vi ṣṇ u sahasra nāma stōtram 1

Śrī viṣṇ u sahasra nāma stōtram

Guru Pūr ṇimā (2009) prasād

Publisher

Avadhoota Datta Peetham SGS , Datta Nagara, 570025

Copies available at:

Karya Siddhi Temple 12030, Independence Parkway Drive, Frisco, Texas 75035

vi ṣṇ u sahasra nāma stōtram 2 Fore Word by Sri Swamiji

Jaya Datta Sri Guru Datta

Human spiritual journey is towards Godhead. The principle pervades everywhere. The 18 speak about this principle. is the essence of the 18 Puranas. Mahabharata explains two paths – Jnana (Knowledge) and Bhakthi (Devotion). Bhagavadgeeta represents Jnana. The Bhakthi principle is represented by Vishnu . The question of importance among Bhakthi and Jnana was there in Mahabharata also. The Vishnu Sahasranama came as an answer to that question. In this, every name of Lord Vishnu is a Maha-. In these Maha , we find that Bhakthi and Jnana go together. That is the reason, why Vishnu sahasranama is chanted both by saints and Samsaris (house-holders) ? Chanting or listening to Vishnu Sahasranama brings peace. It also brings great knowledge. My mother and my Guru Jayalakshmi was a great devotee. She chanted Vishnu Sahasranama daily. She taught Vishnu Sahasranama to me in my childhood.

The blessings I received from her in the form of Vishnu Sahasranama is now given to you all.

Sing along with Swamiji!

Feel the happiness I feel while chanting!!!

Jaya Guru Datta

vi ṣṇ u sahasra nāma stōtram 3 vi ṣṇ u sahasra nāma stōtram pūrvapī ṭhikā

śuklāmbaradhara ṁ vi ṣṇ uṁ śaśivarṇaṁ caturbhujam. prasannavadana ṁ dhyāyēt sarvavighnōpaśāntayē.. vyāsa ṁ vasi ṣṭ ha naptāra ṁ śaktē ḥ pautra makalma ṣam. parāśarātmaja ṁ vandē śukatāta ṁ tapōnidhim.. 1 vyāsāya vi ṣṇ urūpāya vyāsarūpāya vi ṣṇ avē. namō vai brahmanidhayē vāsi ṣṭ hāya namō nama ḥ .. 2 avikārāya śud'dhāya nityāya paramātmanē. sadaikarūpa rūpāya vi ṣṇ avē sarvaji ṣṇ avē .. 3 yasya smara ṇamātrē ṇa janmasansāra bandhanāt. vimucyatē namastasmai vi ṣṇ avē prabhavi ṣṇ avē .. 4 ōṁ namō vi ṣṇ avē prabhavi ṣṇ avē. saccidānanda rūpāya kr ̥ṣṇ āyākli ṣṭ a kāri ṇē. namō vēdānta vēdyāya guravē bud'dhisāk ṣiṇē .. 5

kr ̥ṣṇ advaipāyana ṁ vyāsa ṁ sarvalōkahitē ratam. vēdāntabhāskara ṁ vandē śamādi nilaya ṁ munim.. 6 sahasramūrtē ḥ puru ṣōttamasya sahasra nētrānana pādabāhō ḥ. vi ṣṇ u sahasra nāma stōtram 4 sahasranāmnā ṁ stavana ṁ praśasta ṁ nirucyatē janma jarādi śāntyai.. 7 śrī vaiśampāyana uvāca śrutvā dharmā naśē ṣēṇa pāvanāni ca sarvaśa ḥ. yudhi ṣṭ hira śśāntanava ṁ puna rēvābhyabhā ṣata.. 8

yudhi ṣṭ hira uvāca kimēka ṁ daivata ṁ lōkē ki ṁ vāpyēka ṁ parāya ṇam. stuvanta ḥ ka ṁ kamarcanta ḥ prāpnuyu rmānavā śśubham.. 9 kō s'sarvadharmā ṇāṁ bhavata ḥ paramō mata ḥ. ki ṁ japanmucyatē jantu rjanma sansāra bandhanāt.. 10

śrī bhī ṣma uvāca jagatprabhu ṁ dēvadēva mananta ṁ puru ṣōttamam. stuvannāma sahasrē ṇa puru ṣa s'satatōt'thita ḥ.. 11 tamēva cārcayannitya ṁ bhaktyā puru ṣa mavyayam. dhyāyan stuvan namasyanśca yajamāna stamēva ca.. 12

anādi nidhana ṁ vi ṣṇ uṁ sarvalōka mahēśvaram. lōkādhyak ṣaṁ stuvannitya ṁ sarvadu ḥkhātigō bhavēt .. 13 ṇya ṁ sarvadharmajña ṁ lōkānā ṁ kīrtivardhanam. lōkanātha ṁ mahadbhūta ṁ sarvabhūta bhavōdbhavam.. 14

ēṣa mē sarvadharmā ṇāṁ dharmōdhikatamō mata ḥ. vi ṣṇ u sahasra nāma stōtram 5

yadbhaktyā pu ṇḍ arīkāk ṣaṁ stavai rarcē nnara s'sadā.. 15 parama ṁ yō mahattēja ḥ parama ṁ yō mahattapa ḥ. parama ṁ yō mahad brahma parama ṁ ya ḥ parāya ṇam .. 16 pavitrā ṇāṁ pavitra ṁ yō ma ṅga ḷānā ṁ ca ma ṅga ḷam. daivata ṁ dēvatānāñca bhūtānā ṁ yōvyaya ḥ pitā.. 17 yata s'sarvā ṇi bhūtāni bhavantyādi yugāgamē. yasminśca pralaya ṁ yānti puna rēva yugak ṣayē.. 18 tasya lōkapradhānasya jagannāthasya bhūpatē. vi ṣṇ ō rnāma sahasra ṁ mē śr̥ṇu pāpa bhayāpaham .. 19

yāni nāmāni gau ṇāni vikhyātāni mahātmana ḥ. r̥ṣibhi ḥ parigītāni tāni vak ṣyāmi bhūtayē.. 20 r̥ṣi rnāmnā ṁ sahasrasya vēdavyāsō mahāmuni ḥ. chandōnu ṣṭ up tathā dēvō bhagavān dēvakīsuta ḥ.. 21 amr ̥tānśūdbhavō bīja ṁ śakti rdēvaki nandana ḥ. trisāmā hr ̥daya ṁ tasya śāntyarthē viniyujyatē.. 22 vi ṣṇ uṁ ji ṣṇ uṁ mahāvi ṣṇ uṁ prabhavi ṣṇ uṁ mahēśvaram. anēkarūpa daityānta ṁ namāmi puru ṣōttamam.. 23

asya śrīvi ṣṇ ō rdivya sahasra nāma stōtra mahāmantrasya, śrī vēdavyāsō bhagavānr ̥ṣiḥ, anu ṣṭ up chanda ḥ, śrīmahāvi ṣṇ uḥ vi ṣṇ u sahasra nāma stōtram 6 paramātmā śrīmannārāya ṇō dēvatā, amr ̥tānśūdbhavō bhānuriti bījam , dēvakīnandana s'sra ṣṭ ēti śakti ḥ, udbhava ḥ - k ṣōbha ṇō dēva iti paramō mantra ḥ, śa ṅkha bhr ̥nnandakī cakrīti kīlakam, śār ṅgadhanvā gadādhara ityastram, rathā ṅgapā ṇi rak ṣōbhya iti nētram, trisāmā sāmaga s'sāmēti kavacam, ānanda ṁ parabrahmēti yōni ḥ, r ̥tu s'sudarśana ḥ kāla iti digbandha ḥ, viśvarūpa iti dhyānam, śrīmahāvi ṣṇ u prītyarthē pārāya ṇē viniyōga ḥ. dhyānam kṣīrōdanvatpradēśē śuci ma ṇi vilasa tsaikatē mauktikānā ṁ mālākluptāsanastha s'spha ṭika ma ṇi nibhai rmauktikai rma ṇḍ itā ṅga ḥ. śubhrai rabhrai radabhrai rupari viracitai rmukta pīyū ṣa var ṣai ḥ ānandī na ḥ punīyā dari na ḷina gadā śa ṅkha pā ṇi rmukunda ḥ.. 1 bhū ḥ pādau yasya nābhi rviya dasu ranila ścandra sūryau ca nētrē kar ṇā vāśā śśirō dyau rmukha mapi dahanō yasya vāstēya mabdhi ḥ. antas'stha ṁ yasya viśva ṁ sura nara khaga gō bhōgi gandharva daityai ḥ citra ṁ ranramyatē ta ṁ tribhuvana vapu ṣaṁ vi ṣṇ u mīśa ṁ namāmi.2 śāntākāra ṁ bhujagaśayana ṁ padmanābhaṁ surēśa ṁ viśvākāra ṁ gaganasadr ̥śa ṁ mēghavar ṇaṁ śubhā ṅgam. lak ṣmīkānta ṁ kamalanayana ṁ yōgi hr ̥d'dhyānagamya ṁ vandē vi ṣṇ uṁ bhavabhayahara ṁ sarva lōkaika nātham.. 3 mēghaśyāma ṁ pīta kauśēyavāsa ṁ śrīvatsā ṅka ṁ kaustubhōdbhāsitā ṅgam. pu ṇyōpēta ṁ pu ṇḍ arīkāyatāk ṣaṁ vi ṣṇ uṁ vandē sarvalōkaikanātham.. 4 saśa ṅkhacakra ṁ sakirī ṭaku ṇḍ ala ṁ sapītavastra ṁ sarasīruhēk ṣaṇam. vi ṣṇ u sahasra nāma stōtram 7 sahāra vak ṣas'sthala śōbhi kaustubha ṁ namāmi vi ṣṇ uṁ śirasā caturbhujam 5 chāyāyā ṁ pārijātasya hēma sinhāsanōpari. āsīna mambuda śyāma māyatāk ṣa mala ṅkr ̥tam.. 6 candrānana ṁ caturbāhu ṁ śrīvatsā ṅkita vak ṣasam. rukmi ṇī satyabhāmābhyā ṁ sahita ṁ kr ̥ṣṇ a māśrayē .. 7

vi ṣṇ u sahasra nāma stōtram ḥ ō ṁ viśva ṁ vi ṣṇ u rva ṣaṭkārō bhūta bhavya bhavatprabhu ḥ. bhūtakr ̥ dbhūtabhr ̥ dbhāvō bhūtātmā bhūtabhāvana ḥ.. 1 pūtātmā paramātmā ca muktānā ṁ paramā gati ḥ. avyaya ḥ puru ṣa s'sāk ṣī k ṣētrajñōkṣara ēva ca .. 2 yōgō yōgavidā ṁ nētā pradhāna puru ṣēśvara ḥ. nārasinha vapu śśrīmān kēśava ḥ puru ṣōttama ḥ 3 sarva śśarva śśiva s'sthā ṇu rbhūtādi rnidhi ravyaya ḥ. sambhavō bhāvanō bhartā prabhava ḥ prabhu rīśvara ḥ .. 4 svayambhū śśambhu rāditya ḥ pu ṣkarāk ṣō mahāsvana ḥ. anādi nidhanō dhātā vidhātā dhātu ruttama ḥ .. 5 apramēyō hr ̥ṣīkēśa ḥ padmanābhōmaraprabhu ḥ. viśvakarmā manu stva ṣṭ ā sthaviṣṭ ha s'sthavirō dhruva ḥ .. 6 vi ṣṇ u sahasra nāma stōtram 8 agrāhya śśāśvata ḥ kr ̥ṣṇ ō lōhitāk ṣaḥ pratardana ḥ. prabhūta strikakubdhāma pavitra ṁ ma ṅgala ṁ param .. 7

īśāna ḥ prā ṇada ḥḥ prā ṇō jyē ṣṭ ha śśrē ṣṭ ha ḥ prajāpati ḥ. hira ṇyagarbhō bhūgarbhō mādhavō madhusūdana ḥ .. 8

īśvarō vikramī dhanvī mēdhāvī vikrama ḥ krama ḥ. anuttamō durādhar ṣaḥ kr ̥tajña ḥ kr ̥ti rātmavān .. 9 surēśa śśara ṇaṁ śarma viśvarētā ḥ prajābhava ḥ. aha s'sanvatsarō vyāla ḥ pratyaya s'sarvadarśana ḥ .. 10 aja s'sarvēśvara s'sid'dha sid'dhi s'sarvādi racyuta ḥ. vr ̥ṣākapi ramēyātmā sarvayōga vinis'sr ̥ta ḥ .. 11 vasu rvasumanā s' s'samātmā sam'mita s'sama ḥ. amōgha ḥ pu ṇḍ arīkāk ṣō vr ̥ṣakarmā vr ̥ṣākr ̥ti ḥ .. 12 rudrō bahuśirā babhru rviśvayōni śśuciśravā ḥ. amr ̥ta śśāśvata s'sthā ṇu rvarārōhō mahātapā ḥ .. 13 sarvaga s'sarvavi dbhānu rvi ṣvaksēnō janārdana ḥ. vēdō vēdavi davya ṅgō vēdā ṅgō vēdavit kavi ḥ.. 14

lōkādhyak ṣa s'surādhyak ṣō dharmādhyak ṣaḥ kr ̥tākr ̥ta ḥ. vi ṣṇ u sahasra nāma stōtram 9

caturātmā caturvyūha ścaturdan ṣṭ ra ścaturbhuja ḥ .. 15 bhrāji ṣṇ u rbhōjana ṁ bhōktā sahi ṣṇ u rjagadādija ḥ. anaghō vijayō jētā viśvayōni ḥ punarvasu ḥ .. 16 upēndrō vāmana ḥ prānśu ramōgha śśuci rūrjita ḥ. atīndra s'sa ṅgraha s'sargō dhr ̥tātmā niyamō yama ḥ .. 17 vēdyō vaidya s'sadāyōgī vīrahā mādhavō madhu ḥ. atīndriyō mahāmāyō mahōtsāhō mahābala ḥ .. 18 mahābud'dhi rmahāvīryō mahāśakti rmahādyuti ḥ. anirdēśyavapu śśrīmā namēyātmā mahādridhr ̥k .. 19 mahē ṣvāsō mahībhartā śrīnivāsa s'satā ṁ gati ḥ. anirud'dha s'surānandō gōvindō gōvidā ṁ pati ḥ .. 20 marīci rdamanō hansa s'supar ṇō bhujagōttama ḥ. hira ṇyanābha s'sutapā ḥ padmanābha ḥ prajāpati ḥ.. 21 amr ̥tyu s'sarvadr ̥k sinha s'sandhātā sandhimān sthira ḥ. ajō durmar ṣaṇa śśāstā viśrutātmā surārihā .. 22 guru rgurutamō dhāma satya s'satya parākrama ḥ. nimi ṣōnimi ṣa s'sragvī vācaspati rudāradhī ḥ .. 23

agra ṇī rgrāma ṇī śśrīmān n'yāyō nētā samīra ṇaḥ. vi ṣṇ u sahasra nāma stōtram 10

sahasramūrdhā viśvātmā sahasrāk ṣa s'sahasrapāt .. 24

āvartanō nivr ̥ttātmā sanvr ̥ta s'sampramardana ḥ. aha s'sanvartakō vahni ranilō dhara ṇīdhara ḥ.. 25 suprasāda ḥ prasannātmā viśvadhr ̥ gviśvabhu gvibhu ḥ. satkartā satkr ̥ta s'sādhu rjahnu rnārāya ṇō naraḥ.. 26 asa ṅkhyēyōpramēyātmā viśi ṣṭ a śśi ṣṭ akr ̥ cchuci ḥ. sid'dhārtha s'sid'dhasa ṅkalpa s'sid'dhida s'sid'dhisādhana ḥ .. 27 vr ̥ṣāhī vr ̥ṣabhō vi ṣṇ u rvr ̥ṣaparvā vr ̥ṣōdara ḥ. vardhanō vardhamānaśca vivikta śśrutisāgara ḥ .. 28 subhujō durdharō vāgmī mahēndrō vasudō vasu ḥ. naikarūpō br ̥hadrūpa śśipivi ṣṭ aḥ prakāśana ḥ .. 29

ōja stējō dyuti dhara ḥ prakāśātmā pratāpana ḥ. r̥d'dha s'spa ṣṭ āk ṣarō mantra ścandrānśu rbhāskara dyuti ḥ .. 30 amr ̥tānśūdbhavō bhānu śśaśabindu s'surēśvara ḥ. au ṣadha ṁ jagata s'sētu s'satya dharma parākrama ḥ.. 31 bhūta bhavya bhavannātha ḥ pavana ḥ pāvanōnala ḥ. kāmahā kāmakr ̥tkānta ḥ kāma ḥ kāmaprada ḥ prabhu ḥ.. 32

yugādikr ̥ dyugāvartō naikamāyō mahāśana ḥ. vi ṣṇ u sahasra nāma stōtram 11

adr ̥śyō vyaktarūpaśca sahasraji danantajit.. 33 iṣṭ ō viśi ṣṭ a śśi ṣṭ ēṣṭ a śśikha ṇḍ ī nahu ṣō vr ̥ṣaḥ. krōdhahā krōdhakr ̥tkartā viśvabāhu rmahīdhara ḥ .. 34 acyuta ḥ prathita ḥ prā ṇaḥ prā ṇadō vāsavānuja ḥ. apānnidhi radhi ṣṭ hāna mapramatta ḥ prati ṣṭ hita ḥ.. 35 skanda s'skandadharō dhuryō varadō vāyuvāhana ḥ. vāsudēvō br ̥hadbhānu rādidēva ḥ purandara ḥ .. 36 aśōka stāra ṇa stāra śśūra śśauri rjanēśvara ḥ. anukūla śśatāvarta ḥ padmī padmanibhēk ṣaṇaḥ .. 37 padmanābhōravindāk ṣaḥ padmagarbha śśarīrabhr ̥t. mahard'dhir r ̥d'dhō vr ̥d'dhātmā mahāk ṣō garu ḍadhvaja ḥ .. 38 atula śśarabhō bhīma s'samayajñō havi r'hari ḥ. sarva lak ṣaṇa lak ṣaṇyō lak ṣmīvān samitiñjaya ḥ .. 39 vik ṣarō rōhitō mārgō hētu rdāmōdara s'saha ḥ. mahīdharō mahābhāgō vēgavā namitāśana ḥ.. 40 udbhava ḥ - k ṣōbha ṇō dēva śśrīgarbha ḥ paramēśvara ḥ. kara ṇaṁ kāra ṇaṁ kartā vikartā gahanō guha ḥ.. 41

vyavasāyō vyavasthāna s'sansthāna s'sthānadō dhruvaḥ. vi ṣṇ u sahasra nāma stōtram 12

parard'dhi ḥ parama spa ṣṭ a stu ṣṭ aḥ pu ṣṭ a śśubhēk ṣaṇaḥ .. 42 rāmō virāmō viratō mārgō nēyō nayōnaya ḥ. vīra śśaktimatā ṁ śrē ṣṭ hō dharmō dharmavi duttama ḥ .. 43 vaiku ṇṭ ha ḥ puru ṣaḥ prā ṇaḥ prā ṇada ḥ pra ṇava ḥ pr ̥thu ḥ. hira ṇyagarbha śśatrughnō vyāptō vāyu radhōk ṣaja ḥ .. 44 r̥tu s'sudarśana ḥ kāla ḥ paramē ṣṭ hī parigraha ḥ. ugra s'sanvatsarō dak ṣō viśrāmō viśvadak ṣiṇaḥ .. 45 vistāra s'sthāvara s'sthā ṇuḥ pramā ṇaṁ bīja mavyayam. arthōnarthō mahākōśō mahābhōgō mahādhana ḥ .. 46 anirvi ṇṇ a s'sthavi ṣṭ hō bhū rdharmayūpō mahāmakha ḥ. nak ṣatranēmi rnak ṣatrī k ṣama ḥ - k ṣāma s'samīhana ḥ.. 47 yajña ijyō mahējyaśca kratu s'satra ṁ satā ṁ gati ḥ. sarvadarśī vimuktātmā sarvajñō jñāna muttamam .. 48 suvrata s'sumukha s'sūk ṣma s'sughō ṣa s'sukhada s'suhr ̥t. manōharō jitakrōdhō vīrabāhu rvidāra ṇaḥ .. 49 svāpana s'svavaśō vyāpī naikātmā naikakarmakr ̥t. vatsarō vatsalō vatsī ratnagarbhō dhanēśvara ḥ .. 50

dharmagu bdharmakr ̥ d'dharmī sadasa tk ṣara mak ṣaram. vi ṣṇ u sahasra nāma stōtram 13

avijñātā sahasrānśu rvidhātā kr ̥talak ṣaṇaḥ .. 51 gabhastinēmi s'sattvastha s'sinhō bhūta mahēśvara ḥ. ādidēvō mahādēvō dēvēśō dēvabhr ̥ dguru ḥ .. 52 uttarō gōpati rgōptā jñānagamya ḥ purātana ḥ. śarīra bhūtabhr ̥ dbhōktā kapīndrō bhūri dak ṣiṇaḥ .. 53 sōmapōmr ̥tapa s'sōma ḥ puruji tpuru sattama ḥ. vinayō jaya s'satyasandhō dāśār'ha s'sāttvatā ṁ pati ḥ .. 54 jīvō vinayitā sāk ṣī mukundōmitavikrama ḥ. ambhōnidhi ranantātmā mahōdadhiśayō ntaka ḥ.. 55 ajō mahār'ha s'svābhāvyō jitāmitra ḥ pramōdana ḥ. ānandō nandanō nanda s'satyadharmā trivikrama ḥ .. 56 mahar ṣiḥ kapilācārya ḥ kr ̥tajñō mēdinīpati ḥ. tripada stridaśādhyak ṣō mahāśr̥ṅga ḥ kr ̥tāntakr ̥t .. 57 mahāvarāhō gōvinda s'su ṣēṇaḥ kanakā ṅgadī. guhyō gabhīrō gahanō gupta ścakra gadā dhara ḥ .. 58 vēdhā s'svā ṅgō jita ḥ kr ̥ṣṇ ō dr ̥ḍha s'sa ṅkar ṣaṇōcyuta ḥ. varu ṇō vāru ṇō vr ̥kṣaḥ pu ṣkarāk ṣō mahāmanā ḥ .. 59

bhagavān bhagahānandī vanamālī halāyudha ḥ. vi ṣṇ u sahasra nāma stōtram 14

ādityō jyōtirāditya s'sahi ṣṇ u rgatisattama ḥ .. 60 sudhanvā kha ṇḍ aparaśu rdāru ṇō dravi ṇa prada ḥ. divas'spr ̥k sarvadr ̥g vyāsō vācaspati rayōnija ḥ .. 61 trisāmā sāmaga s'sāma nirvā ṇaṁ bhē ṣaja ṁ bhi ṣak. sann'yāsakr ̥ cchama śśāntō ni ṣṭ hā śānti ḥ parāya ṇam .. 62

śubhā ṅga śśāntida s'sra ṣṭ ā kumuda ḥ kuvalēśaya ḥ. gōhitō gōpati rgōptā vr ̥ṣabhāk ṣō vr ̥ṣapriya ḥ .. 63 anivartī nivr ̥ttātmā sa ṅkṣēptā k ṣēmakr ̥ cchiva ḥ. śrīvatsavak ṣā śśrīvāsa śśrīpati śśrīmatā ṁ vara ḥ .. 64

śrīda śśrīśa śśrīnivāsa śśrīnidhi śśrīvibhāvana ḥ. śrīdhara śśrīkara śśrēya śśrīmān lōkatrayāśraya ḥ.. 65 svak ṣa s'sva ṅga śśatānandō nandi rjyōti rga ṇēśvara ḥ. vijitātmā vidhēyātmā satkīrti śchinnasanśaya ḥ.. 66 udīr ṇa s'sarvataścak ṣu ranīśa śśāśvata s'sthira ḥ. bhūśayō bhū ṣaṇō bhūti rviśōka śśōkanāśana ḥ .. 67 arci ṣmā narcita ḥ kumbhō viśud'dhātmā viśōdhana ḥ. anirud'dhōpratiratha ḥ pradyumnōmitavikrama ḥ .. 68

kālanēminihā vīra śśauri śśūrajanēśvara ḥ. vi ṣṇ u sahasra nāma stōtram 15

trilōkātmā trilōkēśa ḥ kēśava ḥ kēśihā hari ḥ .. 69 kāmadēva ḥ kāmapāla ḥ kāmī kānta ḥ kr ̥tāgama ḥ. anirdēśyavapu rvi ṣṇ u rvīrōnantō dhanañjaya ḥ .. 70 brahma ṇyō brahmakr ̥d brahmā brahma brahmavivardhana ḥ. brahmavid brāhma ṇō brahmī brahmajñō brāhma ṇapriya ḥ .. 71 mahākramō mahākarmā mahātējā mahōraga ḥ. mahākratu rmahāyajvā mahāyajñō mahāhavi ḥ .. 72 stavya s'stavapriya s'stōtra ṁ stuti s'stōtā ra ṇapriya ḥ. pūr ṇaḥ pūrayitā pu ṇya ḥ pu ṇyakīrti ranāmaya ḥ .. 73 manōjava stīrthakarō vasurētā vasuprada ḥ. vasupradō vāsudēvō vasu rvasumanā havi ḥ .. 74 sadgati s'satkr ̥ti s'sattā sadbhūti s'satparāya ṇaḥ. śūrasēnō yaduśrē ṣṭ ha s'sannivāsa s'suyāmuna ḥ .. 75 bhūtāvāsō vāsudēva s'sarvāsunilayō nala ḥ. darpahā darpadō dr ̥ptō durdharō thāparājita ḥ .. 76 viśvamūrti rmahāmūrti rdīptamūrti ramūrtimān. anēkamūrti ravyakta śśatamūrti śśatānana ḥ .. 77

ēkō naika s'sava ḥ ka ḥ ki ṁ yat tatpada manuttamam. vi ṣṇ u sahasra nāma stōtram 16

lōkabandhu rlōkanāthō mādhavō bhaktavatsala ḥ .. 78 suvar ṇavar ṇō hēmā ṅgō varā ṅga ścandanā ṅgadī. vīrahā vi ṣama śśūn'yō ghr ̥tāśī racala ścala ḥ .. 79 amānī mānadō mān'yō lōkasvāmī trilōkadhr ̥t. sumēdhā mēdhajō dhan'ya s'satyamēdhā dharādhara ḥ .. 80 tējō vr ̥ṣō dyutidhara s'sarvaśastrabhr ̥tā ṁ vara ḥ. pragrahō nigrahō vyagrō naikaśr ̥ṅgō gadāgraja ḥ .. 81 caturmūrti ścaturbāhu ścaturvyūha ścaturgati ḥ. caturātmā caturbhāva ścaturvēdavi dēkapāt .. 82 samāvartō nivr ̥ttātmā durjayō duratikrama ḥ. durlabhō durgamō durgō durāvāsō durārihā .. 83

śubhā ṅgō lōkasāra ṅga s'sutantu stantuvardhana ḥ. indrakarmā mahākarmā kr ̥takarmā kr ̥tāgama ḥ .. 84 udbhava s'sundara s'sundō ratnanābha s'sulōcana ḥ. arkō vājasana śśr ̥ṅgī jayanta s'sarvavijjayī .. 85 suvar ṇabindu rak ṣōbhya s'sarva vāgīśvarēśvara ḥ. mahāhradō mahāgartō mahābhūtō mahānidhi ḥ .. 86

kumuda ḥ kunda ḥ kunda ḥ parjan'ya ḥ pāvanōnila ḥ. vi ṣṇ u sahasra nāma stōtram 17

amr ̥tāśō mr ̥tavapu s'sarvajña s'sarvatōmukha ḥ .. 87 sulabha s'suvrata s'sid'dha śśatruji cchatrutāpana ḥ. n'yagrōdhō dumbarō śvat'tha ścā ṇūrāndhrani ṣūdana ḥ.. 88 sahasrārci s'saptajihva s'saptaidhā s'saptavāhana ḥ. amūrti ranaghōcintyō bhayakr ̥ dbhayanāśana ḥ.. 89 aṇu rbr ̥ha tkr ̥śa s'sthūlō gu ṇabhr ̥ nnirgu ṇō mahān. adhr ̥ta s'svadhr ̥ta s'svāsthya ḥ prāgvanśō vanśavardhana ḥ.. 90 bhārabhr ̥t kathitō yōgī yōgīśa s'sarvakāmada ḥ. āśrama śśrama ṇaḥ k ṣāma s'supar ṇō vāyuvāhana ḥ .. 91 dhanurdharō dhanurvēdō da ṇḍ ō damayitā dama ḥ. aparājita s'sarvasahō niyantā niyamō yama ḥ .. 92 sattvavān sāttvika s'satya s'satya dharma parāya ṇaḥ. abhiprāya ḥ priyār'hōr'ha ḥ priyakr ̥t prītivardhana ḥ .. 93 vihāyasa gati rjyōti s'suruci r'hutabhu gvibhu ḥ. ravi rvirōcana s'sūrya s'savitā ravilōcana ḥ .. 94 anantō hutabhu gbhōktā sukhadō naikajōgraja ḥ. anirvi ṇṇ a s'sadāmar ṣī lōkādhi ṣṭ hāna madbhuta ḥ .. 95

sanāt sanātanatama ḥ ḥ kapi ravyaya ḥ. vi ṣṇ u sahasra nāma stōtram 18

svastida s'svastikr ̥t svasti svastibhuk svastidak ṣiṇaḥ .. 96 araudra ḥ ku ṇḍ alī cakrī vikramyūrjitaśāsana ḥ. śabdātiga śśabdasaha śśiśira śśarvarīkara ḥ .. 97 akrūra ḥ pēśalō dak ṣō dak ṣiṇaḥ - k ṣami ṇāṁ vara ḥ. vidvattamō vītabhaya ḥ pu ṇya śrava ṇa kīrtana ḥ .. 98 uttāra ṇō du ṣkr ̥tihā pu ṇyō dus'svapna nāśana ḥ. vīrahā rak ṣaṇa s'santō jīvana ḥ paryavasthita ḥ .. 99 anantarūpō nantaśrī rjitaman'yu rbhayāpaha ḥ. caturaśrō gabhīrātmā vidiśō vyādiśō diśa ḥ .. 100 anādi rbhū rbhuvō lak ṣmī s'suvīrō rucirā ṅgada ḥ. jananō janajanmādi rbhīmō bhīma parākrama ḥ .. 101

ādhāra nilayō dhātā pu ṣpahāsa ḥ prajāgara ḥ. ūrdhvaga s'satpathācāra ḥ prā ṇada ḥ pra ṇava ḥ pa ṇaḥ .. 102 pramā ṇaṁ prā ṇanilaya ḥ prā ṇabhr ̥t prā ṇajīvana ḥ. ṁ tattvavi dēkātmā janma mr ̥tyu jarātiga ḥ .. 103 bhū rbhuva s'sva staru stāra s'savitā prapitāmaha ḥ. yajñō yajñapati ryajvā yajñāṅgō yajñavāhana ḥ .. 104

yajñabhr ̥ dyajñakr ̥d yajñī yajñabhu gyajñasādhana ḥ. vi ṣṇ u sahasra nāma stōtram 19

yajñāntakr ̥ dyajñaguhya manna mannāda ēva ca .. 105

ātmayōni s'svayañjātō vaikhāna s'sāma gāyana ḥ. dēvakī nandana s'sra ṣṭ ā k ṣitīśa ḥ pāpanāśana ḥ .. 106

śa ṅkhabhr ̥ nnandakī cakrī śār ṅgadhanvā gadādhara ḥ. rathā ṅgapā ṇi rak ṣōbhya s'sarvaprahara ṇāyudha ḥ .. 107 śrī sarvaprahara ṇāyudha ō ṁ nama iti. vanamālī gadī śār ṅgī śa ṅkhī cakrī ca nandakī. śrīmān nārāya ṇō vi ṣṇ u rvāsudēvōbhirak ṣatu..( 3) 108 śrī vāsudēvōbhirak ṣatvō nnama iti. uttara pī ṭhikā itīda ṁ kīrtanīyasya kēśavasya mahātmana ḥ. nāmnā ṁ sahasra ṁ divyānā maśē ṣēṇa prakīrtitam.. 1 ya ida ṁ śr̥ṇuyā nnitya ṁ yaścāpi parikīrtayēt. nāśubha ṁ prāpnuyāt kiñcitsōmutrēha ca mānava ḥ .. 2 vēdāntagō brāhma ṇa s'syāt k ṣatriyō vijayī bhavēt. vaiśyō dhanasamr ̥d'dha s'syā cchūdra s'sukha mavāpnuyāt .. 3 dharmārthī prāpnuyā d'dharma marthārthī cārtha māpnuyāt. kāmā navāpnuyāt kāmī prajārthī cāpnuyāt prajām .. 4

bhaktimān ya s'sadōt'thāya śuci stadgata mānasa ḥ. vi ṣṇ u sahasra nāma stōtram 20

sahasra ṁ vāsudēvasya nāmnā mētat prakīrtayēt .. 5 yaśa ḥ prāpnōti vipula ṁ yāti prādhān'ya mēva ca. acalā ṁ śriya māpnōti śrēya ḥ prāpnō tyanuttamam .. 6 na bhaya ṁ kvaci dāpnōti vīrya ṁ tējaśca vindati. bhava tyarōgō dyutimān bala rūpa gu ṇānvita ḥ .. 7 rōgārtō mucyatē rōgād bad'dhō mucyēta bandhanāt. bhayā nmucyēta bhītastu mucyē tāpanna āpada ḥ .. 8 durgā ṇyati taratyāśu puru ṣaḥ puru ṣōttamam. stuvannāma sahasrē ṇa nitya ṁ samanvita ḥ .. 9 vāsudēvāśrayō martyō vāsudēva parāya ṇaḥ. sarva pāpa viśud'dhātmā yāti brahma sanātanam .. 10 na vāsudēva bhaktānā maśubha ṁ vidyatē kvacit. janma mr ̥tyu jarā vyādhi bhaya ṁ naivōpajāyatē.. 11 ima ṁ stava madhīyāna śśrad'dhā bhakti samanvita ḥ. yujyētātmasukha k ṣānti śrī dhr ̥ti smr ̥ti kīrtibhi ḥ .. 12 na krōdhō na ca mātsarya ṁ na lōbhō nāśubhā mati ḥ. bhavanti kr ̥ta pu ṇyānā ṁ bhaktānā ṁ puru ṣōttamē .. 13

dyau s'sa candrārka nak ṣatra ṁ kha ṁ diśō bhū rmahōdadhi ḥ. vi ṣṇ u sahasra nāma stōtram 21

vāsudēvasya vīryē ṇa vidhr ̥tāni mahātmana ḥ .. 14 sasurāsura gandharva ṁ sayak ṣōraga rāk ṣasam. jagadvaśē vartatēda ṁ kr ̥ṣṇ asya sacarācaram .. 15 indriyā ṇi manō bud'dhi s' ṁ tējō bala ṁ dhr ̥ti ḥ. vāsudēvātmakā n'yāhuḥ - k ṣētra ṁ k ṣētrajña ēva ca .. 16 sarvāgamānā mācāra ḥ prathama ṁ parikalpatē. ācāra prabhavō dharmō dharmasya prabhu racyuta ḥ .. 17 r̥ṣaya ḥ pitarō dēvā mahābhūtāni dhātava ḥ. ja ṅgamāja ṅgama ṁ cēda ṁ jaga nnārāya ṇōdbhavam .. 18 yōgō jñāna ṁ tathā sā ṅkhya ṁ vidyā śśilpādi ca. vēdā śśāstrā ṇi vijñāna mēta tsarva ṁ janārdanāt .. 19

ēkō vi ṣṇ u rmahad bhūta ṁ pr ̥thag bhūtā n'yanēkaśa ḥ. trīnlōkān vyāpya bhūtātmā bhu ṅktē viśvabhu gavyaya ḥ.. 20 ima ṁ stava ṁ bhagavatō vi ṣṇ ō rvyāsēna kīrtitam. pa ṭhēdya icchēt puru ṣa śśrēya ḥ prāptu ṁ sukhāni ca .. 21 viśvēśvara maja ṁ dēva ṁ jagata ḥ prabhu mavyayam. bhajanti yē pu ṣkarāk ṣaṁ na tē yānti parābhavam .. 22 na tē yānti parābhavamō ṁ nama iti. arjuna uvāca vi ṣṇ u sahasra nāma stōtram 22 padmapatra viśālāk ṣa padmanābha surōttama. bhaktānā manuraktānā ṁ trātā bhava janārdana .. 23

śrībhagavānuvāca yō mā ṁ nāma sahasrē ṇa stōtu micchati pā ṇḍ ava. sōha mēkēna ślōkēna stuta ēva na sanśaya ḥ .. 24 stuta ēva na sanśaya ō ṁ nama iti.

vyāsa uvāca vāsanā dvāsudēvasya vāsitantē jagattrayam. sarva bhūta nivāsōsi vāsudēva namōstu tē .. 25 śrī vāsudēva namōstuta ō ṁ nama iti. pārvatyuvāca kēnōpāyēna laghunā vi ṣṇ ō rnāma sahasrakam. pa ṭhyatē pa ṇḍ itai rnitya ṁ śrōtu micchāmyaha ṁ prabhō .. 26

īśvara uvāca śrīrāma rāma rāmēti ramē rāmē manōramē. sahasranāmata stulya ṁ rāma nāma varānanē .. (3) 27 śrīrāma nāma varānana ō ṁ nama iti. brahmōvāca namōstvanantāya sahasramūrtayē sahasrapādāk ṣi śirōrubāhavē. sahasranāmnē puru ṣāya śāśvatē sahasrakō ṭi yugadhāri ṇē nama ḥ.. 28 śrī sahasrakō ṭi yugadhāri ṇa ō ṁ nama iti.

sañjaya uvāca vi ṣṇ u sahasra nāma stōtram 23 yōgēśvara ḥ kr ̥ṣṇ ō yatra pārthō dhanurdhara ḥ. tatra śrī rvijayō bhūti rdhruvā nīti rmati rmama .. 29

śrībhagavānuvāca anan'yā ścintayantō mā ṁ yē janā ḥ paryupāsatē. tē ṣāṁ nityābhiyuktānā ṁ yōga k ṣēma ṁ vahāmyaham .. 30 paritrā ṇāya sādhūnā ṁ vināśāya ca du ṣkr ̥tām. dharma sansthāpanārthāya sambhavāmi yugē yugē .. 31

ārtā vi ṣaṇṇ ā śśithilāśca bhītā ghōrē ṣu ca vyādhi ṣu vartamānā ḥ. sa ṅkīrtya nārāya ṇa śabdamātra ṁ vimukta du ḥkhā s'sukhinō bhavanti

iti śrī mahābhāratē śatasāhasrikāyā ṁ sanhitāyā ṁ, vaiyāsikyā manuśāsana parvāntargata - ānuśāsanika parva ṇi, mōk ṣadharmē bhī ṣma yudhi ṣṭ hira sanvādē, śrīvi ṣṇ ō rdivya sahasranāma stōtra ṁ nāmaikōna pañcaśatādhika śatatamōdhyāya ḥ.

yadak ṣara padabhra ṣṭ aṁ mātrāhīna ṁ tu yad bhavēt. tatsarva ṁ k ṣamyatā ṁ dēva nārāya ṇa namōstutē.. śrī kr ̥ṣṇ ārpa ṇamastu.

mahālak ṣmī - a ṣṭ ōttara śata nāma stōtram vi ṣṇ u sahasra nāma stōtram 24 pūrva pī ṭhikā dēvyuvāca dēva dēva mahādēva trikālajña mahēśvara. karu ṇākara dēvēśa bhaktānugraha kāraka.. 1 aṣṭ ōttara śata ṁ lak ṣmyā śśrōtu micchāmi tattvata ḥ. īśvara uvāca dēvi sādhu mahābhāgē mahābhāgya pradāyakam.. 2 sarvaiśvaryakara ṁ pu ṇya ṁ sarva pāpa pra ṇāśanam. sarvadāridrya śamana ṁ śrava ṇā dbhukti muktidam.. 3 rājavaśyakara ṁ divya ṁ guhyā dguhyatara ṁ param. durlabha ṁ sarvadēvānā ṁ catu ṣṣ aṣṭ i ka ḷāspadam.. 4 padmādīnā ṁ varāntānā ṁ nidhīnā ṁ nityadāyakam. samasta dēva sansēvya ma ṇimādya ṣṭ a sid'dhidam.. 5 kimatra bahunōktēna dēvī pratyak ṣadāyakam. tava prītyādya vak ṣyāmi samāhitamanā śśr̥ṇu.. 6 asya śrī lak ṣmya ṣṭ ōttara śatanāma stōtra mahāmantrasya, mahālak ṣmīrdēvatā, klī ṁ bīja ṁ, bhuvanēśvarī śakti ḥ, śrīmahālak ṣmī prasāda sid'dhyarthē pārāya ṇē viniyōga ḥ..

dhyānam vandē padmakarā ṁ prasannavadanā ṁ saubhāgyadā ṁ bhāgyadā ṁ vi ṣṇ u sahasra nāma stōtram 25 hastābhyā mabhayapradā ṁ ma ṇiga ṇai rnānā vidhai rbhū ṣitām. bhaktābhī ṣṭ a phalapradā ṁ harihara brahmādibhi s'sēvitā ṁ pārśvē pa ṅkaja śa ṅkha padma nidhibhi ryuktā ṁ sadā śaktibhi ḥ.. sarasijanayanē sarōjahastē dhava ḷatarānśuka gandha mālya śōbhē. bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīda mahyam..

aṣṭ ōttara śatanāma stōtram prakr ̥ti ṁ vikr ̥ti ṁ vidyā ṁ sarvabhūtahitapradām. śrad'dhā ṁ vibhūti ṁ surabhi ṁ namāmi paramātmikām.. 1 vāca ṁ padmālayā ṁ padmā ṁ śuci ṁ svāhā ṁ svadhā ṁ sudhām. dhan'yā ṁ hira ṇmayī ṁ lak ṣmī ṁ nityapu ṣṭ āṁ vibhāvarīm.. 2 aditiñca ditiṁ dīptā ṁ vasudhā ṁ vasudhāri ṇīm. namāmi kamalā ṁ kāntā ṁ kāmā ṁ k ṣīrōdasambhavām. 3 anugrahapradā ṁ bud'dhi managhā ṁ harivallabhām. aśōkā mamr ̥tā ṁ dīptā ṁ lōkaśōka vināśinīm.. 4 namāmi dharmanilayā ṁ karu ṇāṁ lōkamātaram. padmapriyā ṁ padmahastā ṁ padmāk ṣīṁ padmasundarīm.. 5

padmōdbhavā ṁ padmamukhī ṁ padmanābhapriyā ṁ ramām. padmamālādharā ṁ dēvī ṁ padminī ṁ padmagandhinī ṁ.. 6 vi ṣṇ u sahasra nāma stōtram 26 pu ṇyagandhā ṁ suprasannā ṁ prasādābhimukhī ṁ prabhām. namāmi candravadanā ṁ candrā ṁ candrasahōdarīm.. 7 caturbhujā ṁ candrarūpā-mindirā mindu śītalām. āhlādajananī ṁ pu ṣṭ iṁ śivā ṁ śivakarī ṁ satīm.. 8 vimalā ṁ viśvajananī ṁ tu ṣṭ iṁ dāridryanāśinīm. prītipu ṣkari ṇīṁ śāntā ṁ śuklamālyāmbarā ṁ śriyam.. 9

bhāskarī ṁ bilvanilayā ṁ varārōhā ṁ yaśasvinīm. vasundharā mudārā ṅgā ṁ hari ṇīṁ hēmamālinīm.. 10

dhanadhān'yakarī ṁ sid'dhi ṁ strai ṇa saumyā ṁ śubhapradām. nr ̥pavēśmagatānandā ṁ varalak ṣmī ṁ vasupradām.. 11

śubhā ṁ hira ṇya prākārā ṁ samudratanayā ṁ jayām. namāmi ma ṅga ḷāṁ dēvī ṁ vi ṣṇ uvak ṣas'sthala sthitām.. 12 vi ṣṇ upatnī ṁ prasannāk ṣīṁ nārāya ṇa samāśritām. dāridryadhvansinī ṁ dēvī ṁ sarvōpadravavāri ṇīm.. 13 navadurgā ṁ mahākā ḷīṁ brahmavi ṣṇ uśivātmikām. trikālajñāna sampannā ṁ namāmi bhuvanēśvarīm.. 14

uttara pī ṭhikā lak ṣmī ṁ k ṣīrasamudrarājatanayā ṁ śrīra ṅgadhāmēśvarī ṁ dāsībhūta samasta dēvavanitā ṁ lōkaika dīpā ṅkurām. vi ṣṇ u sahasra nāma stōtram 27 śrīmanmanda ka ṭāk ṣa labdha vibhava brahmēndra ga ṅgādharā ṁ tvā ṁ trailōkya ku ṭumbinī ṁ sarasijā ṁ vandē mukundapriyām.. 1 mātarnamāmi kamalē kamalāyatāk ṣi śrīvi ṣṇ uhr ̥tkamalavāsini lōkamāta ḥ. kṣīrōdajē kamalakōmala garbhagauri lak ṣmi prasīda satata ṁ namatā ṁ śara ṇyē.. 2 trikāla ṁ yō japēdvidvān ṣaṇmāsa ṁ vijitēndriya ḥ. dāridryadhvansana ṁ kr ̥tvā sarvamāpnōti yatnata ḥ.. 3 dēvīnāma sahasrē ṣu pu ṇyama ṣṭ ōttara ṁ śatam. yēna śriyamavāpnōti kō ṭi janma daridrata ḥ.. 4 bhr ̥guvārē śata ṁ dhīmān pa ṭhē dvatsara mātrakam. aṣṭ aiśvaryamavāpnōti kubēra iva bhūtalē.. 5 dāridryamōcana ṁ nāma stōtra mambā para ṁ śatam. yēna śriyamavāpnōti kō ṭi janma daridrata ḥ.. 6 bhuktvā tu vipulān bhōgā nantē sāyujya māpnuyāt. prāta ḥ kālē pa ṭhēnnitya ṁ sarva du ḥkhōpaśāntayē.. 7 pa ṭhanstu cintayē ddēvī ṁ sarvābhara ṇabhū ṣitām..

iti śrī lak ṣmya ṣṭ ōttara śatanāmastōtra ṁ sampūr ṇam