language can be seen in the following prose passages.

वरतोऽप सात् … मुादिरपीडापनीतनः सुभगुणमावतीतनयो जनमेजयः कृणसख इव कुचेलः वासर इव नकाशः नःव इव नसुखः जापतिरव रसनानयतभारतीवलासः पततारमव परपुषदशननवतनजायः … वासरायतनमेषः मासायत वासरः वसरायतमासः युगायतवसर जीवतयाां कथं कथमप नवयामास । In the first prose passage of Guruvāyupureśamāhātmyam the author de- scribes the status of King Janamejaya who has become a victim of the dreadful disease leprosy. Janamejaya (upameya) is compared to various things (upamāna). For example, in kṛṣṇasakha iva kucelaḥ, Janamejaya is compared to Kṛṣṇa who has a friend Kucela. e word Kucela has two dif- ferent meanings. In the case of Kṛṣṇa, Kucela means his friend Kucela the Brahmin, and in the case of Janamejaya, Kucela means one who has got a celā (cloth) which has become dirty, stained by the blood and puss oozing out of the open wounds of leprosy. In niḥsvaḥ iva niḥsukhaḥ, Janamejaya is compared to a poor man. e poor man is so unhappy because of his poverty and in the case of Janamejaya, he is also unhappy because of his poor health. Like this, King Janamejaya is compared to eight different upamānas by śleṣālaṅkāram. e beauty of the Sanskrit language has been fully exposed by the poet through figures of speech similar to this in almost all prose passages in Guruvāyupureśamāhātmyam. In prose passage number , the idol of Mahaviṣṇu presented by Lord Brahman to the couple Sutapas and Pṛṣṇi is depicted by the author in a very aesthetic way. e idol is compared to lightning (kṣaṇaprabhā- vyūham iva ghanaprakāśāvaham), Mount Mahāmeru (mahāmerum iva kalyāṇanilayanam, citrālaṅkāram (bāndhaviśeṣam iva sarvatobhadram), a great kāvya (prabandhaviśeṣam iva rasātmakam), Devī Sarasvatī (vaid- hātraṃ kalatram iva nikhilavibudhalokābhivanditam), Sun (pūṣāṇam  Guruvāyupureśamāhātmyam – A Study (Premalatha V. V.) iva doṣāntakaraṃ padmākṣam), the spring season (vasantasamayam iva), a group of Gandharvas (gandharvagaṇam iva kalakaṇṭhollasitam) and the ocean (apāṃ nidhānam iva suśobhanakramakaram). e one and the same idol is compared to nine different upamānās based on śleṣālaṅkāram. All the upamānas are the best of their kind. Moreover saundaryoarato ’pi sundarataram, adapted from Nārāya- ṇīyam of Melputhur impart an additional beauty to this prose which indicates that the idol is the same one dwelling in Guruvāyūr Temple. In prose passage number eight, the alaṅkāram called virodhābhāsaḥ is introduced by the author at the time of description of Śrīkṛṣṇa whom the sages behold when they reach Dvārakā. A few examples are noted below.

– nikhilalokapārijātasyāpi apārijātasya — ough Kṛṣṇa is pārijāta (one who bestows everything desired by the people) he is apārijāta (one who destroys enemies). – apārthasyāpi pārthasakhasya — ough Kṛṣṇa is apārtha (one who need not take anything from anybody) he is pārthasakha (one who is the friend of Arjuna). – niśceṣṭitasyāpi suceṣṭitajanaciaviṣṭarapraviṣṭasya — ough he is niśceṣṭita (one who is without any activity as he is Parabrahman) he is suceṣṭita (one who has taken form and dwells in the hearts of devotees). – kṛśodarasyāpi kukṣigatasamastāṇḍabhāṇḍaṃ ough he is kṛśodara (one with a lean stomach) he is kukṣigata … (one who bears the whole universe in his stomach). – pakṣarahitasyāpi pakṣivaraketanasya — ough he is pakṣarahita (one who is impartial to everybody) he is pakṣivaraketana (one who has got the emblem of Garuḍa in his flag).

e alaṅkāra called mālopamā can be seen in the same passage mentioned above.

… सदानदवपय ीकृणय रादव दशनेन वमृतायवचाराः पिरीया नदनवनीमव वनीपकाः माहेयीमव वसकाः वामव उ णाः गुणाः ममव माथाः भुमव ेयाः महायोगनमव महनीयस वशेषाः सारसनीमव कलहंसाः परतवमव नगमातशदाः जे Modern Sanskrit Literature 

रमव जाः जापतमव सनकादयः भूतनाथमव वभूतयः सवतारमव गायीपादाः …

When the sages see their master Kṛṣṇa from a distance, they become over- whelmed with joy and they approach Him like refugees to Nandanavana, calves to a cow, virtues to vidyā, meanings to a mantra, employees to an employer, sidhis to a yogi, swans to a lotus-lake, principles of vedānta to Parabrahman, subjects to their king, Sanakas to Brahmadeva, austerities to Parameśvara and the pādās of gāyatrī to the sun. e beauty of Kerala is described in prose passage thirteen.

… करकदारभूताम् धराबुधमयगां पडीकृतभुवनसौदयखडैत तपततैिरव सययामलशैलकूटजैवराजमानाम् भारताबकाऽऽपा दलबमानपुकलकशपाशातपौपपिरकारायताम् अनवरतकलव तनरवधशुकशकुनगायमानकृणगुणनकायाम् वमलजलतरंगणीझ लझलारवशयमानकृतरामणीयकाम् करलधरामछपयधमजाता वलबमहादयदयमहोदयोदयमहीपतमहीयमत समुदयमानबमानः पिरपदाडमीफलपाटल नहमधा अपमगिरशृपुनपतनाय पतत पमसरवत हिरवृताम् अपरामव ारावत पुवनयसरपु तमुखसुरजाताभवाम् गुपवनपुर करमडलककछुराो राजा कडकताः ववेश ।

King Janamejaya with his retinue reaches Kerala to worship Guru- vāyūrappan. e greenery of Kerala, inlcluding the mountains, valleys and rivers impart mental happiness to him and he arrives at Guruvāyūr as if he has entered Dvārakā. e brilliant description of the natural beauty of Kerala takes the reader to himself perceiving a scenery or a panoramic picture so wonderful that it confers the feeling of having a sumptuous feast. e last prose passage (No. ) is spoken by King Janamejaya, who here with great devotion extols the deity in Guruvāyūr Temple on the com- plete cure of his disease. is forms the concluding part of the story, and is wrien in the daṇḍaka style. e Śyāmaladaṇḍakam of Mahākavi Kālidāsa has influenced the poet in writing this daṇḍaka. For example:  Guruvāyupureśamāhātmyam – A Study (Premalatha V. V.)

… मणखचतपुरटमयकोटरकयूरमीरकाीगुणेणवलयाुलीयाद भूषावलासन् आनीलसुषमभरकणातवातपततानुकपानेयुग लन्

is passage itself is a stotrakāvyam which is beautified by śab- dālaṅkāram and arthālaṅkāram intermingled in an aesthetic manner. e skill of the author in depicting loy ideas in simple but gracious style reveals his sublime sensibility and profound scholarship in the usage of the Sanskrit language. With the author’s lucid commentary in Malayalam, which explains the rhetorical peculiarities and the inner meanings of some difficult words, which aids in a performance true to the author’s spirit, this campūkāvyam is suitable for the performance of cākyārkūu, a famous temple art form of Kerala, and has been performed twice. e main rasa of this kāvyam is definitely bhakti and the author does not eschew the opportunity to show his devotion to Lord Guruvāyūrap- pan. It is beyond doubt that this campūkāvyam adds another golden feather to the literary career of A. V. Sankaran, the author, and the de- votional fervor which pervades every nook and corner of the kāvyam makes it a devotional campūkāvyam in its true sense. आधुनकसंकृतकवतायां बबवधानम् डॉ मुलताशमा

नवकवता वैवयमयं जीवनं त आमवया ेः तयात । अ यां ं समाजं च उभयमप मापयतुं सामय वतते । कामम् एषा शाीयलणानां पूणाऽनुगामनी न वीयेत परमदं नतं यदयाः कथोपकथनं कवे नूतना आमानुभूतः पाठकान् ोतॄन् च बतः । व तुतः आधुनककाय अभः सेषणीयता चेत ावप पौ भावपूण तः । अवाचीनकवः वलेखनय वमानासु मयादासु सत च संघष वामानं यथापयत् । पिरणामतः स पिरथतभः संयुय कन नूतनं लेखतुं संकपबोऽत । नववपवसु कवतासु कानचन तादृशायेव आतिरकपिरवतनान सातान । तमादव तासां वपे नायां च ातवतकं पिरवत नमायातम् । अमाकं चतनं तीका उपमानान रसानुभूतः जीवनं त दृिरत सव पिरवततं वतते । पिरवतनय पिरदृयेऽमन् अनुभूतेः स वाधकं यः पः भावतः सोऽत आधुनककाय बबयोजना । अ वाचीनसंकृतकां बबय पिरकपनां वनाऽपूणमेव । बबः कयाप वतुनो मानसं पमत । तय चाुषवं ताम तुषा गृहीतं या दत नायनवायम् । स ेः कपनायां मृतौ चेतनायां चोपथतो भवत । साहयय ा शदानुपयुय बबानं करोत । स च पाठक य चैतयवत मनस अचेतनतर शयानाः संवेदनाः मूतमतीः करोत । पूवानुभूतभः संचता एता मूतमयः संवेदनाः कंवा मानसतीतय एव बबनाा कयते । ताभरव अमाकं मतकय नैका शयः मुखतः मृतः कपना वामनः काय संपादयत । इथं बबः कवेः अत तलय तपुपं यय परागेषु कपनाया वणाः तभाया हमाशीकराः चमकारय च सुगधः सत । आलायां कपनाय “इमेज” शदः ा यते । अयं “इमेज” एव बबः । आधुनककां बबानां पिरकपनां वना अपूणमत । काे बबय मुखं कायमत भावानां सरलतया  आधुनकसंकृतकवतायां बबवधानम् डॉ मुलताशमा

सहजतया वा सेषणम् । परं चतनेन साकं बबानामथवाऽप प िरवतता । अ बबानवगतुं भावकन सदयेन सामयकवातावरणं च त संवेदनशीलेनाप भामयनवाय मयते । यथा बनमालबा लय “यतमायां” मुखोपिर पूणमायाः चय वधानमकृवा अमावा  यायाः चो दशतः

वमुखमडले कोऽयुदत अमावायायाः चः

यप पूवतनसाहये पूणमायाः चो ह सदा याया मुखमडलय शोभामातनोत । तथा च यदाऽप मुखय वणनं भावेषु समवतीण तदा कवये पूणचमस एवानुभूतजाता । अनुभूयते वरहे घोरं तमः संयोगे च पूणः । परम् अवाचीनकवना यय बबय हणं कृतं स अमा वायायाः च एव भवतुं अहत । अमावयाया गहनराौ नगूढः णयनो दीघ वरहं ं करोत । सा कालराः तमसा कवलं पीडाया अनुभवमेव न कारयत परं चमस उदयय तीायां तपलं मरणं णययाः सहं चरवयोगं यत । इथं पीभवत यत् संकृ तय अवाचीनकाधारया आमनः पथानः पिरवतताः । तदीयाया अ भजातीयमानसकतायां कत् वपिरणमतम् । आधुनया कवतया नवीनबबानां मायमेन अया भाषायाः कयं सावजनीनं कतु यासः कृतः । एतदव बनमालबालय एकमबामककाेषु “वेलेटाइन् डे स दशः” अप एकः शयः यासः कथयतुं शयते । कृतरचनायां ायः सवाः पयः यूनां युवतीनां दयपटलोपिर ाराचारं कतु सा दृय ते ।

यतमे दयं ते पयोहमं कत्

 यतमा पृ॰ २५ । Modern Sanskrit Literature 

अहमम वालामुखी कावानलः । बभेयहमुणेन मे दयपशण ।  तरलययत नु चत् । दा सह वदथपरः ।

अयाप हासय अूणां च बबा अयतं नवीनाः आकषका सत

उफुलयोरधरयोतव यतमे यदा हासो झरत् तदा मये मदने झरत पुपाण झरत चेत् नेयोरूण  झरतीह पान पाण ।

एकमन् सेऽयमन् कवः ेणो गाजलेन मनोगतानां भावनानां ालने नवमेकमथ नवं चोपमानं समानयत । अमन् ेणः पावयेण सह भावनानां पूणतया नरासय सेतोऽत ।

एह एह ये अ वेलेटाइनडे पालयावः ीतगाजलेन च  मनोगताः भावनाः सवाः ालयावः

इथं बबयोजना शदानां तादृक् ऐकं चमत यद् मानवीयैभा वैः संवेगैानुाणतं भवत । शादकचाण इमान लोकवतान ेव भावीन भवत । यद चमदं कवलं कवेः अनुभूतेः तरयैव तह तत् पाठकानां ोतॄणां च दयं ुं न मते । यथा हषदवमाधवय “लॉसएजलस ओलपक समारोहः”“कोलरडोदशे तरमयाः शैलाः” उरुवदशः इयादकवतानां बबा अनुपभुवाद् अभावनः तीता भवत ।  वेलेटाइन डे सदशः पृ॰ १२।९ ।  तैव ३४।७४ ।  तैव ५३।१०२ ।  आधुनकसंकृतकवतायां बबवधानम् डॉ मुलताशमा

इदमप तेन सहानवाय तवं यदते बबा वषयानुकूलाः युः । ये ब बाः कवलं अलरणाय युयते ते कां नाणं कुवत नीरसयत च । चदते दृयकपनय पे भवत चत् पृयकपनय वपे । गीतवधायां बबवधानं शपय नवीनतायाः समायोजनं च माता सादपाठनां रचनासु ुं शयते । कशवचण मुछदस कवता लखताः । तासु आधुनकजीवनय वसतीनां परपराआधुनकतयोदय ामय नकलुषमृतीनां जटलानां तीकानां बबानां च अुतः योगो दृयते

नधभवनय / अलद यथा / ूयते भौतकतावरः / व दीनतासु च / चीकरोत / शैलकपुधा / कमहं ावय  याम / सूतकाथां मम

अ भौतकसंकृतेः वकृतः वणता । दीनानां वलापः ुधाया वकरालं ापकं पं च सवपीडावदव ककािर वतते । अ सवय पीडाया असता वैभवं त तरकार कवेनवीनबबाहकतां करोत । इथं ह अयाप वामनो ानद वलययानुभूतः चमकरोत ।

नाहं नककः / यागमयाम / भूतलं संपृय पर  मेको /ममलषुः / आषाढय बः ।

जीवनं कको नैव जलय बरत यः पततः पुनन नवतते । स तु तमन् परमपुषे एकाकारो भवत । अ जलबः य आषाढमासय थमा सुखानुभूतरत ानदन समं मों वनयत । अ कवेः आ यामकं चतनं पूणतया फुटत । महाराजदीनपाडेयय काबबाः पूवनयोजता न भवत । ते न रायासं तकाय वषयीभवत । यथा मौनवेधकाे कववदत यत् नशीकरणसमेलने एकतः तृणायोः डा भवत अपरतः सयता

 ईशा पृ॰ ५ ।  ईशा पृ॰ १ । Modern Sanskrit Literature 

वशरस आणवकााणां पुटकं नधाय नृयत । अय एकमन् से

वौवनगाजले वयाम पं भूवा ये नःसहायौ पादौ च मे न बधान यतमे  वपवेमनागपाशे

अ यौवनय अमूतता गाजलय मूतता पशावादबबोपथया च अभता । इथं बालय यतमाकाे एकयैव बबय व वधान पाण । यान च पेयााण सत । सहैव सरलान स हजान च । डॉ॰ माधवय संकृतरचना सत वतर कानमतवृमा दाय नजय वतोधारायां वतते । आधुनक जीवनसदभ पुराकपानां वपुलः योगः साथकचकपनमाणं लघुपिरकपमूलकं बौकं व धानं बबानां योगः कवेः पुरोगामवं वैशं च तपादयत । डॉ॰ हषदवा यदा बबवाहमवतरत तदा न जाने कयदलयमौ कानां राशं कधे नधाय तटमायात । ते बबानां उकृा सजकाः सत । तेषां वचारोऽत ।

मोनोइमेज एक पहये क साइकल चलाने जैसा खतर से भरा आ योग है । बब म ढता नह आनी चाहये । कवल  अभधा बब क बाधक है ।

तेषां बबानां कतपयान उदाहरणान सत

 कृषीवलः / वभायं वपत / कतु भायं रोहत ।

 यतमा पृ॰ ९५ ।  दृक ३ पृ॰ ५२ ।  नाता सव पृ॰ १३९ ।  आधुनकसंकृतकवतायां बबवधानम् डॉ मुलताशमा

यथाथवयं यद् वयते तत् ायते । परं कृषकय भायमत यत् स पिरमपूवकं ववेदकणैः ें सन् अप दीनो हीन तत । कदा चत् आमहयां कतुमप सो भवत । अय  बुय भापाे / नमतमत /अणुबोबदधनगरम् ।

बुः शातेः तीकोऽत । ताञा आणवक युगेऽमन् मये नफला जायते । माधवेन एकमन् सपूणखडे शतय शतादकानां वा बबानां कागोदावर समवतािरता । लघुलघुकवतासु बबानां ाणबता मूतमतीः करोत । चत् कवेः वेदना जले नवं कूदत तह चद् िरे चैकपे वहताराण कृवा वीयनःशदतायाः माणं ददात । एकनैव नदशनेनाय शपं पिरचीयेत । वेदनायाः समीपे शदा न सत अतः मौनमये धनादशपे वेदना हतारं करोत । माधवकवेः दृयक पनय बबो भूयान् दयाही वतते

 इधनुषः / साधनी अः कशान् / संकारयत ।

मेघेधनुषः कतकां समादाय वीयकशान् संकारयत । वषणातरं िरो मेघः तदते च सृतमधनुः । कवेिरयं कपना नतातनवीना मौलक चात । कवमाधवेन कवलं दीपमधकृय पाशतोऽधका ब बाः तुताः । डॉ॰ राधावलभपाठभः पिरवतनकाे बुतां शूनां अधराे च रतः आगछत शृगालानां वरसे वनौ बबाः युाः । तेषां जीवनवृ काे जनयैकय एकलवय तजीवषाया वणनं जीवनय नवान् अथान् उपमानान् च मागयते

थायायहमेकाक थाणुः ेतवने यथा नो नभशाख भमीभूतमनोरथः ।  नाता सव पृ॰ १२७ ।  ऋषेः ुधे चेतस पृ॰ १५।१० । Modern Sanskrit Literature 

अ थाणोबबः सवथा समुचतः साभायात । थाणुशदः म शानवासनं शवं न अपरत शुकवृय पिरदृये जीवनय नी रसतां संवेदनहीनताम् अततताम् एकलवं मशानय च नीरवता मप कटयत । अभराजराजेमाणां कवतायामप मृयोः भीषणं दृयं जीवनस यायाः यं सायं धूलभौ अवलबतं जीवनमप जीवनसयं ब बतं करोत

मणकणकाघ दा थतोऽहम् सयादृते सवः धैयुतोऽहम् वे मया कद् दातुं तातम्  आजीवनं तमाेतैवृतोऽहम्

एतदतिरं हमपातगाथायाम् मवयय बबयोगोऽतीव दय ाही । दवदारोः शाखासु लबता हमतबकातथा तीयते यथा दवव आकाशगायां ात । आवाण शोषयतुं शाखासु लब यत ।

ातीभरायतनभतटनीजलेषु ायाददवलयमुलकामनीभः शोषाय दवतसानुषु लबमानाः  पडा लसत तुहनय सतालाभाः

वतुतोऽवाचीनानां संकृतसाधकानामेका दीघा शृलात यैः साहय सजनय नवयोगाणां मये बबवधानं सहजतया वीकृतमत । ब बयोगे तयमदं सवतः वतते यद् अधकांशथलेषु कवना दृयाम कचाणां वधाने समधकः यः कृतोऽत । फलतः न कवलं शदानां चमकार एव भवत परं लघुलघुबबा एकं वतृतं चकां सृजत  ुतभरा पृ॰ ७५ ।  अरयानी ६६।२  आधुनकसंकृतकवतायां बबवधानम् डॉ मुलताशमा

। बौकताभावना मनोवनोदादषु ययते तसव कवेः नवनवोमेष शालयाः ाया वशीभूतं सत यं तीयते । वातवाथवयं यत् समयय धारा पिरवतता जाता । कवता दीघ पात् नगय लघुपे संाता । फलतः आधुनककवता रसालारायां कवलं चिरचणा अताता भूवा बबय धरातलं गतात । क वभः कवताया पयोपिर वशेषं यानं अकृवा सये ापक सये च दृः कता कृतात । काय नवीनतायां पाठकानामाकषणं तदैव भवत यदा सा चमकारय शखरं पृशत । अवाचीनकवतां त दीयभावभूयां मुाहार ोतयतुं ेयो बबवधानयैवात । अमन् वधाने कवः येकं बबे भावरमणवत् नैकः उपकपनैः सह अनुप माया आभायाः सृं रचयत ययां तीकानाम् अनुभवानां कपनानां च वराट् संसारो भवत । सामायैः शदैः कपनां सयय भाववणतां च बबेषु समवतारयतुं कवेः यासतछेमेषं कटयत । असद धं न ाचीनकाे युाः अलारातय बबय पश तु कुवयेव परं भावनपणं नैव । आधुनकसंकृतकासरणौ बबामकाः कातरा आनदय सृं कुवत । सदयं च रसयत । कवेः सजनामकचेतना नूतनं भाववं सृजती रचनाधमताया नवा सभावना नदशत । बबेषु भावानां ग हनताया अथय च सघनतायाः सतुलनं तत चेत् सा रसानुभूतः पाठकं ानदं त नयत । कवेः कारयी तभा कं वा तय कतृवशः सफलीभवत । इथं भात यदयं बबानां छदवृता मुधा नायकास दृशी कवता सखलखलाशदं हसयत । अततः कथयतुं शयते यत् आधुनकैः कवभः परपराम् अयवैव अवाचीनं कां समयेन समं योजतम् । अ कवेः समीपे नवं जीवनं नू तनान लयाण पिरवततान च जीवनमूयान सत । अत एव स यु गबोधः पिरपोऽत । भावकतैः ावतं भावोतो दृा सहसा वद त । Modern Sanskrit Literature 

है उनक सादगी भी तो कुछ इक फबन क साथ सीधी सी बात भी है तो एक बांकपन क साथ ।

उपयुथसूचः – यतमा । बनमाली बालः । पजा काशनम् । इलाहाबादम् १९९९ । – वेलेटाइनडे सदशः । बनमाली बालः । पजा काशनम् । इलाहाबादम् २००० । – ईशा । कशवचदाशः । लोकभाषाचारसमतः । पुर १९९२ । – दृक ३ । समीामकपका । इलाहाबादम् । – नाता सव । हषदवमाधवः । ीवाणी अकादमी । अहमदाबादम् १९९७ । – ऋषे ुधे चेतस । हषदवमाधवः । ीवाणी अकादमी । अहमदा बादम् २००४ । – ुतभरा । अभराजराजेमः । वैजयतकाशनम् । इलाहा बादम् १९८९ । – अरयानी । अभराजराजेमः । वैजयतकाशनम् । इलाहा बादम् १९९९ ।

कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

संकृतनाानामुवोऽप वेदयो मयते । संकृतसाहये पुषनाटक कारैिरव महलानाकभरप भूतं योगदानं कृतम् । य ाचीनना कषु वजयाभािरका जयती शारदा दवी वेणी इयादयः स ाः सत त अवाचीननाकतृषु डॉ॰ रमा चौधर ीमती लीलाराव दयाल ीमती कमलारम् डॉ॰ वनमाला भवालकर डॉ॰ रमयी दवी दीतः डॉ॰ वीणापाणः पाटनी डॉ॰ नलनी शुला मथलेश कुमार मा चािरणी बेला दवीयादयः । साः सत एतासु अयतमैका डॉ॰ मीरावेदमहाभागा अत यया कामीरजनानां जीवनयातनानां मनोवेदनां च कामीरदनम् इत संकलने सुतरां ममपशनी अभः कृतात । अभनयदृाप डॉ॰ मीराया उसलनय पाप पकाण सफलान सत ।  कामीरदनम् डॉ॰ मीरावेदमहाभागया णीतं पपकामकम् एकानासंकलनं वतते । ता थमं कामीरदनम् तीयं संघष वरामः तृतीयं पुनवासम् चतुथ यावतनम् पमं च नदानम् इत । अतारायातवादय वलत समयां कामीरजनानां आतवा दजनतं जीवनवलवं च अधकृय वरचतमदं नागुछम् । सवथमं कामीरदने पक नापरपरामनुसृय मलाचरणे सूधारः आ  शीवचोभः सदयानां सामाजकानां मानसमभषत । यथा

न यात सौयं न वा ःखलेशं न पुयं न पापं न वा रागेषौ । न जातन मृयुनवा बधमोौ सदा वकाशः शवः साभूतः ॥ अखडदामा वभुापको यः याानयुो नराकार एव । पशूनां पतः पाशनाशं ह कृवा शववं दादसौ नः परशः ॥

 मीरा वेदी कामीरदनम् । दली पिरमल पलकशन् २००९ ।  तैव पृ॰ १ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

‘कामीरदनम्’ नाटकय ीगणेशोऽप सूधारय वणपथप ततेन कामीरमातुः दनेन भवत । सूधारण कृतयाभवादनय  युरवपे दवचांस कामीरमातुः वेदनामुदघाटयत । यथा  कामीरमाता कमाशषं दाम् तवता दीनदीनाऽहमाम रायामेवासमथाम ।  सूधारः मातः भवयाः सुकुमारकलेवर तु बतान वते तजोऽप वहत कयेदमनाचिरतम् कामीरमाता अर तयैव वृय लुठाकय कतवपाकय ।  मामपहतुमछत । पाक इव स पाको मम खडं खडं कतु वाछत ।

सूाधारण सह कामीरमातुः संलाप एष तावनायामेव संसूचयत भारतपाकमये वमानातवादसंतकामीरजनानां भीषण भयावहवकरालसमयया सततपीडता याः कामीरमातुः वेदनाम् । थमय पकय थमे दृये लेखकया पाकाधकृतकामीर पाकसे नया बलात् दारकाणामपहरणं कृवा तेषां जेहादसेनायां भभयानं व णतम् । यदा पाकसैनकाः बलपूवकमेकयाः वृायाः कनं पुं कषत  तदा तयाः आतवचांस दयवदारकाण तभात । वृा नैव नैवं । न त ेषययाम । … यो यत गतो न पुनरा वृः । वषयात् ाग् मम यें पुमयपाहरन् । अावध कमप न ातं तय वषये कुात कं खादत कं करोत जीवत वा न वा

वृा माता सैनकानां पादयोः पतत पाकसेनासमे तयाः दनय  मामकं चानं कृवा लेखका सदयानां मानसमाकषत । तद् यथा वृा अहं वः पादयोः पताम । मम वृायाः एकमेवायं मा हा म् । … नाहं कदभलषाम । मम वृावथायाः एक एव का दडोऽयमवशः ।  तैव पृ॰ १ ।  आशीषं इत पुतक पाठः । अमपुतक शुपं न वतते ।  भवतः इत पुतक पाठः ।  पाकव इत पुतक पाठः ।  तैव पृ॰ २३ ।  तैव पृ॰ ३ । Modern Sanskrit Literature 

पाकसैनकाः यदा तयाः नणयं अथलोभेन पिरवततुमछत तदा वृ ा माता साोशं भणत

छलमत सवम् । मम येपुमयेवमेव लोयापाहरन् वषय ाक् । अावध स नैव पुनरावृो न वा ा साहायराशः ।

 वृायाः आतनादाः गुत यथा

कदा नु … धपायनः शशवः पतृयां वयोयते मुधा बालका अपय बलाकारणोपभुयामघाताय ेयते वृातु कशाघातेन वृवाद् मोयते । … आ अलाह रतु मम बालकम् । मुं द दावेतेयः दानवेयः ।

नाटकय तीये दृये पाकथतानामातवादनां सववधवफोटक नमाणे सालने च शणं ाय हतानय सीमायां वय आत  वादनां हंसकगतवधीनां वणनमत यथा

दलनायकः ता वया सवथमं ीनगरयाकाशवाणीकदं वफोटनीयं यतो ह तय तवानः दलीपयतं सरन् ह तानय कयशासनं सावचेतयेत् । … अनतरं वमानपनमप ववंसनीयम् ।

पिरवारय वघटनं वनाशं च दृा मातुः वेदनां कटययः इमाः पंयः  दशनीयाः   अपयदतेषां कुचेाम् । मम मुधा बालकाः तेषां रभसधं न   पिरचवत । सववृजातान पययहं कमप तकतु न पा रयाम ।

पकय तृतीये दृये यदा िरयाजः वातरं राकं मलत तदा र ाकः पाकाधकािरणां रभसधमुाटयत यत् हमुलमसौहाद  तैव पृ॰ ४ ।  तैव पृ॰ ५ ।  तैव पृ॰ ६ ।  एतेषा कुचेा इत पुतक पाठः ।  तेषा इत पुतक पाठः ।  सव वृजातान इत पुतक पाठः ।  पशययहं इत पुतक पाठः ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

कय हतानयापकत कृवा वय सहानुभूयजनम् तेषां ये यम् । ते कापुलकां कृवा नतययमान् । ताजनीतः कथमप अ मताथ नात । नहयेषा परतादमान् एव । अततेषां रभसधं वाय न हंसाकाय पदं कुयाः । ववंसाभयाने आगता भवता कथं व वाहो रचतः िरयाजयानेन ेन पाकतानय । अपरां कुटलां नीतं  राकः अनावृणोत । यथा

शृणु अय ामय मौलवी पाकगुचरः आतवादी चात । सुरादानाया ववंसाभयाने आगछतां युवकानां ववाहमय ामय कयाचदप युवया सह कारयत । अवेषणाभयाने सेना ववाहतं युवकं ामय वातमवगछत । वकाय सपा सः पुनः आजादकामीर परावतते । अ भूता एवभूता युवतयः व शशून् पालयत यासां पतयः अमात् ामादपसृय न पुनरायाताः । आतवादनः ताय आजीवनं यणां ददत ।

आतय मूले एकामपरां समयां नधनतां यप लेखका जनमान  समाकषत । राकः कथयत

यदाहमागमनाय संकपतवान् वषचतुयाक् तदा कथयोऽहं यत् तव पिरवारः पिरपालययते । ूह वमेव कमेवं कृतम् िरयाजः ससंकोचम एकमन् काले भोजनमप करमासीत् राकः कमाप ते वासयोयाः

 दृयताम् राकयोः

अर ववंसमाग पिरयय शातमाग भज । हंसावलरषु न पय ते वान फलान । अहंसनमेव मूलमलामधमय दीनरणमेव कतं मुलमानाम् । राकः िरयाजय शरर बाेयाायपसारयन् पय वस । भानोः थमरमतव नवजीवनभातमभनदत ।

अते सूधारः कामीरमातरं सबोधयत यथा  तैव पृ॰ ९ ।  तैव पृ॰ ९ ।  तैव पृ॰ १० । Modern Sanskrit Literature 

मातः । अपयत् तव बालकषु जागृतः आयात ववेक संचरत । ते पाकय रभसधं पिरचवत । शीमेव भवयाः तान नाशं गमयत । हषाूण ावयती कामीरमाता कथयत “तथातु”।

भरतवाये लेखकया अखडसमृभारतरााथ शुभसंकपना दा ।  यथा

सुजला सुफला भूयाद् धरयं शयशालनी भीयाता वनयतु जाः सतु च नभयाः । पाकतानय कमीरो न भूतो न भवयत भागोऽयं भारतयैव न वभायः कथन ॥

इथं कामीरमातुः दनेन आरय आतवादय समाधानपूवकं ववधपान् सदय लेखकया हषाूण ावयत कामीरमातरं तुय कामीरदनं नाटकं सुखातं कृतम् ।

सषवरामपकम् डॉ॰ मीरावेदीमहाभागया वरचतं तीयं नाटकमत । अयाप शु भारभः पावयाः पतृदवहमालययाराधनयुतेन मलाचरणेन भवत यथा

वभायुदीयां दश दवकपो हमालयो वै जगत सः । ोडथतााय वभात नयं कमीरकदारकुमायुँखडाः ॥ यः वामजायाः पदचयुतयातपयातसाभूतः । जगवासय नवासभूमहमालयोऽसौ वकरछुभं नः ॥

तावनायां नटसूधारयोः सभाषणेन संसूयते यत् शशरकालः  समुपागतः । सूधारः शशर कामीरसौदय वणयन् कथयत

सवतः ेतछदावृतेव धरयं सतौमयुता तपोनरता योगनीव नीरवा शाता च पिरलयते ।  तैव पृ॰ ११ ।  तैव पृ॰ १३ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

 परं नट तवादं कृवा कथयत

शाता मया तु न पिरलयते । परायोजतातेन इमा खा वषादयुता वधवेव संलयते ।

तावनायामेव आतवादनामागमनं सूाधारण संसूयते । पक य थमदृये चायपानगृहे छायाकारः मनीषः वाताहरः दीपराज कामीरयातीतवैभवगाथां मरतौ उवादन संतकामीरय  वतमानदशायाः चचा कुतः यथा

दीपराजः वगायमाने कामीर पुराकालादव कसरदवदाचना रादवनपतीनामव वैदकबौशैवसूफमोहमदीयसखादधम पादपानां समः कमीिरयतपेण पलवता पुपता च । परं सत उवाददावानलेऽमन् दधायमानेयं दरदृयते ।

 यदा मनीषः मरत

उतशैलशखरषु वसरयः सपाकृतनदीनदा अछोदसरोवरा कदृशाः रयाः सत ।

 दीपराजः पुनः संयोजयत

परं सत न दृयते शकाराण जलगृहाण डलद न ूयते वेणु ननादा न वा सतूरय सवरा ेे ेे । शूयनीडेषु सघनछायेषु चनारवृेषु न ुतगोचराः खगकुलकलरवाः । वगतयौवनेव न द शयत ववलासान् वतता । … कसरकदाराणां सुवासोऽप न जाने कुा वलुः ।

 मनीषः सहमतं ददात

नूनं कमीरधरायाः वैभवं कवलीकृय पुं गतोऽयमुवादः ।

 चायपानसेवकजहीरय कथनं कामीरवासनां वेदनां वणयत यथा  तैव पृ॰ १३ ।  तैव पृ॰ १४ ।  तैव पृ॰ १४ ।  तैव पृ॰ १४ ।  तैव पृ॰ १४ ।  तैव पृ॰ १५ । Modern Sanskrit Literature 

यालाह कदा समामेययुवादोऽयम् दीपराजः सवकारकृतसषवरामयुर तैयबसटनेन नद षाः कचालका वमुधनागिरकाापहरणानतरं जघयतया ा पादताः ।

 मनीषः पुनः पृछत

शमोपदशकय बुय मूतभकाः कमवगतुं शुवत शात सदशम्

 अ वषये दीपराजय युरः दशनीयः

उवादनां कृते सषवरामय कोऽयथ नात । भुजाय धा पणवत् वतते तेयः शमोपदशः । जहीरः रमजानमासकृतसषवरामे ते इलामानुयायनः नैवा मान् कामीरान् पीडययत इत मे वासः ।

यदा जहीरः आतवादषु वासं दशयत तदा मनीषः कथयत यत् “अतीवमुधोऽस । नात कोऽप धमः सदायो वातंकवादनाम् जना नां रपानेन ते पुं गछत ।” जोगदरसंहः चायपान गृहवामी आतवादनाम् कृतमुाटयत यथा “आत एव तेषां धमः हंसा एव तेषां सहचर वघटनमेव तेषां मम् ।” तीये दृये आतवादनः हतानसवकारकृतशातयासान् क  थम् उपहसत इत आतनो वलालयादशो दशयत

वलालः ूयतां वयं सव जेहादनः आत एवामाकं खुदा । तयैव वयं पूजकाः … र शाहबुीन । वं ातवतषु ामेषु येन कनायुपा येन धनान सृहाण । र अकरम वं मोहमदभन सह राजमाग यातान सैययानयूथान ववंसय । …

अयमन् से यदा वशीरय भगनी शबीना आतवादनां शवर आगय अतीव णां मातुः वेदनां नवेदयत तदा वशीरय याञा यत्  तैव पृ॰ १५ ।  तैव पृ॰ १६ ।  तैव पृ॰ १८ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

णां मातरं ुम् अनुमतं ददातु शीमेव पुनरागमयाम तदा दलना यकय वलालय कथनम् आतवादनाम् अमानवीयं वहािरकप  मुाटयत यथा

वलालः नैवं जेहादनाममाकं न काप अमी न वा आपा भावु कतायाः अ न कमप थानम् ।

वयंभूधमरकाः इमे आतवादनः नारणाम् त कदृश लोलुपदृं  धारयत इत वलालयाहासेन सूचतम् । यथा

पूवमेव एव कथतं मया यदमादृशानां न माता न पता न बधुः न वा भगनी … इयं सुदर तु मया वाधकािरसमं तोता । अतीव ो भवयत । अनतरं महलातंकवाददलेऽप ेषययते ।

दलनायकय धमववचांस ुवा वशीरः तं बात । दीपराजः मनी ष कामीरय यातसूफथानं चैरारएशरफय घटनां मारयतौ कारगलयुे मृतानां सैनकानां मृतदहानप पाकः न वीकृतवान् कथं ते भवतुं शयते तव हतसंरकाः एते भृतखराः आतयैव वता रकाः न सत अमतैषणः न वा वसनीयाः । दीपराजो मनीष आतवादनां कुटलपाशे नबानां पथयुव कानां मतममपसारयतौ तान् राय मुयधारया सह योजयतुं ेर यतः । पाापता एते युवकाः दयेन मां याचते । मागा एते युवकाः वगृहं परावृाः । भारतसवकारकृतसषवरामयाप इदमेव साफयमत । अते भरतवाये दया शुभसपनया यवनकापातः भवत यथा

मम जनभुवभालं शारदाभूमभागं हमशखिरकरटं दवलोकायमानम् । कलुषतपथगामी पाथः कथद् असुरकतवजामो ुं न मेम् ॥  तैव पृ॰ १८ ।  तैव पृ॰ १९ । Modern Sanskrit Literature 

सव जयहद उोषयत

पुनवासपकम् पुनवासपकम् इयायं तृतीयं नाटकमप

सृथतवनाशाय वेछाानयाधरः आनदन लयृवा शपातैः कृपारः । हमलवपो यः पकृयं करोत वै  अमरनाथनाथोऽसौ नःेयसं ददातु नः ॥

इत मलाचरणेन शुभमारयते । सूधारः नटमाकारयत यत् ‘पुनवासम्’ नामकं नां नाटयतम् । परं ाक् कलकलगामया व ततायाः ुतरसायनैः तररवैः वकलकठं समेय ातामेका गीतः । वततायाः नाः सौदयमधकृय गुफतगीतैः आरयते तावना  यथा

कयपमेरौ लसत वतता मदं मदं वहत वतता चाकारसरणसंखलता । उपलवशीणा लायसमेता कलकलजलरवमृसंगीता ॥१ ॥ कयपमेरौ … गुनयुा उमदभृाः कलरवनरतापलवहाः । कसरकुसुमैमसौरभैः सुखदशीतला यया कुाः ॥२ ॥ कयपमेरौ … सघनचनारातुाः सरलाः दवदावटपा अतरयाः । रजतसमाभैः वछनझरैः  नःेयं इत पुतक पाठः ।  तैव पृ॰ २५ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

चरा ययातटदशाः ॥३ ॥ कयपमेरौ … गीतवनः पिरवतते मदं मौनं वहत वतता सकलजना आतैताः नेतारो जनतोऽशाः । तकवेशैः कुटललुठकैः नरापदा नह रयदशाः ॥४ ॥ मदं मौनं … कयपमेरौ … कयपमेरौ लसत वतता नौवासाः पयटकैहनाः युवकाः सव वृवहीनाः । शासनते ाचारैः अथाभावे जनता दीना ॥५ ॥ मदं मौनं … कयपमेरौ … दाणिरतं हरतु वतते कयपमेरौ लसतु वतते

गीतावसाने पािरपाकः सदनं संसूचयत यत् संघषवरामयोपलये कृतामसमपणानामकरमजबारमुताकानाम् अात मुदवसः । षामासकय समकारावायावधरैव पूणतां भजत तेषां वागताय चलनीयममाभः । थमे दृये अकरमजबारमुताकय संवादैः संसूयते यत् भारतसव कारसाहायेन तेषां ‘पुनवासः’ भवयत यतो ह “यायालयेऽभयोजन काले यायाधीशेन समादः ातीयसवकारं आमसमपणकृतेयो योग  ेमाय ।” तीयदृये अकरमेन भावशेषं जीणशीण वगृहमवलोयते । आशापूणदयेन तवेशगृहय ारमभहत । तवेशना महमूदन  संसूयते यत्

तव समपणवृातमधगय अागय च असौ पतरौ बालौ ातृ जायाैकयां पावुपथाय गुलकाेणैकैकशः जतवान् । अन

 तैव पृ॰ २७ ।  तैव पृ॰ २९ । Modern Sanskrit Literature 

तरं यदा ोधाः न पिरशाततदा बमवफोटन गृहमप वफो टतम् । कोऽप नावशोऽ । भीता वसतजनाः कपाटातरालात् सव वृातजातं पयतोऽप भयेन न कमप युपकुवन् ।

 इदं ुवा अकरमः दत

हा पतरौ हा ललतौ बालौ । हा ये । मम कृतेवपाको युमा भभुः । हत थ मम जीवनम् … अधुना नावशं मम जीवनय कमप योजनम् । नात नात मे जीवनाभलाषा ।

 तवेशी महमूदः सावयत

म । हतवधपिरपाकः कन वा लंघनीयः । अतो मा शुचः

कपाट खटखटतशदैः संसूयते यत् रायपालकायालयात् अकरमाथ सदशपामानीय सदशवाहकः शोकसंवेदनासाधम् लयकामकं धनादशपं पुनवासाथमकवालये शकपदय नयुपं च वते ।  शासनेन दसाहायेन अकरमय वेदना गुणतर वधते । यथा

भोः नकण दैव गृहाणेदं मम पिरवारय मृयुशुकं ल यकामकं यदा मम पिरवार सव जना आसन् तदा तेषामुदर पूतकरासीत् । तेषां योगेमाय वयाहं वघटनकता कृतः । अधुना कोऽप नावशतयायं पुरकारः

तवेशी महमूदः सावनावचनैः पुनः अकरमय जीवनगतम् सार  यत

धैय धारय ात वधना ललाटलखतं माजतुं कोऽलम् । … शासनसहयोगेन नवजीवने वश । अययनायापनेषु चं संयोय नैवानुशोचययस नजःखम् … नवाशाया सारो भवतु तव जी वने ।  तैव पृ॰ २९ ।  तैव पृ॰ २९ ।  तैव पृ॰ ३१ ।  तैव पृ॰ ३१ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

तृतीयदृये कृतामसमपणय मुताकय ामरासमतौ नयुभवत ततः कनलतापसंहः कैटनकणवीर मुताकन दसेवाथ तमै सा  धुवादान् वतरतः । धयोऽस मुताक तवादृशानां युवकानामवयकतात वदशाय । यद कतपये जना एव नभकाः युतदा मुमता आतवता रकाः वतः एव दशात् पलाययते । मुताकः अमन् ामे मया कषाद् युवकानामेकं सटनं नमा पतम् । शनैः शनैः लोकवप जागतरायात । अवयमेव सफलं भ वयामः ।

आभः पभः संसूयते यत् शासनयोदारतापूणसहयोगेन जनजागृ तभ आतवादपथे ाता युवकाः यावततुं शयते । चतुथ दृये शासनेन कृतामसमपतातवादनां पुनवासाय द धनराशं हीतुं सवकारयकायालये गतय युवकय एतकथनं त ावथामुाटयत । जबारनामकयुवकः यदा जलाधकािर  कायालये समुपथते भवत तदा कथयत महोदय एकन मासेनाहं भवकायालयं पिरमाम । न कोऽप ृ णोत माम् न वा युरमप सयया ददात । मम पुनवासाया नुदानपेण वीकृततु लयकामकराशः परतु नाावध ा ः ।

जलाधकािरमहोदयेन आतय रामदीनयाप कथनेन सवकारयका यालये ाा वलबनी जटला च कायणाली सयक् दशता भवत ।  रामदीनः कथयत महोदय अपरजलाधकािरणं यदाहं पृवान् तदासावकथयत् यद् वकासखडाधकािर समीपे हतं तदनुदानपम् । त पृेन ातं यत् पुनवासाधकािरसमीपेऽत तत् । त गमनेन ातं यत् तु धानलपकय पाऽत । तपात् धानलपकय के गवा पृवान् तदाासषम् यत् सः साहं यावदवकाशाथ गतः ।  तैव पृ॰ ३३ ।  तैव पृ॰ ३४ ।  तैव पृ॰ ३५ । Modern Sanskrit Literature 

पमदृये पुनः जबारयोः तय दशामेव कथयत “यावत् वदीया थनवोणाययते तावैव ायते सका ।” अपर “ ऋवुया नैव नःसरत घृतम् । कण भुशुडकां थापयेेत् तकालमेव लयते सा” सका । अनया पया सूचतं यद् का यशैयप आतवादं जनयत । धानलपकय कथनाजेन लेखका सवकारकायालयेषु ां ाचारमुाटयतीत यथा वदत ।  धानलपकः

नसारय थमं वंशतसहयकायनतरं गृहाण वानुदानय धनादशपम् ।

 जबारयाोशं दशयती उरप ा

अहो धगवमै । उकोचभकोऽसावातंकवादयोऽप हीन तरः । अमदीयं धनमप अमयं न ददात । इछायय गलमदनं कुयाम् ।

सवकारदानुदानराशायथ कसाययासाः न कवलं त वथां अनावृतां कुवत अपतु तैः आतवादोऽप जायते सरत च इ यप दशतं भवत । षे दृये पुनरप लेखकया चताः आतवादजया भावाः ।  अ जबारयोदशनीया

ामेऽतीवावहेलनीयं जीवनं यापयाम । या कुाप गछाम जना तरकारण पयत । परपरं सभाषमाणाते रादवागछतं मामवलोय कणाकण कुवत । तेषां शालवः दृयो मामाप घातुकमेव अवगछत । … मम बालानां थतरमादप शो चनीया । वालये सहपाठन उपहसत न च सहैव डत । वालयात् नकाय माा सह ते सव एव मातामहगृहं हताः । …कं कुयाम् ादशकसवकारण थानीयशासनमादं  तैव पृ॰ ३८ ।  तैव पृ॰ ३८ ।  तैव पृ॰ ४१४२ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

पुनवासानुदानाय । तद् हीतुं कायालयात् कायालयातरं च रम् कतु कमप न सम् । उकोचभया गृवृाः वनपराः सव । येन कन कारण ऋणं कृवा वंशतसहयकाण धान लपकाय दान तथा च वानुदानय धनादशपां ां परं … सत बककमचािरणः पीडयते ते कथयत यत् वंशतशतं सुवधाशुकं दह । अमाकं राशौ सुवधाशुकं हीतुं तेषां कोऽध कारः वंशतशतं धनं दाय कमवशं थायत मम पा । … वषयात् ागेकदा अय बकबधकन वकोषागारयैककोट यकाण बकबलेन अमदधीनान कृतान । अ शाया वधनं याचे तदाने सुवधाशुकं याचते सः । मम वयं दृढ़मतयपूवा चिरतं माग एव अमताय । जनातदामान् आयते म धनादकं ददत म अ त एव तरकुवत । अतः शायासायं यत् तसव शेण साधययाम ।

यदा जबारः पिरातः शातपथं वहाय आतपथमारोढुं पुनः यतते  तदा मुताकः समवत् तं बोधयत वयय ैधीभावं पिरयय गृहाण नूतनं सपं नवमागः कठनः ककरा न मे वमतः परमसावेव ेयकरः ा … आगछ मतां साीकृय शपथं कु यत् पुनः शं नैवोथायस ।  जबारः संयतः सन् कथयत शपथं करोम नैवोथायाम शं तथा च पुनः पुनः तहय मानोऽयहं वैः सपथं न पिरयजाम ।

अते च नाटकय शोभनसंकपभावनया लेखकया भरतवायं तूयते

लभमाना पुनवासमामकमरता जनाः ाचारवनमुेायु सुशासने । परायोजतातैः सीमासतु नरापदाः कामीरषु वलसतु सुखशातसमृयः ॥

 तैव पृ॰ ४३ ।  तैव पृ॰ ४३ । Modern Sanskrit Literature 

यावतनम् यावतनं नामकं पकं दवाधदवमहादवयाराधनया ारयते । “वापहार शवः सवयोऽोपथतेयो भं वतरतु” इत सू धारण मलशुभेछया सदयसमाजः अभषतः । तावनायाम् नट सूचयत यत् राकरपडतय पिरवारः महाशवरापवण भवानीशरयोः तवनाथ शवालयं गछत । पकय थमे दृये वणतं हामदः राकरपडतय सेवकः र शीदः राकरय तवेशी वयं राकर योऽप सौहादपूणवाायां संलाः सत । य एकतः राकरः ईदपवण हामदाथ नववाण दातुमछत तैव अपरतः रशीदोऽप महाशवरापवण नमतं नैवेय आवादनाथ राकरपडतं नवेदयत । अनेन वृातेन ले खकया कामीराते वमाना सादायक सौहादपरपरा चता । एतमतराले गुलकानां वफोटकाना भीषणवानं ुवा राकर पडतः दवालयं त गतवतः वपिरवारय सुरावषये चतातुरः वतते । रशीदोऽप राकरय पिरवारय जीवनरां वधममव मयते । पकय तीये दृये आतवादन संताः कामीिरपडतपिर वाराः शरणाथशवरषु कदृश दशा भजते इत सयक् चतम् । ममहोदयय नरणावसर राकरपडतः शवर वतमानां रव  थां ववृणोत

राकरः भवान सव कुशलं पयत । कुात तत् वषाकाले सपवृकैः सह शयनम् शीतकाले शवरचीवरैवायुसेवनम् ीम काले च तपवनैः दहनम् । भोजने तडुलदलेयो गुणतरा उप लाः । वाण भवान् पययेव अप च पातुं जलमप शुं नात ।

 राकरय पी अपणाऽप नवेदयत

भवान् कुशलतां ातुमछत अ कुशलतां वहाय सवमत । प य मुधाममां मम पुकां चकसाभावे मरणासा वते ।  तैव पृ॰ ५२ ।  तैव पृ॰ ५२ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

शरणाथशवर वमाना वथा राकरं ामयावतनाय उेज  यत । तय वचांस ान

राकरः मया नतं ामयावतनाय । त ुधया रोगैः अव मानेन वा मरणं तु नात ।

 यदा राकरय पी मृयोभयं त दशयत तदा राकरः पृछत

कु नात मृयोभयम् त तु यदा कदा परम वयं मृयुं वनैव तणं नरकयणामनुभवामः णालकाजतुवत् लवामः । न ना धकं सहये । एतमाीवनामरणमेव वरम् ।

अनेन लेखकया मृयोभयात् मातृभूमेम ेयकरं चतम् । यदा ममहोदयः पडतपिरवारमाासयतुं कथयत यत् कय सवकारय घोषणाऽत यद् यो पडतपिरवारः कामीरोपयकायां वमातृभूमं त पुनरावततुमछत सवकारतेयः समसुरां साहाय दायत । सवकारयोोषणां ुवा राकरः पृछत अयां घोषणायां सयामप वगतदवसे पपापुर पडतपिरवारय पदशजनाः कथं ापादताः राकरय ः सवकारकृतघोषणानां नरथकवमेव न कवलं सूचयत अपतु हपिरवाराणां जीवनसुरायामप चान संयोजयत । ममहोदयः पुनरप आासयतुं राकरं वदत यत् उपयकातः प डतानां पलायनेन पररायैव रभसधः सुफलायमानः दृयते तदा  राकरय मातृभूमं त ेमभावना दशनीया

राकरः अतः नैवं भवयत । कामीरोऽमाकं दशः धरयम  माकं मातृभूमः कामीरसंकृतरमाकममता च । वयं दश वहीना मातृभूमहीनाः अमताशूया नैव भवयामः वयमेव नजमातृभूमं रयामः ।  तैव पृ॰ ५१ ।  तैव पृ॰ ५१ ।  तैव पृ॰ ५४ ।  कामीरसंकृयमाकम् इत पुतक पाठः । Modern Sanskrit Literature 

 पकयाते लेखकया भरतवायेन मलकामना यते सवषाम्

धमजायातय लायामका ोतताम लोकषु मैी सदा । दशरातं धािरणः शासकाः यु सीमा गतातववंसना ॥

नदानम् पमं पकं ‘नदानम्’ नारणां जीवनेषु आतवादय भावान् अ धकृय गुफतमत । आतवादनामयं कुटला नीतः यद् यावत् ते नजाभयाने नारसमुदायं न संयोजयत तावत् ते सफलं भवतुम् न श ुवत । अतः लेखकया आतवाद महलानां भूमकामधकृय पक मदं वरचतम् । अय पकय शुभारभः मलाचरणे भवायाः तुया  भवत

लोक ीरभवानीत याता या सदायनी महामाया पराशः परापरचदामनः । आताबुधलीनानां पीडया ाकुलामनाम् सतािरणी च दीनानां सा शातं वतनोतु नः ॥

तावनायां सूाधारनटसंवादन कामीराते नारणां गौरवपूणतहा  सय वतमानकाले तेषां दशायाः पिरान भवत यथा

सूाधारः सयं वदस । इतहासः साी यत् सुगधायशोमती ललेरदादयो वीराना महारा आमीयैरतमससाहसैः वेछया राजसंहासनं शासतवयः । राजनीतवचणोऽमायवगः शौयसमवतः सामतसमूहः कुचचचालनदः पडत समवाय सव ववशाः नतमतका आसन् तासां समम् ।

 तैव पृ॰ ५४ ।  तैव पृ॰ ५५ ।  तैव पृ॰ ५६७ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

नट सत नबलं नारकुलममन् दशे दीनमपतशीलमव गुठनय यवनकायां वेछया ासानप हीतुं नालम् । आत दानवः कवलयत तयोलासं साहस ।

 तावनायामेव ना वषादगीतः तया वेदनां कटयत यथा

र कुते मे मनः दनम् । उानं यदनवनमव वहगवहीनं कथं वधम् । पलवहीनं पादपजातं कसरमुकुलं कथं वदधम् ॥ र सतूरय ननादा लुा वेणुवनं कन वविरतम् । हमालयय हमशखरयः रमोतः कन ावतम् ॥ र फटकसमासु डललहरषु रडनं कन डतम् । पीडतदवसाः शूयरजयः ःखदं यां कन कलतम् ॥ र शूयावरवीयो ामे ारार भयं वकणम् । आतय वषमभुजैः जीवनरसे गरलमुमतम् ॥ र

नार कृया सतया परं वषणचेतसा तयाः था दनगीत मायमेन नःसरत । तावनायामेव सूधारण आतवादभः एकया अबलाया अपहरणं सूयते । पकय थमे दृये लोमहषकवणनं चतमत कामीरय रयोपयकायां वततातटथय सुमेामय मयभागे आतकािरणौ कषतः युवतीमेकाम् । सा चीकरोत समीपथेषु गृहेषु थताः कपताः जनाः वातायनां ाराणां चातरालात् पयत । उपयुपयः आतय समे मनुजानां ववशतासहायथतं च व णयत । तथं महलातवाद संगठनं तरानेमलतय सतजना  तेषां येयं पीकरोत यथा अमाकं येयमत वायय कामीरय थापना हताना मु । अतः लकरतैयबय सहयोगः कायः । ामयायुथाने कतपये नयमा अवयमेवाकायाः  तैव पृ॰ ५६ ।  तैव पृ॰ ५८ । Modern Sanskrit Literature 

१ कोऽप नजहतां वालयं न ेषयतु । २ कोऽप ी वना अवगुठनेन गृहाद् बहन नगछतु । ३ ाममौलवी वतोऽमाकम् । तयाा सवः पालनीया ।

यदा ‘रजया’ समाजसुधािरका तेषां वरोधं करोत तदा तैः महलात वादभः तयाः मुखं दाहकरसायनेन दधं कृतम् । तीये दृये अमीना यदा वपुयाः वेशाथ वालयं गछत तदा धानाचाया नला आवेदनपपूरणाथ पतुनाम पृछत । अमीना कथ  यत

कं वदयम् मम ववाहधा भरातंकवादभः सह अभूत् । नला कं तान् लुठकान् पिरचनोष यैः सह भवया ववा होऽभूत् अमीना नैवम् गृहेऽयवगुठनय चलनं वतते ।

उपयुपंयः आतवादभः संतनारणां दशां कथयत । अमीना सूचयत धमकुकनावृतः मौलवी अप ाययुवतीनां ववाहं बलात् तैः आतवादभः सह कारयत । तृतीये दृये तरान्एमलतनामकय महलातवादसंघय े सदये मौलव नदशतः यत् अमन् ामे नारवेतादृशं भयं जनय येन सवा हतानय नााऽप जुगुसेयुः । यद नायऽमाकं जेहादकायमे समलेयुः तदातविरतं वतकामीरय वः साकारो भवेत् । चतुथ दृये तरानेहदय महलोथानसमयाः कायालये ‘नला’ धानाचाया सूचयत । न खलु एतमेव ामे युत कामीरय बषु ामेषु नारणां इयं रवथा वतते एवंभूतानां शशूनां महती सं यात येषां पतॄणां ानं नात ।  अमीनां नारणां दशां कथयत

 तैव पृ॰ ६०६१ ।  तैव पृ॰ ६५ ।  कामीरदनम् एकम् आलोचनम् डॉ ीमती सुकश शमा

अमाकं ाम एव कान नाय बलाकारण भुाः कान धमयु याजर भचारण षताः कान चातदावानले पतभः वयु ाः ।

पमे दृये अमीना आरदलेन सह अपतयुवतेः मोचनाथम् आत वादनः ाहयतुं च यतते । करना शकला अया समाजसुधािरका  नारणाम् जागरणाभयानेन संतुाः सत । शकला सपं मरत

कामीरयेतहासः साी यद् अाया नाय महयां वपद पत  वाप नायजन् नजधैय साहस । अमाभरधीरा हतोसाहा नैव भवता ।

पकयाते लेखकया भरतवायेन मलकामना यते सवषाम्

नेतार भवतु नीतनरता नःवाथभावताः नारणां वदधे कोऽप नकृतं रयं ह तौरवम् । दशीया नजधमपालनरताततु नविरणः वे भातु पुन भारतमही भीयापदावंसनात् ॥

 तैव पृ॰ ६९ ।  पततवाप इत पुतक पाठः । संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

संकृतपकािरतायाः वशा परपरा वतते । कयान पका िरतायाः मुयं लयं भवत वभानां घटनानां जनानां वा वषये वैवयपूणानां वृानां काशनम् उपथापनं च । त पं पकां वा लखवा सेय मुापयवा च कतु शयते । वेतहासे समुले खोऽत यत् सवथमं मेसोपोटामयादशय राा डेिरयसइयनेन वसूचनासाराथ शलासु लेखाः उकणाः । भारतेऽप साजा अशो कन गुहाभषु शलासु पाषाणथभेषु च सूचनाः राजाा उकय सवजनहताथ सािरताः । एवं ह तापेषु ताडपेषु वेषु च नैकव धाः लेखाः लखताः अवायते । एतसवमप वतुजातं पपकाणाम् आहोवत् पकािरतायाः ानं वपं नूनं कटयत । एतु सुवदतमेव यत् संकृतभाषायाः कथावायम् अततरां ाची नम् । वैदककथाः जगतः ाचीनतमोपयासवेन वुं शयते । एवं ह लोककथानां पशुपणां च कथानामतहासोऽप संकृतसाहये सुतरां ाचीनतमां पदव भजते । पतं नाम जगतः ाचीन तमः कथासहः । परं च लघुकथा short story इत या रतः नगते एतयाः शुभारभतु पाायभावेन एव कैत् वी यते । अप चायं शुभारभः ऊनवंशशतादय उराध जातः इत डॉ॰ राघवन्भृतयः वांसः आमनत । तातर ‘संकृतवाय का इतहास’ इय आधुनककालसदभ दवषकलानाथशाी न गदत यत् ‘लघुकथालेखयायं भावः साात् पाायभाषायो नैव अप तु बालाभृतभारतीयभाषाणां मायमेन समापः । अ सवाधकमवदानम् आसीत् संकृतपकािरयायाः ययाः कारणात् लघुकथादरचनाः काशयतुमारधाः ।’ ‘वोदयः’ १८७१ ई॰ ‘संकृतचका’ १८९३ ई॰ ‘संकृत राकरः’ १९०४ ई॰ बंगालय संकृतसाहयपिरषपका  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

इयादषु राय संकृतकवलेखकपकाराणां कथासाहयं ा कायम् आगतम् । यप भारते सवथमं संकृतपकाणां ववरणं डॉ॰ अनटहांसः ादात् । तेनाप पकायय सामायपिरचयः दः । अनतरम् मैसमूलरः वकयथे संकृतय अययनायापनवष यकं बृहलेखम् अकरोत् । तेन लखतं यत् ‘संकृतमेवैका एतादृशी भा षात या अाप दशय एकमात् दशात् अयदशं यावत् जनैः भा यते अवगयते च ।’ एल्॰डी॰बनट्इयनेन वकये थे पपकाणां यथाशयं ववरणं दम् । ववरणमदम् १८८६ ई॰तः १९२८ ई॰ वष यावत् काश तानां पपकाणामेव अत । वावाचपतः अपाशाराशवडेकरः मासकपकामेकां सपाद यत म ययाः नामासीत् ‘संकृतचका’ । अयां पकायां सव थमं अनेकासां संकृतपपकाणां वतृतं ववरणं समीणं च ल यते । १९०७ ई॰ वष वतनसेन संकृतपपकाणाम् अमूयम् अव दानं समथतम् । १९१३ ई॰ वष ‘संकृतराकर’नाी मासकपका ‘वासतकमादः’ इयाये लेखे अनेकासां ाचीनानां संकृतप पकाणां नामोलेखमकरोत् । अनतरम् गुसादशादीनानाथशा सारवतएम्॰ कृणामाचािरयारआर्॰ एन्॰ दाडेकरचताहरण चवतवी॰ राघवन्शरलालशमगणेशरामशमरामगोपालम ीधरभाकरवणकरराधावलभपाठनां थेषु लेखेषु च संकृत पपकाणां वतृतं ववरणं लयते । डॉ॰ रामगोपालमः ‘संकृतपकािरतायाः इतहासः’ इत वीय शोधबधे १९६०ई॰ वष यावत् काशतानां कायमानानां च संकृत पपकाणां वतृतं ववरणं ादात् । संकृतपकािरता इतरभाषा नामपेया कशं महवमावाहत । संकृतपपकाणां मा यमेनैव अाप कयाकुमारतो हमालयं यावत् भारतं सांकृतकम् अ Modern Sanskrit Literature 

यामकं भौगोलकं च ऐयमनुभवत । सवषु रायेषु संकृतं पठतं ल खतं मुतं काशतं च सत् वतम् अलयीयते यतो ह एतत् अमृतं वतते । भारते ाक्वातयकालक संकृतपकािरता आधुनक वते भारते संकृतपकािरताेे अनेकाः नूतनाः मास यो मासयः सााहयः पाय संकृतपकाः कायते परं च वातयावाेः ाक् थतरतादृशी नैवासीत् । संकृते दैनकवातापय काशनं सवथा करं कायम् तदप १९०७तमे वष जायुआिरमासय थमदनाात् ‘जयती’इयायं थमं संकृतदनपं करलरायय वेम्नगरात् काशतमा सीत् । कोमलमाताचायः लमीनदवामी च अय संकृतदनपय सपादकौ आताम् । परं च वय ाहकाणां च अभावात् कतपय दवसानतरमेव अय काशनं थगतम् । संकृतपकिरतायाः इतहासे इदं नूनमवधेयं यत् संकृतपपकाणां वकासः ायेण मासकपकाणां काशनेन सहैव आरधः। १८६६तमे वष जूनमासय थमदनाात् ‘काशीवासुधानधः’ इत थमा संकृतमासकपका काशीतः काशता। अयाः पकायाः अपरं नाम ‘पडतः’ आसीत् । अयाः पकायाः मुखोयमासीत् ल भानाम् अकाशतानां च थानां काशनम् । अयां पकायामनेक ाचीनाः ामाणकाः संकृतथाः काशताः। एतदनतरम् १८७१ तमे ‘वोदय’नाी संकृतय मासकप का ाकायमागता । अनया सहैव संकृतपकासु यशैली अप आरधा । अमेव वष पटनाजनपदय बापुरात् दामोद रशाणा ‘वाथ’इयाया संकृतमासकपका काशयतुमा रधा । १८७५ तमे वष ‘षड्दशनचतनका’ ‘यागधमकाशः’ ‘षधमामृतवषणी’इत पकायय काशनमारधमत इतहास वः वीयते ।  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

१८७९ तमे वष ‘कामधेनुः’इत संकृतपका काशता जाता । ए ततनु १८८१ तमे वष ‘वाथ’इयेषा दामोदरशाणः सपादकवे कायमाना मासक संकृतपका पाकसंकृतपकापेण उद यपुरात् काशयतुमारधा । १८८२ तमे वष ‘कानाटकादश’नाी संकृतपका आरधा य यां काानां वशेषेण च नाटकानां काशनं यते म । १८८३ तमे वष ‘आयः’‘धमपदशः’ इयपरं संकृतपकायं काशयतुमारभत । १८८५ तमे वष ‘वा’इयायायाः संकृतपकायाः काशनं जातम् । १८८७ तमे वष पं॰ आबकादासेन संकृतशापतेः पिर काराथ बहारसंकृतसंजीवनसमाजः थापतः । अमेव वष संकृतबालाभाषयोः मतं ‘ैभाषकम्’इयायं पमारभत यमन् आधुनककाानां महवाधायी तभः आसीत् । १८८८ तमे वष ‘वामातडः’ ‘थमाला’ ‘आयसातः’इत संकृतपकायं काशतम् । १८८९ तमे वष ‘उषा’नाी संकृ तपका आरधा । १८९१ तमे वष ‘मानवधमकाशः’ १८९३ तमे च वष ‘संकृतचका’इत संकृतपक ाकायमागते । पडत अबकादासेन लखतः ‘शवराजवजयः’इत थमसंकृतोप यासः १८९३ तमे वष काशतः । अयोपयासय काशनेन सहैव संकृतवाये कथासाहयलेखनपरपरा पुनीवता । १८९५ तमे वष ‘कवः’नाी मासकसंकृतपका आरधा । अमेव वष ‘यागपका’ ‘आयावतववािरधः’ ‘ीवेटर संकृतपका’इत संकृतपकायय काशनमारधम् । १८९६ तमे वष मातृभवषययां कानबधलेखनपधायाम् अपा शाीराशवडेकरः ‘संकृतपकया’ेलेखकवेन थमपुरकार Modern Sanskrit Literature 

दानपुरसरं सभाजतः । अमेव वष ‘सदया’इत संकृतपका आरधा । १८९७ तमे वष ‘काकादबनी’ ‘संकृतमाला’ ‘कामाला’ ‘काकपुमः’ ‘भारतोपदशकः’इत संकृतपकापकय का शनमारधम् । १८९९ तमे वष अनताचायः ‘शामुावली’इत संकृतपकां काशयतुमारभत । अमेव वष ‘वकला’ ‘साहयरावली’इत संकृतपकायं काशतम् । १९०० तमे वष ‘दवगोी’ ‘वाथचतामणः’इत संकृतप क ाकायमागते । अमेव संचसर ‘मुभाषणी’इत थमायाः संकृतसााहयाः काशनमारधम् । १९०१ तमे वष ‘भारतधमः’ ‘थदशनी’ ‘ीकाशी’इत संकृत पकायय काशनमारधम् । अमेव वष संकृतपकारः ीन वासशाी ाणान् अयजत् । १९०२ तमे वष ‘रसकरनी’इयाया संकृतपका आरधा । अमेव वष ‘वाथचतामणः’इत संकृतपकायाः सााहकं काशनमारधम् । १९०३ तमे वष भवानीसादशमा काशीतः ‘सूसुधा’इययाः मासकसंकृतपकायाः काशनमारभत । अमेव वष ‘वैणव सदभः’इत संकृतपका काशता । १९०४ तमे वष रामावतारशमणः वधुशेखरभाचायय च संयुस पादकवे काशीतः ‘मगोी’इत मासक संकृतपका काशता । १९०५ तमे वष ‘मथलामोदः’ ‘वशाैतनी ’ ‘वोी’इत संकृतपकायं काशतम् । १९०६ तमे वष ‘सूनृतवादनी’इत सााहक संकृतपका काशीतः ाकायमागता । अमेव वष ‘करलथमाला’ ‘समः’ ‘कटन पका’ ‘वीरशैवभाकरः’ ‘बालमनोरमा’ ‘वावती’ ‘वीरशैवमत  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

काशः’ ‘वुतः’ ‘वमनोरनी’इयादयः संकृतपकाः का शताः । १९०७ तमे वष जूनमासय थमदनाात् वेम्तः ‘जयती’ नाः थमय संकृतदनपय काशनमजायत । अमेव वष ‘षदशनी’ ‘संकृतम्’इत पकयोः काशनं जातम् । १९०९ तमे वष सुयातः संकृतपकारः दामोदरशाी ाणान् अ यजत् । १९१३ तमे वष चशेखरशाणा यागतः ‘शारदा’इत संकृ तय मासकपका आरधा । अमेव वष सुयातः संकृतवान् पकार षीकशशाीभाचायः ाणान् अयजत् । पकारः संकृतवान् च अपाशाीराशवडेकरः वषऽमन् दवंगतः । अ मेव वष ‘चवाणी’ ‘कववम्’ ‘आयुवदपका’ ‘मर’ ‘ाचीनवैणवसुधा’ ‘धमचम्’ ‘अमृतवाणी’ ‘संकृतकौमुदी’ ‘सुरभारती’इयादयः संकृतपकाः काशताः । १९१४ तमे वष ‘बुतम्’नाः संकृतपय काशनम् जातम् । १९१५ तमे वष ‘गीवाणभारती’इत संकृतपकायाः काशनम् आ रधम् । १९१८ तमे वष ‘संकृतसाहयपिरषद्’इत मासकसंकृत पकायाः कोलकोतातः काशनम् अभवत् । १९२० तमे वष अयोयायाम् अखलभारतीयवुपिरषद् संथापता । अनया पिरषदा ‘संकृतसाकतः’इत मासक संकृतपका आरधा या ह अनतरं महामगधनः अहंसामकादोलनय कबवेन अव तत । अमेव वष ‘सरवतीभवनथमाला’इत संकृतपका काशता । १९२४ तमे वष संकृतमासकपकायं ाकायमागतम्। थमा ‘गीवाण’नाी मासतः तीया मैसूरतः शृेरमठय ‘शारदा’ तृतीया व कायाः गोपालमदरतः ‘समयाकुसुमाकरः’इत । Modern Sanskrit Literature 

१९२५ तमे वष ीममहाराजसंकृतपाठशालायाः पका मैसूतः काशता ययां संकृतभाषायाः आधुनकरचनाः ामुयेन कायते म । १९२६ तमे वष तपततः डी॰ट॰ ताताचायय सपादकवे ‘उानम्’इत मासक संकृतपका कायाः मीरघाटात् ‘सुर भारती’इत संकृतमासक कालीपदकाचायय भुवनमोहन सांय तीथय च सपादकवे कोलकोतातः ‘संकृतपगोी’इत ैमासक संकृतपका ाकायमागताः । १९२७ तमे वष काशीतः ‘ाणमहासमेलनम्’इत संकृतमास कय काशनं जातम् । १९२९ तमे वष संकृतय वान् पकारः रामावतारशमा ाणान् अयजत् । अमेव वष अमृतसरतः सीतारामशाणः सपादकवे ‘अमरभारती’इत संकृतपकायाः काशनम् आरधम् । १९३१ तमे वष भारतीयवातापाधनयमः वततः । अधनय मोऽयं राजनीतककायाण सवनयमवादोलनं च दमयतुं यावतः आसीत् । अमेव वष गुजरातरायात् हीरालालशापोलनः ह रशशरशाण सपादकवे ‘ीपीयूषः’इत संकृतमासक ीन गरा नयानदशाणः सपादकवे कुलभूषणय च सहसपादकवे ‘ी’इत संकृतपका ाकायमागते । १९३४ तमे वष कालपदकाचायय सपादकवे गाेयनरोर शारामकृणचवतनोः सहसपादकवे कोलकोतातः ‘संकृतप वाणी’इत संकृतमासक हैाबादतः कालूरामासारा ‘कौमुदी’इत संकृतमासक बालय धुलजोडातः ‘संकृतसाहयम्’इत संकृत पका लाहोरत ‘उषा’इयेताः संकृतपकाः ाकायमागताः । १९३५ तमे वष हिरारतः ‘दवाकरः’इत संकृतपका पुणेतः ‘मीमांसाकाशः’इत संकृतपका तोरतः ‘सरवतीमहल’इत सं कृतपका च काशताः । अमेव वष आगरातः ाकायमानायां  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

‘कालदी’इत संकृतपकायां दनानाथशाणा लखतो नबधः ‘संकृतपाणां साधारणेतहासः’इत मुतो जातः । १९३७ तमे वष मुबईतो भारतीयवाभवनात् ‘भारतीयवा’इत अनुसधानामकं ैमासकं पम् कुभकोणम्तः एस्॰सुयम् शाणा ‘वा’इत मासकपका वाराणसीतः ‘शारदा’इत संकृतपका च काशता । १९३९ तमे वष महादवशाणः धानसपादकवे बलदवसादम य च सपादकवे ‘योतमती’इत सचं हायपरकं संकृतपं काशतम् । अय पय कचन अाः अीलामकाः आसन् । संकृतमासक पेऽमन् आलशासनय ुटकाशनकारणात् शासनेन एतत् तषमासीत् । १९४० तमे वष वाराणसीतः ‘उछृलम् ’इत पाकं संकृतपं काशतम् । हायरसधानेऽम् पे अीलहायकाशनं नष मासीत् । पेऽम् हायजनकान चायप कायते म । अम ेव वष पटनातः ‘संकृतसंजीवनम्’इत बहारसंजीवनसमाजेन संकृ तपका काशता । १९४१ तमे वष ‘अमृतवाणी’इत वाषक पका एस्॰ एम्॰ रामकृ णभन बैलूतः काशता । १९४२ तमे वष ‘सरवतीसुमनः’इत वाराणसीसंकृतववाल यात् संकृतपका काशता । १९४४ तमे वष काशीतः पडतकालसादशाणः सपाद कवे ‘अमरभारती’इत पका काशता ययाः मुखोयमासीत् राभाषापेण संकृतय तापनम् । १९४७ तमे वष ‘वातापअवीणसमतेः Press Enquiry Co- mmiee’ संरचना जाता । अयां समतौ आदमासीत् यत् संवधा Modern Sanskrit Literature 

नसभायाः मौलकाधकाराण् संलय वातापाणां नयमावलः समी णीया ।

आधुनक संकृतपकािरता अमाभः १९४७ तमे वष आलशासनय दासवम् अपाकृय बमू या वाधीनता आधगता । ाक्वातयकाले काशतासु वभासु सााहकपाकमासकपकासु एकतः लभानाम् अकाशतानां च थानां काशनं यते म अपर च संकृतकवलेखकपकाराणां राभसमवताः कथाः कवताः नबधा कायते म । इतः परं वयमवलोकययामः यत् अमवधौ काः काः सााहकपाक मासयः पपकाः काशताः जाताः ।

आधुनयाः संकृतपकािरतायाः इतहासलेखनम् ईवीये १९४७ तमे वष सवथमं वतभारतय थमं संकृत सााहकपं ‘सुरभारती’इत मुबईतः काशतम् । ीगोवद वलभशाणः सपादकवे कायमानय अय पय वषये ‘मालवमयूरः’इत पकायां काशतमासीत् यत् ‘वम् व भारते भारतभारतीभारतीयतागौरवववषया सरती संकृतपदौलयमपाकुवती वनमडलसहयोगमुपनयती मुबईतः ‘सुरभारती’यं पका चरत । इयं पका वरवृद लधसहायात ।’ १९५१ तमे वष नागपुरय संकृतभाषाचािरणीसभया ‘संकृत भवतम्’इत सााहकय संकृतपय काशनमारधम् । ीधर भाकरवणकरय सपादकवे आरधमदं ‘संकृतभवतम्’अनतरं द॰ वी॰ वराडपडे दा॰ नी॰ र॰ वहपडे इयेतायामप सपादतम् । अय काशनं सततं जायते । अनेक वशेषााः अय पय वतार वैभवं गाभीय च दशयत । अय भाषा सरला सधरहता चात ।  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

डॉ॰ वी॰ राघवान् लखत यत् ‘संकृतभवते काशता सामी पय शैली चानुपमा वतते ।’ १९५३ तमे वष गलगलीशमाचायय संचालकवे पढरनाथाचायय च सपादकवे बागलकोटतः ‘वैजयती’इत सााहकपं काशतम् । तमलवासरमदं कायते म । पमदं ुटरहतं सरलसंकृत संवलतं बालोानइततभयुतासीत् । अ वमशवेदकातभे अवाचीनपुतकानां समीा कायते म । अनतरं मुणालयाभावात् धनाभावा अयाः सााहकपकायाः नयतकाशनं बाधतम् । १९५३ तमे वष पडतरामयशपाठनः संरकवे वाराणसीतः अखलभारतीयपडतमहापिरषदा सााहक ‘पडतपका’ का शता । तसोमवासरं कायमानायाः अयाः पकायाः मुयलयं धमचारः एवासीत् । १९६० तमवषानतरं धनाभावात् अयाः पकायाः काशनं नैव जातम् । १९५५ तमे वष जुलाईमासतो गुडूरतः तसोमवासरं ‘भाषा’इत सााहक संकृतपका आरधा । अयाः गौरवसपादकः ीकाशी कृणाचायः सपादक कृणसोमयाी चाताम् । अयाः पकायाः भाषा सरलासीत् । अ वाताः अप कायते म । १९६४ तमे वष ीरामबालकशाणः सपादकचे ‘गाडीवम्’इत सााहकं पं काशीतः काशतम् । रामबालकशावयः जीवनपयतं सवमप पणीकृय ‘गाडीवम्’काशने तपरो बपिरकरावतत । अय शोधलेखय लेखकन वीयाययनावसर कायां वीयनेायां दृं यत् शावयः ‘गाडीवम्’पकायाः सातयाथ कयता महता मेण यागेन समपणेन नया च यतते म । तय नधनानतरं क कालं यावत् पकायाः काशनम् अवं पुन ीगोपालशाणः सपदकवे सपूणानदसंकृतववालयपिरसरतः नरतरमयं कायते । सातमयाः सपादकोऽत डॉ॰ हिरसादअधकार । Modern Sanskrit Literature 

‘गाडीवम्’इत सााहकं संकृतपं वीयेन नैरतयवैशेन चकरण वषयवैभवेन नपतया च भावकाशनेन संकृतपकािरता ेे वशं महवमादधात । ीधमदचतुवदना लखतं यथा

वृं संकृतमायमेन सकलं सेयते भारते वाता सवसमाजयोयगुणनां येना संगृते । जायां वगजनेषु भावसमता धमषु च थायते ‘गाडीवम्’ सुधयः पठत कल तत् सााहकं पकम् ॥

आधुनयः पयः संकृतपकाः वतभारते सवथमं पाकं पं पुणेतः ‘भारतवाणी’इत काशतम् । डॉ॰ गजाननबालकृणपलसुलेअनतगालाय सपादकौ आताम् । सचेऽमन् पे नबधकथाकवताः अनूदतसाहयं च वाताभः स हैव कायते म । भारतवायां काशताः कचन वशेषााः उकृाः वतते । ‘का वाता वमडले’ इत शीषक ववाताः कायते म । १९५८ तमे वष राजमुीतः ‘संकृतवाणी’ इत पकं पं एन्॰ सी॰ जगाथमहोदयय सपादकवे काशतमासीत् । १९५८ तमे वष पु णेतः ीवसतगालय सपादकवे पाकं ‘शारदा’इत संकृतप मारधम् । अयां पकायां बाललेखाः कायते । पकायाः भाषा स रला सरसा उपदशामका चात । यथा म् ‘सारय संकृतवजम् । ताडय संकृतभम् । पूरय संकृतश म् । पठ संकृतम् । वद संकृतम् । लख संकृतम् ।’ अयां पकायाम् आकाशवाणीवातानाटकचोसवानां व वरणान जीवनचिरतान संकृतववाताः समीा कायते । बैलूनगर दशमसंकृतवसमेलनावसर शारदासपादकः गा लवयः वसमेलनय वतृताः वाताः काय तैव वतिरतवान् । पाकपकासु शारदा सवया महवपूणा चात । अयाः का शनम् ‘ईशारदा’इत वैुताणवकमायमेन electronic medium  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

अप वधीयते येन जनाः कयूटर्वधौ अतजालाराजगत एनां प ठतुं ुं चाहत ।

आधुनयो मासयः संकृतपकाः १९४७ तमे वष काीकामकोटपीठय मुखपकापेण ‘ वा’इत वतभारतय थमा संकृतमासकपका कुभ कोणम्तः काशता । पडतराजः एस्॰ सुयशाी अयाः सपादकः ट॰आर्॰ सुवासाचाय काशकः आताम् । दशनधान पकैषा सातं नैव कायते । १९४८ तमे वष वाराणसीतः ‘दववाणी’इत संकृतमासकपका काशता । १९४८ तमे वष कवराजय रामवपशाणः सपादकवे मुब ईतः ‘बालसंकृतम्’इत मासक संकृतपका काशता । पकायां वशेषेण बलोपयोगसाहयं कायते म । पयोयमासीत्

‘पुर पुर गृहे गृहे कुां बाले युववप । संकृतय चाराय भूयाद् बालसंकृतम् ॥

१९५० तमे वष अखलभारतीयसंकृतचारकसंथायाः दयाः शासमते मुखपकापेण ‘संकृतचारकम्’इत संकृत मासकय काशनं दलीतः आरधम् । जीवतासु ाचीनासु च संकृतमासकपकासु एषा अयतमा तथाप अयाः काशने नैरतय नैवात । १९५० तमे वष जयपुरतः ‘भारती’इत संकृतय मासकपका आरधा सा च सातमप सततं कायते । आरभे बाबासाहेबआटमहोदयय सपादकवे गिरराजशा महोदयय च बधसपादकवे काशतैषा सत वषा पकारण ीकलानाथशाणा सपाते । ‘भारती’संकृतमासकपकासु वीयं वशं थानं बभत । Modern Sanskrit Literature 

१९५० तमे वष काीतः ‘वैदकमनोहरा’इत संकृतमासकपका काशता । ी अणाचायः अयाः सपादकः ामुयेणा रामानुजीय दशनसबाः लेखाः ायते । १९५१ तमे वेष वाराणयाः अपारनाथमठतः ‘संकृततभा’ इया यायाः संकृतमासकपकायाः काशनं पडतरामगोवदशुलय सपादकवे जातम् । पकैषा साकवष यावत् चलता । १९५३ तमे वष नेपालय काठमाडुनगरात् ‘संकृतसदशः’इत इतहासवृधाना संकृतमासकपका काशता । अयां शलाले खानां काशनं जायते म । १९५६ वषतः शमलातः ‘दयोतः’इत मासकपका आचाय दवाकरदशमणः तदनु च आचायकशवशमणः सपादकवे ाकाय मागता । अ काशताः लेखाः वाताः ोका सवथा पठनीयाः अनुभू ताः । तमासं पदशदनाे कयमानायाः अयाः कचन वशेषााः अप काशताः । १९५६ तमे वष बेलगांवतः पडतवरखेडीनरसंहाचायय तदनु च पडतशरोमणेः गलगलीशमाचायय सपादकवे ‘वा’ इत संकृत मासकपकायाः काशनम् आरधम् । वषयं यावत् काशतायाम् अ यां ामुयेन धामकाः दाशनका नबधाः काशताः । १९५८ मते वष ीरामरनय काशकवे ‘णवपािरजातम्’इत मासक संकृतपका कोलकोतातः आरधा । पकायामयां ीम गवतायाः गपामकानां काानाम् अनुवादामकलेखानां च काशनं जायते म । अयाम् अभनवसाहयमप कायते म । १९५६ वष ‘संकृतसाकतः’इयय वषाः डसेबरमासे काशतः तमन् ‘दवाणी’इत पकायाः वृम् अधगयते । १९५९ तमे वष वाराणसीतः ‘अमरवाणी’इत संकृतमासकपका काशता । अमुना नाा अमरवाणी एव पकाप कुतत् काशता इत सूचनाधगतात ।  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

१९६० तमे वष उडुपीतः ी॰ वकटशय सपादकवे ‘गीता’इयाया पका आरधा । अयाः संकृतमासकपकायाः काशनं कडलयां भवत म । १९६० तमे वष वडोदरथतायाः वसभायाः मुयपपेण ‘सरवतीसौरभम्’ इत संकृतमासकपका ीजयनारायणराम कृणपाठकय मुयसपादकवे आरधा । पकायामयां वसभायाः ववरणान नानारचना कायते म । १९६० तमे वष गुकुलकागडीहिरारतः ‘गुकुलपका’इत संकृतमासकपका आरधा या ह १९४८ वषतो हदीभाषायां कायते म । सातमयाः सपदकोऽत ो॰ महावीरसादआवालः । अयां ीसयतवामातडय वथापकवे धमदवीवामात डय च सपादकवे दाशनकाः ऐतहासकाः वैानकाः सामाजका नबधाः कायते म ये ह गभीराः रोचका इत पाठकाः वीकु वत । १९६० तमे वष नेपालय काठमाडुतः ‘जयतु संकृतम्’इत मासक पका संकृतचाराथ काशता । अयां कवताः नबधाः कथाः अ नुवादसाहयं नेपालीयवषां पिरचयववरणान च कायते म । १९६० तमे वष दलीरायय संकृतवपिरषदा यशोदानदभार ाजय सपादकवे ‘साहयवाटका’इत पका काशता । समया पूयादयोऽ ामुयेण काशताः । १९६० तमे वष बहाररायय मुेरथलात् ‘दववाणी ’इत प का ाकायमागता । १९६२ तमे वष आदशय वूरथलात् ‘गैवाणी’इत संकृत भाषाचािरणीसभया संकृतमासकपका काशता । पूवमेषा पका ैमासक आसीत् अनतरमेषा डॉ॰ क॰ वे॰ रामकृणाचायय सपादकवे मासक वहता । अयां सरलया सरसया च भाषया Modern Sanskrit Literature 

सभाववरणान वाताः लेखाः सुभाषतान च कायते । अयां तेलुगुभाषायामप वाताः सूचनाः लेखा काशताः भवत । १९६४ तमे वष जयपुरतः ीगोवदसाददाधीचय सपादकवे ‘कयाणी’नाी मासकपका आरधा । वषयं यावत् काशता यामयां पकायां लेखाः कवतानाटकबालकथाः हायपान अप च महलाआयुवदाकरणतभेषु नबधाः कायते म । अ सपादकयं सामयकं वभावाभपं भवत म । ९९७० तए वष रजथानसाहयअकादया उदयपुरतः ‘मधुमती’ इत मासकपका संकृतय सजनामकलेखानां ोसाहनाथ का शता । ीगणेशरामशमणः संपादकवे अयाः पकायाः एकैवाः काशतः । वतभरते अनेकाः मासयः पकाः काशताः तासु कान अतताः कान नूतनाः आवभूताः । सातं ायेण वंशतः संकृतमासकपकाः कायते । वतरभया अयासां ैमासकै मासकादपपकाणां ववरणम नैव ायते ।

आधुनक संसृतपकािरता कालवभाजनानुसारण १९७०तः २०१२वष यावत् पिरगणता आधु नक संकृतपकािरता गछता कालेन जवीयया गया समेधतात । वंशशतादय अतमचरणे संजातायाः सूचनाातेः कारणात् सातम् आधुनकपकिरतायाम् अनेकवधं पिरवतनं दरदृयते । एकयामेव कयात् भाषायां कायमानय दैनकवातापय साा हयाः पायाः वा वातापकायाः पृथक्पृथगाः संकरणान वभान् वषयान् आधृय कायते । एतेषु वषयेषु बालप कािरता डापकािरता वाणयपकािरता इयादयो वभाः वषयाः आधुनकपकािरतायाम् अतभावताः साताः । आधुनक संकृतपकािरतायाः थतरप तशतं शतमता नैतादृशी पर यूनाधकपेण एनमेव मागमनुसरतीत तु नचम् ।  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

एतदतिरय दृयपकािरतापकािरतयोः रडयोटवीत बलतरय ावधकमायमयय महती भूमकाप आधुनक युगे नो पेतुं शयते । एवं ह सूचनावयोः ातेः पिरणामवेन कयूटरकृते व ापन अतजाले थापताः नाना ईपपकााप आधुनक पकािरतायाः अभूताः सत । ‘वेसाईस्’इत वैुसदशणालीः आधृय भाः वभाः च पपकाः वजनीनवपतां भज ते । ‘Portal’ इत अतजालकपमायमेन कयादप भाषायां वय कमप भागे थतो जनः कमंदप कालखडे (Time) अतजाल(Internet)मायमेन तद् ुं त पठतुं त ोतुमहत । एतदत वैचयम् अतम वपम् आधुनकपकािरतायाः । संकृतय आधुनकपकािरताप यूनाधकपेण एतादृशमेव व पं सधे । संकृतभाषायां दैनकं वातापं ‘सुधमा’इत वगतेयः ए कचवारंशषयोऽनारतं कायते । वगतेयः अंशषयः त दनं वारयम् आकाशवाणीतः संकृतवाताः नैरतयण सायते । वग तेयः अादशवषयः टवीमायमेन रदशनात् तदनं ातः संकृ तवाताः सािरताः भवत । अतजाले अनेकाः संकृतसबाः ‘वेसाइस्’इत वैुतसदश णायो वतते याः नाम संकृतय समुपयोगवं वहायवं च यापयत । १८६६ ईवीयवषादारधा संकृतपकािरतायाः याा अनेक वधाः बाधााप अवभवत् । अनेक कटकाकण माग संकृत पकािरतायाः वकासयाैषा कदाचत् मदतामुपगता कदाच अवगतका जाता परं च सौभाययायं वषयो यत् सतीवप अनेकासु बाधासु याैषा नरतरं अेसृता । संकृतपकािरतायाः आधुनकोऽयम् आयामो वशालो ापक । संकृतपकािरतायाः याायाः मानुशीलनेन पं तीयते यत् दश Modern Sanskrit Literature 

य वभेषु भागेषु चरात् ारधा संकृतपपकाणां याैषा मशोऽयुदयपथ ाचलत् । संकृतभाषायाः सपकण सवाः अप भारतीयाः दशभाषाः उ रोरमवधत । राभाषायाः हातु वपमेव संकृतसाहायेन सुपुं समृ वतते । इदमेव कारणं यत् ायशो भाषकपकासु भाषकपकासु च संकृतरचनाः अवयमेव कायते । आधुनकसंकृतपकािरतायाः इतहासलेखने नूतनशदानां योगदानम् संकृतपकािरतायाः वपम् अमाकं सामाजकजीवनशैयाः अनुसारण अनेकधा पिरवततम् । यप इतरभाषापेया संकृते दैनकपाणां सााहकपाकमासकपकाणां च संया यूना त तथाप एतु सुपं यत् अशेषभारतय सवाः अप ेीयाः भाषाः संकृतेन अततरां पलवताः वकसता वतते । अतः संपूणऽप भारते वभेषु नगरषु शैणकसंथानेषु च यावयः संकृतपत्पकाः कायते तासां सवासामप संया आहय इतरभाषकपपकाणां संयां नूतनमतशेते । सातममाभः आकाशवाणीरदशनयोः संकृतवाासारणेषु ये ये नूतनाः शदाः युयते तेषां सं नदशनम तूयते य बनां पाठकानां लेखकानां पकाराणां सारमायमकमणां पकािरताछााणां च हताय सेयत । एते शदाः आलभाषायाः भावानुवादपाः सत

E-mail वुपम् वपम् Close circuit television (CCTV) नगूढपिरदशयम् Rubber धृषः Forensic Test अपराधाभानपरणम् bail तभूतः याभूयाधृता मुः to share साधरणीकतुम् motivated अभेिरतः soware योगसामी  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

hardware यसामी countdown तीपगणनम् cyber act वैुताणवकसंचाराधनयमः double decker rail तलीयं रलयानम् constable दडधरो रकम radio-bridge संचारसेतुः digitization अयसंरणम् close circuit cameras सूमतरपिरधछायाकाः time bomb device कालचकवफोटनम् viscera sample अतपम् temper-proof-I-card अोयाभानपम् fusion energy वलयीकृतोजा recovery तपूतः carbon ाारः baery सेी सेः संचेम् ऊजासंचेी वा pre-paid mobile ाक्शुकयो जमरभाषः ाक्दभाटकः जमरभाषः animation films वाणकरखाचाण memorandum of understanding अवबोधपम् bakery आपूपकापणम् packet पोटलका ration card समांशवतरणपम् fax ैषछायापम् stapled visa थतवेशानुापम् passport पारगमनानुमतपम् green house gas emission वषावायुसजनम् postmortem शववछेदः broad-band connectivity बृहधसपृः stock exchange तभूतवनमयकम् Modern Sanskrit Literature 

flag march वजदशबोधनम् sim card चलरभाषीयमृतपुटकम् baton वजशखा डायोतः tomb वतुलशखरम् exit poll ापिरणामवेषणम्

सातं वषयवशदीकरणाथ पूवमहं संकृतपकािरतायाः संमैत ं तौम । ऊनवंशशताद समदशाद वततायाः भारतीयपकािरतायाः संकृतपकािरताया वषये ीधरभाकरवणकरय मराठभा  षकम् अवाचीनसंकृतसाहयम् सदय आचाय हीरलालशुलो नजपुतक लखत In the seventh decade of the th century, the Indian journa- lism acquired a new life. Various newspapers were published in all the languages of the country. e Sanskrit journalism also passed through its birth pangs through this period. e वोदयः, published by Hrishikesh Bhaacharya, was accepted as the first monthly magazine of Sanskrit language, but now it has been established beyond dispute that the Kashividyasu- dhanidhi or Pandit published in June  by the Government Sanskrit College, Varanasi was the first monthly journal of the Sanskrit language. Even the editor of Vidyodaya accepted this fact (Vidyodaya .– (), editorial).

अमाभः दृं यत् ागुकालवभाजनये ववधाः पपकाः भारतय वभभागेयः काशताः । तषयणी संसूची एवं व तते

१ सरवतीथमालापका Varanasi  २ सरवतीभवनानुशीलनपका Varanasi  ३ संकृतसाकत Ayodhya   पृ॰ २८४ ।  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

४ सुभातम् Ayodhya  ५ सूयदयम् Varanasi  ६ ाणमहासमलनम् Varanasi  ७ ीममहाराजसंकृतकालेजपका Mysore  ८ उानपका Tirupati  ९ संकृतम् Ayodhya  १० सहांशुः Varanasi  ११ सुरभारती Varanasi  १२ दववाणी Calcua  १३ मूषा Calcua  १४ मधुरवाणी Belgaon (Mysore)  १५ ीचा Travancore  १६ ीपीयूषपका Nadiyad (Gujarat)  १७ भारतसुधा Poona  १८ ीः Srinagar  १९ अमरभारती Varanasi  २० संकृतपवाणी Calcua  २१ वलर Varanasi  २२ योतमती Varanasi  २३ संकृतसदशः Varanasi  २४ वा Madras  २५ उछृंखलम् Varanasi  २६ अमृतवाणी Bangalore  २७ चतुमासकपका Trivendrum  २८ सारवतीसुषमा Varanasi  २९ अमरभारती Varanasi  ३० कौमुदी Hyderabad  ३१ सुरभारती Bombay  ३२ मालवमयूर Mandsore (MP)  ३३ वैदकधमववधनी Madras  ३४ ीकरलवमवालयपका South Godavari  ३५ वा Kumbhakonam  Modern Sanskrit Literature 

३६ हंसः Delhi  ३७ गुकुलपका Kangari, Hardwar  ३८ मनोरमा Ganjam  ३९ भारती Varanasi  ४० बालसंकृतम् Bombay  ४१ भारती Jaipur  ४२ वैदकमनोरमा Kanjivaram  ४३ तभा Varanasi  ४४ संकृतभवतम् Nagpur  ४५ संकृतसदशः Kathmandu  ४६ ीरववमसंकृतथावली Tripunithura  ४७ पडतपका Varanasi  ४८ वैजयती Bagatkot Bijapur  ४९ भाषा Guntur  ५० दयोतः Simla  ५१ जयतु संकृतम् Kathmandu  ५२ भारतवाणी Poona  ५३ शारदा Poona  ५४ पुराणम् Varanasi  ५५ संकृततभा New Delhi  ५६ ानवधनी Lucknow  ५७ सुरभारती Varanasi  ५८ संकृत Poona  ५९ सागिरका Sagar  ६० संवद् Bombay  ६१ ायभारती Gauhati  ६२ संगमनी Allahabad  ६३ गुारव Ahmednagar ६४ वसंकृतम् Hoshiarpur ६५ मेधा Raipur

अेदं वशेषणावधेयं यत् १९०७तमे वष जूनमासय थमदनाात् वेमतः जयतीनाः थमय संकृतदनपय काशनम  संकृतपकािरतायाः इतहासलेखनया बलदवानद सागरः

जायत । ततः परं न कनाप एतादृशं साहसं कृतम् । ५२वषानतरम् अथात् १९६९तमे वष पडतः कळलेनडावरदराजयायः मैसूतः सुधमा इत दैनकं संकृतवाापं काय आधुनकसंकृत पकािरतायाः शुभारभं दधात् । अयां परपरायामनुवतन काले १९७४तमे वष जूनमासे ३०तमदनाात् तदनं ातः आका शवाणीतः संकृतवाासारणमारधं । ततः परं सातं ायेण साधकवषात् संकृतवमानपम् वय वृातम् चानारतं दैनक संकृतवाापवेन वतते ।