अथ नवमोऽध्यायः उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः । इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यं । ज्ञानिनां च विशेषं विशोध्य भक्ति-रूपस्योपासनस्य स्वरूपम् उच्यते –

इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥1॥ इदं तु ते गुह्यतमं भक्ति-रूपम् उपासनाख्यं ज्ञानं । विज्ञान-सहितम् उपासन-गति- विशेष-ज्ञान-सहितम् । अनसूयवे ते प्रवक्ष्यामि । मद्-विषयं सकलेतर-विसजातीयम् अपरिमित-प्रकारं माहात्म्यं श्रुत्वा एवम् एव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्य् अर्थः । यज् ज्ञानम् अनुष्ठान-पर्यन्तं ज्ञात्वा मत्-प्राप्ति-विरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे ॥9.1॥

--o)0(o--

राज-विद्या राज-गुह्यं पवित्रम् उत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥2॥ राज-विद्या विद्यानां राजा राज-गुह्यं गुह्यानां राजा । राज्ञां विद्येति वा राज-विद्या, राजानो हि विस्तीर्णागाध-मनसः, महा-मनसाम् इयं विद्या इत्य् अर्थः । महा-मनस एव गोपनीय- गोपन-कुशला इति तेषाम् एव गुह्यम् इदम् । उत्तमम् पवित्रं मत्-प्राप्ति-विरोध्य्-अशेष- कल्मषापहं प्रत्यक्षावगमम् । अवगम्यत इत्य् अवगमो विषयः । प्रत्यक्ष- भूतोऽवगमो विषयो यस्य ज्ञानस्य तत् प्रत्यक्षावगमम् । भक्ति-रूपेणोपासनेन उपास्यमानोऽहं तदानीम् एव उपासितुः प्रत्यक्षताम् उपागतो भवामीत्य् अर्थः । अथापि धर्म्यं धर्माद् अनपेतं धर्मत्वं हि निःश्रेयस-साधनत्वम् । स्वरूपेण एवात्यर्थ-प्रियत्वेन तदानीम् एव मद्-दर्शनापादनतया च स्वयं निःश्रेयस-रूपम् अपि निरतिशय-निःश्रेयस-रूपात्यन्तिक-मत्-प्राप्ति--साधनम् इत्य् अर्थः । अत एव सुसुखं कर्तुं सुसुखोपादानम्, अत्यर्थप्रियत्वेन उपादेयम् । अव्ययम् अक्षयं मत्-प्राप्तिं साधयित्वापि स्वयं न क्षीयते । एवं-रूपम् उपासनं कुर्वतो मत्-प्रदाने कृतेऽपि न किंचित् कृतं मयास्येति मे प्रतिभातीत्य् अर्थः ॥9.2॥

--o)0(o--

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥3॥ अस्योपासनाख्यस्य धर्मस्य निरतिशय-प्रिय-मद्-विषयतया स्वयं निरतिशय-प्रिय- रूपस्य परम-निःश्रेयस-स्वरूप-मत्-प्राप्ति-साधनस्याव्ययस्य उपादान-योग्य-दशां प्राप्याश्रद्दधाना विश्वास-पूर्वक-त्वारा-रहिताः पुरुषा माम् अप्राप्य मृत्यु-रूपे संसार- वर्त्मनि नितरां वर्तन्ते । अहो ! महद् इदम् आश्चर्यम् इत्य् अर्थः ॥9.3॥

--o)0(o--

शृणु तावत् प्राप्य-भूतस्य ममाचिन्त्य-महिमानम् —

मया ततम् इदं सर्वं जगद् -मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥4॥ इदं चेतनाचेतनात्मकं कृत्स्नं जगद् अव्यक्त-मूर्तिनाप्रकाशित-स्वरूपेण मयान्तर्यामिणा ततम् । अस्य जगतो धारणार्थं नियमनार्थम् च शेषित्वेन व्याप्तम् इत्य् अर्थः । यथा अन्तर्यामि-ब्राह्मणे यः पृथिव्यां तिष्ठन् ... यं पृथिवी न वेद [BAU 3.7.3] य आत्मनि तिष्ठन् ... यम् आत्मा न वेद [ÇatBr 14.6.5.5.30] इति चेतनाचेतन-वस्तु-जातैर् अदृष्टेनान्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता । ततो मत्-स्थानि सर्व-भूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि, तत्रैव ब्राह्मणे यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति [BAU 3.7.3], यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति [ÇatBr 14.6.6.5.30] इति शरीरत्वेन नियाम्यत्व-प्रतिपादनात् । तदायत्ते -नियमने प्रतिपादिते शेषित्वं च, न चाहं तेष्व् अवस्थितोऽहं तु न तदायत्त-स्थितिः । मत्-स्थितौ तैर् न कश्चिद् उपकार इत्य् अर्थः ॥9.4॥

--o)0(o--

न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः ॥5॥ न च मत्-स्थानि भूतानि न घटदीनां जलादेर् इव मम धारकत्वम् । कथम् ? मत्- संकल्पेन । पश्य ममैश्वरं योगम् । अन्यत्र कुत्रचिद् असंभवनीयं मद्- असाधारणम् आश्चर्यं योगं पश्य । कोऽसौ योगः ? भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः । सर्वेषां भूतानां भर्ताहं न च तैः कश्चिद् अपि ममोपकारः । ममात्मैव भूत-भावनः । मम मनो-मयः संकल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥9.5॥

--o)0(o-- सर्वस्यास्य स्व-संकल्पायत्त-स्थिति-प्रवृत्तित्वे निदर्शनम् आह —

यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् । तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय ॥6॥ यथाकाशेऽनालम्बने महान् वायुः स्थितः सर्वत्र गच्छति । स तु वायुर् निरालम्बनो मद्- आयत्त-स्थितिर् इत्य् अवश्याभ्युपगमनीयो मयैव धृत इति विज्ञायते, तथैव सर्वाणि भूतानि तैर् अदृष्टो मयि स्थितानि मयैव धृतानीत्य् उपधारय । यथाहुः वेद-विदः -- मेघोदयः सागर-सन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः । विद्युद्-विभङ्गो गतिर् उष्ण-रश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः ॥ इति विष्णोर् अनन्य- साधारणानि महाश्चर्याणीत्य् अर्थः । श्रुतिर् अपि — एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः [BAU 3.8.9] भीषास्माद् वातः पवते भीषोदेति सूर्यः । भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः [तैत्तु 2.8.1] इत्य् आदिका ॥9.6॥

--o)0(o--

सकलेतर-निरपेक्षस्य भगवतः संकल्पात् सर्वेषां स्थितिः प्रवृत्तिश् चोक्तास् तथा तत्- संकल्पाद् एव सर्वेषाम् उत्पत्ति-प्रलयव् अपि, इत्य् आह —

सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् ॥7॥ स्थावर-जङ्गमात्मकानि सर्वाणि भूतानि मामिकां मच्-छरीर-भूतां प्रकृतिं तमः- शब्द-वाच्यां नाम-रूप-विभागानर्हां कल्प-क्षये चतुर्-मुखावसान-समये मत्- संकल्पाद् यान्ति । तान्य् एव भूतानि कल्पादौ पुनर् विसृजाम्य् अहम् । यथाह मनुः – आसीद् इदं तमो-भूतम् [Manu 1.5] सोऽभिध्याय शरीरात् स्वात् [Manu 1.8] इति श्रुतिर् अपि — यस्याव्यक्तं शरीरम् [SuU 7] इत्य्-आदिका, अव्यक्तम् अक्षरे लीयतेऽक्षरं तमसि लीयते, तमः परे देवे एकीभवति [SuU 2] तम आसीत् तमसा गूढम् अग्रे प्रकेतम् [Åk 8.7.17.3] इति च ॥9.7॥

--o)0(o--

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥8॥ स्वकीयां विचित्र-परिणामिनीं प्रकृतिम् अवष्टभ्याष्टधा परिणमय्य इमं चतुर्-विधं -तिर्यङ्-मनुष्य-स्थावरात्मकं भूत-ग्रामं मदीयाया मोहिन्याः गुण-मय्याः प्रकृतेः वशाद् अवशं पुनः पुनः काले काले विसृजामि ॥9.8॥

--o)0(o-- एवं तर्हि विषम-सृष्ट्य्-आदीनि कर्माणि नैर्घृण्याद्य्-आपादनेन भगवन्तं बध्नन्तीति । अत्राह —

न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥9॥

न च तानि विषम-सृष्ट्य्-आदीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्र-ज्ञानां पूर्व-कृत्यान्य् एव कर्माणि देवादि-विषम-भाव-हेतवः । अहं तु तत्र वैषम्येऽसक्तस् तत्र उदासीनवद् आसीनः । यथाह सूत्र-कारः — वैषम्य-नैर्घृण्ये न सापेक्षत्वात् [Vs 2.1.34] न कर्माविभागाद् इति चेन् नानादित्वात् [Vs 2.1.35] इति ॥9.9॥

--o)0(o--

मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् । हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥10॥ तस्मात् क्षेत्रज्ञ-कर्मानुगुणं मदीया प्रकृतिः -संकल्पेन मयाध्यक्षेणेक्षिता स- चराचरं जगत् सूयते, अनेन क्षेत्रज्ञ-कर्मानुगुण-मद्-ईक्षणेन हेतुना जगद् विपरिवर्तते । इति मत्-स्वाम्यं सत्य-संकल्पत्वं नैर्घृण्यादि-दोष-रहितत्वम् इत्य् एवम् आदिकं मम वसुदेव-सूनोर् ऐश्वरं योगं पश्य । यथा श्रुतिः —

अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरूद्धः । मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् ॥ [ÇvetU 4.9-10] इति ॥9.10॥

--o)0(o--

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥11॥ एवं मां भूत-महेश्वरं सर्वज्ञं सत्य-संकल्पं निखिल-जगद्-एक-कारणं परम-कारुणिकतया सर्व-समाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्व-कृतैः पाप- कर्मभिर् मूढा अवजानन्ति — प्राकृत-मनुष्य-समं मन्यन्ते । भूत-महेश्वरस्य ममापार-कारुण्यौदार्य-सौशील्य-वात्सल्यादि-निबन्धनं मनुष्यत्व-समाश्रयण- लक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्व-समाश्रयण-मात्रेण माम् इतर- सजातीयं मत्वा तिरस्कुर्वन्तीत्य् अर्थः ॥9.11॥

--o)0(o--

मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥12॥ मम मनुष्यत्वे परम-कारुण्यादि-परत्व-तिरोधान-करीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघाशाः मोघ-वाञ्छिता निष्फल-वाञ्छिताः, मोघ-कर्माणो मोघारम्भाः । मोघ-ज्ञानाः सर्वेषु मदीयेषु चराचरेष्व् अर्थेषु मयि च विपरीत- ज्ञानतया निष्फल-ज्ञानाः । विचेतसस् तथा सर्वत्र विगत-याथात्म्य-ज्ञानाः, मां सर्वेश्वरम् इतर-समं मत्वा मयि यत् कर्तुम् इच्छन्ति, यद् उद्दिश्य आरम्भान् कुर्वते, तत् सर्वं मोघं भवतीत्य् अर्थः ॥9.12॥

--o)0(o--

महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥13॥ ये तु स्व-कृतैः पुण्य-सचयैर् मां शरणम् उपगम्य विध्वस्त-समस्त-पाप-बन्धा दैवीं प्रकृतिम् आश्रिताः महात्मानस् ते, भूतादिम् अव्ययं वाङ्-मानसागोचर-नाम-- स्वरूपं परम-कारुणिकतया साधु-परित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा अनन्य-मनसः मां भजन्ते । मत्-प्रियत्वातिरेकेण मद्-भजनेन विना मनसश् चात्मनश् च बाह्य-करणानां च धारणम् अलभमानाः, मद्-भजनैक-प्रयोजना भजन्ते ॥9.13॥

--o)0(o--

सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः । नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥14॥ अत्यर्थं मत्-प्रियत्वेन मत्-कीर्तन-यतन-नमस्कारैर् विना क्षणाणु-मात्रेऽप्य् आत्म- धारणम् अलभमाना मद्-गुणाविशेष-वाचीनि मन्-नामानि स्मृत्वा पुलकाञ्चित-सर्वाङ्गाः, हर्ष-गद्गद-कण्ठाः श्री-राम-नारायण-कृष्ण-वासुदेवेत्य् एवम् आदीनि सततं कीर्तयन्तस् तथैव यतन्तो मत्-कर्मस्व् अर्चनादिकेषु वन्दन-स्तवन-करणादिकेषु तद्-उपकारकेषु भवन-नन्दन-वन-करणादिकेषु च दृढ-संकल्पा यतमानाः, भक्ति-भारावनमित- मनो-बुद्ध्य्-अभिमान-पद-द्वय-कर-द्वय-शिरोभिर् अष्टङ्गैर् अचिन्तित-पांसु-कर्दम- शर्करादिके धरा-तले दण्डावत् प्रणिपतन्तः, सततं मां नित्य-युक्ता नित्य-योगम् आकाङ्क्षमाणा आत्मवन्तो मद्-दास्य-व्यवसायिन उपासते ॥9.14॥

--o)0(o--

ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥15॥ अन्येऽपि महात्मानः पूर्वोक्तैः कीर्तनादिभिर् ज्ञानाख्येन यज्ञेन च यजन्तो माम् उपासते, कथम् ? बहुधा पृथक्त्वेन जगद्-आकारेण विश्वतो-मुखं विश्व-प्रकारम् अवस्थितं माम् एकत्वेनोपासते । एतद् उक्तं भवति -- भगवान् वासुदेव एव नाम-रूप- विभागानर्हातिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः सन् सत्य-संकल्पो विविध-विभक्त-नाम- रूप-स्थूल-चिद्-अचिद्-वस्तु-शरीरः स्याम् इति संकल्प्य स एक एव देव-तिर्यङ्-मनुष्य- स्थावराख्य-विचित्र-जगच्-छरीरोऽवतिष्ठते इत्य् अनुसंदधानाश् च माम् उपासते इति ॥9.15॥

--o)0(o-- तथा हि विश्व-शरीरोऽहम् एवावस्थितः, इत्य् आह —

अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् । मन्त्रोऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥16॥ अहं क्रतुर् अहं ज्योतिष्टोमादिक-क्रतुर् अहम् एव यज्ञो महा-यज्ञोऽहम् एव स्वधा पितृ- गण-पुष्टि-दायिनी औषधं हविश् चाहम् एव । अहम् एव च मन्त्रोऽहम् एवाज्यम् । प्रदर्शनार्थम् इदम्, सोमादिकं च हविर् अहम् एवेत्य् अर्थः । अहम् आहवनीयादिकोऽग्निर् होमश् चाहम् एव ॥9.16॥

--o)0(o--

पिताहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च ॥17॥

अस्य स्थावर-जङ्गमात्मकस्य जगतस् तत्र तत्र पितृत्वेन मातृत्वेन धातृत्वेन पितामहत्वेन च वर्तमानोऽहम् एव । अत्र धातृ-शब्दो मातृ-पितृ-व्यतिरिक्ते उत्पत्ति-प्रयोजके चेतन-विशेषे वर्ते । यत् किंचिद् वेद-वेद्यं पवित्रं पावनं तद् अहम् एव । वेदकश् च वेद-बीज-भूतः प्रणवोऽहम् एव । ऋक्-साम-यजुर्-आत्मको वेदश् चाहम् एव ॥9.17॥

--o)0(o--

गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥18॥ गम्यत इति गतिः, तत्र तत्र प्राप्य-स्थानम् इत्य् अर्थः । भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्-द्रष्ट, निवासो वास-स्थानं च वेश्मादि, शरणम् इष्टस्य प्रापकतयानिष्टस्य निवारणतया समाश्रयणीयश् चेतनः शरणम्, स चाहम् एव सुहृत् हितैषी, प्रभव-प्रलय- स्थानं यस्य कस्यचिद् यत्र कुत्रचित् प्रभव-प्रलययोः यत् स्थानं तद् अहम् एव । निधानं निधीयत इति निधानम् । उत्पाद्यम् उपसंहार्यं चाहम् एव इत्य् अर्थः । अव्ययं बीजं तत्र तत्र व्यय-रहितं यत् कारणं तद् अहम् एव ॥9.18॥

--o)0(o--

तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च । अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥19॥ अग्न्यादित्य्-आदि-रूपेणाहम् एव तपामि, ग्रीष्मादाव् अहम् एव वर्षं निगृह्णामि तथा वर्षास्व् अपि चाहम् एव उत्सृजामि । अमृतं चैव मृत्युश् च येन जीवति लोको येन च म्रियते, तद् उभयम् अप्य् अहम् एव । किम् अत्र बहुनोक्तेन ? सद् असच् चाप्य् अहम् एव । सद् यद् वर्तते, असद् यद् अतीतम् अनागतं च, सर्वावस्थावस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत्-तत्-प्रकारो ऽहम् एवावस्थित इत्य् अर्थः । एवं बहुधा पृथक्त्वेन विभक्त-नाम-रूपावस्थित-कृत्स्न- जगच्-छरीरतया तत्-प्रकारोऽहम् एवावस्थित इत्य् एकत्व-ज्ञानेनानुसंदधानाश् च माम् उपासते त एव महात्मानः ॥9.19॥

--o)0(o-- एवं महात्मनां ज्ञानिनां भगवद्-अनुभवैक-भोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां काम-कामानां वृत्तम् आह —

त्रैविद्या मां सोमपाः पूत-पापा यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥20॥

ऋग्-यजुः सामरूपास् तिस्रो विद्यास् त्रि-विद्यम्, केवलं त्रि-विद्य-निष्ठास् त्रैविद्याः । न तु त्रय्य्- अन्तं निष्ठाः, त्रय्य्-अन्त-निष्ठा हि महात्मानः पूर्वोक्त-प्रकारेणाखिल-वेद-वेद्यं माम् एव ज्ञात्वा अतिमात्र-मद्-भक्ति-कारित-कीर्तनादिभिर् ज्ञान-यज्ञेन च मद्-एक-प्राप्या माम् एवोपासते । त्रैविद्यास् तु वेद-प्रतिपाद्य-केवलेन्द्रादि-याग-शिष्ट-सोमान् पिबन्तः पूत-पापाः स्वर्गादि-प्राप्ति-विरोधि-पापात् पूतास् तैः केवलेन्द्रादि-दैवत्यतयानुसंहितैर् यज्ञैर् वस्तुतस् तद्-रूपं माम् इष्ट्वा तथावस्थितं माम् अजानन्तः स्वर्ग-गतिं प्रार्थयन्ते । ते पुण्यं दुःखासम्भिन्नं सुरेन्द्र-लोकं प्राप्य तत्र तत्र दिव्यान् देव-भोगान् अश्नन्ति ॥9.20॥

--o)0(o--

ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति । एवं त्रयी-धर्मम् अनुप्रपन्ना गतागतं काम-कामा लभन्ते ॥21॥ ते तं विशालं स्वर्ग-लोकं भुक्त्वा तद्-अनुभव-हेतु-भूते पुण्ये क्षीणे पुनर् अपि मर्त्य-लोकं विशन्ति । एवं त्रय्य्-अन्त-सिद्ध-ज्ञान-विधुराः काम्य-स्वर्गादि-कामाः केवलं त्रयी-धर्मम् अनुप्रपन्ना गतागतं लभन्ते । अल्पास्थिर-स्वर्गादीन् अनुभूय पुनः पुनः निवर्तन्त इत्य् अर्थः ॥9.21॥

--o)0(o-- महात्मानस् तु निरतिशय-प्रिय-रूपं मच्-चिन्तनं कृत्वा माम् अनवधिकातिशयानन्दं प्राप्य न पुनर् आवर्तन्त इति तेषां विशेषं दर्शयति —

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां -क्षेमं वहाम्य् अहम् ॥22॥ अनन्या अनन्य-प्रयोजना मच्-चिन्तनेन विनात्म-धारणा-लाभान् मच्-चिन्तनैक-प्रयोजना मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्व-कल्याण-गुणान्वितं सर्व-विभूति- युक्तं मां परित उपासतेऽन्यूनम् उपासते तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम् अहं मत्-प्राप्ति-लक्षणं योगम् अपुनर्-आवृत्ति-रूपं क्षेमं च वहामि ॥9.22॥

--o)0(o--

येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः । तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥23॥ येऽप्य् अन्य-देवता-भक्ता ये त्व् इन्द्रादि-देवता-भक्ताः केवल-त्रयी-निष्ठाः श्रद्धयान्विताः इन्द्रादीन् यजन्ते, तेऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्-छरीरतया मद्-आत्मत्वेन इन्द्रादि- शब्दानां च मद्-वाचित्वाद् वस्तुतो माम् एव यजन्तेऽपि त्व् अविधि-पूर्वकं यजन्ते । इन्द्रादीनां देवतानां कर्मस्व् आराध्यतया अन्वयं यथा वेदान्त-वाक्यानि चतुर्-होतारो यत्र संपदं गच्छन्ति देवैः [तैत्ता 4] इत्य् आदीनि विदधति, न तत्-पूर्वकं यजन्ते । वेदान्त-वाक्य-जातं हि परम-पुरुष-शरीरतयावस्थितानाम् इन्द्रादीनाम् आराध्यत्वं विदधद् आत्म-भूतस्य परम-पुरुषस्यैव साक्षाद् आराध्यत्वं विदधाति ।

चतुर्होतारोऽग्निहोत्र-दर्श-पौर्णमासादीनि कर्माणि कुर्वाणा यत्र परमात्मन्य् आत्मतया अवस्थिते सत्य् एव तच्-छरीर-भूतैर् इन्द्रादि-देवैः संपदं गच्छन्ति, इन्द्रादि-देवानाम् आराधनानि एतानि कर्माणि मद्-विषयाणीति मां संपदं गच्छन्तीत्य् अर्थः ॥9.23॥

--o)0(o--

अतस् त्रैविद्या इन्द्रादि-शरीरस्य परम-पुरुषस्याराधनान्य् एतानि कर्माणि । आराध्यश् च स एवेति न जानन्ति । ते च परिमित-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, तद् आह —

अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥24॥

प्रभुर् एव च तत्र तत्र फल-प्रदाता चाहम् एवेत्य् अर्थः ॥9.24॥

--o)0(o--

अहो महद् इदं वैचित्र्यं यद् एकस्मिन्न् एव कर्मणि वर्तमानाः संकल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, केचनानवधिकातिशयानन्द- परम-पुरुष-प्राप्ति-रूप-फल-भागिनोऽपुनर्-आवर्तिनश् च भवन्ति, इत्य् आह —

यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम् ॥25॥

व्रत-शब्दः संकल्प-वाची, देव-व्रताः दर्श-पौर्णमासादिभिः कर्मभिर् इन्द्रादीन् यजामः, इतीन्द्रादि-यजन-संकल्पाः । ये त इन्द्रादि-देवान् यान्ति । ये च पितृ-यज्ञादिभिः पितॄन् यजामः, इति पितृ-यजन-संकल्पाः, ते पितॄन् यान्ति । ये च यक्ष-रक्षः पिशाचादीनि भूतानि यजामः, इति भूत-यजन-संकल्पाः, ते भूतानि यान्ति । ये तु तैर् एव यज्ञैर् देव-पितृ-भूत- शरीरकं परमात्मानं भगवन्तं वासुदेवं यजाम इति मां यजन्ते ते मद्-याजिनो माम् एव यान्ति । देवादि-व्रता देवादीन् प्राप्य तैः सह परिमितं भोगं भुक्त्वा तेषां विनाश-काले तैः सह विनष्टा भवन्ति । मद्-याजिनस् तु माम् अनादि-निधनं सर्वज्ञं सत्य- संकल्पं अनवधिकातिशयासंख्येय-कल्याण-गुण-गण-महोदधिम् अनवधिकातिशयानन्दं प्राप्य न पुनर् निवर्तन्त इत्य् अर्थः ॥9.25॥

--o)0(o--

मद्-याजिनाम् अयम् अपि विशेषोऽस्तीत्य् आह —

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥26॥

सर्व-सुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छत्य् अत्यर्थ-मत्-प्रियतया तत्-प्रदानेन विना आत्म-धारणम् अलभमानतया तद्-एक-प्रयोजनो यो मे पत्रादिकं ददाति तस्य प्रयतात्मनस् तत्-प्रदानैक-प्रयोजनत्व-रूप-शुद्धि- युक्त-मनसस् तत् तथा-विध-भक्त्य्-उपहृतम् अहं सर्वेश्वरो निखिल-जगद्-उदय- विभव-लय-लीलोऽवाप्त-समस्त-कामः सत्य-संकल्पोऽनवधिकातिशयासंख्ये-कल्याण- गुण-गणः स्वाभाविकानवधिकातिशयानन्द-स्वानुभवे वर्तमानोऽपि, मनोरथ-पथ- दूरवर्ति प्रियं प्राप्य इवाश्नामि । यथोक्तं मोक्ष-धर्मे —

याः क्रियाः संप्रयुक्ताः स्युर् एकान्त-गत-बुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥ [Mbh 12.340.64] इति ॥9.26॥

--o)0(o-- यस्माज् ज्ञानिनां महात्मनां वाङ्-मनसागोचरोऽयं विशेषस् तस्मात् त्वं च ज्ञानी भूत्वा उक्त-लक्षण-भक्ति-भारावनतात्मात्मीयः कीर्तन-यतनार्चन-प्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्य-नैमित्तिकं कर्म चेत्थं कुर्व् इत्य् आह —

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥27॥ यद् देह-यात्रादि-शेष-भूतं लौकिकं कर्म करोषि, यच् च देह-धारणायाश्नासि, यच् च वैदिकं होम-दान-तपः-प्रभृति नित्य-नैमित्तिकं कर्म करोषि, तत् सर्वं मद्- अर्पणं कुरुष्व । अर्प्यत इत्य् अर्पणम्, सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि सर्वं समर्पितं भवति तथा कुरु । एतद् उक्तं भवति — याग-दानादिष्व् आराध्यतया प्रतीयमानानां देवादीनां कर्म-कर्तुर् भोक्तुस् तव च मदीयतया मत्-संकल्पायत्त-स्वरूप-स्थिति-प्रवृत्तितया च मय्य् एव परम-शेषिणि परम-कर्तरि त्वां च कर्तारं भोक्तारम् आराधकम् आराध्यं च देवता- जातम् आराधनं च क्रिया-जातं सर्वं समर्पय । तव मन्-नियाम्यता-पूर्वक-मच्- छेषतैक-रसताम् आराध्यादेश् च एतत्-स्वभावक-गर्भताम् अत्यर्थ-प्रीति- युक्तोऽनुसंधत्स्व इति ॥9.27॥

--o)0(o--

शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि ॥28॥ एवं संन्यासाख्य-योग-युक्त-मना आत्मानं मच्-छेषता-मन्-नियाम्यतैक-रसं कर्म च सर्वं मद्-आराधनम् अनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभ-फलैर् अनन्तैः प्राचीन-कर्माख्यैर् बन्धनैर् मत्-प्राप्ति-विरोधिभिः सर्वैः मोक्ष्यसे, तैर् विमुक्तो माम् एवोपैष्यसि ॥9.28॥

--o)0(o-- ममेमं परमम् अतिलोकं स्वभावं सृणु —

समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥29॥

देव-तिर्यङ्-मनुष्य-स्थावरात्मना स्थितेषु जातितश् चाकारतः स्वभावतो ज्ञानतश् चात्यन्तोत्कृष्टापकृष्ट-रूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वेन समोऽहम् । अयं जात्याकार-स्वभाव-ज्ञानादिभिर् निकृष्ट इति समाश्रयणे न मे द्वेष्योऽस्त्य् उद्वेजनीयतया न त्याज्योऽस्ति । तथा समाश्रितत्वातिरेकेण जात्य्-आदिभिर् अत्यन्तोत्कृष्टोऽयम् इति तद्-युक्ततया समाश्रयणे न कश्चित् प्रियोऽस्ति न संग्राह्योऽस्ति ।

अपि त्व् अत्यर्थ-मत्-प्रियत्वेन मद्-भजनेन विनात्म-धारणालाभान् मद्-भजनैक- प्रयोजना ये मां भजन्ते ते जात्य्-आदिभिर् उत्कृष्टा अपकृष्टा वा मत्-समान-गुणवद् यथा- सुखं मय्य् एव वर्तन्ते । अहम् अपि तेषु मद्-उत्कृष्टेष्व् इव वर्ते ॥9.29॥

--o)0(o--

अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥30॥

तत्रापि तत्र तत्र जाति-विशेषे जातानां यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तोऽप्य् उक्त-प्रकारेण माम् अनन्य-भाग् भजनैक-प्रयोजनो भजते चेत् साधुर् एव स वैष्णवाग्रेसर एव मन्तव्यः, बहु-मन्तव्यः पूर्वोक्तैः सम इत्य् अर्थः । कुत एतत् ? सम्यग् व्यवसितो हि सः, यतोऽस्य व्यवसायः सुसमीचीनः ।

भगवान् निखिल-जगद्-एक-कारण-भूतः पर-ब्रह्म नारायणश् चराचर-पतिर् अस्मत्- स्वामी मम गुरुर् मम सुहृन् मम परं भोग्यम् इति सर्वैर् दुष्प्रापोऽयं व्यवसायस् तेन कृतः, तत्-कार्यं चानन्य-प्रयोजनं निरन्तर-भजनं तस्यास्ति, अतः साधुर् एव बहु-मन्तव्यः ।

अस्मिन् व्यवसाये तत्-कार्ये चोक्त-प्रकार-भजने संपन्ने सति तस्य आचार-व्यतिक्रमः स्वल्प-वैकल्यम् इति न तावता अनादरणीयः, अपि तु बहु-मन्तव्य एवेत्य् अर्थः ॥9.30॥

--o)0(o--

ननु –

नाविरतो दुश्चरितान् नाशान्तो नासमाहितः । नाशान्त-मानसो वापि प्रज्ञानेनैनम् आप्नुयात् ॥ [KaöhU 1.2.24]

इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तरोत्तर-भजनोत्पत्ति-प्रवाहं निरुणाद्धीत्य् अत्राह —

क्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥31॥

मत्-प्रियत्व-कारितानन्य-प्रयोजन-मद्-भजनेन विधूत-पापतयैव स-मूलोन्मूलित- रजस्-तमो-गुणः क्षिप्रं धर्मात्मा भवति क्षिप्रम् एव विरोधि-रहित-स-परिकर-मद्- भजनैक-मना भवति । एवं-रूप-भजनम् एव हि धर्मस्यास्य परंतप [9.3] इत्य् उपक्रमे -शब्दोदितः ।

शश्वच्-छान्तिं निगच्छति । शाश्वतीम् अपुनर्-आवर्तिनीं मत्-प्राप्ति-विरोध्य्-आचार-निवृत्तिं गच्छति । कौन्तेय ! त्वम् एवास्मिन् अर्थे प्रतिज्ञां कुरु मद्-भक्तौ उपक्रान्तो विरोध्य्- आचार-मिश्रोऽपि न नश्यत्य् अपि तु मद्-भक्ति-माहात्म्येन सर्वं विरोधि-जातं नाशयित्वा शाश्वतीं विरोधि-निवृत्तिम् अधिगम्य क्षिप्रं परिपूर्ण-भक्तिर् भवति ॥9.31॥

--o)0(o--

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पाप-योनयः । स्त्रियो वैश्यास् तथा शूद्रास् तेऽपि यान्ति परां गतिम् ॥32॥ स्त्रियो वैश्याः शूद्राश् च पाप-योनयोऽपि मां व्यपाश्रित्य परां गतिं यान्ति ॥9.32॥

--o)0(o--

किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥33॥ किं पुनः पुण्य-योनयो ब्राह्मणाः राजर्षयश् च मद्-भक्तिम् आश्रिताः । अतस् त्वं राजर्षिर् अस्थिरं ताप-त्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व ।

--o)0(o-- भक्ति-स्वरूपम् आह —

मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥34॥ मन्-मना भव मयि सर्वेश्वरे निखिल-हेय-प्रत्यनीक-कल्याणैक-ताने सर्वज्ञे सत्य- संकल्पे निखिल-जगद्-एक-कारणे परस्मिन् ब्रह्मणि पुरुषोत्तमे पुण्डारीक- दलामलायतेक्षणे स्वच्छ-नील-जीमूत-संकाशे युगपद्-उदित-दिनकर-सहस्र-सदृश-तेजसि लावण्यामृत-महोदधाव् उदार-पीवर-चतुर्-बाहव् अत्युज्ज्वल-पीताम्बरे ऽमल-किरीट-मकर- कुण्डाल-हार-केयूर-कटकादि-भूषितेऽपार-कारुण्य-सौशील्य-सौन्दर्य-माधुर्य- गाम्भीर्यौदार्य-वात्सल्य-जलधव् अनालोचित-विशेषाशेष-लोक-शरण्ये सर्व-स्वामिनि तैल- धारावद् अविच्छेदेन निविष्ट-मना भव । तद् एव विशिनष्टि — मद्-भक्तोऽत्यर्थ-मत्-प्रियत्वेन युक्तो मन्-मना भव इत्य् अर्थः । पुनर् अपि विशिनष्टि — मद्-याजी अनवधिकातिशय-प्रिय-मद्-अनुभव-कारित-मद्-यजन- परो भव । यजनं नाम परिपूर्ण-शेष-वृत्तिः, औपचारिक-सांस्पर्शिकाभ्यवहारिकादि- सकल-भोग-प्रदान-रूपो हि यागः । यथा मद्-अनुभव-जनित-निरवधिकातिशय- प्रीतिकारित-मद्-यजन-परो भवसि तथा मन्-मना भव इत्य् उक्तं भवति । पुनर् अपि तद् एव विशिनष्टि — मां नमस्कुरु, अनवधिकातिशय-प्रिय-मद्-अनुभव- कारितात्यर्थ-प्रियाशेष-शेष-वृत्तव् अपर्यवस्यन् मय्य् अन्तर्-आत्मन्य् अतिमात्र-प्रह्वीभाव- व्यवसायं कुरु । मत्-परायणोऽहम् एव परम् अयनं यस्यासौ मत्-परायणः, मया विना आत्म-धारणा-संभावनया मद्-आश्रय इत्य् अर्थः । एवम् आत्मानं युक्त्वा मत्-परायणस् त्वम् एवम् अनवधिकातिशय-प्रीत्या मद्-अनुभव-समर्थं मनः प्राप्य माम् एवैष्यसि । आत्म-शब्दो ह्य् अत्र मनो-विषयः । एवं-रूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्-परायणो माम् एव प्राप्स्यसीत्य् अर्थः । तद् एवं लौकिकानि शरीर-धारणार्थानि वैदिकानि च नित्य-नैमित्तिकानि कर्माणि मत्-प्रीतये मच्-छेषतैक-रसो मयैव कारित इति कुर्वन् सततं मत्-कीर्तन-यजन-नमस्कारादिकान् प्रीत्या कुर्वाणो मन्-नियाम्यं निखिल-जगत् मच्-छेषतैक-रसम् इति चानुसंदधानः, अत्यर्थ-प्रिय-मद्-गुण-गणं चानुसंधायाहर्-अहर् उक्त-लक्षणम् इदम् उपासनम् उपादधानो माम् एव प्राप्स्यसि ॥9.34॥

इति श्री-भगवद्-रामानुजाचार्य-विरचिते श्रीमद्-भगवद्-गीता-भाष्ये नवमोऽध्यायः ॥9॥