Simple Dipawali

Puja Items (all items available in local grocery stores)

Agarbatti / Flowers

Dhoopsticks Turmeric Haldi some Kumkum Powder Chandan Powder 4 aggarbatti sticks 1 spoon 1 spoon 1 spoon

Camphor Dhoop Kalash Bell Oil lamp Lamp patra (if available)

Camphor 1 pkt Raw Rice 1 cup Panchpatra Peetham (optional) Puja Plate Achman

Milk 1 cup Curd 1 cup Ghee 1 cup Honey 2 spoon Sugar 1 cup

Paper roll Idol Mahalakshmi Idol Lakshmi coins 5 Dollar or picture quarters

Few spoons Few paper plates Cotton wicks to Betel nuts 1 paket

light lamp Betel leaves (5)

Red or white cloth Home cooked sweets

(towel or blouse prasadam piece) Banana 1 dozen

Simple Dipawali Lakshmi Puja

1. Face East

2. Place peetham in front of you, and spread red cloth or unused small towel on top

3. Place Goddess Lakshmi’s picture on top of the red cloth.

4. Put oil lamps on both side

5. Put Aggarbatti on the right hand side of the picture

6. Prepare a plate with kumkum, chandan, turmeric power, coins, betel nuts, and leaves.

7. Place banana on side

8. Place Prasad on side

9. Take 1 cup of raw rice, mix couple of pinches of turmeric powder, mix it really well and sprinkle

couple of water drops and mix it again this is called akshata.

10. Place flowers on your right hand side and put akshata (prepared above) in the same plate

11. Keep water filled ready to your left

12. Place panchapatram or a cup filled with water and spoon in your front

13. Place paper napkins on side

14. Keep ganesha idol, lakshmi idol, lakshmi coins right in front of the picture

15. Your wife will sit on your right for the puja

16. Take bath and wear new clothes and do namaskar to your parents, guru or their picture and start

puja.

17. The puja described here is very simple, if you know additional mantras or wants to play CD or tape

later on, please feel free to do that.

Simple Dipawali Lakshmi Puja

ॐ सर्वभ्ये ो ग셁ु भ्यो नभ् । ॐ सर्वभ्ये ो दर्वे भ्ये ो नभ् । ॐ सर्वभ्ये ो ब्राह्मणभ्ये ो नभ् ॥ प्रायंब कामं नननर्वघ्नि भस्त ु । शबु ं शोबनभस्त ु । इष्ट दर्वे ता कुरदर्वे ता सप्रु सन्ना र्वयदा बर्वत ु ॥ अनऻु ा ं दने ह ॥ om sarvebhyo gurubhyo namaḥ | om sarvebhyo devebhyo namaḥ | om sarvebhyo brāhmaṇebhyo namaḥ || prāraṁbha kāryaṁ nirvighnamastu | śubhaṁ śobhanamastu | iṣṭa devatā kuladevatā suprasannā varadā bhavatu || anujñāṁ dehi ||

दीऩ स्थाऩना dīpa sthāpanā अथ दर्वे स्य र्वाभ बाग े दीऩ स्थाऩन ं कनयष्य े । atha devasya vāma bhāge dīpa sthāpanaṁ kariṣye | (light lamp on the left side of the picture, if you have two oil lamps you can place both of them on either side otherwise on the left handside of the devata)

आचभनभ ् ācamanam

(take a spoonful of water sip it, and repeat the process three times with each mantra outlined below and wash your hands at end) ॐ केशर्वाम स्वाहा । ॐ नायामणाम स्वाहा । ॐ भाधर्वाम स्वाहा । om keśavāya svāhā | om nārāyaṇāya svāhā | om mādhavāya svāhā | do namskaram with each following mantra.

Simple Dipawali Lakshmi Puja

ॐ गोनर्वदं ाम नभ् । ॐ नर्वष्णर्व े नभ् । ॐ भधसु दू नाम नभ् । ॐ निनर्वक्रभाम नभ् । ॐ र्वाभनाम नभ् । ॐ श्रीधयाम नभ् । ॐ षीकेशाम नभ् । ॐ ऩद्मनाबाम नभ् । ॐ दाभोदयाम नभ् । ॐ सङ्कषणि ाम नभ् । ॐ र्वासदु र्वे ाम नभ् । ॐ प्रद्यम्नु ाम नभ् । ॐ अनन셁द्धाम नभ् । ॐ ऩ셁ु षोत्तभाम नभ् । ॐ अधोऺजाम नभ् । ॐ नायनसहं ाम नभ् । ॐ अच्यतु ाम नभ् । ॐ जनादनि ाम नभ् । ॐ उऩद्रᴂ ाम नभ् । ॐ हयम े नभ् । श्री कृ ष्णाम नभ् ॥ om goviṁdāya namaḥ | om viṣṇave namaḥ | om madhusūdanāya namaḥ | om trivikramāya namaḥ | om vāmanāya namaḥ | om śrīdharāya namaḥ | om hṛṣīkeśāya namaḥ | om padmanābhāya namaḥ | om dāmodarāya namaḥ | om saṅkarṣaṇāya namaḥ | om vāsudevāya namaḥ | om pradyumnāya namaḥ | om aniruddhāya namaḥ | om puruṣottamāya namaḥ | om adhokṣajāya namaḥ | om nārasiṁhāya namaḥ | om acyutāya namaḥ | om janārdanāya namaḥ | om upeṁdrāya namaḥ | om haraye namaḥ | śrī kṛṣṇāya namaḥ ||

प्राणामाभ् prāṇāyāmaḥ (take a spoonful water in your hand) ॐ प्रणर्वस्य ऩयब्रह्म ऋनष् । ऩयभात्मा दर्वे ता । दर्वै ी गामिी छन्द् । प्राणामाभ े नर्वननमोग् ॥ om praṇavasya parabrahma ṛṣiḥ | paramātmā devatā | daivī gāyatrī chandaḥ | prāṇāyāme viniyogaḥ || (Drop water from your hand in a plate) (Sit straight, fill your lungs with air, hold it and exhale)

ॐ ब्ू । ॐ बर्वु ् । ॐ स्व् । ॐ भह् । ॐ जन् । ॐ तऩ् । ॐ सत्यभ ।् ॐ तत्सनर्वतर्वु यि 赍े म ं बगोदर्वे स्य धीभही नधमो मो न् प्रचोदमात ॥् ॐ आऩोज्योनत यसोभतृ ं ब्रह्म बबू र्विु स्सर्वु योभ ॥् om bhūḥ | om bhuvaḥ | om svaḥ | om mahaḥ | om janaḥ | om tapaḥ | om satyam | om tatsaviturvareṇyaṁ bhargodevasya dhīmahī dhiyo yo naḥ pracodayāt || om āpojyoti rasomṛtaṁ brahma bhūrbhuvassuvarom ||

(offer flower petals akshata to lord ganesha) ॐ श्री भहागणानधऩतम े नभ् । श्री ग셁ु भ्यो नभ् । श्री सयस्वत्य ैनभ् । श्री र्वदे ाम नभ् ।

Simple Dipawali Lakshmi Puja

श्री र्वदे ऩ셁ु षाम नभ् । इष्टदर्वे ताभ्यो नभ् । कुरदर्वे ताभ्यो नभ् । स्थानदर्वे ताभ्यो नभ् । ग्राभदर्वे ताभ्यो नभ् । र्वास्तदु र्वे ताभ्यो नभ्। शचीऩयु ंदयाभ्या ं नभ् । उभाभहश्वे याभ्या ं नभ् । भातानऩतभ्यृ ा ं नभ् । ऩद्मार्वती नायामणाभ्या ं नभ् । सर्वभ्ये ो दर्वे भ्ये ो नभो नभ् । सर्वभ्ये ो ब्राह्मणभ्ये ो नभो नभ् । प्रधान दर्वे ताभ्यो नभो नभ् ॥ om śrī mahāgaṇādhipataye namaḥ | śrī gurubhyo namaḥ | śrī sarasvatyai namaḥ | śrī vedāya namaḥ | śrī vedapuruṣāya namaḥ | iṣṭadevatābhyo namaḥ | kuladevatābhyo namaḥ | sthānadevatābhyo namaḥ | grāmadevatābhyo namaḥ | vāstudevatābhyo namaḥ | śacīpuraṁdarābhyāṁ namaḥ | umāmaheśvarābhyāṁ namaḥ | mātāpitṛbhyāṁ namaḥ | padmāvatī nārāyaṇābhyāṁ namaḥ | sarvebhyo devebhyo namo namaḥ | sarvebhyo brāhmaṇebhyo namo namaḥ | karma pradhāna devatābhyo namo namaḥ ||

॥ अनर्वघ्नभस्त ु ॥ || avighnamastu || (please keep offering flower petals or akshata to lord ganesha’s idol) सभु खु श्च एकदतं श्च कनऩरो गजकणकि ् । रंफोदयश्च नर्वकटो नर्वघ्न नाशो गणानधऩ् ॥ धम्रू केतगु णि ाध्यऺो फारचन्द्रो गजानन् । द्वादशतै ानन नाभानन म् ऩठेत श्र् णु मु ादनऩ ॥ नर्वद्यायंब े नर्वर्वाहे च प्रर्वशे े ननगभि े तथा । सग्रं ाभ े सङ्कटश्चर्वै नर्वघ्न् तस्य न जामत े ॥ श啍ु ाफं यधयं दर्वे ं शनशर्वण ं चतबु जिु भ ।् प्रसन्न र्वदन ं ध्यामते स् र्व ि नर्वघ्नोऩ शातं म े ॥ सर्वभि ङ्गर भाङ्गल्य े नशर्व े सर्वाथि ि सानधके । शय赍म े िमफं के दने र्व नायामनण नभोऽस्ततु े ॥ सर्वदि ा सर्व ि कामषे ुनानस्त तषे ा ं अभङ्गरभ ।् मषे ा ं नदस्थो बगर्वान भ् ङ्गरामतनो हनय् ॥ तदर्वे रग्न ं सनुदन ं तदर्वे तायाफरं चद्रं फरं तदर्वे । नर्वद्या फरं दर्वै फरं तदर्वे ऩद्मार्वतीऩत्े तनᴂ िऽमगु ं स्मयानभ ॥ राबस्तषे ा ं जमस्तषे ा ं कुतस्तषे ा ं ऩयाजम् ।

Simple Dipawali Lakshmi Puja

मषे ा ं इन्दीर्वय �माभो दमस्थो जनादनि ् ॥ नर्वनामकं ग셁ु ं बान ंु ब्रह्मानर्वष्णभु हश्वे यान ।् सयस्वतĂ प्रणम्यादौ सर्व ि कामाथि ि नसद्धम े ॥ sumukhaśca ekadaṁtaśca kapilo gajakarṇakaḥ | laṁbodaraśca vikaṭo vighna nāśo gaṇādhipaḥ || dhūmraketurgaṇādhyakṣo bālacandro gajānanaḥ | dvādaśaitāni nāmāni yaḥ paṭhet śruṇuyādapi || vidyāraṁbhe vivāhe ca praveśe nirgame tathā | saṁgrāme saṅkaṭaścaiva vighnaḥ tasya na jāyate || śuklāṁbaradharaṁ devaṁ śaśivarṇaṁ caturbhujam | prasanna vadanaṁ dhyāyet sarva vighnopa śāṁtaye || sarvamaṅgala māṅgalye śive sarvārtha sādhike | śaraṇye trayaṁbake devi nārāyaṇi namo'stute || sarvadā sarva kāryeṣu nāsti teṣāṁ amaṅgalam | yeṣāṁ hṛdistho bhagavān maṅgalāyatano hariḥ || tadeva lagnaṁ sudinaṁ tadeva tārābalaṁ caṁdrabalaṁ tadeva | vidyā balaṁ daivabalaṁ tadeva padmāvatīpateḥ teṁghri'yugaṁ smarāmi || lābhasteṣāṁ jayasteṣāṁ kutasteṣāṁ parājayaḥ | yeṣāṁ indīvara śyāmo hṛdayastho janārdanaḥ || vināyakaṁ guruṁ bhānuṁ brahmāviṣṇumaheśvarān | sarasvatīṁ praṇamyādau sarva kāryārtha siddhaye ||

सङ्कल्प् saṅkalpaḥ (Hold flowers, akshata, a coin, water drops, betel nut in your both hands together) ॐ ऩर्वू ोकत् एर्व ं गणु नर्वशषे ण नर्वनशष्टामा ं शबु ऩ赍ु मनतथौ भभ आत्मन्

श्रनु त-स्मनृ त-ऩयु ाणोक्त पर-प्राप्त्यथ ं भभ सकुटुम्ब-स्य ऺभे स्थमै ि आम-ु यायो嵍म चतनु र्वधि ऩ셁ु षाथ िनसध्यथ ं नदऩार्वरी रक्ष्मी ऩजू ाभ अ् हं कनयष्य े ॥

Simple Dipawali Lakshmi Puja om pūrvokta evaṁ guṇa viśeṣaṇa viśiṣṭāyāṁ śubhapuṇyatithau mama ātmanaḥ śruti-smṛti-purāṇokta phala- prāptyarthaṁ mama sa-kuṭumbasya kṣema sthairya āyu-rārogya caturvidha puruṣārtha sidhyarthaṁ dipāvalī lakṣmī pūjām ahaṁ kariṣye || इद ं परं भमादर्वे स्थानऩत ं ऩयु तस्तर्व । तने भ े सपरार्वानिबर्वि ते ज् न्मनन जन्मनन ॥ idaṁ phalaṁ mayādeva sthāpitaṁ puratastava | tena me saphalāvāptirbhavet janmani janmani || (offer flowers, akshata, a coin, water drops, betel nut in front goddess)

गणऩनत ऩजू ा gaṇapati pūjā (hold a spoonful water in your right hand, chant following and offer the water at the end) आदौ नननर्वघ्नि तानसध्यथ ं भहा गणऩनत ं ऩजू न ं कनयष्य े । ॐ गणाना ं त्वा शौनको गत्सृ भदो गणऩनतजगि नत गणऩत्यार्वाहन े नर्वननमोग् ॥ (offer water in hand to lord) ādau nirvighnatāsidhyarthaṁ mahā gaṇapatiṁ pūjanaṁ kariṣye | om gaṇānāṁ tvā śaunako gṛtsamado gaṇapatirjagati gaṇapatyāvāhane viniyogaḥ || (offer water in hand to lord)

ॐ बबू र्विु स्व् भहागणऩतम े नभ् । आर्वाहमानभ । (offer akshata)

ॐ बबू र्विु स्व् भहागणऩतम े नभ् । ध्यामानभ । ध्यान ं सभऩमि ानभ । (offer akshata) om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | āvāhayāmi | (offer akshata) om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | dhyāyāmi | dhyānaṁ samarpayāmi | (offer akshata)

ॐ भहागणऩतम े नभ् । आर्वाहन ं सभऩमि ानभ । (offer akshata)

ॐ भहागणऩतम े नभ् । आसन ं सभऩमि ानभ । (offer flower petals, akshata)

ॐ भहागणऩतम े नभ् । ऩाद्य ं सभऩमि ानभ । (sprinkle water on ganesha’s feet)

ॐ भहागणऩतम े नभ् । अर्घ्य ं सभऩमि ानभ । (offer flower petals, water drops and akshata)

ॐ भहागणऩतम े नभ् । आचभनीम ं सभऩमि ानभ । (offer a spoonful water)

ॐ भहागणऩतम े नभ् । स्नान ं सभऩमि ानभ । (offer a spoonful water for bathing)

ॐ भहागणऩतम े नभ् । र्वस्त्र ं सभऩमि ानभ । (offer akshata, flowers )

Simple Dipawali Lakshmi Puja

ॐ भहागणऩतम े नभ् । मऻोऩर्वीत ं सभऩमि ानभ । (offer flowers, akshata)

ॐ भहागणऩतम े नभ् । चदं न ं सभऩमि ानभ । (offer sandalwood paste)

ॐ भहागणऩतम े नभ् । ऩनयभर द्रव्य ं सभऩमि ानभ । (offer kumkum)

ॐ भहागणऩतम े नभ् । ऩष्पु ानण सभऩमि ानभ । (offer flower petals)

ॐ भहागणऩतम े नभ् । धऩू ं सभऩमि ानभ । (light dhoop/agarbatti and show )

ॐ भहागणऩतम े नभ् । दीऩ ं सभऩमि ानभ । (light ghee lamp and show)

ॐ भहागणऩतम े नभ् । नर्वै द्ये ं सभऩमि ानभ । (offer a banana to lord)

ॐ भहागणऩतम े नभ् । ताम्बरू ं सभऩमि ानभ । (take a betel leaf, betel nuts and offer)

ॐ भहागणऩतम े नभ् । परं सभऩमि ानभ । (offer apple, banana etc)

ॐ भहागणऩतम े नभ् । दनऺणा ं सभऩमि ानभ । (offer few coins )

ॐ भहागणऩतम े नभ् । आनतक्यि ं सभऩमि ानभ । (light ghee lamp, do arati three times)

ॐ बबू र्विु स्व् भहागणऩतम े नभ् । भन्त्रऩष्पु ं सभऩमि ानभ । (offer flowers)

ॐ बबू र्विु स्व् भहागणऩतम े नभ् । प्रदनऺणान न् भस्कायान स् भऩमि ानभ । (offer akshata, flowers)

ॐ भहागणऩतम े नभ् । सर्व ि याजोऩचायान स् भऩमि ानभ ॥ (offer akshata) om mahāgaṇapataye namaḥ | āvāhanaṁ samarpayāmi | (offer akshata) om mahāgaṇapataye namaḥ | āsanaṁ samarpayāmi | (offer flower petals, akshata) om mahāgaṇapataye namaḥ | pādyaṁ samarpayāmi | (sprinkle water drops) om mahāgaṇapataye namaḥ | arghyaṁ samarpayāmi | (offer flower petals, water drops and akshata) om mahāgaṇapataye namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water) om mahāgaṇapataye namaḥ | snānaṁ samarpayāmi | (offer a spoonful water) om mahāgaṇapataye namaḥ | vastraṁ samarpayāmi | (offer akshata, flowers ) om mahāgaṇapataye namaḥ | yajñopavītaṁ samarpayāmi | (offer akshata, flowers ) om mahāgaṇapataye namaḥ | caṁdanaṁ samarpayāmi | (offer chandan paste) om mahāgaṇapataye namaḥ | parimala dravyaṁ samarpayāmi | (offer kumkum) om mahāgaṇapataye namaḥ | puṣpāṇi samarpayāmi | (offer flower petals) om mahāgaṇapataye namaḥ | dhūpaṁ samarpayāmi | (offer agarbatti) om mahāgaṇapataye namaḥ | dīpaṁ samarpayāmi | (show ghee lamp) om mahāgaṇapataye namaḥ | naivedyaṁ samarpayāmi | (offer banana) om mahāgaṇapataye namaḥ | tāmbūlaṁ samarpayāmi | (offer betel leaf, betel nuts) om mahāgaṇapataye namaḥ | phalaṁ samarpayāmi | (offer some fruits)

Simple Dipawali Lakshmi Puja om mahāgaṇapataye namaḥ | dakṣiṇāṁ samarpayāmi | (offer coins) om mahāgaṇapataye namaḥ | ārtikyaṁ samarpayāmi | (light ghee lamp, do arati three times) om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | mantrapuṣpaṁ samarpayāmi | (offer flowers) om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | pradakṣiṇān namaskārān samarpayāmi | (offer akshata, flowers) om mahāgaṇapataye namaḥ | sarva rājopacārān samarpayāmi || (offer akshata) अनमा ऩजू मा नर्वघ्नहता ि भहागणऩनत: नप्रमताभ ॥् anayā pūjayā vighnahartā mahāgaṇapatiḥ priyatām ||

रक्ष्मी ऩजू ा lakṣmī pūjā

ॐ नभो भहारक्ष्म्य ैनभ् । आर्वाहमानभ । (offer akshata) om namo mahālakṣmyai namaḥ | āvāhayāmi | (offer akshata)

ॐ नभो भहारक्ष्म्य ैनभ्। ध्यामानभ । ध्यान ं सभऩमि ानभ । (offer akshata) om namo mahālakṣmyai namaḥ | dhyāyāmi | dhyānaṁ samarpayāmi | (offer akshata)

ॐ नभो भहारक्ष्म्य ैनभ्। । आर्वाहन ं सभऩमि ानभ । (offer akshata) om namo mahālakṣmyai namaḥ | āvāhanaṁ samarpayāmi | (offer akshata)

ॐ नभो भहारक्ष्म्य ैनभ्। । आसन ं सभऩमि ानभ । (offer flower petals, akshata) om namo mahālakṣmyai namaḥ | āsanaṁ samarpayāmi | (offer flower petals, akshata)

ॐ नभो भहारक्ष्म्य ैनभ्। ऩाद्य ं सभऩमि ानभ । (sprinkle water on goddess’s picture or idol or coins) om namo mahālakṣmyai namaḥ | pādyaṁ samarpayāmi | (sprinkle water drops)

ॐ नभो भहारक्ष्म्य ैनभ्। अर्घ्य ं सभऩमि ानभ । (offer flower petals, water drops and akshata) om namo mahālakṣmyai namaḥ | arghyaṁ samarpayāmi | (offer flower petals, water drops and akshata)

Simple Dipawali Lakshmi Puja

ॐ नभो भहारक्ष्म्य ैनभ्। आचभनीम ं सभऩमि ानभ । (offer a spoonful water) om namo mahālakṣmyai namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water)

ॐ नभो भहारक्ष्म्य ैनभ्। स्नान ं सभऩमि ानभ । (offer a spoonful water for bathing) om namo mahālakṣmyai namaḥ | snānaṁ samarpayāmi | (offer a spoonful water)

Now chat following mantra 108 times and keep offering mixture of milk, curd, ghee, sugar and honey on mahalakshmi’s idol, lakshmi coins, if you don’t have lakshmi coins you can use regular dollar coins etc… and then pour clean water cleanse and put again them in clean puja plate.

ॐ नभो भहारक्ष्म्य ैनभ्। om namo mahālakṣmyai namaḥ |

Now chant following and wash vigraham, idol, coins with clean water, rinse and place them in clean puja plate.

ॐ नभो भहारक्ष्म्य ैनभ्। अनबषके स्नान ं सभऩमि ानभ । (offer a spoonful water for bathing) om namo mahālakṣmyai namaḥ | abhiṣeka snānaṁ samarpayāmi | (offer a spoonful water)

ॐ नभो भहारक्ष्म्य ैनभ्। आचभनीम ं सभऩमि ानभ । (offer a spoonful water) om namo mahālakṣmyai namaḥ | ācamanīyaṁ samarpayāmi | (offer a spoonful water)

ॐ नभो भहारक्ष्म्य ैनभ्। र्वस्त्र ं सभऩमि ानभ । (offer akshata, flowers ) om namo mahālakṣmyai namaḥ | vastraṁ samarpayāmi | (offer akshata, flowers )

ॐ नभो भहारक्ष्म्य ैनभ्। चदं न ं सभऩमि ानभ । (offer sandalwood paste) om namo mahālakṣmyai namaḥ | caṁdanaṁ samarpayāmi | (offer chandan paste)

ॐ नभो भहारक्ष्म्य ैनभ्। ऩनयभर द्रव्य ं सभऩमि ानभ । (offer kumkum) om namo mahālakṣmyai namaḥ | parimala dravyaṁ samarpayāmi | (offer kumkum)

ॐ नभो भहारक्ष्म्य ैनभ्। ऩष्पु ानण सभऩमि ानभ । (offer flower petals) om namo mahālakṣmyai namaḥ | puṣpāṇi samarpayāmi | (offer flower petals)

Simple Dipawali Lakshmi Puja

Now take flower petals chant following mantras one after another and keep offering petals. Alternatively you can also offer flower petals by chanting ॐ नभो भहारक्ष्म्य ैनभ्। om namo mahālakṣmyai namaḥ | 108 times.

ॐ प्रकृ त्य ैनभ्। ॐ नर्वकृ त्य ैनभ्। ॐ नर्वद्याम ै नभ्। ॐ सर्व-ि बतू -नहत-प्रदाम ै नभ्। ॐ श्रद्धाम ै नभ्। ॐ नर्वबत्यू ैनभ्। ॐ सयु भ्य ै नभ्। ॐ ऩयभानत्मकाम ै नभ्। ॐ र्वाच े नभ्। ॐ ऩद्मारमाम ै नभ्। ॐ ऩद्माम ै नभ्। ॐ शचु म े नभ्। ॐ स्वाहाम ै नभ्। ॐ स्वधाम ैनभ्। ॐ सधु ाम ै नभ्। ॐ धन्याम ै नभ्। ॐ नहय赍भय्य ैनभ्। ॐ रक्ष्म्य ै नभ्। ॐ ननत्यऩष्टु ाम ै नभ्। ॐ नर्वबार्वम ै नभ्। ॐ अनदत्य ैनभ्। ॐ नदत्य े नभ्। ॐ दीऩाम ै नभ्। ॐ र्वसधु ाम ैनभ्। ॐ र्वसधु ानय赍म ैनभ्। ॐ कभराम ै नभ्।

Simple Dipawali Lakshmi Puja

ॐ कान्ताम ै नभ्। ॐ काभाक्ष्य ै नभ्। ॐ क्रोधसबं र्वाम ै नभ्। ॐ अनग्रु हप्रदाम ै नभ्। ॐ फद्धु म े नभ्। ॐ अनघाम ै नभ्। ॐ हनयर्वल्लबाम ै नभ्। ॐ अशोकाम ै नभ्। ॐ अभतृ ाम ै नभ्। ॐ दीिाम ै नभ्। ॐ रोक-शोक-नर्वनानशन्य ैनभ्। ॐ धभनि नरमाम ै नभ्। ॐ क셁णाम ै नभ्। ॐ रोकभाि े नभ्। ॐ ऩद्मनप्रमाम ै नभ्। ॐ ऩद्महस्ताम ै नभ्। ॐ ऩद्माक्ष्य ै नभ्। ॐ ऩद्मसन्दु म ै नभ्। ॐ ऩद्मोद्भर्वाम ै नभ्। ॐ ऩद्मभख्यु ैनभ्। ॐ ऩद्मनाबनप्रमाम ै नभ्। ॐ यभाम ै नभ्। ॐ ऩद्मभाराधयाम ै नभ्। ॐ दव्ये ै नभ्। ॐ ऩनद्मन्य ै नभ्। ॐ ऩद्मगनिन्य ैनभ्। ॐ ऩ赍ु मगिाम ै नभ्। ॐ सप्रु सन्नाम ै नभ्। ॐ प्रसादानबभख्यु ै नभ्। ॐ प्रबाम ै नभ्।

Simple Dipawali Lakshmi Puja

ॐ चन्द्रर्वदनाम ै नभ्। ॐ चन्द्राम ै नभ्। ॐ चन्द्रसहोदम ै नभ्। ॐ चतबु जिु ाम ै नभ्। ॐ चन्द्र셂ऩाम ै नभ्। ॐ इनन्दयाम ैनभ्। ॐ इन्दुशीतराम ै नभ्। ॐ आह्लादजनन्य ै नभ्। ॐ ऩष्ट्यु ै नभ्। ॐ नशर्वाम ैनभ्। ॐ नशर्वकम ै नभ्। ॐ सत्य ैनभ्। ॐ नर्वभराम ै नभ्। ॐ नर्वश्वजनन्य ै नभ्। ॐ तष्ट्यु ै नभ्। ॐ दानयद्र्य-नानशन्य ै नभ्। ॐ प्रीनतऩष्कु नय赍म ैनभ्। ॐ शान्ताम ैनभ्। ॐ श啍ु भाल्याफं याम ै नभ्। ॐ नश्रम ै नभ्। ॐ बास्कम ै नभ्। ॐ नफल्वननरमाम ैनभ्। ॐ र्वयायोहाम ै नभ्। ॐ मशनस्वन्य ै नभ्। ॐ र्वसिु याम ैनभ्। ॐ उदायागं ाम ै नभ्। ॐ हनय赍म ै नभ्। ॐ हभे भानरन्य ैनभ्। ॐ धनधान्यकम ै नभ्। ॐ नसद्धम े नभ्।

Simple Dipawali Lakshmi Puja

ॐ स्त्रणै सौम्याम ै नभ्। ॐ शबु प्रदाम े नभ्। ॐ नऩृ -र्व�े भ-गतानन्दाम ै नभ्। ॐ र्वयरक्ष्म्य ैनभ्। ॐ र्वसप्रु दाम ै नभ्। ॐ शबु ाम ै नभ्। ॐ नहय赍म-प्राकायाम ैनभ्। ॐ सभद्रु -तनमाम ै नभ्। ॐ जमाम ै नभ्। ॐ भगं रा दव्ये ै नभ्। ॐ नर्वष्ण-ु र्वऺ-स्स्स्थर-नस्थताम ै नभ्। ॐ नर्वष्णऩु त्न्य ैनभ्। ॐ प्रसन्नाक्ष्य ै नभ्। ॐ नायामण-सभानश्रताम ै नभ्। ॐ दानयद्र्य-ध्वनं सन्य ै नभ्। ॐ दव्ये ै नभ्। ॐ सर्वोऩद्रर्व र्वानय赍म ै नभ्। ॐ नर्व饁गामि ै नभ्। ॐ भहाकाल्य ैनभ्। ॐ ब्रह्मा-नर्वष्ण-ु नशर्वानत्मकाम ै नभ्। ॐ निकार-ऻान-सऩं न्नाम ै नभ्। ॐ बर्वु नश्वे म ै नभ्। om prakṛtyai namaḥ | om vikṛtyai namaḥ | om vidyāyai namaḥ | om sarva-bhūta-hita-pradāyai namaḥ | om śraddhāyai namaḥ | om vibhūtyai namaḥ | om surabhyai namaḥ | om paramātmikāyai namaḥ |

Simple Dipawali Lakshmi Puja om vāce namaḥ | om padmālayāyai namaḥ | om padmāyai namaḥ | om śucaye namaḥ | om svāhāyai namaḥ | om svadhāyai namaḥ | om sudhāyai namaḥ | om dhanyāyai namaḥ | om hiraṇmayyai namaḥ | om lakṣmyai namaḥ | om nityapuṣṭāyai namaḥ | om vibhāvaryai namaḥ | om adityai namaḥ | om ditye namaḥ | om dīpāyai namaḥ | om vasudhāyai namaḥ | om vasudhāriṇyai namaḥ | om kamalāyai namaḥ | om kāntāyai namaḥ | om kāmākṣyai namaḥ | om krodhasaṁbhavāyai namaḥ | om anugrahapradāyai namaḥ | om buddhaye namaḥ | om anaghāyai namaḥ | om harivallabhāyai namaḥ | om aśokāyai namaḥ | om amṛtāyai namaḥ | om dīptāyai namaḥ | om loka-śoka-vināśinyai namaḥ | om dharmanilayāyai namaḥ |

Simple Dipawali Lakshmi Puja om karuṇāyai namaḥ | om lokamātre namaḥ | om padmapriyāyai namaḥ | om padmahastāyai namaḥ | om padmākṣyai namaḥ | om padmasundaryai namaḥ | om padmodbhavāyai namaḥ | om padmamukhyai namaḥ | om padmanābhapriyāyai namaḥ | om ramāyai namaḥ | om padmamālādharāyai namaḥ | om devyai namaḥ | om padminyai namaḥ | om padmagandhinyai namaḥ | om puṇyagandhāyai namaḥ | om suprasannāyai namaḥ | om prasādābhimukhyai namaḥ | om prabhāyai namaḥ | om candravadanāyai namaḥ | om candrāyai namaḥ | om candrasahodaryai namaḥ | om caturbhujāyai namaḥ | om candrarūpāyai namaḥ | om indirāyai namaḥ | om induśītalāyai namaḥ | om āhlādajananyai namaḥ | om puṣṭyai namaḥ | om śivāyai namaḥ | om śivakaryai namaḥ | om satyai namaḥ |

Simple Dipawali Lakshmi Puja om vimalāyai namaḥ | om viśvajananyai namaḥ | om tuṣṭyai namaḥ | om dāridrya-nāśinyai namaḥ | om prītipuṣkariṇyai namaḥ | om śāntāyai namaḥ | om śuklamālyāṁbarāyai namaḥ | om śriyai namaḥ | om bhāskaryai namaḥ | om bilvanilayāyai namaḥ | om varārohāyai namaḥ | om yaśasvinyai namaḥ | om vasundharāyai namaḥ | om udārāṁgāyai namaḥ | om hariṇyai namaḥ | om hemamālinyai namaḥ | om dhanadhānyakaryai namaḥ | om siddhaye namaḥ | om straiṇasaumyāyai namaḥ | om śubhapradāye namaḥ | om nṛpa-veśma-gatānandāyai namaḥ | om varalakṣmyai namaḥ | om vasupradāyai namaḥ | om śubhāyai namaḥ | om hiraṇya-prākārāyai namaḥ | om samudra-tanayāyai namaḥ | om jayāyai namaḥ | om maṁgalā devyai namaḥ | om viṣṇu-vakṣa-ssthala-sthitāyai namaḥ | om viṣṇupatnyai namaḥ |

Simple Dipawali Lakshmi Puja om prasannākṣyai namaḥ | om nārāyaṇa-samāśritāyai namaḥ | om dāridrya-dhvaṁsinyai namaḥ | om devyai namaḥ | om sarvopadrava vāriṇyai namaḥ | om navadurgāyai namaḥ | om mahākālyai namaḥ | om brahmā-viṣṇu-śivātmikāyai namaḥ | om trikāla-jñāna-saṁpannāyai namaḥ | om bhuvaneśvaryai namaḥ |

ॐ नभो भहारक्ष्म्य ैनभ्। अष्टोत्तयशतनाभ ऩजू ा ं सभऩमि ानभ । om namo mahālakṣmyai namaḥ | aṣṭottaraśatanāma pūjāṁ samarpayāmi।

ॐ नभो भहारक्ष्म्य ैनभ्। धऩू ं सभऩमि ानभ । (show lighted dhoop/agarbatti) om namo mahālakṣmyai namaḥ | dhūpaṁ samarpayāmi | (show lighted dhoop/agarbatti)

ॐ नभो भहारक्ष्म्य ैनभ्। दीऩ ं सभऩमि ानभ । (show lighted ghee lamp) om namo mahālakṣmyai namaḥ | dīpaṁ samarpayāmi | (show lighted ghee lamp)

ॐ नभो भहारक्ष्म्य ैनभ्। नर्वै द्ये ं सभऩमि ानभ । (offer a banana or cooked prasdam) om namo mahālakṣmyai namaḥ | naivedyaṁ samarpayāmi | (offer banana)

ॐ नभो भहारक्ष्म्य ैनभ्। ताम्बरू ं सभऩमि ानभ । (take a betel leaf, betel nuts and offer) om namo mahālakṣmyai namaḥ | tāmbūlaṁ samarpayāmi | (offer betel leaf, betel nuts)

ॐ नभो भहारक्ष्म्य ैनभ्। परं सभऩमि ानभ । (offer apple, banana etc) om namo mahālakṣmyai namaḥ | phalaṁ samarpayāmi | (offer some fruits)

Simple Dipawali Lakshmi Puja

ॐ नभो भहारक्ष्म्य ैनभ्। दनऺणा ं सभऩमि ानभ । (offer few coins ) om namo mahālakṣmyai namaḥ | dakṣiṇāṁ samarpayāmi | (offer coins)

Mahalakshmi Aarati (Light lamp and do aarati)

Om Jai Laxmi Mata, Maiya JaiLaxmi Mata, Tumko nis din sevat, Hari, Data……….. Om Jai Laxmi Mata Uma Rama Brahmaani, Tum ho Jag Mata…………..Maiya, Tum ho Jag Mata, Surya ChanraMa dhyaavat, Naarad Rishi gaata……………Om Jai Laxmi Mata. Durga Roop Niranjani, Sukh Sampati Data, ………..Maiya Sukh Sampati Data Jo koyee tumko dhyaataa, Ridhee Sidhee dhan paataa…………….Om Jai Laxmi Mata. Jis ghar mein tu rehtee, sab sukh guna aataa,………….Maiya sab sukh guna aataa, Taap paap mit jaataa, Man naheen ghabraataa…………..Om Jai Laxmi Mata Dhoop Deep phal meva, Ma sweekaar karo,…………………..Maiya Ma sweekaar karo, Gyaan prakaash karo Ma, Moha agyaan haro……………….Om Jai Laxmi Mata. Maha Laxmiji ki Aarti, nis din jo gaavey……………Maiya nis din jo gaavey, Dukh jaavey, sukh aavey, Ati aananda paavey……………Om Jai Laxmi Mata.

ॐ नभो भहारक्ष्म्य ैनभ्। आनतक्यि ं सभऩमि ानभ । (light ghee lamp, do arati three times) om namo mahālakṣmyai namaḥ | ārtikyaṁ samarpayāmi | (light ghee lamp, do arati three times)

ॐ नभो भहारक्ष्म्य ैनभ्। भन्त्रऩष्पु ं सभऩमि ानभ । (offer flowers) om namo mahālakṣmyai namaḥ | mantrapuṣpaṁ samarpayāmi | (offer flowers)

ॐ नभो भहारक्ष्म्य ैनभ्। प्रदनऺणान न् भस्कायान स् भऩमि ानभ । (offer akshata, flowers) om namo mahālakṣmyai namaḥ | pradakṣiṇān namaskārān samarpayāmi | (offer akshata, flowers)

ॐ नभो भहारक्ष्म्य ैनभ्। सर्व ि याजोऩचायान स् भऩमि ानभ ॥ (offer akshata) om namo mahālakṣmyai namaḥ | sarva rājopacārān samarpayāmi || (offer akshata)

अनमा ऩजू मा भहारक्ष्मी: नप्रमताभ ॥् anayā pūjayā mahālakṣmīḥ priyatām ||

Simple Dipawali Lakshmi Puja

You can add more mantras here to chant or play bhajan or mantra CDs etc, sing some bhajans, …. Now udyapan puja is basically on the panchami tithi of the kartika shukla paksha, or as per your family tradition. You can just do the entire puja again or you can just do the lakshmi puja as outlined here. If you live in Greater Seatte area, please visit Hindu Temple Bothell after your puja is done to take blessings of goddess lakshmi. Please participate in temple pujas. Hindu Temple Bothell’s website is at http://www.htccwa.org