अथ त्रयोविंशं पूरणम्

प्रथम-सङ्ग-रङ्गज- वाकोवाक्य-भङ्गी-सङ्गीतम्

[1] अथ रासारम्भे निज-शपथ-सम्भेदं वेदयंष्तदीदं याचनम् आचिनोमि ।

निजे काव्ये सर्वं रस-वलनम् अस्तिति लिखता मया धार्स्त्यात् स्पष्टी-कृत-मति-रहस्यं तु यदीह । तद् एतद् गोविन्द-व्रज-विजन-कान्तानुचरणं दधद्भिर् योग्यस्य श्रवसि परम् अर्प्यं न सदसि ॥1॥इति । [शिखरिणी]

[2] अथ रात्रि-कथायाम् ग्रथ्यमान-प्रथायां मधुकण्ठः स्निग्धकण्ठं स्निग्धकण्ठम् अप्य् आलम्बमानः सम्बभाषे, यत्र प्रथममीदं प्राञ्जलि व्यञ्जयामास—

रास-केलिर् अजनिष्ट जागरं स स्फुटं भवतु तत्-कथा तथा । कारणं भवति यस्य यद्-विधं तस्य तद्-विधतया मता स्थितिः ॥2॥ [रथोद्धता]

[3] तद् एतद् आकर्ण्य सानन्दं निर्वर्ण्य च सर्वेऽपि प्रोचुः—युक्ति-युक्तम् एव चेदम् उक्तम्, यतः—

परमा या रस-धारा सा यदि मध्ये वियुक्तिम् आयाति । पूर्वापर-संवलना- भावान् नैव स्वरूपम् आयाति ॥3॥ [गीति] तस्माद् यथेच्छम् अविच्छेदम् एवेदं प्रस्तूयताम् ।

[4]मधुकण्ठ उवाच—

मुखं शशिमुखी-गण-प्रचुर-मोह-संरोहणं दृशोर् युगम् अमूदृशां मृग-दृशां घूर्णनम् । तनुः सुतनु-मण्डली-धृति-विखण्डनी श्री-हरेस् तदाजनि यदा जनिं मृगयते स्म रासोत्सवः ॥4॥ [पृथ्वी]

मुखं विधु-विमोहनं नयनम् अब्ज-दृग्-लोभनं रुचिर् घन-रुची-हित-प्रथम-सङ्ग-रङ्ग-प्रदा । रमा-रमण-रामणीयक-विभूषि-रामावलेस् तदाजनि यदा जनिं मृगयते स्म रासोत्सवः ॥5॥ [पृथ्वी]

[5] अथ पूर्व-क्रमेण पूर्णिमाश्रमे पूर्णाः पुलिन्द्यः [BhP 10.21.17] इत्य् आदि‚ वृत्ते निर्वृत्ते -पूर्नं-मन्यतया राधिका-मात्र-कर्षाय हरिस् तर्षं धृतवान्—कथम् अहो, निभृतमीदं सम्भृतं स्यात्?इति ।

[6] तत्र काचित् तत्-कुङ्कुम-लिप्त-चरी वन-चरी श्री-राधाम् अनु करुणया तरुणारुण-कमल- लोचनम् उवाच—

तव मुरलीम् इव नितरां विषम-शरः स विजितो भवता । अहह न जाने कथम् इव शुष्कां बिद्धां च ताम् कुरुते ॥6॥ [उपगीति]

[7] तदा च वन-गीर्वाणिभिर् आकाश-वाणीयम् उद्भाविता— शुष्का तप्त-शलाकया च परितो बिद्धा सुवंशोद्भवा सेयं ते मुरली प्रियेति नियतं विज्ञातवान् मन्मथः। तां शुष्यद्-वपुषं विधाय कुलजां बाणैर् निजैः पञ्चभिर् बिद्धाङ्गीं विदधाति हा बकरिपो त्वत्-प्रीतये सम्प्रति ॥7॥ [शार्दूल-विक्रीडीतम्]

[8] तर्ह्य् एव चाधीरतया भ्रमन् वनमाली क्वचन तमाले कुङ्कुमालेखम् इमम् आलोकयामास— आनङ्गार्चिर् भिन्ना त्वद्-अतिशुभगाङ्गावृत-मना मुरल्यां राग-श्री-परिमल-कुलं सम्भृतवती । सदा श्यामां कान्तिं दिशी विदिशि चाभावयमतो मयाप्तं कृष्णत्वं तद् अपि न हि कृष्ण त्वम् अभितः ॥8॥ [शिखरिणी]

[9] तद् एतन् निशमन-पूर्वकान् निशामनान् मुरशमनेन तद् इदं विचारितम्—हन्त हन्त ! राधाया एवेयम् असाधारण-वाग्-अर्थवती लिपिः । सेयं सम्भवेत् । एवम् अपि कुल-जन्मतया तया मन्मथ-विकारम् आच्छादयन्त्या स्थीयते । तस्मान् निखिलावृति-ध्वंसनं वंशी- शंसनं परं मम शरणम् इति ।

[10] तद् एवं राधा-सुधा-दुर्भिक्षादितस् तितिक्षाम् अभजन् स पुनर् वेणु-शिक्षा-भिक्षम् एव केवलां सेवते स्म, यत्र वर्षा अपि तर्षाकरतया व्यतीयुः, समृद्ध-गर्धनतया शरद् अप्य् अर्धं वर्धते स्म ।

[11] तत्राह, रहः-शिक्षा तु यथा—

यर्ह्य् आकर्ष-विधिं हरिर् मुरलिका-शिक्षासु तस्याः क्रमाच् चक्रे तर्हि गताश् चिरात् पर-पर-क्षोभास् त एते तया । कम्पो घूर्णनम् आसनाद् विचलनं द्वित्र-क्रमा वास्तुतो निष्क्रान्तिर् वन-वर्त्म-वर्तनम् उपव्रज्या च दूराध्वनि ॥9॥ [शार्दूल] किं च— राधाकर्ष-कृते कृता मुरलिका-शिक्षाथ या या तदा सा सा तेन सदाशया वलयिताप्य् आसीद् अलं निष्कला । ताम् एतां नत-कन्धरः स-पुलकं वन्देऽहम् उच्चैः सदा या कृष्णस्य मनोरथावलिम् अहो पूर्णम् अकार्सीन् मुहुः ॥10॥ [शार्दूल-विक्रीडीतम्]

[12] तथा हि, तद् एवं प्रावृषि वेणु-शिक्षा-परीक्षा-तृष्णग् असौ कृष्णः समयं प्रतीक्षमाणः शरल्-लक्ष्मीम् आगतां लक्षितवान् । लक्षयन्न् एव च विचारितवान्—

[13] इयं खलु स्वभावतः स्वच्छा मल्-लीला-परिच्छदतां यदि गच्छति, तदा प्रमदावलिम् ऋच्छामः । किन्तु, समय-मयतया सर्ववश्य-कारिणम् अपि भावं वश्यं कुर्वतीम् एनां पश्यामि, यथा माम् अपि राधा ।

[14] ततो यद्य् अस्यां अपि वश्यताम् व्यस्यन् भावान्तर-भावितत्वं भावयितुं प्रभवामि, तद्-आराधायाम् अपि तद्-आधानाय निर्बाधतां गतवान् अस्मीत्य् अवदधामि ।

[15] तद् एवं विचारयन्न् अग्रेचरं मङ्गलं विलोचयन्न् उवाच—आहो ! श्वो-वसीयसम् एवाध्यवसीयते । यतः— खञ्जन-खेला-रञ्जित-कञ्ज-नयनं नयन् विधिः स मम । राधा-मञ्जुल-नेत्र-स्फुरद्-आननम् आसु सञ्जयिता ॥11॥ [उपगीति]

[16] तद् एतच्छुभ षकुनमनुभवता, यावत् पौर्णमासंंआ समेव सर्वत एव वेणुधरेण वे नुस्वनचर्यासञ्चार्यते स्म । ततश् च—

वंशी-कलाद् उदयतः शरदि प्रभावान् मल्लीभिर् अप्य् अतुल-फुल्ल-दशां गताभिः । रात्रीर् निभाल्य मुहुर् उल्लसिताः स åäma- भ्राता रतिं रति-कृतेऽकृत वल्लवीभिः ॥12॥ [वसन्ततिलका]

[17] ततश् च तूर्णम् एव पूर्ण-चन्द्रा बहु-तिथी तिथिर् अतिथिर् इव तस्य प्रसन्नतां विधातुम् आसन्नवती । तत्र चाज्ञायाह्नि वन-विहार-शाली वन-माली धेनूर् आदाय व्रजागमनं विधाय सायं प्रत्यवसाय निज-चन्द्र-शालिकालिन्दं विन्दमानः स्फुटम् आदित्येऽस्तङ्गत्य स्थिते स- तारा-समुदयं तं सान्द्र-चन्द्रिकं चन्द्रम् उदयन्तं पश्यंस् तद्-वश्य-भाव-विशेष- श्लेषतस् तद् इदं चिन्तयामास— जागुड-पिण्ड-सपिण्डं किं विधु-बिम्बं तद् एतद् उन्नमति । किं वा रोषारुण-रुचि मुखम् उद्भाति कामस्य? ॥13॥ [आर्या] पुनश् च, कुङ्कुम-रस-सङ्कुलम् इव किं विधु-बिम्बं पुरः स्फुरति । अथवा राधा-मुखम् इदम् उदयति यमुना-वनात् पुरतः ? ॥14॥ [उपगीति]

[18] तत्र यदि विधु-बिम्बम् एवेदं, तदा तद् इदं विभाव्यते—

पूर्ण-चन्द्रोऽयम् ऐन्द्रीं हरितम् अनुगतः प्रेयसीं दूरदेशाद् अस्यावक्त्रं विलिम्पन् घुसृण-शवलितेनेव शश्वत् करेण । तद्-व्याजान् माम् अमूदृक्-कृतिम् उपदिशतीवाद्य सद्यः किशोरं शुभ्रात्मा यस् तदीयं भवति विरचनं सर्वतो-भद्रम् एव ॥15॥ [शार्दूल]

[19] किं चायम् इदम् अप्य् उपदिशन्न् इव सम्भाव्यते—

विधुर् अहं हरितः प्रतिदिक्-पति- प्रणयिणि रमयन् जन-शर्मदः । त्वम् इह किं नु विधो स्थगितायसे पर-रमा-रमणं प्रति सम्प्रति? ॥16॥ [द्रुतविलम्बित]

[20] तद् एवं सर्वथैव दैवानुकूल्यतश् चन्द्र-चन्द्रिका-सान्द्रित शुभं तस्य ककुभम् एव गन्तुं शन्तुर् अस्मि, यतः—

निखिलम् एव वनं विधुनामुना दिशि दिशि प्रतिरञ्जितम् ईक्ष्यते । मद्-अनुकूलम् इदं शकुनं भवेद् इति गतिर् मम तत्र शुभावहा ॥17॥ [द्रुतविलम्बित]

[21] अथ यदि कामाभिधानस्य कोप-धामाननम् इदम्, तदा विषम-बाणस्य तस्यानुयानम् एव भय-निर्वाणं विश्राणयति । यदि च तस्या एव कान्ति-सदनं वनम् इदं विद्यते, तदा तु सुतराम् एव तद्-दिशं प्रविशतस् तन् मम शर्म-मर्म प्रविशतिति । किं च—

rayäëe vartate cittaàërtyaty अक्षीच दक्षिणम् । तस्माद् वृत्तं चण्र्त्यं च कान्त् अभिर्भवितामम ॥18॥ [अनुष्टुभ्]

[22] तद् एतद् उट्टङ्क्य निष्टङ्क्य च प्रणय-पण-सन्तुष्टं दामादि-कुमार-चतुष्टयं सङ्गतः प्रसज्य, तद्-द्वारा निद्रा-व्याजाद् अन्यान् द्वार-पालकतया तत्रैव संवलय्य, निभृत- कृत-प्रतीहारतश् चरण-विहारतस् ताम् एव हरितं हरिर् मुरली-धर-करतयानुसरन् दिन- कर-तनया-तीरम् अन्वतीर्णवान् । आवतीर्य च विचारितवान्—

न क्रुद्ध-कामाननम् एतद् अस्ति प्रयाति यच् छुब्र-दशाम् उदञ्चत् । वियोगि-राधास्यम् इदं च न स्याद् यतः कलङ्कादि भवेद् विभेदि ॥19॥ [उपजाति 11]

[23] ततश् च म्र्ग-लाञ्छन एवायम् इति निश्चित्य पुनर् विचारितवान्—

शार्वरं षर्वरीशानः संहर्तुं सिंहतां गतः । पूर्व-पर्वतम् आरोहन् सर्वं पर्वण ॥20॥ [अनुष्टुभ्] किन्तु, चन्द्रमा राधिका-वक्त्रम् अनुकुर्वन् विराजते । तदाकारम् इदं चेतः कथं मम विदूयते? ॥21॥ [अनुष्टुभ्]

[24] पुनर् विभाव्य चन्द्रं प्रति प्राह स्म—

अनुपम-रुचिर् अस्मि सर्व-लोकेष्व् इति भगवन्न् अमृत-द्युते न दृप्य । न तु भवद्-उपमा दशापि तस्याश् चरण-नखा विलसन्ति राधिकायाः ॥22॥ [पुष्पिताग्रा]

[25] तद् एवं विचिन्त्य समुचित-स्थानं विचित्य दूरतश् चतुरांश् चतुरः कुमारन् वर्त्मनि वर्तमानतया विधाय, स्वयम् उपसरितम् उच्चतर-चत्वरम् आत्मना रूढं सन्धाय, व्रज- दिशम् अवधाय, वेणुं मुखे निधाय, वादयिष्यमानश् चिन्तयामास—प्रथमं राधा- गमनम् एव साधयामः । ताम् विना फलस्य च विफलताम् कलयामि । तद्-आगमन- कमनीयतया तु रमणीनां अन्यासाम् अप्य् आगतिर् मम मनसि रमणीयताम् आयामम् आनयति । किन्तु तद् एव भव्यं कथं भव्यम् इत्य् एव प्रतिपत्तव्यम् । आम् आम्, बाण-विद्या- प्रवीणेनैव वैणविकेन मया तथा योक्तव्यम्, यथा तेन सैवाविष्टाकृष्टा च भवति नापरा इति ।

[26] तद् एवं सम्प्रधार्यावधार्य च तेन, वेणुम् एवं वादयिष्यामीति यदा विचार्यते स्म, तदा च ताभिः सान्द्र-चन्द्रिक-चन्द्रमसः सन्दृष्ट्-वशतया सान्दृष्टिकम् इदं परामृष्टम्— हन्त ! स खल्व् अयम् ओषधीशोऽप्य् आधि-व्याधित-जनान् अस्मान् अद्य सद्यः प्रतिरित्सेद् एव, न तु चिकित्सेत् इति ।

[27] ततश् च तत्-क्षणं किञ्चिद् विलक्षणं शश-लक्ष्माणम् आलक्ष्य वृन्दा चेदं चिन्तितवती— हन्त हन्त ! तासां कृष्ण-वियोगाग्नि-बाष्पैर् विष्वग्-विनिःश्र्तैः । आदर्श इव पश्यान्धश् चन्द्रमा मन्दतां गतः ॥23॥ [अनुष्टुभ्]

[28] अथ चमूरु-दृशाम् अमूषां मुहुर् अपि संमुखतया वशीकृतिम् इवापन्नः शशी स्वदिशि तदा मदाद् उन्नतेन कृष्णस्य गभस्ति-शतेन तस्य स्फूर्तिं समानिनायेति ।

[29] तद्-अवलोकनाय व्याकुलताकुलायमनासु तासु—

शारदेन शशिना हरिं प्रति प्रस्थितिः समम् अयोजि सुभ्रुवाम् । प्रत्ययोजि किल तेन सा तदा मङ्क्षु तस्य मुरली-कलेन तु ॥24॥ [रथोद्धता]

[30] यतस् तदैव च—

अनुरागेण रागेण वर्ण-भागेन माधुरीः । कलयन्तं कलं वेणोः कलयामास केशवः ॥25॥ [अनुष्टुभ्]

[31] तत्रानुरागो यथा, साश्रु-कण्ठ-नयनं सकण्टकं कम्प-सम्पद्-अयनं स-माधवः । राधिका-विरहजाधिबाधितः श्रव्य-वेणु-कलभव्यम् आजगौ ॥26॥ [रथोद्धता]

[32] रागो यथा—

रागम् ईदृशम् असाव् अचीकॢपत् प्राप रागईव यः प्रिया-हृदि । यः स्फुटं न रसितः पुरा भुवि क्वापि नामृतवद् अङ्ग-विश्रुतः ॥27॥ [रथोद्धता]

[33] तत्-प्रणाद--वर्ण-विभागो, यथा—

अयि सुधांशु-सुधा-मुखि राधिके मधुर-भाव-धुरा मधु-माधवि । मयि सदा दयिते दयिते चिरं तव गुणैर् हृदयं मम दीर्यति ॥28॥ [द्रुतविलम्बित]

[34] अथ बाणईव वेणु-नादे प्रवीणः स्वयमषव् अनेन तस्याः सिद्धां बिद्धताम् अवबुध्य सुध्य्-अग्रणीर् अन्याश् च तन्-न्यायम् आजुहाव । [35] तत्र वर्ण-विभागस् त्व् एवम्—

अहह गोप-सुता मम गीः-सिता धरथ हन्त मनोरथ-दुर्धराः । इति भवामि भवज्-जित-लज्जितस् तद्-उदयं सुदयं कुरुत प्रियाः ॥29॥ [द्रुतविलम्बित]

[36] अथ यदा पीत-वसनेन गीतम् एवम् उद्गीतम्, तदा तासम् एव कर्णाभ्यर्णताम् आगतं तत्र च यथायथम् अभिरुचितम् एव चित्ती-कृतं रागादिकम् अवधार्य निवार्त्यतातिक्रम- निरतास्थिरताः प्रतस्थिरे । तत्र च कृष्णाभिमुखताम् एवातस्थिरे, नान्यत् किम् अपि । तथा हि,

या यत्र कर्मणि गतास् तद्-अनुस्थितिं ता विस्मृत्य तस्य मुरली-श्रुति-दिव्य-नेत्राः । दृश्य-प्रभं तम् अभिवव्रजुर् अश्रु-नीर- स्रोतस्वती-मयतया निज-जीवनेशम् ॥30॥ [वसन्ततिलका] तदा च— गोकुल-कुमुदाक्षीणां कुमुद्वतीनां तदा तथा कुमुदाम् । अकुरुत कुमद्-आधीशः स तदा शतधा पराम् सुमुदाम् ॥31॥ [आर्या] तदा च— शुश्रूषन्त्यः पतीन् काश्चिन् निरुद्धाः प्रस्थितिं प्रति । कृष्णं तत्रैव ताः प्रपुर् इत्य् एवं मुनि-जल्प्तम् ॥32॥ [अनुष्टुभ्]

[37] आत्र च ष्निग्धकण्ठेनान्तश् चिन्तितम्, ता एताः खलु पाद्मोत्तरखण्ड-दृष्ट- दण्डकारण्य-गत-मुनि-वर्यतया साधक-चर्यस् तदानिम् अपि लक्ष्मी-वर्याणां राधिकादि- नित्य-तद्-भार्याणां स्व-काम्यं सुकाम्यं साम्यम् अनवाप्ता यथा तद् अवाप्य श्री-कृष्णम् अवाप्तास् तथा वर्ण्यम् इति स्थिते—

तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः। जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः ॥ [BhP 10.29.11] इत्य् एव प्रतिपत्तये कल्पते ।

[38] उक्तं च पाद्मोत्तर-खण्ड [272.167] एव—

ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ इति ।

[39] किन्तु, नासूयन् खलु कृष्णय [BhP 10.33.37] इत्य् उक्त-दिशा तदीयास् तु न तद् ऊहितुम् ईशामासुर् इति ज्ञेयम् । यच् च जिघाम्सयापि हरये स्तनं दत्त्वापि सद्-गतिम् [BhP 10.6.35] इत्य् अस्य सदृशेन तम् एव परमात्मानं जार-बुद्ध्यापि इत्य् आदिना साधनस्य निकर्ष-रूपम् अपेर् अभिधेयं फलस्य तु सर्वोत्तम-रूपत्वं प्रतिपद्यते ।

[40] तच् च युक्तं, यतः— तासां कृष्णः परात्मा न तु परैति न प्राप्नुयाज् जारतां तत् प्रान्ते प्राप्तः पतित्वं ददद् उचित-मतिं जारम् अत्यापि वित्तः। यद्वद् बक्यां जिघांसाव् अपि समुचितम् अत्यर्पणाल् लाल्य-भावं लेभे धात्री-निभायां स्थिरतमम् इह यद् युक्तितस् तत् फलं हि ॥33॥ [स्रग्धरा]

[41] तथापि—

उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथागतः । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥ [BhP 10.29.13] इत्य् anusärätâ प्रेमाम्षेन तु तासां महद् एव वैलक्षण्यम् अनुगतम् ।

[42] ण च नित्य-कान्तास्व् अपि प्रकट-लीलायां जार-बुद्धिर् दृश्यत इति तस्याः श्लाघैव वाच्या । यतः—

या नित्या एव कान्ता दनुज-कुल-रिपो राधिकाद्या न तासाम् श्लाघां सा जारता-धी-सचिव-जनिर् इयात् किन्तु रागः स नित्यः । तां भित्त्वा विघ्न-कर्त्रीं द्रुत-मुदितवता तेन तं नित्य-कान्तं प्रापुस् ता नापरासाम् इव वपुर् अपरं स प्रतीक्षेत तासाम् ॥34॥ [स्रग्धरा] इति ।

[43] तद् एतद् विचिन्त्य स्फुटं प्रोचे, ततस् ततः ?

[44] मधुकण्ठ उवाच—अभिष्र्तवतीनां विशेषो यथा—

श्रुते मुरलि-काकले निज-निजाह्वय-प्रापके समं व्रज-नत-भ्रुवः सपदि फुल्ल-देहा बभुः । अनङ्गम् अपि वर्धितं विहितवान् अहो यस् तदा कथं न किल वर्धयेन् निज-कला-बलेनाङ्गनाः ? ॥35॥ [पृथ्वी]

[45] किं च,

सत्वर-प्रसारवत्त्व-सत्त्व-धाम-हायिनी सर्व-गुर्व्-अहार्य-कूट-वारणतियायिनी । नाथम् एकम् अन्व् अनेक-दार-सम्पद्-अर्पिणी ओघ-मोघम् अन्व् -भक्त-लोक-तर्पिणी ॥a॥

लोल-केश-शैवलाञ्चि-कर्ण-पूर-चक्रिणी पुष्प-जात-निष्प्रपात-शुभ्र-फेण-चक्रिणी । उच्छलन्-नवीन-मीन-नेत्र-नीर-गात्रिणी अग्रिमाध्व-मात्र-पात्र-सम्मुखानुयात्रिणी ॥b॥

मन्द-चाल-बाहु-नाल-पाणि-पद्म-सालिनी अच्छ-बाल-कच्छपाङ्ग-वत्स-जन्म-जालिनी । जूति-धूति-कृत्-कुटीर-तीर-धीर-गामिनी ऊरु-भूरुहालि-पात-सम्प्रपात-कामिनी ॥c॥

काञ्चि-काञ्चि-कङ्कणादि-शिञ्जद्-अम्भ-सञ्जिनी प्रायशस् तु हंस-सङ्घ-श्षब्दितानुरञ्जिनी । तूर्ण-तूर्ण-घूर्णनादि-सङ्कुलाङ्ग-नर्तिनी पूर्ण-पूर्ण-भाव-गूर्ण-जाड्य-जात-वर्तिनी ॥d॥

वेश-वस्त्र-सन्निवेश-चञ्चलत्व-भङ्गिनी तत्-तद्--वैपरीत्य-कारि-वेग-सङ्गिनी । यन्-निमित्तम् आत्म-सर्व-सङ्ग-भङ्ग-भाविनी यत्र सर्व-नाम-रूप-विस्म्र्तिश् च भाविनी ॥e॥

श्याम-धाम-सुष्ठु-रामम् एतम् अत्र सद्-धवम् सिन्धु-तुल्यम् उत्तरङ्गद्-अङ्गम् आशु माधवम् । पूर्व-पूर्व-भिन्नयातिर् उत्तराप्त-सङ्गतिः आपगालि-सम्मिताप सेयम् आलि-संहतिः ॥f॥36॥ [तूणक]

[45] तास् तत्र च—

शुभंयु-वन-मञ्जुले सवितृजा-रुचा सङ्कुले प्रसून-गण-राजिते भ्रमर-कोकिल-भ्राजिते । सुगन्ध-मरुद्-अञ्चिते कुमुद-बन्धु शोभाचिते समस्त-गुण-निश्चिते निधितया चिरं सञ्चिते ॥37॥ [पृथ्वी]

स्थले मणिज-चत्वरं समधिरुह्य तं सत्वरं विचित्र-मुरली-कलं विरचयन्तम् उद्यत्-कलम् । घनाघन-घन-श्रियं तडीद्-अभीषु-वस्त्र-प्रियं मणि-द्युति-विकस्वरं ददृशुर् अङ्गि दिव्य-स्मरम् ॥38॥ [पृथ्वी] (युग्मकम्)

निर्माय कृष्णम् अभितः स्थितिम् अत्र गौरी- पङ्क्तिस् तदा तम् अवलम्बितुम् उत्क-चित्ता । मध्ये तमालम् उपलभ्य सुवर्ण-वर्ण- वल्ली-ततिर् विलसतीति किल व्यलोकि ॥39॥ [वसन्ततिलका] अथ— वंशी-दूतिकया निमन्त्र्य कलिताः सौरभ्य-धारा-सखी सङ्घैः साद्र्ति भूरि दूर-सरणेर् आनायिताः सुभ्रुवः । प्राप्ताः स्वान्तिकम् आत्म-रोचिर् अमृतान्य् अप्य् आशिताः प्रेयसा ट्र्प्तिं नैव ययुर् न वा विरमितं तद्-दान-कर्मामुना ॥40॥ [शार्दूल] प्रत्युत— नव्याः कलाधराः शुभ्रा भ्राजि-नक्षत्र-मालिकाः । अराल-लोचनाः कृष्ण-चकोरं ट्र्स्ण-जं व्यधुः ॥41॥ [अनुष्टुभ्]

[46] अथ कृष्णस् तत्र स-तृष्णम् अचिन्तयत्—अहो ! नव-तारुण्यस्य पुण्य-सम्पद एता, वर- लावण्यस्य मत्-क्रेतव्य-नव्य-पण्य-श्रेण्यस् त्रिलोकी-लक्ष्म्याश् चूडामणयः, स्फुरन्- मन्मथस्य जीवनौषधयः कुमुदायमान-मदीय-लोचनयोर् नवीनाश् चन्द्र-कलाः सहावतीर्य रुचिं वितीर्य विराजन्ते ।

[47] तद् एवं स्थिते—

कृष्णापाङ्ग-शरः साङ्गं भित्त्वापाङ्ग-शरं मम । मनोरथिनम् उद्भेत्तुं किल प्राविशद् अन्तरम् ॥42॥ [अनुष्टुभ्] इति ताः प्रत्येकं प्रत्येतव्यं चक्रुः ।

[48] वस्तुतस् तु हरेस् तासु सर्वासु लतास्व् इव द्वित्र-लव-सेवन-पूर्वकम् अपूर्वतयाभ्रमन्- नेत्र-भ्रमर-युगलं कमलिन्याम् इव राधायाम् निर्बाधाम् स्थितिम् आतस्थे ।

[49] आस्थितवतीति च तत्रेदं स तु विचारयामास—

शोभायाः शुभदा शोभा रमायाः परमा रमा । सेयं मल्-लोचनस्यापि राधिका-चारु-लोचनम् ॥43॥ [अनुष्टुभ्]

[50] तद् एवं सति सा च तदीय-तादृश-दृशः स्पर्षतः कम्प-सम्पद्-उन्मीलन-रस-प्रसर- वशतया क्षोभं लभमानापि तं प्रति प्रहित-लोभां शोभाम् उवाह ।

[51] आत्र च प्रश्नोत्तर-मयं पद्यम्:

स्मेरयोः प्रति विधूद्यद्-अस्रयो राधिका-नयनयोस् तुलांवद । शारदं विकच-मेचकोत्पलं यन् मरन्द-झर-मोचि तत् किम् u? ॥44॥ [रथोद्धता]

[52] तद् एवं स्थिते ताः पुरः-स्थिता यद्यप्य् अनवद्य-संवनन-प्रवीण-वेणु-विद्या-मदिता लज्जाम् उज्जहति स्म, तथाप्य् अवितथाभिजात्यतया नम्रता-कम्रा मुनि-व्रतम् एवानुववृतिरे ।

[53] श्री-कृष्णस् तु यदा विशीष्ट-ललना-मध्यम् अध्यावसन्न् एवम् अद्योतिष्ठ, तदा तासां परम-दुर्लभ-परिमल-मात्राणाम् अपि वैणव-मधुर-गीत-मधु-मदिततया स्वयम् एव कृताभियात्राणाम् आगतिं दृशोः पथि निर्माय, स-नर्म-स्मितस् तद्-विधाम् बुद्धिम् उपधया लब्ध-शुद्धिम् अवधारयन्न् इव तन्-मुखाद् उन्मुखानुराग-जागरूक-वाग्- अमृतम् आस्वादयितुम्, तासु च समुत्सुकताम् आसादयितुं, निजान्तिक--याच्ञा-गर्भेण स्फुरद्-उपेक्षा-सन्दर्भेण वचसा ताः क्षोभयामास । यथा—

महाभागा युष्मन्-मिलनम् अभवन् नः शुभ-कृते ततः पृच्छाम्य् अत्रागमनम् इदम् अव्याहतम् इति । तद् एतावत्-क्लेशाद् अभिगमनतः सङ्कुचित-धीः स भूयः सम्पृच्छे भवद्-अभिमतं किं नु करवै? ॥45॥ [शिखरिणी]

[54] तद् एवम् अत्रादर-ज्ञापनया ज्ञात्वाप्य् अज्ञान-विज्ञापनया च स्वेषूपेक्षापेक्षयोर् एकतरतया तद्-अभिप्रायं प्रायशो बोद्धुम् असमर्थासु तासु तत एवानभिव्यक्त-किञ्चिद्- अर्थासु पुनः स-नर्म च तथा वाचं प्राह—

पृच्छतोऽपि पुरतो मम भव्यं मौनम् एव कुरुथ प्रतिगीर् यत् । तद्-भवद्-व्रज-गृहे गृह-भाजां किं निरामयम् अथ प्रतिभाति? ॥46॥ [स्वागता]

[55] ततश् च मिथः स-स्मित-निरीक्षितासु तासु पुनर् उवाच— तद् इदं दुरभिप्रायं बोद्धुं बह्वदीयम् अस्मि न समर्थः । स्वयम् इह यूयं तस्मात् कथयत सङ्कोचम् उद्धूय ॥47॥

[56] पुनर् अतीव सङ्कचतीर् निरीक्ष्य योजनाविशेष-श्लेषमयतयापि तथा प्रथयामास—

अथ न भवति कार्यं ब्रूथ तन् नेति बुद्धं व्रजम् अनु चल-चित्ता यात नाध्वं मयात्र । वनम् इदम् अइत्घोरं रात्रिर् अत्रातिघोरा स्वयम् अतिशयि-घोर-प्राणि-वृन्दैः परीताः ॥48॥

[57] अत्र नाध्वम् इति न यातेति वा योजना । पुनस् तद् एव श्लेषयितुं सोपान-विशेषं चकार—न चेदृशी स्वैरता भवादृशीनां सदृशी भवति यतः मातापितर-प्रमुखाः सहजाः पतयश् च वः सन्ति इति ।

[58] पुनः स-हासम् आह स्म—श्रूयन्तेऽपि तनूजाः इति ।

[59] अत्र कथकश् चिन्तयामास—वृन्दा-पौर्णमासी-संवाद-गत-सिद्धान्तानुसारि-धिया— सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः [BhP 10.33.25] इत्य् अनेन प्रतिपन्नस्य तत्रकीय-रसस्यालम्बन-वैरूप्याद् वैरस्यापन्नता-भिया च तद् इदं परिहसितम् एवेति विद्वन्-मततया व्यक्तीकरिष्यामि इति ।

[60] अथ तद् एव स्पष्टम् आचष्ट—[61] तद् एवं ताभिः सह रन्तुं कृत-वंशी-ध्वनिः स तु सरसानां शिरोमणिर् yadyapî तासाम् उत्पत्तित एव स्व-मात्र-सात्कृत-पति-भावानाम् अन्यत्र पतिर् इति प्रतीतिर् लोक-संवदन-वशंवदता-मात्र-मयी केवल-स्व-सङ्गम-कामना-व्रतश् चापराङ्ग-सङ्गम-रूप-विरूपता-निर्जयीति विशदम् अर्थं तासु स्वीय-कान्ता-भाव-समुत्पत्त्य्- अन्यथानुपपत्त्या सम्भावितवान् ।

[62] यद्यपि च तासाम् अजात-पुत्राणाम् अपि देवरं-मन्य-पुत्रादिषु पुत्रता-व्यवहारः केवलं सन्निहित-बालक-विषयक-वत्सलता-स्वभावाकारस् तत्-सम्बन्धाभिमानस् तु बहिर् एवाचार इत्य् आप्त-वचनान् निर्धारितवांस् तथापि तत्-तद्-उल्लेखन-कर्मणा नर्म-मात्रम् आचरितवान् । तद् आचर्य च तद्-बन्धूनाम् अन्धायमानानाम् अपि तद्-अन्वेषण-निर्बन्धाद् भयं विचार्य सामर्षम् इव विवक्षितम् उवाच—कथम् इह तत्-तद्-भयं कुरुथ इति । अत्र च षष्ठी पञ्चमी वा समस्यते ।

[63] किं चात्र खण्डम् अखण्डं च पद्यं यथायथम् अनूढा ऊढाभासाश् च ता दृष्ट्वाचष्टेति गम्यते । तत्रानूढाः प्रति सहजा इत्य् अन्तम् । ऊढाभासाः प्रतिश्रूयन्तेऽपि तनूजा इत्य् अन्तम् । अखण्डं तु सर्वाः प्रतीति ज्ञेयम् ।

[64] पुनश् चार्थ-ध्वनि-संवलनया चित्तम् आन्दोलयामास—

दृष्टं यद्-वनम् अत्य् अपूर्व-कुसुमैर् दिव्यर्तुना पूजितं द्योतैश् चर्चितम् इन्दुना यमुनया चात्मानिलैर् नर्तितम् । सामग्रीयम् उदेति -निचितास्माकं विहार-क्रमे तस्माद् एतद् अभावतस् तु व इह स्तव्या न वास्तव्यता ॥49॥ किन्तु— दिष्टेनाप्ते तत्र गत्वा स्व-गोष्ठे कष्टेनापि स्वीय-धर्मं कुरुध्वम् । पत्युर् भक्तिर् बाल-वत्सादि-पाल्य- व्यक्तीनां यः पालनादिश् च दिष्टः ॥50॥

[65] ततः कष्ट-साध्यं तं धर्मं बाध्यमानं विधायात्राविकल-सर्व--फले मम सुख-विहार-स्थले प्रविशत । [66] अन्यथा पुनर् उद्यद्-विधु-वनम् इदं भवतीनां विधुवनाय सम्पत्स्यत इति याच्ञा-पक्षाभिप्रायः ।

[67] पुनः स विमर्शम् इव प्रोवाच—

अहह न बुध्ये स्मेति पूर्वं प्रलापं चकर तद् इह यूयं तद् विचार्य क्षमध्वम् । रति-विसर-विलासैर् यन्त्रणाद् आगता यस् तद्-उचितम् अखिलं यत् स्निग्धता मय्य् उपैति ॥51॥

तद् अपि न यद्वद् विरहे प्रीतिस् तद्वन् न सान्निध्ये भवति ततो गृह-यानं भवतीनाम् औचितीं चिनुते ॥52॥

[68] अत्र च प्रीति-विषयाद् दूरे स्थितिर् न युक्तेति विरोधि-लक्षणया याच्ञापक्षः सङ्गम्यते । ततश् च— पूर्वं यच् चिरतः स्पृहावलनया संकॢप्तम् आसीत् पुनर् वंश्याकारणया बलाद् उपचितं तद् भग्नम् उच्चैर् यतः । तच् छ्रुत्वा दयिताद् व्यलीक-वचनं बाढं न निश्चिक्यिरे किं न स्मः किम् उ वा स्म इत्य् aî तदा गोपाल-वाम-भ्रुवः ॥53॥

तद् आसां निश्चलाङ्गीनां काञ्चीनाम् अपि राजयः । समं समन्ततः क्लेशात् तूष्णीकाम् एव सङ्गताः ॥54॥ ततश् च— बाष्प-व्याजाद् आसां प्रिय-कृत-परिहृति-समूढ-सन्तापः । मन्ये हृदयाम्भोरुह-निवहः स्वरसान् मुहुश् च सुस्राव ॥55॥

[69] अत्र चैवं विचारयामासुः—

प्राणांस् त्यजाम दयितस्य पदे लुठाम कुप्याम तत्र विनिवृत्य गृहं व्रजाम । कृष्णां विशाम च न वा कठिनायमानम् एतं स्वभालम् अभिहत्य निचाययाम ॥56॥

[70] तत्र तु—

शिरः-पीडा बाष्प-व्यथित-गलता हृद्-गत-महा- प्रकम्पः प्रत्यङ्ग-स्खलनम् इति नाना-विकृतयः । प्रिये रूक्षे जाता दलयितुम् अमूर् आववृतिरे परं तद्-वक्त्रान्तः-प्रसदनम् अगात् पालयितृताम् ॥57॥

मसी-वलित-दृग्-जल-स्रव-तमोभिर् आराद् उरः- स्थलं वलित-कुङ्कुम-प्रचिति-सन्ध्यम् आवृण्वतीः । अवाङ्-मुख-विधुर् वधूः सपदि पौर्णमासी-शशि- स्फुरन् निशि च तामसीर् इव चचाय तस्मिन् हरिः ॥58॥

[71] ततश् च किञ्चिद् अमर्षे सति—

श्वास-दीर्ण-मधुराधर-श्रियः कोमलाङ्घ्रिअ-दल-कीर्ण-भूमयः । हन्त कान्तम् अपि तं नत-भ्रुवो विव्यधुर् नयन-सायकास्रिभिः ॥59॥

[72] तद् एवं क्षोभे सति दाडिमाद् अन्तः-सक्त-रक्त-बीजानाम् इव निजानां भावानां हृदयान् निष्कुलाकृतिः स्वयम् एव जाता, तथापि वैदग्धी-दिग्धतया प्रिय-गीर्वद् एव सन्दिग्धम् ऊचुः । यद् अद्यापि गायन्ति—

इयम् इव मा कुरु पुनर् अतिवादम् । भक्त-जनान् भज मुहुर् इतरांस् त्यज विभुर् इव रहित-विवादम् ॥ध्रुवम्॥

पति-पुत्रादिक-भजनम् इहाधिकम् इति यं वदसि विचारम् । स त्वय्य् एव हि तिष्ठतु न तु बहिर् इति विमृशामः सारम् ॥60॥ अनयोर् अर्थ-श्लेषोऽयम् उभयम् एव पक्षं विशेषयति ।

अथ धव-सुत-मुख-गणतस् तव सुखम् अस्ति सतां हृदि यातम् । तद् अपि च न हि भवद्-अनुसरणं भवद्-इच्छति युवती-जातम् ॥61॥ अत्र सन्दिग्ध-काकु-पदं नहीति पदं तद्-इच्छा-निर्धारणे, यद् वा निषेधे—

स्वाम् आशाम् अनुवर्धय वर-तनु-ततिर् इह लभतां शातम् । सततानश्वर-वर वरदेश्वर न वितनु वितनूत्पातम् ॥62॥ अत्रानुवर्धयेति समेधने छेदने वा—

गृह-कर्माण्य् अनुचित्तं सुख-तनु भवता नह्य् अपिनद्धम् । चरणौ प्रचलत इह न च वलतः प्रतिगमनं किल बद्धम् ॥63॥ अत्र सुख-तन्व् इति भवतेत्य् अस्य चित्तम् इत्य् अस्य वा विशेषणम् । अपिनद्धम् इति बन्धनाभावे बन्धने वा न चेति पूर्व-नहि-वत् । किलेति निश्चयेऽनृते वा ।

स्वभव-ताप-भरम् अमृत-धराधर-रस-झरतः स्वत एव । नाशय यदि न हि मादृशम् अपि स हि सङ्क्रमिता सखिदेव ॥64॥ अत्र स्वभवेति कामे स्वजाते वा । मादृशम् इत्य् अस्मत्-सदृशे वा जनेऽस्मद्-अर्थे वा ।

लक्ष्मी-सुख-ददम् अपि भवतः पदम् अहह पुलिन्दी-भव्यम् । स्पृष्टं यद्-अवधि दृष्टं तद्-अवधि सर्वं जगद्-अपसव्यम् ॥65॥ अत्रापसव्यं प्रतिकूलम् इत्य् उभय-पक्षेऽपि समञ्जसम् । आक्षेप-पक्षे पुन्लिन्दी-भव्यम् इति नीच-गामित्वं व्यज्यते—

लक्षीर् व्रजम् अनु तुलसी-वनम् अनु भवद्-उदय-स्फुरद्-उदया । दृश्यत इति तव पद-धूल्याप्लवम् इच्छत्य् अपि पति-हृदया ॥66॥ यस्या वीक्षणम् अपि वलित-क्षण-पार्षद-वृन्द-निधानम् । तद्वद् वयम् अपि हृदि वाञ्छाम् अपि नह्यामः सवितानम् ॥67॥ अत्रापि-शब्दः समुच्चये पूर्ववत् काक्वा निषेधे वा ।

तत्त्वं सुकृपय कृत-वृजिनात्यय तव याश् चरणे रक्ताः । ता भवतः स्मित-वीक्षण-विस्मित-चित्ताः कुरु निज-भक्ताः ॥68॥ इदम् उभयत्र च योग्यम् ।

अलकावृत-मुख कुण्डल-धृत-सुख हसित-विभूषित-नेत्र । दत्ताभय-भुज-वक्षः-श्री-युज दास्यो वयम् अपि तेऽत्र ॥69॥ अत्र चापिः पूर्ववत् ।

तव मुरली-कलम् अपि च रूप-बलम् अनुभूयाभवद् एव । द्रुम-कुलम् अपि पुलकाङ्कुर-सङ्कुलम् इह का नारी देव ॥70॥ अत्र केति कौमुत्ये निषेधे वा—

व्यक्तं व्रज-भय-हर-लीला-चय देवस् त्वम् असि स कोऽपि । तन् नो निज-करम् अपि शिरसि च धर दासीनां भ्रमतोऽपि ॥71॥

[73] तद् एवं स्थिते—

तथा विलाप-तापेन न तासां विव्यथे हरिः । यथा राधा प्रेङ्खित-भ्रू-धनुर् इङ्खि-दृग्-आशुगैः ॥72॥

अथ व्यथित-मानसः प्रथित-भाव-कारुण्यतः प्रहस्य मुदिताननः स्वक-रहस्यम् उल्लासयन् । प्रतिस्वम् अनयत् प्रिया द्रुत-मतिः स्व-पार्श्वं बली बलाद् अपि बलानुजो वलयति स्म लीलां प्रति ॥73॥

आमृशन्न् अङ्गुलीः पाणिं प्रकोष्ठं बाहुम् अप्य् अथ । तासां हरि-करस् तृप्तिं नागान्धनम् इवाधनः ॥74॥ यद् अपि च राधा तासु स्वम् अभिजुगोपायुतादि-सङ्ख्यासु । तद् अपि च हरिणा स्पष्टं दृष्टा तारासु चन्द्रलेखेव ॥75॥ राधा यर्हि स्वकर-स्पृष्टा जाता मुरारातेः । अतिविस्मितये जज्ञे तर्हि च सा तत्र चन्द्रलेखेव ॥76॥

गोप्यः कृष्णं तत्र कृष्णश् च राधाम् आश्लिषोच्चैर् आव्रजन् नर्म-शर्म । भाव-श्रेण्यः स्थायि-भावं स्वभावो यद्वत् पुण्याद् वासनां पूर्व-लब्धाम् ॥77॥

[74] तत्र काश्चिद् भूरुर् इव निभाल्य वन-माल्यः परीहासतः परस्परम् ऊचुः—

जलदे विलसति विद्युद् बिभ्यति हृदयानि भीरूणाम् । किं परिहससि सखि त्वं किं न हि पश्यसि पुरश् चित्रम् ॥78॥

आत्मारामा अप्य् अहो यस्य गन्धाद् ब्रह्मानन्दं बाढम् आच्चादयन्ति । पूर्णानन्दः स स्वयं हन्त ताभिः स्वानन्दाय क्रीडनाय प्रयेते ॥79॥

[75] अथ समापनम्—

ईदृग् अप्ययि राधे यस् तासां मुख-निरीक्षकः । त्वद्-उत्कर्ष-रसायासीद् इव तासु परीक्षकः ॥80॥

इति श्री-श्री-गोपाल-चम्पूम् अनु प्रथम-सङ्ग-रङ्गज-वाको-वाक्य-भङ्गी-सङ्गीतं नाम त्रयोविंशं पूरणम् ॥23॥