Lakshmi --- www.hindupad.com

DIWALI LAKSHMI POOJA VIDHI with

Steps in Diwali Laxmi Puja procedure (Material require for Diwali Lakshmi Puja)

1. Take a piece of cloth (red or yellow or green in colour) and spread it at the sanctified puja place. On the cloth, spread 9 mounds of rice and keep suparis on the top of the rice mounds. The nine suparis indicate the nine planets (Navagraha devatas). 2. You can keep a supari in the place of Ganesh or can place a Ganesh idol. 3. A pot has to be filled with water and adorned with betel leaves. Keep a on the top of the water filled pot. 4. Now dress the pot with red cloth and tie a red thread around the pot. On the pot, draw four lines with kumkum. The four lines indicate the Chatur Vedas. A Swastik is drawn on the pot. Swastik is the representation of prosperity and purity. Now, the pot with all these decorations is referred as Kalash or Purna Kumbh which represents the Universal power (Supreme deity). 5. In Diwali Puja thali place some silver or golden or simply rupee coins. The coin is a direct form of wealth that is Goddess Lakshmi. 6. Now the actual puja begins. Take some udak (water) on your left hand and sprinkle on to yourself after purifying your hands. 7. Place a flower on your palm and take some akshata (consecrated rice) into your hand. 8. Chant the Gayatri for 3 times. You can skip this step as it is an optional one. 9. Now start Ganesh Puja. If you dont know Ganesh puja procedure then simply install or visualize Ganesha in your heart, chant a sloka of Ganesh and offer some flowers and akshata to Ganesh idol or the Supari representing Lord Ganesh. 10. In the same way pray to Lord Shiva. If you dont know the simple Shiva puja procedure then you can chant a sloka of Lord Shiva. 11. Sprinkle some pure water on Kalash or Purna Kumbha. Apply some kumkum and shower akshata. 12. Offer a sweet and fruit to the Kalash. Treat the Kalash or Purna Kumbha as a guest and worship the sacred pot with utmost devotion. Kalash is

Diwali Lakshmi Puja --- www.hindupad.com

considered as powerful as the Goddess. Kalash udak or the water of the Purna Kumbh is as holy as all the sacred rivers. 13. Follow the same puja procedure with the Navagrahas or the 9 planets or the 9 supari placed at the nine locations on the puja cloth. The same puja procedure is followed with the 4 directions. Sprinkle water towards 4 directions – North, South, East and West. This puja procedure of 4 directions represent 4 dishas of the Universe. 14. Perform the bath to silver and gold coins with (ksheerabhishekam), with water (Jalabhishekam), with gulal and with flowers (Pushpabhishekam). Then offer sweet recipe to the coins. It is believed that jingling coins would let Goddess Laxmi Devi to install in your pooja place. 15. Install or keep Goddess Lakshmi Maa in your heart and chant a mantra or sloka or of Goddess Mahalakshmi and pray to her heartfully. If you know the of Lakshmi Ashtottaram or Laxmi Shatanamavali, recite the stotras. 16. Now its the time to perform Aarti to Goddess Mahalaxmi. Light the and for Aarti. Ring the bell while singing Lakshmi ji ki Aarti. 17. After performing Aarti to Lakshmi Mata, keep Lakshmi Puja Thali at a safe place. Complete the whole puja to Laxmi with devotion and dedication. 18. Keep your worries aside about any mistake you did unknowingly during the pooja procedure. Recite Kshama Prarthana Stotram if possible.

Stepwise Deepavali Lakshmi Puja, Diwali Lakshmi Puja with Mantras, Slokas and Stotrams sarvebhyo gurubhyo nama ḥ | om sarvebhyo devebhyo nama ḥ | om sarvebhyo brāhma ṇebhyo nama ḥ || prāra ṁbha kārya ṁ nirvighnamastu | śubha ṁ śobhanamastu | iṣṭ a devatā kuladevatā suprasannā varadā bhavatu || anujñāṁ dehi || deepa sthapana

Diwali Lakshmi Puja --- www.hindupad.com

Atha devasya vāma bhāge dīpa sthāpana ṁ kari ṣye | (light lamp on the left side of the picture, if you have two oil lamps you can place both of them on either side otherwise on the left handside of the devata) Achamanam (take a spoonful of water sip it, and repeat the process three times with each mantra outlined below and wash your hands at end) om keśavāya svāhā | om nārāya ṇāya svāhā | om mādhavāya svāhā | do namskaram with each following mantra om govi ṁdāya nama ḥ | om vi ṣṇ ave nama ḥ | om madhusūdanāya nama ḥ | om trivikramāya nama ḥ | om vāmanāya nama ḥ | om śrīdharāya nama ḥ | om h ṛṣ īkeśāya nama ḥ | om padmanābhāya nama ḥ | om dāmodarāya nama ḥ | om sa ṅkar ṣaṇāya nama ḥ | om vāsudevāya nama ḥ | om pradyumnāya nama ḥ | om aniruddhāya nama ḥ | om puru ṣottamāya nama ḥ | om adhok ṣajāya nama ḥ | om nārasi ṁhāya nama ḥ | om acyutāya nama ḥ | om janārdanāya nama ḥ | om upe ṁdrāya nama ḥ | om haraye nama ḥ | śrī k ṛṣṇ āya nama ḥ || Praanayamam (take a spoonful water in your hand) om pra ṇavasya parabrahma ṛṣ iḥ | paramātmā devatā | daivī gāyatrī chanda ḥ | prā ṇāyāme viniyoga ḥ || (Drop water from your hand in a plate)

Diwali Lakshmi Puja --- www.hindupad.com

(Sit straight, fill your lungs with air, hold it and exhale) om bhū ḥ | om bhuva ḥ | om sva ḥ | om maha ḥ | om jana ḥ | om tapa ḥ | om satyam | om tatsaviturvare ṇya ṁ bhargodevasya dhīmahī dhiyo yo na ḥ pracodayāt || om āpojyoti rasom ṛta ṁ brahma bhūrbhuvassuvarom || (offer flower petals akshata to lord ganesha) Om śrī mahāga ṇādhipataye nama ḥ | śrī gurubhyo nama ḥ | śrī sarasvatyai nama ḥ | Śrī vedāya nama ḥ | śrī vedapuru ṣāya nama ḥ | i ṣṭ adevatābhyo nama ḥ | Kuladevatābhyo nama ḥ | sthānadevatābhyo nama ḥ | grāmadevatābhyo nama ḥ | Vāstudevatābhyo nama ḥ | śacīpura ṁdarābhyā ṁ nama ḥ | umāmaheśvarābhyā ṁ nama ḥ | mātāpit ṛbhyā ṁ Nama ḥ | padmāvatī nārāya ṇābhyā ṁ nama ḥ | Sarvebhyo devebhyo namo nama ḥ | sarvebhyo brāhma ṇebhyo namo nama ḥ | Karma pradhāna devatābhyo namo nama ḥ || || avighnamastu || (Please keep offering flower petals or akshata to lord ganesha’s idol) Sumukhaśca ekada ṁtaśca kapilo gajakar ṇaka ḥ | La ṁbodaraśca vika ṭo vighna nāśo ga ṇādhipa ḥ || Dhūmraketurga ṇādhyak ṣo bālacandro gajānana ḥ | Dvādaśaitāni nāmāni ya ḥ pa ṭhet śru ṇuyādapi || Vidyāra ṁbhe vivāhe ca praveśe nirgame tathā | Sa ṁgrāme sa ṅka ṭaścaiva vighna ḥ tasya na jāyate || Śuklā ṁbaradhara ṁ deva ṁ śaśivar ṇaṁ caturbhujam |

Diwali Lakshmi Puja --- www.hindupad.com

Prasanna vadana ṁ dhyāyet sarva vighnopa śā ṁtaye || Sarvama ṅgala mā ṅgalye śive sarvārtha sādhike | Śara ṇye traya ṁbake devi nārāya ṇi namo'stute || Sarvadā sarva kārye ṣu nāsti te ṣāṁ ama ṅgalam | Ye ṣāṁ hṛdistho bhagavān ma ṅgalāyatano hari ḥ || Tadeva lagna ṁ sudina ṁ tadeva tārābala ṁ ca ṁdrabala ṁ tadeva | Vidyā bala ṁ daivabala ṁ tadeva padmāvatīpate ḥ te ṁghri'yuga ṁ smarāmi || Lābhaste ṣāṁ jayaste ṣāṁ kutaste ṣāṁ parājaya ḥ | Ye ṣāṁ indīvara śyāmo h ṛdayastho janārdana ḥ || Vināyaka ṁ ṁ bhānu ṁ brahmāvi ṣṇ umaheśvarān | Sarasvatī ṁ pra ṇamyādau sarva kāryārtha siddhaye || Sa ṅkalpam (Hold flowers, akshata, a coin, water drops, betel nut in your both hands together) Om pūrvokta eva ṁ gu ṇa viśe ṣaṇa viśi ṣṭ āyā ṁ śubhapu ṇyatithau mama ātmana ḥ śrutism ṛtipurā ṇokta phalaprāptyartha ṁ mama saku ṭumbasya kṣema sthairya āyurārogya caturvidha puru ṣārtha sidhyartha ṁ dipāvalī Lak ṣmī pūjām aha ṁ kari ṣye || Ida ṁ phala ṁ mayādeva sthāpita ṁ puratastava | Tena me saphalāvāptirbhavet janmani janmani || (Offer flowers, akshata, a coin, water drops, betel nut in front goddess) Ga ṇapati Puja (Hold a spoonful water in your right hand, chant following and offer the water at the end) Ādau nirvighnatāsidhyartha ṁ mahā ga ṇapati ṁ pūjana ṁ kari ṣye | Om ga ṇānā ṁ tvā śaunako g ṛtsamado ga ṇapatirjagati

Diwali Lakshmi Puja --- www.hindupad.com

Ga ṇapatyāvāhane viniyoga ḥ || (offer water in hand to lord) Om bhūrbhuvasva ḥ mahāga ṇapataye nama ḥ | āvāhayāmi | (offer akshata) Om bhūrbhuvasva ḥ mahāga ṇapataye nama ḥ | dhyāyāmi | Dhyāna ṁ samarpayāmi | (offer akshata) Om mahāga ṇapataye nama ḥ | āvāhana ṁ samarpayāmi | (offer akshata) Om mahāga ṇapataye nama ḥ | āsana ṁ samarpayāmi | (offer flower petals, akshata) Om mahāga ṇapataye nama ḥ | pādya ṁ samarpayāmi | (sprinkle water drops) Om mahāga ṇapataye nama ḥ | arghya ṁ samarpayāmi | (offer flower petals, water drops and akshata) Om mahāga ṇapataye nama ḥ | ācamanīya ṁ samarpayāmi | (offer a spoonful water) Om mahāga ṇapataye nama ḥ | snāna ṁ samarpayāmi | (offer a spoonful water) Om mahāga ṇapataye nama ḥ | vastra ṁ samarpayāmi | (offer akshata, flowers ) Om mahāga ṇapataye nama ḥ | yajñopavīta ṁ samarpayāmi | (offer akshata, flowers ) Om mahāga ṇapataye nama ḥ | ca ṁdana ṁ samarpayāmi | (offer chandan paste) Om mahāga ṇapataye nama ḥ | parimala dravya ṁ samarpayāmi | (offer kumkum) Om mahāga ṇapataye nama ḥ | pu ṣhpa ṇi samarpayāmi | (offer flower petals) Om mahāga ṇapataye nama ḥ | dhūpa ṁ samarpayāmi | (offer agarbatti) Om mahāga ṇapataye nama ḥ | dīpa ṁ samarpayāmi | (show lamp) Om mahāga ṇapataye nama ḥ | naivedya ṁ samarpayāmi | (offer banana)

Diwali Lakshmi Puja --- www.hindupad.com

Om mahāga ṇapataye nama ḥ | tāmbūla ṁ samarpayāmi | (offer betel leaf, betel nuts) Om mahāga ṇapataye nama ḥ | phala ṁ samarpayāmi | (offer some fruits) Om mahāga ṇapataye nama ḥ | dak ṣhi ṇaam samarpayāmi | (offer coins) Om mahāga ṇapataye nama ḥ | ārtikya ṁ samarpayāmi | (light ghee lamp, do arati three times) Om bhūrbhuvasva ḥ mahāga ṇapataye nama ḥ | mantrapu ṣpa ṁ samarpayāmi | (offer flowers) Om bhūrbhuvasva ḥ mahāga ṇapataye nama ḥ | pradak ṣiṇān namaskārān samarpayāmi | (offer akshata, flowers) Om mahāga ṇapataye nama ḥ | sarva rājopacārān samarpayāmi || (offer akshata) Anayā pūjayā vighnahartā mahāga ṇapati ḥ priyatām || Lakshmi puja Om namo mahālak ṣmyai nama ḥ | āvāhayāmi | (offer akshata) Om namo mahālak ṣmyai nama ḥ | dhyāyāmi | dhyāna ṁ samarpayāmi | (offer akshata) Om namo mahālak ṣmyai nama ḥ | āvāhana ṁ samarpayāmi | (offer akshata) Om namo mahālak ṣmyai nama ḥ | āsana ṁ samarpayāmi | (offer flower petals, akshata) Om namo mahālak ṣmyai nama ḥ | pādya ṁ samarpayāmi | (sprinkle water drops) Om namo mahālak ṣmyai nama ḥ | arghya ṁ samarpayāmi | (offer flower petals, water drops and akshata) Om namo mahālak ṣmyai nama ḥ | ācamanīya ṁ samarpayāmi | (offer a spoonful water)

Diwali Lakshmi Puja --- www.hindupad.com

Om namo mahālak ṣmyai nama ḥ | snāna ṁ samarpayāmi | (offer a spoonful water) Now chant following mantra 108 times and keep offering mixture of milk, curd, ghee, sugar and honey on mahalakshmi’s idol, lakshmi coins, if you don’t have lakshmi coins you can use regular dollar coins etc… and then pour clean water Cleanse and put again them in clean puja plate. Om namo mahālak ṣmyai nama ḥ | Now chant following and wash vigraham (idol), coins with clean water, rinse and place them in clean puja plate. (offer a spoonful water for bathing) Om namo mahālak ṣmyai nama ḥ | abhi ṣeka snāna ṁ samarpayāmi | (offer a spoonful water) Om namo mahālak ṣmyai nama ḥ | ācamanīya ṁ samarpayāmi | (offer a spoonful water) (offer akshata, flowers ) Om namo mahālak ṣmyai nama ḥ | vastra ṁ samarpayāmi | (offer akshata, flowers ) (offer paste) Om namo mahālak ṣmyai nama ḥ | chandana ṁ samarpayāmi | (offer chandan paste) Om namo mahālak ṣmyai nama ḥ | parimala dravya ṁ samarpayāmi | (offer kumkum) (offer flower petals) Om namo mahālak ṣmyai nama ḥ | pu ṣpā ṇi samarpayāmi | (offer flower petals) Now take flower petals chant following mantras one after another and keep offering petals. Alternatively you can also offer flower petals by chanting Om namo mahālak ṣmyai nama ḥ | for 108 times.

Diwali Lakshmi Puja --- www.hindupad.com

Om prak ṛtyai nama ḥ | Om vik ṛtyai nama ḥ | Om vidyāyai nama ḥ | Om sarvabhūtahitapradāyai nama ḥ | Om śraddhāyai nama ḥ | Om vibhūtyai nama ḥ | Om surabhyai nama ḥ | Om paramātmikāyai nama ḥ |simple dipawali lakshmi puja Om vāce nama ḥ | Om padmālayāyai nama ḥ | Om padmāyai nama ḥ | Om śucaye nama ḥ | Om svāhāyai nama ḥ | Om svadhāyai nama ḥ | Om sudhāyai nama ḥ | Om dhanyāyai nama ḥ | Om hira ṇmayyai nama ḥ | Om lak ṣmyai nama ḥ | Om nityapu ṣṭ āyai nama ḥ | Om vibhāvaryai nama ḥ | Om adityai nama ḥ | Om ditye nama ḥ | Om dīpāyai nama ḥ | Om vasudhāyai nama ḥ | Om vasudhāri ṇyai nama ḥ |

Diwali Lakshmi Puja --- www.hindupad.com

Om kamalāyai nama ḥ | Om kāntāyai nama ḥ | Om kāmāk ṣyai nama ḥ | Om krodhasa ṁbhavāyai nama ḥ | Om anugrahapradāyai nama ḥ | Om buddhaye nama ḥ | Om anaghāyai nama ḥ | Om harivallabhāyai nama ḥ | Om aśokāyai nama ḥ | Om am ṛtāyai nama ḥ | Om dīptāyai nama ḥ | Om lokaśokavināśinyai nama ḥ | Om dharmanilayāyai nama ḥ |simple dipawali lakshmi puja Om karu ṇāyai nama ḥ | Om lokamātre nama ḥ | Om padmapriyāyai nama ḥ | Om padmahastāyai nama ḥ | Om padmāk ṣyai nama ḥ | Om padmasundaryai nama ḥ | Om padmodbhavāyai nama ḥ | Om padmamukhyai nama ḥ | Om padmanābhapriyāyai nama ḥ | Om ramāyai nama ḥ | Om padmamālādharāyai nama ḥ | Om devyai nama ḥ |

Diwali Lakshmi Puja --- www.hindupad.com

Om padminyai nama ḥ | Om padmagandhinyai nama ḥ | Om pu ṇyagandhāyai nama ḥ | Om suprasannāyai nama ḥ | Om prasādābhimukhyai nama ḥ | Om prabhāyai nama ḥ | Om candravadanāyai nama ḥ | Om candrāyai nama ḥ | Om candrasahodaryai nama ḥ | Om caturbhujāyai nama ḥ | Om candrarūpāyai nama ḥ | Om indirāyai nama ḥ | Om induśītalāyai nama ḥ | Om āhlādajananyai nama ḥ | Om pu ṣṭ yai nama ḥ | Om śivāyai nama ḥ | Om śivakaryai nama ḥ | Om satyai nama ḥ |simple dipawali lakshmi puja Om vimalāyai nama ḥ | Om viśvajananyai nama ḥ | Om tu ṣṭ yai nama ḥ | Om dāridryanāśinyai nama ḥ | Om prītipu ṣkari ṇyai nama ḥ | Om śāntāyai nama ḥ | Om śuklamālyā ṁbarāyai nama ḥ |

Diwali Lakshmi Puja --- www.hindupad.com

Om śriyai nama ḥ | Om bhāskaryai nama ḥ | Om bilvanilayāyai nama ḥ | Om varārohāyai nama ḥ | Om yaśasvinyai nama ḥ | Om vasundharāyai nama ḥ | Om udārā ṁgāyai nama ḥ | Om hari ṇyai nama ḥ | Om hemamālinyai nama ḥ | Om dhanadhānyakaryai nama ḥ | Om siddhaye nama ḥ | Om strai ṇasaumyāyai nama ḥ | Om śubhapradāye nama ḥ | Om n ṛpaveśmagatānandāyai nama ḥ | Om varalak ṣmyai nama ḥ | Om vasupradāyai nama ḥ | Om śubhāyai nama ḥ | Om hira ṇyaprākārāyai nama ḥ | Om samudratanayāyai nama ḥ | Om jayāyai nama ḥ | Om ma ṁgalā devyai nama ḥ | Om vi ṣṇ uvak ṣassthalasthitāyai nama ḥ | Om vi ṣṇ upatnyai nama ḥ |simple dipawali lakshmi puja Om prasannāk ṣyai nama ḥ | Om nārāya ṇasamāśritāyai nama ḥ |

Diwali Lakshmi Puja --- www.hindupad.com

Om dāridryadhva ṁsinyai nama ḥ | Om devyai nama ḥ | Om sarvopadrava vāri ṇyai nama ḥ | Om navadurgāyai nama ḥ | Om mahākālyai nama ḥ | Om brahmāvi ṣṇ uśivātmikāyai nama ḥ | Om trikālajñānasa ṁpannāyai nama ḥ | Om bhuvaneśvaryai nama ḥ | Om Mahalakshmyai namah / Ashtottara shatanama pujam samarpayami // (show lighted dhoop/agarbatti) Om namo mahālak ṣmyai nama ḥ | dhūpa ṁ samarpayāmi | (show lighted ghee lamp) Om namo mahālak ṣmyai nama ḥ | dīpa ṁ samarpayāmi | (offer a banana or cooked prasdam) Om namo mahālak ṣmyai nama ḥ | naivedya ṁ samarpayāmi | (offer banana) (take a betel leaf, betel nuts and offer) Om namo mahālak ṣmyai nama ḥ | tāmbūla ṁ samarpayāmi | (offer apple, banana etc) Om namo mahālak ṣmyai nama ḥ | phala ṁ samarpayāmi | (offer few coins ) Om namo mahālak ṣmyai nama ḥ | dak ṣiṇāṁ samarpayāmi | Mahalakshmi Aarati (light lamp and perform Aarati) Om jai laxmi mata, maiya jailaxmi mata,

Diwali Lakshmi Puja --- www.hindupad.com

Tumko nis din sevat, hari, vishnu data .. Om jai laxmi mata Uma rama brahmaani, tum ho jag mata .. maiya, tum ho jag mata, Surya chanrama dhyaavat, naarad rishi gaata .. om jai laxmi mata. Durga roop niranjani, sukh sampati data,.. maiya sukh sampati data Jo koyee tumko dhyaataa, ridhee sidhee dhan paataa… om jai laxmi mata. Jis ghar mein tu rehtee, sab sukh guna aataa, … maiya sab sukh guna aataa, Taap paap mit jaataa, man naheen ghabraataa … om jai laxmi mata Dhoop deep phal meva, ma sweekaar karo,… maiya ma sweekaar karo, Gyaan prakaash karo ma, moha agyaan haro…. om jai laxmi mata. Maha laxmiji ki aarti, nis din jo gaavey .. maiya nis din jo gaavey, Dukh jaavey, sukh aavey, ati aananda peavey …. om jai laxmi mata. (light ghee lamp, do arati three times) Om namo mahālak ṣmyai nama ḥ | ārtikya ṁ samarpayāmi | (offer akshata, flowers) Om namo mahālak ṣmyai nama ḥ | mantrapu ṣpa ṁ samarpayāmi / (offer akshata, flowers) Om namo mahālak ṣmyai nama ḥ | pradak ṣiṇān namaskārān samarpayāmi | (offer akshata) Om namo mahālak ṣmyai nama ḥ | sarva rājopacārān samarpayāmi || Anayā pūjayā mahālak ṣmī ḥ priyatām ||