ÌrÁmad-bhÀgavata-purÀÉam searchable file of complete sanskrit text for researchers 12/13/2001/us

to search for diacritics press alternate key and enter 0 plus code on numerical keypad e.g. to search for À, press alt key, keep it pressed, and enter 0192 on num pad

192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207

not ÀÁÂÃused Å ÆÇÈÉÊËÌÍÎÏ

01010011 janmÀdyasya yato 'nvayÀditarataÌcÀrtheÍvabhijÈaÏ svarÀÊ 01010012 tene brahma hÃdÀ ya Àdikavaye muhyanti yat sÂrayaÏ 01010013 tejovÀrimÃdÀÎ yathÀ vinimayo yatra trisargo 'mÃÍÀ 01010014 dhÀmnÀ svena sadÀ nirastakuhakaÎ satyaÎ paraÎ dhÁmahi 01010021 dharmaÏ projjhitakaitavo 'tra paramo nirmatsarÀÉÀÎ satÀÎ 01010022 vedyaÎ vÀstavam atra vastu ÌivadaÎ tÀpatrayonmÂlanam 01010023 ÌrÁmadbhÀgavate mahÀmunikÃte kiÎ vÀ parairÁÌvaraÏ 01010024 sadyo hÃdyavarudhyate 'tra kÃtibhiÏ ÌuÌrÂÍubhistatkÍaÉÀt 01010031 nigamakalpatarorgalitaÎ phalaÎ 01010032 ÌukamukhÀdamÃtadravasaÎyutam 01010033 pibata bhÀgavataÎ rasam ÀlayaÎ 01010034 muhuraho rasikÀ bhuvi bhÀvukÀÏ 01010041 naimiÍe 'nimiÍakÍetre ÁÌayaÏ ÌaunakÀdayaÏ 01010043 satraÎ svargÀya lokÀya sahasrasamam Àsata 01010051 ta ekadÀ tu munayaÏ prÀtarhutahutÀgnayaÏ 01010053 satkÃtaÎ sÂtam ÀsÁnaÎ papracchuridam ÀdarÀt 0101006 ÃÍaya ÂcuÏ 01010061 tvayÀ khalu purÀÉÀni setihÀsÀni cÀnagha 01010063 ÀkhyÀtÀnyapyadhÁtÀni dharmaÌÀstrÀÉi yÀnyuta 01010071 yÀni vedavidÀÎ ÌreÍÊho bhagavÀn bÀdarÀyaÉaÏ 01010073 anye ca munayaÏ sÂta parÀvaravido viduÏ 01010081 vettha tvaÎ saumya tat sarvaÎ tattvatastadanugrahÀt 01010083 brÂyuÏ snigdhasya ÌiÍyasya guravo guhyam apyuta 01010091 tatra tatrÀÈjasÀyuÍman bhavatÀ yadviniÌcitam 01010093 puÎsÀm ekÀntataÏ Ìreyastan naÏ ÌaÎsitum arhasi 01010101 prÀyeÉÀlpÀyuÍaÏ sabhya kalÀvasmin yuge janÀÏ 01010103 mandÀÏ sumandamatayo mandabhÀgyÀ hyupadrutÀÏ 01010111 bhÂrÁÉi bhÂrikarmÀÉi ÌrotavyÀni vibhÀgaÌaÏ 01010113 ataÏ sÀdho 'tra yat sÀraÎ samuddhÃtya manÁÍayÀ 01010115 brÂhi bhadrÀya bhÂtÀnÀÎ yenÀtmÀ suprasÁdati 01010121 sÂta jÀnÀsi bhadraÎ te bhagavÀn sÀtvatÀÎ patiÏ 01010123 devakyÀÎ vasudevasya jÀto yasya cikÁrÍayÀ 01010131 tan naÏ ÌuÍrÂÍamÀÉÀnÀm arhasyaÇgÀnuvarÉitum 01010133 yasyÀvatÀro bhÂtÀnÀÎ kÍemÀya ca bhavÀya ca 01010141 ÀpannaÏ saÎsÃtiÎ ghorÀÎ yannÀma vivaÌo gÃÉan 01010143 tataÏ sadyo vimucyeta yadbibheti svayaÎ bhayam 01010151 yatpÀdasaÎÌrayÀÏ sÂta munayaÏ praÌamÀyanÀÏ 01010153 sadyaÏ punantyupaspÃÍÊÀÏ svardhunyÀpo 'nusevayÀ 01010161 ko vÀ bhagavatastasya puÉyaÌlokeËyakarmaÉaÏ 01010163 ÌuddhikÀmo na ÌÃÉuyÀdyaÌaÏ kalimalÀpaham 01010171 tasya karmÀÉyudÀrÀÉi parigÁtÀni sÂribhiÏ 01010173 brÂhi naÏ ÌraddadhÀnÀnÀÎ lÁlayÀ dadhataÏ kalÀÏ 01010181 athÀkhyÀhi harerdhÁmann avatÀrakathÀÏ ÌubhÀÏ 01010183 ÁlÀ vidadhataÏ svairam ÁÌvarasyÀtmamÀyayÀ 01010191 vayaÎ tu na vitÃpyÀma uttamaÌlokavikrame 01010193 yacchÃÉvatÀÎ rasajÈÀnÀÎ svÀdu svÀdu pade pade 01010201 kÃtavÀn kila karmÀÉi saha rÀmeÉa keÌavaÏ 01010203 atimartyÀni bhagavÀn gÂËhaÏ kapaÊamÀnuÍaÏ 01010211 kalim Àgatam ÀjÈÀya kÍetre 'smin vaiÍÉave vayam 01010213 ÀsÁnÀ dÁrghasatreÉa kathÀyÀÎ sakÍaÉÀ hareÏ 01010221 tvaÎ naÏ sandarÌito dhÀtrÀ dustaraÎ nistitÁrÍatÀm 01010223 kaliÎ sattvaharaÎ puÎsÀÎ karÉadhÀra ivÀrÉavam 01010231 brÂhi yogeÌvare kÃÍÉe brahmaÉye dharmavarmaÉi 01010233 svÀÎ kÀÍÊhÀm adhunopete dharmaÏ kaÎ ÌaraÉaÎ gataÏ 0102001 vyÀsa uvÀca 01020011 iti sampraÌnasaÎhÃÍÊo viprÀÉÀÎ raumaharÌaÉiÏ 01020013 pratipÂjya vacasteÌÀÎ pravaktum upacakrame 0102002 sÂta uvÀca 01020021 yaÎ pravrajantam anupetam apetakÃtyaÎ dvaipÀyano virahakÀtara ÀjuhÀva 01020023 putreti tanmayatayÀ taravo 'bhinedus taÎ sarvabhÂtahÃdayaÎ munim Ànato 'smi 01020031 yaÏ svÀnubhÀvam akhilaÌrutisÀram ekam adhyÀtmadÁpam atititÁrÍatÀÎ tamo 'ndham 01020033 saÎsÀriÉÀÎ karuÉayÀha purÀÉaguhyaÎ taÎ vyÀsasÂnum upayÀmi guruÎ munÁnÀm 01020041 nÀrÀyaÉaÎ namaskÃtya naraÎ caiva narottamam 01020043 devÁÎ sarasvatÁÎ vyÀsaÎ tato jayam udÁrayet 01020051 munayaÏ sÀdhu pÃÍÊo 'haÎ bhavadbhirlokamaÇgalam 01020053 yat kÃtaÏ kÃÍÉasampraÌno yenÀtmÀ suprasÁdati 01020062 sa vai puÎsÀÎ paro dharmo yato bhaktiradhokÍaje 01020063 ahaitukyapratihatÀ yayÀtmÀ suprasÁdati 01020071 vÀsudeve bhagavati bhaktiyogaÏ prayojitaÏ 01020073 janayatyÀÌu vairÀgyaÎ jÈÀnaÎ ca yadahaitukam 01020081 dharmaÏ svanuÍÊhitaÏ puÎsÀÎ viÍvaksenakathÀsu yaÏ 01020083 notpÀdayedyadi ratiÎ Ìrama eva hi kevalam 01020091 dharmasya hyÀpavargyasya nÀrtho 'rthÀyopakalpate 01020093 nÀrthasya dharmaikÀntasya kÀmo lÀbhÀya hi smÃtaÏ 01020101 kÀmasya nendriyaprÁtirlÀbho jÁveta yÀvatÀ 01020103 jÁvasya tattvajijÈÀsÀ nÀrtho yaÌceha karmabhiÏ 01020111 vadanti tat tattvavidastattvaÎ yaj jÈÀnam advayam 01020113 brahmeti paramÀtmeti bhagavÀn iti Ìabdyate 01020121 tac chraddadhÀnÀ munayo jÈÀnavairÀgyayuktayÀ 01020123 paÌyantyÀtmani cÀtmÀnaÎ bhaktyÀ ÌrutagÃhÁtayÀ 010201o1 ataÏ pumbhirdvijaÌreÍÊhÀ varÉÀÌramavibhÀgaÌaÏ 01020133 svanuÍÊhitasya dharmasya saÎsiddhirharitoÍaÉam 01020141 tasmÀdekena manasÀ bhagavÀn sÀtvatÀÎ patiÏ 01020143 ÌrotavyaÏ kÁrtitavyaÌca dhyeyaÏ pÂjyaÌca nityadÀ 01020151 yadanudhyÀsinÀ yuktÀÏ karmagranthinibandhanam 01020153 chindanti kovidÀstasya ko na kuryÀt kathÀratim 01020161 ÌuÌrÂÍoÏ ÌraddadhÀnasya vÀsudevakathÀruciÏ 01020163 syÀn mahatsevayÀ viprÀÏ puÉyatÁrthaniÍevaÉÀt 01020171 ÌÃÉvatÀÎ svakathÀÏ kÃÍÉaÏ puÉyaÌravaÉakÁrtanaÏ 01020173 hÃdyantaÏstho hyabhadrÀÉi vidhunoti suhÃtsatÀm 01020181 naÍÊaprÀyeÍvabhadreÍu nityaÎ bhÀgavatasevayÀ 01020183 bhagavatyuttamaÌloke bhaktirbhavati naiÍÊhikÁ 01020191 tadÀ rajastamobhÀvÀÏ kÀmalobhÀdayaÌca ye 01020193 ceta etairanÀviddhaÎ sthitaÎ sattve prasÁdati 01020201 evaÎ prasannamanaso bhagavadbhaktiyogataÏ 01020203 bhagavattattvavijÈÀnaÎ muktasaÇgasya jÀyate 01020211 bhidyate hÃdayagranthiÌchidyante sarvasaÎÌayÀÏ 01020213 kÍÁyante cÀsya karmÀÉi dÃÍÊa evÀtmanÁÌvare 01020221 ato vai kavayo nityaÎ bhaktiÎ paramayÀ mudÀ 01020223 vÀsudeve bhagavati kurvantyÀtmaprasÀdanÁm 01020231 sattvaÎ rajastama iti prakÃterguÉÀstair yuktaÏ paramapuruÍa eka ihÀsya dhatte 01020233 sthityÀdaye hariviriÈcihareti saÎjÈÀÏ ÌreyÀÎsi tatra khalu sattvatanornÃÉÀÎ syuÏ 01020241 pÀrthivÀddÀruÉo dhÂmastasmÀdagnistrayÁmayaÏ 01020243 tamasastu rajastasmÀt sattvaÎ yadbrahmadarÌanam 01020251 bhejire munayo 'thÀgre bhagavantam adhokÍajam 01020253 sattvaÎ viÌuddhaÎ kÍemÀya kalpante ye 'nu tÀn iha 01020261 mumukÍavo ghorarÂpÀn hitvÀ bhÂtapatÁn atha 01020263 nÀrÀyaÉakalÀÏ ÌÀntÀ bhajanti hyanasÂyavaÏ 01020271 rajastamaÏprakÃtayaÏ samaÌÁlÀ bhajanti vai 01020273 pitÃbhÂtaprajeÌÀdÁn ÌriyaiÌvaryaprajepsavaÏ 01020281 vÀsudevaparÀ vedÀ vÀsudevaparÀ makhÀÏ 01020283 vÀsudevaparÀ yoga vÀsudevaparÀÏ kriyÀÏ 01020291 vÀsudevaparaÎ jÈÀnaÎ vÀsudevaparaÎ tapaÏ 01020293 vÀsudevaparo dharmo vÀsudevaparÀ gatiÏ 01020301 sa evedaÎ sasarjÀgre bhagavÀn ÀtmamÀyayÀ 01020303 sadasadrÂpayÀ cÀsau guÉamayÀguÉo vibhuÏ 01020311 tayÀ vilasiteÍveÍu guÉeÍu guÉavÀn iva 01020313 antaÏpraviÍÊa ÀbhÀti vijÈÀnena vijÃmbhitaÏ 01020321 yathÀ hyavahito vahnirdÀruÍvekaÏ svayoniÍu 01020323 nÀneva bhÀti viÌvÀtmÀ bhÂteÍu ca tathÀ pumÀn 01020331 asau guÉamayairbhÀvairbhÂtasÂkÍmendriyÀtmabhiÏ 01020333 svanirmiteÍu nirviÍÊo bhuÇkte bhÂteÍu tadguÉÀn 01020341 bhÀvayatyeÍa sattvena lokÀn vai lokabhÀvanaÏ 01020343 lÁlÀvatÀrÀnurato devatiryaÇnarÀdiÍu 0103001 sÂta uvÀca 01030011 jagÃhe pauruÍaÎ rÂpaÎ bhagavÀn mahadÀdibhiÏ 01030013 sambhÂtaÎ ÍoËaÌakalam Àdau lokasisÃkÍayÀ 01030021 yasyÀmbhasi ÌayÀnasya yoganidrÀÎ vitanvataÏ 01030023 nÀbhihradÀmbujÀdÀsÁdbrahmÀ viÌvasÃjÀÎ patiÏ 01030031 yasyÀvayavasaÎsthÀnaiÏ kalpito lokavistaraÏ 01030033 tadvai bhagavato rÂpaÎ viÌuddhaÎ sattvam Ârjitam 01030041 paÌyantyado rÂpam adabhracakÍuÍÀ sahasrapÀdorubhujÀnanÀdbhutam 01030043 sahasramÂrdhaÌravaÉÀkÍinÀsikaÎ sahasramaulyambarakuÉËalollasat 01030051 etan nÀnÀvatÀrÀÉÀÎ nidhÀnaÎ bÁjam avyayam 01030053 yasyÀÎÌÀÎÌena sÃjyante devatiryaÇnarÀdayaÏ 01030061 sa eva prathamaÎ devaÏ kaumÀraÎ sargam ÀÌritaÏ 01030063 cacÀra duÌcaraÎ brahmÀ brahmacaryam akhaÉËitam 01030071 dvitÁyaÎ tu bhavÀyÀsya rasÀtalagatÀÎ mahÁm 01030073 uddhariÍyann upÀdatta yajÈeÌaÏ saukaraÎ vapuÏ 01030081 tÃtÁyam ÃÍisargaÎ vai devarÍitvam upetya saÏ 01030083 tantraÎ sÀtvatam ÀcaÍÊa naiÍkarmyaÎ karmaÉÀÎ yataÏ 01030091 turye dharmakalÀsarge naranÀrÀyaÉÀvÃÍÁ 01030093 bhÂtvÀtmopaÌamopetam akarodduÌcaraÎ tapaÏ 01030101 paÈcamaÏ kapilo nÀma siddheÌaÏ kÀlaviplutam 01030103 provÀcÀsuraye sÀÇkhyaÎ tattvagrÀmavinirÉayam 01030111 ÍaÍÊham atrerapatyatvaÎ vÃtaÏ prÀpto 'nasÂyayÀ 01030113 ÀnvÁkÍikÁm alarkÀya prahlÀdÀdibhya ÂcivÀn 01030121 tataÏ saptama ÀkÂtyÀÎ ruceryajÈo 'bhyajÀyata 01030123 sa yÀmÀdyaiÏ suragaÉairapÀt svÀyambhuvÀntaram 01030131 aÍÊame merudevyÀÎ tu nÀbherjÀta urukramaÏ 01030133 darÌayan vartma dhÁrÀÉÀÎ sarvÀÌramanamaskÃtam 01030141 ÃÍibhiryÀcito bheje navamaÎ pÀrthivaÎ vapuÏ 01030143 dugdhemÀm oÍadhÁrviprÀstenÀyaÎ sa uÌattamaÏ 01030151 rÂpaÎ sa jagÃhe mÀtsyaÎ cÀkÍuÍodadhisamplave 01030153 nÀvyÀropya mahÁmayyÀm apÀdvaivasvataÎ manum 01030161 surÀsurÀÉÀm udadhiÎ mathnatÀÎ mandarÀcalam 01030163 dadhre kamaÊharÂpeÉa pÃÍÊha ekÀdaÌe vibhuÏ 01030171 dhÀnvantaraÎ dvÀdaÌamaÎ trayodaÌamam eva ca 01030173 apÀyayat surÀn anyÀn mohinyÀ mohayan striyÀ 01030181 caturdaÌaÎ nÀrasiÎhaÎ bibhraddaityendram Ârjitam 01030183 dadÀra karajairÂrÀverakÀÎ kaÊakÃdyathÀ 01030191 paÈcadaÌaÎ vÀmanakaÎ kÃtvÀgÀdadhvaraÎ baleÏ 01030193 padatrayaÎ yÀcamÀnaÏ pratyÀditsustripiÍÊapam 01030201 avatÀre ÍoËaÌame paÌyan brahmadruho nÃpÀn 01030203 triÏsaptakÃtvaÏ kupito niÏkÍatrÀm akaron mahÁm 01030211 tataÏ saptadaÌe jÀtaÏ satyavatyÀÎ parÀÌarÀt 01030213 cakre vedataroÏ ÌÀkhÀ dÃÍÊvÀ puÎso 'lpamedhasaÏ 01030221 naradevatvam ÀpannaÏ surakÀryacikÁrÍayÀ 01030223 samudranigrahÀdÁni cakre vÁryÀÉyataÏ param 01030231 ekonaviÎÌe viÎÌatime vÃÍÉiÍu prÀpya janmanÁ 01030233 rÀmakÃÍÉÀviti bhuvo bhagavÀn aharadbharam 01030241 tataÏ kalau sampravÃtte sammohÀya suradviÍÀm 01030243 buddho nÀmnÀÈjanasutaÏ kÁkaÊeÍu bhaviÍyati 01030251 athÀsau yugasandhyÀyÀÎ dasyuprÀyeÍu rÀjasu 01030253 janitÀ viÍÉuyaÌaso nÀmnÀ kalkirjagatpatiÏ 01030261 avatÀrÀ hyasaÇkhyeyÀ hareÏ sattvanidherdvijÀÏ 01030263 yathÀvidÀsinaÏ kulyÀÏ sarasaÏ syuÏ sahasraÌaÏ 01030271 ÃÍayo manavo devÀ manuputrÀ mahaujasaÏ 01030273 kalÀÏ sarve harereva saprajÀpatayaÏ smÃtÀÏ 01030281 ete cÀÎÌakalÀÏ puÎsaÏ kÃÍÉastu bhagavÀn svayam 01030283 indrÀrivyÀkulaÎ lokaÎ mÃËayanti yuge yuge 01030291 janma guhyaÎ bhagavato ya etat prayato naraÏ 01030293 sÀyaÎ prÀtargÃÉan bhaktyÀ duÏkhagrÀmÀdvimucyate 01030301 etadrÂpaÎ bhagavato hyarÂpasya cidÀtmanaÏ 01030303 mÀyÀguÉairviracitaÎ mahadÀdibhirÀtmani 01030311 yathÀ nabhasi meghaugho reÉurvÀ pÀrthivo 'nile 01030313 evaÎ draÍÊari dÃÌyatvam Àropitam abuddhibhiÏ 01030321 ataÏ paraÎ yadavyaktam avyÂËhaguÉabÃÎhitam 01030323 adÃÍÊÀÌrutavastutvÀt sa jÁvo yat punarbhavaÏ 01030331 yatreme sadasadrÂpe pratiÍiddhe svasaÎvidÀ 01030333 avidyayÀtmani kÃte iti tadbrahmadarÌanam 01030341 yadyeÍoparatÀ devÁ mÀyÀ vaiÌÀradÁ matiÏ 01030343 sampanna eveti vidurmahimni sve mahÁyate 01030351 evaÎ ca janmÀni karmÀÉi hyakarturajanasya ca 01030353 varÉayanti sma kavayo vedaguhyÀni hÃtpateÏ 01030361 sa vÀ idaÎ viÌvam amoghalÁlaÏ sÃjatyavatyatti na sajjate 'smin 01030363 bhÂteÍu cÀntarhita ÀtmatantraÏ ÍÀËvargikaÎ jighrati ÍaËguÉeÌaÏ 01030371 na cÀsya kaÌcin nipuÉena dhÀtur avaiti jantuÏ kumanÁÍa ÂtÁÏ 01030373 nÀmÀni rÂpÀÉi manovacobhiÏ santanvato naÊacaryÀm ivÀjÈaÏ 01030381 sa veda dhÀtuÏ padavÁÎ parasya durantavÁryasya rathÀÇgapÀÉeÏ 01030383 yo 'mÀyayÀ santatayÀnuvÃttyÀ bhajeta tatpÀdasarojagandham 01030391 atheha dhanyÀ bhagavanta itthaÎ yadvÀsudeve 'khilalokanÀthe 01030393 kurvanti sarvÀtmakam ÀtmabhÀvaÎ na yatra bhÂyaÏ parivarta ugraÏ 01030401 idaÎ bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam 01030403 uttamaÌlokacaritaÎ cakÀra bhagavÀn ÃÍiÏ 01030411 niÏÌreyasÀya lokasya dhanyaÎ svastyayanaÎ mahat 01030413 tadidaÎ grÀhayÀm Àsasutam ÀtmavatÀÎ varam 01030421 sarvavedetihÀsÀnÀÎ sÀraÎ sÀraÎ samuddhÃtam 01030423 sa tu saÎÌrÀvayÀm ÀsamahÀrÀjaÎ parÁkÍitam 01030431 prÀyopaviÍÊaÎ gaÇgÀyÀÎ parÁtaÎ paramarÍibhiÏ 01030433 kÃÍÉe svadhÀmopagate dharmajÈÀnÀdibhiÏ saha 01030441 kalau naÍÊadÃÌÀm eÍa purÀÉÀrko 'dhunoditaÏ 01030443 tatra kÁrtayato viprÀ viprarÍerbhÂritejasaÏ 01030451 ahaÎ cÀdhyagamaÎ tatra niviÍÊastadanugrahÀt 01030453 so 'haÎ vaÏ ÌrÀvayiÍyÀmi yathÀdhÁtaÎ yathÀmati 0104001 vyÀsa uvÀca 01040011 iti bruvÀÉaÎ saÎstÂya munÁnÀÎ dÁrghasatriÉÀm 01040013 vÃddhaÏ kulapatiÏ sÂtaÎ bahvÃcaÏ Ìaunako 'bravÁt 0104002 Ìaunaka uvÀca 01040021 sÂta sÂta mahÀbhÀga vada no vadatÀÎ vara 01040023 kathÀÎ bhÀgavatÁÎ puÉyÀÎ yadÀha bhagavÀÈ chukaÏ 01040031 kasmin yuge pravÃtteyaÎ sthÀne vÀ kena hetunÀ 01040033 kutaÏ saÈcoditaÏ kÃÍÉaÏ kÃtavÀn saÎhitÀÎ muniÏ 01040041 tasya putro mahÀyogÁ samadÃÇ nirvikalpakaÏ 01040043 ekÀntamatirunnidro gÂËho mÂËha iveyate 01040051 dÃÍÊvÀnuyÀntam ÃÍim Àtmajam apyanagnaÎ devyo hriyÀ paridadhurna sutasya citram 01040053 tadvÁkÍya pÃcchati munau jagadustavÀsti strÁpumbhidÀ na tu sutasya viviktadÃÍÊeÏ 01040061 katham ÀlakÍitaÏ pauraiÏ samprÀptaÏ kurujÀÇgalÀn 01040063 unmattamÂkajaËavadvicaran gajasÀhvaye 01040071 kathaÎ vÀ pÀÉËaveyasya rÀjarÍermuninÀ saha 01040073 saÎvÀdaÏ samabhÂt tÀta yatraiÍÀ sÀtvatÁ ÌrutiÏ 01040081 sa godohanamÀtraÎ hi gÃheÍu gÃhamedhinÀm 01040083 avekÍate mahÀbhÀgastÁrthÁkurvaÎstadÀÌramam 01040091 abhimanyusutaÎ sÂta prÀhurbhÀgavatottamam 01040093 tasya janma mahÀÌcaryaÎ karmÀÉi ca gÃÉÁhi naÏ 01040101 sa samrÀÊ kasya vÀ hetoÏ pÀÉËÂnÀÎ mÀnavardhanaÏ 01040103 prÀyopaviÍÊo gaÇgÀyÀm anÀdÃtyÀdhirÀÊÌriyam 01040111 namanti yatpÀdaniketam ÀtmanaÏ ÌivÀya hÀnÁya dhanÀni ÌatravaÏ 01040113 kathaÎ sa vÁraÏ Ìriyam aÇga dustyajÀÎ yuvaiÍatotsraÍÊum aho sahÀsubhiÏ 01040121 ÌivÀya lokasya bhavÀya bhÂtaye ya uttamaÌlokaparÀyaÉÀ janÀÏ 01040123 jÁvanti nÀtmÀrtham asau parÀÌrayaÎ mumoca nirvidya kutaÏ kalevaram 01040131 tat sarvaÎ naÏ samÀcakÍva pÃÍÊo yadiha kiÈcana 01040133 manye tvÀÎ viÍaye vÀcÀÎ snÀtam anyatra chÀndasÀt 0104014 sÂta uvÀca 01040141 dvÀpare samanuprÀpte tÃtÁye yugaparyaye 01040143 jÀtaÏ parÀÌarÀdyogÁ vÀsavyÀÎ kalayÀ hareÏ 01040151 sa kadÀcit sarasvatyÀ upaspÃÌya jalaÎ ÌuciÏ 01040153 vivikta eka ÀsÁna udite ravimaÉËale 01040161 parÀvarajÈaÏ sa ÃÍiÏ kÀlenÀvyaktaraÎhasÀ 01040163 yugadharmavyatikaraÎ prÀptaÎ bhuvi yuge yuge 01040171 bhautikÀnÀÎ ca bhÀvÀnÀÎ ÌaktihrÀsaÎ ca tatkÃtam 01040173 aÌraddadhÀnÀn niÏsattvÀn durmedhÀn hrasitÀyuÍaÏ 01040181 durbhagÀÎÌca janÀn vÁkÍya munirdivyena cakÍuÍÀ 01040183 sarvavarÉÀÌramÀÉÀÎ yaddadhyau hitam amoghadÃk 01040191 cÀturhotraÎ karma ÌuddhaÎ prajÀnÀÎ vÁkÍya vaidikam 01040193 vyadadhÀdyajÈasantatyai vedam ekaÎ caturvidham 01040201 ÃgyajuÏsÀmÀtharvÀkhyÀ vedÀÌcatvÀra uddhÃtÀÏ 01040203 itihÀsapurÀÉaÎ ca paÈcamo veda ucyate 01040211 tatrargvedadharaÏ pailaÏ sÀmago jaiminiÏ kaviÏ 01040213 vaiÌampÀyana evaiko niÍÉÀto yajuÍÀm uta 01040221 atharvÀÇgirasÀm ÀsÁt sumanturdÀruÉo muniÏ 01040223 itihÀsapurÀÉÀnÀÎ pitÀ me romaharÍaÉaÏ 01040231 ta eta ÃÍayo vedaÎ svaÎ svaÎ vyasyann anekadhÀ 01040233 ÌiÍyaiÏ praÌiÍyaistacchiÍyairvedÀste ÌÀkhino 'bhavan 01040241 ta eva vedÀ durmedhairdhÀryante puruÍairyathÀ 01040243 evaÎ cakÀra bhagavÀn vyÀsaÏ kÃpaÉavatsalaÏ 01040251 strÁÌÂdradvijabandhÂnÀÎ trayÁ na ÌrutigocarÀ 01040253 karmaÌreyasi mÂËhÀnÀÎ Ìreya evaÎ bhavediha 01040255 iti bhÀratam ÀkhyÀnaÎ kÃpayÀ muninÀ kÃtam 01040261 evaÎ pravÃttasya sadÀ bhÂtÀnÀÎ Ìreyasi dvijÀÏ 01040263 sarvÀtmakenÀpi yadÀ nÀtuÍyaddhÃdayaÎ tataÏ 01040271 nÀtiprasÁdaddhÃdayaÏ sarasvatyÀstaÊe Ìucau 01040273 vitarkayan viviktastha idaÎ covÀca dharmavit 01040281 dhÃtavratena hi mayÀ chandÀÎsi guravo 'gnayaÏ 01040283 mÀnitÀ nirvyalÁkena gÃhÁtaÎ cÀnuÌÀsanam 01040291 bhÀratavyapadeÌena hyÀmnÀyÀrthaÌca pradarÌitaÏ 01040293 dÃÌyate yatra dharmÀdi strÁÌÂdrÀdibhirapyuta 01040301 tathÀpi bata me daihyo hyÀtmÀ caivÀtmanÀ vibhuÏ 01040303 asampanna ivÀbhÀti brahmavarcasya sattamaÏ 01040311 kiÎ vÀ bhÀgavatÀ dharmÀ na prÀyeÉa nirÂpitÀÏ 01040313 priyÀÏ paramahaÎsÀnÀÎ ta eva hyacyutapriyÀÏ 01040321 tasyaivaÎ khilam ÀtmÀnaÎ manyamÀnasya khidyataÏ 01040323 kÃÍÉasya nÀrado 'bhyÀgÀdÀÌramaÎ prÀg udÀhÃtam 01040331 tam abhijÈÀya sahasÀ pratyutthÀyÀgataÎ muniÏ 01040333 pÂjayÀm Àsa vidhivan nÀradaÎ surapÂjitam 0105001 sÂta uvÀca 01050011 atha taÎ sukham ÀsÁna upÀsÁnaÎ bÃhacchravÀÏ 01050013 devarÍiÏ prÀha viprarÍiÎ vÁÉÀpÀÉiÏ smayann iva 0105002 nÀrada uvÀca 01050021 pÀrÀÌarya mahÀbhÀga bhavataÏ kaccidÀtmanÀ 01050023 parituÍyati ÌÀrÁra ÀtmÀ mÀnasa eva vÀ 01050031 jijÈÀsitaÎ susampannam api te mahadadbhutam 01050033 kÃtavÀn bhÀrataÎ yastvaÎ sarvÀrthaparibÃÎhitam 01050041 jijÈÀsitam adhÁtaÎ ca brahma yat tat sanÀtanam 01050043 tathÀpi ÌocasyÀtmÀnam akÃtÀrtha iva prabho 0105005 vyÀsa uvÀca 01050051 astyeva me sarvam idaÎ tvayoktaÎ tathÀpi nÀtmÀ parituÍyate me 01050053 tanmÂlam avyaktam agÀdhabodhaÎ pÃcchÀmahe tvÀtmabhavÀtmabhÂtam 01050061 sa vai bhavÀn veda samastaguhyam upÀsito yat puruÍaÏ purÀÉaÏ 01050063 parÀvareÌo manasaiva viÌvaÎ sÃjatyavatyatti guÉairasaÇgaÏ 01050071 tvaÎ paryaÊann arka iva trilokÁm antaÌcaro vÀyurivÀtmasÀkÍÁ 01050073 parÀvare brahmaÉi dharmato vrataiÏ snÀtasya me nyÂnam alaÎ vicakÍva 0105008 ÌrÁnÀrada uvÀca 01050081 bhavatÀnuditaprÀyaÎ yaÌo bhagavato 'malam 01050083 yenaivÀsau na tuÍyeta manye taddarÌanaÎ khilam 01050091 yathÀ dharmÀdayaÌcÀrthÀ munivaryÀnukÁrtitÀÏ 01050093 na tathÀ vÀsudevasya mahimÀ hyanuvarÉitaÏ 01050101 na yadvacaÌcitrapadaÎ hareryaÌo jagatpavitraÎ pragÃÉÁta karhicit 01050103 tadvÀyasaÎ tÁrtham uÌanti mÀnasÀ na yatra haÎsÀ niramantyuÌikkÍayÀÏ 01050111 tadvÀgvisargo janatÀghaviplavo yasmin pratiÌlokam abaddhavatyapi 01050113 nÀmÀnyanantasya yaÌo 'ÇkitÀni yat ÌÃÉvanti gÀyanti gÃÉanti sÀdhavaÏ 01050121 naiÍkarmyam apyacyutabhÀvavarjitaÎ na Ìobhate jÈÀnam alaÎ niraÈjanam 01050123 kutaÏ punaÏ ÌaÌvadabhadram ÁÌvare na cÀrpitaÎ karma yadapyakÀraÉam 01050131 atho mahÀbhÀga bhavÀn amoghadÃk ÌuciÌravÀÏ satyarato dhÃtavrataÏ 01050133 urukramasyÀkhilabandhamuktaye samÀdhinÀnusmara tadviceÍÊitam 01050141 tato 'nyathÀ kiÈcana yadvivakÍataÏ pÃthag dÃÌastatkÃtarÂpanÀmabhiÏ 01050143 na karhicit kvÀpi ca duÏsthitÀ matir labheta vÀtÀhatanaurivÀspadam 01050151 jugupsitaÎ dharmakÃte 'nuÌÀsataÏ svabhÀvaraktasya mahÀn vyatikramaÏ 01050153 yadvÀkyato dharma itÁtaraÏ sthito na manyate tasya nivÀraÉaÎ janaÏ 01050161 vicakÍaÉo 'syÀrhati vedituÎ vibhor anantapÀrasya nivÃttitaÏ sukham 01050163 pravartamÀnasya guÉairanÀtmanas tato bhavÀn darÌaya ceÍÊitaÎ vibhoÏ 01050171 tyaktvÀ svadharmaÎ caraÉÀmbujaÎ harer bhajann apakvo 'tha patet tato yadi 01050173 yatra kva vÀbhadram abhÂdamuÍya kiÎ ko vÀrtha Àpto 'bhajatÀÎ svadharmataÏ 01050181 tasyaiva hetoÏ prayateta kovido na labhyate yadbhramatÀm uparyadhaÏ 01050183 tal labhyate duÏkhavadanyataÏ sukhaÎ kÀlena sarvatra gabhÁraraÎhasÀ 01050191 na vai jano jÀtu kathaÈcanÀvrajen mukundasevyanyavadaÇga saÎsÃtim 01050193 smaran mukundÀÇghryupagÂhanaÎ punar vihÀtum icchen na rasagraho janaÏ 01050201 idaÎ hi viÌvaÎ bhagavÀn ivetaro yato jagatsthÀnanirodhasambhavÀÏ 01050203 taddhi svayaÎ veda bhavÀÎstathÀpi te prÀdeÌamÀtraÎ bhavataÏ pradarÌitam 01050211 tvam ÀtmanÀtmÀnam avehyamoghadÃk parasya puÎsaÏ paramÀtmanaÏ kalÀm 01050213 ajaÎ prajÀtaÎ jagataÏ ÌivÀya tan mahÀnubhÀvÀbhyudayo 'dhigaÉyatÀm 01050221 idaÎ hi puÎsastapasaÏ Ìrutasya vÀ sviÍÊasya sÂktasya ca buddhidattayoÏ 01050223 avicyuto 'rthaÏ kavibhirnirÂpito yaduttamaÌlokaguÉÀnuvarÉanam 01050231 ahaÎ purÀtÁtabhave 'bhavaÎ mune dÀsyÀstu kasyÀÌcana vedavÀdinÀm 01050233 nirÂpito bÀlaka eva yoginÀÎ ÌuÌrÂÍaÉe prÀvÃÍi nirvivikÍatÀm 01050241 te mayyapetÀkhilacÀpale 'rbhake dÀnte 'dhÃtakrÁËanake 'nuvartini 01050243 cakruÏ kÃpÀÎ yadyapi tulyadarÌanÀÏ ÌuÌrÂÍamÀÉe munayo 'lpabhÀÍiÉi 01050251 ucchiÍÊalepÀn anumodito dvijaiÏ sakÃt sma bhuÈje tadapÀstakilbiÍaÏ 01050253 evaÎ pravÃttasya viÌuddhacetasas taddharma evÀtmaruciÏ prajÀyate 01050261 tatrÀnvahaÎ kÃÍÉakathÀÏ pragÀyatÀm anugraheÉÀÌÃÉavaÎ manoharÀÏ 01050263 tÀÏ ÌraddhayÀ me 'nupadaÎ viÌÃÉvataÏ priyaÌravasyaÇga mamÀbhavadruciÏ 01050271 tasmiÎstadÀ labdharucermahÀmate priyaÌravasyaskhalitÀ matirmama 01050273 yayÀham etat sadasat svamÀyayÀ paÌye mayi brahmaÉi kalpitaÎ pare 01050281 itthaÎ ÌaratprÀvÃÍikÀvÃt harer viÌÃÉvato me 'nusavaÎ yaÌo 'malam 01050283 saÇkÁrtyamÀnaÎ munibhirmahÀtmabhir bhaktiÏ pravÃttÀtmarajastamopahÀ 01050291 tasyaivaÎ me 'nuraktasya praÌritasya hatainasaÏ 01050293 ÌraddadhÀnasya bÀlasya dÀntasyÀnucarasya ca 01050301 jÈÀnaÎ guhyatamaÎ yat tat sÀkÍÀdbhagavatoditam 01050303 anvavocan gamiÍyantaÏ kÃpayÀ dÁnavatsalÀÏ 01050311 yenaivÀhaÎ bhagavato vÀsudevasya vedhasaÏ 01050313 mÀyÀnubhÀvam avidaÎ yena gacchanti tatpadam 01050321 etat saÎsÂcitaÎ brahmaÎstÀpatrayacikitsitam 01050323 yadÁÌvare bhagavati karma brahmaÉi bhÀvitam 01050331 Àmayo yaÌca bhÂtÀnÀÎ jÀyate yena suvrata 01050333 tadeva hyÀmayaÎ dravyaÎ na punÀti cikitsitam 01050341 evaÎ nÃÉÀÎ kriyÀyogÀÏ sarve saÎsÃtihetavaÏ 01050343 ta evÀtmavinÀÌÀya kalpante kalpitÀÏ pare 01050351 yadatra kriyate karma bhagavatparitoÍaÉam 01050353 jÈÀnaÎ yat tadadhÁnaÎ hi bhaktiyogasamanvitam 01050361 kurvÀÉÀ yatra karmÀÉi bhagavacchikÍayÀsakÃt 01050363 gÃÉanti guÉanÀmÀni kÃÍÉasyÀnusmaranti ca 01050371 oÎ namo bhagavate tubhyaÎ vÀsudevÀya dhÁmahi 01050373 pradyumnÀyÀniruddhÀya namaÏ saÇkarÍaÉÀya ca 01050381 iti mÂrtyabhidhÀnena mantramÂrtim amÂrtikam 01050383 yajate yajÈapuruÍaÎ sa samyag darÌanaÏ pumÀn 01050391 imaÎ svanigamaÎ brahmann avetya madanuÍÊhitam 01050393 adÀn me jÈÀnam aiÌvaryaÎ svasmin bhÀvaÎ ca keÌavaÏ 01050401 tvam apyadabhraÌruta viÌrutaÎ vibhoÏ samÀpyate yena vidÀÎ bubhutsitam 01050403 prÀkhyÀhi duÏkhairmuhurarditÀtmanÀÎ saÇkleÌanirvÀÉam uÌanti nÀnyathÀ 0106001 sÂta uvÀca 01060011 evaÎ niÌamya bhagavÀn devarÍerjanma karma ca 01060013 bhÂyaÏ papraccha taÎ brahman vyÀsaÏ satyavatÁsutaÏ 0106002 vyÀsa uvÀca 01060021 bhikÍubhirvipravasite vijÈÀnÀdeÍÊÃbhistava 01060023 vartamÀno vayasyÀdye tataÏ kim akarodbhavÀn 01060031 svÀyambhuva kayÀ vÃttyÀ vartitaÎ te paraÎ vayaÏ 01060033 kathaÎ cedam udasrÀkÍÁÏ kÀle prÀpte kalevaram 01060041 prÀkkalpaviÍayÀm etÀÎ smÃtiÎ te munisattama 01060043 na hyeÍa vyavadhÀt kÀla eÍa sarvanirÀkÃtiÏ 0106005 nÀrada uvÀca 01060051 bhikÍubhirvipravasite vijÈÀnÀdeÍÊÃbhirmama 01060053 vartamÀno vayasyÀdye tata etadakÀraÍam 01060061 ekÀtmajÀ me jananÁ yoÍin mÂËhÀ ca kiÇkarÁ 01060063 mayyÀtmaje 'nanyagatau cakre snehÀnubandhanam 01060071 sÀsvatantrÀ na kalpÀsÁdyogakÍemaÎ mamecchatÁ 01060073 ÁÌasya hi vaÌe loko yoÍÀ dÀrumayÁ yathÀ 01060081 ahaÎ ca tadbrahmakule ÂÍivÀÎstadupekÍayÀ 01060083 digdeÌakÀlÀvyutpanno bÀlakaÏ paÈcahÀyanaÏ 01060091 ekadÀ nirgatÀÎ gehÀdduhantÁÎ niÌi gÀÎ pathi 01060093 sarpo 'daÌat padÀ spÃÍÊaÏ kÃpaÉÀÎ kÀlacoditaÏ 01060101 tadÀ tadaham ÁÌasya bhaktÀnÀÎ Ìam abhÁpsataÏ 01060103 anugrahaÎ manyamÀnaÏ prÀtiÍÊhaÎ diÌam uttarÀm 01060111 sphÁtÀÈ janapadÀÎstatra puragrÀmavrajÀkarÀn 01060113 kheÊakharvaÊavÀÊÁÌca vanÀnyupavanÀni ca 01060121 citradhÀtuvicitrÀdrÁn ibhabhagnabhujadrumÀn 01060123 jalÀÌayÀÈ chivajalÀn nalinÁÏ surasevitÀÏ 01060131 citrasvanaiÏ patrarathairvibhramadbhramaraÌriyaÏ 01060133 nalaveÉuÌarastanba kuÌakÁcakagahvaram 01060141 eka evÀtiyÀto 'ham adrÀkÍaÎ vipinaÎ mahat 01060143 ghoraÎ pratibhayÀkÀraÎ vyÀlolÂkaÌivÀjiram 01060151 pariÌrÀntendriyÀtmÀhaÎ tÃÊparÁto bubhukÍitaÏ 01060153 snÀtvÀ pÁtvÀ hrade nadyÀ upaspÃÍÊo gataÌramaÏ 01060161 tasmin nirmanuje 'raÉye pippalopastha ÀÌritaÏ 01060163 ÀtmanÀtmÀnam ÀtmasthaÎ yathÀÌrutam acintayam 01060171 dhyÀyataÌcaraÉÀmbhojaÎ bhÀvanirjitacetasÀ 01060173 autkaÉÊhyÀÌrukalÀkÍasya hÃdyÀsÁn me ÌanairhariÏ 01060181 premÀtibharanirbhinna pulakÀÇgo 'tinirvÃtaÏ 01060183 Ànandasamplave lÁno nÀpaÌyam ubhayaÎ mune 01060191 rÂpaÎ bhagavato yat tan manaÏkÀntaÎ ÌucÀpaham 01060193 apaÌyan sahasottasthe vaiklavyÀddurmanÀ iva 01060201 didÃkÍustadahaÎ bhÂyaÏ praÉidhÀya mano hÃdi 01060203 vÁkÍamÀÉo 'pi nÀpaÌyam avitÃpta ivÀturaÏ 01060211 evaÎ yatantaÎ vijane mÀm ÀhÀgocaro girÀm 01060213 gambhÁraÌlakÍÉayÀ vÀcÀ ÌucaÏ praÌamayann iva 01060221 hantÀsmiÈ janmani bhavÀn mÀ mÀÎ draÍÊum ihÀrhati 01060223 avipakvakaÍÀyÀÉÀÎ durdarÌo 'haÎ kuyoginÀm 01060231 sakÃdyaddarÌitaÎ rÂpam etat kÀmÀya te 'nagha 01060233 matkÀmaÏ ÌanakaiÏ sÀdhu sarvÀn muÈcati hÃcchayÀn 01060241 satsevayÀdÁrghayÀpi jÀtÀ mayi dÃËhÀ matiÏ 01060243 hitvÀvadyam imaÎ lokaÎ gantÀ majjanatÀm asi 01060251 matirmayi nibaddheyaÎ na vipadyeta karhicit 01060253 prajÀsarganirodhe 'pi smÃtiÌca madanugrahÀt 01060261 etÀvaduktvopararÀma tan mahad bhÂtaÎ nabholiÇgam aliÇgam ÁÌvaram 01060263 ahaÎ ca tasmai mahatÀÎ mahÁyase ÌÁrÍÉÀvanÀmaÎ vidadhe 'nukampitaÏ 01060271 nÀmÀnyanantasya hatatrapaÏ paÊhan guhyÀni bhadrÀÉi kÃtÀni ca smaran 01060273 gÀÎ paryaÊaÎstuÍÊamanÀ gataspÃhaÏ kÀlaÎ pratÁkÍan vimado vimatsaraÏ 01060281 evaÎ kÃÍÉamaterbrahman nÀsaktasyÀmalÀtmanaÏ 01060283 kÀlaÏ prÀdurabhÂt kÀle taËit saudÀmanÁ yathÀ 01060291 prayujyamÀne mayi tÀÎ ÌuddhÀÎ bhÀgavatÁÎ tanum 01060293 ÀrabdhakarmanirvÀÉo nyapatat pÀÈcabhautikaÏ 01060301 kalpÀnta idam ÀdÀya ÌayÀne 'mbhasyudanvataÏ 01060303 ÌiÌayiÍoranuprÀÉaÎ viviÌe 'ntarahaÎ vibhoÏ 01060311 sahasrayugaparyante utthÀyedaÎ sisÃkÍataÏ 01060313 marÁcimiÌrÀ ÃÍayaÏ prÀÉebhyo 'haÎ ca jajÈire 01060321 antarbahiÌca lokÀÎstrÁn paryemyaskanditavrataÏ 01060323 anugrahÀn mahÀviÍÉoravighÀtagatiÏ kvacit 01060331 devadattÀm imÀÎ vÁÉÀÎ svarabrahmavibhÂÍitÀm 01060333 mÂrcchayitvÀ harikathÀÎ gÀyamÀnaÌcarÀmyaham 01060341 pragÀyataÏ svavÁryÀÉi tÁrthapÀdaÏ priyaÌravÀÏ 01060343 ÀhÂta iva me ÌÁghraÎ darÌanaÎ yÀti cetasi 01060351 etaddhyÀturacittÀnÀÎ mÀtrÀsparÌecchayÀ muhuÏ 01060353 bhavasindhuplavo dÃÍÊo haricaryÀnuvarÉanam 01060361 yamÀdibhiryogapathaiÏ kÀmalobhahato muhuÏ 01060363 mukundasevayÀ yadvat tathÀtmÀddhÀ na ÌÀmyati 01060371 sarvaÎ tadidam ÀkhyÀtaÎ yat pÃÍÊo 'haÎ tvayÀnagha 01060373 janmakarmarahasyaÎ me bhavataÌcÀtmatoÍaÉam 0106038 sÂta uvÀca 01060381 evaÎ sambhÀÍya bhagavÀn nÀrado vÀsavÁsutam 01060383 Àmantrya vÁÉÀÎ raÉayan yayau yÀdÃcchiko muniÏ 01060391 aho devarÍirdhanyo 'yaÎ yatkÁrtiÎ ÌÀrÇgadhanvanaÏ 01060393 gÀyan mÀdyann idaÎ tantryÀ ramayatyÀturaÎ jagat 0107001 Ìaunaka uvÀca 01070011 nirgate nÀrade sÂta bhagavÀn bÀdarÀyaÉaÏ 01070011 ÌrutavÀÎstadabhipretaÎ tataÏ kim akarodvibhuÏ 0107002 sÂta uvÀca 01070021 brahmanadyÀÎ sarasvatyÀm ÀÌramaÏ paÌcime taÊe 01070023 ÌamyÀprÀsa iti prokta ÃÍÁÉÀÎ satravardhanaÏ 01070031 tasmin sva ÀÌrame vyÀso badarÁÍaÉËamaÉËite 01070033 ÀsÁno 'pa upaspÃÌya praÉidadhyau manaÏ svayam 01070041 bhaktiyogena manasi samyak praÉihite 'male 01070043 apaÌyat puruÍaÎ pÂrÉaÎ mÀyÀÎ ca tadapÀÌrayam 01070051 yayÀ sammohito jÁva ÀtmÀnaÎ triguÉÀtmakam 01070053 paro 'pi manute 'narthaÎ tatkÃtaÎ cÀbhipadyate 01070061 anarthopaÌamaÎ sÀkÍÀdbhaktiyogam adhokÍaje 01070063 lokasyÀjÀnato vidvÀÎÌcakre sÀtvatasaÎhitÀm 01070071 yasyÀÎ vai ÌrÂyamÀÉÀyÀÎ kÃÍÉe paramapÂruÍe 01070073 bhaktirutpadyate puÎsaÏ ÌokamohabhayÀpahÀ 01070081 sa saÎhitÀÎ bhÀgavatÁÎ kÃtvÀnukramya cÀtmajam 01070083 Ìukam adhyÀpayÀm Àsa nivÃttinirataÎ muniÏ 0107009 Ìaunaka uvÀca 01070091 sa vai nivÃttinirataÏ sarvatropekÍako muniÏ 01070093 kasya vÀ bÃhatÁm etÀm ÀtmÀrÀmaÏ samabhyasat 0107010 sÂta uvÀca 01070101 ÀtmÀrÀmÀÌca munayo nirgranthÀ apyurukrame 01070103 kurvantyahaitukÁÎ bhaktim itthambhÂtaguÉo hariÏ 01070111 harerguÉÀkÍiptamatirbhagavÀn bÀdarÀyaÉiÏ 01070113 adhyagÀn mahadÀkhyÀnaÎ nityaÎ viÍÉujanapriyaÏ 01070121 parÁkÍito 'tha rÀjarÍerjanmakarmavilÀpanam 01070123 saÎsthÀÎ ca pÀÉËuputrÀÉÀÎ vakÍye kÃÍÉakathodayam 01070131 yadÀ mÃdhe kauravasÃÈjayÀnÀÎ vÁreÍvatho vÁragatiÎ gateÍu 01070133 vÃkodarÀviddhagadÀbhimarÌa bhagnorudaÉËe dhÃtarÀÍÊraputre 01070141 bhartuÏ priyaÎ drauÉiriti sma paÌyan kÃÍÉÀsutÀnÀÎ svapatÀÎ ÌirÀÎsi 01070143 upÀharadvipriyam eva tasya jugupsitaÎ karma vigarhayanti 01070151 mÀtÀ ÌiÌÂnÀÎ nidhanaÎ sutÀnÀÎ niÌamya ghoraÎ paritapyamÀnÀ 01070153 tadÀrudadvÀÍpakalÀkulÀkÍÁ tÀÎ sÀntvayann Àha kirÁÊamÀlÁ 01070161 tadÀ Ìucaste pramÃjÀmi bhadre yadbrahmabandhoÏ Ìira ÀtatÀyinaÏ 01070163 gÀÉËÁvamuktairviÌikhairupÀhare tvÀkramya yat snÀsyasi dagdhaputrÀ 01070171 iti priyÀÎ valguvicitrajalpaiÏ sa sÀntvayitvÀcyutamitrasÂtaÏ 01070173 anvÀdravaddaÎÌita ugradhanvÀ kapidhvajo guruputraÎ rathena 01070181 tam ÀpatantaÎ sa vilakÍya dÂrÀt kumÀrahodvignamanÀ rathena 01070183 parÀdravat prÀÉaparÁpsururvyÀÎ yÀvadgamaÎ rudrabhayÀdyathÀ kaÏ 01070191 yadÀÌaraÉam ÀtmÀnam aikÍata ÌrÀntavÀjinam 01070193 astraÎ brahmaÌiro mene ÀtmatrÀÉaÎ dvijÀtmajaÏ 01070201 athopaspÃÌya salilaÎ sandadhe tat samÀhitaÏ 01070203 ajÀnann api saÎhÀraÎ prÀÉakÃcchra upasthite 01070211 tataÏ prÀduÍkÃtaÎ tejaÏ pracaÉËaÎ sarvato diÌam 01070213 prÀÉÀpadam abhiprekÍya viÍÉuÎ jiÍÉuruvÀca ha 0107022 arjuna uvÀca 01070221 kÃÍÉa kÃÍÉa mahÀbÀho bhaktÀnÀm abhayaÇkara 01070223 tvam eko dahyamÀnÀnÀm apavargo 'si saÎsÃteÏ 01070231 tvam ÀdyaÏ puruÍaÏ sÀkÍÀdÁÌvaraÏ prakÃteÏ paraÏ 01070233 mÀyÀÎ vyudasya cicchaktyÀ kaivalye sthita Àtmani 01070241 sa eva jÁvalokasya mÀyÀmohitacetasaÏ 01070243 vidhatse svena vÁryeÉa Ìreyo dharmÀdilakÍaÉam 01070251 tathÀyaÎ cÀvatÀraste bhuvo bhÀrajihÁrÍayÀ 01070253 svÀnÀÎ cÀnanyabhÀvÀnÀm anudhyÀnÀya cÀsakÃt 01070261 kim idaÎ svit kuto veti devadeva na vedmyaham 01070263 sarvato mukham ÀyÀti tejaÏ paramadÀruÉam 0107027 ÌrÁbhagavÀn uvÀca 01070271 vetthedaÎ droÉaputrasya brÀhmam astraÎ pradarÌitam 01070273 naivÀsau veda saÎhÀraÎ prÀÉabÀdha upasthite 01070281 na hyasyÀnyatamaÎ kiÈcidastraÎ pratyavakarÌanam 01070283 jahyastrateja unnaddham astrajÈo hyastratejasÀ 0107029 sÂta uvÀca 01070291 ÌrutvÀ bhagavatÀ proktaÎ phÀlgunaÏ paravÁrahÀ 01070293 spÃÍÊvÀpastaÎ parikramya brÀhmaÎ brÀhmÀstraÎ sandadhe 01070301 saÎhatyÀnyonyam ubhayostejasÁ ÌarasaÎvÃte 01070303 ÀvÃtya rodasÁ khaÎ ca vavÃdhÀte 'rkavahnivat 01070311 dÃÍÊvÀstratejastu tayostrÁl lokÀn pradahan mahat 01070313 dahyamÀnÀÏ prajÀÏ sarvÀÏ sÀÎvartakam amaÎsata 01070321 prajopadravam ÀlakÍya lokavyatikaraÎ ca tam 01070323 mataÎ ca vÀsudevasya saÈjahÀrÀrjuno dvayam 01070331 tata ÀsÀdya tarasÀ dÀruÉaÎ gautamÁsutam 01070333 babandhÀmarÍatÀmrÀkÍaÏ paÌuÎ raÌanayÀ yathÀ 01070341 ÌibirÀya ninÁÍantaÎ rajjvÀ baddhvÀ ripuÎ balÀt 01070343 prÀhÀrjunaÎ prakupito bhagavÀn ambujekÍaÉaÏ 01070351 mainaÎ pÀrthÀrhasi trÀtuÎ brahmabandhum imaÎ jahi 01070353 yo 'sÀvanÀgasaÏ suptÀn avadhÁn niÌi bÀlakÀn 01070361 mattaÎ pramattam unmattaÎ suptaÎ bÀlaÎ striyaÎ jaËam 01070363 prapannaÎ virathaÎ bhÁtaÎ na ripuÎ hanti dharmavit 01070371 svaprÀÉÀn yaÏ paraprÀÉaiÏ prapuÍÉÀtyaghÃÉaÏ khalaÏ 01070373 tadvadhastasya hi Ìreyo yaddoÍÀdyÀtyadhaÏ pumÀn 01070381 pratiÌrutaÎ ca bhavatÀ pÀÈcÀlyai ÌÃÉvato mama 01070383 ÀhariÍye Ìirastasya yaste mÀnini putrahÀ 01070391 tadasau vadhyatÀÎ pÀpa ÀtatÀyyÀtmabandhuhÀ 01070393 bhartuÌca vipriyaÎ vÁra kÃtavÀn kulapÀÎsanaÏ 0107040 sÂta uvÀca 01070401 evaÎ parÁkÍatÀ dharmaÎ pÀrthaÏ kÃÍÉena coditaÏ 01070403 naicchaddhantuÎ gurusutaÎ yadyapyÀtmahanaÎ mahÀn 01070411 athopetya svaÌibiraÎ govindapriyasÀrathiÏ 01070413 nyavedayat taÎ priyÀyai ÌocantyÀ ÀtmajÀn hatÀn 01070421 tathÀhÃtaÎ paÌuvat pÀÌabaddham avÀÇmukhaÎ karmajugupsitena 01070423 nirÁkÍya kÃÍÉÀpakÃtaÎ guroÏ sutaÎ vÀmasvabhÀvÀ kÃpayÀ nanÀma ca 01070431 uvÀca cÀsahantyasya bandhanÀnayanaÎ satÁ 01070433 mucyatÀÎ mucyatÀm eÍa brÀhmaÉo nitarÀÎ guruÏ 01070441 sarahasyo dhanurvedaÏ savisargopasaÎyamaÏ 01070443 astragrÀmaÌca bhavatÀ ÌikÍito yadanugrahÀt 01070451 sa eÍa bhagavÀn droÉaÏ prajÀrÂpeÉa vartate 01070453 tasyÀtmano 'rdhaÎ patnyÀste nÀnvagÀdvÁrasÂÏ kÃpÁ 01070461 taddharmajÈa mahÀbhÀga bhavadbhirgauravaÎ kulam 01070463 vÃjinaÎ nÀrhati prÀptuÎ pÂjyaÎ vandyam abhÁkÍÉaÌaÏ 01070471 mÀ rodÁdasya jananÁ gautamÁ patidevatÀ 01070473 yathÀhaÎ mÃtavatsÀrtÀ rodimyaÌrumukhÁ muhuÏ 01070481 yaiÏ kopitaÎ brahmakulaÎ rÀjanyairajitÀtmabhiÏ 01070483 tat kulaÎ pradahatyÀÌu sÀnubandhaÎ ÌucÀrpitam 0107049 sÂta uvÀca 01070491 dharmyaÎ nyÀyyaÎ sakaruÉaÎ nirvyalÁkaÎ samaÎ mahat 01070493 rÀjÀ dharmasuto rÀjÈyÀÏpratyanandadvaco dvijÀÏ 01070501 nakulaÏ sahadevaÌca yuyudhÀno dhanaÈjayaÏ 01070503 bhagavÀn devakÁputro ye cÀnye yÀÌca yoÍitaÏ 01070511 tatrÀhÀmarÍito bhÁmastasya ÌreyÀn vadhaÏ smÃtaÏ 01070513 na bharturnÀtmanaÌcÀrthe yo 'han suptÀn ÌiÌÂn vÃthÀ 01070521 niÌamya bhÁmagaditaÎ draupadyÀÌca caturbhujaÏ 01070523 Àlokya vadanaÎ sakhyuridam Àha hasann iva 0107053 ÌrÁbhagavÀn uvÀca 01070531 brahmabandhurna hantavya ÀtatÀyÁ vadhÀrhaÉaÏ 01070533 mayaivobhayam ÀmnÀtaÎ paripÀhyanuÌÀsanam 01070541 kuru pratiÌrutaÎ satyaÎ yat tat sÀntvayatÀ priyÀm 01070543 priyaÎ ca bhÁmasenasya pÀÈcÀlyÀ mahyam eva ca 0107055 sÂta uvÀca 01070551 arjunaÏ sahasÀjÈÀya harerhÀrdam athÀsinÀ 01070553 maÉiÎ jahÀra mÂrdhanyaÎ dvijasya sahamÂrdhajam 01070561 vimucya raÌanÀbaddhaÎ bÀlahatyÀhataprabham 01070563 tejasÀ maÉinÀ hÁnaÎ ÌibirÀn nirayÀpayat 01070571 vapanaÎ draviÉÀdÀnaÎ sthÀnÀn niryÀpaÉaÎ tathÀ 01070573 eÍa hi brahmabandhÂnÀÎ vadho nÀnyo 'sti daihikaÏ 01070581 putraÌokÀturÀÏ sarve pÀÉËavÀÏ saha kÃÍÉayÀ 01070583 svÀnÀÎ mÃtÀnÀÎ yat kÃtyaÎ cakrurnirharaÉÀdikam 0108001 sÂta uvÀca 01080011 atha te samparetÀnÀÎ svÀnÀm udakam icchatÀm 01080013 dÀtuÎ sakÃÍÉÀ gaÇgÀyÀÎ puraskÃtya yayuÏ striyaÏ 01080021 te ninÁyodakaÎ sarve vilapya ca bhÃÌaÎ punaÏ 01080023 ÀplutÀ haripÀdÀbjarajaÏpÂtasarijjale 01080031 tatrÀsÁnaÎ kurupatiÎ dhÃtarÀÍÊraÎ sahÀnujam 01080033 gÀndhÀrÁÎ putraÌokÀrtÀÎ pÃthÀÎ kÃÍÉÀÎ ca mÀdhavaÏ 01080041 sÀntvayÀm Àsa munibhirhatabandhÂÈ ÌucÀrpitÀn 01080043 bhÂteÍu kÀlasya gatiÎ darÌayan na pratikriyÀm 01080051 sÀdhayitvÀjÀtaÌatroÏ svaÎ rÀjyaÎ kitavairhÃtam 01080053 ghÀtayitvÀsato rÀjÈaÏ kacasparÌakÍatÀyuÍaÏ 01080061 yÀjayitvÀÌvamedhaistaÎ tribhiruttamakalpakaiÏ 01080063 tadyaÌaÏ pÀvanaÎ dikÍu ÌatamanyorivÀtanot 01080071 Àmantrya pÀÉËuputrÀÎÌca ÌaineyoddhavasaÎyutaÏ 01080073 dvaipÀyanÀdibhirvipraiÏ pÂjitaiÏ pratipÂjitaÏ 01080081 gantuÎ kÃtamatirbrahman dvÀrakÀÎ ratham ÀsthitaÏ 01080083 upalebhe 'bhidhÀvantÁm uttarÀÎ bhayavihvalÀm 0108009 uttarovÀca 01080091 pÀhi pÀhi mahÀyogin devadeva jagatpate 01080093 nÀnyaÎ tvadabhayaÎ paÌye yatra mÃtyuÏ parasparam 01080101 abhidravati mÀm ÁÌa ÌarastaptÀyaso vibho 01080103 kÀmaÎ dahatu mÀÎ nÀtha mÀ me garbho nipÀtyatÀm 0108011 sÂta uvÀca 01080111 upadhÀrya vacastasyÀ bhagavÀn bhaktavatsalaÏ 01080113 apÀÉËavam idaÎ kartuÎ drauÉerastram abudhyata 01080121 tarhyevÀtha muniÌreÍÊha pÀÉËavÀÏ paÈca sÀyakÀn 01080123 Àtmano 'bhimukhÀn dÁptÀn ÀlakÍyÀstrÀÉyupÀdaduÏ 01080131 vyasanaÎ vÁkÍya tat teÍÀm ananyaviÍayÀtmanÀm 01080133 sudarÌanena svÀstreÉa svÀnÀÎ rakÍÀÎ vyadhÀdvibhuÏ 01080141 antaÏsthaÏ sarvabhÂtÀnÀm ÀtmÀ yogeÌvaro hariÏ 01080143 svamÀyayÀvÃÉodgarbhaÎ vairÀÊyÀÏ kurutantave 01080151 yadyapyastraÎ brahmaÌirastvamoghaÎ cÀpratikriyam 01080153 vaiÍÉavaÎ teja ÀsÀdya samaÌÀmyadbhÃgÂdvaha 01080161 mÀ maÎsthÀ hyetadÀÌcaryaÎ sarvÀÌcaryamaye Ècyute 01080163 ya idaÎ mÀyayÀ devyÀ sÃjatyavati hantyajaÏ 01080171 brahmatejovinirmuktairÀtmajaiÏ saha kÃÍÉayÀ 01080173 prayÀÉÀbhimukhaÎ kÃÍÉam idam Àha pÃthÀ satÁ 0108018 kuntyuvÀca 01080181 namasye puruÍaÎ tvÀdyam ÁÌvaraÎ prakÃteÏ param 01080183 alakÍyaÎ sarvabhÂtÀnÀm antarbahiravasthitam 01080191 mÀyÀjavanikÀcchannam ajÈÀdhokÍajam avyayam 01080193 na lakÍyase mÂËhadÃÌÀ naÊo nÀÊyadharo yathÀ 01080201 tathÀ paramahaÎsÀnÀÎ munÁnÀm amalÀtmanÀm 01080203 bhaktiyogavidhÀnÀrthaÎ kathaÎ paÌyema hi striyaÏ 01080211 kÃÍÉÀya vÀsudevÀya devakÁnandanÀya ca 01080213 nandagopakumÀrÀya govindÀya namo namaÏ 01080221 namaÏ paÇkajanÀbhÀya namaÏ paÇkajamÀline 01080223 namaÏ paÇkajanetrÀya namaste paÇkajÀÇghraye 01080231 yathÀ hÃÍÁkeÌa khalena devakÁ kaÎsena ruddhÀticiraÎ ÌucÀrpitÀ 01080233 vimocitÀhaÎ ca sahÀtmajÀ vibho tvayaiva nÀthena muhurvipadgaÉÀt 01080241 viÍÀn mahÀgneÏ puruÍÀdadarÌanÀd asatsabhÀyÀ vanavÀsakÃcchrataÏ 01080243 mÃdhe mÃdhe 'nekamahÀrathÀstrato drauÉyastrataÌcÀsma hare 'bhirakÍitÀÏ 01080251 vipadaÏ santu tÀÏ ÌaÌvat tatra tatra jagadguro 01080253 bhavato darÌanaÎ yat syÀdapunarbhavadarÌanam 01080261 janmaiÌvaryaÌrutaÌrÁbhiredhamÀnamadaÏ pumÀn 01080263 naivÀrhatyabhidhÀtuÎ vai tvÀm akiÈcanagocaram 01080271 namo 'kiÈcanavittÀya nivÃttaguÉavÃttaye 01080273 ÀtmÀrÀmÀya ÌÀntÀya kaivalyapataye namaÏ 01080281 manye tvÀÎ kÀlam ÁÌÀnam anÀdinidhanaÎ vibhum 01080283 samaÎ carantaÎ sarvatra bhÂtÀnÀÎ yan mithaÏ kaliÏ 01080291 na veda kaÌcidbhagavaÎÌcikÁrÍitaÎ tavehamÀnasya nÃÉÀÎ viËambanam 01080293 na yasya kaÌciddayito 'sti karhicid dveÍyaÌca yasmin viÍamÀ matirnÃÉÀm 01080301 janma karma ca viÌvÀtmann ajasyÀkarturÀtmanaÏ 01080303 tiryaÇnÅÍiÍu yÀdaÏsu tadatyantaviËambanam 01080311 gopyÀdade tvayi kÃtÀgasi dÀma tÀvad yÀ te daÌÀÌrukalilÀÈjanasambhramÀkÍam 01080313 vaktraÎ ninÁya bhayabhÀvanayÀ sthitasya sÀ mÀÎ vimohayati bhÁrapi yadbibheti 01080321 kecidÀhurajaÎ jÀtaÎ puÉyaÌlokasya kÁrtaye 01080323 yadoÏ priyasyÀnvavÀye malayasyeva candanam 01080331 apare vasudevasya devakyÀÎ yÀcito 'bhyagÀt 01080333 ajastvam asya kÍemÀya vadhÀya ca suradviÍÀm 01080341 bhÀrÀvatÀraÉÀyÀnye bhuvo nÀva ivodadhau 01080343 sÁdantyÀ bhÂribhÀreÉa jÀto hyÀtmabhuvÀrthitaÏ 01080351 bhave 'smin kliÌyamÀnÀnÀm avidyÀkÀmakarmabhiÏ 01080353 ÌravaÉasmaraÉÀrhÀÉi kariÍyann iti kecana 01080361 ÌÃÉvanti gÀyanti gÃÉantyabhÁkÍÉaÌaÏ smaranti nandanti tavehitaÎ janÀÏ 01080363 ta eva paÌyantyacireÉa tÀvakaÎ bhavapravÀhoparamaÎ padÀmbujam 01080371 apyadya nastvaÎ svakÃtehita prabho jihÀsasi svit suhÃdo 'nujÁvinaÏ 01080373 yeÍÀÎ na cÀnyadbhavataÏ padÀmbujÀt parÀyaÉaÎ rÀjasu yojitÀÎhasÀm 01080381 ke vayaÎ nÀmarÂpÀbhyÀÎ yadubhiÏ saha pÀÉËavÀÏ 01080383 bhavato 'darÌanaÎ yarhi hÃÍÁkÀÉÀm iveÌituÏ 01080391 neyaÎ ÌobhiÍyate tatra yathedÀnÁÎ gadÀdhara 01080393 tvatpadairaÇkitÀ bhÀti svalakÍaÉavilakÍitaiÏ 01080401 ime janapadÀÏ svÃddhÀÏ supakvauÍadhivÁrudhaÏ 01080403 vanÀdrinadyudanvanto hyedhante tava vÁkÍitaiÏ 01080411 atha viÌveÌa viÌvÀtman viÌvamÂrte svakeÍu me 01080413 snehapÀÌam imaÎ chindhi dÃËhaÎ pÀÉËuÍu vÃÍÉiÍu 01080421 tvayi me 'nanyaviÍayÀ matirmadhupate 'sakÃt 01080423 ratim udvahatÀdaddhÀ gaÇgevaugham udanvati 01080431 ÌrÁkÃÍÉa kÃÍÉasakha vÃÍÉyÃÍabhÀvanidhrug rÀjanyavaÎÌadahanÀnapavargavÁrya 01080433 govinda godvijasurÀrtiharÀvatÀra yogeÌvarÀkhilaguro bhagavan namaste 0108044 sÂta uvÀca 01080441 pÃthayetthaÎ kalapadaiÏ pariÉÂtÀkhilodayaÏ 01080443 mandaÎ jahÀsa vaikuÉÊho mohayann iva mÀyayÀ 01080451 tÀÎ bÀËham ityupÀmantrya praviÌya gajasÀhvayam 01080453 striyaÌca svapuraÎ yÀsyan premÉÀ rÀjÈÀ nivÀritaÏ 01080461 vyÀsÀdyairÁÌvarehÀjÈaiÏ kÃÍÉenÀdbhutakarmaÉÀ 01080463 prabodhito 'pÁtihÀsairnÀbudhyata ÌucÀrpitaÏ 01080471 Àha rÀjÀ dharmasutaÌcintayan suhÃdÀÎ vadham 01080473 prÀkÃtenÀtmanÀ viprÀÏ snehamohavaÌaÎ gataÏ 01080481 aho me paÌyatÀjÈÀnaÎ hÃdi rÂËhaÎ durÀtmanaÏ 01080483 pÀrakyasyaiva dehasya bahvyo me 'kÍauhiÉÁrhatÀÏ 01080491 bÀladvijasuhÃnmitra pitÃbhrÀtÃgurudruhaÏ 01080493 na me syÀn nirayÀn mokÍo hyapi varÍÀyutÀyutaiÏ 01080501 naino rÀjÈaÏ prajÀbharturdharmayuddhe vadho dviÍÀm 01080503 iti me na tu bodhÀya kalpate ÌÀsanaÎ vacaÏ 01080511 strÁÉÀÎ maddhatabandhÂnÀÎ droho yo 'sÀvihotthitaÏ 01080513 karmabhirgÃhamedhÁyairnÀhaÎ kalpo vyapohitum 01080521 yathÀ paÇkena paÇkÀmbhaÏ surayÀ vÀ surÀkÃtam 01080523 bhÂtahatyÀÎ tathaivaikÀÎ na yajÈairmÀrÍÊum arhati 0109001 sÂta uvÀca 01090011 iti bhÁtaÏ prajÀdrohÀt sarvadharmavivitsayÀ 01090013 tato vinaÌanaÎ prÀgÀdyatra devavrato 'patat 01090021 tadÀ te bhrÀtaraÏ sarve sadaÌvaiÏ svarÉabhÂÍitaiÏ 01090023 anvagacchan rathairviprÀ vyÀsadhaumyÀdayastathÀ 01090031 bhagavÀn api viprarÍe rathena sadhanaÈjayaÏ 01090033 sa tairvyarocata nÃpaÏ kuvera iva guhyakaiÏ 01090041 dÃÍÊvÀ nipatitaÎ bhÂmau divaÌcyutam ivÀmaram 01090043 praÉemuÏ pÀÉËavÀ bhÁÍmaÎ sÀnugÀÏ saha cakriÉÀ 01090051 tatra brahmarÍayaÏ sarve devarÍayaÌca sattama 01090053 rÀjarÍayaÌca tatrÀsan draÍÊuÎ bharatapuÇgavam 01090061 parvato nÀrado dhaumyo bhagavÀn bÀdarÀyaÉaÏ 01090063 bÃhadaÌvo bharadvÀjaÏ saÌiÍyo reÉukÀsutaÏ 01090071 vasiÍÊha indrapramadastrito gÃtsamado 'sitaÏ 01090073 kakÍÁvÀn gautamo 'triÌca kauÌiko 'tha sudarÌanaÏ 01090081 anye ca munayo brahman brahmarÀtÀdayo 'malÀÏ 01090083 ÌiÍyairupetÀ ÀjagmuÏ kaÌyapÀÇgirasÀdayaÏ 01090091 tÀn sametÀn mahÀbhÀgÀn upalabhya vasÂttamaÏ 01090093 pÂjayÀm Àsa dharmajÈo deÌakÀlavibhÀgavit 01090101 kÃÍÉaÎ ca tatprabhÀvajÈa ÀsÁnaÎ jagadÁÌvaram 01090103 hÃdisthaÎ pÂjayÀm Àsa mÀyayopÀttavigraham 01090111 pÀÉËuputrÀn upÀsÁnÀn praÌrayapremasaÇgatÀn 01090113 abhyÀcaÍÊÀnurÀgÀÌrairandhÁbhÂtena cakÍuÍÀ 01090121 aho kaÍÊam aho 'nyÀyyaÎ yadyÂyaÎ dharmanandanÀÏ 01090123 jÁvituÎ nÀrhatha kliÍÊaÎ vipradharmÀcyutÀÌrayÀÏ 01090131 saÎsthite 'tirathe pÀÉËau pÃthÀ bÀlaprajÀ vadhÂÏ 01090133 yuÍmatkÃte bahÂn kleÌÀn prÀptÀ tokavatÁ muhuÏ 01090141 sarvaÎ kÀlakÃtaÎ manye bhavatÀÎ ca yadapriyam 01090143 sapÀlo yadvaÌe loko vÀyoriva ghanÀvaliÏ 01090151 yatra dharmasuto rÀjÀ gadÀpÀÉirvÃkodaraÏ 01090153 kÃÍÉo 'strÁ gÀÉËivaÎ cÀpaÎ suhÃt kÃÍÉastato vipat 01090161 na hyasya karhicidrÀjan pumÀn veda vidhitsitam 01090163 yadvijijÈÀsayÀ yuktÀ muhyanti kavayo 'pi hi 01090171 tasmÀdidaÎ daivatantraÎ vyavasya bharatarÍabha 01090173 tasyÀnuvihito 'nÀthÀ nÀtha pÀhi prajÀÏ prabho 01090181 eÍa vai bhagavÀn sÀkÍÀdÀdyo nÀrÀyaÉaÏ pumÀn 01090183 mohayan mÀyayÀ lokaÎ gÂËhaÌcarati vÃÍÉiÍu 01090191 asyÀnubhÀvaÎ bhagavÀn veda guhyatamaÎ ÌivaÏ 01090193 devarÍirnÀradaÏ sÀkÍÀdbhagavÀn kapilo nÃpa 01090201 yaÎ manyase mÀtuleyaÎ priyaÎ mitraÎ suhÃttamam 01090203 akaroÏ sacivaÎ dÂtaÎ sauhÃdÀdatha sÀrathim 01090211 sarvÀtmanaÏ samadÃÌo hyadvayasyÀnahaÇkÃteÏ 01090213 tatkÃtaÎ mativaiÍamyaÎ niravadyasya na kvacit 01090221 tathÀpyekÀntabhakteÍu paÌya bhÂpÀnukampitam 01090223 yan me 'sÂÎstyajataÏ sÀkÍÀt kÃÍÉo darÌanam ÀgataÏ 01090231 bhaktyÀveÌya mano yasmin vÀcÀ yannÀma kÁrtayan 01090233 tyajan kalevaraÎ yogÁ mucyate kÀmakarmabhiÏ 01090241 sa devadevo bhagavÀn pratÁkÍatÀÎ kalevaraÎ yÀvadidaÎ hinomyaham 01090243 prasannahÀsÀruÉalocanollasan mukhÀmbujo dhyÀnapathaÌcaturbhujaÏ 0109025 sÂta uvÀca 01090251 yudhiÍÊhirastadÀkarÉya ÌayÀnaÎ ÌarapaÈjare 01090253 apÃcchadvividhÀn dharmÀn ÃÍÁÉÀÎ cÀnuÌÃÉvatÀm 01090261 puruÍasvabhÀvavihitÀn yathÀvarÉaÎ yathÀÌramam 01090263 vairÀgyarÀgopÀdhibhyÀm ÀmnÀtobhayalakÍaÉÀn 01090271 dÀnadharmÀn rÀjadharmÀn mokÍadharmÀn vibhÀgaÌaÏ 01090273 strÁdharmÀn bhagavaddharmÀn samÀsavyÀsayogataÏ 01090281 dharmÀrthakÀmamokÍÀÎÌca sahopÀyÀn yathÀ mune 01090283 nÀnÀkhyÀnetihÀseÍu varÉayÀm Àsa tattvavit 01090291 dharmaÎ pravadatastasya sa kÀlaÏ pratyupasthitaÏ 01090293 yo yoginaÌchandamÃtyorvÀÈchitastÂttarÀyaÉaÏ 01090301 tadopasaÎhÃtya giraÏ sahasraÉÁr vimuktasaÇgaÎ mana ÀdipÂruÍe 01090303 kÃÍÉe lasatpÁtapaÊe caturbhuje puraÏ sthite 'mÁlitadÃg vyadhÀrayat 01090311 viÌuddhayÀ dhÀraÉayÀ hatÀÌubhas tadÁkÍayaivÀÌu gatÀyudhaÌramaÏ 01090313 nivÃttasarvendriyavÃttivibhramas tuÍÊÀva janyaÎ visÃjaÈ janÀrdanam 0109032 ÌrÁbhÁÍma uvÀca 01090321 iti matirupakalpitÀ vitÃÍÉÀ bhagavati sÀtvatapuÇgave vibhÂmni 01090323 svasukham upagate kvacidvihartuÎ prakÃtim upeyuÍi yadbhavapravÀhaÏ 01090331 tribhuvanakamanaÎ tamÀlavarÉaÎ ravikaragauravarÀmbaraÎ dadhÀne 01090333 vapuralakakulÀvÃtÀnanÀbjaÎ vijayasakhe ratirastu me 'navadyÀ 01090341 yudhi turagarajovidhÂmraviÍvak kacalulitaÌramavÀryalaÇkÃtÀsye 01090343 mama niÌitaÌarairvibhidyamÀna tvaci vilasatkavace 'stu kÃÍÉa ÀtmÀ 01090351 sapadi sakhivaco niÌamya madhye nijaparayorbalayo rathaÎ niveÌya 01090353 sthitavati parasainikÀyurakÍÉÀ hÃtavati pÀrthasakhe ratirmamÀstu 01090361 vyavahitapÃtanÀmukhaÎ nirÁkÍya svajanavadhÀdvimukhasya doÍabuddhyÀ 01090363 kumatim aharadÀtmavidyayÀ yaÌ caraÉaratiÏ paramasya tasya me 'stu 01090371 svanigamam apahÀya matpratijÈÀm Ãtam adhikartum avapluto rathasthaÏ 01090373 dhÃtarathacaraÉo 'bhyayÀc caladgur haririva hantum ibhaÎ gatottarÁyaÏ 01090381 ÌitaviÌikhahato viÌÁrÉadaÎÌaÏ kÍatajaparipluta ÀtatÀyino me 01090383 prasabham abhisasÀra madvadhÀrthaÎ sa bhavatu me bhagavÀn gatirmukundaÏ 01090391 vijayarathakuÊumba Àttatotre dhÃtahayaraÌmini tacchriyekÍaÉÁye 01090393 bhagavati ratirastu me mumÂrÍor yam iha nirÁkÍya hatÀ gatÀÏ svarÂpam 01090401 lalitagativilÀsavalguhÀsa praÉayanirÁkÍaÉakalpitorumÀnÀÏ 01090403 kÃtamanukÃtavatya unmadÀndhÀÏ prakÃtim agan kila yasya gopavadhvaÏ 01090411 munigaÉanÃpavaryasaÇkule 'ntaÏ sadasi yudhiÍÊhirarÀjasÂya eÍÀm 01090413 arhaÉam upapeda ÁkÍaÉÁyo mama dÃÌigocara eÍa ÀvirÀtmÀ 01090421 tam imam aham ajaÎ ÌarÁrabhÀjÀÎ hÃdi hÃdi dhiÍÊhitam ÀtmakalpitÀnÀm 01090423 pratidÃÌam iva naikadhÀrkam ekaÎ samadhigato 'smi vidhÂtabhedamohaÏ 0109043 sÂta uvÀca 01090431 kÃÍÉa evaÎ bhagavati manovÀgdÃÍÊivÃttibhiÏ 01090433 ÀtmanyÀtmÀnam ÀveÌya so 'ntaÏÌvÀsa upÀramat 01090441 sampadyamÀnam ÀjÈÀya bhÁÍmaÎ brahmaÉi niÍkale 01090443 sarve babhÂvuste tÂÍÉÁÎ vayÀÎsÁva dinÀtyaye 01090451 tatra dundubhayo nedurdevamÀnavavÀditÀÏ 01090453 ÌaÌaÎsuÏ sÀdhavo rÀjÈÀÎ khÀt petuÏ puÍpavÃÍÊayaÏ 01090461 tasya nirharaÉÀdÁni samparetasya bhÀrgava 01090463 yudhiÍÊhiraÏ kÀrayitvÀ muhÂrtaÎ duÏkhito 'bhavat 01090471 tuÍÊuvurmunayo hÃÍÊÀÏ kÃÍÉaÎ tadguhyanÀmabhiÏ 01090473 tataste kÃÍÉahÃdayÀÏ svÀÌramÀn prayayuÏ punaÏ 01090481 tato yudhiÍÊhiro gatvÀ sahakÃÍÉo gajÀhvayam 01090483 pitaraÎ sÀntvayÀm Àsa gÀndhÀrÁÎ ca tapasvinÁm 01090491 pitrÀ cÀnumato rÀjÀ vÀsudevÀnumoditaÏ 01090493 cakÀra rÀjyaÎ dharmeÉa pitÃpaitÀmahaÎ vibhuÏ 0110001 Ìaunaka uvÀca 01100011 hatvÀ svarikthaspÃdha ÀtatÀyino yudhiÍÊhiro dharmabhÃtÀÎ variÍÊhaÏ 01100013 sahÀnujaiÏ pratyavaruddhabhojanaÏ kathaÎ pravÃttaÏ kim akÀraÍÁt tataÏ 0110002 sÂta uvÀca 01100021 vaÎÌaÎ kurorvaÎÌadavÀgninirhÃtaÎ saÎrohayitvÀ bhavabhÀvano hariÏ 01100023 niveÌayitvÀ nijarÀjya ÁÌvaro yudhiÍÊhiraÎ prÁtamanÀ babhÂva ha 01100031 niÌamya bhÁÍmoktam athÀcyutoktaÎ pravÃttavijÈÀnavidhÂtavibhramaÏ 01100033 ÌaÌÀsa gÀm indra ivÀjitÀÌrayaÏ paridhyupÀntÀm anujÀnuvartitaÏ 01100041 kÀmaÎ vavarÍa parjanyaÏ sarvakÀmadughÀ mahÁ 01100043 siÍicuÏ sma vrajÀn gÀvaÏ payasodhasvatÁrmudÀ 01100051 nadyaÏ samudrÀ girayaÏ savanaspativÁrudhaÏ 01100053 phalantyoÍadhayaÏ sarvÀÏ kÀmam anvÃtu tasya vai 01100061 nÀdhayo vyÀdhayaÏ kleÌÀ daivabhÂtÀtmahetavaÏ 01100063 ajÀtaÌatrÀvabhavan jantÂnÀÎ rÀjÈi karhicit 01100071 uÍitvÀ hÀstinapure mÀsÀn katipayÀn hariÏ 01100073 suhÃdÀÎ ca viÌokÀya svasuÌca priyakÀmyayÀ 01100081 Àmantrya cÀbhyanujÈÀtaÏ pariÍvajyÀbhivÀdya tam 01100083 Àruroha rathaÎ kaiÌcit pariÍvakto 'bhivÀditaÏ 01100091 subhadrÀ draupadÁ kuntÁ virÀÊatanayÀ tathÀ 01100093 gÀndhÀrÁ dhÃtarÀÍÊraÌca yuyutsurgautamo yamau 01100101 vÃkodaraÌca dhaumyaÌca striyo matsyasutÀdayaÏ 01100103 na sehire vimuhyanto virahaÎ ÌÀrÇgadhanvanaÏ 01100111 satsaÇgÀn muktaduÏsaÇgo hÀtuÎ notsahate budhaÏ 01100113 kÁrtyamÀnaÎ yaÌo yasya sakÃdÀkarÉya rocanam 01100121 tasmin nyastadhiyaÏ pÀrthÀÏ saheran virahaÎ katham 01100123 darÌanasparÌasaÎlÀpa ÌayanÀsanabhojanaiÏ 01100131 sarve te 'nimiÍairakÍaistam anu drutacetasaÏ 01100133 vÁkÍantaÏ snehasambaddhÀ vicelustatra tatra ha 01100141 nyarundhann udgaladbÀÍpam autkaÉÊhyÀddevakÁsute 01100143 niryÀtyagÀrÀn no 'bhadram iti syÀdbÀndhavastriyaÏ 01100151 mÃdaÇgaÌaÇkhabheryaÌca vÁÉÀpaÉavagomukhÀÏ 01100153 dhundhuryÀnakaghaÉÊÀdyÀ nedurdundubhayastathÀ 01100161 prÀsÀdaÌikharÀrÂËhÀÏ kurunÀryo didÃkÍayÀ 01100163 vavÃÍuÏ kusumaiÏ kÃÍÉaÎ premavrÁËÀsmitekÍaÉÀÏ 01100171 sitÀtapatraÎ jagrÀha muktÀdÀmavibhÂÍitam 01100173 ratnadaÉËaÎ guËÀkeÌaÏ priyaÏ priyatamasya ha 01100181 uddhavaÏ sÀtyakiÌcaiva vyajane paramÀdbhute 01100183 vikÁryamÀÉaÏ kusumai reje madhupatiÏ pathi 01100191 aÌrÂyantÀÌiÍaÏ satyÀstatra tatra dvijeritÀÏ 01100193 nÀnurÂpÀnurÂpÀÌca nirguÉasya guÉÀtmanaÏ 01100201 anyonyam ÀsÁt saÈjalpa uttamaÌlokacetasÀm 01100203 kauravendrapurastrÁÉÀÎ sarvaÌrutimanoharaÏ 01100211 sa vai kilÀyaÎ puruÍaÏ purÀtano ya eka ÀsÁdaviÌeÍa Àtmani 01100213 agre guÉebhyo jagadÀtmanÁÌvare nimÁlitÀtman niÌi suptaÌaktiÍu 01100221 sa eva bhÂyo nijavÁryacoditÀÎ svajÁvamÀyÀÎ prakÃtiÎ sisÃkÍatÁm 01100223 anÀmarÂpÀtmani rÂpanÀmanÁ vidhitsamÀno 'nusasÀra ÌÀstrakÃt 01100231 sa vÀ ayaÎ yat padam atra sÂrayo jitendriyÀ nirjitamÀtariÌvanaÏ 01100233 paÌyanti bhaktyutkalitÀmalÀtmanÀ nanveÍa sattvaÎ parimÀrÍÊum arhati 01100241 sa vÀ ayaÎ sakhyanugÁtasatkatho vedeÍu guhyeÍu ca guhyavÀdibhiÏ 01100243 ya eka ÁÌo jagadÀtmalÁlayÀ sÃjatyavatyatti na tatra sajjate 01100251 yadÀ hyadharmeÉa tamodhiyo nÃpÀ jÁvanti tatraiÍa hi sattvataÏ kila 01100253 dhatte bhagaÎ satyam ÃtaÎ dayÀÎ yaÌo bhavÀya rÂpÀÉi dadhadyuge yuge 01100261 aho alaÎ ÌlÀghyatamaÎ yadoÏ kulam aho alaÎ puÉyatamaÎ madhorvanam 01100263 yadeÍa puÎsÀm ÃÍabhaÏ ÌriyaÏ patiÏ svajanmanÀ caÇkramaÉena cÀÈcati 01100271 aho bata svaryaÌasastiraskarÁ kuÌasthalÁ puÉyayaÌaskarÁ bhuvaÏ 01100273 paÌyanti nityaÎ yadanugraheÍitaÎ smitÀvalokaÎ svapatiÎ sma yatprajÀÏ 01100281 nÂnaÎ vratasnÀnahutÀdineÌvaraÏ samarcito hyasya gÃhÁtapÀÉibhiÏ 01100283 pibanti yÀÏ sakhyadharÀmÃtaÎ muhur vrajastriyaÏ sammumuhuryadÀÌayÀÏ 01100291 yÀ vÁryaÌulkena hÃtÀÏ svayaÎvare pramathya caidyapramukhÀn hi ÌuÍmiÉaÏ 01100293 pradyumnasÀmbÀmbasutÀdayo 'parÀ yÀÌcÀhÃtÀ bhaumavadhe sahasraÌaÏ 01100301 etÀÏ paraÎ strÁtvam apÀstapeÌalaÎ nirastaÌaucaÎ bata sÀdhu kurvate 01100303 yÀsÀÎ gÃhÀt puÍkaralocanaÏ patir na jÀtvapaityÀhÃtibhirhÃdi spÃÌan 01100311 evaÎvidhÀ gadantÁnÀÎ sa giraÏ purayoÍitÀm 01100313 nirÁkÍaÉenÀbhinandan sasmitena yayau hariÏ 01100321 ajÀtaÌatruÏ pÃtanÀÎ gopÁthÀya madhudviÍaÏ 01100323 parebhyaÏ ÌaÇkitaÏ snehÀt prÀyuÇkta caturaÇgiÉÁm 01100331 atha dÂrÀgatÀn ÌauriÏ kauravÀn virahÀturÀn 01100333 sannivartya dÃËhaÎ snigdhÀn prÀyÀt svanagarÁÎ priyaiÏ 01100341 kurujÀÇgalapÀÈcÀlÀn ÌÂrasenÀn sayÀmunÀn 01100343 brahmÀvartaÎ kurukÍetraÎ matsyÀn sÀrasvatÀn atha 01100351 marudhanvam atikramya sauvÁrÀbhÁrayoÏ parÀn 01100353 ÀnartÀn bhÀrgavopÀgÀc chrÀntavÀho manÀg vibhuÏ 01100361 tatra tatra ha tatratyairhariÏ pratyudyatÀrhaÉaÏ 01100363 sÀyaÎ bheje diÌaÎ paÌcÀdgaviÍÊho gÀÎ gatastadÀ 0111001 sÂta uvÀca 01110011 ÀnartÀn sa upavrajya svÃddhÀÈ janapadÀn svakÀn 01110013 dadhmau daravaraÎ teÍÀÎ viÍÀdaÎ Ìamayann iva 01110021 sa uccakÀÌe dhavalodaro daro 'pyurukramasyÀdharaÌoÉaÌoÉimÀ 01110023 dÀdhmÀyamÀnaÏ karakaÈjasampuÊe yathÀbjakhaÉËe kalahaÎsa utsvanaÏ 01110031 tam upaÌrutya ninadaÎ jagadbhayabhayÀvaham 01110033 pratyudyayuÏ prajÀÏ sarvÀ bhartÃdarÌanalÀlasÀÏ 01110041 tatropanÁtabalayo raverdÁpam ivÀdÃtÀÏ 01110043 ÀtmÀrÀmaÎ pÂrÉakÀmaÎ nijalÀbhena nityadÀ 01110051 prÁtyutphullamukhÀÏ procurharÍagadgadayÀ girÀ 01110053 pitaraÎ sarvasuhÃdam avitÀram ivÀrbhakÀÏ 01110061 natÀÏ sma te nÀtha sadÀÇghripaÇkajaÎ viriÈcavairiÈcyasurendravanditam 01110063 parÀyaÉaÎ kÍemam ihecchatÀÎ paraÎ na yatra kÀlaÏ prabhavet paraÏ prabhuÏ 01110071 bhavÀya nastvaÎ bhava viÌvabhÀvana tvam eva mÀtÀtha suhÃtpatiÏ pitÀ 01110073 tvaÎ sadgururnaÏ paramaÎ ca daivataÎ yasyÀnuvÃttyÀ kÃtino babhÂvima 01110081 aho sanÀthÀ bhavatÀ sma yadvayaÎ traiviÍÊapÀnÀm api dÂradarÌanam 01110083 premasmitasnigdhanirÁkÍaÉÀnanaÎ paÌyema rÂpaÎ tava sarvasaubhagam 01110091 yarhyambujÀkÍÀpasasÀra bho bhavÀn kurÂn madhÂn vÀtha suhÃddidÃkÍayÀ 01110093 tatrÀbdakoÊipratimaÏ kÍaÉo bhaved raviÎ vinÀkÍÉoriva nastavÀcyuta 01110101 kathaÎ vayaÎ nÀtha ciroÍite tvayi prasannadÃÍÊyÀkhilatÀpaÌoÍaÉam 01110103 jÁvema te sundarahÀsaÌobhitam apaÌyamÀnÀ vadanaÎ manoharam 01110111 iti codÁritÀ vÀcaÏ prajÀnÀÎ bhaktavatsalaÏ 01110113 ÌÃÉvÀno 'nugrahaÎ dÃÍÊyÀ vitanvan prÀviÌat puram 01110121 madhubhojadaÌÀrhÀrhakukurÀndhakavÃÍÉibhiÏ 01110123 ÀtmatulyabalairguptÀÎ nÀgairbhogavatÁm iva 01110131 sarvartusarvavibhavapuÉyavÃkÍalatÀÌramaiÏ 01110133 udyÀnopavanÀrÀmairvÃtapadmÀkaraÌriyam 01110141 gopuradvÀramÀrgeÍu kÃtakautukatoraÉÀm 01110143 citradhvajapatÀkÀgrairantaÏ pratihatÀtapÀm 01110151 sammÀrjitamahÀmÀrga rathyÀpaÉakacatvarÀm 01110153 siktÀÎ gandhajalairuptÀÎ phalapuÍpÀkÍatÀÇkuraiÏ 01110161 dvÀri dvÀri gÃhÀÉÀÎ ca dadhyakÍataphalekÍubhiÏ 01110163 alaÇkÃtÀÎ pÂrÉakumbhairbalibhirdhÂpadÁpakaiÏ 01110171 niÌamya preÍÊham ÀyÀntaÎ vasudevo mahÀmanÀÏ 01110173 akrÂraÌcograsenaÌca rÀmaÌcÀdbhutavikramaÏ 01110181 pradyumnaÌcÀrudeÍÉaÌca sÀmbo jÀmbavatÁsutaÏ 01110183 praharÍavegocchaÌitaÌayanÀsanabhojanÀÏ 01110191 vÀraÉendraÎ puraskÃtya brÀhmaÉaiÏ sasumaÇgalaiÏ 01110193 ÌaÇkhatÂryaninÀdena brahmaghoÍeÉa cÀdÃtÀÏ 01110195 pratyujjagm rathairhÃÍÊÀÏ praÉayÀgatasÀdhvasÀÏ 01110201 vÀramukhyÀÌca ÌataÌo yÀnaistaddarÌanotsukÀÏ 01110203 lasatkuÉËalanirbhÀtakapolavadanaÌriyaÏ 01110211 naÊanartakagandharvÀÏ sÂtamÀgadhavandinaÏ 01110213 gÀyanti cottamaÌlokacaritÀnyadbhutÀni ca 01110221 bhagavÀÎstatra bandhÂnÀÎ paurÀÉÀm anuvartinÀm 01110223 yathÀvidhyupasaÇgamya sarveÍÀÎ mÀnam Àdadhe 01110231 prahvÀbhivÀdanÀÌleÍakarasparÌasmitekÍaÉaiÏ 01110233 ÀÌvÀsya cÀÌvapÀkebhyo varaiÌcÀbhimatairvibhuÏ 01110241 svayaÎ ca gurubhirvipraiÏ sadÀraiÏ sthavirairapi 01110243 ÀÌÁrbhiryujyamÀno 'nyairvandibhiÌcÀviÌat puram 01110251 rÀjamÀrgaÎ gate kÃÍÉe dvÀrakÀyÀÏ kulastriyaÏ 01110253 harmyÀÉyÀruruhurvipra tadÁkÍaÉamahotsavÀÏ 01110261 nityaÎ nirÁkÍamÀÉÀnÀÎ yadapi dvÀrakaukasÀm 01110263 na vitÃpyanti hi dÃÌaÏ Ìriyo dhÀmÀÇgam acyutam 01110271 Ìriyo nivÀso yasyoraÏ pÀnapÀtraÎ mukhaÎ dÃÌÀm 01110273 bÀhavo lokapÀlÀnÀÎ sÀraÇgÀÉÀÎ padÀmbujam 01110281 sitÀtapatravyajanairupaskÃtaÏ prasÂnavarÍairabhivarÍitaÏ pathi 01110283 piÌaÇgavÀsÀ vanamÀlayÀ babhau ghano yathÀrkoËupacÀpavaidyutaiÏ 01110291 praviÍÊastu gÃhaÎ pitroÏ pariÍvaktaÏ svamÀtÃbhiÏ 01110293 vavande ÌirasÀ sapta devakÁpramukhÀ mudÀ 01110301 tÀÏ putram aÇkam Àropya snehasnutapayodharÀÏ 01110303 harÍavihvalitÀtmÀnaÏ siÍicurnetrajairjalaiÏ 01110311 athÀviÌat svabhavanaÎ sarvakÀmam anuttamam 01110313 prÀsÀdÀ yatra patnÁnÀÎ sahasrÀÉi ca ÍoËaÌa 01110321 patnyaÏ patiÎ proÍya gÃhÀnupÀgataÎ vilokya saÈjÀtamanomahotsavÀÏ 01110323 uttasthurÀrÀt sahasÀsanÀÌayÀt sÀkaÎ vratairvrÁËitalocanÀnanÀÏ 01110331 tam ÀtmajairdÃÍÊibhirantarÀtmanÀ durantabhÀvÀÏ parirebhire patim 01110333 niruddham apyÀsravadambu netrayor vilajjatÁnÀÎ bhÃguvarya vaiklavÀt 01110341 yadyapyasau pÀrÌvagato rahogatas tathÀpi tasyÀÇghriyugaÎ navaÎ navam 01110343 pade pade kÀ virameta tatpadÀc calÀpi yac chrÁrna jahÀti karhicit 01110351 evaÎ nÃpÀÉÀÎ kÍitibhÀrajanmanÀm akÍauhiÉÁbhiÏ parivÃttatejasÀm 01110353 vidhÀya vairaÎ Ìvasano yathÀnalaÎ mitho vadhenoparato nirÀyudhaÏ 01110361 sa eÍa naraloke 'sminn avatÁrÉaÏ svamÀyayÀ 01110363 reme strÁratnakÂÊastho bhagavÀn prÀkÃto yathÀ 01110371 uddÀmabhÀvapiÌunÀmalavalguhÀsa 01110372 vrÁËÀvalokanihato madano 'pi yÀsÀm 01110373 sammuhya cÀpam ajahÀt pramadottamÀstÀ 01110374 yasyendriyaÎ vimathituÎ kuhakairna ÌekuÏ 01110381 tam ayaÎ manyate loko hyasaÇgam api saÇginam 01110383 Àtmaupamyena manujaÎ vyÀpÃÉvÀnaÎ yato 'budhaÏ 01110391 etadÁÌanam ÁÌasya prakÃtistho 'pi tadguÉaiÏ 01110393 na yujyate sadÀtmasthairyathÀ buddhistadÀÌrayÀ 01110401 taÎ menire 'balÀ mÂËhÀÏ straiÉaÎ cÀnuvrataÎ rahaÏ 01110403 apramÀÉavido bharturÁÌvaraÎ matayo yathÀ 0112001 Ìaunaka uvÀca 01120011 aÌvatthÀmnopasÃÍÊena brahmaÌÁrÍÉorutejasÀ 01120013 uttarÀyÀ hato garbha ÁÌenÀjÁvitaÏ punaÏ 01120021 tasya janma mahÀbuddheÏ karmÀÉi ca mahÀtmanaÏ 01120023 nidhanaÎ ca yathaivÀsÁt sa pretya gatavÀn yathÀ 01120031 tadidaÎ Ìrotum icchÀmo gadituÎ yadi manyase 01120033 brÂhi naÏ ÌraddadhÀnÀnÀÎ yasya jÈÀnam adÀc chukaÏ 0112004 sÂta uvÀca 01120041 apÁpaladdharmarÀjaÏ pitÃvadraÈjayan prajÀÏ 01120043 niÏspÃhaÏ sarvakÀmebhyaÏ kÃÍÉapÀdÀnusevayÀ 01120051 sampadaÏ kratavo lokÀ mahiÍÁ bhrÀtaro mahÁ 01120053 jambÂdvÁpÀdhipatyaÎ ca yaÌaÌca tridivaÎ gatam 01120061 kiÎ te kÀmÀÏ suraspÀrhÀ mukundamanaso dvijÀÏ 01120063 adhijahrurmudaÎ rÀjÈaÏ kÍudhitasya yathetare 01120071 mÀturgarbhagato vÁraÏ sa tadÀ bhÃgunandana 01120073 dadarÌa puruÍaÎ kaÈciddahyamÀno 'stratejasÀ 01120081 aÇguÍÊhamÀtram amalaÎ sphuratpuraÊamaulinam 01120083 apÁvyadarÌanaÎ ÌyÀmaÎ taËidvÀsasam acyutam 01120091 ÌrÁmaddÁrghacaturbÀhuÎ taptakÀÈcanakuÉËalam 01120093 kÍatajÀkÍaÎ gadÀpÀÉim ÀtmanaÏ sarvato diÌam 01120095 paribhramantam ulkÀbhÀÎ bhrÀmayantaÎ gadÀÎ muhuÏ 01120101 astratejaÏ svagadayÀ nÁhÀram iva gopatiÏ 01120103 vidhamantaÎ sannikarÍe paryaikÍata ka ityasau 01120111 vidhÂya tadameyÀtmÀ bhagavÀn dharmagub vibhuÏ 01120113 miÍato daÌamÀsasya tatraivÀntardadhe hariÏ 01120121 tataÏ sarvaguÉodarke sÀnukÂlagrahodaye 01120123 jajÈe vaÎÌadharaÏ pÀÉËorbhÂyaÏ pÀÉËurivaujasÀ 01120131 tasya prÁtamanÀ rÀjÀ viprairdhaumyakÃpÀdibhiÏ 01120133 jÀtakaÎ kÀrayÀm Àsa vÀcayitvÀ ca maÇgalam 01120141 hiraÉyaÎ gÀÎ mahÁÎ grÀmÀn hastyaÌvÀn nÃpatirvarÀn 01120143 prÀdÀt svannaÎ ca viprebhyaÏ prajÀtÁrthe sa tÁrthavit 01120151 tam ÂcurbrÀhmaÉÀstuÍÊÀ rÀjÀnaÎ praÌrayÀnvitam 01120153 eÍa hyasmin prajÀtantau purÂÉÀÎ pauravarÍabha 01120161 daivenÀpratighÀtena Ìukle saÎsthÀm upeyuÍi 01120163 rÀto vo 'nugrahÀrthÀya viÍÉunÀ prabhaviÍÉunÀ 01120171 tasmÀn nÀmnÀ viÍÉurÀta iti loke bhaviÍyati 01120173 na sandeho mahÀbhÀga mahÀbhÀgavato mahÀn 0112018 ÌrÁrÀjovÀca 01120181 apyeÍa vaÎÌyÀn rÀjarÍÁn puÉyaÌlokÀn mahÀtmanaÏ 01120183 anuvartitÀ svidyaÌasÀ sÀdhuvÀdena sattamÀÏ 0112019 brÀhmaÉÀ ÂcuÏ 01120191 pÀrtha prajÀvitÀ sÀkÍÀdikÍvÀkuriva mÀnavaÏ 01120193 brahmaÉyaÏ satyasandhaÌca rÀmo dÀÌarathiryathÀ 01120201 eÍa dÀtÀ ÌaraÉyaÌca yathÀ hyauÌÁnaraÏ ÌibiÏ 01120203 yaÌo vitanitÀ svÀnÀÎ dauÍyantiriva yajvanÀm 01120211 dhanvinÀm agraÉÁreÍa tulyaÌcÀrjunayordvayoÏ 01120213 hutÀÌa iva durdharÍaÏ samudra iva dustaraÏ 01120221 mÃgendra iva vikrÀnto niÍevyo himavÀn iva 01120223 titikÍurvasudhevÀsau sahiÍÉuÏ pitarÀviva 01120231 pitÀmahasamaÏ sÀmye prasÀde giriÌopamaÏ 01120233 ÀÌrayaÏ sarvabhÂtÀnÀÎ yathÀ devo ramÀÌrayaÏ 01120241 sarvasadguÉamÀhÀtmye eÍa kÃÍÉam anuvrataÏ 01120243 rantideva ivodÀro yayÀtiriva dhÀrmikaÏ 01120251 hÃtyÀ balisamaÏ kÃÍÉe prahrÀda iva sadgrahaÏ 01120253 ÀhartaiÍo 'ÌvamedhÀnÀÎ vÃddhÀnÀÎ paryupÀsakaÏ 01120261 rÀjarÍÁÉÀÎ janayitÀ ÌÀstÀ cotpathagÀminÀm 01120263 nigrahÁtÀ kalereÍa bhuvo dharmasya kÀraÉÀt 01120271 takÍakÀdÀtmano mÃtyuÎ dvijaputropasarjitÀt 01120273 prapatsyata upaÌrutya muktasaÇgaÏ padaÎ hareÏ 01120281 jijÈÀsitÀtmayÀthÀrthyo munervyÀsasutÀdasau 01120283 hitvedaÎ nÃpa gaÇgÀyÀÎ yÀsyatyaddhÀkutobhayam 01120291 iti rÀjÈa upÀdiÌya viprÀ jÀtakakovidÀÏ 01120293 labdhÀpacitayaÏ sarve pratijagmuÏ svakÀn gÃhÀn 01120301 sa eÍa loke vikhyÀtaÏ parÁkÍiditi yat prabhuÏ 01120303 pÂrvaÎ dÃÍÊam anudhyÀyan parÁkÍeta nareÍviha 01120311 sa rÀjaputro vavÃdhe ÀÌu Ìukla ivoËupaÏ 01120313 ÀpÂryamÀÉaÏ pitÃbhiÏ kÀÍÊhÀbhiriva so 'nvaham 01120321 yakÍyamÀÉo 'Ìvamedhena jÈÀtidrohajihÀsayÀ 01120323 rÀjÀ labdhadhano dadhyau nÀnyatra karadaÉËayoÏ 01120331 tadabhipretam ÀlakÍya bhrÀtaro ÈcyutacoditÀÏ 01120333 dhanaÎ prahÁÉam ÀjahrurudÁcyÀÎ diÌi bhÂriÌaÏ 01120341 tena sambhÃtasambhÀro dharmaputro yudhiÍÊhiraÏ 01120343 vÀjimedhaistribhirbhÁto yajÈaiÏ samayajaddharim 01120351 ÀhÂto bhagavÀn rÀjÈÀ yÀjayitvÀ dvijairnÃpam 01120353 uvÀsa katicin mÀsÀn suhÃdÀÎ priyakÀmyayÀ 01120361 tato rÀjÈÀbhyanujÈÀtaÏ kÃÍÉayÀ sahabandhubhiÏ 01120363 yayau dvÀravatÁÎ brahman sÀrjuno yadubhirvÃtaÏ 0113001 sÂta uvÀca 01130011 vidurastÁrthayÀtrÀyÀÎ maitreyÀdÀtmano gatim 01130013 jÈÀtvÀgÀddhÀstinapuraÎ tayÀvÀptavivitsitaÏ 01130021 yÀvataÏ kÃtavÀn praÌnÀn kÍattÀ kauÍÀravÀgrataÏ 01130023 jÀtaikabhaktirgovinde tebhyaÌcopararÀma ha 01130031 taÎ bandhum ÀgataÎ dÃÍÊvÀ dharmaputraÏ sahÀnujaÏ 01130033 dhÃtarÀÍÊro yuyutsuÌca sÂtaÏ ÌÀradvataÏ pÃthÀ 01130041 gÀndhÀrÁ draupadÁ brahman subhadrÀ cottarÀ kÃpÁ 01130043 anyÀÌca jÀmayaÏ pÀÉËorjÈÀtayaÏ sasutÀÏ striyaÏ 01130051 pratyujjagmuÏ praharÍeÉa prÀÉaÎ tanva ivÀgatam 01130053 abhisaÇgamya vidhivat pariÍvaÇgÀbhivÀdanaiÏ 01130061 mumucuÏ premabÀÍpaughaÎ virahautkaÉÊhyakÀtarÀÏ 01130063 rÀjÀ tam arhayÀÎ cakre kÃtÀsanaparigraham 01130071 taÎ bhuktavantaÎ viÌrÀntam ÀsÁnaÎ sukham Àsane 01130073 praÌrayÀvanato rÀjÀ prÀha teÍÀÎ ca ÌÃÉvatÀm 0113008 yudhiÍÊhira uvÀca 01130081 api smaratha no yuÍmatpakÍacchÀyÀsamedhitÀn 01130083 vipadgaÉÀdviÍÀgnyÀdermocitÀ yat samÀtÃkÀÏ 01130091 kayÀ vÃttyÀ vartitaÎ vaÌcaradbhiÏ kÍitimaÉËalam 01130093 tÁrthÀni kÍetramukhyÀni sevitÀnÁha bhÂtale 01130101 bhavadvidhÀ bhÀgavatÀstÁrthabhÂtÀÏ svayaÎ vibho 01130103 tÁrthÁkurvanti tÁrthÀni svÀntaÏsthena gadÀbhÃtÀ 01130111 api naÏ suhÃdastÀta bÀndhavÀÏ kÃÍÉadevatÀÏ 01130113 dÃÍÊÀÏ ÌrutÀ vÀ yadavaÏ svapuryÀÎ sukham Àsate 01130121 ityukto dharmarÀjena sarvaÎ tat samavarÉayat 01130123 yathÀnubhÂtaÎ kramaÌo vinÀ yadukulakÍayam 01130131 nanvapriyaÎ durviÍahaÎ nÃÉÀÎ svayam upasthitam 01130133 nÀvedayat sakaruÉo duÏkhitÀn draÍÊum akÍamaÏ 01130141 kaÈcit kÀlam athÀvÀtsÁt satkÃto devavat sukham 01130143 bhrÀturjyeÍÊhasya ÌreyaskÃt sarveÍÀÎ sukham Àvahan 01130151 abibhradaryamÀ daÉËaÎ yathÀvadaghakÀriÍu 01130153 yÀvaddadhÀra ÌÂdratvaÎ ÌÀpÀdvarÍaÌataÎ yamaÏ 01130161 yudhiÍÊhiro labdharÀjyo dÃÍÊvÀ pautraÎ kulandharam 01130163 bhrÀtÃbhirlokapÀlÀbhairmumude parayÀ ÌriyÀ 01130171 evaÎ gÃheÍu saktÀnÀÎ pramattÀnÀÎ tadÁhayÀ 01130173 atyakrÀmadavijÈÀtaÏ kÀlaÏ paramadustaraÏ 01130181 vidurastadabhipretya dhÃtarÀÍÊram abhÀÍata 01130183 rÀjan nirgamyatÀÎ ÌÁghraÎ paÌyedaÎ bhayam Àgatam 01130191 pratikriyÀ na yasyeha kutaÌcit karhicit prabho 01130193 sa eÍa bhagavÀn kÀlaÏ sarveÍÀÎ naÏ samÀgataÏ 01130201 yena caivÀbhipanno 'yaÎ prÀÉaiÏ priyatamairapi 01130203 janaÏ sadyo viyujyeta kim utÀnyairdhanÀdibhiÏ 01130211 pitÃbhrÀtÃsuhÃtputrÀ hatÀste vigataÎ vayam 01130213 ÀtmÀ ca jarayÀ grastaÏ parageham upÀsase 01130221 andhaÏ puraiva vadhiro mandaprajÈÀÌca sÀmpratam 01130223 viÌÁrÉadanto mandÀgniÏ sarÀgaÏ kapham udvahan 01130231 aho mahÁyasÁ jantorjÁvitÀÌÀ yathÀ bhavÀn 01130233 bhÁmÀpavarjitaÎ piÉËam Àdatte gÃhapÀlavat 01130241 agnirnisÃÍÊo dattaÌca garo dÀrÀÌca dÂÍitÀÏ 01130243 hÃtaÎ kÍetraÎ dhanaÎ yeÍÀÎ taddattairasubhiÏ kiyat 01130251 tasyÀpi tava deho 'yaÎ kÃpaÉasya jijÁviÍoÏ 01130253 paraityanicchato jÁrÉo jarayÀ vÀsasÁ iva 01130261 gatasvÀrtham imaÎ dehaÎ virakto muktabandhanaÏ 01130263 avijÈÀtagatirjahyÀt sa vai dhÁra udÀhÃtaÏ 01130271 yaÏ svakÀt parato veha jÀtanirveda ÀtmavÀn 01130273 hÃdi kÃtvÀ hariÎ gehÀt pravrajet sa narottamaÏ 01130281 athodÁcÁÎ diÌaÎ yÀtu svairajÈÀtagatirbhavÀn 01130283 ito 'rvÀk prÀyaÌaÏ kÀlaÏ puÎsÀÎ guÉavikarÍaÉaÏ 01130291 evaÎ rÀjÀ vidureÉÀnujena prajÈÀcakÍurbodhita ÀjamÁËhaÏ 01130293 chittvÀ sveÍu snehapÀÌÀn draËhimno niÌcakrÀma bhrÀtÃsandarÌitÀdhvÀ 01130301 patiÎ prayÀntaÎ subalasya putrÁ pativratÀ cÀnujagÀma sÀdhvÁ 01130303 himÀlayaÎ nyastadaÉËapraharÍaÎ manasvinÀm iva sat samprahÀraÏ 01130311 ajÀtaÌatruÏ kÃtamaitro hutÀgnir viprÀn natvÀ tilagobhÂmirukmaiÏ 01130313 gÃhaÎ praviÍÊo guruvandanÀya na cÀpaÌyat pitarau saubalÁÎ ca 01130321 tatra saÈjayam ÀsÁnaÎ papracchodvignamÀnasaÏ 01130323 gÀvalgaÉe kva nastÀto vÃddho hÁnaÌca netrayoÏ 01130331 ambÀ ca hataputrÀrtÀ pitÃvyaÏ kva gataÏ suhÃt 01130333 api mayyakÃtaprajÈe hatabandhuÏ sa bhÀryayÀ 01130335 ÀÌaÎsamÀnaÏ ÌamalaÎ gaÇgÀyÀÎ duÏkhito 'patat 01130341 pitaryuparate pÀÉËau sarvÀn naÏ suhÃdaÏ ÌiÌÂn 01130343 arakÍatÀÎ vyasanataÏ pitÃvyau kva gatÀvitaÏ 0113035 sÂta uvÀca 01130351 kÃpayÀ snehavaiklavyÀt sÂto virahakarÌitaÏ 01130353 ÀtmeÌvaram acakÍÀÉo na pratyÀhÀtipÁËitaÏ 01130361 vimÃjyÀÌrÂÉi pÀÉibhyÀÎ viÍÊabhyÀtmÀnam ÀtmanÀ 01130363 ajÀtaÌatruÎ pratyÂce prabhoÏ pÀdÀvanusmaran 0113037 saÈjaya uvÀca 01130371 nÀhaÎ veda vyavasitaÎ pitrorvaÏ kulanandana 01130373 gÀndhÀryÀ vÀ mahÀbÀho muÍito 'smi mahÀtmabhiÏ 01130381 athÀjagÀma bhagavÀn nÀradaÏ sahatumburuÏ 01130383 pratyutthÀyÀbhivÀdyÀha sÀnujo 'bhyarcayan munim 0113039 yudhiÍÊhira uvÀca 01130391 nÀhaÎ veda gatiÎ pitrorbhagavan kva gatÀvitaÏ 01130393 ambÀ vÀ hataputrÀrtÀ kva gatÀ ca tapasvinÁ 01130401 karÉadhÀra ivÀpÀre bhagavÀn pÀradarÌakaÏ 01130403 athÀbabhÀÍe bhagavÀn nÀrado munisattamaÏ 0113041 nÀrada uvÀca 01130411 mÀ kaÈcana Ìuco rÀjan yadÁÌvaravaÌaÎ jagat 01130413 lokÀÏ sapÀlÀ yasyeme vahanti balim ÁÌituÏ 01130415 sa saÎyunakti bhÂtÀni sa eva viyunakti ca 01130421 yathÀ gÀvo nasi protÀstantyÀÎ baddhÀÌca dÀmabhiÏ 01130423 vÀktantyÀÎ nÀmabhirbaddhÀ vahanti balim ÁÌituÏ 01130431 yathÀ krÁËopaskarÀÉÀÎ saÎyogavigamÀviha 01130433 icchayÀ krÁËituÏ syÀtÀÎ tathaiveÌecchayÀ nÃÉÀm 01130441 yan manyase dhruvaÎ lokam adhruvaÎ vÀ na cobhayam 01130443 sarvathÀ na hi ÌocyÀste snehÀdanyatra mohajÀt 01130451 tasmÀj jahyaÇga vaiklavyam ajÈÀnakÃtam ÀtmanaÏ 01130453 kathaÎ tvanÀthÀÏ kÃpaÉÀ varteraÎste ca mÀÎ vinÀ 01130461 kÀlakarmaguÉÀdhÁno deho 'yaÎ pÀÈcabhautikaÏ 01130463 katham anyÀÎstu gopÀyet sarpagrasto yathÀ param 01130471 ahastÀni sahastÀnÀm apadÀni catuÍpadÀm 01130473 phalgÂni tatra mahatÀÎ jÁvo jÁvasya jÁvanam 01130481 tadidaÎ bhagavÀn rÀjann eka ÀtmÀtmanÀÎ svadÃk 01130483 antaro 'nantaro bhÀti paÌya taÎ mÀyayorudhÀ 01130491 so 'yam adya mahÀrÀja bhagavÀn bhÂtabhÀvanaÏ 01130493 kÀlarÂpo 'vatÁrÉo 'syÀm abhÀvÀya suradviÍÀm 01130501 niÍpÀditaÎ devakÃtyam avaÌeÍaÎ pratÁkÍate 01130503 tÀvadyÂyam avekÍadhvaÎ bhavedyÀvadiheÌvaraÏ 01130511 dhÃtarÀÍÊraÏ saha bhrÀtrÀ gÀndhÀryÀ ca svabhÀryayÀ 01130513 dakÍiÉena himavata ÃÍÁÉÀm ÀÌramaÎ gataÏ 01130521 srotobhiÏ saptabhiryÀ vai svardhunÁ saptadhÀ vyadhÀt 01130523 saptÀnÀÎ prÁtaye nÀnÀ saptasrotaÏ pracakÍate 01130531 snÀtvÀnusavanaÎ tasmin hutvÀ cÀgnÁn yathÀvidhi 01130533 abbhakÍa upaÌÀntÀtmÀ sa Àste vigataiÍaÉaÏ 01130541 jitÀsano jitaÌvÀsaÏ pratyÀhÃtaÍaËindriyaÏ 01130543 haribhÀvanayÀ dhvastarajaÏsattvatamomalaÏ 01130551 vijÈÀnÀtmani saÎyojya kÍetrajÈe pravilÀpya tam 01130553 brahmaÉyÀtmÀnam ÀdhÀre ghaÊÀmbaram ivÀmbare 01130561 dhvastamÀyÀguÉodarko niruddhakaraÉÀÌayaÏ 01130563 nivartitÀkhilÀhÀra Àste sthÀÉurivÀcalaÏ 01130565 tasyÀntarÀyo maivÀbhÂÏ sannyastÀkhilakarmaÉaÏ 01130571 sa vÀ adyatanÀdrÀjan parataÏ paÈcame 'hani 01130573 kalevaraÎ hÀsyati svaÎ tac ca bhasmÁbhaviÍyati 01130581 dahyamÀne 'gnibhirdehe patyuÏ patnÁ sahoÊaje 01130583 bahiÏ sthitÀ patiÎ sÀdhvÁ tam agnim anu vekÍyati 01130591 vidurastu tadÀÌcaryaÎ niÌÀmya kurunandana 01130593 harÍaÌokayutastasmÀdgantÀ tÁrthaniÍevakaÏ 01130601 ityuktvÀthÀruhat svargaÎ nÀradaÏ sahatumburuÏ 01130603 yudhiÍÊhiro vacastasya hÃdi kÃtvÀjahÀc chucaÏ 0114001 sÂta uvÀca 01140011 samprasthite dvÀrakÀyÀÎjiÍÉau bandhudidÃkÍayÀ 01140013 jÈÀtuÎ ca puÉyaÌlokasya kÃÍÉasya ca viceÍÊitam 01140021 vyatÁtÀÏ katicin mÀsÀstadÀ nÀyÀt tato 'rjunaÏ 01140023 dadarÌa ghorarÂpÀÉi nimittÀni kurÂdvahaÏ 01140031 kÀlasya ca gatiÎ raudrÀÎ viparyastartudharmiÉaÏ 01140033 pÀpÁyasÁÎ nÃÉÀÎ vÀrtÀÎ krodhalobhÀnÃtÀtmanÀm 01140041 jihmaprÀyaÎ vyavahÃtaÎ ÌÀÊhyamiÌraÎ ca sauhÃdam 01140043 pitÃmÀtÃsuhÃdbhrÀtÃdampatÁnÀÎ ca kalkanam 01140051 nimittÀnyatyariÍÊÀni kÀle tvanugate nÃÉÀm 01140053 lobhÀdyadharmaprakÃtiÎ dÃÍÊvovÀcÀnujaÎ nÃpaÏ 0114006 yudhiÍÊhira uvÀca 01140061 sampreÍito dvÀrakÀyÀÎ jiÍÉurbandhudidÃkÍayÀj 01140063 ÈÀtuÎ ca puÉyaÌlokasya kÃÍÉasya ca viceÍÊitam 01140071 gatÀÏ saptÀdhunÀ mÀsÀ bhÁmasena tavÀnujaÏ 01140073 nÀyÀti kasya vÀ hetornÀhaÎ vededam aÈjasÀ 01140081 api devarÍiÉÀdiÍÊaÏ sa kÀlo 'yam upasthitaÏ 01140083 yadÀtmano 'Çgam ÀkrÁËaÎ bhagavÀn utsisÃkÍati 01140091 yasmÀn naÏ sampado rÀjyaÎ dÀrÀÏ prÀÉÀÏ kulaÎ prajÀÏ 01140093 Àsan sapatnavijayo lokÀÌca yadanugrahÀt 01140101 paÌyotpÀtÀn naravyÀghra divyÀn bhaumÀn sadaihikÀn 01140103 dÀruÉÀn ÌaÎsato 'dÂrÀdbhayaÎ no buddhimohanam 01140111 ÂrvakÍibÀhavo mahyaÎ sphurantyaÇga punaÏ punaÏ 01140113 vepathuÌcÀpi hÃdaye ÀrÀddÀsyanti vipriyam 01140121 ÌivaiÍodyantam Àdityam abhirautyanalÀnanÀ 01140123 mÀm aÇga sÀrameyo 'yam abhirebhatyabhÁruvat 01140131 ÌastÀÏ kurvanti mÀÎ savyaÎ dakÍiÉaÎ paÌavo 'pare 01140133 vÀhÀÎÌca puruÍavyÀghra lakÍaye rudato mama 01140141 mÃtyudÂtaÏ kapoto 'yam ulÂkaÏ kampayan manaÏ 01140143 pratyulÂkaÌca kuhvÀnairviÌvaÎ vai ÌÂnyam icchataÏ 01140151 dhÂmrÀ diÌaÏ paridhayaÏ kampate bhÂÏ sahÀdribhiÏ 01140153 nirghÀtaÌca mahÀÎstÀta sÀkaÎ ca stanayitnubhiÏ 01140161 vÀyurvÀti kharasparÌo rajasÀ visÃjaÎstamaÏ 01140163 asÃg varÍanti jaladÀ bÁbhatsam iva sarvataÏ 01140171 sÂryaÎ hataprabhaÎ paÌya grahamardaÎ mitho divi 01140173 sasaÇkulairbhÂtagaÉairjvalite iva rodasÁ 01140181 nadyo nadÀÌca kÍubhitÀÏ sarÀÎsi ca manÀÎsi ca 01140183 na jvalatyagnirÀjyena kÀlo 'yaÎ kiÎ vidhÀsyati 01140191 na pibanti stanaÎ vatsÀ na duhyanti ca mÀtaraÏ 01140193 rudantyaÌrumukhÀ gÀvo na hÃÍyantyÃÍabhÀ vraje 01140201 daivatÀni rudantÁva svidyanti hyuccalanti ca 01140203 ime janapadÀ grÀmÀÏ purodyÀnÀkarÀÌramÀÏ 01140205 bhraÍÊaÌriyo nirÀnandÀÏ kim aghaÎ darÌayanti naÏ 01140211 manya etairmahotpÀtairnÂnaÎ bhagavataÏ padaiÏ 01140213 ananyapuruÍaÌrÁbhirhÁnÀ bhÂrhatasaubhagÀ 01140221 iti cintayatastasya dÃÍÊÀriÍÊena cetasÀ 01140223 rÀjÈaÏ pratyÀgamadbrahman yadupuryÀÏ kapidhvajaÏ 01140231 taÎ pÀdayornipatitam ayathÀpÂrvam Àturam 01140233 adhovadanam abbindÂn sÃjantaÎ nayanÀbjayoÏ 01140241 vilokyodvignahÃdayo vicchÀyam anujaÎ nÃpaÏ 01140243 pÃcchati sma suhÃn madhye saÎsmaran nÀraderitam 0114025 yudhiÍÊhira uvÀca 01140251 kaccidÀnartapuryÀÎ naÏ svajanÀÏ sukham Àsate 01140253 madhubhojadaÌÀrhÀrha sÀtvatÀndhakavÃÍÉayaÏ 01140261 ÌÂro mÀtÀmahaÏ kaccit svastyÀste vÀtha mÀriÍaÏ 01140263 mÀtulaÏ sÀnujaÏ kaccit kuÌalyÀnakadundubhiÏ 01140271 sapta svasÀrastatpatnyo mÀtulÀnyaÏ sahÀtmajÀÏ 01140273 Àsate sasnuÍÀÏ kÍemaÎdevakÁpramukhÀÏ svayam 01140281 kaccidrÀjÀhuko jÁvatyasatputro 'sya cÀnujaÏ 01140283 hÃdÁkaÏ sasuto 'krÂro jayantagadasÀraÉÀÏ 01140291 Àsate kuÌalaÎ kaccidye ca ÌatrujidÀdayaÏ 01140293 kaccidÀste sukhaÎ rÀmo bhagavÀn sÀtvatÀÎ prabhuÏ 01140301 pradyumnaÏ sarvavÃÍÉÁnÀÎ sukham Àste mahÀrathaÏ 01140303 gambhÁrarayo 'niruddho vardhate bhagavÀn uta 01140311 suÍeÉaÌcÀrudeÍÉaÌca sÀmbo jÀmbavatÁsutaÏ 01140313 anye ca kÀrÍÉipravarÀÏ saputrÀ ÃÍabhÀdayaÏ 01140321 tathaivÀnucarÀÏ ÌaureÏ ÌrutadevoddhavÀdayaÏ 01140323 sunandanandaÌÁrÍaÉyÀ ye cÀnye sÀtvatarÍabhÀÏ 01140331 api svastyÀsate sarve rÀmakÃÍÉabhujÀÌrayÀÏ 01140333 api smaranti kuÌalam asmÀkaÎ baddhasauhÃdÀÏ 01140341 bhagavÀn api govindo brahmaÉyo bhaktavatsalaÏ 01140343 kaccit pure sudharmÀyÀÎ sukham Àste suhÃdvÃtaÏ 01140351 maÇgalÀya ca lokÀnÀÎ kÍemÀya ca bhavÀya ca 01140353 Àste yadukulÀmbhodhÀvÀdyo 'nantasakhaÏ pumÀn 01140361 yadbÀhudaÉËaguptÀyÀÎ svapuryÀÎ yadavo 'rcitÀÏ 01140363 krÁËanti paramÀnandaÎ mahÀpauruÍikÀ iva 01140371 yatpÀdaÌuÌrÂÍaÉamukhyakarmaÉÀ satyÀdayo dvyaÍÊasahasrayoÍitaÏ 01140373 nirjitya saÇkhye tridaÌÀÎstadÀÌiÍo haranti vajrÀyudhavallabhocitÀÏ 01140381 yadbÀhudaÉËÀbhyudayÀnujÁvino yadupravÁrÀ hyakutobhayÀ muhuÏ 01140383 adhikramantyaÇghribhirÀhÃtÀÎ balÀt sabhÀÎ sudharmÀÎ surasattamocitÀm 01140391 kaccit te 'nÀmayaÎ tÀta bhraÍÊatejÀ vibhÀsi me 01140393 alabdhamÀno 'vajÈÀtaÏ kiÎ vÀ tÀta ciroÍitaÏ 01140401 kaccin nÀbhihato 'bhÀvaiÏ ÌabdÀdibhiramaÇgalaiÏ 01140403 na dattam uktam arthibhya ÀÌayÀ yat pratiÌrutam 01140411 kaccit tvaÎ brÀhmaÉaÎ bÀlaÎ gÀÎ vÃddhaÎ rogiÉaÎ striyam 01140413 ÌaraÉopasÃtaÎ sattvaÎ nÀtyÀkÍÁÏ ÌaraÉapradaÏ 01140421 kaccit tvaÎ nÀgamo 'gamyÀÎ gamyÀÎ vÀsatkÃtÀÎ striyam 01140423 parÀjito vÀtha bhavÀn nottamairnÀsamaiÏ pathi 01140431 api svit paryabhuÇkthÀstvaÎ sambhojyÀn vÃddhabÀlakÀn 01140433 jugupsitaÎ karma kiÈcit kÃtavÀn na yadakÍamam 01140441 kaccit preÍÊhatamenÀtha hÃdayenÀtmabandhunÀ 01140443 ÌÂnyo 'smi rahito nityaÎ manyase te 'nyathÀ na ruk 0115001 sÂta uvÀca 01150011 evaÎ kÃÍÉasakhaÏ kÃÍÉo bhrÀtrÀ rÀjÈÀ vikalpitaÏ 01150013 nÀnÀÌaÇkÀspadaÎ rÂpaÎ kÃÍÉaviÌleÍakarÌitaÏ 01150021 Ìokena ÌuÍyadvadana hÃtsarojo hataprabhaÏ 01150023 vibhuÎ tam evÀnusmaran nÀÌaknot pratibhÀÍitum 01150031 kÃcchreÉa saÎstabhya ÌucaÏ pÀÉinÀmÃjya netrayoÏ 01150033 parokÍeÉa samunnaddha praÉayautkaÉÊhyakÀtaraÏ 01150041 sakhyaÎ maitrÁÎ sauhÃdaÎ ca sÀrathyÀdiÍu saÎsmaran 01150043 nÃpam agrajam ityÀha bÀÍpagadgadayÀ girÀ 0115005 arjuna uvÀca 01150051 vaÈcito 'haÎ mahÀrÀja hariÉÀ bandhurÂpiÉÀ 01150053 yena me 'pahÃtaÎ tejo devavismÀpanaÎ mahat 01150061 yasya kÍaÉaviyogena loko hyapriyadarÌanaÏ 01150063 ukthena rahito hyeÍa mÃtakaÏ procyate yathÀ 01150071 yatsaÎÌrayÀddrupadageham upÀgatÀnÀÎ rÀjÈÀÎ svayaÎvaramukhe smaradurmadÀnÀm 01150073 tejo hÃtaÎ khalu mayÀbhihataÌca matsyaÏ sajjÁkÃtena dhanuÍÀdhigatÀ ca kÃÍÉÀ 01150081 yatsannidhÀvaham u khÀÉËavam agnaye 'dÀm indraÎ ca sÀmaragaÉaÎ tarasÀ vijitya 01150083 labdhÀ sabhÀ mayakÃtÀdbhutaÌilpamÀyÀ digbhyo 'haran nÃpatayo balim adhvare te 01150091 yattejasÀ nÃpaÌiro'Çghrim ahan makhÀrtham Àryo 'nujastava gajÀyutasattvavÁryaÏ 01150093 tenÀhÃtÀÏ pramathanÀthamakhÀya bhÂpÀ yanmocitÀstadanayan balim adhvare te 01150101 patnyÀstavÀdhimakhakÆptamahÀbhiÍeka ÌlÀghiÍÊhacÀrukabaraÎ kitavaiÏ sabhÀyÀm 01150103 spÃÍÊaÎ vikÁrya padayoÏ patitÀÌrumukhyÀ yastatstriyo 'kÃtahateÌavimuktakeÌÀÏ 01150111 yo no jugopa vana etya durantakÃcchrÀd durvÀsaso 'riracitÀdayutÀgrabhug yaÏ 01150113 ÌÀkÀnnaÌiÍÊam upayujya yatastrilokÁÎ tÃptÀm amaÎsta salile vinimagnasaÇghaÏ 01150121 yattejasÀtha bhagavÀn yudhi ÌÂlapÀÉir vismÀpitaÏ sagirijo 'stram adÀn nijaÎ me 01150123 anye 'pi cÀham amunaiva kalevareÉa prÀpto mahendrabhavane mahadÀsanÀrdham 01150131 tatraiva me viharato bhujadaÉËayugmaÎ gÀÉËÁvalakÍaÉam arÀtivadhÀya devÀÏ 01150133 sendrÀÏ ÌritÀ yadanubhÀvitam ÀjamÁËha tenÀham adya muÍitaÏ puruÍeÉa bhÂmnÀ 01150141 yadbÀndhavaÏ kurubalÀbdhim anantapÀram eko rathena tatare 'ham atÁryasattvam 01150143 pratyÀhÃtaÎ bahu dhanaÎ ca mayÀ pareÍÀÎ tejÀspadaÎ maÉimayaÎ ca hÃtaÎ ÌirobhyaÏ 01150151 yo bhÁÍmakarÉaguruÌalyacamÂÍvadabhra rÀjanyavaryarathamaÉËalamaÉËitÀsu 01150153 agrecaro mama vibho rathayÂthapÀnÀm ÀyurmanÀÎsi ca dÃÌÀ saha oja Àrcchat 01150161 yaddoÏÍu mÀ praÉihitaÎ gurubhÁÍmakarÉa naptÃtrigartaÌalyasaindhavabÀhlikÀdyaiÏ 01150163 astrÀÉyamoghamahimÀni nirÂpitÀni nopaspÃÌurnÃharidÀsam ivÀsurÀÉi 01150171 sautye vÃtaÏ kumatinÀtmada ÁÌvaro me yatpÀdapadmam abhavÀya bhajanti bhavyÀÏ 01150173 mÀÎ ÌrÀntavÀham arayo rathino bhuviÍÊhaÎ na prÀharan yadanubhÀvanirastacittÀÏ 01150181 narmÀÉyudÀrarucirasmitaÌobhitÀni he pÀrtha he 'rjuna sakhe kurunandaneti 01150183 saÈjalpitÀni naradeva hÃdispÃÌÀni smarturluÊhanti hÃdayaÎ mama mÀdhavasya 01150191 ÌayyÀsanÀÊanavikatthanabhojanÀdiÍv aikyÀdvayasya ÃtavÀn iti vipralabdhaÏ 01150193 sakhyuÏ sakheva pitÃvat tanayasya sarvaÎ sehe mahÀn mahitayÀ kumateraghaÎ me 01150201 so 'haÎ nÃpendra rahitaÏ puruÍottamena sakhyÀ priyeÉa suhÃdÀ hÃdayena ÌÂnyaÏ 01150203 adhvanyurukramaparigraham aÇga rakÍan gopairasadbhirabaleva vinirjito 'smi 01150211 tadvai dhanusta iÍavaÏ sa ratho hayÀste so 'haÎ rathÁ nÃpatayo yata Ànamanti 01150213 sarvaÎ kÍaÉena tadabhÂdasadÁÌariktaÎ bhasman hutaÎ kuhakarÀddham ivoptam ÂÍyÀm 01150221 rÀjaÎstvayÀnupÃÍÊÀnÀÎ suhÃdÀÎ naÏ suhÃtpure 01150223 vipraÌÀpavimÂËhÀnÀÎ nighnatÀÎ muÍÊibhirmithaÏ 01150231 vÀruÉÁÎ madirÀÎ pÁtvÀ madonmathitacetasÀm 01150233 ajÀnatÀm ivÀnyonyaÎ catuÏpaÈcÀvaÌeÍitÀÏ 01150241 prÀyeÉaitadbhagavata ÁÌvarasya viceÍÊitam 01150243 mitho nighnanti bhÂtÀni bhÀvayanti ca yan mithaÏ 01150251 jalaukasÀÎ jale yadvan mahÀnto 'dantyaÉÁyasaÏ 01150253 durbalÀn balino rÀjan mahÀnto balino mithaÏ 01150261 evaÎ baliÍÊhairyadubhirmahadbhiritarÀn vibhuÏ 01150263 yadÂn yadubhiranyonyaÎ bhÂbhÀrÀn saÈjahÀra ha 01150271 deÌakÀlÀrthayuktÀni hÃttÀpopaÌamÀni ca 01150273 haranti smarataÌcittaÎ govindÀbhihitÀni me 0115028 sÂta uvÀca 01150281 evaÎ cintayato jiÍÉoÏ kÃÍÉapÀdasaroruham 01150283 sauhÀrdenÀtigÀËhena ÌÀntÀsÁdvimalÀ matiÏ 01150291 vÀsudevÀÇghryanudhyÀna paribÃÎhitaraÎhasÀ 01150293 bhaktyÀ nirmathitÀÌeÍa kaÍÀyadhiÍaÉo 'rjunaÏ 01150301 gÁtaÎ bhagavatÀ jÈÀnaÎ yat tat saÇgrÀmamÂrdhani 01150303 kÀlakarmatamoruddhaÎ punaradhyagamat prabhuÏ 01150311 viÌoko brahmasampattyÀ saÈchinnadvaitasaÎÌayaÏ 01150313 lÁnaprakÃtinairguÉyÀdaliÇgatvÀdasambhavaÏ 01150321 niÌamya bhagavanmÀrgaÎ saÎsthÀÎ yadukulasya ca 01150323 svaÏpathÀya matiÎ cakre nibhÃtÀtmÀ yudhiÍÊhiraÏ 01150331 pÃthÀpyanuÌrutya dhanaÈjayoditaÎ nÀÌaÎ yadÂnÀÎ bhagavadgatiÎ ca tÀm 01150333 ekÀntabhaktyÀ bhagavatyadhokÍaje niveÌitÀtmopararÀma saÎsÃteÏ 01150341 yayÀharadbhuvo bhÀraÎ tÀÎ tanuÎ vijahÀvajaÏ 01150343 kaÉÊakaÎ kaÉÊakeneva dvayaÎ cÀpÁÌituÏ samam 01150351 yathÀ matsyÀdirÂpÀÉi dhatte jahyÀdyathÀ naÊaÏ 01150353 bhÂbhÀraÏ kÍapito yenajahau tac ca kalevaram 01150361 yadÀ mukundo bhagavÀn imÀÎ mahÁÎ jahau svatanvÀ ÌravaÉÁyasatkathaÏ 01150363 tadÀharevÀpratibuddhacetasÀm abhadrahetuÏ kaliranvavartata 01150371 yudhiÍÊhirastat parisarpaÉaÎ budhaÏ pure ca rÀÍÊre ca gÃhe tathÀtmani 01150373 vibhÀvya lobhÀnÃtajihmahiÎsanÀdyadharmacakraÎ gamanÀya paryadhÀt 01150381 svarÀÊ pautraÎ vinayinam ÀtmanaÏ susamaÎ guÉaiÏ 01150383 toyanÁvyÀÏ patiÎ bhÂmerabhyaÍiÈcadgajÀhvaye 01150391 mathurÀyÀÎ tathÀ vajraÎ ÌÂrasenapatiÎ tataÏ 01150393 prÀjÀpatyÀÎ nirÂpyeÍÊim agnÁn apibadÁÌvaraÏ 01150401 visÃjya tatra tat sarvaÎ dukÂlavalayÀdikam 01150403 nirmamo nirahaÇkÀraÏ saÈchinnÀÌeÍabandhanaÏ 01150411 vÀcaÎ juhÀva manasi tat prÀÉa itare ca tam 01150413 mÃtyÀvapÀnaÎ sotsargaÎ taÎ paÈcatve hyajohavÁt 01150421 tritve hutvÀ ca paÈcatvaÎ tac caikatve Èjuhon muniÏ 01150423 sarvam ÀtmanyajuhavÁdbrahmaÉyÀtmÀnam avyaye 01150431 cÁravÀsÀ nirÀhÀro baddhavÀÇ muktamÂrdhajaÏ 01150433 darÌayann Àtmano rÂpaÎ jaËonmattapiÌÀcavat 01150441 anavekÍamÀÉo niragÀdaÌÃÉvan badhiro yathÀ 01150443 udÁcÁÎ praviveÌÀÌÀÎ gatapÂrvÀÎ mahÀtmabhiÏ 01150445 hÃdi brahma paraÎ dhyÀyan nÀvarteta yato gataÏ 01150451 sarve tam anunirjagmurbhrÀtaraÏ kÃtaniÌcayÀÏ 01150453 kalinÀdharmamitreÉa dÃÍÊvÀ spÃÍÊÀÏ prajÀ bhuvi 01150461 te sÀdhukÃtasarvÀrthÀ jÈÀtvÀtyantikam ÀtmanaÏ 01150463 manasÀ dhÀrayÀm ÀsurvaikuÉÊhacaraÉÀmbujam 01150471 taddhyÀnodriktayÀ bhaktyÀ viÌuddhadhiÍaÉÀÏ pare 01150473 tasmin nÀrÀyaÉapade ekÀntamatayo gatim 01150481 avÀpurduravÀpÀÎ te asadbhirviÍayÀtmabhiÏ 01150483 vidhÂtakalmaÍÀ sthÀnaÎ virajenÀtmanaiva hi 01150491 viduro 'pi parityajya prabhÀse deham ÀtmanaÏ 01150493 kÃÍÉÀveÌena taccittaÏ pitÃbhiÏ svakÍayaÎ yayau 01150501 draupadÁ ca tadÀjÈÀya patÁnÀm anapekÍatÀm 01150503 vÀsudeve bhagavati hyekÀntamatirÀpa tam 01150511 yaÏ ÌraddhayaitadbhagavatpriyÀÉÀÎ pÀÉËoÏ sutÀnÀm iti samprayÀÉam 01150513 ÌÃÉotyalaÎ svastyayanaÎ pavitraÎ labdhvÀ harau bhaktim upaiti siddhim 0116001 sÂta uvÀca 01160011 tataÏ parÁkÍiddvijavaryaÌikÍayÀ mahÁÎ mahÀbhÀgavataÏ ÌaÌÀsa ha 01160013 yathÀ hi sÂtyÀm abhijÀtakovidÀÏ samÀdiÌan vipra mahadguÉastathÀ 01160021 sa uttarasya tanayÀm upayema irÀvatÁm 01160023 janamejayÀdÁÎÌcaturastasyÀm utpÀdayat sutÀn 01160031 ÀjahÀrÀÌvamedhÀÎstrÁn gaÇgÀyÀÎ bhÂridakÍiÉÀn 01160033 ÌÀradvataÎ guruÎ kÃtvÀ devÀ yatrÀkÍigocarÀÏ 01160041 nijagrÀhaujasÀ vÁraÏ kaliÎ digvijaye kvacit 01160043 nÃpaliÇgadharaÎ ÌÂdraÎ ghnantaÎ gomithunaÎ padÀ 0116005 Ìaunaka uvÀca 01160051 kasya hetornijagrÀha kaliÎ digvijaye nÃpaÏ 01160053 nÃdevacihnadhÃk ÌÂdra ko 'sau gÀÎ yaÏ padÀhanat 01160055 tat kathyatÀÎ mahÀbhÀga yadi kÃÍÉakathÀÌrayam 01160061 athavÀsya padÀmbhoja makarandalihÀÎ satÀm 01160063 kim anyairasadÀlÀpairÀyuÍo yadasadvyayaÏ 01160071 kÍudrÀyuÍÀÎ nÃÉÀm aÇga martyÀnÀm Ãtam icchatÀm 01160073 ihopahÂto bhagavÀn mÃtyuÏ ÌÀmitrakarmaÉi 01160081 na kaÌcin mriyate tÀvadyÀvadÀsta ihÀntakaÏ 01160083 etadarthaÎ hi bhagavÀn ÀhÂtaÏ paramarÍibhiÏ 01160085 aho nÃloke pÁyeta harilÁlÀmÃtaÎ vacaÏ 01160091 mandasya mandaprajÈasya vayo mandÀyuÍaÌca vai 01160093 nidrayÀ hriyate naktaÎ divÀ ca vyarthakarmabhiÏ 0116010 sÂta uvÀca 01160101 yadÀ parÁkÍit kurujÀÇgale 'vasat kaliÎ praviÍÊaÎ nijacakravartite 01160103 niÌamya vÀrtÀm anatipriyÀÎ tataÏ ÌarÀsanaÎ saÎyugaÌauÉËirÀdade 01160111 svalaÇkÃtaÎ ÌyÀmaturaÇgayojitaÎ rathaÎ mÃgendradhvajam ÀÌritaÏ purÀt 01160113 vÃto rathÀÌvadvipapattiyuktayÀ svasenayÀ digvijayÀya nirgataÏ 01160121 bhadrÀÌvaÎ ketumÀlaÎ ca bhÀrataÎ cottarÀn kurÂn 01160123 kimpuruÍÀdÁni varÍÀÉi vijitya jagÃhe balim 01160131 nagarÀÎÌca vanÀÎÌcaiva nadÁÌca vimalodakÀÏ 01160133 puruÍÀn devakalpÀÎÌca nÀrÁÌca priyadarÌanÀÏ 01160141 adÃÍÊapÂrvÀn subhagÀn sa dadarÌa dhanaÈjayaÏ 01160143 sadanÀni ca ÌubhrÀÉi nÀrÁÌcÀpsarasÀÎ nibhÀÏ 01160151 tatra tatropaÌÃÉvÀnaÏ svapÂrveÍÀÎ mahÀtmanÀm 01160153 pragÁyamÀÉaÎ ca yaÌaÏ kÃÍÉamÀhÀtmyasÂcakam 01160161 ÀtmÀnaÎ ca paritrÀtam aÌvatthÀmno 'stratejasaÏ 01160163 snehaÎ ca vÃÍÉipÀrthÀnÀÎ teÍÀÎ bhaktiÎ ca keÌave 01160171 tebhyaÏ paramasantuÍÊaÏ prÁtyujjÃmbhitalocanaÏ 01160173 mahÀdhanÀni vÀsÀÎsi dadau hÀrÀn mahÀmanÀÏ 01160181 sÀrathyapÀraÍadasevanasakhyadautya 01160182 vÁrÀsanÀnugamanastavanapraÉÀmÀn 01160183 snigdheÍu pÀÉËuÍu jagatpraÉatiÎ ca viÍÉor 01160184 bhaktiÎ karoti nÃpatiÌcaraÉÀravinde 01160191 tasyaivaÎ vartamÀnasya pÂrveÍÀÎ vÃttim anvaham 01160193 nÀtidÂre kilÀÌcaryaÎ yadÀsÁt tan nibodha me 01160201 dharmaÏ padaikena caran vicchÀyÀm upalabhya gÀm 01160203 pÃcchati smÀÌruvadanÀÎ vivatsÀm iva mÀtaram 0116021 dharma uvÀca 01160211 kaccidbhadre 'nÀmayam Àtmanaste vicchÀyÀsi mlÀyateÍan mukhena 01160213 ÀlakÍaye bhavatÁm antarÀdhiÎ dÂre bandhuÎ Ìocasi kaÈcanÀmba 01160221 pÀdairnyÂnaÎ Ìocasi maikapÀdam ÀtmÀnaÎ vÀ vÃÍalairbhokÍyamÀÉam 01160223 Àho surÀdÁn hÃtayajÈabhÀgÀn prajÀ uta svin maghavatyavarÍati 01160231 arakÍyamÀÉÀÏ striya urvi bÀlÀn Ìocasyatho puruÍÀdairivÀrtÀn 01160233 vÀcaÎ devÁÎ brahmakule kukarmaÉyabrahmaÉye rÀjakule kulÀgryÀn 01160241 kiÎ kÍatrabandhÂn kalinopasÃÍÊÀn rÀÍÊrÀÉi vÀ tairavaropitÀni 01160243 itastato vÀÌanapÀnavÀsaÏ snÀnavyavÀyonmukhajÁvalokam 01160251 yadvÀmba te bhÂribharÀvatÀra kÃtÀvatÀrasya harerdharitri 01160253 antarhitasya smaratÁ visÃÍÊÀ karmÀÉi nirvÀÉavilambitÀni 01160261 idaÎ mamÀcakÍva tavÀdhimÂlaÎ vasundhare yena vikarÌitÀsi 01160263 kÀlena vÀ te balinÀÎ balÁyasÀ surÀrcitaÎ kiÎ hÃtam amba saubhagam 0116027 dharaÉyuvÀca 01160271 bhavÀn hi veda tat sarvaÎ yan mÀÎ dharmÀnupÃcchasi 01160273 caturbhirvartase yena pÀdairlokasukhÀvahaiÏ 01160281 satyaÎ ÌaucaÎ dayÀ kÍÀntistyÀgaÏ santoÍa Àrjavam 01160283 Ìamo damastapaÏ sÀmyaÎ titikÍoparatiÏ Ìrutam 01160291 jÈÀnaÎ viraktiraiÌvaryaÎ ÌauryaÎ tejo balaÎ smÃtiÏ 01160293 svÀtantryaÎ kauÌalaÎ kÀntirdhairyaÎ mÀrdavam eva ca 01160301 prÀgalbhyaÎ praÌrayaÏ ÌÁlaÎ saha ojo balaÎ bhagaÏ 01160303 gÀmbhÁryaÎ sthairyam ÀstikyaÎ kÁrtirmÀno 'nahaÇkÃtiÏ 01160311 ete cÀnye ca bhagavan nityÀ yatra mahÀguÉÀÏ 01160313 prÀrthyÀ mahattvam icchadbhirna viyanti sma karhicit 01160321 tenÀhaÎ guÉapÀtreÉa ÌrÁnivÀsena sÀmpratam 01160323 ÌocÀmi rahitaÎ lokaÎ pÀpmanÀ kalinekÍitam 01160331 ÀtmÀnaÎ cÀnuÌocÀmi bhavantaÎ cÀmarottamam 01160333 devÀn pitÅn ÃÍÁn sÀdhÂn sarvÀn varÉÀÎstathÀÌramÀn 01160341 brahmÀdayo bahutithaÎ yadapÀÇgamokÍa 01160342 kÀmÀstapaÏ samacaran bhagavatprapannÀÏ 01160343 sÀ ÌrÁÏ svavÀsam aravindavanaÎ vihÀya 01160344 yatpÀdasaubhagam alaÎ bhajate 'nuraktÀ 01160351 tasyÀham abjakuliÌÀÇkuÌaketuketaiÏ 01160352 ÌrÁmatpadairbhagavataÏ samalaÇkÃtÀÇgÁ 01160353 trÁn atyaroca upalabhya tato vibhÂtiÎ 01160354 lokÀn sa mÀÎ vyasÃjadutsmayatÁÎ tadante 01160361 yo vai mamÀtibharam ÀsuravaÎÌarÀjÈÀm 01160362 akÍauhiÉÁÌatam apÀnudadÀtmatantraÏ 01160363 tvÀÎ duÏstham Ânapadam Àtmani pauruÍeÉa 01160364 sampÀdayan yaduÍu ramyam abibhradaÇgam 01160371 kÀ vÀ saheta virahaÎ puruÍottamasya 01160372 premÀvalokarucirasmitavalgujalpaiÏ 01160373 sthairyaÎ samÀnam aharan madhumÀninÁnÀÎ 01160374 romotsavo mama yadaÇghriviÊaÇkitÀyÀÏ 01160381 tayorevaÎ kathayatoÏ pÃthivÁdharmayostadÀ 01160383 parÁkÍin nÀma rÀjarÍiÏ prÀptaÏ prÀcÁÎ sarasvatÁm 0117001 sÂta uvÀca 01170011 tatra gomithunaÎ rÀjÀ hanyamÀnam anÀthavat 01170013 daÉËahastaÎ ca vÃÍalaÎ dadÃÌe nÃpalÀÈchanam 01170021 vÃÍaÎ mÃÉÀladhavalaÎ mehantam iva bibhyatam 01170023 vepamÀnaÎ padaikena sÁdantaÎ ÌÂdratÀËitam 01170031 gÀÎ ca dharmadughÀÎ dÁnÀÎ bhÃÌaÎ ÌÂdrapadÀhatÀm 01170033 vivatsÀm ÀÌruvadanÀÎ kÍÀmÀÎ yavasam icchatÁm 01170041 papraccha ratham ÀrÂËhaÏ kÀrtasvaraparicchadam 01170043 meghagambhÁrayÀ vÀcÀ samÀropitakÀrmukaÏ 01170051 kastvaÎ maccharaÉe loke balÀddhaÎsyabalÀn balÁ 01170053 naradevo 'si veÍeÉa naÊavat karmaÉÀdvijaÏ 01170061 yastvaÎ kÃÍÉe gate dÂraÎ sahagÀÉËÁvadhanvanÀ 01170063 Ìocyo 'syaÌocyÀn rahasi praharan vadham arhasi 01170071 tvaÎ vÀ mÃÉÀladhavalaÏ pÀdairnyÂnaÏ padÀ caran 01170073 vÃÍarÂpeÉa kiÎ kaÌciddevo naÏ parikhedayan 01170081 na jÀtu kauravendrÀÉÀÎ dordaÉËaparirambhite 01170083 bhÂtale 'nupatantyasmin vinÀ te prÀÉinÀÎ ÌucaÏ 01170091 mÀ saurabheyÀtra Ìuco vyetu te vÃÍalÀdbhayam 01170093 mÀ rodÁramba bhadraÎ te khalÀnÀÎ mayi ÌÀstari 01170101 yasya rÀÍÊre prajÀÏ sarvÀstrasyante sÀdhvyasÀdhubhiÏ 01170103 tasya mattasya naÌyanti kÁrtirÀyurbhago gatiÏ 01170111 eÍa rÀjÈÀÎ paro dharmo hyÀrtÀnÀm ÀrtinigrahaÏ 01170113 ata enaÎ vadhiÍyÀmi bhÂtadruham asattamam 01170121 ko 'vÃÌcat tava pÀdÀÎstrÁn saurabheya catuÍpada 01170123 mÀ bhÂvaÎstvÀdÃÌÀ rÀÍÊre rÀjÈÀÎ kÃÍÉÀnuvartinÀm 01170131 ÀkhyÀhi vÃÍa bhadraÎ vaÏ sÀdhÂnÀm akÃtÀgasÀm 01170133 ÀtmavairÂpyakartÀraÎ pÀrthÀnÀÎ kÁrtidÂÍaÉam 01170141 jane 'nÀgasyaghaÎ yuÈjan sarvato 'sya ca madbhayam 01170143 sÀdhÂnÀÎ bhadram eva syÀdasÀdhudamane kÃte 01170151 anÀgaÏsviha bhÂteÍu ya ÀgaskÃn niraÇkuÌaÏ 01170153 ÀhartÀsmi bhujaÎ sÀkÍÀdamartyasyÀpi sÀÇgadam 01170161 rÀjÈo hi paramo dharmaÏ svadharmasthÀnupÀlanam 01170163 ÌÀsato 'nyÀn yathÀÌÀstram anÀpadyutpathÀn iha 0117017 dharma uvÀca 01170171 etadvaÏ pÀÉËaveyÀnÀÎ yuktam ÀrtÀbhayaÎ vacaÏ 01170173 yeÍÀÎ guÉagaÉaiÏ kÃÍÉo dautyÀdau bhagavÀn kÃtaÏ 01170181 na vayaÎ kleÌabÁjÀni yataÏ syuÏ puruÍarÍabha 01170183 puruÍaÎ taÎ vijÀnÁmo vÀkyabhedavimohitÀÏ 01170191 kecidvikalpavasanÀ ÀhurÀtmÀnam ÀtmanaÏ 01170193 daivam anye 'pare karma svabhÀvam apare prabhum 01170201 apratarkyÀdanirdeÌyÀditi keÍvapi niÌcayaÏ 01170203 atrÀnurÂpaÎ rÀjarÍe vimÃÌa svamanÁÍayÀ 0117021 sÂta uvÀca 01170211 evaÎ dharme pravadati sa samrÀËdvijasattamÀÏ 01170213 samÀhitena manasÀ vikhedaÏ paryacaÍÊa tam 0117022 rÀjovÀca 01170221 dharmaÎ bravÁÍi dharmajÈa dharmo 'si vÃÍarÂpadhÃk 01170223 yadadharmakÃtaÏ sthÀnaÎ sÂcakasyÀpi tadbhavet 01170231 athavÀ devamÀyÀyÀ nÂnaÎ gatiragocarÀ 01170233 cetaso vacasaÌcÀpi bhÂtÀnÀm iti niÌcayaÏ 01170241 tapaÏ ÌaucaÎ dayÀ satyam iti pÀdÀÏ kÃte kÃtÀÏ 01170243 adharmÀÎÌaistrayo bhagnÀÏ smayasaÇgamadaistava 01170251 idÀnÁÎ dharma pÀdaste satyaÎ nirvartayedyataÏ 01170253 taÎ jighÃkÍatyadharmo 'yam anÃtenaidhitaÏ kaliÏ 01170261 iyaÎ ca bhÂmirbhagavatÀ nyÀsitorubharÀ satÁ 01170263 ÌrÁmadbhistatpadanyÀsaiÏ sarvataÏ kÃtakautukÀ 01170271 ÌocatyaÌrukalÀ sÀdhvÁ durbhagevojjhitÀ satÁ 01170273 abrahmaÉyÀ nÃpavyÀjÀÏ ÌÂdrÀ bhokÍyanti mÀm iti 01170281 iti dharmaÎ mahÁÎ caiva sÀntvayitvÀ mahÀrathaÏ 01170283 niÌÀtam Àdade khaËgaÎ kalaye 'dharmahetave 01170291 taÎ jighÀÎsum abhipretya vihÀya nÃpalÀÈchanam 01170293 tatpÀdamÂlaÎ ÌirasÀ samagÀdbhayavihvalaÏ 01170301 patitaÎ pÀdayorvÁraÏ kÃpayÀ dÁnavatsalaÏ 01170303 ÌaraÉyo nÀvadhÁc chlokya Àha cedaÎ hasann iva 0117031 rÀjovÀca 01170311 na te guËÀkeÌayaÌodharÀÉÀÎ baddhÀÈjalervai bhayam asti kiÈcit 01170313 na vartitavyaÎ bhavatÀ kathaÈcana kÍetre madÁye tvam adharmabandhuÏ 01170321 tvÀÎ vartamÀnaÎ naradevadeheÍvanupravÃtto 'yam adharmapÂgaÏ 01170323 lobho 'nÃtaÎ cauryam anÀryam aÎho jyeÍÊhÀ ca mÀyÀ kalahaÌca dambhaÏ 01170331 na vartitavyaÎ tadadharmabandho dharmeÉa satyena ca vartitavye 01170333 brahmÀvarte yatra yajanti yajÈairyajÈeÌvaraÎ yajÈavitÀnavijÈÀÏ 01170341 yasmin harirbhagavÀn ijyamÀna ijyÀtmamÂrtiryajatÀÎ ÌaÎ tanoti 01170343 kÀmÀn amoghÀn sthirajaÇgamÀnÀm antarbahirvÀyurivaiÍa ÀtmÀ 0117035 sÂta uvÀca 01170351 parÁkÍitaivam ÀdiÍÊaÏ sa kalirjÀtavepathuÏ 01170353 tam udyatÀsim ÀhedaÎ daÉËapÀÉim ivodyatam 0117036 kaliruvÀca 01170361 yatra kva vÀtha vatsyÀmi sÀrvabhauma tavÀjÈayÀ 01170363 lakÍaye tatra tatrÀpi tvÀm ÀtteÍuÌarÀsanam 01170371 tan me dharmabhÃtÀÎ ÌreÍÊha sthÀnaÎ nirdeÍÊum arhasi 01170373 yatraiva niyato vatsya ÀtiÍÊhaÎste 'nuÌÀsanam 0117038 sÂta uvÀca 01170381 abhyarthitastadÀ tasmai sthÀnÀni kalaye dadau 01170383 dyÂtaÎ pÀnaÎ striyaÏ sÂnÀ yatrÀdharmaÌcaturvidhaÏ 01170391 punaÌca yÀcamÀnÀya jÀtarÂpam adÀt prabhuÏ 01170393 tato 'nÃtaÎ madaÎ kÀmaÎ rajo vairaÎ ca paÈcamam 01170401 amÂni paÈca sthÀnÀni hyadharmaprabhavaÏ kaliÏ 01170403 auttareyeÉa dattÀni nyavasat tannideÌakÃt 01170411 athaitÀni na seveta bubhÂÍuÏ puruÍaÏ kvacit 01170413 viÌeÍato dharmaÌÁlo rÀjÀ lokapatirguruÏ 01170421 vÃÍasya naÍÊÀÎstrÁn pÀdÀn tapaÏ ÌaucaÎ dayÀm iti 01170423 pratisandadha ÀÌvÀsya mahÁÎ ca samavardhayat 01170431 sa eÍa etarhyadhyÀsta ÀsanaÎ pÀrthivocitam 01170433 pitÀmahenopanyastaÎ rÀjÈÀraÉyaÎ vivikÍatÀ 01170441 Àste 'dhunÀ sa rÀjarÍiÏ kauravendraÌriyollasan 01170443 gajÀhvaye mahÀbhÀgaÌcakravartÁ bÃhacchravÀÏ 01170451 itthambhÂtÀnubhÀvo 'yam abhimanyusuto nÃpaÏ 01170453 yasya pÀlayataÏ kÍauÉÁÎ yÂyaÎ satrÀya dÁkÍitÀÏ 0118001 sÂta uvÀca 01180011 yo vai drauÉyastravipluÍÊo na mÀturudare mÃtaÏ 01180013 anugrahÀdbhagavataÏ kÃÍÉasyÀdbhutakarmaÉaÏ 01180021 brahmakopotthitÀdyastu takÍakÀt prÀÉaviplavÀt 01180023 na sammumohorubhayÀdbhagavatyarpitÀÌayaÏ 01180031 utsÃjya sarvataÏ saÇgaÎ vijÈÀtÀjitasaÎsthitiÏ 01180033 vaiyÀsakerjahau ÌiÍyo gaÇgÀyÀÎ svaÎ kalevaram 01180041 nottamaÌlokavÀrtÀnÀÎ juÍatÀÎ tatkathÀmÃtam 01180043 syÀt sambhramo 'ntakÀle 'pi smaratÀÎ tatpadÀmbujam 01180051 tÀvat kalirna prabhavet praviÍÊo 'pÁha sarvataÏ 01180053 yÀvadÁÌo mahÀn urvyÀm Àbhimanyava ekarÀÊ 01180061 yasminn ahani yarhyeva bhagavÀn utsasarja gÀm 01180063 tadaivehÀnuvÃtto 'sÀvadharmaprabhavaÏ kaliÏ 01180071 nÀnudveÍÊi kaliÎ samrÀÊ sÀraÇga iva sÀrabhuk 01180073 kuÌalÀnyÀÌu siddhyanti netarÀÉi kÃtÀni yat 01180081 kiÎ nu bÀleÍu ÌÂreÉa kalinÀ dhÁrabhÁruÉÀ 01180083 apramattaÏ pramatteÍu yo vÃko nÃÍu vartate 01180091 upavarÉitam etadvaÏ puÉyaÎ pÀrÁkÍitaÎ mayÀ 01180093 vÀsudevakathopetam ÀkhyÀnaÎ yadapÃcchata 01180101 yÀ yÀÏ kathÀ bhagavataÏ kathanÁyorukarmaÉaÏ 01180103 guÉakarmÀÌrayÀÏ pumbhiÏ saÎsevyÀstÀ bubhÂÍubhiÏ 0118011 ÃÍaya ÂcuÏ 01180111 sÂta jÁva samÀÏ saumya ÌÀÌvatÁrviÌadaÎ yaÌaÏ 01180113 yastvaÎ ÌaÎsasi kÃÍÉasya martyÀnÀm amÃtaÎ hi naÏ 01180121 karmaÉyasminn anÀÌvÀse dhÂmadhÂmrÀtmanÀÎ bhavÀn 01180123 ÀpÀyayati govinda pÀdapadmÀsavaÎ madhu 01180131 tulayÀma lavenÀpi na svargaÎ nÀpunarbhavam 01180133 bhagavatsaÇgisaÇgasya martyÀnÀÎ kim utÀÌiÍaÏ 01180141 ko nÀma tÃpyedrasavit kathÀyÀÎ mahattamaikÀntaparÀyaÉasya 01180143 nÀntaÎ guÉÀnÀm aguÉasya jagmur yogeÌvarÀ ye bhavapÀdmamukhyÀÏ 01180151 tan no bhavÀn vai bhagavatpradhÀno mahattamaikÀntaparÀyaÉasya 01180153 harerudÀraÎ caritaÎ viÌuddhaÎ ÌuÌrÂÍatÀÎ no vitanotu vidvan 01180161 sa vai mahÀbhÀgavataÏ parÁkÍid yenÀpavargÀkhyam adabhrabuddhiÏ 01180163 jÈÀnena vaiyÀsakiÌabditena bheje khagendradhvajapÀdamÂlam 01180171 tan naÏ paraÎ puÉyam asaÎvÃtÀrtham ÀkhyÀnam atyadbhutayoganiÍÊham 01180173 ÀkhyÀhyanantÀcaritopapannaÎ pÀrÁkÍitaÎ bhÀgavatÀbhirÀmam 0118018 sÂta uvÀca 01180181 aho vayaÎ janmabhÃto 'dya hÀsma vÃddhÀnuvÃttyÀpi vilomajÀtÀÏ 01180183 dauÍkulyam ÀdhiÎ vidhunoti ÌÁghraÎ mahattamÀnÀm abhidhÀnayogaÏ 01180191 kutaÏ punargÃÉato nÀma tasya mahattamaikÀntaparÀyaÉasya 01180193 yo 'nantaÌaktirbhagavÀn ananto mahadguÉatvÀdyam anantam ÀhuÏ 01180201 etÀvatÀlaÎ nanu sÂcitena guÉairasÀmyÀnatiÌÀyanasya 01180203 hitvetarÀn prÀrthayato vibhÂtir yasyÀÇghrireÉuÎ juÍate 'nabhÁpsoÏ 01180211 athÀpi yatpÀdanakhÀvasÃÍÊaÎ jagadviriÈcopahÃtÀrhaÉÀmbhaÏ 01180213 seÌaÎ punÀtyanyatamo mukundÀt ko nÀma loke bhagavatpadÀrthaÏ 01180221 yatrÀnuraktÀÏ sahasaiva dhÁrÀ vyapohya dehÀdiÍu saÇgam ÂËham 01180223 vrajanti tat pÀramahaÎsyam antyaÎ yasminn ahiÎsopaÌamaÏ svadharmaÏ 01180231 ahaÎ hi pÃÍÊo 'ryamaÉo bhavadbhir ÀcakÍa ÀtmÀvagamo 'tra yÀvÀn 01180233 nabhaÏ patantyÀtmasamaÎ patattriÉas tathÀ samaÎ viÍÉugatiÎ vipaÌcitaÏ 01180241 ekadÀ dhanurudyamya vicaran mÃgayÀÎ vane 01180243 mÃgÀn anugataÏ ÌrÀntaÏ kÍudhitastÃÍito bhÃÌam 01180251 jalÀÌayam acakÍÀÉaÏ praviveÌa tam ÀÌramam 01180253 dadarÌa munim ÀsÁnaÎ ÌÀntaÎ mÁlitalocanam 01180261 pratiruddhendriyaprÀÉa manobuddhim upÀratam 01180263 sthÀnatrayÀt paraÎ prÀptaÎ brahmabhÂtam avikriyam 01180271 viprakÁrÉajaÊÀcchannaÎ rauraveÉÀjinena ca 01180273 viÌuÍyattÀlurudakaÎ tathÀbhÂtam ayÀcata 01180281 alabdhatÃÉabhÂmyÀdirasamprÀptÀrghyasÂnÃtaÏ 01180283 avajÈÀtam ivÀtmÀnaÎ manyamÀnaÌcukopa ha 01180291 abhÂtapÂrvaÏ sahasÀ kÍuttÃËbhyÀm arditÀtmanaÏ 01180293 brÀhmaÉaÎ pratyabhÂdbrahman matsaro manyureva ca 01180301 sa tu brahmaÃÍeraÎse gatÀsum uragaÎ ruÍÀ 01180303 vinirgacchan dhanuÍkoÊyÀ nidhÀya puram ÀgataÏ 01180311 eÍa kiÎ nibhÃtÀÌeÍa karaÉo mÁlitekÍaÉaÏ 01180313 mÃÍÀsamÀdhirÀhosvit kiÎ nu syÀt kÍatrabandhubhiÏ 01180321 tasya putro 'titejasvÁ viharan bÀlako 'rbhakaiÏ 01180323 rÀjÈÀghaÎ prÀpitaÎ tÀtaÎ ÌrutvÀ tatredam abravÁt 01180331 aho adharmaÏ pÀlÀnÀÎ pÁvnÀÎ balibhujÀm iva 01180333 svÀminyaghaÎ yaddÀsÀnÀÎ dvÀrapÀnÀÎ ÌunÀm iva 01180341 brÀhmaÉaiÏ kÍatrabandhurhi gÃhapÀlo nirÂpitaÏ 01180343 sa kathaÎ tadgÃhe dvÀÏsthaÏ sabhÀÉËaÎ bhoktum arhati 01180351 kÃÍÉe gate bhagavati ÌÀstaryutpathagÀminÀm 01180353 tadbhinnasetÂn adyÀhaÎ ÌÀsmi paÌyata me balam 01180361 ityuktvÀ roÍatÀmrÀkÍo vayasyÀn ÃÍibÀlakaÏ 01180363 kauÌikyÀpa upaspÃÌya vÀgvajraÎ visasarja ha 01180371 iti laÇghitamaryÀdaÎ takÍakaÏ saptame 'hani 01180373 daÇkÍyati sma kulÀÇgÀraÎ codito me tatadruham 01180381 tato 'bhyetyÀÌramaÎ bÀlo gale sarpakalevaram 01180383 pitaraÎ vÁkÍya duÏkhÀrto muktakaÉÊho ruroda ha 01180391 sa vÀ ÀÇgiraso brahman ÌrutvÀ sutavilÀpanam 01180393 unmÁlya Ìanakairnetre dÃÍÊvÀ cÀÎse mÃtoragam 01180401 visÃjya taÎ ca papraccha vatsa kasmÀddhi rodiÍi 01180403 kena vÀ te 'pakÃtam ityuktaÏ sa nyavedayat 01180411 niÌamya Ìaptam atadarhaÎ narendraÎ sa brÀhmaÉo nÀtmajam abhyanandat 01180413 aho batÀÎho mahadadya te kÃtam alpÁyasi droha ururdamo dhÃtaÏ 01180421 na vai nÃbhirnaradevaÎ parÀkhyaÎ sammÀtum arhasyavipakvabuddhe 01180423 yattejasÀ durviÍaheÉa guptÀ vindanti bhadrÀÉyakutobhayÀÏ prajÀÏ 01180431 alakÍyamÀÉe naradevanÀmni rathÀÇgapÀÉÀvayam aÇga lokaÏ 01180433 tadÀ hi caurapracuro vinaÇkÍyatyarakÍyamÀÉo 'vivarÂthavat kÍaÉÀt 01180441 tadadya naÏ pÀpam upaityananvayaÎ yan naÍÊanÀthasya vasorvilumpakÀt 01180443 parasparaÎ ghnanti Ìapanti vÃÈjate paÌÂn striyo 'rthÀn purudasyavo janÀÏ 01180451 tadÀryadharmaÏ pravilÁyate nÃÉÀÎ varÉÀÌramÀcÀrayutastrayÁmayaÏ 01180453 tato 'rthakÀmÀbhiniveÌitÀtmanÀÎ ÌunÀÎ kapÁnÀm iva varÉasaÇkaraÏ 01180461 dharmapÀlo narapatiÏ sa tu samrÀËbÃhacchravÀÏ 01180463 sÀkÍÀn mahÀbhÀgavato rÀjarÍirhayamedhayÀÊ 01180465 kÍuttÃÊÌramayuto dÁno naivÀsmac chÀpam arhati 01180471 apÀpeÍu svabhÃtyeÍu bÀlenÀpakvabuddhinÀ 01180473 pÀpaÎ kÃtaÎ tadbhagavÀn sarvÀtmÀ kÍantum arhati 01180481 tiraskÃtÀ vipralabdhÀÏ ÌaptÀÏ kÍiptÀ hatÀ api 01180483 nÀsya tat pratikurvanti tadbhaktÀÏ prabhavo 'pi hi 01180491 iti putrakÃtÀghena so 'nutapto mahÀmuniÏ 01180493 svayaÎ viprakÃto rÀjÈÀ naivÀghaÎ tadacintayat 01180501 prÀyaÌaÏ sÀdhavo loke parairdvandveÍu yojitÀÏ 01180503 na vyathanti na hÃÍyanti yata ÀtmÀguÉÀÌrayaÏ 0119001 sÂta uvÀca 01190011 mahÁpatistvatha tatkarma garhyaÎ vicintayann ÀtmakÃtaÎ sudurmanÀÏ 01190013 aho mayÀ nÁcam anÀryavat kÃtaÎ nirÀgasi brahmaÉi gÂËhatejasi 01190021 dhruvaÎ tato me kÃtadevahelanÀd duratyayaÎ vyasanaÎ nÀtidÁrghÀt 01190023 tadastu kÀmaÎ hyaghaniÍkÃtÀya me yathÀ na kuryÀÎ punarevam addhÀ 01190031 adyaiva rÀjyaÎ balam ÃddhakoÌaÎ prakopitabrahmakulÀnalo me 01190033 dahatvabhadrasya punarna me 'bhÂt pÀpÁyasÁ dhÁrdvijadevagobhyaÏ 01190041 sa cintayann ittham athÀÌÃÉodyathÀ muneÏ sutokto nirÃtistakÍakÀkhyaÏ 01190043 sa sÀdhu mene na cireÉa takÍakÀ nalaÎ prasaktasya viraktikÀraÉam 01190051 atho vihÀyemam amuÎ ca lokaÎ vimarÌitau heyatayÀ purastÀt 01190053 kÃÍÉÀÇghrisevÀm adhimanyamÀna upÀviÌat prÀyam amartyanadyÀm 01190061 yÀ vai lasacchrÁtulasÁvimiÌra kÃÍÉÀÇghrireÉvabhyadhikÀmbunetrÁ 01190063 punÀti lokÀn ubhayatra seÌÀn kastÀÎ na seveta mariÍyamÀÉaÏ 01190071 iti vyavacchidya sa pÀÉËaveyaÏ prÀyopaveÌaÎ prati viÍÉupadyÀm 01190073 dadhau mukundÀÇghrim ananyabhÀvo munivrato muktasamastasaÇgaÏ 01190081 tatropajagmurbhuvanaÎ punÀnÀ mahÀnubhÀvÀ munayaÏ saÌiÍyÀÏ 01190083 prÀyeÉa tÁrthÀbhigamÀpadeÌaiÏ svayaÎ hi tÁrthÀni punanti santaÏ 01190091 atrirvasiÍÊhaÌcyavanaÏ ÌaradvÀn ariÍÊanemirbhÃguraÇgirÀÌca 01190093 parÀÌaro gÀdhisuto 'tha rÀma utathya indrapramadedhmavÀhau 01190101 medhÀtithirdevala ÀrÍÊiÍeÉo bhÀradvÀjo gautamaÏ pippalÀdaÏ 01190103 maitreya aurvaÏ kavaÍaÏ kumbhayonir dvaipÀyano bhagavÀn nÀradaÌca 01190111 anye ca devarÍibrahmarÍivaryÀ rÀjarÍivaryÀ aruÉÀdayaÌca 01190113 nÀnÀrÍeyapravarÀn sametÀn abhyarcya rÀjÀ ÌirasÀ vavande 01190121 sukhopaviÍÊeÍvatha teÍu bhÂyaÏ kÃtapraÉÀmaÏ svacikÁrÍitaÎ yat 01190123 vijÈÀpayÀm Àsa viviktacetÀ upasthito 'gre 'bhigÃhÁtapÀÉiÏ 0119013 rÀjovÀca 01190131 aho vayaÎ dhanyatamÀ nÃpÀÉÀÎ mahattamÀnugrahaÉÁyaÌÁlÀÏ 01190133 rÀjÈÀÎ kulaÎ brÀhmaÉapÀdaÌaucÀd dÂrÀdvisÃÍÊaÎ bata garhyakarma 01190141 tasyaiva me 'ghasya parÀvareÌo vyÀsaktacittasya gÃheÍvabhÁkÍÉam 01190143 nirvedamÂlo dvijaÌÀparÂpo yatra prasakto bhayam ÀÌu dhatte 01190151 taÎ mopayÀtaÎ pratiyantu viprÀ gaÇgÀ ca devÁ dhÃtacittam ÁÌe 01190153 dvijopasÃÍÊaÏ kuhakastakÍako vÀ daÌatvalaÎ gÀyata viÍÉugÀthÀÏ 01190161 punaÌca bhÂyÀdbhagavatyanante ratiÏ prasaÇgaÌca tadÀÌrayeÍu 01190163 mahatsu yÀÎ yÀm upayÀmi sÃÍÊiÎ maitryastu sarvatra namo dvijebhyaÏ 01190171 iti sma rÀjÀdhyavasÀyayuktaÏ prÀcÁnamÂleÍu kuÌeÍu dhÁraÏ 01190173 udaÇmukho dakÍiÉakÂla Àste samudrapatnyÀÏ svasutanyastabhÀraÏ 01190181 evaÎ ca tasmin naradevadeve prÀyopaviÍÊe divi devasaÇghÀÏ 01190183 praÌasya bhÂmau vyakiran prasÂnair mudÀ muhurdundubhayaÌca neduÏ 01190191 maharÍayo vai samupÀgatÀ ye praÌasya sÀdhvityanumodamÀnÀÏ 01190193 ÂcuÏ prajÀnugrahaÌÁlasÀrÀ yaduttamaÌlokaguÉÀbhirÂpam 01190201 na vÀ idaÎ rÀjarÍivarya citraÎ bhavatsu kÃÍÉaÎ samanuvrateÍu 01190203 ye 'dhyÀsanaÎ rÀjakirÁÊajuÍÊaÎ sadyo jahurbhagavatpÀrÌvakÀmÀÏ 01190211 sarve vayaÎ tÀvadihÀsmahe 'tha kalevaraÎ yÀvadasau vihÀya 01190213 lokaÎ paraÎ virajaskaÎ viÌokaÎ yÀsyatyayaÎ bhÀgavatapradhÀnaÏ 01190221 ÀÌrutya tadÃÍigaÉavacaÏ parÁkÍit samaÎ madhucyudguru cÀvyalÁkam 01190223 ÀbhÀÍatainÀn abhinandya yuktÀn ÌuÌrÂÍamÀÉaÌcaritÀni viÍÉoÏ 01190231 samÀgatÀÏ sarvata eva sarve vedÀ yathÀ mÂrtidharÀstripÃÍÊhe 01190233 nehÀtha nÀmutra ca kaÌcanÀrtha Ãte parÀnugraham ÀtmaÌÁlam 01190241 tataÌca vaÏ pÃcchyam imaÎ vipÃcche viÌrabhya viprÀ iti kÃtyatÀyÀm 01190243 sarvÀtmanÀ mriyamÀÉaiÌca kÃtyaÎ ÌuddhaÎ ca tatrÀmÃÌatÀbhiyuktÀÏ 01190251 tatrÀbhavadbhagavÀn vyÀsaputro yadÃcchayÀ gÀm aÊamÀno 'napekÍaÏ 01190253 alakÍyaliÇgo nijalÀbhatuÍÊo vÃtaÌca bÀlairavadhÂtaveÍaÏ 01190261 taÎ dvyaÍÊavarÍaÎ sukumÀrapÀda karorubÀhvaÎsakapolagÀtram 01190263 cÀrvÀyatÀkÍonnasatulyakarÉa subhrvÀnanaÎ kambusujÀtakaÉÊham 01190271 nigÂËhajatruÎ pÃthutuÇgavakÍasam ÀvartanÀbhiÎ valivalgÂdaraÎ ca 01190273 digambaraÎ vaktravikÁrÉakeÌaÎ pralambabÀhuÎ svamarottamÀbham 01190281 ÌyÀmaÎ sadÀpÁvyavayo'ÇgalakÍmyÀ strÁÉÀÎ manojÈaÎ rucirasmitena 01190283 pratyutthitÀste munayaÏ svÀsanebhyas tallakÍaÉajÈÀ api gÂËhavarcasam 01190291 sa viÍÉurÀto 'tithaya ÀgatÀya tasmai saparyÀÎ ÌirasÀjahÀra 01190293 tato nivÃttÀ hyabudhÀÏ striyo 'rbhakÀ mahÀsane sopaviveÌa pÂjitaÏ 01190301 sa saÎvÃtastatra mahÀn mahÁyasÀÎ brahmarÍirÀjarÍidevarÍisaÇghaiÏ 01190303 vyarocatÀlaÎ bhagavÀn yathendur graharkÍatÀrÀnikaraiÏ parÁtaÏ 01190311 praÌÀntam ÀsÁnam akuÉÊhamedhasaÎ muniÎ nÃpo bhÀgavato 'bhyupetya 01190313 praÉamya mÂrdhnÀvahitaÏ kÃtÀÈjalir natvÀ girÀ sÂnÃtayÀnvapÃcchat 0119032 parÁkÍiduvÀca 01190321 aho adya vayaÎ brahman satsevyÀÏ kÍatrabandhavaÏ 01190323 kÃpayÀtithirÂpeÉa bhavadbhistÁrthakÀÏ kÃtÀÏ 01190331 yeÍÀÎ saÎsmaraÉÀt puÎsÀÎ sadyaÏ Ìuddhyanti vai gÃhÀÏ 01190333 kiÎ punardarÌanasparÌa pÀdaÌaucÀsanÀdibhiÏ 01190341 sÀnnidhyÀt te mahÀyogin pÀtakÀni mahÀntyapi 01190343 sadyo naÌyanti vai puÎsÀÎ viÍÉoriva suretarÀÏ 01190351 api me bhagavÀn prÁtaÏ kÃÍÉaÏ pÀÉËusutapriyaÏ 01190353 paitÃÍvaseyaprÁtyarthaÎ tadgotrasyÀttabÀndhavaÏ 01190361 anyathÀ te 'vyaktagaterdarÌanaÎ naÏ kathaÎ nÃÉÀm 01190363 nitarÀÎ mriyamÀÉÀnÀÎ saÎsiddhasya vanÁyasaÏ 01190371 ataÏ pÃcchÀmi saÎsiddhiÎ yoginÀÎ paramaÎ gurum 01190373 puruÍasyeha yat kÀryaÎ mriyamÀÉasya sarvathÀ 01190381 yac chrotavyam atho japyaÎ yat kartavyaÎ nÃbhiÏ prabho 01190383 smartavyaÎ bhajanÁyaÎ vÀ brÂhi yadvÀ viparyayam 01190391 nÂnaÎ bhagavato brahman gÃheÍu gÃhamedhinÀm 01190393 na lakÍyate hyavasthÀnam api godohanaÎ kvacit 0119040 sÂta uvÀca 01190401 evam ÀbhÀÍitaÏ pÃÍÊaÏ sa rÀjÈÀ ÌlakÍÉayÀ girÀ 01190403 pratyabhÀÍata dharmajÈo bhagavÀn bÀdarÀyaÉiÏ 0201001 ÌrÁÌuka uvÀca 02010011 varÁyÀn eÍa te praÌnaÏ kÃto lokahitaÎ nÃpa 02010013 ÀtmavitsammataÏ puÎsÀÎ ÌrotavyÀdiÍu yaÏ paraÏ 02010021 ÌrotavyÀdÁni rÀjendra nÃÉÀÎ santi sahasraÌaÏ 02010023 apaÌyatÀm ÀtmatattvaÎ gÃheÍu gÃhamedhinÀm 02010031 nidrayÀ hriyate naktaÎ vyavÀyena ca vÀ vayaÏ 02010033 divÀ cÀrthehayÀ rÀjan kuÊumbabharaÉena vÀ 02010041 dehÀpatyakalatrÀdiÍvÀtmasainyeÍvasatsvapi 02010043 teÍÀÎ pramatto nidhanaÎ paÌyann api na paÌyati 02010051 tasmÀdbhÀrata sarvÀtmÀ bhagavÀn ÁÌvaro hariÏ 02010053 ÌrotavyaÏ kÁrtitavyaÌca smartavyaÌcecchatÀbhayam 02010061 etÀvÀn sÀÇkhyayogÀbhyÀÎ svadharmapariniÍÊhayÀ 02010063 janmalÀbhaÏ paraÏ puÎsÀm ante nÀrÀyaÉasmÃtiÏ 02010071 prÀyeÉa munayo rÀjan nivÃttÀ vidhiÍedhataÏ 02010073 nairguÉyasthÀ ramante sma guÉÀnukathane hareÏ 02010081 idaÎ bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam 02010083 adhÁtavÀn dvÀparÀdau piturdvaipÀyanÀdaham 02010091 pariniÍÊhito 'pi nairguÉya uttamaÌlokalÁlayÀ 02010093 gÃhÁtacetÀ rÀjarÍe ÀkhyÀnaÎ yadadhÁtavÀn 02010101 tadahaÎ te 'bhidhÀsyÀmi mahÀpauruÍiko bhavÀn 02010103 yasya ÌraddadhatÀm ÀÌu syÀn mukunde matiÏ satÁ 02010111 etan nirvidyamÀnÀnÀm icchatÀm akutobhayam 02010113 yoginÀÎ nÃpa nirÉÁtaÎ harernÀmÀnukÁrtanam 02010121 kiÎ pramattasya bahubhiÏ parokÍairhÀyanairiha 02010123 varaÎ muhÂrtaÎ viditaÎ ghaÊate Ìreyase yataÏ 02010131 khaÊvÀÇgo nÀma rÀjarÍirjÈÀtveyattÀm ihÀyuÍaÏ 02010133 muhÂrtÀt sarvam utsÃjya gatavÀn abhayaÎ harim 02010141 tavÀpyetarhi kauravya saptÀhaÎ jÁvitÀvadhiÏ 02010143 upakalpaya tat sarvaÎ tÀvadyat sÀmparÀyikam 02010151 antakÀle tu puruÍa Àgate gatasÀdhvasaÏ 02010153 chindyÀdasaÇgaÌastreÉa spÃhÀÎ dehe 'nu ye ca tam 02010161 gÃhÀt pravrajito dhÁraÏ puÉyatÁrthajalÀplutaÏ 02010163 Ìucau vivikta ÀsÁno vidhivat kalpitÀsane 02010171 abhyasen manasÀ ÌuddhaÎ trivÃdbrahmÀkÍaraÎ param 02010173 mano yacchej jitaÌvÀso brahmabÁjam avismaran 02010181 niyacchedviÍayebhyo 'kÍÀn manasÀ buddhisÀrathiÏ 02010183 manaÏ karmabhirÀkÍiptaÎ ÌubhÀrthe dhÀrayeddhiyÀ 02010191 tatraikÀvayavaÎ dhyÀyedavyucchinnena cetasÀ 02010193 mano nirviÍayaÎ yuktvÀ tataÏ kiÈcana na smaret 02010195 padaÎ tat paramaÎ viÍÉormano yatra prasÁdati 02010201 rajastamobhyÀm ÀkÍiptaÎ vimÂËhaÎ mana ÀtmanaÏ 02010203 yaccheddhÀraÉayÀ dhÁro hanti yÀ tatkÃtaÎ malam 02010211 yasyÀÎ sandhÀryamÀÉÀyÀÎ yogino bhaktilakÍaÉaÏ 02010213 ÀÌu sampadyate yoga ÀÌrayaÎ bhadram ÁkÍataÏ 0201022 rÀjovÀca 02010221 yathÀ sandhÀryate brahman dhÀraÉÀ yatra sammatÀ 02010223 yÀdÃÌÁ vÀ haredÀÌu puruÍasya manomalam 0201023 ÌrÁÌuka uvÀca 02010231 jitÀsano jitaÌvÀso jitasaÇgo jitendriyaÏ 02010233 sthÂle bhagavato rÂpe manaÏ sandhÀrayeddhiyÀ 02010241 viÌeÍastasya deho 'yaÎ sthaviÍÊhaÌca sthavÁyasÀm 02010243 yatredaÎ vyajyate viÌvaÎ bhÂtaÎ bhavyaÎ bhavac ca sat 02010251 aÉËakoÌe ÌarÁre 'smin saptÀvaraÉasaÎyute 02010253 vairÀjaÏ puruÍo yo 'sau bhagavÀn dhÀraÉÀÌrayaÏ 02010261 pÀtÀlam etasya hi pÀdamÂlaÎ paÊhanti pÀrÍÉiprapade rasÀtalam 02010263 mahÀtalaÎ viÌvasÃjo 'tha gulphau talÀtalaÎ vai puruÍasya jaÇghe 02010271 dve jÀnunÁ sutalaÎ viÌvamÂrter ÂrudvayaÎ vitalaÎ cÀtalaÎ ca 02010273 mahÁtalaÎ tajjaghanaÎ mahÁpate nabhastalaÎ nÀbhisaro gÃÉanti 02010281 uraÏsthalaÎ jyotiranÁkam asya grÁvÀ maharvadanaÎ vai jano 'sya 02010283 tapo varÀÊÁÎ vidurÀdipuÎsaÏ satyaÎ tu ÌÁrÍÀÉi sahasraÌÁrÍÉaÏ 02010291 indrÀdayo bÀhava ÀhurusrÀÏ karÉau diÌaÏ Ìrotram amuÍya ÌabdaÏ 02010293 nÀsatyadasrau paramasya nÀse ghrÀÉo 'sya gandho mukham agniriddhaÏ 02010301 dyaurakÍiÉÁ cakÍurabhÂt pataÇgaÏ pakÍmÀÉi viÍÉorahanÁ ubhe ca 02010303 tadbhrÂvijÃmbhaÏ parameÍÊhidhiÍÉyam Àpo 'sya tÀl rasa eva jihvÀ 02010311 chandÀÎsyanantasya Ìiro gÃÉanti daÎÍÊrÀ yamaÏ snehakalÀ dvijÀni 02010313 hÀso janonmÀdakarÁ ca mÀyÀ durantasargo yadapÀÇgamokÍaÏ 02010321 vrÁËottarauÍÊho 'dhara eva lobho dharmaÏ stano 'dharmapatho 'sya pÃÍÊham 02010323 kastasya meËhraÎ vÃÍaÉau ca mitrau kukÍiÏ samudrÀ girayo 'sthisaÇghÀÏ 02010331 nÀËyo 'sya nadyo 'tha tanÂruhÀÉi mahÁruhÀ viÌvatanornÃpendra 02010333 anantavÁryaÏ ÌvasitaÎ mÀtariÌvÀ gatirvayaÏ karma guÉapravÀhaÏ 02010341 ÁÌasya keÌÀn vidurambuvÀhÀn vÀsastu sandhyÀÎ kuruvarya bhÂmnaÏ 02010343 avyaktam ÀhurhÃdayaÎ manaÌcasa candramÀÏ sarvavikÀrakoÌaÏ 02010351 vijÈÀnaÌaktiÎ mahim Àmananti sarvÀtmano 'ntaÏkaraÉaÎ giritram 02010353 aÌvÀÌvataryuÍÊragajÀ nakhÀni sarve mÃgÀÏ paÌavaÏ ÌroÉideÌe 02010361 vayÀÎsi tadvyÀkaraÉaÎ vicitraÎ manurmanÁÍÀ manujo nivÀsaÏ 02010363 gandharvavidyÀdharacÀraÉÀpsaraÏ svarasmÃtÁrasurÀnÁkavÁryaÏ 02010371 brahmÀnanaÎ kÍatrabhujo mahÀtmÀ viËÂruraÇghriÌritakÃÍÉavarÉaÏ 02010373 nÀnÀbhidhÀbhÁjyagaÉopapanno dravyÀtmakaÏ karma vitÀnayogaÏ 02010381 iyÀn asÀvÁÌvaravigrahasya yaÏ sanniveÌaÏ kathito mayÀ te 02010383 sandhÀryate 'smin vapuÍi sthaviÍÊhe manaÏ svabuddhyÀ na yato 'sti kiÈcit 02010391 sa sarvadhÁvÃttyanubhÂtasarva ÀtmÀ yathÀ svapnajanekÍitaikaÏ 02010393 taÎ satyam ÀnandanidhiÎ bhajeta nÀnyatra sajjedyata ÀtmapÀtaÏ 0202001 ÌrÁÌuka uvÀca 02020011 evaÎ purÀ dhÀraÉayÀtmayonir naÍÊÀÎ smÃtiÎ pratyavarudhya tuÍÊÀt 02020013 tathÀ sasarjedam amoghadÃÍÊir yathÀpyayÀt prÀg vyavasÀyabuddhiÏ 02020021 ÌÀbdasya hi brahmaÉa eÍa panthÀ yan nÀmabhirdhyÀyati dhÁrapÀrthaiÏ 02020023 paribhramaÎstatra na vindate 'rthÀn mÀyÀmaye vÀsanayÀ ÌayÀnaÏ 02020031 ataÏ kavirnÀmasu yÀvadarthaÏ syÀdapramatto vyavasÀyabuddhiÏ 02020033 siddhe 'nyathÀrthe na yateta tatra pariÌramaÎ tatra samÁkÍamÀÉaÏ 02020041 satyÀÎ kÍitau kiÎ kaÌipoÏ prayÀsair bÀhau svasiddhe hyupabarhaÉaiÏ kim 02020043 satyaÈjalau kiÎ purudhÀnnapÀtryÀ digvalkalÀdau sati kiÎ dukÂlaiÏ 02020051 cÁrÀÉi kiÎ pathi na santi diÌanti bhikÍÀÎ 02020052 naivÀÇghripÀÏ parabhÃtaÏ sarito 'pyaÌuÍyan 02020053 ruddhÀ guhÀÏ kim ajito 'vati nopasannÀn 02020054 kasmÀdbhajanti kavayo dhanadurmadÀndhÀn 02020061 evaÎ svacitte svata eva siddha ÀtmÀ priyo 'rtho bhagavÀn anantaÏ 02020063 taÎ nirvÃto niyatÀrtho bhajeta saÎsÀrahetÂparamaÌca yatra 02020071 kastÀÎ tvanÀdÃtya parÀnucintÀm Ãte paÌÂn asatÁÎ nÀma kuryÀt 02020073 paÌyaÈ janaÎ patitaÎ vaitaraÉyÀÎ svakarmajÀn paritÀpÀÈ juÍÀÉam 02020081 kecit svadehÀntarhÃdayÀvakÀÌe prÀdeÌamÀtraÎ puruÍaÎ vasantam 02020083 caturbhujaÎ kaÈjarathÀÇgaÌaÇkha gadÀdharaÎ dhÀraÉayÀ smaranti 02020091 rasannavaktraÎ nalinÀyatekÍaÉaÎ kadambakiÈjalkapiÌaÇgavÀsasam 02020093 lasanmahÀratnahiraÉmayÀÇgadaÎ sphuranmahÀratnakirÁÊakuÉËalam 02020101 unnidrahÃtpaÇkajakarÉikÀlaye yogeÌvarÀsthÀpitapÀdapallavam 02020103 ÌrÁlakÍaÉaÎ kaustubharatnakandharam amlÀnalakÍmyÀ vanamÀlayÀcitam 02020111 vibhÂÍitaÎ mekhalayÀÇgulÁyakair mahÀdhanairnÂpurakaÇkaÉÀdibhiÏ 02020113 snigdhÀmalÀkuÈcitanÁlakuntalair virocamÀnÀnanahÀsapeÌalam 02020121 adÁnalÁlÀhasitekÍaÉollasad bhrÂbhaÇgasaÎsÂcitabhÂryanugraham 02020123 ÁkÍeta cintÀmayam enam ÁÌvaraÎ yÀvan mano dhÀraÉayÀvatiÍÊhate 02020131 ekaikaÌo 'ÇgÀni dhiyÀnubhÀvayet pÀdÀdi yÀvaddhasitaÎ gadÀbhÃtaÏ 02020133 jitaÎ jitaÎ sthÀnam apohya dhÀrayet paraÎ paraÎ Ìuddhyati dhÁryathÀ yathÀ 02020141 yÀvan na jÀyeta parÀvare 'smin viÌveÌvare draÍÊari bhaktiyogaÏ 02020143 tÀvat sthavÁyaÏ puruÍasya rÂpaÎ kriyÀvasÀne prayataÏ smareta 02020151 sthiraÎ sukhaÎ cÀsanam Àsthito yatir yadÀ jihÀsurimam aÇga lokam 02020153 kÀle ca deÌe ca mano na sajjayet prÀÉÀn niyacchen manasÀ jitÀsuÏ 02020161 manaÏ svabuddhyÀmalayÀ niyamya kÍetrajÈa etÀÎ ninayet tam Àtmani 02020163 ÀtmÀnam Àtmanyavarudhya dhÁro labdhopaÌÀntirvirameta kÃtyÀt 02020171 na yatra kÀlo 'nimiÍÀÎ paraÏ prabhuÏ kuto nu devÀ jagatÀÎ ya ÁÌire 02020173 na yatra sattvaÎ na rajastamaÌca na vai vikÀro na mahÀn pradhÀnam 02020181 paraÎ padaÎ vaiÍÉavam Àmananti tad yan neti netÁtyatadutsisÃkÍavaÏ 02020183 visÃjya daurÀtmyam ananyasauhÃdÀ hÃdopaguhyÀrhapadaÎ pade pade 02020191 itthaÎ munistÂparamedvyavasthito vijÈÀnadÃgvÁryasurandhitÀÌayaÏ 02020193 svapÀrÍÉinÀpÁËya gudaÎ tato 'nilaÎ sthÀneÍu ÍaÊsÂnnamayej jitaklamaÏ 02020201 nÀbhyÀÎ sthitaÎ hÃdyadhiropya tasmÀd udÀnagatyorasi taÎ nayen muniÏ 02020203 tato 'nusandhÀya dhiyÀ manasvÁ svatÀlumÂlaÎ Ìanakairnayeta 02020211 tasmÀdbhruvorantaram unnayeta niruddhasaptÀyatano 'napekÍaÏ 02020213 sthitvÀ muhÂrtÀrdham akuÉÊhadÃÍÊir nirbhidya mÂrdhan visÃjet paraÎ gataÏ 02020221 yadi prayÀsyan nÃpa pÀrameÍÊhyaÎ vaihÀyasÀnÀm uta yadvihÀram 02020223 aÍÊÀdhipatyaÎ guÉasannivÀye sahaiva gacchen manasendriyaiÌca 02020231 yogeÌvarÀÉÀÎ gatim Àhurantar bahistrilokyÀÏ pavanÀntarÀtmanÀm 02020233 na karmabhistÀÎ gatim Àpnuvanti vidyÀtapoyogasamÀdhibhÀjÀm 02020241 vaiÌvÀnaraÎ yÀti vihÀyasÀ gataÏ suÍumÉayÀ brahmapathena ÌociÍÀ 02020243 vidhÂtakalko 'tha harerudastÀt prayÀti cakraÎ nÃpa ÌaiÌumÀram 02020251 tadviÌvanÀbhiÎ tvativartya viÍÉor aÉÁyasÀ virajenÀtmanaikaÏ 02020253 namaskÃtaÎ brahmavidÀm upaiti kalpÀyuÍo yadvibudhÀ ramante 02020261 atho anantasya mukhÀnalena dandahyamÀnaÎ sa nirÁkÍya viÌvam 02020263 niryÀti siddheÌvarayuÍÊadhiÍÉyaÎ yaddvaiparÀrdhyaÎ tadu pÀrameÍÊhyam 02020271 na yatra Ìoko na jarÀ na mÃtyur nÀrtirna codvega Ãte kutaÌcit 02020273 yac cit tato 'daÏ kÃpayÀnidaÎvidÀÎ durantaduÏkhaprabhavÀnudarÌanÀt 02020281 tato viÌeÍaÎ pratipadya nirbhayas tenÀtmanÀpo 'nalamÂrtiratvaran 02020283 jyotirmayo vÀyum upetya kÀle vÀyvÀtmanÀ khaÎ bÃhadÀtmaliÇgam 02020291 ghrÀÉena gandhaÎ rasanena vai rasaÎ rÂpaÎ ca dÃÍÊyÀ ÌvasanaÎ tvacaiva 02020293 ÌrotreÉa copetya nabhoguÉatvaÎ prÀÉena cÀkÂtim upaiti yogÁ 02020301 sa bhÂtasÂkÍmendriyasannikarÍaÎ manomayaÎ devamayaÎ vikÀryam 02020303 saÎsÀdya gatyÀ saha tena yÀti vijÈÀnatattvaÎ guÉasannirodham 02020311 tenÀtmanÀtmÀnam upaiti ÌÀntam Ànandam Ànandamayo 'vasÀne 02020313 etÀÎ gatiÎ bhÀgavatÁÎ gato yaÏ sa vai punarneha viÍajjate 'Çga 02020321 ete sÃtÁ te nÃpa vedagÁte tvayÀbhipÃÍÊe ca sanÀtane ca 02020323 ye vai purÀ brahmaÉa Àha tuÍÊa ÀrÀdhito bhagavÀn vÀsudevaÏ 02020331 na hyato 'nyaÏ ÌivaÏ panthÀ viÌataÏ saÎsÃtÀviha 02020333 vÀsudeve bhagavati bhaktiyogo yato bhavet 02020341 bhagavÀn brahma kÀrtsnyena triranvÁkÍya manÁÍayÀ 02020343 tadadhyavasyat kÂÊastho ratirÀtman yato bhavet 02020351 bhagavÀn sarvabhÂteÍu lakÍitaÏ svÀtmanÀ hariÏ 02020353 dÃÌyairbuddhyÀdibhirdraÍÊÀ lakÍaÉairanumÀpakaiÏ 02020361 tasmÀt sarvÀtmanÀ rÀjan hariÏ sarvatra sarvadÀ 02020363 ÌrotavyaÏ kÁrtitavyaÌca smartavyo bhagavÀn nÃÉÀm 02020371 pibanti ye bhagavata ÀtmanaÏ satÀÎ kathÀmÃtaÎ ÌravaÉapuÊeÍu sambhÃtam 02020373 punanti te viÍayavidÂÍitÀÌayaÎ vrajanti taccaraÉasaroruhÀntikam 0203001 ÌrÁÌuka uvÀca 02030011 evam etan nigaditaÎ pÃÍÊavÀn yadbhavÀn mama 02030013 nÃÉÀÎ yan mriyamÀÉÀnÀÎ manuÍyeÍu manÁÍiÉÀm 02030021 brahmavarcasakÀmastu yajeta brahmaÉaÏ patim 02030023 indram indriyakÀmastu prajÀkÀmaÏ prajÀpatÁn 02030031 devÁÎ mÀyÀÎ tu ÌrÁkÀmastejaskÀmo vibhÀvasum 02030033 vasukÀmo vasÂn rudrÀn vÁryakÀmo 'tha vÁryavÀn 02030041 annÀdyakÀmastvaditiÎ svargakÀmo 'diteÏ sutÀn 02030043 viÌvÀn devÀn rÀjyakÀmaÏ sÀdhyÀn saÎsÀdhako viÌÀm 02030051 ÀyuÍkÀmo 'Ìvinau devau puÍÊikÀma ilÀÎ yajet 02030053 pratiÍÊhÀkÀmaÏ puruÍo rodasÁ lokamÀtarau 02030061 rÂpÀbhikÀmo gandharvÀn strÁkÀmo 'psara urvaÌÁm 02030063 ÀdhipatyakÀmaÏ sarveÍÀÎ yajeta parameÍÊhinam 02030071 yajÈaÎ yajedyaÌaskÀmaÏ koÌakÀmaÏ pracetasam 02030073 vidyÀkÀmastu giriÌaÎ dÀmpatyÀrtha umÀÎ satÁm 02030081 dharmÀrtha uttamaÌlokaÎ tantuÏ tanvan pitn yajet 02030083 rakÍÀkÀmaÏ puÉyajanÀn ojaskÀmo marudgaÉÀn 02030091 rÀjyakÀmo manÂn devÀn nirÃtiÎ tvabhicaran yajet 02030093 kÀmakÀmo yajet somam akÀmaÏ puruÍaÎ param 02030101 akÀmaÏ sarvakÀmo vÀ mokÍakÀma udÀradhÁÏ 02030103 tÁvreÉa bhaktiyogena yajeta puruÍaÎ param 02030111 etÀvÀn eva yajatÀm iha niÏÌreyasodayaÏ 02030113 bhagavatyacalo bhÀvo yadbhÀgavatasaÇgataÏ 02030121 jÈÀnaÎ yadÀpratinivÃttaguÉormicakram 02030122 ÀtmaprasÀda uta yatra guÉeÍvasaÇgaÏ 02030123 kaivalyasammatapathastvatha bhaktiyogaÏ 02030124 ko nirvÃto harikathÀsu ratiÎ na kuryÀt 0203013 Ìaunaka uvÀca 02030131 ityabhivyÀhÃtaÎ rÀjÀ niÌamya bharatarÍabhaÏ 02030133 kim anyat pÃÍÊavÀn bhÂyo vaiyÀsakim ÃÍiÎ kavim 02030141 etac chuÌrÂÍatÀÎ vidvan sÂta no 'rhasi bhÀÍitum 02030143 kathÀ harikathodarkÀÏ satÀÎ syuÏ sadasi dhruvam 02030151 sa vai bhÀgavato rÀjÀ pÀÉËaveyo mahÀrathaÏ 02030153 bÀlakrÁËanakaiÏ krÁËan kÃÍÉakrÁËÀÎ ya Àdade 02030161 vaiyÀsakiÌca bhagavÀn vÀsudevaparÀyaÉaÏ 02030163 urugÀyaguÉodÀrÀÏ satÀÎ syurhi samÀgame 02030171 Àyurharati vai puÎsÀm udyann astaÎ ca yann asau 02030173 tasyarte yatkÍaÉo nÁta uttamaÌlokavÀrtayÀ 02030181 taravaÏ kiÎ na jÁvanti bhastrÀÏ kiÎ na Ìvasantyuta 02030183 na khÀdanti na mehanti kiÎ grÀme paÌavo 'pare 02030191 ÌvaviËvarÀhoÍÊrakharaiÏ saÎstutaÏ puruÍaÏ paÌuÏ 02030193 na yatkarÉapathopeto jÀtu nÀma gadÀgrajaÏ 02030201 bile batorukramavikramÀn ye na ÌÃÉvataÏ karÉapuÊe narasya 02030203 jihvÀsatÁ dÀrdurikeva sÂta na copagÀyatyurugÀyagÀthÀÏ 02030211 bhÀraÏ paraÎ paÊÊakirÁÊajuÍÊam apyuttamÀÇgaÎ na namen mukundam 02030213 ÌÀvau karau no kurute saparyÀÎ harerlasatkÀÈcanakaÇkaÉau vÀ 02030221 barhÀyite te nayane narÀÉÀÎ liÇgÀni viÍÉorna nirÁkÍato ye 02030223 pÀdau nÃÉÀÎ tau drumajanmabhÀjau kÍetrÀÉi nÀnuvrajato hareryau 02030231 jÁvaÈ chavo bhÀgavatÀÇghrireÉuÎ na jÀtu martyo 'bhilabheta yastu 02030233 ÌrÁviÍÉupadyÀ manujastulasyÀÏ ÌvasaÈ chavo yastu na veda gandham 02030241 tadaÌmasÀraÎ hÃdayaÎ batedaÎ yadgÃhyamÀÉairharinÀmadheyaiÏ 02030243 na vikriyetÀtha yadÀ vikÀro netre jalaÎ gÀtraruheÍu harÍaÏ 02030251 athÀbhidhehyaÇga mano'nukÂlaÎ prabhÀÍase bhÀgavatapradhÀnaÏ 02030253 yadÀha vaiyÀsakirÀtmavidyÀ viÌÀrado nÃpatiÎ sÀdhu pÃÍÊaÏ 0204001 sÂta uvÀca 02040011 vaiyÀsakeriti vacastattvaniÌcayam ÀtmanaÏ 02040013 upadhÀrya matiÎ kÃÍÉe auttareyaÏ satÁÎ vyadhÀt 02040021 ÀtmajÀyÀsutÀgÀra paÌudraviÉabandhuÍu 02040023 rÀjye cÀvikale nityaÎ virÂËhÀÎ mamatÀÎ jahau 02040031 papraccha cemam evÀrthaÎ yan mÀÎ pÃcchatha sattamÀÏ 02040033 kÃÍÉÀnubhÀvaÌravaÉe ÌraddadhÀno mahÀmanÀÏ 02040041 saÎsthÀÎ vijÈÀya sannyasya karma traivargikaÎ ca yat 02040043 vÀsudeve bhagavati ÀtmabhÀvaÎ dÃËhaÎ gataÏ 0204005 rÀjovÀca 02040051 samÁcÁnaÎ vaco brahman sarvajÈasya tavÀnagha 02040053 tamo viÌÁryate mahyaÎ hareÏ kathayataÏ kathÀm 02040061 bhÂya eva vivitsÀmi bhagavÀn ÀtmamÀyayÀ 02040063 yathedaÎ sÃjate viÌvaÎ durvibhÀvyam adhÁÌvaraiÏ 02040071 yathÀ gopÀyati vibhuryathÀ saÎyacchate punaÏ 02040073 yÀÎ yÀÎ Ìaktim upÀÌritya puruÌaktiÏ paraÏ pumÀn 02040075 ÀtmÀnaÎ krÁËayan krÁËan karoti vikaroti ca 02040081 nÂnaÎ bhagavato brahman hareradbhutakarmaÉaÏ 02040083 durvibhÀvyam ivÀbhÀti kavibhiÌcÀpi ceÍÊitam 02040091 yathÀ guÉÀÎstu prakÃteryugapat kramaÌo 'pi vÀ 02040093 bibharti bhÂriÌastvekaÏ kurvan karmÀÉi janmabhiÏ 02040101 vicikitsitam etan me bravÁtu bhagavÀn yathÀ 02040103 ÌÀbde brahmaÉi niÍÉÀtaÏ parasmiÎÌca bhavÀn khalu 0204011 sÂta uvÀca 02040111 ityupÀmantrito rÀjÈÀ guÉÀnukathane hareÏ 02040113 hÃÍÁkeÌam anusmÃtya prativaktuÎ pracakrame 0204012 ÌrÁÌuka uvÀca 02040121 namaÏ parasmai puruÍÀya bhÂyase sadudbhavasthÀnanirodhalÁlayÀ 02040123 gÃhÁtaÌaktitritayÀya dehinÀm antarbhavÀyÀnupalakÍyavartmane 02040131 bhÂyo namaÏ sadvÃjinacchide 'satÀm asambhavÀyÀkhilasattvamÂrtaye 02040133 puÎsÀÎ punaÏ pÀramahaÎsya ÀÌrame vyavasthitÀnÀm anumÃgyadÀÌuÍe 02040141 namo namaste 'stvÃÍabhÀya sÀtvatÀÎ vidÂrakÀÍÊhÀya muhuÏ kuyoginÀm 02040143 nirastasÀmyÀtiÌayena rÀdhasÀ svadhÀmani brahmaÉi raÎsyate namaÏ 02040151 yatkÁrtanaÎ yatsmaraÉaÎ yadÁkÍaÉaÎ yadvandanaÎ yacchravaÉaÎ yadarhaÉam 02040153 lokasya sadyo vidhunoti kalmaÍaÎ tasmai subhadraÌravase namo namaÏ 02040161 vicakÍaÉÀ yaccaraÉopasÀdanÀt saÇgaÎ vyudasyobhayato 'ntarÀtmanaÏ 02040163 vindanti hi brahmagatiÎ gataklamÀstasmai subhadraÌravase namo namaÏ 02040171 tapasvino dÀnaparÀ yaÌasvino manasvino mantravidaÏ sumaÇgalÀÏ 02040173 kÍemaÎ na vindanti vinÀ yadarpaÉaÎ tasmai subhadraÌravase namo namaÏ 02040181 kirÀtahÂÉÀndhrapulindapulkaÌÀ ÀbhÁraÌumbhÀ yavanÀÏ khasÀdayaÏ 02040183 ye 'nye ca pÀpÀ yadapÀÌrayÀÌrayÀÏ Ìudhyanti tasmai prabhaviÍÉave namaÏ 02040191 sa eÍa ÀtmÀtmavatÀm adhÁÌvarastrayÁmayo dharmamayastapomayaÏ 02040193 gatavyalÁkairajaÌaÇkarÀdibhirvitarkyaliÇgo bhagavÀn prasÁdatÀm 02040201 ÌriyaÏ patiryajÈapatiÏ prajÀpatirdhiyÀÎ patirlokapatirdharÀpatiÏ 02040203 patirgatiÌcÀndhakavÃÍÉisÀtvatÀÎ prasÁdatÀÎ me bhagavÀn satÀÎ patiÏ 02040211 yadaÇghryabhidhyÀnasamÀdhidhautayÀ dhiyÀnupaÌyanti hi tattvam ÀtmanaÏ 02040213 vadanti caitat kavayo yathÀrucaÎ sa me mukundo bhagavÀn prasÁdatÀm 02040221 pracoditÀ yena purÀ sarasvatÁ vitanvatÀjasya satÁÎ smÃtiÎ hÃdi 02040223 svalakÍaÉÀ prÀdurabhÂt kilÀsyataÏ sa me ÃÍÁÉÀm ÃÍabhaÏ prasÁdatÀm 02040231 bhÂtairmahadbhirya imÀÏ puro vibhurnirmÀya Ìete yadamÂÍu pÂruÍaÏ 02040233 bhuÇkte guÉÀn ÍoËaÌa ÍoËaÌÀtmakaÏ so 'laÇkÃÍÁÍÊa bhagavÀn vacÀÎsi me 02040241 namastasmai bhagavate vÀsudevÀya vedhase 02040243 papurjÈÀnam ayaÎ saumyÀ yanmukhÀmburuhÀsavam 02040251 etadevÀtmabh rÀjan nÀradÀya vipÃcchate 02040253 vedagarbho 'bhyadhÀt sÀkÍÀdyadÀha harirÀtmanaÏ 0205001 nÀrada uvÀca 02050011 devadeva namaste 'stu bhÂtabhÀvana pÂrvaja 02050013 tadvijÀnÁhi yaj jÈÀnam ÀtmatattvanidarÌanam 02050021 yadrÂpaÎ yadadhiÍÊhÀnaÎ yataÏ sÃÍÊam idaÎ prabho 02050023 yat saÎsthaÎ yat paraÎ yac ca tat tattvaÎ vada tattvataÏ 02050031 sarvaÎ hyetadbhavÀn veda bhÂtabhavyabhavatprabhuÏ 02050033 karÀmalakavadviÌvaÎ vijÈÀnÀvasitaÎ tava 02050041 yadvijÈÀno yadÀdhÀro yatparastvaÎ yadÀtmakaÏ 02050043 ekaÏ sÃjasi bhÂtÀni bhÂtairevÀtmamÀyayÀ 02050051 Àtman bhÀvayase tÀni na parÀbhÀvayan svayam 02050053 ÀtmaÌaktim avaÍÊabhya ÂrÉanÀbhirivÀklamaÏ 02050061 nÀhaÎ veda paraÎ hyasmin nÀparaÎ na samaÎ vibho 02050063 nÀmarÂpaguÉairbhÀvyaÎ sadasat kiÈcidanyataÏ 02050071 sa bhavÀn acaradghoraÎ yat tapaÏ susamÀhitaÏ 02050073 tena khedayase nastvaÎ parÀÌaÇkÀÎ ca yacchasi 02050081 etan me pÃcchataÏ sarvaÎ sarvajÈa sakaleÌvara 02050083 vijÀnÁhi yathaivedam ahaÎ budhye 'nuÌÀsitaÏ 0205009 brahmovÀca 02050091 samyak kÀruÉikasyedaÎ vatsa te vicikitsitam 02050093 yadahaÎ coditaÏ saumya bhagavadvÁryadarÌane 02050101 nÀnÃtaÎ tava tac cÀpi yathÀ mÀÎ prabravÁÍi bhoÏ 02050103 avijÈÀya paraÎ matta etÀvat tvaÎ yato hi me 02050111 yena svarociÍÀ viÌvaÎ rocitaÎ rocayÀmyaham 02050113 yathÀrko 'gniryathÀ somo yatharkÍagrahatÀrakÀÏ 02050121 tasmai namo bhagavate vÀsudevÀya dhÁmahi 02050123 yanmÀyayÀ durjayayÀ mÀÎ vadanti jagadgurum 02050131 vilajjamÀnayÀ yasya sthÀtum ÁkÍÀpathe 'muyÀ 02050133 vimohitÀ vikatthante mamÀham iti durdhiyaÏ 02050141 dravyaÎ karma ca kÀlaÌca svabhÀvo jÁva eva ca 02050143 vÀsudevÀt paro brahman na cÀnyo 'rtho 'sti tattvataÏ 02050151 nÀrÀyaÉaparÀ vedÀ devÀ nÀrÀyaÉÀÇgajÀÏ 02050153 nÀrÀyaÉaparÀ lokÀ nÀrÀyaÉaparÀ makhÀÏ 02050161 nÀrÀyaÉaparo yogo nÀrÀyaÉaparaÎ tapaÏ 02050163 nÀrÀyaÉaparaÎ jÈÀnaÎ nÀrÀyaÉaparÀ gatiÏ 02050171 tasyÀpi draÍÊurÁÌasya kÂÊasthasyÀkhilÀtmanaÏ 02050173 sÃjyaÎ sÃjÀmi sÃÍÊo 'ham ÁkÍayaivÀbhicoditaÏ 02050181 sattvaÎ rajastama iti nirguÉasya guÉÀstrayaÏ 02050183 sthitisarganirodheÍu gÃhÁtÀ mÀyayÀ vibhoÏ 02050191 kÀryakÀraÉakartÃtve dravyajÈÀnakriyÀÌrayÀÏ 02050193 badhnanti nityadÀ muktaÎ mÀyinaÎ puruÍaÎ guÉÀÏ 02050201 sa eÍa bhagavÀÎl liÇgaistribhiretairadhokÍajaÏ 02050203 svalakÍitagatirbrahman sarveÍÀÎ mama ceÌvaraÏ 02050211 kÀlaÎ karma svabhÀvaÎ ca mÀyeÌo mÀyayÀ svayÀ 02050213 Àtman yadÃcchayÀ prÀptaÎ vibubhÂÍurupÀdade 02050221 kÀlÀdguÉavyatikaraÏ pariÉÀmaÏ svabhÀvataÏ 02050223 karmaÉo janma mahataÏ puruÍÀdhiÍÊhitÀdabhÂt 02050231 mahatastu vikurvÀÉÀdrajaÏsattvopabÃÎhitÀt 02050233 tamaÏpradhÀnastvabhavaddravyajÈÀnakriyÀtmakaÏ 02050241 so 'haÇkÀra iti prokto vikurvan samabhÂt tridhÀ 02050243 vaikÀrikastaijasaÌca tÀmasaÌceti yadbhidÀ 02050245 dravyaÌaktiÏ kriyÀÌaktirjÈÀnaÌaktiriti prabho 02050251 tÀmasÀdapi bhÂtÀdervikurvÀÉÀdabhÂn nabhaÏ 02050253 tasya mÀtrÀ guÉaÏ Ìabdo liÇgaÎ yaddraÍÊÃdÃÌyayoÏ 02050261 nabhaso 'tha vikurvÀÉÀdabhÂt sparÌaguÉo 'nilaÏ 02050263 parÀnvayÀc chabdavÀÎÌca prÀÉa ojaÏ saho balam 02050271 vÀyorapi vikurvÀÉÀt kÀlakarmasvabhÀvataÏ 02050273 udapadyata tejo vai rÂpavat sparÌaÌabdavat 02050281 tejasastu vikurvÀÉÀdÀsÁdambho rasÀtmakam 02050283 rÂpavat sparÌavac cÀmbho ghoÍavac ca parÀnvayÀt 02050291 viÌeÍastu vikurvÀÉÀdambhaso gandhavÀn abhÂt 02050293 parÀnvayÀdrasasparÌa ÌabdarÂpaguÉÀnvitaÏ 02050301 vaikÀrikÀn mano jajÈe devÀ vaikÀrikÀ daÌa 02050303 digvÀtÀrkapraceto 'Ìvi vahnÁndropendramitrakÀÏ 02050311 taijasÀt tu vikurvÀÉÀdindriyÀÉi daÌÀbhavan 02050313 jÈÀnaÌaktiÏ kriyÀÌaktirbuddhiÏ prÀÉaÌca taijasau 02050315 ÌrotraÎ tvagghrÀÉadÃgjihvÀ vÀgdormeËhrÀÇghripÀyavaÏ 02050321 yadaite 'saÇgatÀ bhÀvÀ bhÂtendriyamanoguÉÀÏ 02050323 yadÀyatananirmÀÉe na Ìekurbrahmavittama 02050331 tadÀ saÎhatya cÀnyonyaÎ bhagavacchakticoditÀÏ 02050333 sadasattvam upÀdÀya cobhayaÎ sasÃjurhyadaÏ 02050341 varÍapÂgasahasrÀnte tadaÉËam udake Ìayam 02050343 kÀlakarmasvabhÀvastho jÁvo ÈjÁvam ajÁvayat 02050351 sa eva puruÍastasmÀdaÉËaÎ nirbhidya nirgataÏ 02050353 sahasrorvaÇghribÀhvakÍaÏ sahasrÀnanaÌÁrÍavÀn 02050361 yasyehÀvayavairlokÀn kalpayanti manÁÍiÉaÏ 02050363 kaÊyÀdibhiradhaÏ sapta saptordhvaÎ jaghanÀdibhiÏ 02050371 puruÍasya mukhaÎ brahma kÍatram etasya bÀhavaÏ 02050373 ÂrvorvaiÌyo bhagavataÏ padbhyÀÎ ÌÂdro vyajÀyata 02050381 bhÂrlokaÏ kalpitaÏ padbhyÀÎ bhuvarloko 'sya nÀbhitaÏ 02050383 hÃdÀ svarloka urasÀ maharloko mahÀtmanaÏ 02050391 grÁvÀyÀÎ janaloko 'sya tapolokaÏ stanadvayÀt 02050393 mÂrdhabhiÏ satyalokastu brahmalokaÏ sanÀtanaÏ 02050401 tatkaÊyÀÎ cÀtalaÎ kÆptam ÂrubhyÀÎ vitalaÎ vibhoÏ 02050403 jÀnubhyÀÎ sutalaÎ ÌuddhaÎ jaÇghÀbhyÀÎ tu talÀtalam 02050411 mahÀtalaÎ tu gulphÀbhyÀÎ prapadÀbhyÀÎ rasÀtalam 02050413 pÀtÀlaÎ pÀdatalata iti lokamayaÏ pumÀn 02050421 bhÂrlokaÏ kalpitaÏ padbhyÀÎ bhuvarloko 'sya nÀbhitaÏ 02050423 svarlokaÏ kalpito mÂrdhnÀ iti vÀ lokakalpanÀ 0206001 brahmovÀca 02060011 vÀcÀÎ vahnermukhaÎ kÍetraÎ chandasÀÎ sapta dhÀtavaÏ 02060013 havyakavyÀmÃtÀnnÀnÀÎ jihvÀ sarvarasasya ca 02060021 sarvÀsÂnÀÎ ca vÀyoÌca tannÀse paramÀyaÉe 02060023 aÌvinoroÍadhÁnÀÎ ca ghrÀÉo modapramodayoÏ 02060031 rÂpÀÉÀÎ tejasÀÎ cakÍurdivaÏ sÂryasya cÀkÍiÉÁ 02060033 karÉau diÌÀÎ ca tÁrthÀnÀÎ Ìrotram ÀkÀÌaÌabdayoÏ 02060035 tadgÀtraÎ vastusÀrÀÉÀÎ saubhagasya ca bhÀjanam 02060041 tvag asya sparÌavÀyoÌca sarvamedhasya caiva hi 02060043 romÀÉyudbhijjajÀtÁnÀÎ yairvÀ yajÈastu sambhÃtaÏ 02060051 keÌaÌmaÌrunakhÀnyasya ÌilÀlohÀbhravidyutÀm 02060053 bÀhavo lokapÀlÀnÀÎ prÀyaÌaÏ kÍemakarmaÉÀm 02060061 vikramo bhÂrbhuvaÏ svaÌca kÍemasya ÌaraÉasya ca 02060063 sarvakÀmavarasyÀpi hareÌcaraÉa Àspadam 02060071 apÀÎ vÁryasya sargasya parjanyasya prajÀpateÏ 02060073 puÎsaÏ ÌiÌna upasthastu prajÀtyÀnandanirvÃteÏ 02060081 pÀyuryamasya mitrasya parimokÍasya nÀrada 02060083 hiÎsÀyÀ nirÃtermÃtyornirayasya gudaÎ smÃtaÏ 02060091 parÀbhÂteradharmasya tamasaÌcÀpi paÌcimaÏ 02060093 nÀËyo nadanadÁnÀÎ ca gotrÀÉÀm asthisaÎhatiÏ 02060101 avyaktarasasindhÂnÀÎ bhÂtÀnÀÎ nidhanasya ca 02060103 udaraÎ viditaÎ puÎso hÃdayaÎ manasaÏ padam 02060111 dharmasya mama tubhyaÎ ca kumÀrÀÉÀÎ bhavasya ca 02060113 vijÈÀnasya ca sattvasya parasyÀtmÀ parÀyaÉam 02060121 ahaÎ bhavÀn bhavaÌcaiva ta ime munayo 'grajÀÏ 02060123 surÀsuranarÀ nÀgÀÏ khagÀ mÃgasarÁsÃpÀÏ 02060131 gandharvÀpsaraso yakÍÀ rakÍobhÂtagaÉoragÀÏ 02060133 paÌavaÏ pitaraÏ siddhÀ vidyÀdhrÀÌcÀraÉÀ drumÀÏ 02060141 anye ca vividhÀ jÁvÀjalasthalanabhaukasaÏ 02060143 graharkÍaketavastÀrÀstaËitaÏ stanayitnavaÏ 02060151 sarvaÎ puruÍa evedaÎ bhÂtaÎ bhavyaÎ bhavac ca yat 02060153 tenedam ÀvÃtaÎ viÌvaÎ vitastim adhitiÍÊhati 02060161 svadhiÍÉyaÎ pratapan prÀÉo bahiÌca pratapatyasau 02060163 evaÎ virÀjaÎ pratapaÎstapatyantarbahiÏ pumÀn 02060171 so 'mÃtasyÀbhayasyeÌo martyam annaÎ yadatyagÀt 02060173 mahimaiÍa tato brahman puruÍasya duratyayaÏ 02060181 pÀdeÍu sarvabhÂtÀni puÎsaÏ sthitipado viduÏ 02060183 amÃtaÎ kÍemam abhayaÎ trimÂrdhno 'dhÀyi mÂrdhasu 02060191 pÀdÀstrayo bahiÌcÀsann aprajÀnÀÎ ya ÀÌramÀÏ 02060193 antastrilokyÀstvaparo gÃhamedho 'bÃhadvrataÏ 02060201 sÃtÁ vicakrame viÌvam sÀÌanÀnaÌane ubhe 02060203 yadavidyÀ ca vidyÀ ca puruÍastÂbhayÀÌrayaÏ 02060211 yasmÀdaÉËaÎ virÀËjajÈe bhÂtendriyaguÉÀtmakaÏ 02060213 taddravyam atyagÀdviÌvaÎ gobhiÏ sÂrya ivÀtapan 02060221 yadÀsya nÀbhyÀn nalinÀdaham ÀsaÎ mahÀtmanaÏ 02060223 nÀvidaÎ yajÈasambhÀrÀn puruÍÀvayavÀn Ãte 02060231 teÍu yajÈasya paÌavaÏ savanaspatayaÏ kuÌÀÏ 02060233 idaÎ ca devayajanaÎ kÀlaÌcoruguÉÀnvitaÏ 02060241 vastÂnyoÍadhayaÏ snehÀ rasalohamÃdo jalam 02060243 Ãco yajÂÎÍi sÀmÀni cÀturhotraÎ ca sattama 02060251 nÀmadheyÀni mantrÀÌca dakÍiÉÀÌca vratÀni ca 02060253 devatÀnukramaÏ kalpaÏ saÇkalpastantram eva ca 02060261 gatayo matayaÌcaiva prÀyaÌcittaÎ samarpaÉam 02060263 puruÍÀvayavairete sambhÀrÀÏ sambhÃtÀ mayÀ 02060271 iti sambhÃtasambhÀraÏ puruÍÀvayavairaham 02060273 tam eva puruÍaÎ yajÈaÎ tenaivÀyajam ÁÌvaram 02060281 tataste bhrÀtara ime prajÀnÀÎ patayo nava 02060283 ayajan vyaktam avyaktaÎ puruÍaÎ susamÀhitÀÏ 02060291 tataÌca manavaÏ kÀle Ájire ÃÍayo 'pare 02060293 pitaro vibudhÀ daityÀ manuÍyÀÏ kratubhirvibhum 02060301 nÀrÀyaÉe bhagavati tadidaÎ viÌvam Àhitam 02060303 gÃhÁtamÀyoruguÉaÏ sargÀdÀvaguÉaÏ svataÏ 02060311 sÃjÀmi tanniyukto 'haÎ haro harati tadvaÌaÏ 02060313 viÌvaÎ puruÍarÂpeÉa paripÀti triÌaktidhÃk 02060321 iti te 'bhihitaÎ tÀta yathedam anupÃcchasi 02060323 nÀnyadbhagavataÏ kiÈcidbhÀvyaÎ sadasadÀtmakam 02060331 na bhÀratÁ me 'Çga mÃÍopalakÍyate na vai kvacin me manaso mÃÍÀ gatiÏ 02060333 na me hÃÍÁkÀÉi patantyasatpathe yan me hÃdautkaÉÊhyavatÀ dhÃto hariÏ 02060341 so 'haÎ samÀmnÀyamayastapomayaÏ prajÀpatÁnÀm abhivanditaÏ patiÏ 02060343 ÀsthÀya yogaÎ nipuÉaÎ samÀhitastaÎ nÀdhyagacchaÎ yata ÀtmasambhavaÏ 02060351 nato 'smyahaÎ taccaraÉaÎ samÁyuÍÀÎ bhavacchidaÎ svastyayanaÎ sumaÇgalam 02060353 yo hyÀtmamÀyÀvibhavaÎ sma paryagÀd yathÀ nabhaÏ svÀntam athÀpare kutaÏ 02060361 nÀhaÎ na yÂyaÎ yadÃtÀÎ gatiÎ vidur na vÀmadevaÏ kim utÀpare surÀÏ 02060363 tanmÀyayÀ mohitabuddhayastvidaÎ vinirmitaÎ cÀtmasamaÎ vicakÍmahe 02060371 yasyÀvatÀrakarmÀÉi gÀyanti hyasmadÀdayaÏ 02060373 na yaÎ vidanti tattvena tasmai bhagavate namaÏ 02060381 sa eÍa ÀdyaÏ puruÍaÏ kalpe kalpe sÃjatyajaÏ 02060383 ÀtmÀtmanyÀtmanÀtmÀnaÎ sa saÎyacchati pÀti ca 02060391 viÌuddhaÎ kevalaÎ jÈÀnaÎ pratyak samyag avasthitam 02060393 satyaÎ pÂrÉam anÀdyantaÎ nirguÉaÎ nityam advayam 02060401 ÃÍe vidanti munayaÏ praÌÀntÀtmendriyÀÌayÀÏ 02060403 yadÀ tadevÀsattarkaistirodhÁyeta viplutam 02060411 Àdyo 'vatÀraÏ puruÍaÏ parasya kÀlaÏ svabhÀvaÏ sadasanmanaÌca 02060413 dravyaÎ vikÀro guÉa indriyÀÉi virÀÊ svarÀÊ sthÀsnu cariÍÉu bhÂmnaÏ 02060421 ahaÎ bhavo yajÈa ime prajeÌÀ dakÍÀdayo ye bhavadÀdayaÌca 02060423 svarlokapÀlÀÏ khagalokapÀlÀ nÃlokapÀlÀstalalokapÀlÀÏ 02060431 gandharvavidyÀdharacÀraÉeÌÀ ye yakÍarakÍoraganÀganÀthÀÏ 02060433 ye vÀ ÃÍÁÉÀm ÃÍabhÀÏ pitÉÀÎ daityendrasiddheÌvaradÀnavendrÀÏ 02060435 anye ca ye pretapiÌÀcabhÂta kÂÍmÀÉËayÀdomÃgapakÍyadhÁÌÀÏ 02060441 yat kiÈca loke bhagavan mahasvad ojaÏsahasvadbalavat kÍamÀvat 02060443 ÌrÁhrÁvibhÂtyÀtmavadadbhutÀrÉaÎ tattvaÎ paraÎ rÂpavadasvarÂpam 02060451 prÀdhÀnyato yÀn ÃÍa Àmananti lÁlÀvatÀrÀn puruÍasya bhÂmnaÏ 02060453 ÀpÁyatÀÎ karÉakaÍÀyaÌoÍÀn anukramiÍye ta imÀn supeÌÀn 0207001 brahmovÀca 02070011 yatrodyataÏ kÍititaloddharaÉÀya bibhrat 02070012 krauËÁÎ tanuÎ sakalayajÈamayÁm anantaÏ 02070013 antarmahÀrÉava upÀgatam ÀdidaityaÎ 02070014 taÎ daÎÍÊrayÀdrim iva vajradharo dadÀra 02070021 jÀto rucerajanayat suyamÀn suyajÈa 02070022 ÀkÂtisÂnuramarÀn atha dakÍiÉÀyÀm 02070023 lokatrayasya mahatÁm aharadyadÀrtiÎ 02070024 svÀyambhuvena manunÀ harirityanÂktaÏ 02070031 jajÈe ca kardamagÃhe dvija devahÂtyÀÎ 02070032 strÁbhiÏ samaÎ navabhirÀtmagatiÎ svamÀtre 02070033 Âce yayÀtmaÌamalaÎ guÉasaÇgapaÇkam 02070034 asmin vidhÂya kapilasya gatiÎ prapede 02070041 atrerapatyam abhikÀÇkÍata Àha tuÍÊo 02070042 datto mayÀham iti yadbhagavÀn sa dattaÏ 02070043 yatpÀdapaÇkajaparÀgapavitradehÀ 02070044 yogarddhim ÀpurubhayÁÎ yaduhaihayÀdyÀÏ 02070051 taptaÎ tapo vividhalokasisÃkÍayÀ me 02070052 Àdau sanÀt svatapasaÏ sa catuÏsano 'bhÂt 02070053 prÀkkalpasamplavavinaÍÊam ihÀtmatattvaÎ 02070054 samyag jagÀda munayo yadacakÍatÀtman 02070061 dharmasya dakÍaduhitaryajaniÍÊa mÂrtyÀÎ 02070062 nÀrÀyaÉo nara iti svatapaÏprabhÀvaÏ 02070063 dÃÍÊvÀtmano bhagavato niyamÀvalopaÎ 02070064 devyastvanaÇgapÃtanÀ ghaÊituÎ na ÌekuÏ 02070071 kÀmaÎ dahanti kÃtino nanu roÍadÃÍÊyÀ 02070072 roÍaÎ dahantam uta te na dahantyasahyam 02070073 so 'yaÎ yadantaram alaÎ praviÌan bibheti 02070074 kÀmaÏ kathaÎ nu punarasya manaÏ Ìrayeta 02070081 viddhaÏ sapatnyuditapatribhiranti rÀjÈo 02070082 bÀlo 'pi sann upagatastapase vanÀni 02070083 tasmÀ adÀddhruvagatiÎ gÃÉate prasanno 02070084 divyÀÏ stuvanti munayo yaduparyadhastÀt 02070091 yadvenam utpathagataÎ dvijavÀkyavajra 02070092 niÍpluÍÊapauruÍabhagaÎ niraye patantam 02070093 trÀtvÀrthito jagati putrapadaÎ ca lebhe 02070094 dugdhÀ vasÂni vasudhÀ sakalÀni yena 02070101 nÀbherasÀvÃÍabha Àsa sudevisÂnur 02070102 yo vai cacÀra samadÃg jaËayogacaryÀm 02070103 yat pÀramahaÎsyam ÃÍayaÏ padam Àmananti 02070104 svasthaÏ praÌÀntakaraÉaÏ parimuktasaÇgaÏ 02070111 satre mamÀsa bhagavÀn hayaÌÁraÍÀtho 02070112 sÀkÍÀt sa yajÈapuruÍastapanÁyavarÉaÏ 02070113 chandomayo makhamayo 'khiladevatÀtmÀ 02070114 vÀco babhÂvuruÌatÁÏ Ìvasato 'sya nastaÏ 02070121 matsyo yugÀntasamaye manunopalabdhaÏ 02070122 kÍoÉÁmayo nikhilajÁvanikÀyaketaÏ 02070123 visraÎsitÀn urubhaye salile mukhÀn me 02070124 ÀdÀya tatra vijahÀra ha vedamÀrgÀn 02070131 kÍÁrodadhÀvamaradÀnavayÂthapÀnÀm 02070132 unmathnatÀm amÃtalabdhaya ÀdidevaÏ 02070133 pÃÍÊhena kacchapavapurvidadhÀra gotraÎ 02070134 nidrÀkÍaÉo 'driparivartakaÍÀÉakaÉËÂÏ 02070141 traipiÍÊaporubhayahÀ sa nÃsiÎharÂpaÎ 02070142 kÃtvÀ bhramadbhrukuÊidaÎÍÊrakarÀlavaktram 02070143 daityendram ÀÌu gadayÀbhipatantam ÀrÀd 02070144 Ârau nipÀtya vidadÀra nakhaiÏ sphurantam 02070151 antaÏsarasyurubalena pade gÃhÁto 02070152 grÀheÉa yÂthapatirambujahasta ÀrtaÏ 02070153 Àhedam ÀdipuruÍÀkhilalokanÀtha 02070154 tÁrthaÌravaÏ ÌravaÉamaÇgalanÀmadheya 02070161 ÌrutvÀ haristam araÉÀrthinam aprameyaÌ 02070162 cakrÀyudhaÏ patagarÀjabhujÀdhirÂËhaÏ 02070163 cakreÉa nakravadanaÎ vinipÀÊya tasmÀd 02070164 dhaste pragÃhya bhagavÀn kÃpayojjahÀra 02070171 jyÀyÀn guÉairavarajo 'pyaditeÏ sutÀnÀÎ 02070172 lokÀn vicakrama imÀn yadathÀdhiyajÈaÏ 02070173 kÍmÀÎ vÀmanena jagÃhe tripadacchalena 02070174 yÀcÈÀm Ãte pathi caran prabhubhirna cÀlyaÏ 02070181 nÀrtho balerayam urukramapÀdaÌaucam 02070182 ÀpaÏ ÌikhÀdhÃtavato vibudhÀdhipatyam 02070183 yo vai pratiÌrutam Ãte na cikÁrÍadanyad 02070184 ÀtmÀnam aÇga manasÀ haraye 'bhimene 02070191 tubhyaÎ ca nÀrada bhÃÌaÎ bhagavÀn vivÃddha 02070192 bhÀvena sÀdhu parituÍÊa uvÀca yogam 02070193 jÈÀnaÎ ca bhÀgavatam ÀtmasatattvadÁpaÎ 02070194 yadvÀsudevaÌaraÉÀ viduraÈjasaiva 02070201 cakraÎ ca dikÍvavihataÎ daÌasu svatejo 02070202 manvantareÍu manuvaÎÌadharo bibharti 02070203 duÍÊeÍu rÀjasu damaÎ vyadadhÀt svakÁrtiÎ 02070204 satye tripÃÍÊha uÌatÁÎ prathayaÎÌcaritraiÏ 02070211 dhanvantariÌca bhagavÀn svayam eva kÁrtir 02070212 nÀmnÀ nÃÉÀÎ pururujÀÎ ruja ÀÌu hanti 02070213 yajÈe ca bhÀgam amÃtÀyuravÀvarundha 02070214 ÀyuÍyavedam anuÌÀstyavatÁrya loke 02070221 kÍatraÎ kÍayÀya vidhinopabhÃtaÎ mahÀtmÀ 02070222 brahmadhrug ujjhitapathaÎ narakÀrtilipsu 02070223 uddhantyasÀvavanikaÉÊakam ugravÁryas 02070224 triÏsaptakÃtva urudhÀraparaÌvadhena 02070231 asmatprasÀdasumukhaÏ kalayÀ kaleÌa 02070232 ikÍvÀkuvaÎÌa avatÁrya gurornideÌe 02070233 tiÍÊhan vanaÎ sadayitÀnuja ÀviveÌa 02070234 yasmin virudhya daÌakandhara Àrtim Àrcchat 02070241 yasmÀ adÀdudadhirÂËhabhayÀÇgavepo 02070242 mÀrgaÎ sapadyaripuraÎ haravaddidhakÍoÏ 02070243 dÂre suhÃnmathitaroÍasuÌoÉadÃÍÊyÀ 02070244 tÀtapyamÀnamakaroraganakracakraÏ 02070251 vakÍaÏsthalasparÌarugnamahendravÀha 02070252 dantairviËambitakakubjuÍa ÂËhahÀsam 02070253 sadyo 'subhiÏ saha vineÍyati dÀrahartur 02070254 visphÂrjitairdhanuÍa uccarato 'dhisainye 02070261 bhÂmeÏ suretaravarÂthavimarditÀyÀÏ 02070262 kleÌavyayÀya kalayÀ sitakÃÍÉakeÌaÏ 02070263 jÀtaÏ kariÍyati janÀnupalakÍyamÀrgaÏ 02070264 karmÀÉi cÀtmamahimopanibandhanÀni 02070271 tokena jÁvaharaÉaÎ yadulÂkikÀyÀs 02070272 traimÀsikasya ca padÀ ÌakaÊo 'pavÃttaÏ 02070273 yadriÇgatÀntaragatena divispÃÌorvÀ 02070274 unmÂlanaÎ tvitarathÀrjunayorna bhÀvyam 02070281 yadvai vraje vrajapaÌÂn viÍatoyapÁtÀn 02070282 pÀlÀÎstvajÁvayadanugrahadÃÍÊivÃÍÊyÀ 02070283 tacchuddhaye 'tiviÍavÁryavilolajihvam 02070284 uccÀÊayiÍyaduragaÎ viharan hradinyÀm 02070291 tat karma divyam iva yan niÌi niÏÌayÀnaÎ 02070292 dÀvÀgninÀ Ìucivane paridahyamÀne 02070293 unneÍyati vrajam ato 'vasitÀntakÀlaÎ 02070294 netre pidhÀpya sabalo 'nadhigamyavÁryaÏ 02070301 gÃhÉÁta yadyadupabandham amuÍya mÀtÀ 02070302 ÌulbaÎ sutasya na tu tat tadamuÍya mÀti 02070303 yaj jÃmbhato 'sya vadane bhuvanÀni gopÁ 02070304 saÎvÁkÍya ÌaÇkitamanÀÏ pratibodhitÀsÁt 02070311 nandaÎ ca mokÍyati bhayÀdvaruÉasya pÀÌÀd 02070312 gopÀn bileÍu pihitÀn mayasÂnunÀ ca 02070313 ahnyÀpÃtaÎ niÌi ÌayÀnam atiÌrameÉa 02070314 lokaÎ vikuÉÊham upaneÍyati gokulaÎ sma 02070321 gopairmakhe pratihate vrajaviplavÀya 02070322 deve 'bhivarÍati paÌÂn kÃpayÀ rirakÍuÏ 02070323 dhartocchilÁndhram iva saptadinÀni sapta 02070324 varÍo mahÁdhram anaghaikakare salÁlam 02070331 krÁËan vane niÌi niÌÀkararaÌmigauryÀÎ 02070332 rÀsonmukhaÏ kalapadÀyatamÂrcchitena 02070333 uddÁpitasmararujÀÎ vrajabhÃdvadhÂnÀÎ 02070334 harturhariÍyati Ìiro dhanadÀnugasya 02070341 ye ca pralambakharadardurakeÌyariÍÊa 02070342 mallebhakaÎsayavanÀÏ kapipauÉËrakÀdyÀÏ 02070343 anye ca ÌÀlvakujabalvaladantavakra 02070344 saptokÍaÌambaravidÂratharukmimukhyÀÏ 02070351 ye vÀ mÃdhe samitiÌÀlina ÀttacÀpÀÏ 02070352 kÀmbojamatsyakurusÃÈjayakaikayÀdyÀÏ 02070353 yÀsyantyadarÌanam alaÎ balapÀrthabhÁma 02070354 vyÀjÀhvayena hariÉÀ nilayaÎ tadÁyam 02070361 kÀlena mÁlitadhiyÀm avamÃÌya nÉÀÎ 02070362 stokÀyuÍÀÎ svanigamo bata dÂrapÀraÏ 02070363 ÀvirhitastvanuyugaÎ sa hi satyavatyÀÎ 02070364 vedadrumaÎ viÊapaÌo vibhajiÍyati sma 02070371 devadviÍÀÎ nigamavartmani niÍÊhitÀnÀÎ 02070372 pÂrbhirmayena vihitÀbhiradÃÌyatÂrbhiÏ 02070373 lokÀn ghnatÀÎ mativimoham atipralobhaÎ 02070374 veÍaÎ vidhÀya bahu bhÀÍyata aupadharmyam 02070381 yarhyÀlayeÍvapi satÀÎ na hareÏ kathÀÏ syuÏ 02070382 pÀÍaÉËino dvijajanÀ vÃÍalÀ nÃdevÀÏ 02070383 svÀhÀ svadhÀ vaÍaËiti sma giro na yatra 02070384 ÌÀstÀ bhaviÍyati kalerbhagavÀn yugÀnte 02070391 sarge tapo 'ham ÃÍayo nava ye prajeÌÀÏ 02070392 sthÀne 'tha dharmamakhamanvamarÀvanÁÌÀÏ 02070393 ante tvadharmaharamanyuvaÌÀsurÀdyÀ 02070394 mÀyÀvibhÂtaya imÀÏ puruÌaktibhÀjaÏ 02070401 viÍÉornu vÁryagaÉanÀÎ katamo 'rhatÁha 02070402 yaÏ pÀrthivÀnyapi kavirvimame rajÀÎsi 02070403 caskambha yaÏ svarahasÀskhalatÀ tripÃÍÊhaÎ 02070404 yasmÀt trisÀmyasadanÀdurukampayÀnam 02070411 nÀntaÎ vidÀmyaham amÁ munayo 'grajÀste 02070412 mÀyÀbalasya puruÍasya kuto 'varÀ ye 02070413 gÀyan guÉÀn daÌaÌatÀnana ÀdidevaÏ 02070414 ÌeÍo 'dhunÀpi samavasyati nÀsya pÀram 02070421 yeÍÀÎ sa eÍa bhagavÀn dayayedanantaÏ 02070422 sarvÀtmanÀÌritapado yadi nirvyalÁkam 02070423 te dustarÀm atitaranti ca devamÀyÀÎ 02070424 naiÍÀÎ mamÀham iti dhÁÏ ÌvaÌÃgÀlabhakÍye 02070431 vedÀham aÇga paramasya hi yogamÀyÀÎ 02070432 yÂyaÎ bhavaÌca bhagavÀn atha daityavaryaÏ 02070433 patnÁ manoÏ sa ca manuÌca tadÀtmajÀÌca 02070434 prÀcÁnabarhirÃbhuraÇga uta dhruvaÌca 02070441 ikÍvÀkurailamucukundavidehagÀdhi 02070442 raghvambarÁÍasagarÀ gayanÀhuÍÀdyÀÏ 02070443 mÀndhÀtralarkaÌatadhanvanurantidevÀ 02070444 devavrato baliramÂrttarayo dilÁpaÏ 02070451 saubharyutaÇkaÌibidevalapippalÀda 02070452 sÀrasvatoddhavaparÀÌarabhÂriÍeÉÀÏ 02070453 ye 'nye vibhÁÍaÉahanÂmadupendradatta 02070454 pÀrthÀrÍÊiÍeÉaviduraÌrutadevavaryÀÏ 02070461 te vai vidantyatitaranti ca devamÀyÀÎ 02070462 strÁÌÂdrahÂÉaÌabarÀ api pÀpajÁvÀÏ 02070463 yadyadbhutakramaparÀyaÉaÌÁlaÌikÍÀs 02070464 tiryagjanÀ api kim u ÌrutadhÀraÉÀ ye 02070471 ÌaÌvat praÌÀntam abhayaÎ pratibodhamÀtraÎ 02070472 ÌuddhaÎ samaÎ sadasataÏ paramÀtmatattvam 02070473 Ìabdo na yatra purukÀrakavÀn kriyÀrtho 02070474 mÀyÀ paraityabhimukhe ca vilajjamÀnÀ 02070481 tadvai padaÎ bhagavataÏ paramasya puÎso 02070482 brahmeti yadvidurajasrasukhaÎ viÌokam 02070483 sadhryaÇ niyamya yatayo yamakartahetiÎ 02070484 jahyuÏ svarÀËiva nipÀnakhanitram indraÏ 02070491 sa ÌreyasÀm api vibhurbhagavÀn yato 'sya 02070492 bhÀvasvabhÀvavihitasya sataÏ prasiddhiÏ 02070493 dehe svadhÀtuvigame 'nuviÌÁryamÀÉe 02070494 vyomeva tatra puruÍo na viÌÁryate ÈjaÏ 02070501 so 'yaÎ te 'bhihitastÀta bhagavÀn viÌvabhÀvanaÏ 02070503 samÀsena harernÀnyadanyasmÀt sadasac ca yat 02070511 idaÎ bhÀgavataÎ nÀma yan me bhagavatoditam 02070513 saÇgraho 'yaÎ vibhÂtÁnÀÎ tvam etadvipulÁ kuru 02070521 yathÀ harau bhagavati nÃÉÀÎ bhaktirbhaviÍyati 02070523 sarvÀtmanyakhilÀdhÀre iti saÇkalpya varÉaya 02070531 mÀyÀÎ varÉayato 'muÍya ÁÌvarasyÀnumodataÏ 02070533 ÌÃÉvataÏ ÌraddhayÀ nityaÎ mÀyayÀtmÀ na muhyati 0208001 rÀjovÀca 02080011 brahmaÉÀ codito brahman guÉÀkhyÀne 'guÉasya ca 02080013 yasmai yasmai yathÀ prÀha nÀrado devadarÌanaÏ 02080021 etadveditum icchÀmi tattvaÎ tattvavidÀÎ vara 02080023 hareradbhutavÁryasya kathÀ lokasumaÇgalÀÏ 02080031 kathayasva mahÀbhÀga yathÀham akhilÀtmani 02080033 kÃÍÉe niveÌya niÏsaÇgaÎ manastyakÍye kalevaram 02080041 ÌÃÉvataÏ ÌraddhayÀ nityaÎ gÃÉataÌca svaceÍÊitam 02080043 kÀlena nÀtidÁrgheÉa bhagavÀn viÌate hÃdi 02080051 praviÍÊaÏ karÉarandhreÉa svÀnÀÎ bhÀvasaroruham 02080053 dhunoti ÌamalaÎ kÃÍÉaÏ salilasya yathÀ Ìarat 02080061 dhautÀtmÀ puruÍaÏ kÃÍÉa pÀdamÂlaÎ na muÈcati 02080063 muktasarvaparikleÌaÏ pÀnthaÏ svaÌaraÉaÎ yathÀ 02080071 yadadhÀtumato brahman dehÀrambho 'sya dhÀtubhiÏ 02080073 yadÃcchayÀ hetunÀ vÀ bhavanto jÀnate yathÀ 02080081 ÀsÁdyadudarÀt padmaÎ lokasaÎsthÀnalakÍaÉam 02080083 yÀvÀn ayaÎ vai puruÍa iyattÀvayavaiÏ pÃthak 02080085 tÀvÀn asÀviti proktaÏ saÎsthÀvayavavÀn iva 02080091 ajaÏ sÃjati bhÂtÀni bhÂtÀtmÀ yadanugrahÀt 02080093 dadÃÌe yena tadrÂpaÎ nÀbhipadmasamudbhavaÏ 02080101 sa cÀpi yatra puruÍo viÌvasthityudbhavÀpyayaÏ 02080103 muktvÀtmamÀyÀÎ mÀyeÌaÏ Ìete sarvaguhÀÌayaÏ 02080111 puruÍÀvayavairlokÀÏ sapÀlÀÏ pÂrvakalpitÀÏ 02080113 lokairamuÍyÀvayavÀÏ sapÀlairiti ÌuÌruma 02080121 yÀvÀn kalpo vikalpo vÀ yathÀ kÀlo 'numÁyate 02080123 bhÂtabhavyabhavacchabda ÀyurmÀnaÎ ca yat sataÏ 02080131 kÀlasyÀnugatiryÀ tu lakÍyate 'ÉvÁ bÃhatyapi 02080133 yÀvatyaÏ karmagatayo yÀdÃÌÁrdvijasattama 02080141 yasmin karmasamÀvÀyo yathÀ yenopagÃhyate 02080143 guÉÀnÀÎ guÉinÀÎ caiva pariÉÀmam abhÁpsatÀm 02080151 bhÂpÀtÀlakakubvyoma grahanakÍatrabhÂbhÃtÀm 02080153 saritsamudradvÁpÀnÀÎ sambhavaÌcaitadokasÀm 02080161 pramÀÉam aÉËakoÌasya bÀhyÀbhyantarabhedataÏ 02080163 mahatÀÎ cÀnucaritaÎ varÉÀÌramaviniÌcayaÏ 02080171 yugÀni yugamÀnaÎ ca dharmo yaÌca yuge yuge 02080173 avatÀrÀnucaritaÎ yadÀÌcaryatamaÎ hareÏ 02080181 nÃÉÀÎ sÀdhÀraÉo dharmaÏ saviÌeÍaÌca yÀdÃÌaÏ 02080183 ÌreÉÁnÀÎ rÀjarÍÁÉÀÎ ca dharmaÏ kÃcchreÍu jÁvatÀm 02080191 tattvÀnÀÎ parisaÇkhyÀnaÎ lakÍaÉaÎ hetulakÍaÉam 02080193 puruÍÀrÀdhanavidhiryogasyÀdhyÀtmikasya ca 02080201 yogeÌvaraiÌvaryagatirliÇgabhaÇgastu yoginÀm 02080203 vedopavedadharmÀÉÀm itihÀsapurÀÉayoÏ 02080211 samplavaÏ sarvabhÂtÀnÀÎ vikramaÏ pratisaÇkramaÏ 02080213 iÍÊÀpÂrtasya kÀmyÀnÀÎ trivargasya ca yo vidhiÏ 02080221 yo vÀnuÌÀyinÀÎ sargaÏ pÀÍaÉËasya ca sambhavaÏ 02080223 Àtmano bandhamokÍau ca vyavasthÀnaÎ svarÂpataÏ 02080231 yathÀtmatantro bhagavÀn vikrÁËatyÀtmamÀyayÀ 02080233 visÃjya vÀ yathÀ mÀyÀm udÀste sÀkÍivadvibhuÏ 02080241 sarvam etac ca bhagavan pÃcchato me 'nupÂrvaÌaÏ 02080243 tattvato 'rhasyudÀhartuÎ prapannÀya mahÀmune 02080251 atra pramÀÉaÎ hi bhavÀn parameÍÊhÁ yathÀtmabhÂÏ 02080253 apare cÀnutiÍÊhanti pÂrveÍÀÎ pÂrvajaiÏ kÃtam 02080261 na me 'savaÏ parÀyanti brahmann anaÌanÀdamÁ 02080263 pibato ÈcyutapÁyÂÍam tadvÀkyÀbdhiviniÏsÃtam 0208027 sÂta uvÀca 02080271 sa upÀmantrito rÀjÈÀ kathÀyÀm iti satpateÏ 02080273 brahmarÀto bhÃÌaÎ prÁto viÍÉurÀtena saÎsadi 02080281 prÀha bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam 02080283 brahmaÉe bhagavatproktaÎ brahmakalpa upÀgate 02080291 yadyat parÁkÍidÃÍabhaÏ pÀÉËÂnÀm anupÃcchati 02080293 ÀnupÂrvyeÉa tat sarvam ÀkhyÀtum upacakrame 0209001 ÌrÁÌuka uvÀca 02090011 ÀtmamÀyÀm Ãte rÀjan parasyÀnubhavÀtmanaÏ 02090013 na ghaÊetÀrthasambandhaÏ svapnadraÍÊurivÀÈjasÀ 02090021 bahurÂpa ivÀbhÀti mÀyayÀ bahurÂpayÀ 02090023 ramamÀÉo guÉeÍvasyÀ mamÀham iti manyate 02090031 yarhi vÀva mahimni sve parasmin kÀlamÀyayoÏ 02090033 rameta gatasammohastyaktvodÀste tadobhayam 02090041 ÀtmatattvaviÌuddhyarthaÎ yadÀha bhagavÀn Ãtam 02090043 brahmaÉe darÌayan rÂpam avyalÁkavratÀdÃtaÏ 02090051 sa Àdidevo jagatÀÎ paro guruÏ svadhiÍÉyam ÀsthÀya sisÃkÍayaikÍata 02090053 tÀÎ nÀdhyagacchaddÃÌam atra sammatÀÎ prapaÈcanirmÀÉavidhiryayÀ bhavet 02090061 sa cintayan dvyakÍaram ekadÀmbhasy upÀÌÃÉoddvirgaditaÎ vaco vibhuÏ 02090063 sparÌeÍu yat ÍoËaÌam ekaviÎÌaÎ niÍkiÈcanÀnÀÎ nÃpa yaddhanaÎ viduÏ 02090071 niÌamya tadvaktÃdidÃkÍayÀ diÌo vilokya tatrÀnyadapaÌyamÀnaÏ 02090073 svadhiÍÉyam ÀsthÀya vimÃÌya taddhitaÎ tapasyupÀdiÍÊa ivÀdadhe manaÏ 02090081 divyaÎ sahasrÀbdam amoghadarÌano jitÀnilÀtmÀ vijitobhayendriyaÏ 02090083 atapyata smÀkhilalokatÀpanaÎ tapastapÁyÀÎstapatÀÎ samÀhitaÏ 02090091 tasmai svalokaÎ bhagavÀn sabhÀjitaÏ sandarÌayÀm Àsa paraÎ na yatparam 02090093 vyapetasaÇkleÌavimohasÀdhvasaÎ svadÃÍÊavadbhirpuruÍairabhiÍÊutam 02090101 pravartate yatra rajastamastayoÏ sattvaÎ ca miÌraÎ na ca kÀlavikramaÏ 02090103 na yatra mÀyÀ kim utÀpare harer anuvratÀ yatra surÀsurÀrcitÀÏ 02090111 ÌyÀmÀvadÀtÀÏ ÌatapatralocanÀÏ piÌaÇgavastrÀÏ surucaÏ supeÌasaÏ 02090113 sarve caturbÀhava unmiÍanmaÉi pravekaniÍkÀbharaÉÀÏ suvarcasaÏ 02090115 pravÀlavaidÂryamÃÉÀlavarcasaÏ parisphuratkuÉËalamaulimÀlinaÏ 02090121 bhrÀjiÍÉubhiryaÏ parito virÀjate lasadvimÀnÀvalibhirmahÀtmanÀm 02090123 vidyotamÀnaÏ pramadottamÀdyubhiÏ savidyudabhrÀvalibhiryathÀ nabhaÏ 02090131 ÌrÁryatra rÂpiÉyurugÀyapÀdayoÏ karoti mÀnaÎ bahudhÀ vibhÂtibhiÏ 02090133 preÇkhaÎ ÌritÀ yÀ kusumÀkarÀnugair vigÁyamÀnÀ priyakarma gÀyatÁ 02090141 dadarÌa tatrÀkhilasÀtvatÀÎ patiÎ ÌriyaÏ patiÎ yajÈapatiÎ jagatpatim 02090143 sunandanandaprabalÀrhaÉÀdibhiÏ svapÀrÍadÀgraiÏ parisevitaÎ vibhum 02090151 bhÃtyaprasÀdÀbhimukhaÎ dÃgÀsavaÎ prasannahÀsÀruÉalocanÀnanam 02090153 kirÁÊinaÎ kuÉËalinaÎ caturbhujaÎ pÁtÀÎÌukaÎ vakÍasi lakÍitaÎ ÌriyÀ 02090161 adhyarhaÉÁyÀsanam ÀsthitaÎ paraÎ vÃtaÎ catuÏÍoËaÌapaÈcaÌaktibhiÏ 02090163 yuktaÎ bhagaiÏ svairitaratra cÀdhruvaiÏ sva eva dhÀman ramamÀÉam ÁÌvaram 02090171 taddarÌanÀhlÀdapariplutÀntaro hÃÍyattanuÏ premabharÀÌrulocanaÏ 02090173 nanÀma pÀdÀmbujam asya viÌvasÃg yat pÀramahaÎsyena pathÀdhigamyate 02090181 taÎ prÁyamÀÉaÎ samupasthitaÎ kaviÎ prajÀvisarge nijaÌÀsanÀrhaÉam 02090183 babhÀÍa ÁÍatsmitaÌociÍÀ girÀ priyaÏ priyaÎ prÁtamanÀÏ kare spÃÌan 0209019 ÌrÁbhagavÀn uvÀca 02090191 tvayÀhaÎ toÍitaÏ samyag vedagarbha sisÃkÍayÀ 02090193 ciraÎ bhÃtena tapasÀ dustoÍaÏ kÂÊayoginÀm 02090201 varaÎ varaya bhadraÎ te vareÌaÎ mÀbhivÀÈchitam 02090203 brahmaÈ chreyaÏpariÌrÀmaÏ puÎsÀÎ maddarÌanÀvadhiÏ 02090211 manÁÍitÀnubhÀvo 'yaÎ mama lokÀvalokanam 02090213 yadupaÌrutya rahasi cakartha paramaÎ tapaÏ 02090221 pratyÀdiÍÊaÎ mayÀ tatra tvayi karmavimohite 02090223 tapo me hÃdayaÎ sÀkÍÀdÀtmÀhaÎ tapaso 'nagha 02090231 sÃjÀmi tapasaivedaÎ grasÀmi tapasÀ punaÏ 02090233 bibharmi tapasÀ viÌvaÎ vÁryaÎ me duÌcaraÎ tapaÏ 0209024 brahmovÀca 02090241 bhagavan sarvabhÂtÀnÀm adhyakÍo 'vasthito guhÀm 02090243 veda hyapratiruddhena prajÈÀnena cikÁrÍitam 02090251 tathÀpi nÀthamÀnasya nÀtha nÀthaya nÀthitam 02090253 parÀvare yathÀ rÂpejÀnÁyÀÎ te tvarÂpiÉaÏ 02090261 yathÀtmamÀyÀyogena nÀnÀÌaktyupabÃÎhitam 02090263 vilumpan visÃjan gÃhÉan bibhradÀtmÀnam ÀtmanÀ 02090271 krÁËasyamoghasaÇkalpa ÂrÉanÀbhiryathorÉute 02090273 tathÀ tadviÍayÀÎ dhehi manÁÍÀÎ mayi mÀdhava 02090281 bhagavacchikÍitam ahaÎ karavÀÉi hyatandritaÏ 02090283 nehamÀnaÏ prajÀsargaÎ badhyeyaÎ yadanugrahÀt 02090291 yÀvat sakhÀ sakhyuriveÌa te kÃtaÏ prajÀvisarge vibhajÀmi bho janam 02090293 aviklavaste parikarmaÉi sthito mÀ me samunnaddhamado Èja mÀninaÏ 0209030 ÌrÁbhagavÀn uvÀca 02090301 jÈÀnaÎ paramaguhyaÎ me yadvijÈÀnasamanvitam 02090303 sarahasyaÎ tadaÇgaÎ ca gÃhÀÉa gaditaÎ mayÀ 02090311 yÀvÀn ahaÎ yathÀbhÀvo yadrÂpaguÉakarmakaÏ 02090313 tathaiva tattvavijÈÀnam astu te madanugrahÀt 02090321 aham evÀsam evÀgre nÀnyadyat sadasat param 02090323 paÌcÀdahaÎ yadetac ca yo 'vaÌiÍyeta so 'smyaham 02090331 Ãte 'rthaÎ yat pratÁyeta na pratÁyeta cÀtmani 02090333 tadvidyÀdÀtmano mÀyÀÎ yathÀbhÀso yathÀ tamaÏ 02090341 yathÀ mahÀnti bhÂtÀni bhÂteÍÂccÀvaceÍvanu 02090343 praviÍÊÀnyapraviÍÊÀni tathÀ teÍu na teÍvaham 02090351 etÀvadeva jijÈÀsyaÎ tattvajijÈÀsunÀtmanaÏ 02090353 anvayavyatirekÀbhyÀÎ yat syÀt sarvatra sarvadÀ 02090361 etan mataÎ samÀtiÍÊha parameÉa samÀdhinÀ 02090363 bhavÀn kalpavikalpeÍu na vimuhyati karhicit 0209037 ÌrÁÌuka uvÀca 02090371 sampradiÌyaivam ajano janÀnÀÎ parameÍÊhinam 02090373 paÌyatastasya tadrÂpam Àtmano nyaruÉaddhariÏ 02090381 antarhitendriyÀrthÀya haraye vihitÀÈjaliÏ 02090383 sarvabhÂtamayo viÌvaÎ sasarjedaÎ sa pÂrvavat 02090391 prajÀpatirdharmapatirekadÀ niyamÀn yamÀn 02090393 bhadraÎ prajÀnÀm anvicchann ÀtiÍÊhat svÀrthakÀmyayÀ 02090401 taÎ nÀradaÏ priyatamo rikthÀdÀnÀm anuvrataÏ 02090403 ÌuÌrÂÍamÀÉaÏ ÌÁlena praÌrayeÉa damena ca 02090411 mÀyÀÎ vividiÍan viÍÉormÀyeÌasya mahÀmuniÏ 02090413 mahÀbhÀgavato rÀjan pitaraÎ paryatoÍayat 02090421 tuÍÊaÎ niÌÀmya pitaraÎ lokÀnÀÎ prapitÀmaham 02090423 devarÍiÏ paripapraccha bhavÀn yan mÀnupÃcchati 02090431 tasmÀ idaÎ bhÀgavataÎ purÀÉaÎ daÌalakÍaÉam 02090433 proktaÎ bhagavatÀ prÀha prÁtaÏ putrÀya bhÂtakÃt 02090441 nÀradaÏ prÀha munaye sarasvatyÀstaÊe nÃpa 02090443 dhyÀyate brahma paramaÎ vyÀsÀyÀmitatejase 02090451 yadutÀhaÎ tvayÀ pÃÍÊo vairÀjÀt puruÍÀdidam 02090453 yathÀsÁt tadupÀkhyÀste praÌnÀn anyÀÎÌca kÃtsnaÌaÏ 0210001 ÌrÁÌuka uvÀca 02100011 atra sargo visargaÌca sthÀnaÎ poÍaÉam ÂtayaÏ 02100013 manvantareÌÀnukathÀ nirodho muktirÀÌrayaÏ 02100021 daÌamasya viÌuddhyarthaÎ navÀnÀm iha lakÍaÉam 02100023 varÉayanti mahÀtmÀnaÏ ÌrutenÀrthena cÀÈjasÀ 02100031 bhÂtamÀtrendriyadhiyÀÎ janma sarga udÀhÃtaÏ 02100033 brahmaÉo guÉavaiÍamyÀdvisargaÏ pauruÍaÏ smÃtaÏ 02100041 sthitirvaikuÉÊhavijayaÏ poÍaÉaÎ tadanugrahaÏ 02100043 manvantarÀÉi saddharma ÂtayaÏ karmavÀsanÀÏ 02100051 avatÀrÀnucaritaÎ hareÌcÀsyÀnuvartinÀm 02100053 puÎsÀm ÁÌakathÀÏ proktÀ nÀnÀkhyÀnopabÃÎhitÀÏ 02100061 nirodho 'syÀnuÌayanam ÀtmanaÏ saha ÌaktibhiÏ 02100063 muktirhitvÀnyathÀ rÂpaÎ svarÂpeÉa vyavasthitiÏ 02100071 ÀbhÀsaÌca nirodhaÌca yato 'styadhyavasÁyate 02100073 sa ÀÌrayaÏ paraÎ brahma paramÀtmeti Ìabdyate 02100081 yo 'dhyÀtmiko 'yaÎ puruÍaÏ so 'sÀvevÀdhidaivikaÏ 02100083 yastatrobhayavicchedaÏ puruÍo hyÀdhibhautikaÏ 02100091 ekam ekatarÀbhÀve yadÀ nopalabhÀmahe 02100093 tritayaÎ tatra yo veda sa ÀtmÀ svÀÌrayÀÌrayaÏ 02100101 puruÍo 'ÉËaÎ vinirbhidya yadÀsau sa vinirgataÏ 02100103 Àtmano 'yanam anvicchann apo 'srÀkÍÁc chuciÏ ÌucÁÏ 02100111 tÀsvavÀtsÁt svasÃÍÊÀsu sahasraÎ parivatsarÀn 02100113 tena nÀrÀyaÉo nÀma yadÀpaÏ puruÍodbhavÀÏ 02100121 dravyaÎ karma ca kÀlaÌca svabhÀvo jÁva eva ca 02100123 yadanugrahataÏ santi na santi yadupekÍayÀ 02100131 eko nÀnÀtvam anvicchan yogatalpÀt samutthitaÏ 02100133 vÁryaÎ hiraÉmayaÎ devo mÀyayÀ vyasÃjat tridhÀ 02100141 adhidaivam athÀdhyÀtmam adhibhÂtam iti prabhuÏ 02100143 athaikaÎ pauruÍaÎ vÁryaÎ tridhÀbhidyata tac chÃÉu 02100151 antaÏ ÌarÁra ÀkÀÌÀt puruÍasya viceÍÊataÏ 02100153 ojaÏ saho balaÎ jajÈe tataÏ prÀÉo mahÀn asuÏ 02100161 anuprÀÉanti yaÎ prÀÉÀÏ prÀÉantaÎ sarvajantuÍu 02100163 apÀnantam apÀnanti naradevam ivÀnugÀÏ 02100171 prÀÉenÀkÍipatÀ kÍut tÃËantarÀ jÀyate vibhoÏ 02100173 pipÀsato jakÍataÌca prÀÇ mukhaÎ nirabhidyata 02100181 mukhatastÀlu nirbhinnaÎjihvÀ tatropajÀyate 02100183 tato nÀnÀraso jajÈe jihvayÀ yo 'dhigamyate 02100191 vivakÍormukhato bhÂmno vahnirvÀg vyÀhÃtaÎ tayoÏ 02100193 jale caitasya suciraÎ nirodhaÏ samajÀyata 02100201 nÀsike nirabhidyetÀÎ dodhÂyati nabhasvati 02100203 tatra vÀyurgandhavaho ghrÀÉo nasi jighÃkÍataÏ 02100211 yadÀtmani nirÀlokam ÀtmÀnaÎ ca didÃkÍataÏ 02100213 nirbhinne hyakÍiÉÁ tasya jyotiÌcakÍurguÉagrahaÏ 02100221 bodhyamÀnasya ÃÍibhirÀtmanastaj jighÃkÍataÏ 02100223 karÉau ca nirabhidyetÀÎ diÌaÏ ÌrotraÎ guÉagrahaÏ 02100231 vastuno mÃdukÀÊhinya laghugurvoÍÉaÌÁtatÀm 02100233 jighÃkÍatastvaÇ nirbhinnÀ tasyÀÎ romamahÁruhÀÏ 02100235 tatra cÀntarbahirvÀtastvacÀ labdhaguÉo vÃtaÏ 02100241 hastau ruruhatustasya nÀnÀkarmacikÁrÍayÀ 02100243 tayostu balavÀn indra ÀdÀnam ubhayÀÌrayam 02100251 gatiÎ jigÁÍataÏ pÀdau ruruhÀte 'bhikÀmikÀm 02100253 padbhyÀÎ yajÈaÏ svayaÎ havyaÎ karmabhiÏ kriyate nÃbhiÏ 02100261 nirabhidyata ÌiÌno vai prajÀnandÀmÃtÀrthinaÏ 02100263 upastha ÀsÁt kÀmÀnÀÎ priyaÎ tadubhayÀÌrayam 02100271 utsisÃkÍordhÀtumalaÎ nirabhidyata vai gudam 02100273 tataÏ pÀyustato mitra utsarga ubhayÀÌrayaÏ 02100281 ÀsisÃpsoÏ puraÏ puryÀ nÀbhidvÀram apÀnataÏ 02100283 tatrÀpÀnastato mÃtyuÏ pÃthaktvam ubhayÀÌrayam 02100291 ÀditsorannapÀnÀnÀm Àsan kukÍyantranÀËayaÏ 02100293 nadyaÏ samudrÀÌca tayostuÍÊiÏ puÍÊistadÀÌraye 02100301 nididhyÀsorÀtmamÀyÀÎ hÃdayaÎ nirabhidyata 02100303 tato manaÌcandra iti saÇkalpaÏ kÀma eva ca 02100311 tvakcarmamÀÎsarudhira medomajjÀsthidhÀtavaÏ 02100313 bhÂmyaptejomayÀÏ sapta prÀÉo vyomÀmbuvÀyubhiÏ 02100321 guÉÀtmakÀnÁndriyÀÉi bhÂtÀdiprabhavÀ guÉÀÏ 02100323 manaÏ sarvavikÀrÀtmÀ buddhirvijÈÀnarÂpiÉÁ 02100331 etadbhagavato rÂpaÎ sthÂlaÎ te vyÀhÃtaÎ mayÀ 02100333 mahyÀdibhiÌcÀvaraÉairaÍÊabhirbahirÀvÃtam 02100341 ataÏ paraÎ sÂkÍmatamam avyaktaÎ nirviÌeÍaÉam 02100343 anÀdimadhyanidhanaÎ nityaÎ vÀÇmanasaÏ param 02100351 amunÁ bhagavadrÂpe mayÀ te hyanuvarÉite 02100353 ubhe api na gÃhÉanti mÀyÀsÃÍÊe vipaÌcitaÏ 02100361 sa vÀcyavÀcakatayÀ bhagavÀn brahmarÂpadhÃk 02100363 nÀmarÂpakriyÀ dhatte sakarmÀkarmakaÏ paraÏ 02100371 prajÀpatÁn manÂn devÀn ÃÍÁn pitÃgaÉÀn pÃthak 02100373 siddhacÀraÉagandharvÀn vidyÀdhrÀsuraguhyakÀn 02100381 kinnarÀpsaraso nÀgÀn sarpÀn kimpuruÍÀn narÀn 02100383 mÀt rakÍaÏpiÌÀcÀÎÌca pretabhÂtavinÀyakÀn 02100391 kÂÍmÀÉËonmÀdavetÀlÀn yÀtudhÀnÀn grahÀn api 02100393 khagÀn mÃgÀn paÌÂn vÃkÍÀn girÁn nÃpa sarÁsÃpÀn 02100401 dvividhÀÌcaturvidhÀ ye 'nye jalasthalanabhaukasaÏ 02100403 kuÌalÀkuÌalÀ miÌrÀÏ karmaÉÀÎ gatayastvimÀÏ 02100411 sattvaÎ rajastama iti tisraÏ suranÃnÀrakÀÏ 02100413 tatrÀpyekaikaÌo rÀjan bhidyante gatayastridhÀ 02100415 yadaikaikataro 'nyÀbhyÀÎ svabhÀva upahanyate 02100421 sa evedaÎ jagaddhÀtÀ bhagavÀn dharmarÂpadhÃk 02100423 puÍÉÀti sthÀpayan viÌvaÎ tiryaÇnarasurÀdibhiÏ 02100431 tataÏ kÀlÀgnirudrÀtmÀ yat sÃÍÊam idam ÀtmanaÏ 02100433 sanniyacchati tat kÀle ghanÀnÁkam ivÀnilaÏ 02100441 itthambhÀvena kathito bhagavÀn bhagavattamaÏ 02100443 netthambhÀvena hi paraÎ draÍÊum arhanti sÂrayaÏ 02100451 nÀsya karmaÉi janmÀdau parasyÀnuvidhÁyate 02100453 kartÃtvapratiÍedhÀrthaÎ mÀyayÀropitaÎ hi tat 02100461 ayaÎ tu brahmaÉaÏ kalpaÏ savikalpa udÀhÃtaÏ 02100463 vidhiÏ sÀdhÀraÉo yatra sargÀÏ prÀkÃtavaikÃtÀÏ 02100471 parimÀÉaÎ ca kÀlasya kalpalakÍaÉavigraham 02100473 yathÀ purastÀdvyÀkhyÀsye pÀdmaÎ kalpam atho ÌÃÉu 0210048 Ìaunaka uvÀca 02100481 yadÀha no bhavÀn sÂta kÍattÀ bhÀgavatottamaÏ 02100483 cacÀra tÁrthÀni bhuvastyaktvÀ bandhÂn sudustyajÀn 02100491 kÍattuÏ kauÌÀravestasya saÎvÀdo 'dhyÀtmasaÎÌritaÏ 02100493 yadvÀ sa bhagavÀÎstasmai pÃÍÊastattvam uvÀca ha 02100501 brÂhi nastadidaÎ saumya vidurasya viceÍÊitam 02100503 bandhutyÀganimittaÎ ca yathaivÀgatavÀn punaÏ 0210051 sÂta uvÀca 02100511 rÀjÈÀ parÁkÍitÀ pÃÍÊo yadavocan mahÀmuniÏ 02100513 tadvo 'bhidhÀsye ÌÃÉuta rÀajÈaÏ praÌnÀnusÀrataÏ 0301001 ÌrÁ-Ìuka uvÀca 03010011 evam etat purÀ pÃÍÊo maitreyo bhagavÀn kila 03010012 kÍattrÀ vanaÎ praviÍÊena tyaktvÀ sva-gÃham Ãddhimat 03010021 yad vÀ ayaÎ mantra-kÃd vo bhagavÀn akhileÌvaraÏ 03010022 pauravendra-gÃhaÎ hitvÀ praviveÌÀtmasÀt kÃtam 0301003 rÀjovÀca 03010031 kutra kÍattur bhagavatÀ maitreyeÉÀsa saÇgamaÏ 03010032 kadÀ vÀ saha-saÎvÀda etad varÉaya naÏ prabho 03010041 na hy alpÀrthodayas tasya vidurasyÀmalÀtmanaÏ 03010042 tasmin varÁyasi praÌnaÏ sÀdhu-vÀdopabÃÎhitaÏ 0301005 sÂta uvÀca 03010051 sa evam ÃÍi-varyo 'yaÎ pÃÍÊo rÀjÈÀ parÁkÍitÀ 03010052 praty Àha taÎ subahu-vit prÁtÀtmÀ ÌrÂyatÀm iti 0301006 ÌrÁ-Ìuka uvÀca 03010061 yadÀ tu rÀjÀ sva-sutÀn asÀdhÂn | puÍÉan na dharmeÉa vinaÍÊa-dÃÍÊiÏ 03010062 bhrÀtur yaviÍÊhasya sutÀn vibandhÂn | praveÌya lÀkÍÀ-bhavane dadÀha 03010071 yadÀ sabhÀyÀÎ kuru-deva-devyÀÏ | keÌÀbhimarÌaÎ suta-karma garhyam 03010072 na vÀrayÀm Àsa nÃpaÏ snuÍÀyÀÏ | svÀsrair harantyÀÏ kuca-kuÇkumÀni 03010081 dyÂte tv adharmeÉa jitasya sÀdhoÏ | satyÀvalambasya vanaÎ gatasya 03010082 na yÀcato 'dÀt samayena dÀyaÎ | tamo-juÍÀÉo yad ajÀta-ÌatroÏ 03010091 yadÀ ca pÀrtha-prahitaÏ sabhÀyÀÎ | jagad-gurur yÀni jagÀda kÃÍÉaÏ 03010092 na tÀni puÎsÀm amÃtÀyanÀni | rÀjoru mene kÍata-puÉya-leÌaÏ 03010101 yadopahÂto bhavanaÎ praviÍÊo | mantrÀya pÃÍÊaÏ kila pÂrvajena 03010102 athÀha tan mantra-dÃÌÀÎ varÁyÀn | yan mantriÉo vaidurikaÎ vadanti 03010111 ajÀta-ÌatroÏ pratiyaccha dÀyaÎ titikÍato durviÍahaÎ tavÀgaÏ 03010112 sahÀnujo yatra vÃkodarÀhiÏ Ìvasan ruÍÀ yat tvam alaÎ bibheÍi 03010121 pÀrthÀÎs tu devo bhagavÀn mukundo | gÃhÁtavÀn sakÍiti-deva-devaÏ 03010122 Àste sva-puryÀÎ yadu-deva-devo | vinirjitÀÌeÍa-nÃdeva-devaÏ 03010131 sa eÍa doÍaÏ puruÍa-dviË Àste | gÃhÀn praviÍÊo yam apatya-matyÀ 03010132 puÍÉÀsi kÃÍÉÀd vimukho gata-ÌrÁs | tyajÀÌv aÌaivaÎ kula-kauÌalÀya 03010141 ity ÂcivÀÎs tatra suyodhanena | pravÃddha-kopa-sphuritÀdhareÉa 03010142 asat-kÃtaÏ sat-spÃhaÉÁya-ÌÁlaÏ | kÍattÀ sakarÉÀnuja-saubalena 03010151 ka enam atropajuhÀva jihmaÎ | dÀsyÀÏ sutaÎ yad-balinaiva puÍÊaÏ 03010152 tasmin pratÁpaÏ parakÃtya Àste | nirvÀsyatÀm ÀÌu purÀc chvasÀnaÏ 03010161 svayaÎ dhanur dvÀri nidhÀya mÀyÀÎ | bhrÀtuÏ puro marmasu tÀËito 'pi 03010162 sa ittham atyulbaÉa-karÉa-bÀÉair | gata-vyatho 'yÀd uru mÀnayÀnaÏ 03010171 sa nirgataÏ kaurava-puÉya-labdho | gajÀhvayÀt tÁrtha-padaÏ padÀni 03010172 anvÀkramat puÉya-cikÁrÍayorvyÀm | adhiÍÊhito yÀni sahasra-mÂrtiÏ 03010181 pureÍu puÉyopavanÀdri-kuÈjeÍv | apaÇka-toyeÍu sarit-saraÏsu 03010182 ananta-liÇgaiÏ samalaÇkÃteÍu | cacÀra tÁrthÀyataneÍv ananyaÏ 03010191 gÀÎ paryaÊan medhya-vivikta-vÃttiÏ | sadÀpluto 'dhaÏ Ìayano 'vadhÂtaÏ 03010192 alakÍitaÏ svair avadhÂta-veÍo | vratÀni cere hari-toÍaÉÀni 03010201 itthaÎ vrajan bhÀratam eva varÍaÎ | kÀlena yÀvad gatavÀn prabhÀsam 03010202 tÀvac chaÌÀsa kÍitim eka cakrÀml | ekÀtapatrÀm ajitena pÀrthaÏ 03010211 tatrÀtha ÌuÌrÀva suhÃd-vinaÍÊiÎ | vanaÎ yathÀ veÉuja-vahni-saÎÌrayam 03010212 saÎspardhayÀ dagdham athÀnuÌocan | sarasvatÁÎ pratyag iyÀya tÂÍÉÁm 03010221 tasyÀÎ tritasyoÌanaso manoÌ ca | pÃthor athÀgner asitasya vÀyoÏ 03010222 tÁrthaÎ sudÀsasya gavÀÎ guhasya | yac chrÀddhadevasya sa ÀsiÍeve 03010231 anyÀni ceha dvija-deva-devaiÏ | kÃtÀni nÀnÀyatanÀni viÍÉoÏ 03010232 pratyaÇga-mukhyÀÇkita-mandirÀÉi | yad-darÌanÀt kÃÍÉam anusmaranti 03010241 tatas tv ativrajya surÀÍÊram ÃddhaÎ | sauvÁra-matsyÀn kurujÀÇgalÀÎÌ ca 03010242 kÀlena tÀvad yamunÀm upetya | tatroddhavaÎ bhÀgavataÎ dadarÌa 03010251 sa vÀsudevÀnucaraÎ praÌÀntaÎ | bÃhaspateÏ prÀk tanayaÎ pratÁtam 03010252 ÀliÇgya gÀËhaÎ praÉayena bhadraÎ | svÀnÀm apÃcchad bhagavat-prajÀnÀm 03010261 kaccit purÀÉau puruÍau svanÀbhya- | pÀdmÀnuvÃttyeha kilÀvatÁrÉau 03010262 ÀsÀta urvyÀÏ kuÌalaÎ vidhÀya | kÃta-kÍaÉau kuÌalaÎ ÌÂra-gehe 03010271 kaccit kurÂÉÀÎ paramaÏ suhÃn no | bhÀmaÏ sa Àste sukham aÇga ÌauriÏ 03010272 yo vai svas-ÉÀÎ pitÃvad dadÀti | varÀn vadÀnyo vara-tarpaÉena 03010281 kaccid varÂthÀdhipatir yadÂnÀÎ | pradyumna Àste sukham aÇga vÁraÏ 03010282 yaÎ rukmiÉÁ bhagavato 'bhilebhe | ÀrÀdhya viprÀn smaram Àdi-sarge 03010291 kaccit sukhaÎ sÀtvata-vÃÍÉi-bhoja- | dÀÌÀrhakÀÉÀm adhipaÏ sa Àste 03010292 yam abhyaÍiÈcac chata-patra-netro | nÃpÀsanÀÌÀÎ parihÃtya dÂrÀt 03010301 kaccid dhareÏ saumya sutaÏ sadÃkÍa | Àste 'graÉÁ rathinÀÎ sÀdhu sÀmbaÏ 03010302 asÂta yaÎ jÀmbavatÁ vratÀËhyÀ | devaÎ guhaÎ yo 'mbikayÀ dhÃto 'gre 03010311 kÍemaÎ sa kaccid yuyudhÀna Àste | yaÏ phÀlgunÀl labdha-dhanÂ-rahasyaÏ 03010312 lebhe 'ÈjasÀdhokÍaja-sevayaiva | gatiÎ tadÁyÀÎ yatibhir durÀpÀm 03010321 kaccid budhaÏ svasty anamÁva Àste | Ìvaphalka-putro bhagavat-prapannaÏ 03010322 yaÏ kÃÍÉa-pÀdÀÇkita-mÀrga-pÀÎsuÍv | aceÍÊata prema-vibhinna-dhairyaÏ 03010331 kaccic chivaÎ devaka-bhoja-putryÀ | viÍÉu-prajÀyÀ iva deva-mÀtuÏ 03010332 yÀ vai sva-garbheÉa dadhÀra devaÎ | trayÁ yathÀ yajÈa-vitÀnam artham 03010341 apisvid Àste bhagavÀn sukhaÎ vo | yaÏ sÀtvatÀÎ kÀma-dugho 'niruddhaÏ 03010342 yam Àmananti sma hi Ìabda-yoniÎ | mano-mayaÎ sattva-turÁya-tattvam 03010351 apisvid anye ca nijÀtma-daivam | ananya-vÃttyÀ samanuvratÀ ye 03010352 hÃdÁka-satyÀtmaja-cÀrudeÍÉa- | gadÀdayaÏ svasti caranti saumya 03010361 api sva-dorbhyÀÎ vijayÀcyutÀbhyÀÎ | dharmeÉa dharmaÏ paripÀti setum 03010362 duryodhano 'tapyata yat-sabhÀyÀÎ | sÀmrÀjya-lakÍmyÀ vijayÀnuvÃttyÀ 03010371 kiÎ vÀ kÃtÀgheÍv agham atyamarÍÁ | bhÁmo 'hivad dÁrghatamaÎ vyamuÈcat 03010372 yasyÀÇghri-pÀtaÎ raÉa-bhÂr na sehe | mÀrgaÎ gadÀyÀÌ carato vicitram 03010381 kaccid yaÌodhÀ ratha-yÂthapÀnÀÎ | gÀÉËÁva-dhanvoparatÀrir Àste 03010382 alakÍito yac-chara-kÂÊa-gÂËho | mÀyÀ-kirÀto giriÌas tutoÍa 03010391 yamÀv utasvit tanayau pÃthÀyÀÏ | pÀrthair vÃtau pakÍmabhir akÍiÉÁva 03010392 remÀta uddÀya mÃdhe sva-rikthaÎ | parÀt suparÉÀv iva vajri-vaktrÀt 03010401 aho pÃthÀpi dhriyate 'rbhakÀrthe | rÀjarÍi-varyeÉa vinÀpi tena 03010402 yas tv eka-vÁro 'dhiratho vijigye | dhanur dvitÁyaÏ kakubhaÌ catasraÏ 03010411 saumyÀnuÌoce tam adhaÏ-patantaÎ | bhrÀtre paretÀya vidudruhe yaÏ 03010412 niryÀpito yena suhÃt sva-puryÀ | ahaÎ sva-putrÀn samanuvratena 03010421 so 'haÎ harer martya-viËambanena | dÃÌo nÃÉÀÎ cÀlayato vidhÀtuÏ 03010422 nÀnyopalakÍyaÏ padavÁÎ prasÀdÀc | carÀmi paÌyan gata-vismayo 'tra 03010431 nÂnaÎ nÃpÀÉÀÎ tri-madotpathÀnÀÎ | mahÁÎ muhuÌ cÀlayatÀÎ camÂbhiÏ 03010432 vadhÀt prapannÀrti-jihÁrÍayeÌo | 'py upaikÍatÀghaÎ bhagavÀn kurÂÉÀm 03010441 ajasya janmotpatha-nÀÌanÀya | karmÀÉy akartur grahaÉÀya puÎsÀm 03010442 nanv anyathÀ ko 'rhati deha-yogaÎ | paro guÉÀnÀm uta karma-tantram 03010451 tasya prapannÀkhila-lokapÀnÀm | avasthitÀnÀm anuÌÀsane sve 03010452 arthÀya jÀtasya yaduÍv ajasya | vÀrtÀÎ sakhe kÁrtaya tÁrtha-kÁrteÏ 0302001 ÌrÁ-Ìuka uvÀca 03020011 iti bhÀgavataÏ pÃÍÊaÏ kÍattrÀ vÀrtÀÎ priyÀÌrayÀm 03020012 prativaktuÎ na cotseha autkaÉÊhyÀt smÀriteÌvaraÏ 03020021 yaÏ paÈca-hÀyano mÀtrÀ prÀtar-ÀÌÀya yÀcitaÏ 03020022 tan naicchad racayan yasya saparyÀÎ bÀla-lÁlayÀ 03020031 sa kathaÎ sevayÀ tasya kÀlena jarasaÎ gataÏ 03020032 pÃÍÊo vÀrtÀÎ pratibrÂyÀd bhartuÏ pÀdÀv anusmaran 03020041 sa muhÂrtam abhÂt tÂÍÉÁÎ kÃÍÉÀÇghri-sudhayÀ bhÃÌam 03020042 tÁvreÉa bhakti-yogena nimagnaÏ sÀdhu nirvÃtaÏ 03020051 pulakodbhinna-sarvÀÇgo muÈcan mÁlad-dÃÌÀ ÌucaÏ 03020052 pÂrÉÀrtho lakÍitas tena sneha-prasara-samplutaÏ 03020061 Ìanakair bhagaval-lokÀn nÃlokaÎ punar ÀgataÏ 03020062 vimÃjya netre viduraÎ prÁtyÀhoddhava utsmayan 0302007 uddhava uvÀca 03020071 kÃÍÉa-dyumaÉi nimloce gÁrÉeÍv ajagareÉa ha 03020072 kiÎ nu naÏ kuÌalaÎ brÂyÀÎ gata-ÌrÁÍu gÃheÍv aham 03020081 durbhago bata loko 'yaÎ yadavo nitarÀm api 03020082 ye saÎvasanto na vidur hariÎ mÁnÀ ivoËupam 03020091 iÇgita-jÈÀÏ puru-prauËhÀ ekÀrÀmÀÌ ca sÀtvatÀÏ 03020092 sÀtvatÀm ÃÍabhaÎ sarve bhÂtÀvÀsam amaÎsata 03020101 devasya mÀyayÀ spÃÍÊÀ ye cÀnyad asad-ÀÌritÀÏ 03020102 bhrÀmyate dhÁr na tad-vÀkyair Àtmany uptÀtmano harau 03020111 pradarÌyÀtapta-tapasÀm avitÃpta-dÃÌÀÎ nÃÉÀm 03020112 ÀdÀyÀntar adhÀd yas tu sva-bimbaÎ loka-locanam 03020121 yan martya-lÁlaupayikaÎ sva-yoga- | mÀyÀ-balaÎ darÌayatÀ gÃhÁtam 03020122 vismÀpanaÎ svasya ca saubhagarddheÏ | paraÎ padaÎ bhÂÍaÉa-bhÂÍaÉÀÇgam 03020131 yad dharma-sÂnor bata rÀjasÂye | nirÁkÍya dÃk-svastyayanaÎ tri-lokaÏ 03020132 kÀrtsnyena cÀdyeha gataÎ vidhÀtur | arvÀk-sÃtau kauÌalam ity amanyata 03020141 yasyÀnurÀga-pluta-hÀsa-rÀsa- | lÁlÀvaloka-pratilabdha-mÀnÀÏ 03020142 vraja-striyo dÃgbhir anupravÃtta- | dhiyo 'vatasthuÏ kila kÃtya-ÌeÍÀÏ 03020151 sva-ÌÀnta-rÂpeÍv itaraiÏ sva-rÂpair | abhyardyamÀneÍv anukampitÀtmÀ 03020152 parÀvareÌo mahad-aÎÌa-yukto | hy ajo 'pi jÀto bhagavÀn yathÀgniÏ 03020161 mÀÎ khedayaty etad ajasya janma- | viËambanaÎ yad vasudeva-gehe 03020162 vraje ca vÀso 'ri-bhayÀd iva svayaÎ | purÀd vyavÀtsÁd yad-ananta-vÁryaÏ 03020171 dunoti cetaÏ smarato mamaitad | yad Àha pÀdÀv abhivandya pitroÏ 03020172 tÀtÀmba kaÎsÀd uru-ÌaÇkitÀnÀÎ | prasÁdataÎ no 'kÃta-niÍkÃtÁnÀm 03020181 ko vÀ amuÍyÀÇghri-saroja-reÉuÎ | vismartum ÁÌÁta pumÀn vijighran 03020182 yo visphurad-bhrÂ-viÊapena bhÂmer | bhÀraÎ kÃtÀntena tiraÌcakÀra 03020191 dÃÍÊÀ bhavadbhir nanu rÀjasÂye | caidyasya kÃÍÉaÎ dviÍato 'pi siddhiÏ 03020192 yÀÎ yoginaÏ saÎspÃhayanti samyag | yogena kas tad-virahaÎ saheta 03020201 tathaiva cÀnye nara-loka-vÁrÀ | ya Àhave kÃÍÉa-mukhÀravindam 03020202 netraiÏ pibanto nayanÀbhirÀmaÎ | pÀrthÀstra-pÂtaÏ padam Àpur asya 03020211 svayaÎ tv asÀmyÀtiÌayas tryadhÁÌaÏ | svÀrÀjya-lakÍmy-Àpta-samasta-kÀmaÏ 03020212 baliÎ haradbhiÌ cira-loka-pÀlaiÏ | kirÁÊa-koÊy-eËita-pÀda-pÁÊhaÏ 03020221 tat tasya kaiÇkaryam alaÎ bhÃtÀn no | viglÀpayaty aÇga yad ugrasenam 03020222 tiÍÊhan niÍaÉÉaÎ parameÍÊhi-dhiÍÉye | nyabodhayad deva nidhÀrayeti 03020231 aho bakÁ yaÎ stana-kÀla-kÂÊaÎ | jighÀÎsayÀpÀyayad apy asÀdhvÁ 03020232 lebhe gatiÎ dhÀtry-ucitÀÎ tato 'nyaÎ | kaÎ vÀ dayÀluÎ ÌaraÉaÎ vrajema 03020241 manye 'surÀn bhÀgavatÀÎs tryadhÁÌe | saÎrambha-mÀrgÀbhiniviÍÊa-cittÀn 03020242 ye saÎyuge 'cakÍata tÀrkÍya-putram | aÎse sunÀbhÀyudham Àpatantam 03020251 vasudevasya devakyÀÎ jÀto bhojendra-bandhane 03020252 cikÁrÍur bhagavÀn asyÀÏ Ìam ajenÀbhiyÀcitaÏ 03020261 tato nanda-vrajam itaÏ pitrÀ kaÎsÀd vibibhyatÀ 03020262 ekÀdaÌa samÀs tatra gÂËhÀrciÏ sa-balo 'vasat 03020271 parÁto vatsapair vatsÀÎÌ cÀrayan vyaharad vibhuÏ 03020272 yamunopavane kÂjad- dvija-saÇkulitÀÇghripe 03020281 kaumÀrÁÎ darÌayaÎÌ ceÍÊÀÎ prekÍaÉÁyÀÎ vrajaukasÀm 03020282 rudann iva hasan mugdha- bÀla-siÎhÀvalokanaÏ 03020291 sa eva go-dhanaÎ lakÍmyÀ niketaÎ sita-go-vÃÍam 03020292 cÀrayann anugÀn gopÀn raÉad-veÉur arÁramat 03020301 prayuktÀn bhoja-rÀjena mÀyinaÏ kÀma-rÂpiÉaÏ 03020302 lÁlayÀ vyanudat tÀÎs tÀn bÀlaÏ krÁËanakÀn iva 03020311 vipannÀn viÍa-pÀnena nigÃhya bhujagÀdhipam 03020312 utthÀpyÀpÀyayad gÀvas tat toyaÎ prakÃti-sthitam 03020321 ayÀjayad go-savena gopa-rÀjaÎ dvijottamaiÏ 03020322 vittasya coru-bhÀrasya cikÁrÍan sad-vyayaÎ vibhuÏ 03020331 varÍatÁndre vrajaÏ kopÀd bhagnamÀne 'tivihvalaÏ 03020332 gotra-lÁlÀtapatreÉa trÀto bhadrÀnugÃhÉatÀ 03020341 Ìarac-chaÌi-karair mÃÍÊaÎ mÀnayan rajanÁ-mukham 03020342 gÀyan kala-padaÎ reme strÁÉÀÎ maÉËala-maÉËanaÏ 0303001 uddhava uvÀca 03030011 tataÏ sa Àgatya puraÎ sva-pitroÌ | cikÁrÍayÀ ÌaÎ baladeva-saÎyutaÏ 03030012 nipÀtya tuÇgÀd ripu-yÂtha-nÀthaÎ | hataÎ vyakarÍad vyasum ojasorvyÀm 03030021 sÀndÁpaneÏ sakÃt proktaÎ brahmÀdhÁtya sa-vistaram 03030022 tasmai prÀdÀd varaÎ putraÎ mÃtaÎ paÈca-janodarÀt 03030031 samÀhutÀ bhÁÍmaka-kanyayÀ ye | ÌriyaÏ savarÉena bubhÂÍayaiÍÀm 03030032 gÀndharva-vÃttyÀ miÍatÀÎ sva-bhÀgaÎ | jahre padaÎ mÂrdhni dadhat suparÉaÏ 03030041 kakudmino 'viddha-naso damitvÀ | svayaÎvare nÀgnajitÁm uvÀha 03030042 tad-bhagnamÀnÀn api gÃdhyato 'jÈÀÈ | jaghne 'kÍataÏ Ìastra-bhÃtaÏ sva-ÌastraiÏ 03030051 priyaÎ prabhur grÀmya iva priyÀyÀ | vidhitsur Àrcchad dyutaruÎ yad-arthe 03030052 vajry Àdravat taÎ sa-gaÉo ruÍÀndhaÏ | krÁËÀ-mÃgo nÂnam ayaÎ vadhÂnÀm 03030061 sutaÎ mÃdhe khaÎ vapuÍÀ grasantaÎ | dÃÍÊvÀ sunÀbhonmathitaÎ dharitryÀ 03030062 Àmantritas tat-tanayÀya ÌeÍaÎ | dattvÀ tad-antaÏ-puram ÀviveÌa 03030071 tatrÀhÃtÀs tÀ nara-deva-kanyÀÏ | kujena dÃÍÊvÀ harim Àrta-bandhum 03030072 utthÀya sadyo jagÃhuÏ praharÍa- | vrÁËÀnurÀga-prahitÀvalokaiÏ 03030081 ÀsÀÎ muhÂrta ekasmin nÀnÀgÀreÍu yoÍitÀm 03030082 sa-vidhaÎ jagÃhe pÀÉÁn anurÂpaÏ sva-mÀyayÀ 03030091 tÀsv apatyÀny ajanayad Àtma-tulyÀni sarvataÏ 03030092 ekaikasyÀÎ daÌa daÌa prakÃter vibubhÂÍayÀ 03030101 kÀla-mÀgadha-ÌÀlvÀdÁn anÁkai rundhataÏ puram 03030102 ajÁghanat svayaÎ divyaÎ sva-puÎsÀÎ teja ÀdiÌat 03030111 ÌambaraÎ dvividaÎ bÀÉaÎ muraÎ balvalam eva ca 03030112 anyÀÎÌ ca dantavakrÀdÁn avadhÁt kÀÎÌ ca ghÀtayat 03030121 atha te bhrÀtÃ-putrÀÉÀÎ pakÍayoÏ patitÀn nÃpÀn 03030122 cacÀla bhÂÏ kurukÍetraÎ yeÍÀm ÀpatatÀÎ balaiÏ 03030131 sa karÉa-duÏÌÀsana-saubalÀnÀÎ | kumantra-pÀkena hata-ÌriyÀyuÍam 03030132 suyodhanaÎ sÀnucaraÎ ÌayÀnaÎ | bhagnorum ÂrvyÀÎ na nananda paÌyan 03030141 kiyÀn bhuvo 'yaÎ kÍapitoru-bhÀro | yad droÉa-bhÁÍmÀrjuna-bhÁma-mÂlaiÏ 03030142 aÍÊÀdaÌÀkÍauhiÉiko mad-aÎÌair | Àste balaÎ durviÍahaÎ yadÂnÀm 03030151 mitho yadaiÍÀÎ bhavitÀ vivÀdo | madhv-ÀmadÀtÀmra-vilocanÀnÀm 03030152 naiÍÀÎ vadhopÀya iyÀn ato 'nyo | mayy udyate 'ntardadhate svayaÎ sma 03030161 evaÎ saÈcintya bhagavÀn sva-rÀjye sthÀpya dharmajam 03030162 nandayÀm Àsa suhÃdaÏ sÀdhÂnÀÎ vartma darÌayan 03030171 uttarÀyÀÎ dhÃtaÏ pÂror vaÎÌaÏ sÀdhv-abhimanyunÀ 03030172 sa vai drauÉy-astra-sampluÍÊaÏ punar bhagavatÀ dhÃtaÏ 03030181 ayÀjayad dharma-sutam aÌvamedhais tribhir vibhuÏ 03030182 so 'pi kÍmÀm anujai rakÍan reme kÃÍÉam anuvrataÏ 03030191 bhagavÀn api viÌvÀtmÀ loka-veda-pathÀnugaÏ 03030192 kÀmÀn siÍeve dvÀrvatyÀm asaktaÏ sÀÇkhyam ÀsthitaÏ 03030201 snigdha-smitÀvalokena vÀcÀ pÁyÂÍa-kalpayÀ 03030202 caritreÉÀnavadyena ÌrÁ-niketena cÀtmanÀ 03030211 imaÎ lokam amuÎ caiva ramayan sutarÀÎ yadÂn 03030212 reme kÍaÉadayÀ datta- kÍaÉa-strÁ-kÍaÉa-sauhÃdaÏ 03030221 tasyaivaÎ ramamÀÉasya saÎvatsara-gaÉÀn bahÂn 03030222 gÃhamedheÍu yogeÍu virÀgaÏ samajÀyata 03030231 daivÀdhÁneÍu kÀmeÍu daivÀdhÁnaÏ svayaÎ pumÀn 03030232 ko viÌrambheta yogena yogeÌvaram anuvrataÏ 03030241 puryÀÎ kadÀcit krÁËadbhir yadu-bhoja-kumÀrakaiÏ 03030242 kopitÀ munayaÏ Ìepur bhagavan-mata-kovidÀÏ 03030251 tataÏ katipayair mÀsair vÃÍÉi-bhojÀndhakÀdayaÏ 03030252 yayuÏ prabhÀsaÎ saÎhÃÍÊÀ rathair deva-vimohitÀÏ 03030261 tatra snÀtvÀ pit-n devÀn ÃÍÁÎÌ caiva tad-ambhasÀ 03030262 tarpayitvÀtha viprebhyo gÀvo bahu-guÉÀ daduÏ 03030271 hiraÉyaÎ rajataÎ ÌayyÀÎ vÀsÀÎsy ajina-kambalÀn 03030272 yÀnaÎ rathÀn ibhÀn kanyÀ dharÀÎ vÃtti-karÁm api 03030281 annaÎ coru-rasaÎ tebhyo dattvÀ bhagavad-arpaÉam 03030282 go-viprÀrthÀsavaÏ ÌÂrÀÏ praÉemur bhuvi mÂrdhabhiÏ 0304001 uddhava uvÀca 03040011 atha te tad-anujÈÀtÀ bhuktvÀ pÁtvÀ ca vÀruÉÁm 03040012 tayÀ vibhraÎÌita-jÈÀnÀ duruktair marma paspÃÌuÏ 03040021 teÍÀÎ maireya-doÍeÉa viÍamÁkÃta-cetasÀm 03040022 nimlocati ravÀv ÀsÁd veÉÂnÀm iva mardanam 03040031 bhagavÀn svÀtma-mÀyÀyÀ gatiÎ tÀm avalokya saÏ 03040031 sarasvatÁm upaspÃÌya vÃkÍa-mÂlam upÀviÌat 03040041 ahaÎ cokto bhagavatÀ prapannÀrti-hareÉa ha 03040042 badarÁÎ tvaÎ prayÀhÁti sva-kulaÎ saÈjihÁrÍuÉÀ 03040051 tathÀpi tad-abhipretaÎ jÀnann aham arindama 03040052 pÃÍÊhato 'nvagamaÎ bhartuÏ pÀda-viÌleÍaÉÀkÍamaÏ 03040061 adrÀkÍam ekam ÀsÁnaÎ vicinvan dayitaÎ patim 03040062 ÌrÁ-niketaÎ sarasvatyÀÎ kÃta-ketam aketanam 03040071 ÌyÀmÀvadÀtaÎ virajaÎ praÌÀntÀruÉa-locanam 03040072 dorbhiÌ caturbhir viditaÎ pÁta-kauÌÀmbareÉa ca 03040081 vÀma ÂrÀv adhiÌritya dakÍiÉÀÇghri-saroruham 03040082 apÀÌritÀrbhakÀÌvattham akÃÌaÎ tyakta-pippalam 03040091 tasmin mahÀ-bhÀgavato dvaipÀyana-suhÃt-sakhÀ 03040092 lokÀn anucaran siddha ÀsasÀda yadÃcchayÀ 03040101 tasyÀnuraktasya muner mukundaÏ | pramoda-bhÀvÀnata-kandharasya 03040102 ÀÌÃÉvato mÀm anurÀga-hÀsa- | samÁkÍayÀ viÌramayann uvÀca 0304011 ÌrÁ-bhagavÀn uvÀca 03040111 vedÀham antar manasÁpsitaÎ te | dadÀmi yat tad duravÀpam anyaiÏ 03040112 satre purÀ viÌva-sÃjÀÎ vasÂnÀÎ | mat-siddhi-kÀmena vaso tvayeÍÊaÏ 03040121 sa eÍa sÀdho caramo bhavÀnÀm | ÀsÀditas te mad-anugraho yat 03040122 yan mÀÎ nÃlokÀn raha utsÃjantaÎ | diÍÊyÀ dadÃÌvÀn viÌadÀnuvÃttyÀ 03040131 purÀ mayÀ proktam ajÀya nÀbhye | padme niÍaÉÉÀya mamÀdi-sarge 03040132 jÈÀnaÎ paraÎ man-mahimÀvabhÀsaÎ | yat sÂrayo bhÀgavataÎ vadanti 03040141 ity ÀdÃtoktaÏ paramasya puÎsaÏ | pratikÍaÉÀnugraha-bhÀjano 'ham 03040142 snehottha-romÀ skhalitÀkÍaras taÎ | muÈcaÈ chucaÏ prÀÈjalir ÀbabhÀÍe 03040151 ko nv ÁÌa te pÀda-saroja-bhÀjÀÎ | sudurlabho 'rtheÍu caturÍv apÁha 03040152 tathÀpi nÀhaÎ pravÃÉomi bhÂman | bhavat-padÀmbhoja-niÍevaÉotsukaÏ 03040161 karmÀÉy anÁhasya bhavo 'bhavasya te | durgÀÌrayo 'thÀri-bhayÀt palÀyanam 03040162 kÀlÀtmano yat pramadÀ-yutÀÌramaÏ | svÀtman-rateÏ khidyati dhÁr vidÀm iha 03040171 mantreÍu mÀÎ vÀ upahÂya yat tvam | akuÉÊhitÀkhaÉËa-sadÀtma-bodhaÏ 03040172 pÃccheÏ prabho mugdha ivÀpramattas | tan no mano mohayatÁva deva 03040181 jÈÀnaÎ paraÎ svÀtma-rahaÏ-prakÀÌaÎ | provÀca kasmai bhagavÀn samagram 03040182 api kÍamaÎ no grahaÉÀya bhartar | vadÀÈjasÀ yad vÃjinaÎ tarema 03040191 ity Àvedita-hÀrdÀya mahyaÎ sa bhagavÀn paraÏ 03040192 ÀdideÌÀravindÀkÍa ÀtmanaÏ paramÀÎ sthitim 03040201 sa evam ÀrÀdhita-pÀda-tÁrthÀd | adhÁta-tattvÀtma-vibodha-mÀrgaÏ 03040202 praÉamya pÀdau parivÃtya devam | ihÀgato 'haÎ virahÀturÀtmÀ 03040211 so 'haÎ tad-darÌanÀhlÀda- viyogÀrti-yutaÏ prabho 03040212 gamiÍye dayitaÎ tasya badaryÀÌrama-maÉËalam 03040221 yatra nÀrÀyaÉo devo naraÌ ca bhagavÀn ÃÍiÏ 03040222 mÃdu tÁvraÎ tapo dÁrghaÎ tepÀte loka-bhÀvanau 0304023 ÌrÁ-Ìuka uvÀca 03040231 ity uddhavÀd upÀkarÉya suhÃdÀÎ duÏsahaÎ vadham 03040232 jÈÀnenÀÌamayat kÍattÀ Ìokam utpatitaÎ budhaÏ 03040241 sa taÎ mahÀ-bhÀgavataÎ vrajantaÎ kauravarÍabhaÏ 03040242 viÌrambhÀd abhyadhattedaÎ mukhyaÎ kÃÍÉa-parigrahe 0304025 vidura uvÀca 03040251 jÈÀnaÎ paraÎ svÀtma-rahaÏ-prakÀÌaÎ | yad Àha yogeÌvara ÁÌvaras te 03040252 vaktuÎ bhavÀn no 'rhati yad dhi viÍÉor | bhÃtyÀÏ sva-bhÃtyÀrtha-kÃtaÌ caranti 0304026 uddhava uvÀca 03040261 nanu te tattva-saÎrÀdhya ÃÍiÏ kauÍÀravo 'ntike 03040262 sÀkÍÀd bhagavatÀdiÍÊo martya-lokaÎ jihÀsatÀ 0304027 ÌrÁ-Ìuka uvÀca 03040271 iti saha vidureÉa viÌva-mÂrter | guÉa-kathayÀ sudhayÀ plÀvitorutÀpaÏ 03040272 kÍaÉam iva puline yamasvasus tÀÎ | samuÍita aupagavir niÌÀÎ tato 'gÀt 0304028 rÀjovÀca 03040281 nidhanam upagateÍu vÃÍÉi-bhojeÍv | adhiratha-yÂthapa-yÂthapeÍu mukhyaÏ 03040282 sa tu katham avaÌiÍÊa uddhavo yad | dharir api tatyaja ÀkÃtiÎ tryadhÁÌaÏ 0304029 ÌrÁ-Ìuka uvÀca 03040291 brahma-ÌÀpÀpadeÌena kÀlenÀmogha-vÀÈchitaÏ 03040292 saÎhÃtya sva-kulaÎ sphÁtaÎ tyakÍyan deham acintayat 03040301 asmÀl lokÀd uparate mayi jÈÀnaÎ mad-ÀÌrayam 03040302 arhaty uddhava evÀddhÀ sampraty ÀtmavatÀÎ varaÏ 03040311 noddhavo 'Év api man-nyÂno yad guÉair nÀrditaÏ prabhuÏ 03040312 ato mad-vayunaÎ lokaÎ grÀhayann iha tiÍÊhatu 03040321 evaÎ tri-loka-guruÉÀ sandiÍÊaÏ Ìabda-yoninÀ 03040322 badaryÀÌramam ÀsÀdya harim Áje samÀdhinÀ 03040331 viduro 'py uddhavÀc chrutvÀ kÃÍÉasya paramÀtmanaÏ 03040332 krÁËayopÀtta-dehasya karmÀÉi ÌlÀghitÀni ca 03040341 deha-nyÀsaÎ ca tasyaivaÎ dhÁrÀÉÀÎ dhairya-vardhanam 03040342 anyeÍÀÎ duÍkarataraÎ paÌÂnÀÎ viklavÀtmanÀm 03040351 ÀtmÀnaÎ ca kuru-ÌreÍÊha kÃÍÉena manasekÍitam 03040352 dhyÀyan gate bhÀgavate ruroda prema-vihvalaÏ 03040361 kÀlindyÀÏ katibhiÏ siddha ahobhir bharatarÍabha 03040362 prÀpadyata svaÏ-saritaÎ yatra mitrÀ-suto muniÏ 0305001 ÌrÁ-Ìuka uvÀca 03050011 dvÀri dyu-nadyÀ ÃÍabhaÏ kurÂÉÀÎ | maitreyam ÀsÁnam agÀdha-bodham 03050012 kÍattopasÃtyÀcyuta-bhÀva-siddhaÏ | papraccha sauÌÁlya-guÉÀbhitÃptaÏ 0305002 vidura uvÀca 03050021 sukhÀya karmÀÉi karoti loko | na taiÏ sukhaÎ vÀnyad-upÀramaÎ vÀ 03050022 vindeta bhÂyas tata eva duÏkhaÎ | yad atra yuktaÎ bhagavÀn vaden naÏ 03050031 janasya kÃÍÉÀd vimukhasya daivÀd | adharma-ÌÁlasya suduÏkhitasya 03050032 anugrahÀyeha caranti nÂnaÎ | bhÂtÀni bhavyÀni janÀrdanasya 03050041 tat sÀdhu-varyÀdiÌa vartma ÌaÎ naÏ | saÎrÀdhito bhagavÀn yena puÎsÀm 03050042 hÃdi sthito yacchati bhakti-pÂte | jÈÀnaÎ sa-tattvÀdhigamaÎ purÀÉam 03050051 karoti karmÀÉi kÃtÀvatÀro | yÀny Àtma-tantro bhagavÀÎs tryadhÁÌaÏ 03050052 yathÀ sasarjÀgra idaÎ nirÁhaÏ | saÎsthÀpya vÃttiÎ jagato vidhatte 03050061 yathÀ punaÏ sve kha idaÎ niveÌya | Ìete guhÀyÀÎ sa nivÃtta-vÃttiÏ 03050062 yogeÌvarÀdhÁÌvara eka etad | anupraviÍÊo bahudhÀ yathÀsÁt 03050071 krÁËan vidhatte dvija-go-surÀÉÀÎ | kÍemÀya karmÀÉy avatÀra-bhedaiÏ 03050072 mano na tÃpyaty api ÌÃÉvatÀÎ naÏ | suÌloka-mauleÌ caritÀmÃtÀni 03050081 yais tattva-bhedair adhiloka-nÀtho | lokÀn alokÀn saha lokapÀlÀn 03050082 acÁkÆpad yatra hi sarva-sattva- | nikÀya-bhedo 'dhikÃtaÏ pratÁtaÏ 03050091 yena prajÀnÀm uta Àtma-karma- | rÂpÀbhidhÀnÀÎ ca bhidÀÎ vyadhatta 03050092 nÀrÀyaÉo viÌvasÃg Àtma-yonir | etac ca no varÉaya vipra-varya 03050101 parÀvareÍÀÎ bhagavan vratÀni | ÌrutÀni me vyÀsa-mukhÀd abhÁkÍÉam 03050102 atÃpnuma kÍulla-sukhÀvahÀnÀÎ | teÍÀm Ãte kÃÍÉa-kathÀmÃtaughÀt 03050111 kas tÃpnuyÀt tÁrtha-pado 'bhidhÀnÀt | satreÍu vaÏ sÂribhir ÁËyamÀnÀt 03050112 yaÏ karÉa-nÀËÁÎ puruÍasya yÀto | bhava-pradÀÎ geha-ratiÎ chinatti 03050121 munir vivakÍur bhagavad-guÉÀnÀÎ | sakhÀpi te bhÀratam Àha kÃÍÉaÏ 03050122 yasmin nÃÉÀÎ grÀmya-sukhÀnuvÀdair | matir gÃhÁtÀ nu hareÏ kathÀyÀm 03050131 sÀ ÌraddadhÀnasya vivardhamÀnÀ | viraktim anyatra karoti puÎsaÏ 03050132 hareÏ padÀnusmÃti-nirvÃtasya | samasta-duÏkhÀpyayam ÀÌu dhatte 03050141 tÀÈ chocya-ÌocyÀn avido 'nuÌoce | hareÏ kathÀyÀÎ vimukhÀn aghena 03050142 kÍiÉoti devo 'nimiÍas tu yeÍÀm | Àyur vÃthÀ-vÀda-gati-smÃtÁnÀm 03050151 tad asya kauÍÀrava Ìarma-dÀtur | hareÏ kathÀm eva kathÀsu sÀram 03050152 uddhÃtya puÍpebhya ivÀrta-bandho | ÌivÀya naÏ kÁrtaya tÁrtha-kÁrteÏ 03050161 sa viÌva-janma-sthiti-saÎyamÀrthe | kÃtÀvatÀraÏ pragÃhÁta-ÌaktiÏ 03050162 cakÀra karmÀÉy atipÂruÍÀÉi | yÀnÁÌvaraÏ kÁrtaya tÀni mahyam 0305017 ÌrÁ-Ìuka uvÀca 03050171 sa evaÎ bhagavÀn pÃÍÊaÏ kÍattrÀ kauÍÀravo muniÏ 03050172 puÎsÀÎ niÏÌreyasÀrthena tam Àha bahu-mÀnayan 0305018 maitreya uvÀca 03050181 sÀdhu pÃÍÊaÎ tvayÀ sÀdho lokÀn sÀdhv anugÃhÉatÀ 03050182 kÁrtiÎ vitanvatÀ loke Àtmano 'dhokÍajÀtmanaÏ 03050191 naitac citraÎ tvayi kÍattar bÀdarÀyaÉa-vÁryaje 03050192 gÃhÁto 'nanya-bhÀvena yat tvayÀ harir ÁÌvaraÏ 03050201 mÀÉËavya-ÌÀpÀd bhagavÀn prajÀ-saÎyamano yamaÏ 03050202 bhrÀtuÏ kÍetre bhujiÍyÀyÀÎ jÀtaÏ satyavatÁ-sutÀt 03050211 bhavÀn bhagavato nityaÎ sammataÏ sÀnugasya ha 03050212 yasya jÈÀnopadeÌÀya mÀdiÌad bhagavÀn vrajan 03050221 atha te bhagaval-lÁlÀ yoga-mÀyorubÃÎhitÀÏ 03050222 viÌva-sthity-udbhavÀntÀrthÀ varÉayÀmy anupÂrvaÌaÏ 03050231 bhagavÀn eka Àsedam agra ÀtmÀtmanÀÎ vibhuÏ 03050232 ÀtmecchÀnugatÀv ÀtmÀ nÀnÀ-maty-upalakÍaÉaÏ 03050241 sa vÀ eÍa tadÀ draÍÊÀ nÀpaÌyad dÃÌyam ekarÀÊ 03050242 mene 'santam ivÀtmÀnaÎ supta-Ìaktir asupta-dÃk 03050251 sÀ vÀ etasya saÎdraÍÊuÏ ÌaktiÏ sad-asad-ÀtmikÀ 03050252 mÀyÀ nÀma mahÀ-bhÀga yayedaÎ nirmame vibhuÏ 03050261 kÀla-vÃttyÀ tu mÀyÀyÀÎ guÉa-mayyÀm adhokÍajaÏ 03050262 puruÍeÉÀtma-bhÂtena vÁryam Àdhatta vÁryavÀn 03050271 tato 'bhavan mahat-tattvam avyaktÀt kÀla-coditÀt 03050272 vijÈÀnÀtmÀtma-deha-sthaÎ viÌvaÎ vyaÈjaÎs tamo-nudaÏ 03050281 so 'py aÎÌa-guÉa-kÀlÀtmÀ bhagavad-dÃÍÊi-gocaraÏ 03050282 ÀtmÀnaÎ vyakarod ÀtmÀ viÌvasyÀsya sisÃkÍayÀ 03050291 mahat-tattvÀd vikurvÀÉÀd ahaÎ-tattvaÎ vyajÀyata 03050292 kÀrya-kÀraÉa-kartrÀtmÀ bhÂtendriya-mano-mayaÏ 03050301 vaikÀrikas taijasaÌ ca tÀmasaÌ cety ahaÎ tridhÀ 03050302 ahaÎ-tattvÀd vikurvÀÉÀn mano vaikÀrikÀd abhÂt 03050303 vaikÀrikÀÌ ca ye devÀ arthÀbhivyaÈjanaÎ yataÏ 03050311 taijasÀnÁndriyÀÉy eva jÈÀna-karma-mayÀni ca 03050312 tÀmaso bhÂta-sÂkÍmÀdir yataÏ khaÎ liÇgam ÀtmanaÏ 03050321 kÀla-mÀyÀÎÌa-yogena bhagavad-vÁkÍitaÎ nabhaÏ 03050322 nabhaso 'nusÃtaÎ sparÌaÎ vikurvan nirmame 'nilam 03050331 anilo 'pi vikurvÀÉo nabhasoru-balÀnvitaÏ 03050332 sasarja rÂpa-tanmÀtraÎ jyotir lokasya locanam 03050341 anilenÀnvitaÎ jyotir vikurvat paravÁkÍitam 03050342 ÀdhattÀmbho rasa-mayaÎ kÀla-mÀyÀÎÌa-yogataÏ 03050351 jyotiÍÀmbho 'nusaÎsÃÍÊaÎ vikurvad brahma-vÁkÍitam 03050352 mahÁÎ gandha-guÉÀm ÀdhÀt kÀla-mÀyÀÎÌa-yogataÏ 03050361 bhÂtÀnÀÎ nabha-ÀdÁnÀÎ yad yad bhavyÀvarÀvaram 03050362 teÍÀÎ parÀnusaÎsargÀd yathÀ saÇkhyaÎ guÉÀn viduÏ 03050371 ete devÀÏ kalÀ viÍÉoÏ kÀla-mÀyÀÎÌa-liÇginaÏ 03050372 nÀnÀtvÀt sva-kriyÀnÁÌÀÏ procuÏ prÀÈjalayo vibhum 0305038 devÀ ÂcuÏ 03050381 namÀma te deva padÀravindaÎ | prapanna-tÀpopaÌamÀtapatram 03050382 yan-mÂla-ketÀ yatayo 'Èjasoru- | saÎsÀra-duÏkhaÎ bahir utkÍipanti 03050391 dhÀtar yad asmin bhava ÁÌa jÁvÀs | tÀpa-trayeÉÀbhihatÀ na Ìarma 03050392 Àtman labhante bhagavaÎs tavÀÇghri- | cchÀyÀÎ sa-vidyÀm ata ÀÌrayema 03050401 mÀrganti yat te mukha-padma-nÁËaiÌ | chandaÏ-suparÉair ÃÍayo vivikte 03050402 yasyÀgha-marÍoda-sarid-varÀyÀÏ | padaÎ padaÎ tÁrtha-padaÏ prapannÀÏ 03050411 yac chraddhayÀ ÌrutavatyÀ ca bhaktyÀ | sammÃjyamÀne hÃdaye 'vadhÀya 03050412 jÈÀnena vairÀgya-balena dhÁrÀ | vrajema tat te 'Çghri-saroja-pÁÊham 03050421 viÌvasya janma-sthiti-saÎyamÀrthe | kÃtÀvatÀrasya padÀmbujaÎ te 03050422 vrajema sarve ÌaraÉaÎ yad ÁÌa | smÃtaÎ prayacchaty abhayaÎ sva-puÎsÀm 03050431 yat sÀnubandhe 'sati deha-gehe | mamÀham ity ÂËha-durÀgrahÀÉÀm 03050432 puÎsÀÎ sudÂraÎ vasato 'pi puryÀÎ | bhajema tat te bhagavan padÀbjam 03050441 tÀn vai hy asad-vÃttibhir akÍibhir ye | parÀhÃtÀntar-manasaÏ pareÌa 03050442 atho na paÌyanty urugÀya nÂnaÎ | ye te padanyÀsa-vilÀsa-lakÍyÀÏ 03050451 pÀnena te deva kathÀ-sudhÀyÀÏ | pravÃddha-bhaktyÀ viÌadÀÌayÀ ye 03050452 vairÀgya-sÀraÎ pratilabhya bodhaÎ | yathÀÈjasÀnvÁyur akuÉÊha-dhiÍÉyam 03050461 tathÀpare cÀtma-samÀdhi-yoga- | balena jitvÀ prakÃtiÎ baliÍÊhÀm 03050462 tvÀm eva dhÁrÀÏ puruÍaÎ viÌanti | teÍÀÎ ÌramaÏ syÀn na tu sevayÀ te 03050471 tat te vayaÎ loka-sisÃkÍayÀdya | tvayÀnusÃÍÊÀs tribhir ÀtmabhiÏ sma 03050472 sarve viyuktÀÏ sva-vihÀra-tantraÎ | na Ìaknumas tat pratihartave te 03050481 yÀvad baliÎ te 'ja harÀma kÀle | yathÀ vayaÎ cÀnnam adÀma yatra 03050482 yathobhayeÍÀÎ ta ime hi lokÀ | baliÎ haranto 'nnam adanty anÂhÀÏ 03050491 tvaÎ naÏ surÀÉÀm asi sÀnvayÀnÀÎ | kÂÊa-stha ÀdyaÏ puruÍaÏ purÀÉaÏ 03050492 tvaÎ deva ÌaktyÀÎ guÉa-karma-yonau | retas tv ajÀyÀÎ kavim Àdadhe 'jaÏ 03050501 tato vayaÎ mat-pramukhÀ yad-arthe | babhÂvimÀtman karavÀma kiÎ te 03050502 tvaÎ naÏ sva-cakÍuÏ paridehi ÌaktyÀ | deva kriyÀrthe yad-anugrahÀÉÀm 0306001 ÃÍir uvÀca 03060011 iti tÀsÀÎ sva-ÌaktÁnÀÎ satÁnÀm asametya saÏ 03060012 prasupta-loka-tantrÀÉÀÎ niÌÀmya gatim ÁÌvaraÏ 03060021 kÀla-saÈjÈÀÎ tadÀ devÁÎ bibhrac-chaktim urukramaÏ 03060022 trayoviÎÌati tattvÀnÀÎ gaÉaÎ yugapad ÀviÌat 03060031 so 'nupraviÍÊo bhagavÀÎÌ ceÍÊÀrÂpeÉa taÎ gaÉam 03060032 bhinnaÎ saÎyojayÀm Àsa suptaÎ karma prabodhayan 03060041 prabuddha-karma daivena trayoviÎÌatiko gaÉaÏ 03060042 prerito 'janayat svÀbhir mÀtrÀbhir adhipÂruÍam 03060051 pareÉa viÌatÀ svasmin mÀtrayÀ viÌva-sÃg-gaÉaÏ 03060052 cukÍobhÀnyonyam ÀsÀdya yasmin lokÀÌ carÀcarÀÏ 03060061 hiraÉmayaÏ sa puruÍaÏ sahasra-parivatsarÀn 03060062 ÀÉËa-koÌa uvÀsÀpsu sarva-sattvopabÃÎhitaÏ 03060071 sa vai viÌva-sÃjÀÎ garbho deva-karmÀtma-ÌaktimÀn 03060072 vibabhÀjÀtmanÀtmÀnam ekadhÀ daÌadhÀ tridhÀ 03060081 eÍa hy aÌeÍa-sattvÀnÀm ÀtmÀÎÌaÏ paramÀtmanaÏ 03060082 Àdyo 'vatÀro yatrÀsau bhÂta-grÀmo vibhÀvyate 03060091 sÀdhyÀtmaÏ sÀdhidaivaÌ ca sÀdhibhÂta iti tridhÀ 03060092 virÀÊ prÀÉo daÌa-vidha ekadhÀ hÃdayena ca 03060101 smaran viÌva-sÃjÀm ÁÌo vijÈÀpitam adhokÍajaÏ 03060102 virÀjam atapat svena tejasaiÍÀÎ vivÃttaye 03060111 atha tasyÀbhitaptasya katidhÀyatanÀni ha 03060112 nirabhidyanta devÀnÀÎ tÀni me gadataÏ ÌÃÉu 03060121 tasyÀgnir ÀsyaÎ nirbhinnaÎ loka-pÀlo 'viÌat padam 03060122 vÀcÀ svÀÎÌena vaktavyaÎ yayÀsau pratipadyate 03060131 nirbhinnaÎ tÀlu varuÉo loka-pÀlo 'viÌad dhareÏ 03060132 jihvayÀÎÌena ca rasaÎ yayÀsau pratipadyate 03060141 nirbhinne aÌvinau nÀse viÍÉor ÀviÌatÀÎ padam 03060142 ghrÀÉenÀÎÌena gandhasya pratipattir yato bhavet 03060151 nirbhinne akÍiÉÁ tvaÍÊÀ loka-pÀlo 'viÌad vibhoÏ 03060152 cakÍuÍÀÎÌena rÂpÀÉÀÎ pratipattir yato bhavet 03060161 nirbhinnÀny asya carmÀÉi loka-pÀlo 'nilo 'viÌat 03060162 prÀÉenÀÎÌena saÎsparÌaÎ yenÀsau pratipadyate 03060171 karÉÀv asya vinirbhinnau dhiÍÉyaÎ svaÎ viviÌur diÌaÏ 03060172 ÌrotreÉÀÎÌena Ìabdasya siddhiÎ yena prapadyate 03060181 tvacam asya vinirbhinnÀÎ viviÌur dhiÍÉyam oÍadhÁÏ 03060182 aÎÌena romabhiÏ kaÉËÂÎ yair asau pratipadyate 03060191 meËhraÎ tasya vinirbhinnaÎ sva-dhiÍÉyaÎ ka upÀviÌat 03060192 retasÀÎÌena yenÀsÀv ÀnandaÎ pratipadyate 03060201 gudaÎ puÎso vinirbhinnaÎ mitro lokeÌa ÀviÌat 03060202 pÀyunÀÎÌena yenÀsau visargaÎ pratipadyate 03060211 hastÀv asya vinirbhinnÀv indraÏ svar-patir ÀviÌat 03060212 vÀrtayÀÎÌena puruÍo yayÀ vÃttiÎ prapadyate 03060221 pÀdÀv asya vinirbhinnau lokeÌo viÍÉur ÀviÌat 03060222 gatyÀ svÀÎÌena puruÍo yayÀ prÀpyaÎ prapadyate 03060231 buddhiÎ cÀsya vinirbhinnÀÎ vÀg-ÁÌo dhiÍÉyam ÀviÌat 03060232 bodhenÀÎÌena boddhavyam pratipattir yato bhavet 03060241 hÃdayaÎ cÀsya nirbhinnaÎ candramÀ dhiÍÉyam ÀviÌat 03060242 manasÀÎÌena yenÀsau vikriyÀÎ pratipadyate 03060251 ÀtmÀnaÎ cÀsya nirbhinnam abhimÀno 'viÌat padam 03060252 karmaÉÀÎÌena yenÀsau kartavyaÎ pratipadyate 03060261 sattvaÎ cÀsya vinirbhinnaÎ mahÀn dhiÍÉyam upÀviÌat 03060262 cittenÀÎÌena yenÀsau vijÈÀnaÎ pratipadyate 03060271 ÌÁrÍÉo 'sya dyaur dharÀ padbhyÀÎ khaÎ nÀbher udapadyata 03060272 guÉÀnÀÎ vÃttayo yeÍu pratÁyante surÀdayaÏ 03060281 Àtyantikena sattvena divaÎ devÀÏ prapedire 03060282 dharÀÎ rajaÏ-svabhÀvena paÉayo ye ca tÀn anu 03060291 tÀrtÁyena svabhÀvena bhagavan-nÀbhim ÀÌritÀÏ 03060292 ubhayor antaraÎ vyoma ye rudra-pÀrÍadÀÎ gaÉÀÏ 03060301 mukhato 'vartata brahma puruÍasya kurÂdvaha 03060302 yas tÂnmukhatvÀd varÉÀnÀÎ mukhyo 'bhÂd brÀhmaÉo guruÏ 03060311 bÀhubhyo 'vartata kÍatraÎ kÍatriyas tad anuvrataÏ 03060312 yo jÀtas trÀyate varÉÀn pauruÍaÏ kaÉÊaka-kÍatÀt 03060321 viÌo 'vartanta tasyorvor loka-vÃttikarÁr vibhoÏ 03060322 vaiÌyas tad-udbhavo vÀrtÀÎ nÃÉÀÎ yaÏ samavartayat 03060331 padbhyÀÎ bhagavato jajÈe ÌuÌrÂÍÀ dharma-siddhaye 03060332 tasyÀÎ jÀtaÏ purÀ ÌÂdro yad-vÃttyÀ tuÍyate hariÏ 03060341 ete varÉÀÏ sva-dharmeÉa yajanti sva-guruÎ harim 03060342 ÌraddhayÀtma-viÌuddhy-arthaÎ yaj-jÀtÀÏ saha vÃttibhiÏ 03060351 etat kÍattar bhagavato daiva-karmÀtma-rÂpiÉaÏ 03060352 kaÏ ÌraddadhyÀd upÀkartuÎ yogamÀyÀ-balodayam 03060361 tathÀpi kÁrtayÀmy aÇga yathÀ-mati yathÀ-Ìrutam 03060362 kÁrtiÎ hareÏ svÀÎ sat-kartuÎ giram anyÀbhidhÀsatÁm 03060371 ekÀnta-lÀbhaÎ vacaso nu puÎsÀÎ | suÌloka-mauler guÉa-vÀdam ÀhuÏ 03060372 ÌruteÌ ca vidvadbhir upÀkÃtÀyÀÎ | kathÀ-sudhÀyÀm upasamprayogam 03060381 Àtmano 'vasito vatsa mahimÀ kavinÀdinÀ 03060382 saÎvatsara-sahasrÀnte dhiyÀ yoga-vipakkayÀ 03060391 ato bhagavato mÀyÀ mÀyinÀm api mohinÁ 03060392 yat svayaÎ cÀtma-vartmÀtmÀ na veda kim utÀpare 03060401 yato 'prÀpya nyavartanta vÀcaÌ ca manasÀ saha 03060402 ahaÎ cÀnya ime devÀs tasmai bhagavate namaÏ 0307001 ÌrÁ-Ìuka uvÀca 03070011 evaÎ bruvÀÉaÎ maitreyaÎ dvaipÀyana-suto budhaÏ 03070012 prÁÉayann iva bhÀratyÀ viduraÏ pratyabhÀÍata 0307002 vidura uvÀca 03070021 brahman kathaÎ bhagavataÌ cin-mÀtrasyÀvikÀriÉaÏ 03070022 lÁlayÀ cÀpi yujyeran nirguÉasya guÉÀÏ kriyÀÏ 03070031 krÁËÀyÀm udyamo 'rbhasya kÀmaÌ cikrÁËiÍÀnyataÏ 03070032 svatas-tÃptasya ca kathaÎ nivÃttasya sadÀnyataÏ 03070041 asrÀkÍÁd bhagavÀn viÌvaÎ guÉa-mayyÀtma-mÀyayÀ 03070042 tayÀ saÎsthÀpayaty etad bhÂyaÏ pratyapidhÀsyati 03070051 deÌataÏ kÀlato yo 'sÀv avasthÀtaÏ svato 'nyataÏ 03070052 aviluptÀvabodhÀtmÀ sa yujyetÀjayÀ katham 03070061 bhagavÀn eka evaiÍa sarva-kÍetreÍv avasthitaÏ 03070062 amuÍya durbhagatvaÎ vÀ kleÌo vÀ karmabhiÏ kutaÏ 03070071 etasmin me mano vidvan khidyate 'jÈÀna-saÇkaÊe 03070072 tan naÏ parÀÉuda vibho kaÌmalaÎ mÀnasaÎ mahat 0307008 ÌrÁ-Ìuka uvÀca 03070081 sa itthaÎ coditaÏ kÍattrÀ tattva-jijÈÀsunÀ muniÏ 03070082 pratyÀha bhagavac-cittaÏ smayann iva gata-smayaÏ 0307009 maitreya uvÀca 03070091 seyaÎ bhagavato mÀyÀ yan nayena virudhyate 03070092 ÁÌvarasya vimuktasya kÀrpaÉyam uta bandhanam 03070101 yad arthena vinÀmuÍya puÎsa Àtma-viparyayaÏ 03070102 pratÁyata upadraÍÊuÏ sva-ÌiraÌ chedanÀdikaÏ 03070111 yathÀ jale candramasaÏ kampÀdis tat-kÃto guÉaÏ 03070112 dÃÌyate 'sann api draÍÊur Àtmano 'nÀtmano guÉaÏ 03070121 sa vai nivÃtti-dharmeÉa vÀsudevÀnukampayÀ 03070122 bhagavad-bhakti-yogena tirodhatte Ìanair iha 03070131 yadendriyoparÀmo 'tha draÍÊrÀtmani pare harau 03070132 vilÁyante tadÀ kleÌÀÏ saÎsuptasyeva kÃtsnaÌaÏ 03070141 aÌeÍa-saÇkleÌa-ÌamaÎ vidhatte | guÉÀnuvÀda-ÌravaÉaÎ murÀreÏ 03070142 kiÎ vÀ punas tac-caraÉÀravinda- | parÀga-sevÀ-ratir Àtma-labdhÀ 0307015 vidura uvÀca 03070151 saÈchinnaÏ saÎÌayo mahyaÎ tava sÂktÀsinÀ vibho 03070152 ubhayatrÀpi bhagavan mano me sampradhÀvati 03070161 sÀdhv etad vyÀhÃtaÎ vidvan nÀtma-mÀyÀyanaÎ hareÏ 03070162 ÀbhÀty apÀrthaÎ nirmÂlaÎ viÌva-mÂlaÎ na yad bahiÏ 03070171 yaÌ ca mÂËhatamo loke yaÌ ca buddheÏ paraÎ gataÏ 03070172 tÀv ubhau sukham edhete kliÌyaty antarito janaÏ 03070181 arthÀbhÀvaÎ viniÌcitya pratÁtasyÀpi nÀtmanaÏ 03070182 tÀÎ cÀpi yuÍmac-caraÉa- sevayÀhaÎ parÀÉude 03070191 yat-sevayÀ bhagavataÏ kÂÊa-sthasya madhu-dviÍaÏ 03070192 rati-rÀso bhavet tÁvraÏ pÀdayor vyasanÀrdanaÏ 03070201 durÀpÀ hy alpa-tapasaÏ sevÀ vaikuÉÊha-vartmasu 03070202 yatropagÁyate nityaÎ deva-devo janÀrdanaÏ 03070211 sÃÍÊvÀgre mahad-ÀdÁni sa-vikÀrÀÉy anukramÀt 03070212 tebhyo virÀjam uddhÃtya tam anu prÀviÌad vibhuÏ 03070221 yam Àhur ÀdyaÎ puruÍaÎ sahasrÀÇghry-Âru-bÀhukam 03070222 yatra viÌva ime lokÀÏ sa-vikÀÌaÎ ta Àsate 03070231 yasmin daÌa-vidhaÏ prÀÉaÏ sendriyÀrthendriyas tri-vÃt 03070232 tvayerito yato varÉÀs tad-vibhÂtÁr vadasva naÏ 03070241 yatra putraiÌ ca pautraiÌ ca naptÃbhiÏ saha gotrajaiÏ 03070242 prajÀ vicitrÀkÃtaya Àsan yÀbhir idaÎ tatam 03070251 prajÀpatÁnÀÎ sa patiÌ cakÆpe kÀn prajÀpatÁn 03070252 sargÀÎÌ caivÀnusargÀÎÌ ca manÂn manvantarÀdhipÀn 03070261 eteÍÀm api vedÀÎÌ ca vaÎÌÀnucaritÀni ca 03070262 upary adhaÌ ca ye lokÀ bhÂmer mitrÀtmajÀsate 03070271 teÍÀÎ saÎsthÀÎ pramÀÉaÎ ca bhÂr-lokasya ca varÉaya 03070272 tiryaÇ-mÀnuÍa-devÀnÀÎ sarÁsÃpa-patattriÉÀm 03070273 vada naÏ sarga-saÎvyÂhaÎ gÀrbha-sveda-dvijodbhidÀm 03070281 guÉÀvatÀrair viÌvasya sarga-sthity-apyayÀÌrayam 03070282 sÃjataÏ ÌrÁnivÀsasya vyÀcakÍvodÀra-vikramam 03070291 varÉÀÌrama-vibhÀgÀÎÌ ca rÂpa-ÌÁla-svabhÀvataÏ 03070292 ÃÍÁÉÀÎ janma-karmÀÉi vedasya ca vikarÍaÉam 03070301 yajÈasya ca vitÀnÀni yogasya ca pathaÏ prabho 03070302 naiÍkarmyasya ca sÀÇkhyasya tantraÎ vÀ bhagavat-smÃtam 03070311 pÀÍaÉËa-patha-vaiÍamyaÎ pratiloma-niveÌanam 03070312 jÁvasya gatayo yÀÌ ca yÀvatÁr guÉa-karmajÀÏ 03070321 dharmÀrtha-kÀma-mokÍÀÉÀÎ nimittÀny avirodhataÏ 03070322 vÀrtÀyÀ daÉËa-nÁteÌ ca Ìrutasya ca vidhiÎ pÃthak 03070331 ÌrÀddhasya ca vidhiÎ brahman pit-ÉÀÎ sargam eva ca 03070332 graha-nakÍatra-tÀrÀÉÀÎ kÀlÀvayava-saÎsthitim 03070341 dÀnasya tapaso vÀpi yac ceÍÊÀ-pÂrtayoÏ phalam 03070342 pravÀsa-sthasya yo dharmo yaÌ ca puÎsa utÀpadi 03070351 yena vÀ bhagavÀÎs tuÍyed dharma-yonir janÀrdanaÏ 03070352 samprasÁdati vÀ yeÍÀm etad ÀkhyÀhi me 'nagha 03070361 anuvratÀnÀÎ ÌiÍyÀÉÀÎ putrÀÉÀÎ ca dvijottama 03070362 anÀpÃÍÊam api brÂyur guravo dÁna-vatsalÀÏ 03070371 tattvÀnÀÎ bhagavaÎs teÍÀÎ katidhÀ pratisaÇkramaÏ 03070372 tatremaÎ ka upÀsÁran ka u svid anuÌerate 03070381 puruÍasya ca saÎsthÀnaÎ svarÂpaÎ vÀ parasya ca 03070382 jÈÀnaÎ ca naigamaÎ yat tad guru-ÌiÍya-prayojanam 03070391 nimittÀni ca tasyeha proktÀny anagha-sÂribhiÏ 03070392 svato jÈÀnaÎ kutaÏ puÎsÀÎ bhaktir vairÀgyam eva vÀ 03070401 etÀn me pÃcchataÏ praÌnÀn hareÏ karma-vivitsayÀ 03070402 brÂhi me 'jÈasya mitratvÀd ajayÀ naÍÊa-cakÍuÍaÏ 03070411 sarve vedÀÌ ca yajÈÀÌ ca tapo dÀnÀni cÀnagha 03070412 jÁvÀbhaya-pradÀnasya na kurvÁran kalÀm api 0307042 ÌrÁ-Ìuka uvÀca 03070421 sa ittham ÀpÃÍÊa-purÀÉa-kalpaÏ | kuru-pradhÀnena muni-pradhÀnaÏ 03070422 pravÃddha-harÍo bhagavat-kathÀyÀÎ | saÈcoditas taÎ prahasann ivÀha 0308001 maitreya uvÀca 03080011 sat-sevanÁyo bata pÂru-vaÎÌo | yal loka-pÀlo bhagavat-pradhÀnaÏ 03080012 babhÂvithehÀjita-kÁrti-mÀlÀÎ | pade pade nÂtanayasy abhÁkÍÉam 03080021 so 'haÎ nÃÉÀÎ kÍulla-sukhÀya duÏkhaÎ | mahad gatÀnÀÎ viramÀya tasya 03080022 pravartaye bhÀgavataÎ purÀÉaÎ | yad Àha sÀkÍÀd bhagavÀn ÃÍibhyaÏ 03080031 ÀsÁnam urvyÀÎ bhagavantam ÀdyaÎ | saÇkarÍaÉaÎ devam akuÉÊha-sattvam 03080032 vivitsavas tattvam ataÏ parasya | kumÀra-mukhyÀ munayo 'nvapÃcchan 03080041 svam eva dhiÍÉyaÎ bahu mÀnayantaÎ | yad vÀsudevÀbhidham Àmananti 03080042 pratyag-dhÃtÀkÍÀmbuja-koÌam ÁÍad | unmÁlayantaÎ vibudhodayÀya 03080051 svardhuny-udÀrdraiÏ sva-jaÊÀ-kalÀpair | upaspÃÌantaÌ caraÉopadhÀnam 03080052 padmaÎ yad arcanty ahi-rÀja-kanyÀÏ | sa-prema nÀnÀ-balibhir varÀrthÀÏ 03080061 muhur gÃÉanto vacasÀnurÀga- | skhalat-padenÀsya kÃtÀni taj-jÈÀÏ 03080062 kirÁÊa-sÀhasra-maÉi-praveka- | pradyotitoddÀma-phaÉÀ-sahasram 03080071 proktaÎ kilaitad bhagavattamena | nivÃtti-dharmÀbhiratÀya tena 03080072 sanat-kumÀrÀya sa cÀha pÃÍÊaÏ | sÀÇkhyÀyanÀyÀÇga dhÃta-vratÀya 03080081 sÀÇkhyÀyanaÏ pÀramahaÎsya-mukhyo | vivakÍamÀÉo bhagavad-vibhÂtÁÏ 03080082 jagÀda so 'smad-gurave 'nvitÀya | parÀÌarÀyÀtha bÃhaspateÌ ca 03080091 provÀca mahyaÎ sa dayÀlur ukto | muniÏ pulastyena purÀÉam Àdyam 03080092 so 'haÎ tavaitat kathayÀmi vatsa | ÌraddhÀlave nityam anuvratÀya 03080101 udÀplutaÎ viÌvam idaÎ tadÀsÁd | yan nidrayÀmÁlita-dÃÇ nyamÁlayat 03080102 ahÁndra-talpe 'dhiÌayÀna ekaÏ | kÃta-kÍaÉaÏ svÀtma-ratau nirÁhaÏ 03080111 so 'ntaÏ ÌarÁre 'rpita-bhÂta-sÂkÍmaÏ | kÀlÀtmikÀÎ Ìaktim udÁrayÀÉaÏ 03080112 uvÀsa tasmin salile pade sve | yathÀnalo dÀruÉi ruddha-vÁryaÏ 03080121 catur-yugÀnÀÎ ca sahasram apsu | svapan svayodÁritayÀ sva-ÌaktyÀ 03080122 kÀlÀkhyayÀsÀdita-karma-tantro | lokÀn apÁtÀn dadÃÌe sva-dehe 03080131 tasyÀrtha-sÂkÍmÀbhiniviÍÊa-dÃÍÊer | antar-gato 'rtho rajasÀ tanÁyÀn 03080132 guÉena kÀlÀnugatena viddhaÏ | sÂÍyaÎs tadÀbhidyata nÀbhi-deÌÀt 03080141 sa padma-koÌaÏ sahasodatiÍÊhat | kÀlena karma-pratibodhanena 03080142 sva-rociÍÀ tat salilaÎ viÌÀlaÎ | vidyotayann arka ivÀtma-yoniÏ 03080151 tal loka-padmaÎ sa u eva viÍÉuÏ | prÀvÁviÌat sarva-guÉÀvabhÀsam 03080152 tasmin svayaÎ vedamayo vidhÀtÀ | svayambhuvaÎ yaÎ sma vadanti so 'bhÂt 03080161 tasyÀÎ sa cÀmbho-ruha-karÉikÀyÀm | avasthito lokam apaÌyamÀnaÏ 03080162 parikraman vyomni vivÃtta-netraÌ | catvÀri lebhe 'nudiÌaÎ mukhÀni 03080171 tasmÀd yugÀnta-ÌvasanÀvaghÂrÉa- | jalormi-cakrÀt salilÀd virÂËham 03080172 upÀÌritaÏ kaÈjam u loka-tattvaÎ | nÀtmÀnam addhÀvidad Àdi-devaÏ 03080181 ka eÍa yo 'sÀv aham abja-pÃÍÊha | etat kuto vÀbjam ananyad apsu 03080182 asti hy adhastÀd iha kiÈcanaitad | adhiÍÊhitaÎ yatra satÀ nu bhÀvyam 03080191 sa ittham udvÁkÍya tad-abja-nÀla- | nÀËÁbhir antar-jalam ÀviveÌa 03080192 nÀrvÀg-gatas tat-khara-nÀla-nÀla- | nÀbhiÎ vicinvaÎs tad avindatÀjaÏ 03080201 tamasy apÀre vidurÀtma-sargaÎ | vicinvato 'bhÂt sumahÀÎs tri-ÉemiÏ 03080202 yo deha-bhÀjÀÎ bhayam ÁrayÀÉaÏ | parikÍiÉoty Àyur ajasya hetiÏ 03080211 tato nivÃtto 'pratilabdha-kÀmaÏ | sva-dhiÍÉyam ÀsÀdya punaÏ sa devaÏ 03080212 Ìanair jita-ÌvÀsa-nivÃtta-citto | nyaÍÁdad ÀrÂËha-samÀdhi-yogaÏ 03080221 kÀlena so 'jaÏ puruÍÀyuÍÀbhi- | pravÃtta-yogena virÂËha-bodhaÏ 03080222 svayaÎ tad antar-hÃdaye 'vabhÀtam | apaÌyatÀpaÌyata yan na pÂrvam 03080231 mÃÉÀla-gaurÀyata-ÌeÍa-bhoga- | paryaÇka ekaÎ puruÍaÎ ÌayÀnam 03080232 phaÉÀtapatrÀyuta-mÂrdha-ratna- | dyubhir hata-dhvÀnta-yugÀnta-toye 03080241 prekÍÀÎ kÍipantaÎ haritopalÀdreÏ | sandhyÀbhra-nÁver uru-rukma-mÂrdhnaÏ 03080242 ratnodadhÀrauÍadhi-saumanasya | vana-srajo veÉu-bhujÀÇghripÀÇghreÏ 03080251 ÀyÀmato vistarataÏ sva-mÀna- | dehena loka-traya-saÇgraheÉa 03080252 vicitra-divyÀbharaÉÀÎÌukÀnÀÎ | kÃta-ÌriyÀpÀÌrita-veÍa-deham 03080261 puÎsÀÎ sva-kÀmÀya vivikta-mÀrgair | abhyarcatÀÎ kÀma-dughÀÇghri-padmam 03080262 pradarÌayantaÎ kÃpayÀ nakhendu- | mayÂkha-bhinnÀÇguli-cÀru-patram 03080271 mukhena lokÀrti-hara-smitena | parisphurat-kuÉËala-maÉËitena 03080272 ÌoÉÀyitenÀdhara-bimba-bhÀsÀ | pratyarhayantaÎ sunasena subhrvÀ 03080281 kadamba-kiÈjalka-piÌaÇga-vÀsasÀ | svalaÇkÃtaÎ mekhalayÀ nitambe 03080282 hÀreÉa cÀnanta-dhanena vatsa | ÌrÁvatsa-vakÍaÏ-sthala-vallabhena 03080291 parÀrdhya-keyÂra-maÉi-praveka- | paryasta-dordaÉËa-sahasra-ÌÀkham 03080292 avyakta-mÂlaÎ bhuvanÀÇghripendram | ahÁndra-bhogair adhivÁta-valÌam 03080301 carÀcarauko bhagavan-mahÁdhram | ahÁndra-bandhuÎ salilopagÂËham 03080302 kirÁÊa-sÀhasra-hiraÉya-ÌÃÇgam | Àvirbhavat kaustubha-ratna-garbham 03080311 nivÁtam ÀmnÀya-madhu-vrata-ÌriyÀ | sva-kÁrti-mayyÀ vana-mÀlayÀ harim 03080312 sÂryendu-vÀyv-agny-agamaÎ tri-dhÀmabhiÏ | parikramat-prÀdhanikair durÀsadam 03080321 tarhy eva tan-nÀbhi-saraÏ-sarojam | ÀtmÀnam ambhaÏ ÌvasanaÎ viyac ca 03080322 dadarÌa devo jagato vidhÀtÀ | nÀtaÏ paraÎ loka-visarga-dÃÍÊiÏ 03080331 sa karma-bÁjaÎ rajasoparaktaÏ | prajÀÏ sisÃkÍann iyad eva dÃÍÊvÀ 03080332 astaud visargÀbhimukhas tam ÁËyam | avyakta-vartmany abhiveÌitÀtmÀ 0309001 brahmovÀca 03090011 jÈÀto 'si me 'dya sucirÀn nanu deha-bhÀjÀÎ 03090012 na jÈÀyate bhagavato gatir ity avadyam 03090013 nÀnyat tvad asti bhagavann api tan na ÌuddhaÎ 03090014 mÀyÀ-guÉa-vyatikarÀd yad urur vibhÀsi 03090021 rÂpaÎ yad etad avabodha-rasodayena 03090022 ÌaÌvan-nivÃtta-tamasaÏ sad-anugrahÀya 03090023 Àdau gÃhÁtam avatÀra-Ìataika-bÁjaÎ 03090024 yan-nÀbhi-padma-bhavanÀd aham ÀvirÀsam 03090031 nÀtaÏ paraÎ parama yad bhavataÏ svarÂpam 03090032 Ànanda-mÀtram avikalpam aviddha-varcaÏ 03090033 paÌyÀmi viÌva-sÃjam ekam aviÌvam Àtman 03090034 bhÂtendriyÀtmaka-madas ta upÀÌrito 'smi 03090041 tad vÀ idaÎ bhuvana-maÇgala maÇgalÀya 03090042 dhyÀne sma no darÌitaÎ ta upÀsakÀnÀm 03090043 tasmai namo bhagavate 'nuvidhema tubhyaÎ 03090044 yo 'nÀdÃto naraka-bhÀgbhir asat-prasaÇgaiÏ 03090051 ye tu tvadÁya-caraÉÀmbuja-koÌa-gandhaÎ 03090052 jighranti karÉa-vivaraiÏ Ìruti-vÀta-nÁtam 03090053 bhaktyÀ gÃhÁta-caraÉaÏ parayÀ ca teÍÀÎ 03090054 nÀpaiÍi nÀtha hÃdayÀmburuhÀt sva-puÎsÀm 03090061 tÀvad bhayaÎ draviÉa-deha-suhÃn-nimittaÎ 03090062 ÌokaÏ spÃhÀ paribhavo vipulaÌ ca lobhaÏ 03090063 tÀvan mamety asad-avagraha Àrti-mÂlaÎ 03090064 yÀvan na te 'Çghrim abhayaÎ pravÃÉÁta lokaÏ 03090071 daivena te hata-dhiyo bhavataÏ prasaÇgÀt 03090072 sarvÀÌubhopaÌamanÀd vimukhendriyÀ ye 03090073 kurvanti kÀma-sukha-leÌa-lavÀya dÁnÀ 03090074 lobhÀbhibhÂta-manaso 'kuÌalÀni ÌaÌvat 03090081 kÍut-tÃÊ-tridhÀtubhir imÀ muhur ardyamÀnÀÏ 03090082 ÌÁtoÍÉa-vÀta-varaÍair itaretarÀc ca 03090083 kÀmÀgninÀcyuta-ruÍÀ ca sudurbhareÉa 03090084 sampaÌyato mana urukrama sÁdate me 03090091 yÀvat pÃthaktvam idam Àtmana indriyÀrtha- 03090092 mÀyÀ-balaÎ bhagavato jana ÁÌa paÌyet 03090093 tÀvan na saÎsÃtir asau pratisaÇkrameta 03090094 vyarthÀpi duÏkha-nivahaÎ vahatÁ kriyÀrthÀ 03090101 ahny ÀpÃtÀrta-karaÉÀ niÌi niÏÌayÀnÀ 03090102 nÀnÀ-manoratha-dhiyÀ kÍaÉa-bhagna-nidrÀÏ 03090103 daivÀhatÀrtha-racanÀ ÃÍayo 'pi deva 03090104 yuÍmat-prasaÇga-vimukhÀ iha saÎsaranti 03090111 tvaÎ bhakti-yoga-paribhÀvita-hÃt-saroja 03090112 Àsse ÌrutekÍita-patho nanu nÀtha puÎsÀm 03090113 yad-yad-dhiyÀ ta urugÀya vibhÀvayanti 03090114 tat-tad-vapuÏ praÉayase sad-anugrahÀya 03090121 nÀtiprasÁdati tathopacitopacÀrair 03090122 ÀrÀdhitaÏ sura-gaÉair hÃdi baddha-kÀmaiÏ 03090123 yat sarva-bhÂta-dayayÀsad-alabhyayaiko 03090124 nÀnÀ-janeÍv avahitaÏ suhÃd antar-ÀtmÀ 03090131 puÎsÀm ato vividha-karmabhir adhvarÀdyair 03090132 dÀnena cogra-tapasÀ paricaryayÀ ca 03090133 ÀrÀdhanaÎ bhagavatas tava sat-kriyÀrtho 03090134 dharmo 'rpitaÏ karhicid mriyate na yatra 03090141 ÌaÌvat svarÂpa-mahasaiva nipÁta-bheda- 03090142 mohÀya bodha-dhiÍaÉÀya namaÏ parasmai 03090143 viÌvodbhava-sthiti-layeÍu nimitta-lÁlÀ- 03090144 rÀsÀya te nama idaÎ cakÃmeÌvarÀya 03090151 yasyÀvatÀra-guÉa-karma-viËambanÀni 03090152 nÀmÀni ye 'su-vigame vivaÌÀ gÃÉanti 03090153 te 'naika-janma-ÌamalaÎ sahasaiva hitvÀ 03090154 saÎyÀnty apÀvÃtÀmÃtaÎ tam ajaÎ prapadye 03090161 yo vÀ ahaÎ ca giriÌaÌ ca vibhuÏ svayaÎ ca 03090162 sthity-udbhava-pralaya-hetava Àtma-mÂlam 03090163 bhittvÀ tri-pÀd vavÃdha eka uru-prarohas 03090164 tasmai namo bhagavate bhuvana-drumÀya 03090171 loko vikarma-nirataÏ kuÌale pramattaÏ 03090172 karmaÉy ayaÎ tvad-udite bhavad-arcane sve 03090173 yas tÀvad asya balavÀn iha jÁvitÀÌÀÎ 03090174 sadyaÌ chinatty animiÍÀya namo 'stu tasmai 03090181 yasmÀd bibhemy aham api dviparÀrdha-dhiÍÉyam 03090182 adhyÀsitaÏ sakala-loka-namaskÃtaÎ yat 03090183 tepe tapo bahu-savo 'varurutsamÀnas 03090184 tasmai namo bhagavate 'dhimakhÀya tubhyam 03090191 tiryaÇ-manuÍya-vibudhÀdiÍu jÁva-yoniÍv 03090192 ÀtmecchayÀtma-kÃta-setu-parÁpsayÀ yaÏ 03090193 reme nirasta-viÍayo 'py avaruddha-dehas 03090194 tasmai namo bhagavate puruÍottamÀya 03090201 yo 'vidyayÀnupahato 'pi daÌÀrdha-vÃttyÀ 03090202 nidrÀm uvÀha jaÊharÁ-kÃta-loka-yÀtraÏ 03090203 antar-jale 'hi-kaÌipu-sparÌÀnukÂlÀÎ 03090204 bhÁmormi-mÀlini janasya sukhaÎ vivÃÉvan 03090211 yan-nÀbhi-padma-bhavanÀd aham Àsam ÁËya 03090212 loka-trayopakaraÉo yad-anugraheÉa 03090213 tasmai namas ta udara-stha-bhavÀya yoga- 03090214 nidrÀvasÀna-vikasan-nalinekÍaÉÀya 03090221 so 'yaÎ samasta-jagatÀÎ suhÃd eka ÀtmÀ 03090222 sattvena yan mÃËayate bhagavÀn bhagena 03090223 tenaiva me dÃÌam anuspÃÌatÀd yathÀhaÎ 03090224 srakÍyÀmi pÂrvavad idaÎ praÉata-priyo 'sau 03090231 eÍa prapanna-varado ramayÀtma-ÌaktyÀ 03090232 yad yat kariÍyati gÃhÁta-guÉÀvatÀraÏ 03090233 tasmin sva-vikramam idaÎ sÃjato 'pi ceto 03090234 yuÈjÁta karma-ÌamalaÎ ca yathÀ vijahyÀm 03090241 nÀbhi-hradÀd iha sato 'mbhasi yasya puÎso 03090242 vijÈÀna-Ìaktir aham Àsam ananta-ÌakteÏ 03090243 rÂpaÎ vicitram idam asya vivÃÉvato me 03090244 mÀ rÁriÍÁÍÊa nigamasya girÀÎ visargaÏ 03090251 so 'sÀv adabhra-karuÉo bhagavÀn vivÃddha- 03090252 prema-smitena nayanÀmburuhaÎ vijÃmbhan 03090253 utthÀya viÌva-vijayÀya ca no viÍÀdaÎ 03090254 mÀdhvyÀ girÀpanayatÀt puruÍaÏ purÀÉaÏ 0309026 maitreya uvÀca 03090261 sva-sambhavaÎ niÌÀmyaivaÎ tapo-vidyÀ-samÀdhibhiÏ 03090262 yÀvan mano-vacaÏ stutvÀ virarÀma sa khinnavat 03090271 athÀbhipretam anvÁkÍya brahmaÉo madhusÂdanaÏ 03090272 viÍaÉÉa-cetasaÎ tena kalpa-vyatikarÀmbhasÀ 03090281 loka-saÎsthÀna-vijÈÀna ÀtmanaÏ parikhidyataÏ 03090282 tam ÀhÀgÀdhayÀ vÀcÀ kaÌmalaÎ Ìamayann iva 0309029 ÌrÁ-bhagavÀn uvÀca 03090291 mÀ veda-garbha gÀs tandrÁÎ sarga udyamam Àvaha 03090292 tan mayÀpÀditaÎ hy agre yan mÀÎ prÀrthayate bhavÀn 03090301 bhÂyas tvaÎ tapa ÀtiÍÊha vidyÀÎ caiva mad-ÀÌrayÀm 03090302 tÀbhyÀm antar-hÃdi brahman lokÀn drakÍyasy apÀvÃtÀn 03090311 tata Àtmani loke ca bhakti-yuktaÏ samÀhitaÏ 03090312 draÍÊÀsi mÀÎ tataÎ brahman mayi lokÀÎs tvam ÀtmanaÏ 03090321 yadÀ tu sarva-bhÂteÍu dÀruÍv agnim iva sthitam 03090322 praticakÍÁta mÀÎ loko jahyÀt tarhy eva kaÌmalam 03090331 yadÀ rahitam ÀtmÀnaÎ bhÂtendriya-guÉÀÌayaiÏ 03090332 svarÂpeÉa mayopetaÎ paÌyan svÀrÀjyam Ãcchati 03090341 nÀnÀ-karma-vitÀnena prajÀ bahvÁÏ sisÃkÍataÏ 03090342 nÀtmÀvasÁdaty asmiÎs te varÍÁyÀn mad-anugrahaÏ 03090351 ÃÍim ÀdyaÎ na badhnÀti pÀpÁyÀÎs tvÀÎ rajo-guÉaÏ 03090352 yan mano mayi nirbaddhaÎ prajÀÏ saÎsÃjato 'pi te 03090361 jÈÀto 'haÎ bhavatÀ tv adya durvijÈeyo 'pi dehinÀm 03090362 yan mÀÎ tvaÎ manyase 'yuktaÎ bhÂtendriya-guÉÀtmabhiÏ 03090371 tubhyaÎ mad-vicikitsÀyÀm ÀtmÀ me darÌito 'bahiÏ 03090372 nÀlena salile mÂlaÎ puÍkarasya vicinvataÏ 03090381 yac cakarthÀÇga mat-stotraÎ mat-kathÀbhyudayÀÇkitam 03090382 yad vÀ tapasi te niÍÊhÀ sa eÍa mad-anugrahaÏ 03090391 prÁto 'ham astu bhadraÎ te lokÀnÀÎ vijayecchayÀ 03090392 yad astauÍÁr guÉamayaÎ nirguÉaÎ mÀnuvarÉayan 03090401 ya etena pumÀn nityaÎ stutvÀ stotreÉa mÀÎ bhajet 03090402 tasyÀÌu samprasÁdeyaÎ sarva-kÀma-vareÌvaraÏ 03090411 pÂrtena tapasÀ yajÈair dÀnair yoga-samÀdhinÀ 03090412 rÀddhaÎ niÏÌreyasaÎ puÎsÀÎ mat-prÁtis tattvavin-matam 03090421 aham ÀtmÀtmanÀÎ dhÀtaÏ preÍÊhaÏ san preyasÀm api 03090422 ato mayi ratiÎ kuryÀd dehÀdir yat-kÃte priyaÏ 03090431 sarva-veda-mayenedam ÀtmanÀtmÀtma-yoninÀ 03090432 prajÀÏ sÃja yathÀ-pÂrvaÎ yÀÌ ca mayy anuÌerate 0309044 maitreya uvÀca 03090441 tasmÀ evaÎ jagat-sraÍÊre pradhÀna-puruÍeÌvaraÏ 03090442 vyajyedaÎ svena rÂpeÉa kaÈja-nÀbhas tirodadhe 0310001 vidura uvÀca 03100011 antarhite bhagavati brahmÀ loka-pitÀmahaÏ 03100012 prajÀÏ sasarja katidhÀ daihikÁr mÀnasÁr vibhuÏ 03100021 ye ca me bhagavan pÃÍÊÀs tvayy arthÀ bahuvittama 03100022 tÀn vadasvÀnupÂrvyeÉa chindhi naÏ sarva-saÎÌayÀn 0310003 sÂta uvÀca 03100031 evaÎ saÈcoditas tena kÍattrÀ kauÍÀravir muniÏ 03100032 prÁtaÏ pratyÀha tÀn praÌnÀn hÃdi-sthÀn atha bhÀrgava 0310004 maitreya uvÀca 03100041 viriÈco 'pi tathÀ cakre divyaÎ varÍa-ÌataÎ tapaÏ 03100042 Àtmany ÀtmÀnam ÀveÌya yathÀha bhagavÀn ajaÏ 03100051 tad vilokyÀbja-sambhÂto vÀyunÀ yad-adhiÍÊhitaÏ 03100052 padmam ambhaÌ ca tat-kÀla- kÃta-vÁryeÉa kampitam 03100061 tapasÀ hy edhamÀnena vidyayÀ cÀtma-saÎsthayÀ 03100062 vivÃddha-vijÈÀna-balo nyapÀd vÀyuÎ sahÀmbhasÀ 03100071 tad vilokya viyad-vyÀpi puÍkaraÎ yad-adhiÍÊhitam 03100072 anena lokÀn prÀg-lÁnÀn kalpitÀsmÁty acintayat 03100081 padma-koÌaÎ tadÀviÌya bhagavat-karma-coditaÏ 03100082 ekaÎ vyabhÀÇkÍÁd urudhÀ tridhÀ bhÀvyaÎ dvi-saptadhÀ 03100091 etÀvÀÈ jÁva-lokasya saÎsthÀ-bhedaÏ samÀhÃtaÏ 03100092 dharmasya hy animittasya vipÀkaÏ parameÍÊhy asau 0310010 vidura uvÀca 03100101 yathÀttha bahu-rÂpasya harer adbhuta-karmaÉaÏ 03100102 kÀlÀkhyaÎ lakÍaÉaÎ brahman yathÀ varÉaya naÏ prabho 0310011 maitreya uvÀca 03100111 guÉa-vyatikarÀkÀro nirviÌeÍo 'pratiÍÊhitaÏ 03100112 puruÍas tad-upÀdÀnam ÀtmÀnaÎ lÁlayÀsÃjat 03100121 viÌvaÎ vai brahma-tan-mÀtraÎ saÎsthitaÎ viÍÉu-mÀyayÀ 03100122 ÁÌvareÉa paricchinnaÎ kÀlenÀvyakta-mÂrtinÀ 03100131 yathedÀnÁÎ tathÀgre ca paÌcÀd apy etad ÁdÃÌam 03100132 sargo nava-vidhas tasya prÀkÃto vaikÃtas tu yaÏ 03100141 kÀla-dravya-guÉair asya tri-vidhaÏ pratisaÇkramaÏ 03100142 Àdyas tu mahataÏ sargo guÉa-vaiÍamyam ÀtmanaÏ 03100151 dvitÁyas tv ahamo yatra dravya-jÈÀna-kriyodayaÏ 03100152 bhÂta-sargas tÃtÁyas tu tan-mÀtro dravya-ÌaktimÀn 03100161 caturtha aindriyaÏ sargo yas tu jÈÀna-kriyÀtmakaÏ 03100162 vaikÀriko deva-sargaÏ paÈcamo yan-mayaÎ manaÏ 03100171 ÍaÍÊhas tu tamasaÏ sargo yas tv abuddhi-kÃtaÏ prabhoÏ 03100172 ÍaË ime prÀkÃtÀÏ sargÀ vaikÃtÀn api me ÌÃÉu 03100181 rajo-bhÀjo bhagavato lÁleyaÎ hari-medhasaÏ 03100182 saptamo mukhya-sargas tu ÍaË-vidhas tasthuÍÀÎ ca yaÏ 03100191 vanaspaty-oÍadhi-latÀ- tvaksÀrÀ vÁrudho drumÀÏ 03100192 utsrotasas tamaÏ-prÀyÀ antaÏ-sparÌÀ viÌeÍiÉaÏ 03100201 tiraÌcÀm aÍÊamaÏ sargaÏ so 'ÍÊÀviÎÌad-vidho mataÏ 03100202 avido bhÂri-tamaso ghrÀÉa-jÈÀ hÃdy avedinaÏ 03100211 gaur ajo mahiÍaÏ kÃÍÉaÏ sÂkaro gavayo ruruÏ 03100212 dvi-ÌaphÀÏ paÌavaÌ ceme avir uÍÊraÌ ca sattama 03100221 kharo 'Ìvo 'Ìvataro gauraÏ ÌarabhaÌ camarÁ tathÀ 03100222 ete caika-ÌaphÀÏ kÍattaÏ ÌÃÉu paÈca-nakhÀn paÌÂn 03100231 ÌvÀ sÃgÀlo vÃko vyÀghro mÀrjÀraÏ ÌaÌa-Ìallakau 03100232 siÎhaÏ kapir gajaÏ kÂrmo godhÀ ca makarÀdayaÏ 03100241 kaÇka-gÃdhra-baka-Ìyena- bhÀsa-bhallÂka-barhiÉaÏ 03100242 haÎsa-sÀrasa-cakrÀhva- kÀkolÂkÀdayaÏ khagÀÏ 03100251 arvÀk-srotas tu navamaÏ kÍattar eka-vidho nÃÉÀm 03100252 rajo 'dhikÀÏ karma-parÀ duÏkhe ca sukha-mÀninaÏ 03100261 vaikÃtÀs traya evaite deva-sargaÌ ca sattama 03100262 vaikÀrikas tu yaÏ proktaÏ kaumÀras tÂbhayÀtmakaÏ 03100271 deva-sargaÌ cÀÍÊa-vidho vibudhÀÏ pitaro 'surÀÏ 03100272 gandharvÀpsarasaÏ siddhÀ yakÍa-rakÍÀÎsi cÀraÉÀÏ 03100281 bhÂta-preta-piÌÀcÀÌ ca vidyÀdhrÀÏ kinnarÀdayaÏ 03100282 daÌaite vidurÀkhyÀtÀÏ sargÀs te viÌva-sÃk-kÃtÀÏ 03100291 ataÏ paraÎ pravakÍyÀmi vaÎÌÀn manvantarÀÉi ca 03100292 evaÎ rajaÏ-plutaÏ sraÍÊÀ kalpÀdiÍv ÀtmabhÂr hariÏ 03100293 sÃjaty amogha-saÇkalpa ÀtmaivÀtmÀnam ÀtmanÀ 0311001 maitreya uvÀca 03110011 caramaÏ sad-viÌeÍÀÉÀm aneko 'saÎyutaÏ sadÀ 03110012 paramÀÉuÏ sa vijÈeyo nÃÉÀm aikya-bhramo yataÏ 03110021 sata eva padÀrthasya svarÂpÀvasthitasya yat 03110022 kaivalyaÎ parama-mahÀn aviÌeÍo nirantaraÏ 03110031 evaÎ kÀlo 'py anumitaÏ saukÍmye sthaulye ca sattama 03110032 saÎsthÀna-bhuktyÀ bhagavÀn avyakto vyakta-bhug vibhuÏ 03110041 sa kÀlaÏ paramÀÉur vai yo bhuÇkte paramÀÉutÀm 03110042 sato 'viÌeÍa-bhug yas tu sa kÀlaÏ paramo mahÀn 03110051 aÉur dvau paramÀÉ syÀt trasareÉus trayaÏ smÃtaÏ 03110052 jÀlÀrka-raÌmy-avagataÏ kham evÀnupatann agÀt 03110061 trasareÉu-trikaÎ bhuÇkte yaÏ kÀlaÏ sa truÊiÏ smÃtaÏ 03110062 Ìata-bhÀgas tu vedhaÏ syÀt tais tribhis tu lavaÏ smÃtaÏ 03110071 nimeÍas tri-lavo jÈeya ÀmnÀtas te trayaÏ kÍaÉaÏ 03110072 kÍaÉÀn paÈca viduÏ kÀÍÊhÀÎ laghu tÀ daÌa paÈca ca 03110081 laghÂni vai samÀmnÀtÀ daÌa paÈca ca nÀËikÀ 03110082 te dve muhÂrtaÏ praharaÏ ÍaË yÀmaÏ sapta vÀ nÃÉÀm 03110091 dvÀdaÌÀrdha-palonmÀnaÎ caturbhiÌ catur-aÇgulaiÏ 03110092 svarÉa-mÀÍaiÏ kÃta-cchidraÎ yÀvat prastha-jala-plutam 03110101 yÀmÀÌ catvÀraÌ catvÀro martyÀnÀm ahanÁ ubhe 03110102 pakÍaÏ paÈca-daÌÀhÀni ÌuklaÏ kÃÍÉaÌ ca mÀnada 03110111 tayoÏ samuccayo mÀsaÏ pitÅÉÀÎ tad ahar-niÌam 03110112 dvau tÀv ÃtuÏ ÍaË ayanaÎ dakÍiÉaÎ cottaraÎ divi 03110121 ayane cÀhanÁ prÀhur vatsaro dvÀdaÌa smÃtaÏ 03110122 saÎvatsara-ÌataÎ n-ÉÀÎ paramÀyur nirÂpitam 03110131 graharkÍa-tÀrÀ-cakra-sthaÏ paramÀÉv-ÀdinÀ jagat 03110132 saÎvatsarÀvasÀnena paryety animiÍo vibhuÏ 03110141 saÎvatsaraÏ parivatsara iËÀ-vatsara eva ca 03110142 anuvatsaro vatsaraÌ ca viduraivaÎ prabhÀÍyate 03110151 yaÏ sÃjya-Ìaktim urudhocchvasayan sva-ÌaktyÀ 03110152 puÎso 'bhramÀya divi dhÀvati bhÂta-bhedaÏ 03110153 kÀlÀkhyayÀ guÉamayaÎ kratubhir vitanvaÎs 03110154 tasmai baliÎ harata vatsara-paÈcakÀya 0311016 vidura uvÀca 03110161 pitÃ-deva-manuÍyÀÉÀm ÀyuÏ param idaÎ smÃtam 03110162 pareÍÀÎ gatim ÀcakÍva ye syuÏ kalpÀd bahir vidaÏ 03110171 bhagavÀn veda kÀlasya gatiÎ bhagavato nanu 03110172 viÌvaÎ vicakÍate dhÁrÀ yoga-rÀddhena cakÍuÍÀ 0311018 maitreya uvÀca 03110181 kÃtaÎ tretÀ dvÀparaÎ ca kaliÌ ceti catur-yugam 03110182 divyair dvÀdaÌabhir varÍaiÏ sÀvadhÀnaÎ nirÂpitam 03110191 catvÀri trÁÉi dve caikaÎ kÃtÀdiÍu yathÀ-kramam 03110192 saÇkhyÀtÀni sahasrÀÉi dvi-guÉÀni ÌatÀni ca 03110201 sandhyÀ-sandhyÀÎÌayor antar yaÏ kÀlaÏ Ìata-saÇkhyayoÏ 03110202 tam evÀhur yugaÎ taj-jÈÀ yatra dharmo vidhÁyate 03110211 dharmaÌ catuÍ-pÀn manujÀn kÃte samanuvartate 03110212 sa evÀnyeÍv adharmeÉa vyeti pÀdena vardhatÀ 03110221 tri-lokyÀ yuga-sÀhasraÎ bahir ÀbrahmaÉo dinam 03110222 tÀvaty eva niÌÀ tÀta yan nimÁlati viÌva-sÃk 03110231 niÌÀvasÀna Àrabdho loka-kalpo 'nuvartate 03110232 yÀvad dinaÎ bhagavato manÂn bhuÈjaÎÌ catur-daÌa 03110241 svaÎ svaÎ kÀlaÎ manur bhuÇkte sÀdhikÀÎ hy eka-saptatim 03110242 manvantareÍu manavas tad-vaÎÌyÀ ÃÍayaÏ surÀÏ 03110243 bhavanti caiva yugapat sureÌÀÌ cÀnu ye ca tÀn 03110251 eÍa dainan-dinaÏ sargo brÀhmas trailokya-vartanaÏ 03110252 tiryaÇ-nÃ-pitÃ-devÀnÀÎ sambhavo yatra karmabhiÏ 03110261 manvantareÍu bhagavÀn bibhrat sattvaÎ sva-mÂrtibhiÏ 03110262 manv-Àdibhir idaÎ viÌvam avaty udita-pauruÍaÏ 03110271 tamo-mÀtrÀm upÀdÀya pratisaÎruddha-vikramaÏ 03110272 kÀlenÀnugatÀÌeÍa Àste tÂÍÉÁÎ dinÀtyaye 03110281 tam evÀnv api dhÁyante lokÀ bhÂr-Àdayas trayaÏ 03110282 niÌÀyÀm anuvÃttÀyÀÎ nirmukta-ÌaÌi-bhÀskaram 03110291 tri-lokyÀÎ dahyamÀnÀyÀÎ ÌaktyÀ saÇkarÍaÉÀgninÀ 03110292 yÀnty ÂÍmaÉÀ maharlokÀj janaÎ bhÃgv-Àdayo 'rditÀÏ 03110301 tÀvat tri-bhuvanaÎ sadyaÏ kalpÀntaidhita-sindhavaÏ 03110302 plÀvayanty utkaÊÀÊopa- caÉËa-vÀteritormayaÏ 03110311 antaÏ sa tasmin salila Àste 'nantÀsano hariÏ 03110312 yoga-nidrÀ-nimÁlÀkÍaÏ stÂyamÀno janÀlayaiÏ 03110321 evaÎ-vidhair aho-rÀtraiÏ kÀla-gatyopalakÍitaiÏ 03110322 apakÍitam ivÀsyÀpi paramÀyur vayaÏ-Ìatam 03110331 yad ardham ÀyuÍas tasya parÀrdham abhidhÁyate 03110332 pÂrvaÏ parÀrdho 'pakrÀnto hy aparo 'dya pravartate 03110341 pÂrvasyÀdau parÀrdhasya brÀhmo nÀma mahÀn abhÂt 03110342 kalpo yatrÀbhavad brahmÀ Ìabda-brahmeti yaÎ viduÏ 03110351 tasyaiva cÀnte kalpo 'bhÂd yaÎ pÀdmam abhicakÍate 03110352 yad dharer nÀbhi-sarasa ÀsÁl loka-saroruham 03110361 ayaÎ tu kathitaÏ kalpo dvitÁyasyÀpi bhÀrata 03110362 vÀrÀha iti vikhyÀto yatrÀsÁc chÂkaro hariÏ 03110371 kÀlo 'yaÎ dvi-parÀrdhÀkhyo nimeÍa upacaryate 03110372 avyÀkÃtasyÀnantasya hy anÀder jagad-ÀtmanaÏ 03110381 kÀlo 'yaÎ paramÀÉv-Àdir dvi-parÀrdhÀnta ÁÌvaraÏ 03110382 naiveÌituÎ prabhur bhÂmna ÁÌvaro dhÀma-mÀninÀm 03110391 vikÀraiÏ sahito yuktair viÌeÍÀdibhir ÀvÃtaÏ 03110392 ÀÉËakoÌo bahir ayaÎ paÈcÀÌat-koÊi-vistÃtaÏ 03110401 daÌottarÀdhikair yatra praviÍÊaÏ paramÀÉuvat 03110402 lakÍyate 'ntar-gatÀÌ cÀnye koÊiÌo hy aÉËa-rÀÌayaÏ 03110411 tad Àhur akÍaraÎ brahma sarva-kÀraÉa-kÀraÉam 03110412 viÍÉor dhÀma paraÎ sÀkÍÀt puruÍasya mahÀtmanaÏ 0312001 maitreya uvÀca 03120011 iti te varÉitaÏ kÍattaÏ kÀlÀkhyaÏ paramÀtmanaÏ 03120012 mahimÀ veda-garbho 'tha yathÀsrÀkÍÁn nibodha me 03120021 sasarjÀgre 'ndha-tÀmisram atha tÀmisram Àdi-kÃt 03120022 mahÀmohaÎ ca mohaÎ ca tamaÌ cÀjÈÀna-vÃttayaÏ 03120031 dÃÍÊvÀ pÀpÁyasÁÎ sÃÍÊiÎ nÀtmÀnaÎ bahv amanyata 03120032 bhagavad-dhyÀna-pÂtena manasÀnyÀÎ tato 'sÃjat 03120041 sanakaÎ ca sanandaÎ ca sanÀtanam athÀtmabhÂÏ 03120042 sanat-kumÀraÎ ca munÁn niÍkriyÀn Ârdhva-retasaÏ 03120051 tÀn babhÀÍe svabhÂÏ putrÀn prajÀÏ sÃjata putrakÀÏ 03120052 tan naicchan mokÍa-dharmÀÉo vÀsudeva-parÀyaÉÀÏ 03120061 so 'vadhyÀtaÏ sutair evaÎ pratyÀkhyÀtÀnuÌÀsanaiÏ 03120062 krodhaÎ durviÍahaÎ jÀtaÎ niyantum upacakrame 03120071 dhiyÀ nigÃhyamÀÉo 'pi bhruvor madhyÀt prajÀpateÏ 03120072 sadyo 'jÀyata tan-manyuÏ kumÀro nÁla-lohitaÏ 03120081 sa vai ruroda devÀnÀÎ pÂrvajo bhagavÀn bhavaÏ 03120082 nÀmÀni kuru me dhÀtaÏ sthÀnÀni ca jagad-guro 03120091 iti tasya vacaÏ pÀdmo bhagavÀn paripÀlayan 03120092 abhyadhÀd bhadrayÀ vÀcÀ mÀ rodÁs tat karomi te 03120101 yad arodÁÏ sura-ÌreÍÊha sodvega iva bÀlakaÏ 03120102 tatas tvÀm abhidhÀsyanti nÀmnÀ rudra iti prajÀÏ 03120111 hÃd indriyÀÉy asur vyoma vÀyur agnir jalaÎ mahÁ 03120112 sÂryaÌ candras tapaÌ caiva sthÀnÀny agre kÃtÀni te 03120121 manyur manur mahinaso mahÀÈ chiva ÃtadhvajaÏ 03120122 ugraretÀ bhavaÏ kÀlo vÀmadevo dhÃtavrataÏ 03120131 dhÁr dhÃti-rasalomÀ ca niyut sarpir ilÀmbikÀ 03120132 irÀvatÁ svadhÀ dÁkÍÀ rudrÀÉyo rudra te striyaÏ 03120141 gÃhÀÉaitÀni nÀmÀni sthÀnÀni ca sa-yoÍaÉaÏ 03120142 ebhiÏ sÃja prajÀ bahvÁÏ prajÀnÀm asi yat patiÏ 03120151 ity ÀdiÍÊaÏ sva-guruÉÀ bhagavÀn nÁla-lohitaÏ 03120152 sattvÀkÃti-svabhÀvena sasarjÀtma-samÀÏ prajÀÏ 03120161 rudrÀÉÀÎ rudra-sÃÍÊÀnÀÎ samantÀd grasatÀÎ jagat 03120162 niÌÀmyÀsaÇkhyaÌo yÂthÀn prajÀpatir aÌaÇkata 03120171 alaÎ prajÀbhiÏ sÃÍÊÀbhir ÁdÃÌÁbhiÏ surottama 03120172 mayÀ saha dahantÁbhir diÌaÌ cakÍurbhir ulbaÉaiÏ 03120181 tapa ÀtiÍÊha bhadraÎ te sarva-bhÂta-sukhÀvaham 03120182 tapasaiva yathÀ pÂrvaÎ sraÍÊÀ viÌvam idaÎ bhavÀn 03120191 tapasaiva paraÎ jyotir bhagavantam adhokÍajam 03120192 sarva-bhÂta-guhÀvÀsam aÈjasÀ vindate pumÀn 0312020 maitreya uvÀca 03120201 evam ÀtmabhuvÀdiÍÊaÏ parikramya girÀÎ patim 03120202 bÀËham ity amum Àmantrya viveÌa tapase vanam 03120211 athÀbhidhyÀyataÏ sargaÎ daÌa putrÀÏ prajajÈire 03120212 bhagavac-chakti-yuktasya loka-santÀna-hetavaÏ 03120221 marÁcir atry-aÇgirasau pulastyaÏ pulahaÏ kratuÏ 03120222 bhÃgur vasiÍÊho dakÍaÌ ca daÌamas tatra nÀradaÏ 03120231 utsaÇgÀn nÀrado jajÈe dakÍo 'ÇguÍÊhÀt svayambhuvaÏ 03120232 prÀÉÀd vasiÍÊhaÏ saÈjÀto bhÃgus tvaci karÀt kratuÏ 03120241 pulaho nÀbhito jajÈe pulastyaÏ karÉayor ÃÍiÏ 03120242 aÇgirÀ mukhato 'kÍÉo 'trir marÁcir manaso 'bhavat 03120251 dharmaÏ stanÀd dakÍiÉato yatra nÀrÀyaÉaÏ svayam 03120252 adharmaÏ pÃÍÊhato yasmÀn mÃtyur loka-bhayaÇkaraÏ 03120261 hÃdi kÀmo bhruvaÏ krodho lobhaÌ cÀdhara-dacchadÀt 03120262 ÀsyÀd vÀk sindhavo meËhrÀn nirÃtiÏ pÀyor aghÀÌrayaÏ 03120271 chÀyÀyÀÏ kardamo jajÈe devahÂtyÀÏ patiÏ prabhuÏ 03120272 manaso dehataÌ cedaÎ jajÈe viÌva-kÃto jagat 03120281 vÀcaÎ duhitaraÎ tanvÁÎ svayambhÂr haratÁÎ manaÏ 03120282 akÀmÀÎ cakame kÍattaÏ sa-kÀma iti naÏ Ìrutam 03120291 tam adharme kÃta-matiÎ vilokya pitaraÎ sutÀÏ 03120292 marÁci-mukhyÀ munayo viÌrambhÀt pratyabodhayan 03120301 naitat pÂrvaiÏ kÃtaÎ tvad ye na kariÍyanti cÀpare 03120302 yas tvaÎ duhitaraÎ gaccher anigÃhyÀÇgajaÎ prabhuÏ 03120311 tejÁyasÀm api hy etan na suÌlokyaÎ jagad-guro 03120312 yad-vÃttam anutiÍÊhan vai lokaÏ kÍemÀya kalpate 03120321 tasmai namo bhagavate ya idaÎ svena rociÍÀ 03120322 Àtma-sthaÎ vyaÈjayÀm Àsa sa dharmaÎ pÀtum arhati 03120331 sa itthaÎ gÃÉataÏ putrÀn puro dÃÍÊvÀ prajÀpatÁn 03120332 prajÀpati-patis tanvaÎ tatyÀja vrÁËitas tadÀ 03120333 tÀÎ diÌo jagÃhur ghorÀÎ nÁhÀraÎ yad vidus tamaÏ 03120341 kadÀcid dhyÀyataÏ sraÍÊur vedÀ ÀsaÎÌ catur-mukhÀt 03120342 kathaÎ srakÍyÀmy ahaÎ lokÀn samavetÀn yathÀ purÀ 03120351 cÀtur-hotraÎ karma-tantram upaveda-nayaiÏ saha 03120352 dharmasya pÀdÀÌ catvÀras tathaivÀÌrama-vÃttayaÏ 0312036 vidura uvÀca 03120361 sa vai viÌva-sÃjÀm ÁÌo vedÀdÁn mukhato 'sÃjat 03120362 yad yad yenÀsÃjad devas tan me brÂhi tapo-dhana 0312037 maitreya uvÀca 03120371 Ãg-yajuÏ-sÀmÀtharvÀkhyÀn vedÀn pÂrvÀdibhir mukhaiÏ 03120372 ÌÀstram ijyÀÎ stuti-stomaÎ prÀyaÌcittaÎ vyadhÀt kramÀt 03120381 Àyur-vedaÎ dhanur-vedaÎ gÀndharvaÎ vedam ÀtmanaÏ 03120382 sthÀpatyaÎ cÀsÃjad vedaÎ kramÀt pÂrvÀdibhir mukhaiÏ 03120391 itihÀsa-purÀÉÀni paÈcamaÎ vedam ÁÌvaraÏ 03120392 sarvebhya eva vaktrebhyaÏ sasÃje sarva-darÌanaÏ 03120401 ÍoËaÌy-ukthau pÂrva-vaktrÀt purÁÍy-agniÍÊutÀv atha 03120402 ÀptoryÀmÀtirÀtrau ca vÀjapeyaÎ sagosavam 03120411 vidyÀ dÀnaÎ tapaÏ satyaÎ dharmasyeti padÀni ca 03120412 ÀÌramÀÎÌ ca yathÀ-saÇkhyam asÃjat saha vÃttibhiÏ 03120421 sÀvitraÎ prÀjÀpatyaÎ ca brÀhmaÎ cÀtha bÃhat tathÀ 03120422 vÀrtÀ saÈcaya-ÌÀlÁna- ÌiloÈcha iti vai gÃhe 03120431 vaikhÀnasÀ vÀlakhilyau- dumbarÀÏ phenapÀ vane 03120432 nyÀse kuÊÁcakaÏ pÂrvaÎ bahvodo haÎsa-niÍkriyau 03120441 ÀnvÁkÍikÁ trayÁ vÀrtÀ daÉËa-nÁtis tathaiva ca 03120442 evaÎ vyÀhÃtayaÌ cÀsan praÉavo hy asya dahrataÏ 03120451 tasyoÍÉig ÀsÁl lomabhyo gÀyatrÁ ca tvaco vibhoÏ 03120452 triÍÊum mÀÎsÀt snuto 'nuÍÊub jagaty asthnaÏ prajÀpateÏ 03120461 majjÀyÀÏ paÇktir utpannÀ bÃhatÁ prÀÉato 'bhavat 03120462 sparÌas tasyÀbhavaj jÁvaÏ svaro deha udÀhÃta 03120471 ÂÍmÀÉam indriyÀÉy Àhur antaÏ-sthÀ balam ÀtmanaÏ 03120472 svarÀÏ sapta vihÀreÉa bhavanti sma prajÀpateÏ 03120481 Ìabda-brahmÀtmanas tasya vyaktÀvyaktÀtmanaÏ paraÏ 03120482 brahmÀvabhÀti vitato nÀnÀ-Ìakty-upabÃÎhitaÏ 03120491 tato 'parÀm upÀdÀya sa sargÀya mano dadhe 03120492 ÃÍÁÉÀÎ bhÂri-vÁryÀÉÀm api sargam avistÃtam 03120501 jÈÀtvÀ tad dhÃdaye bhÂyaÌ cintayÀm Àsa kaurava 03120502 aho adbhutam etan me vyÀpÃtasyÀpi nityadÀ 03120511 na hy edhante prajÀ nÂnaÎ daivam atra vighÀtakam 03120512 evaÎ yukta-kÃtas tasya daivaÎ cÀvekÍatas tadÀ 03120521 kasya rÂpam abhÂd dvedhÀ yat kÀyam abhicakÍate 03120522 tÀbhyÀÎ rÂpa-vibhÀgÀbhyÀÎ mithunaÎ samapadyata 03120531 yas tu tatra pumÀn so 'bhÂn manuÏ svÀyambhuvaÏ svarÀÊ 03120532 strÁ yÀsÁc chatarÂpÀkhyÀ mahiÍy asya mahÀtmanaÏ 03120541 tadÀ mithuna-dharmeÉa prajÀ hy edhÀm babhÂvire 03120542 sa cÀpi ÌatarÂpÀyÀÎ paÈcÀpatyÀny ajÁjanat 03120551 priyavratottÀnapÀdau tisraÏ kanyÀÌ ca bhÀrata 03120552 ÀkÂtir devahÂtiÌ ca prasÂtir iti sattama 03120561 ÀkÂtiÎ rucaye prÀdÀt kardamÀya tu madhyamÀm 03120562 dakÍÀyÀdÀt prasÂtiÎ ca yata ÀpÂritaÎ jagat 0313001 ÌrÁ-Ìuka uvÀca 03130011 niÌamya vÀcaÎ vadato muneÏ puÉyatamÀÎ nÃpa 03130012 bhÂyaÏ papraccha kauravyo vÀsudeva-kathÀdÃtaÏ 0313002 vidura uvÀca 03130021 sa vai svÀyambhuvaÏ samrÀÊ priyaÏ putraÏ svayambhuvaÏ 03130022 pratilabhya priyÀÎ patnÁÎ kiÎ cakÀra tato mune 03130031 caritaÎ tasya rÀjarÍer Àdi-rÀjasya sattama 03130032 brÂhi me ÌraddadhÀnÀya viÍvaksenÀÌrayo hy asau 03130041 Ìrutasya puÎsÀÎ sucira-Ìramasya | nanv aÈjasÀ sÂribhir ÁËito 'rthaÏ 03130042 tat-tad-guÉÀnuÌravaÉaÎ mukunda- | pÀdÀravindaÎ hÃdayeÍu yeÍÀm 0313005 ÌrÁ-Ìuka uvÀca 03130051 iti bruvÀÉaÎ viduraÎ vinÁtaÎ | sahasra-ÌÁrÍÉaÌ caraÉopadhÀnam 03130052 prahÃÍÊa-romÀ bhagavat-kathÀyÀÎ | praÉÁyamÀno munir abhyacaÍÊa 0313006 maitreya uvÀca 03130061 yadÀ sva-bhÀryayÀ sÀrdhaÎ jÀtaÏ svÀyambhuvo manuÏ 03130062 prÀÈjaliÏ praÉataÌ cedaÎ veda-garbham abhÀÍata 03130071 tvam ekaÏ sarva-bhÂtÀnÀÎ janma-kÃd vÃttidaÏ pitÀ 03130072 tathÀpi naÏ prajÀnÀÎ te ÌuÌrÂÍÀ kena vÀ bhavet 03130081 tad vidhehi namas tubhyaÎ karmasv ÁËyÀtma-ÌaktiÍu 03130082 yat kÃtveha yaÌo viÍvag amutra ca bhaved gatiÏ 0313009 brahmovÀca 03130091 prÁtas tubhyam ahaÎ tÀta svasti stÀd vÀÎ kÍitÁÌvara 03130092 yan nirvyalÁkena hÃdÀ ÌÀdhi mety ÀtmanÀrpitam 03130101 etÀvaty Àtmajair vÁra kÀryÀ hy apacitir gurau 03130102 ÌaktyÀpramattair gÃhyeta sÀdaraÎ gata-matsaraiÏ 03130111 sa tvam asyÀm apatyÀni sadÃÌÀny Àtmano guÉaiÏ 03130112 utpÀdya ÌÀsa dharmeÉa gÀÎ yajÈaiÏ puruÍaÎ yaja 03130121 paraÎ ÌuÌrÂÍaÉaÎ mahyaÎ syÀt prajÀ-rakÍayÀ nÃpa 03130122 bhagavÀÎs te prajÀ-bhartur hÃÍÁkeÌo 'nutuÍyati 03130131 yeÍÀÎ na tuÍÊo bhagavÀn yajÈa-liÇgo janÀrdanaÏ 03130132 teÍÀÎ Ìramo hy apÀrthÀya yad ÀtmÀ nÀdÃtaÏ svayam 0313014 manur uvÀca 03130141 ÀdeÌe 'haÎ bhagavato varteyÀmÁva-sÂdana 03130142 sthÀnaÎ tv ihÀnujÀnÁhi prajÀnÀÎ mama ca prabho 03130151 yad okaÏ sarva-bhÂtÀnÀÎ mahÁ magnÀ mahÀmbhasi 03130152 asyÀ uddharaÉe yatno deva devyÀ vidhÁyatÀm 0313016 maitreya uvÀca 03130161 parameÍÊhÁ tv apÀÎ madhye tathÀ sannÀm avekÍya gÀm 03130162 katham enÀÎ samunneÍya iti dadhyau dhiyÀ ciram 03130171 sÃjato me kÍitir vÀrbhiÏ plÀvyamÀnÀ rasÀÎ gatÀ 03130172 athÀtra kim anuÍÊheyam asmÀbhiÏ sarga-yojitaiÏ 03130173 yasyÀhaÎ hÃdayÀd ÀsaÎ sa ÁÌo vidadhÀtu me 03130181 ity abhidhyÀyato nÀsÀ- vivarÀt sahasÀnagha 03130182 varÀha-toko niragÀd aÇguÍÊha-parimÀÉakaÏ 03130191 tasyÀbhipaÌyataÏ kha-sthaÏ kÍaÉena kila bhÀrata 03130192 gaja-mÀtraÏ pravavÃdhe tad adbhutam abhÂn mahat 03130201 marÁci-pramukhair vipraiÏ kumÀrair manunÀ saha 03130202 dÃÍÊvÀ tat saukaraÎ rÂpaÎ tarkayÀm Àsa citradhÀ 03130211 kim etat sÂkara-vyÀjaÎ sattvaÎ divyam avasthitam 03130212 aho batÀÌcaryam idaÎ nÀsÀyÀ me viniÏsÃtam 03130221 dÃÍÊo 'ÇguÍÊha-Ìiro-mÀtraÏ kÍaÉÀd gaÉËa-ÌilÀ-samaÏ 03130222 api svid bhagavÀn eÍa yajÈo me khedayan manaÏ 03130231 iti mÁmÀÎsatas tasya brahmaÉaÏ saha sÂnubhiÏ 03130232 bhagavÀn yajÈa-puruÍo jagarjÀgendra-sannibhaÏ 03130241 brahmÀÉaÎ harÍayÀm Àsa haris tÀÎÌ ca dvijottamÀn 03130242 sva-garjitena kakubhaÏ pratisvanayatÀ vibhuÏ 03130251 niÌamya te ghargharitaÎ sva-kheda- | kÍayiÍÉu mÀyÀmaya-sÂkarasya 03130252 janas-tapaÏ-satya-nivÀsinas te | tribhiÏ pavitrair munayo 'gÃÉan sma 03130261 teÍÀÎ satÀÎ veda-vitÀna-mÂrtir | brahmÀvadhÀryÀtma-guÉÀnuvÀdam 03130262 vinadya bhÂyo vibudhodayÀya | gajendra-lÁlo jalam ÀviveÌa 03130271 utkÍipta-vÀlaÏ kha-caraÏ kaÊhoraÏ | saÊÀ vidhunvan khara-romaÌa-tvak 03130272 khurÀhatÀbhraÏ sita-daÎÍÊra ÁkÍÀ- | jyotir babhÀse bhagavÀn mahÁdhraÏ 03130281 ghrÀÉena pÃthvyÀÏ padavÁÎ vijighran | kroËÀpadeÌaÏ svayam adhvarÀÇgaÏ 03130282 karÀla-daÎÍÊro 'py akarÀla-dÃgbhyÀm | udvÁkÍya viprÀn gÃÉato 'viÌat kam 03130291 sa vajra-kÂÊÀÇga-nipÀta-vega- | viÌÁrÉa-kukÍiÏ stanayann udanvÀn 03130292 utsÃÍÊa-dÁrghormi-bhujair ivÀrtaÌ | cukroÌa yajÈeÌvara pÀhi meti 03130301 khuraiÏ kÍuraprair darayaÎs tad Àpa | utpÀra-pÀraÎ tri-par rasÀyÀm 03130302 dadarÌa gÀÎ tatra suÍupsur agre | yÀÎ jÁva-dhÀnÁÎ svayam abhyadhatta 03130311 pÀtÀla-mÂleÌvara-bhoga-saÎhatau | vinyasya pÀdau pÃthivÁÎ ca bibhrataÏ 03130312 yasyopamÀno na babhÂva so 'cyuto | mamÀstu mÀÇgalya-vivÃddhaye hariÏ 03130321 sva-daÎÍÊrayoddhÃtya mahÁÎ nimagnÀÎ | sa utthitaÏ saÎruruce rasÀyÀÏ 03130322 tatrÀpi daityaÎ gadayÀpatantaÎ | sunÀbha-sandÁpita-tÁvra-manyuÏ 03130331 jaghÀna rundhÀnam asahya-vikramaÎ | sa lÁlayebhaÎ mÃgarÀË ivÀmbhasi 03130332 tad-rakta-paÇkÀÇkita-gaÉËa-tuÉËo | yathÀ gajendro jagatÁÎ vibhindan 03130341 tamÀla-nÁlaÎ sita-danta-koÊyÀ | kÍmÀm utkÍipantaÎ gaja-lÁlayÀÇga 03130342 prajÈÀya baddhÀÈjalayo 'nuvÀkair | viriÈci-mukhyÀ upatasthur ÁÌam 0313035 ÃÍaya ÂcuÏ 03130351 jitaÎ jitaÎ te 'jita yajÈa-bhÀvana | trayÁÎ tanuÎ svÀÎ paridhunvate namaÏ 03130352 yad-roma-garteÍu nililyur addhayas | tasmai namaÏ kÀraÉa-sÂkarÀya te 03130361 rÂpaÎ tavaitan nanu duÍkÃtÀtmanÀÎ | durdarÌanaÎ deva yad adhvarÀtmakam 03130362 chandÀÎsi yasya tvaci barhi-romasv | ÀjyaÎ dÃÌi tv aÇghriÍu cÀtur-hotram 03130371 srak tuÉËa ÀsÁt sruva ÁÌa nÀsayor | iËodare camasÀÏ karÉa-randhre 03130372 prÀÌitram Àsye grasane grahÀs tu te | yac carvaÉaÎ te bhagavann agni-hotram 03130381 dÁkÍÀnujanmopasadaÏ ÌirodharaÎ | tvaÎ prÀyaÉÁyodayanÁya-daÎÍÊraÏ 03130382 jihvÀ pravargyas tava ÌÁrÍakaÎ kratoÏ | satyÀvasathyaÎ citayo 'savo hi te 03130391 somas tu retaÏ savanÀny avasthitiÏ | saÎsthÀ-vibhedÀs tava deva dhÀtavaÏ 03130392 satrÀÉi sarvÀÉi ÌarÁra-sandhis | tvaÎ sarva-yajÈa-kratur iÍÊi-bandhanaÏ 03130401 namo namas te 'khila-mantra-devatÀ- | dravyÀya sarva-kratave kriyÀtmane 03130402 vairÀgya-bhaktyÀtmajayÀnubhÀvita- | jÈÀnÀya vidyÀ-gurave namo namaÏ 03130411 daÎÍÊrÀgra-koÊyÀ bhagavaÎs tvayÀ dhÃtÀ | virÀjate bhÂdhara bhÂÏ sa-bhÂdharÀ 03130412 yathÀ vanÀn niÏsarato datÀ dhÃtÀ | mataÇ-gajendrasya sa-patra-padminÁ 03130421 trayÁmayaÎ rÂpam idaÎ ca saukaraÎ | bhÂ-maÉËalenÀtha datÀ dhÃtena te 03130422 cakÀsti ÌÃÇgoËha-ghanena bhÂyasÀ | kulÀcalendrasya yathaiva vibhramaÏ 03130431 saÎsthÀpayainÀÎ jagatÀÎ sa-tasthuÍÀÎ | lokÀya patnÁm asi mÀtaraÎ pitÀ 03130432 vidhema cÀsyai namasÀ saha tvayÀ | yasyÀÎ sva-tejo 'gnim ivÀraÉÀv adhÀÏ 03130441 kaÏ ÌraddadhÁtÀnyatamas tava prabho | rasÀÎ gatÀyÀ bhuva udvibarhaÉam 03130442 na vismayo 'sau tvayi viÌva-vismaye | yo mÀyayedaÎ sasÃje 'tivismayam 03130451 vidhunvatÀ vedamayaÎ nijaÎ vapur | janas-tapaÏ-satya-nivÀsino vayam 03130452 saÊÀ-ÌikhoddhÂta-ÌivÀmbu-bindubhir | vimÃjyamÀnÀ bhÃÌam ÁÌa pÀvitÀÏ 03130461 sa vai bata bhraÍÊa-matis tavaiÍate | yaÏ karmaÉÀÎ pÀram apÀra-karmaÉaÏ 03130462 yad-yogamÀyÀ-guÉa-yoga-mohitaÎ | viÌvaÎ samastaÎ bhagavan vidhehi Ìam 0313047 maitreya uvÀca 03130471 ity upasthÁyamÀno 'sau munibhir brahma-vÀdibhiÏ 03130472 salile sva-khurÀkrÀnta upÀdhattÀvitÀvanim 03130481 sa itthaÎ bhagavÀn urvÁÎ viÍvaksenaÏ prajÀpatiÏ 03130482 rasÀyÀ lÁlayonnÁtÀm apsu nyasya yayau hariÏ 03130491 ya evam etÀÎ hari-medhaso hareÏ | kathÀÎ subhadrÀÎ kathanÁya-mÀyinaÏ 03130492 ÌÃÉvÁta bhaktyÀ Ìravayeta voÌatÁÎ | janÀrdano 'syÀÌu hÃdi prasÁdati 03130501 tasmin prasanne sakalÀÌiÍÀÎ prabhau | kiÎ durlabhaÎ tÀbhir alaÎ lavÀtmabhiÏ 03130502 ananya-dÃÍÊyÀ bhajatÀÎ guhÀÌayaÏ | svayaÎ vidhatte sva-gatiÎ paraÏ parÀm 03130511 ko nÀma loke puruÍÀrtha-sÀravit | purÀ-kathÀnÀÎ bhagavat-kathÀ-sudhÀm 03130512 ÀpÁya karÉÀÈjalibhir bhavÀpahÀm | aho virajyeta vinÀ naretaram 0314001 ÌrÁ-Ìuka uvÀca 03140011 niÌamya kauÍÀraviÉopavarÉitÀÎ | hareÏ kathÀÎ kÀraÉa-sÂkarÀtmanaÏ 03140012 punaÏ sa papraccha tam udyatÀÈjalir | na cÀtitÃpto viduro dhÃta-vrataÏ 0314002 vidura uvÀca 03140021 tenaiva tu muni-ÌreÍÊha hariÉÀ yajÈa-mÂrtinÀ 03140022 Àdi-daityo hiraÉyÀkÍo hata ity anuÌuÌruma 03140031 tasya coddharataÏ kÍauÉÁÎ sva-daÎÍÊrÀgreÉa lÁlayÀ 03140032 daitya-rÀjasya ca brahman kasmÀd dhetor abhÂn mÃdhaÏ 03140041 ÌraddadhÀnÀya bhaktÀya brÂhi taj-janma-vistaram 03140042 ÃÍe na tÃpyati manaÏ paraÎ kautÂhalaÎ hi me 0314005 maitreya uvÀca 03140051 sÀdhu vÁra tvayÀ pÃÍÊam avatÀra-kathÀÎ hareÏ 03140052 yat tvaÎ pÃcchasi martyÀnÀÎ mÃtyu-pÀÌa-viÌÀtanÁm 03140061 yayottÀnapadaÏ putro muninÀ gÁtayÀrbhakaÏ 03140062 mÃtyoÏ kÃtvaiva mÂrdhny aÇghrim Àruroha hareÏ padam 03140071 athÀtrÀpÁtihÀso 'yaÎ Ìruto me varÉitaÏ purÀ 03140072 brahmaÉÀ deva-devena devÀnÀm anupÃcchatÀm 03140081 ditir dÀkÍÀyaÉÁ kÍattar mÀrÁcaÎ kaÌyapaÎ patim 03140082 apatya-kÀmÀ cakame sandhyÀyÀÎ hÃc-chayÀrditÀ 03140091 iÍÊvÀgni-jihvaÎ payasÀ puruÍaÎ yajuÍÀÎ patim 03140092 nimlocaty arka ÀsÁnam agny-agÀre samÀhitam 0314010 ditir uvÀca 03140101 eÍa mÀÎ tvat-kÃte vidvan kÀma Àtta-ÌarÀsanaÏ 03140102 dunoti dÁnÀÎ vikramya rambhÀm iva mataÇgajaÏ 03140111 tad bhavÀn dahyamÀnÀyÀÎ sa-patnÁnÀÎ samÃddhibhiÏ 03140112 prajÀvatÁnÀÎ bhadraÎ te mayy ÀyuÇktÀm anugraham 03140121 bhartary ÀptorumÀnÀnÀÎ lokÀn ÀviÌate yaÌaÏ 03140122 patir bhavad-vidho yÀsÀÎ prajayÀ nanu jÀyate 03140131 purÀ pitÀ no bhagavÀn dakÍo duhitÃ-vatsalaÏ 03140132 kaÎ vÃÉÁta varaÎ vatsÀ ity apÃcchata naÏ pÃthak 03140141 sa viditvÀtmajÀnÀÎ no bhÀvaÎ santÀna-bhÀvanaÏ 03140142 trayodaÌÀdadÀt tÀsÀÎ yÀs te ÌÁlam anuvratÀÏ 03140151 atha me kuru kalyÀÉaÎ kÀmaÎ kamala-locana 03140152 ÀrtopasarpaÉaÎ bhÂmann amoghaÎ hi mahÁyasi 03140161 iti tÀÎ vÁra mÀrÁcaÏ kÃpaÉÀÎ bahu-bhÀÍiÉÁm 03140162 pratyÀhÀnunayan vÀcÀ pravÃddhÀnaÇga-kaÌmalÀm 03140171 eÍa te 'haÎ vidhÀsyÀmi priyaÎ bhÁru yad icchasi 03140172 tasyÀÏ kÀmaÎ na kaÏ kuryÀt siddhis traivargikÁ yataÏ 03140181 sarvÀÌramÀn upÀdÀya svÀÌrameÉa kalatravÀn 03140182 vyasanÀrÉavam atyeti jala-yÀnair yathÀrÉavam 03140191 yÀm Àhur Àtmano hy ardhaÎ Ìreyas-kÀmasya mÀnini 03140192 yasyÀÎ sva-dhuram adhyasya pumÀÎÌ carati vijvaraÏ 03140201 yÀm ÀÌrityendriyÀrÀtÁn durjayÀn itarÀÌramaiÏ 03140202 vayaÎ jayema helÀbhir dasyÂn durga-patir yathÀ 03140211 na vayaÎ prabhavas tÀÎ tvÀm anukartuÎ gÃheÌvari 03140212 apy ÀyuÍÀ vÀ kÀrtsnyena ye cÀnye guÉa-gÃdhnavaÏ 03140221 athÀpi kÀmam etaÎ te prajÀtyai karavÀÉy alam 03140222 yathÀ mÀÎ nÀtirocanti muhÂrtaÎ pratipÀlaya 03140231 eÍÀ ghoratamÀ velÀ ghorÀÉÀÎ ghora-darÌanÀ 03140232 caranti yasyÀÎ bhÂtÀni bhÂteÌÀnucarÀÉi ha 03140241 etasyÀÎ sÀdhvi sandhyÀyÀÎ bhagavÀn bhÂta-bhÀvanaÏ 03140242 parÁto bhÂta-parÍadbhir vÃÍeÉÀÊati bhÂtarÀÊ 03140251 ÌmaÌÀna-cakrÀnila-dhÂli-dhÂmra- | vikÁrÉa-vidyota-jaÊÀ-kalÀpaÏ 03140252 bhasmÀvaguÉÊhÀmala-rukma-deho | devas tribhiÏ paÌyati devaras te 03140261 na yasya loke sva-janaÏ paro vÀ | nÀtyÀdÃto nota kaÌcid vigarhyaÏ 03140262 vayaÎ vratair yac-caraÉÀpaviddhÀm | ÀÌÀsmahe 'jÀÎ bata bhukta-bhogÀm 03140271 yasyÀnavadyÀcaritaÎ manÁÍiÉo | gÃÉanty avidyÀ-paÊalaÎ bibhitsavaÏ 03140272 nirasta-sÀmyÀtiÌayo 'pi yat svayaÎ | piÌÀca-caryÀm acarad gatiÏ satÀm 03140281 hasanti yasyÀcaritaÎ hi durbhagÀÏ | svÀtman-ratasyÀviduÍaÏ samÁhitam 03140282 yair vastra-mÀlyÀbharaÉÀnulepanaiÏ | Ìva-bhojanaÎ svÀtmatayopalÀlitam 03140291 brahmÀdayo yat-kÃta-setu-pÀlÀ | yat-kÀraÉaÎ viÌvam idaÎ ca mÀyÀ 03140292 ÀjÈÀ-karÁ yasya piÌÀca-caryÀ | aho vibhÂmnaÌ caritaÎ viËambanam 0314030 maitreya uvÀca 03140301 saivaÎ saÎvidite bhartrÀ manmathonmathitendriyÀ 03140302 jagrÀha vÀso brahmarÍer vÃÍalÁva gata-trapÀ 03140311 sa viditvÀtha bhÀryÀyÀs taÎ nirbandhaÎ vikarmaÉi 03140312 natvÀ diÍÊÀya rahasi tayÀthopaviveÌa hi 03140321 athopaspÃÌya salilaÎ prÀÉÀn Àyamya vÀg-yataÏ 03140322 dhyÀyaÈ jajÀpa virajaÎ brahma jyotiÏ sanÀtanam 03140331 ditis tu vrÁËitÀ tena karmÀvadyena bhÀrata 03140332 upasaÇgamya viprarÍim adho-mukhy abhyabhÀÍata 0314034 ditir uvÀca 03140341 na me garbham imaÎ brahman bhÂtÀnÀm ÃÍabho 'vadhÁt 03140342 rudraÏ patir hi bhÂtÀnÀÎ yasyÀkaravam aÎhasam 03140351 namo rudrÀya mahate devÀyogrÀya mÁËhuÍe 03140352 ÌivÀya nyasta-daÉËÀya dhÃta-daÉËÀya manyave 03140361 sa naÏ prasÁdatÀÎ bhÀmo bhagavÀn urv-anugrahaÏ 03140362 vyÀdhasyÀpy anukampyÀnÀÎ strÁÉÀÎ devaÏ satÁ-patiÏ 0314037 maitreya uvÀca 03140371 sva-sargasyÀÌiÍaÎ lokyÀm ÀÌÀsÀnÀÎ pravepatÁm 03140372 nivÃtta-sandhyÀ-niyamo bhÀryÀm Àha prajÀpatiÏ 0314038 kaÌyapa uvÀca 03140381 aprÀyatyÀd Àtmanas te doÍÀn mauhÂrtikÀd uta 03140382 man-nideÌÀticÀreÉa devÀnÀÎ cÀtihelanÀt 03140391 bhaviÍyatas tavÀbhadrÀv abhadre jÀÊharÀdhamau 03140392 lokÀn sa-pÀlÀÎs trÁÎÌ caÉËi muhur ÀkrandayiÍyataÏ 03140401 prÀÉinÀÎ hanyamÀnÀnÀÎ dÁnÀnÀm akÃtÀgasÀm 03140402 strÁÉÀÎ nigÃhyamÀÉÀnÀÎ kopiteÍu mahÀtmasu 03140411 tadÀ viÌveÌvaraÏ kruddho bhagavÀl loka-bhÀvanaÏ 03140412 haniÍyaty avatÁryÀsau yathÀdrÁn Ìataparva-dhÃk 0314042 ditir uvÀca 03140421 vadhaÎ bhagavatÀ sÀkÍÀt sunÀbhodÀra-bÀhunÀ 03140422 ÀÌÀse putrayor mahyaÎ mÀ kruddhÀd brÀhmaÉÀd prabho 03140431 na brahma-daÉËa-dagdhasya na bhÂta-bhayadasya ca 03140432 nÀrakÀÌ cÀnugÃhÉanti yÀÎ yÀÎ yonim asau gataÏ 0314044 kaÌyapa uvÀca 03140441 kÃta-ÌokÀnutÀpena sadyaÏ pratyavamarÌanÀt 03140442 bhagavaty uru-mÀnÀc ca bhave mayy api cÀdarÀt 03140451 putrasyaiva ca putrÀÉÀÎ bhavitaikaÏ satÀÎ mataÏ 03140452 gÀsyanti yad-yaÌaÏ ÌuddhaÎ bhagavad-yaÌasÀ samam 03140461 yogair hemeva durvarÉaÎ bhÀvayiÍyanti sÀdhavaÏ 03140462 nirvairÀdibhir ÀtmÀnaÎ yac-chÁlam anuvartitum 03140471 yat-prasÀdÀd idaÎ viÌvaÎ prasÁdati yad-Àtmakam 03140472 sa sva-dÃg bhagavÀn yasya toÍyate 'nanyayÀ dÃÌÀ 03140481 sa vai mahÀ-bhÀgavato mahÀtmÀ | mahÀnubhÀvo mahatÀÎ mahiÍÊhaÏ 03140482 pravÃddha-bhaktyÀ hy anubhÀvitÀÌaye | niveÌya vaikuÉÊham imaÎ vihÀsyati 03140491 alampaÊaÏ ÌÁla-dharo guÉÀkaro | hÃÍÊaÏ pararddhyÀ vyathito duÏkhiteÍu 03140491 abhÂta-Ìatrur jagataÏ Ìoka-hartÀ | naidÀghikaÎ tÀpam ivoËurÀjaÏ 03140501 antar bahiÌ cÀmalam abja-netraÎ | sva-pÂruÍecchÀnugÃhÁta-rÂpam 03140502 pautras tava ÌrÁ-lalanÀ-lalÀmaÎ | draÍÊÀ sphurat-kuÉËala-maÉËitÀnanam 0314051 maitreya uvÀca 03140511 ÌrutvÀ bhÀgavataÎ pautram amodata ditir bhÃÌam 03140512 putrayoÌ ca vadhaÎ kÃÍÉÀd viditvÀsÁn mahÀ-manÀÏ 0315001 maitreya uvÀca 03150011 prÀjÀpatyaÎ tu tat tejaÏ para-tejo-hanaÎ ditiÏ 03150012 dadhÀra varÍÀÉi ÌataÎ ÌaÇkamÀnÀ surÀrdanÀt 03150021 loke tenÀhatÀloke loka-pÀlÀ hataujasaÏ 03150022 nyavedayan viÌva-sÃje dhvÀnta-vyatikaraÎ diÌÀm 0315003 devÀ ÂcuÏ 03150031 tama etad vibho vettha saÎvignÀ yad vayaÎ bhÃÌam 03150032 na hy avyaktaÎ bhagavataÏ kÀlenÀspÃÍÊa-vartmanaÏ 03150041 deva-deva jagad-dhÀtar lokanÀtha-ÌikhÀmaÉe 03150042 pareÍÀm apareÍÀÎ tvaÎ bhÂtÀnÀm asi bhÀva-vit 03150051 namo vijÈÀna-vÁryÀya mÀyayedam upeyuÍe 03150052 gÃhÁta-guÉa-bhedÀya namas te 'vyakta-yonaye 03150061 ye tvÀnanyena bhÀvena bhÀvayanty Àtma-bhÀvanam 03150062 Àtmani prota-bhuvanaÎ paraÎ sad-asad-Àtmakam 03150071 teÍÀÎ supakva-yogÀnÀÎ jita-ÌvÀsendriyÀtmanÀm 03150072 labdha-yuÍmat-prasÀdÀnÀÎ na kutaÌcit parÀbhavaÏ 03150081 yasya vÀcÀ prajÀÏ sarvÀ gÀvas tantyeva yantritÀÏ 03150082 haranti balim ÀyattÀs tasmai mukhyÀya te namaÏ 03150091 sa tvaÎ vidhatsva ÌaÎ bhÂmaÎs tamasÀ lupta-karmaÉÀm 03150092 adabhra-dayayÀ dÃÍÊyÀ ÀpannÀn arhasÁkÍitum 03150101 eÍa deva diter garbha ojaÏ kÀÌyapam arpitam 03150102 diÌas timirayan sarvÀ vardhate 'gnir ivaidhasi 0315011 maitreya uvÀca 03150111 sa prahasya mahÀ-bÀho bhagavÀn Ìabda-gocaraÏ 03150112 pratyÀcaÍÊÀtma-bhÂr devÀn prÁÉan rucirayÀ girÀ 0315012 brahmovÀca 03150121 mÀnasÀ me sutÀ yuÍmat- pÂrvajÀÏ sanakÀdayaÏ 03150122 cerur vihÀyasÀ lokÀl lokeÍu vigata-spÃhÀÏ 03150131 ta ekadÀ bhagavato vaikuÉÊhasyÀmalÀtmanaÏ 03150132 yayur vaikuÉÊha-nilayaÎ sarva-loka-namaskÃtam 03150141 vasanti yatra puruÍÀÏ sarve vaikuÉÊha-mÂrtayaÏ 03150142 ye 'nimitta-nimittena dharmeÉÀrÀdhayan harim 03150151 yatra cÀdyaÏ pumÀn Àste bhagavÀn Ìabda-gocaraÏ 03150152 sattvaÎ viÍÊabhya virajaÎ svÀnÀÎ no mÃËayan vÃÍaÏ 03150161 yatra naiÏÌreyasaÎ nÀma vanaÎ kÀma-dughair drumaiÏ 03150162 sarvartu-ÌrÁbhir vibhrÀjat kaivalyam iva mÂrtimat 03150171 vaimÀnikÀÏ sa-lalanÀÌ caritÀni ÌaÌvad 03150172 gÀyanti yatra Ìamala-kÍapaÉÀni bhartuÏ 03150173 antar-jale 'nuvikasan-madhu-mÀdhavÁnÀÎ 03150174 gandhena khaÉËita-dhiyo 'py anilaÎ kÍipantaÏ 03150181 pÀrÀvatÀnyabhÃta-sÀrasa-cakravÀka- 03150182 dÀtyÂha-haÎsa-Ìuka-tittiri-barhiÉÀÎ yaÏ 03150183 kolÀhalo viramate 'cira-mÀtram uccair 03150184 bhÃÇgÀdhipe hari-kathÀm iva gÀyamÀne 03150191 mandÀra-kunda-kurabotpala-campakÀrÉa- 03150192 punnÀga-nÀga-bakulÀmbuja-pÀrijÀtÀÏ 03150193 gandhe 'rcite tulasikÀbharaÉena tasyÀ 03150194 yasmiÎs tapaÏ sumanaso bahu mÀnayanti 03150201 yat saÇkulaÎ hari-padÀnati-mÀtra-dÃÍÊair 03150202 vaidÂrya-mÀrakata-hema-mayair vimÀnaiÏ 03150203 yeÍÀÎ bÃhat-kaÊi-taÊÀÏ smita-Ìobhi-mukhyaÏ 03150204 kÃÍÉÀtmanÀÎ na raja Àdadhur utsmayÀdyaiÏ 03150211 ÌrÁ rÂpiÉÁ kvaÉayatÁ caraÉÀravindaÎ 03150212 lÁlÀmbujena hari-sadmani mukta-doÍÀ 03150213 saÎlakÍyate sphaÊika-kuËya upeta-hemni 03150214 sammÀrjatÁva yad-anugrahaÉe 'nya-yatnaÏ 03150221 vÀpÁÍu vidruma-taÊÀsv amalÀmÃtÀpsu 03150222 preÍyÀnvitÀ nija-vane tulasÁbhir ÁÌam 03150223 abhyarcatÁ svalakam unnasam ÁkÍya vaktram 03150224 uccheÍitaÎ bhagavatety amatÀÇga yac-chrÁÏ 03150231 yan na vrajanty agha-bhido racanÀnuvÀdÀc 03150232 chÃÉvanti ye 'nya-viÍayÀÏ kukathÀ mati-ghnÁÏ 03150233 yÀs tu ÌrutÀ hata-bhagair nÃbhir Àtta-sÀrÀs 03150234 tÀÎs tÀn kÍipanty aÌaraÉeÍu tamaÏsu hanta 03150241 ye 'bhyarthitÀm api ca no nÃ-gatiÎ prapannÀ 03150242 jÈÀnaÎ ca tattva-viÍayaÎ saha-dharmaÎ yatra 03150243 nÀrÀdhanaÎ bhagavato vitaranty amuÍya 03150244 sammohitÀ vitatayÀ bata mÀyayÀ te 03150251 yac ca vrajanty animiÍÀm ÃÍabhÀnuvÃttyÀ 03150252 dÂre yamÀ hy upari naÏ spÃhaÉÁya-ÌÁlÀÏ 03150253 bhartur mithaÏ suyaÌasaÏ kathanÀnurÀga- 03150254 vaiklavya-bÀÍpa-kalayÀ pulakÁ-kÃtÀÇgÀÏ 03150261 tad viÌva-gurv-adhikÃtaÎ bhuvanaika-vandyaÎ 03150262 divyaÎ vicitra-vibudhÀgrya-vimÀna-ÌociÏ 03150263 ÀpuÏ parÀÎ mudam apÂrvam upetya yoga- 03150264 mÀyÀ-balena munayas tad atho vikuÉÊham 03150271 tasminn atÁtya munayaÏ ÍaË asajjamÀnÀÏ 03150272 kakÍÀÏ samÀna-vayasÀv atha saptamÀyÀm 03150273 devÀv acakÍata gÃhÁta-gadau parÀrdhya- 03150274 keyÂra-kuÉËala-kirÁÊa-viÊaÇka-veÍau 03150281 matta-dvirepha-vanamÀlikayÀ nivÁtau 03150282 vinyastayÀsita-catuÍÊaya-bÀhu-madhye 03150283 vaktraÎ bhruvÀ kuÊilayÀ sphuÊa-nirgamÀbhyÀÎ 03150284 raktekÍaÉena ca manÀg rabhasaÎ dadhÀnau 03150291 dvÀry etayor niviviÌur miÍator apÃÍÊvÀ 03150292 pÂrvÀ yathÀ puraÊa-vajra-kapÀÊikÀ yÀÏ 03150293 sarvatra te 'viÍamayÀ munayaÏ sva-dÃÍÊyÀ 03150294 ye saÈcaranty avihatÀ vigatÀbhiÌaÇkÀÏ 03150301 tÀn vÁkÍya vÀta-raÌanÀÎÌ caturaÏ kumÀrÀn 03150302 vÃddhÀn daÌÀrdha-vayaso viditÀtma-tattvÀn 03150303 vetreÉa cÀskhalayatÀm atad-arhaÉÀÎs tau 03150304 tejo vihasya bhagavat-pratikÂla-ÌÁlau 03150311 tÀbhyÀÎ miÍatsv animiÍeÍu niÍidhyamÀnÀÏ 03150312 svarhattamÀ hy api hareÏ pratihÀra-pÀbhyÀm 03150313 ÂcuÏ suhÃttama-didÃkÍita-bhaÇga ÁÍat 03150314 kÀmÀnujena sahasÀ ta upaplutÀkÍÀÏ 0315032 munaya ÂcuÏ 03150321 ko vÀm ihaitya bhagavat-paricaryayoccais 03150322 tad-dharmiÉÀÎ nivasatÀÎ viÍamaÏ svabhÀvaÏ 03150323 tasmin praÌÀnta-puruÍe gata-vigrahe vÀÎ 03150324 ko vÀtmavat kuhakayoÏ pariÌaÇkanÁyaÏ 03150331 na hy antaraÎ bhagavatÁha samasta-kukÍÀv 03150332 ÀtmÀnam Àtmani nabho nabhasÁva dhÁrÀÏ 03150333 paÌyanti yatra yuvayoÏ sura-liÇginoÏ kiÎ 03150334 vyutpÀditaÎ hy udara-bhedi bhayaÎ yato 'sya 03150341 tad vÀm amuÍya paramasya vikuÉÊha-bhartuÏ 03150342 kartuÎ prakÃÍÊam iha dhÁmahi manda-dhÁbhyÀm 03150343 lokÀn ito vrajatam antara-bhÀva-dÃÍÊyÀ 03150344 pÀpÁyasas traya ime ripavo 'sya yatra 03150351 teÍÀm itÁritam ubhÀv avadhÀrya ghoraÎ 03150352 taÎ brahma-daÉËam anivÀraÉam astra-pÂgaiÏ 03150353 sadyo harer anucarÀv uru bibhyatas tat- 03150354 pÀda-grahÀv apatatÀm atikÀtareÉa 03150361 bhÂyÀd aghoni bhagavadbhir akÀri daÉËo 03150362 yo nau hareta sura-helanam apy aÌeÍam 03150363 mÀ vo 'nutÀpa-kalayÀ bhagavat-smÃti-ghno 03150364 moho bhaved iha tu nau vrajator adho 'dhaÏ 03150371 evaÎ tadaiva bhagavÀn aravinda-nÀbhaÏ 03150372 svÀnÀÎ vibudhya sad-atikramam Àrya-hÃdyaÏ 03150373 tasmin yayau paramahaÎsa-mahÀ-munÁnÀm 03150374 anveÍaÉÁya-caraÉau calayan saha-ÌrÁÏ 03150381 taÎ tv ÀgataÎ pratihÃtaupayikaÎ sva-pumbhis 03150382 te 'cakÍatÀkÍa-viÍayaÎ sva-samÀdhi-bhÀgyam 03150383 haÎsa-Ìriyor vyajanayoÏ Ìiva-vÀyu-lolac- 03150384 chubhrÀtapatra-ÌaÌi-kesara-ÌÁkarÀmbum 03150391 kÃtsna-prasÀda-sumukhaÎ spÃhaÉÁya-dhÀma 03150392 snehÀvaloka-kalayÀ hÃdi saÎspÃÌantam 03150393 ÌyÀme pÃthÀv urasi ÌobhitayÀ ÌriyÀ svaÌ- 03150394 cÂËÀmaÉiÎ subhagayantam ivÀtma-dhiÍÉyam 03150401 pÁtÀÎÌuke pÃthu-nitambini visphurantyÀ 03150402 kÀÈcyÀlibhir virutayÀ vana-mÀlayÀ ca 03150403 valgu-prakoÍÊha-valayaÎ vinatÀ-sutÀÎse 03150404 vinyasta-hastam itareÉa dhunÀnam abjam 03150411 vidyut-kÍipan-makara-kuÉËala-maÉËanÀrha- 03150412 gaÉËa-sthalonnasa-mukhaÎ maÉimat-kirÁÊam 03150413 dor-daÉËa-ÍaÉËa-vivare haratÀ parÀrdhya- 03150414 hÀreÉa kandhara-gatena ca kaustubhena 03150421 atropasÃÍÊam iti cotsmitam indirÀyÀÏ 03150422 svÀnÀÎ dhiyÀ viracitaÎ bahu-sauÍÊhavÀËhyam 03150423 mahyaÎ bhavasya bhavatÀÎ ca bhajantam aÇgaÎ 03150424 nemur nirÁkÍya na vitÃpta-dÃÌo mudÀ kaiÏ 03150431 tasyÀravinda-nayanasya padÀravinda- 03150432 kiÈjalka-miÌra-tulasÁ-makaranda-vÀyuÏ 03150433 antar-gataÏ sva-vivareÉa cakÀra teÍÀÎ 03150434 saÇkÍobham akÍara-juÍÀm api citta-tanvoÏ 03150441 te vÀ amuÍya vadanÀsita-padma-koÌam 03150442 udvÁkÍya sundaratarÀdhara-kunda-hÀsam 03150443 labdhÀÌiÍaÏ punar avekÍya tadÁyam aÇghri- 03150444 dvandvaÎ nakhÀruÉa-maÉi-ÌrayaÉaÎ nidadhyuÏ 03150451 puÎsÀÎ gatiÎ mÃgayatÀm iha yoga-mÀrgair 03150452 dhyÀnÀspadaÎ bahu-mataÎ nayanÀbhirÀmam 03150453 pauÎsnaÎ vapur darÌayÀnam ananya-siddhair 03150454 autpattikaiÏ samagÃÉan yutam aÍÊa-bhogaiÏ 0315046 kumÀrÀ ÂcuÏ 03150461 yo 'ntarhito hÃdi gato 'pi durÀtmanÀÎ tvaÎ 03150462 so 'dyaiva no nayana-mÂlam ananta rÀddhaÏ 03150463 yarhy eva karÉa-vivareÉa guhÀÎ gato naÏ 03150464 pitrÀnuvarÉita-rahÀ bhavad-udbhavena 03150471 taÎ tvÀÎ vidÀma bhagavan param Àtma-tattvaÎ 03150472 sattvena samprati ratiÎ racayantam eÍÀm 03150473 yat te 'nutÀpa-viditair dÃËha-bhakti-yogair 03150474 udgranthayo hÃdi vidur munayo virÀgÀÏ 03150481 nÀtyantikaÎ vigaÉayanty api te prasÀdaÎ 03150482 kimv anyad arpita-bhayaÎ bhruva unnayais te 03150483 ye 'Çga tvad-aÇghri-ÌaraÉÀ bhavataÏ kathÀyÀÏ 03150484 kÁrtanya-tÁrtha-yaÌasaÏ kuÌalÀ rasa-jÈÀÏ 03150491 kÀmaÎ bhavaÏ sva-vÃjinair nirayeÍu naÏ stÀc 03150492 ceto 'livad yadi nu te padayo rameta 03150493 vÀcaÌ ca nas tulasivad yadi te 'Çghri-ÌobhÀÏ 03150494 pÂryeta te guÉa-gaÉair yadi karÉa-randhraÏ 03150501 prÀduÌcakartha yad idaÎ puruhÂta rÂpaÎ 03150502 teneÌa nirvÃtim avÀpur alaÎ dÃÌo naÏ 03150503 tasmÀ idaÎ bhagavate nama id vidhema 03150504 yo 'nÀtmanÀÎ durudayo bhagavÀn pratÁtaÏ 0316001 brahmovÀca 03160011 iti tad gÃÉatÀÎ teÍÀÎ munÁnÀÎ yoga-dharmiÉÀm 03160012 pratinandya jagÀdedaÎ vikuÉÊha-nilayo vibhuÏ 0316002 ÌrÁ-bhagavÀn uvÀca 03160021 etau tau pÀrÍadau mahyaÎ jayo vijaya eva ca 03160022 kadarthÁ-kÃtya mÀÎ yad vo bahv akrÀtÀm atikramam 03160031 yas tv etayor dhÃto daÉËo bhavadbhir mÀm anuvrataiÏ 03160032 sa evÀnumato 'smÀbhir munayo deva-helanÀt 03160041 tad vaÏ prasÀdayÀmy adya brahma daivaÎ paraÎ hi me 03160042 tad dhÁty Àtma-kÃtaÎ manye yat sva-pumbhir asat-kÃtÀÏ 03160051 yan-nÀmÀni ca gÃhÉÀti loko bhÃtye kÃtÀgasi 03160052 so 'sÀdhu-vÀdas tat-kÁrtiÎ hanti tvacam ivÀmayaÏ 03160061 yasyÀmÃtÀmala-yaÌaÏ-ÌravaÉÀvagÀhaÏ 03160062 sadyaÏ punÀti jagad ÀÌvapacÀd vikuÉÊhaÏ 03160063 so 'haÎ bhavadbhya upalabdha-sutÁrtha-kÁrtiÌ 03160064 chindyÀÎ sva-bÀhum api vaÏ pratikÂla-vÃttim 03160071 yat-sevayÀ caraÉa-padma-pavitra-reÉuÎ 03160072 sadyaÏ kÍatÀkhila-malaÎ pratilabdha-ÌÁlam 03160073 na ÌrÁr viraktam api mÀÎ vijahÀti yasyÀÏ 03160074 prekÍÀ-lavÀrtha itare niyamÀn vahanti 03160081 nÀhaÎ tathÀdmi yajamÀna-havir vitÀne 03160082 Ìcyotad-ghÃta-plutam adan huta-bhuÇ-mukhena 03160083 yad brÀhmaÉasya mukhataÌ carato 'nughÀsaÎ 03160084 tuÍÊasya mayy avahitair nija-karma-pÀkaiÏ 03160091 yeÍÀÎ bibharmy aham akhaÉËa-vikuÉÊha-yoga- 03160092 mÀyÀ-vibhÂtir amalÀÇghri-rajaÏ kirÁÊaiÏ 03160093 viprÀÎs tu ko na viÍaheta yad-arhaÉÀmbhaÏ 03160094 sadyaÏ punÀti saha-candra-lalÀma-lokÀn 03160101 ye me tanÂr dvija-varÀn duhatÁr madÁyÀ 03160102 bhÂtÀny alabdha-ÌaraÉÀni ca bheda-buddhyÀ 03160103 drakÍyanty agha-kÍata-dÃÌo hy ahi-manyavas tÀn 03160104 gÃdhrÀ ruÍÀ mama kuÍanty adhidaÉËa-netuÏ 03160111 ye brÀhmaÉÀn mayi dhiyÀ kÍipato 'rcayantas 03160112 tuÍyad-dhÃdaÏ smita-sudhokÍita-padma-vaktrÀÏ 03160113 vÀÉyÀnurÀga-kalayÀtmajavad gÃÉantaÏ 03160114 sambodhayanty aham ivÀham upÀhÃtas taiÏ 03160121 tan me sva-bhartur avasÀyam alakÍamÀÉau 03160122 yuÍmad-vyatikrama-gatiÎ pratipadya sadyaÏ 03160123 bhÂyo mamÀntikam itÀÎ tad anugraho me 03160124 yat kalpatÀm acirato bhÃtayor vivÀsaÏ 0316013 brahmovÀca 03160131 atha tasyoÌatÁÎ devÁm ÃÍi-kulyÀÎ sarasvatÁm 03160132 nÀsvÀdya manyu-daÍÊÀnÀÎ teÍÀm ÀtmÀpy atÃpyata 03160141 satÁÎ vyÀdÀya ÌÃÉvanto laghvÁÎ gurv-artha-gahvarÀm 03160142 vigÀhyÀgÀdha-gambhÁrÀÎ na vidus tac-cikÁrÍitam 03160151 te yoga-mÀyayÀrabdha- pÀrameÍÊhya-mahodayam 03160152 procuÏ prÀÈjalayo viprÀÏ prahÃÍÊÀÏ kÍubhita-tvacaÏ 0316016 ÃÍaya ÂcuÏ 03160161 na vayaÎ bhagavan vidmas tava deva cikÁrÍitam 03160162 kÃto me 'nugrahaÌ ceti yad adhyakÍaÏ prabhÀÍase 03160171 brahmaÉyasya paraÎ daivaÎ brÀhmaÉÀÏ kila te prabho 03160172 viprÀÉÀÎ deva-devÀnÀÎ bhagavÀn Àtma-daivatam 03160181 tvattaÏ sanÀtano dharmo rakÍyate tanubhis tava 03160182 dharmasya paramo guhyo nirvikÀro bhavÀn mataÏ 03160191 taranti hy aÈjasÀ mÃtyuÎ nivÃttÀ yad-anugrahÀt 03160192 yoginaÏ sa bhavÀn kiÎ svid anugÃhyeta yat paraiÏ 03160201 yaÎ vai vibhÂtir upayÀty anuvelam anyair 03160202 arthÀrthibhiÏ sva-ÌirasÀ dhÃta-pÀda-reÉuÏ 03160203 dhanyÀrpitÀÇghri-tulasÁ-nava-dÀma-dhÀmno 03160204 lokaÎ madhuvrata-pater iva kÀma-yÀnÀ 03160211 yas tÀÎ vivikta-caritair anuvartamÀnÀÎ 03160212 nÀtyÀdriyat parama-bhÀgavata-prasaÇgaÏ 03160213 sa tvaÎ dvijÀnupatha-puÉya-rajaÏ-punÁtaÏ 03160214 ÌrÁvatsa-lakÍma kim agÀ bhaga-bhÀjanas tvam 03160221 dharmasya te bhagavatas tri-yuga tribhiÏ svaiÏ 03160222 padbhiÌ carÀcaram idaÎ dvija-devatÀrtham 03160223 nÂnaÎ bhÃtaÎ tad-abhighÀti rajas tamaÌ ca 03160224 sattvena no varadayÀ tanuvÀ nirasya 03160231 na tvaÎ dvijottama-kulaÎ yadi hÀtma-gopaÎ 03160232 goptÀ vÃÍaÏ svarhaÉena sa-sÂnÃtena 03160233 tarhy eva naÇkÍyati Ìivas tava deva panthÀ 03160234 loko 'grahÁÍyad ÃÍabhasya hi tat pramÀÉam 03160241 tat te 'nabhÁÍÊam iva sattva-nidher vidhitsoÏ 03160242 kÍemaÎ janÀya nija-Ìaktibhir uddhÃtÀreÏ 03160243 naitÀvatÀ try-adhipater bata viÌva-bhartus 03160244 tejaÏ kÍataÎ tv avanatasya sa te vinodaÏ 03160251 yaÎ vÀnayor damam adhÁÌa bhavÀn vidhatte 03160252 vÃttiÎ nu vÀ tad anumanmahi nirvyalÁkam 03160253 asmÀsu vÀ ya ucito dhriyatÀÎ sa daÉËo 03160254 ye 'nÀgasau vayam ayuÇkÍmahi kilbiÍeÉa 0316026 ÌrÁ-bhagavÀn uvÀca 03160261 etau suretara-gatiÎ pratipadya sadyaÏ 03160262 saÎrambha-sambhÃta-samÀdhy-anubaddha-yogau 03160263 bhÂyaÏ sakÀÌam upayÀsyata ÀÌu yo vaÏ 03160264 ÌÀpo mayaiva nimitas tad aveta viprÀÏ 0316027 brahmovÀca 03160271 atha te munayo dÃÍÊvÀ nayanÀnanda-bhÀjanam 03160272 vaikuÉÊhaÎ tad-adhiÍÊhÀnaÎ vikuÉÊhaÎ ca svayaÎ-prabham 03160281 bhagavantaÎ parikramya praÉipatyÀnumÀnya ca 03160282 pratijagmuÏ pramuditÀÏ ÌaÎsanto vaiÍÉavÁÎ Ìriyam 03160291 bhagavÀn anugÀv Àha yÀtaÎ mÀ bhaiÍÊam astu Ìam 03160292 brahma-tejaÏ samartho 'pi hantuÎ necche mataÎ tu me 03160301 etat puraiva nirdiÍÊaÎ ramayÀ kruddhayÀ yadÀ 03160302 purÀpavÀritÀ dvÀri viÌantÁ mayy upÀrate 03160311 mayi saÎrambha-yogena nistÁrya brahma-helanam 03160312 pratyeÍyataÎ nikÀÌaÎ me kÀlenÀlpÁyasÀ punaÏ 03160321 dvÀÏsthÀv ÀdiÌya bhagavÀn vimÀna-ÌreÉi-bhÂÍaÉam 03160322 sarvÀtiÌayayÀ lakÍmyÀ juÍÊaÎ svaÎ dhiÍÉyam ÀviÌat 03160331 tau tu gÁrvÀÉa-ÃÍabhau dustarÀd dhari-lokataÏ 03160332 hata-Ìriyau brahma-ÌÀpÀd abhÂtÀÎ vigata-smayau 03160341 tadÀ vikuÉÊha-dhiÍaÉÀt tayor nipatamÀnayoÏ 03160342 hÀhÀ-kÀro mahÀn ÀsÁd vimÀnÀgryeÍu putrakÀÏ 03160351 tÀv eva hy adhunÀ prÀptau pÀrÍada-pravarau hareÏ 03160352 diter jaÊhara-nirviÍÊaÎ kÀÌyapaÎ teja ulbaÉam 03160361 tayor asurayor adya tejasÀ yamayor hi vaÏ 03160362 ÀkÍiptaÎ teja etarhi bhagavÀÎs tad vidhitsati 03160371 viÌvasya yaÏ sthiti-layodbhava-hetur Àdyo 03160372 yogeÌvarair api duratyaya-yogamÀyaÏ 03160373 kÍemaÎ vidhÀsyati sa no bhagavÀÎs tryadhÁÌas 03160374 tatrÀsmadÁya-vimÃÌena kiyÀn ihÀrthaÏ 0317002 maitreya uvÀca 03170011 niÌamyÀtma-bhuvÀ gÁtaÎ kÀraÉaÎ ÌaÇkayojjhitÀÏ 03170012 tataÏ sarve nyavartanta tridivÀya divaukasaÏ 03170021 ditis tu bhartur ÀdeÌÀd apatya-pariÌaÇkinÁ 03170022 pÂrÉe varÍa-Ìate sÀdhvÁ putrau prasuÍuve yamau 03170031 utpÀtÀ bahavas tatra nipetur jÀyamÀnayoÏ 03170032 divi bhuvy antarikÍe ca lokasyoru-bhayÀvahÀÏ 03170041 sahÀcalÀ bhuvaÌ celur diÌaÏ sarvÀÏ prajajvaluÏ 03170042 solkÀÌ cÀÌanayaÏ petuÏ ketavaÌ cÀrti-hetavaÏ 03170051 vavau vÀyuÏ suduÏsparÌaÏ phÂt-kÀrÀn Árayan muhuÏ 03170052 unmÂlayan naga-patÁn vÀtyÀnÁko rajo-dhvajaÏ 03170061 uddhasat-taËid-ambhoda- ghaÊayÀ naÍÊa-bhÀgaÉe 03170062 vyomni praviÍÊa-tamasÀ na sma vyÀdÃÌyate padam 03170071 cukroÌa vimanÀ vÀrdhir udÂrmiÏ kÍubhitodaraÏ 03170072 sodapÀnÀÌ ca saritaÌ cukÍubhuÏ ÌuÍka-paÇkajÀÏ 03170081 muhuÏ paridhayo 'bhÂvan sarÀhvoÏ ÌaÌi-sÂryayoÏ 03170082 nirghÀtÀ ratha-nirhrÀdÀ vivarebhyaÏ prajajÈire 03170091 antar-grÀmeÍu mukhato vamantyo vahnim ulbaÉam 03170092 sÃgÀlolÂka-ÊaÇkÀraiÏ praÉedur aÌivaÎ ÌivÀÏ 03170101 saÇgÁtavad rodanavad unnamayya ÌirodharÀm 03170102 vyamuÈcan vividhÀ vÀco grÀma-siÎhÀs tatas tataÏ 03170111 kharÀÌ ca karkaÌaiÏ kÍattaÏ khurair ghnanto dharÀ-talam 03170112 khÀrkÀra-rabhasÀ mattÀÏ paryadhÀvan varÂthaÌaÏ 03170121 rudanto rÀsabha-trastÀ nÁËÀd udapatan khagÀÏ 03170122 ghoÍe 'raÉye ca paÌavaÏ ÌakÃn-mÂtram akurvata 03170131 gÀvo 'trasann asÃg-dohÀs toyadÀÏ pÂya-varÍiÉaÏ 03170132 vyarudan deva-liÇgÀni drumÀÏ petur vinÀnilam 03170141 grahÀn puÉyatamÀn anye bhagaÉÀÎÌ cÀpi dÁpitÀÏ 03170142 aticerur vakra-gatyÀ yuyudhuÌ ca parasparam 03170151 dÃÍÊvÀnyÀÎÌ ca mahotpÀtÀn atat-tattva-vidaÏ prajÀÏ 03170152 brahma-putrÀn Ãte bhÁtÀ menire viÌva-samplavam 03170161 tÀv Àdi-daityau sahasÀ vyajyamÀnÀtma-pauruÍau 03170162 vavÃdhÀte 'Ìma-sÀreÉa kÀyenÀdri-patÁ iva 03170171 divi-spÃÌau hema-kirÁÊa-koÊibhir | niruddha-kÀÍÊhau sphurad-aÇgadÀ-bhujau 03170172 gÀÎ kampayantau caraÉaiÏ pade pade | kaÊyÀ sukÀÈcyÀrkam atÁtya tasthatuÏ 03170181 prajÀpatir nÀma tayor akÀrÍÁd | yaÏ prÀk sva-dehÀd yamayor ajÀyata 03170182 taÎ vai hiraÉyakaÌipuÎ viduÏ prajÀ | yaÎ taÎ hiraÉyÀkÍam asÂta sÀgrataÏ 03170191 cakre hiraÉyakaÌipur dorbhyÀÎ brahma-vareÉa ca 03170192 vaÌe sa-pÀlÀn lokÀÎs trÁn akuto-mÃtyur uddhataÏ 03170201 hiraÉyÀkÍo 'nujas tasya priyaÏ prÁti-kÃd anvaham 03170202 gadÀ-pÀÉir divaÎ yÀto yuyutsur mÃgayan raÉam 03170211 taÎ vÁkÍya duÏsaha-javaÎ raÉat-kÀÈcana-nÂpuram 03170212 vaijayantyÀ srajÀ juÍÊam aÎsa-nyasta-mahÀ-gadam 03170221 mano-vÁrya-varotsiktam asÃÉyam akuto-bhayam 03170222 bhÁtÀ nililyire devÀs tÀrkÍya-trastÀ ivÀhayaÏ 03170231 sa vai tirohitÀn dÃÍÊvÀ mahasÀ svena daitya-rÀÊ 03170232 sendrÀn deva-gaÉÀn kÍÁbÀn apaÌyan vyanadad bhÃÌam 03170241 tato nivÃttaÏ krÁËiÍyan gambhÁraÎ bhÁma-nisvanam 03170242 vijagÀhe mahÀ-sattvo vÀrdhiÎ matta iva dvipaÏ 03170251 tasmin praviÍÊe varuÉasya sainikÀ | yÀdo-gaÉÀÏ sanna-dhiyaÏ sasÀdhvasÀÏ 03170252 ahanyamÀnÀ api tasya varcasÀ | pradharÍitÀ dÂrataraÎ pradudruvuÏ 03170261 sa varÍa-pÂgÀn udadhau mahÀ-balaÌ | caran mahormÁÈ chvasaneritÀn muhuÏ 03170262 maurvyÀbhijaghne gadayÀ vibhÀvarÁm | ÀsedivÀÎs tÀta purÁÎ pracetasaÏ 03170271 tatropalabhyÀsura-loka-pÀlakaÎ | yÀdo-gaÉÀnÀm ÃÍabhaÎ pracetasam 03170272 smayan pralabdhuÎ praÉipatya nÁcavaj | jagÀda me dehy adhirÀja saÎyugam 03170281 tvaÎ loka-pÀlo 'dhipatir bÃhac-chravÀ | vÁryÀpaho durmada-vÁra-mÀninÀm 03170282 vijitya loke 'khila-daitya-dÀnavÀn | yad rÀjasÂyena purÀyajat prabho 03170291 sa evam utsikta-madena vidviÍÀ | dÃËhaÎ pralabdho bhagavÀn apÀÎ patiÏ 03170292 roÍaÎ samutthaÎ Ìamayan svayÀ dhiyÀ | vyavocad aÇgopaÌamaÎ gatÀ vayam 03170301 paÌyÀmi nÀnyaÎ puruÍÀt purÀtanÀd | yaÏ saÎyuge tvÀÎ raÉa-mÀrga-kovidam 03170302 ÀrÀdhayiÍyaty asurarÍabhehi taÎ | manasvino yaÎ gÃÉate bhavÀdÃÌÀÏ 03170311 taÎ vÁram ÀrÀd abhipadya vismayaÏ | ÌayiÍyase vÁra-Ìaye Ìvabhir vÃtaÏ 03170312 yas tvad-vidhÀnÀm asatÀÎ praÌÀntaye | rÂpÀÉi dhatte sad-anugrahecchayÀ 0318001 maitreya uvÀca 03180011 tad evam ÀkarÉya jaleÌa-bhÀÍitaÎ | mahÀ-manÀs tad vigaÉayya durmadaÏ 03180012 harer viditvÀ gatim aÇga nÀradÀd | rasÀtalaÎ nirviviÌe tvarÀnvitaÏ 03180021 dadarÌa tatrÀbhijitaÎ dharÀ-dharaÎ | pronnÁyamÀnÀvanim agra-daÎÍÊrayÀ 03180022 muÍÉantam akÍÉÀ sva-ruco 'ruÉa-ÌriyÀ | jahÀsa cÀho vana-gocaro mÃgaÏ 03180031 Àhainam ehy ajÈa mahÁÎ vimuÈca no | rasaukasÀÎ viÌva-sÃjeyam arpitÀ 03180032 na svasti yÀsyasy anayÀ mamekÍataÏ | surÀdhamÀsÀdita-sÂkarÀkÃte 03180041 tvaÎ naÏ sapatnair abhavÀya kiÎ bhÃto | yo mÀyayÀ hanty asurÀn parokÍa-jit 03180042 tvÀÎ yogamÀyÀ-balam alpa-pauruÍaÎ | saÎsthÀpya mÂËha pramÃje suhÃc-chucaÏ 03180051 tvayi saÎsthite gadayÀ ÌÁrÉa-ÌÁrÍaÉy | asmad-bhuja-cyutayÀ ye ca tubhyam 03180052 baliÎ haranty ÃÍayo ye ca devÀÏ | svayaÎ sarve na bhaviÍyanty amÂlÀÏ 03180061 sa tudyamÀno 'ri-durukta-tomarair | daÎÍÊrÀgra-gÀÎ gÀm upalakÍya bhÁtÀm 03180062 todaÎ mÃÍan niragÀd ambu-madhyÀd | grÀhÀhataÏ sa-kareÉur yathebhaÏ 03180071 taÎ niÏsarantaÎ salilÀd anudruto | hiraÉya-keÌo dviradaÎ yathÀ jhaÍaÏ 03180072 karÀla-daÎÍÊro 'Ìani-nisvano 'bravÁd | gata-hriyÀÎ kiÎ tv asatÀÎ vigarhitam 03180081 sa gÀm udastÀt salilasya gocare | vinyasya tasyÀm adadhÀt sva-sattvam 03180082 abhiÍÊuto viÌva-sÃjÀ prasÂnair | ÀpÂryamÀÉo vibudhaiÏ paÌyato 'reÏ 03180091 parÀnuÍaktaÎ tapanÁyopakalpaÎ | mahÀ-gadaÎ kÀÈcana-citra-daÎÌam 03180092 marmÀÉy abhÁkÍÉaÎ pratudantaÎ duruktaiÏ | pracaÉËa-manyuÏ prahasaÎs taÎ babhÀÍe 0318010 ÌrÁ-bhagavÀn uvÀca 03180101 satyaÎ vayaÎ bho vana-gocarÀ mÃgÀ | yuÍmad-vidhÀn mÃgaye grÀma-siÎhÀn 03180102 na mÃtyu-pÀÌaiÏ pratimuktasya vÁrÀ | vikatthanaÎ tava gÃhÉanty abhadra 03180111 ete vayaÎ nyÀsa-harÀ rasaukasÀÎ | gata-hriyo gadayÀ drÀvitÀs te 03180112 tiÍÊhÀmahe 'thÀpi kathaÈcid Àjau | stheyaÎ kva yÀmo balinotpÀdya vairam 03180121 tvaÎ pad-rathÀnÀÎ kila yÂthapÀdhipo | ghaÊasva no 'svastaya ÀÌv anÂhaÏ 03180122 saÎsthÀpya cÀsmÀn pramÃjÀÌru svakÀnÀÎ | yaÏ svÀÎ pratijÈÀÎ nÀtipiparty asabhyaÏ 0318013 maitreya uvÀca 03180131 so 'dhikÍipto bhagavatÀ pralabdhaÌ ca ruÍÀ bhÃÌam 03180132 ÀjahÀrolbaÉaÎ krodhaÎ krÁËyamÀno 'hi-rÀË iva 03180141 sÃjann amarÍitaÏ ÌvÀsÀn manyu-pracalitendriyaÏ 03180142 ÀsÀdya tarasÀ daityo gadayÀ nyahanad dharim 03180151 bhagavÀÎs tu gadÀ-vegaÎ visÃÍÊaÎ ripuÉorasi 03180152 avaÈcayat tiraÌcÁno yogÀrÂËha ivÀntakam 03180161 punar gadÀÎ svÀm ÀdÀya bhrÀmayantam abhÁkÍÉaÌaÏ 03180162 abhyadhÀvad dhariÏ kruddhaÏ saÎrambhÀd daÍÊa-dacchadam 03180171 tataÌ ca gadayÀrÀtiÎ dakÍiÉasyÀÎ bhruvi prabhuÏ 03180172 Àjaghne sa tu tÀÎ saumya gadayÀ kovido 'hanat 03180181 evaÎ gadÀbhyÀÎ gurvÁbhyÀÎ haryakÍo harir eva ca 03180182 jigÁÍayÀ susaÎrabdhÀv anyonyam abhijaghnatuÏ 03180191 tayoÏ spÃdhos tigma-gadÀhatÀÇgayoÏ | kÍatÀsrava-ghrÀÉa-vivÃddha-manyvoÏ 03180192 vicitra-mÀrgÀÎÌ carator jigÁÍayÀ | vyabhÀd ilÀyÀm iva ÌuÍmiÉor mÃdhaÏ 03180201 daityasya yajÈÀvayavasya mÀyÀ- | gÃhÁta-vÀrÀha-tanor mahÀtmanaÏ 03180202 kauravya mahyÀÎ dviÍator vimardanaÎ | didÃkÍur ÀgÀd ÃÍibhir vÃtaÏ svarÀÊ 03180211 Àsanna-ÌauÉËÁram apeta-sÀdhvasaÎ | kÃta-pratÁkÀram ahÀrya-vikramam 03180212 vilakÍya daityaÎ bhagavÀn sahasra-ÉÁr | jagÀda nÀrÀyaÉam Àdi-sÂkaram 0318022 brahmovÀca 03180221 eÍa te deva devÀnÀm aÇghri-mÂlam upeyuÍÀm 03180222 viprÀÉÀÎ saurabheyÁÉÀÎ bhÂtÀnÀm apy anÀgasÀm 03180231 Àgas-kÃd bhaya-kÃd duÍkÃd asmad-rÀddha-varo 'suraÏ 03180232 anveÍann apratiratho lokÀn aÊati kaÉÊakaÏ 03180241 mainaÎ mÀyÀvinaÎ dÃptaÎ niraÇkuÌam asattamam 03180242 ÀkrÁËa bÀlavad deva yathÀÌÁviÍam utthitam 03180251 na yÀvad eÍa vardheta svÀÎ velÀÎ prÀpya dÀruÉaÏ 03180252 svÀÎ deva mÀyÀm ÀsthÀya tÀvaj jahy agham acyuta 03180261 eÍÀ ghoratamÀ sandhyÀ loka-cchambaÊ-karÁ prabho 03180262 upasarpati sarvÀtman surÀÉÀÎ jayam Àvaha 03180271 adhunaiÍo 'bhijin nÀma yogo mauhÂrtiko hy agÀt 03180272 ÌivÀya nas tvaÎ suhÃdÀm ÀÌu nistara dustaram 03180281 diÍÊyÀ tvÀÎ vihitaÎ mÃtyum ayam ÀsÀditaÏ svayam 03180282 vikramyainaÎ mÃdhe hatvÀ lokÀn Àdhehi ÌarmaÉi 0319001 maitreya uvÀca 03190011 avadhÀrya viriÈcasya nirvyalÁkÀmÃtaÎ vacaÏ 03190012 prahasya prema-garbheÉa tad apÀÇgena so 'grahÁt 03190021 tataÏ sapatnaÎ mukhataÌ carantam akuto-bhayam 03190022 jaghÀnotpatya gadayÀ hanÀv asuram akÍajaÏ 03190031 sÀ hatÀ tena gadayÀ vihatÀ bhagavat-karÀt 03190032 vighÂrÉitÀpatad reje tad adbhutam ivÀbhavat 03190041 sa tadÀ labdha-tÁrtho 'pi na babÀdhe nirÀyudham 03190042 mÀnayan sa mÃdhe dharmaÎ viÍvaksenaÎ prakopayan 03190051 gadÀyÀm apaviddhÀyÀÎ hÀhÀ-kÀre vinirgate 03190052 mÀnayÀm Àsa tad-dharmaÎ sunÀbhaÎ cÀsmarad vibhuÏ 03190061 taÎ vyagra-cakraÎ diti-putrÀdhamena | sva-pÀrÍada-mukhyena viÍajjamÀnam 03190062 citrÀ vÀco 'tad-vidÀÎ khe-carÀÉÀÎ | tatra smÀsan svasti te 'muÎ jahÁti 03190071 sa taÎ niÌÀmyÀtta-rathÀÇgam agrato | vyavasthitaÎ padma-palÀÌa-locanam 03190072 vilokya cÀmarÍa-pariplutendriyo | ruÍÀ sva-danta-cchadam ÀdaÌac chvasan 03190081 karÀla-daÎÍÊraÌ cakÍurbhyÀÎ saÈcakÍÀÉo dahann iva 03190082 abhiplutya sva-gadayÀ hato 'sÁty Àhanad dharim 03190091 padÀ savyena tÀÎ sÀdho bhagavÀn yajÈa-sÂkaraÏ 03190092 lÁlayÀ miÍataÏ ÌatroÏ prÀharad vÀta-raÎhasam 03190101 Àha cÀyudham Àdhatsva ghaÊasva tvaÎ jigÁÍasi 03190102 ity uktaÏ sa tadÀ bhÂyas tÀËayan vyanadad bhÃÌam 03190111 tÀÎ sa ÀpatatÁÎ vÁkÍya bhagavÀn samavasthitaÏ 03190112 jagrÀha lÁlayÀ prÀptÀÎ garutmÀn iva pannagÁm 03190121 sva-pauruÍe pratihate hata-mÀno mahÀsuraÏ 03190122 naicchad gadÀÎ dÁyamÀnÀÎ hariÉÀ vigata-prabhaÏ 03190131 jagrÀha tri-ÌikhaÎ ÌÂlaÎ jvalaj-jvalana-lolupam 03190132 yajÈÀya dhÃta-rÂpÀya viprÀyÀbhicaran yathÀ 03190141 tad ojasÀ daitya-mahÀ-bhaÊÀrpitaÎ | cakÀsad antaÏ-kha udÁrÉa-dÁdhiti 03190142 cakreÉa ciccheda niÌÀta-neminÀ | harir yathÀ tÀrkÍya-patatram ujjhitam 03190151 vÃkÉe sva-ÌÂle bahudhÀriÉÀ hareÏ | pratyetya vistÁrÉam uro vibhÂtimat 03190152 pravÃddha-roÍaÏ sa kaÊhora-muÍÊinÀ | nadan prahÃtyÀntaradhÁyatÀsuraÏ 03190161 tenettham ÀhataÏ kÍattar bhagavÀn Àdi-sÂkaraÏ 03190162 nÀkampata manÀk kvÀpi srajÀ hata iva dvipaÏ 03190171 athorudhÀsÃjan mÀyÀÎ yoga-mÀyeÌvare harau 03190172 yÀÎ vilokya prajÀs trastÀ menire 'syopasaÎyamam 03190181 pravavur vÀyavaÌ caÉËÀs tamaÏ pÀÎsavam airayan 03190182 digbhyo nipetur grÀvÀÉaÏ kÍepaÉaiÏ prahitÀ iva 03190191 dyaur naÍÊa-bhagaÉÀbhraughaiÏ sa-vidyut-stanayitnubhiÏ 03190192 varÍadbhiÏ pÂya-keÌÀsÃg- viÉ-mÂtrÀsthÁni cÀsakÃt 03190201 girayaÏ pratyadÃÌyanta nÀnÀyudha-muco 'nagha 03190202 dig-vÀsaso yÀtudhÀnyaÏ ÌÂlinyo mukta-mÂrdhajÀÏ 03190211 bahubhir yakÍa-rakÍobhiÏ patty-aÌva-ratha-kuÈjaraiÏ 03190212 ÀtatÀyibhir utsÃÍÊÀ hiÎsrÀ vÀco 'tivaiÌasÀÏ 03190221 prÀduÍkÃtÀnÀÎ mÀyÀnÀm ÀsurÁÉÀÎ vinÀÌayat 03190222 sudarÌanÀstraÎ bhagavÀn prÀyuÇkta dayitaÎ tri-pÀt 03190231 tadÀ diteÏ samabhavat sahasÀ hÃdi vepathuÏ 03190232 smarantyÀ bhartur ÀdeÌaÎ stanÀc cÀsÃk prasusruve 03190241 vinaÍÊÀsu sva-mÀyÀsu bhÂyaÌ cÀvrajya keÌavam 03190242 ruÍopagÂhamÀno 'muÎ dadÃÌe 'vasthitaÎ bahiÏ 03190251 taÎ muÍÊibhir vinighnantaÎ vajra-sÀrair adhokÍajaÏ 03190252 kareÉa karÉa-mÂle 'han yathÀ tvÀÍÊraÎ marut-patiÏ 03190261 sa Àhato viÌva-jitÀ hy avajÈayÀ | paribhramad-gÀtra udasta-locanaÏ 03190262 viÌÁrÉa-bÀhv-aÇghri-Ìiroruho 'patad | yathÀ nagendro lulito nabhasvatÀ 03190271 kÍitau ÌayÀnaÎ tam akuÉÊha-varcasaÎ | karÀla-daÎÍÊraÎ paridaÍÊa-dacchadam 03190272 ajÀdayo vÁkÍya ÌaÌaÎsur ÀgatÀ | aho imaÎ ko nu labheta saÎsthitim 03190281 yaÎ yogino yoga-samÀdhinÀ raho | dhyÀyanti liÇgÀd asato mumukÍayÀ 03190282 tasyaiÍa daitya-ÃÍabhaÏ padÀhato | mukhaÎ prapaÌyaÎs tanum utsasarja ha 03190291 etau tau pÀrÍadÀv asya ÌÀpÀd yÀtÀv asad-gatim 03190292 punaÏ katipayaiÏ sthÀnaÎ prapatsyete ha janmabhiÏ 0319030 devÀ ÂcuÏ 03190301 namo namas te 'khila-yajÈa-tantave | sthitau gÃhÁtÀmala-sattva-mÂrtaye 03190302 diÍÊyÀ hato 'yaÎ jagatÀm aruntudas | tvat-pÀda-bhaktyÀ vayam ÁÌa nirvÃtÀÏ 0319031 maitreya uvÀca 03190311 evaÎ hiraÉyÀkÍam asahya-vikramaÎ | sa sÀdayitvÀ harir Àdi-sÂkaraÏ 03190312 jagÀma lokaÎ svam akhaÉËitotsavaÎ | samÁËitaÏ puÍkara-viÍÊarÀdibhiÏ 03190321 mayÀ yathÀnÂktam avÀdi te hareÏ | kÃtÀvatÀrasya sumitra ceÍÊitam 03190322 yathÀ hiraÉyÀkÍa udÀra-vikramo | mahÀ-mÃdhe krÁËanavan nirÀkÃtaÏ 0319033 sÂta uvÀca 03190331 iti kauÍÀravÀkhyÀtÀm ÀÌrutya bhagavat-kathÀm 03190332 kÍattÀnandaÎ paraÎ lebhe mahÀ-bhÀgavato dvija 03190341 anyeÍÀÎ puÉya-ÌlokÀnÀm uddÀma-yaÌasÀÎ satÀm 03190342 upaÌrutya bhaven modaÏ ÌrÁvatsÀÇkasya kiÎ punaÏ 03190351 yo gajendraÎ jhaÍa-grastaÎ dhyÀyantaÎ caraÉÀmbujam 03190352 kroÌantÁnÀÎ kareÉÂnÀÎ kÃcchrato 'mocayad drutam 03190361 taÎ sukhÀrÀdhyam Ãjubhir ananya-ÌaraÉair nÃbhiÏ 03190362 kÃtajÈaÏ ko na seveta durÀrÀdhyam asÀdhubhiÏ 03190371 yo vai hiraÉyÀkÍa-vadhaÎ mahÀdbhutaÎ | vikrÁËitaÎ kÀraÉa-sÂkarÀtmanaÏ 03190372 ÌÃÉoti gÀyaty anumodate 'ÈjasÀ | vimucyate brahma-vadhÀd api dvijÀÏ 03190381 etan mahÀ-puÉyam alaÎ pavitraÎ | dhanyaÎ yaÌasyaÎ padam Àyur-ÀÌiÍÀm 03190382 prÀÉendriyÀÉÀÎ yudhi Ìaurya-vardhanaÎ | nÀrÀyaÉo 'nte gatir aÇga ÌÃÉvatÀm 0320001 Ìaunaka uvÀca 03200011 mahÁÎ pratiÍÊhÀm adhyasya saute svÀyambhuvo manuÏ 03200012 kÀny anvatiÍÊhad dvÀrÀÉi mÀrgÀyÀvara-janmanÀm 03200021 kÍattÀ mahÀ-bhÀgavataÏ kÃÍÉasyaikÀntikaÏ suhÃt 03200022 yas tatyÀjÀgrajaÎ kÃÍÉe sÀpatyam aghavÀn iti 03200031 dvaipÀyanÀd anavaro mahitve tasya dehajaÏ 03200032 sarvÀtmanÀ ÌritaÏ kÃÍÉaÎ tat-parÀÎÌ cÀpy anuvrataÏ 03200041 kim anvapÃcchan maitreyaÎ virajÀs tÁrtha-sevayÀ 03200042 upagamya kuÌÀvarta ÀsÁnaÎ tattva-vittamam 03200051 tayoÏ saÎvadatoÏ sÂta pravÃttÀ hy amalÀÏ kathÀÏ 03200052 Àpo gÀÇgÀ ivÀgha-ghnÁr hareÏ pÀdÀmbujÀÌrayÀÏ 03200061 tÀ naÏ kÁrtaya bhadraÎ te kÁrtanyodÀra-karmaÉaÏ 03200062 rasajÈaÏ ko nu tÃpyeta hari-lÁlÀmÃtaÎ piban 03200071 evam ugraÌravÀÏ pÃÍÊa ÃÍibhir naimiÍÀyanaiÏ 03200072 bhagavaty arpitÀdhyÀtmas tÀn Àha ÌrÂyatÀm iti 0320008 sÂta uvÀca 03200081 harer dhÃta-kroËa-tanoÏ sva-mÀyayÀ | niÌamya gor uddharaÉaÎ rasÀtalÀt 03200082 lÁlÀÎ hiraÉyÀkÍam avajÈayÀ hataÎ | saÈjÀta-harÍo munim Àha bhÀrataÏ 0320009 vidura uvÀca 03200091 prajÀpati-patiÏ sÃÍÊvÀ prajÀ-sarge prajÀpatÁn 03200092 kim Àrabhata me brahman prabrÂhy avyakta-mÀrga-vit 03200101 ye marÁcy-Àdayo viprÀ yas tu svÀyambhuvo manuÏ 03200102 te vai brahmaÉa ÀdeÌÀt katham etad abhÀvayan 03200111 sa-dvitÁyÀÏ kim asÃjan svatantrÀ uta karmasu 03200112 Àho svit saÎhatÀÏ sarva idaÎ sma samakalpayan 0320012 maitreya uvÀca 03200121 daivena durvitarkyeÉa pareÉÀnimiÍeÉa ca 03200122 jÀta-kÍobhÀd bhagavato mahÀn ÀsÁd guÉa-trayÀt 03200131 rajaÏ-pradhÀnÀn mahatas tri-liÇgo daiva-coditÀt 03200132 jÀtaÏ sasarja bhÂtÀdir viyad-ÀdÁni paÈcaÌaÏ 03200141 tÀni caikaikaÌaÏ sraÍÊum asamarthÀni bhautikam 03200142 saÎhatya daiva-yogena haimam aÉËam avÀsÃjan 03200151 so 'ÌayiÍÊÀbdhi-salile ÀÉËakoÌo nirÀtmakaÏ 03200152 sÀgraÎ vai varÍa-sÀhasram anvavÀtsÁt tam ÁÌvaraÏ 03200161 tasya nÀbher abhÂt padmaÎ sahasrÀrkoru-dÁdhiti 03200162 sarva-jÁvanikÀyauko yatra svayam abhÂt svarÀÊ 03200171 so 'nuviÍÊo bhagavatÀ yaÏ Ìete salilÀÌaye 03200172 loka-saÎsthÀÎ yathÀ pÂrvaÎ nirmame saÎsthayÀ svayÀ 03200181 sasarja cchÀyayÀvidyÀÎ paÈca-parvÀÉam agrataÏ 03200182 tÀmisram andha-tÀmisraÎ tamo moho mahÀ-tamaÏ 03200191 visasarjÀtmanaÏ kÀyaÎ nÀbhinandaÎs tamomayam 03200192 jagÃhur yakÍa-rakÍÀÎsi rÀtriÎ kÍut-tÃÊ-samudbhavÀm 03200201 kÍut-tÃËbhyÀm upasÃÍÊÀs te taÎ jagdhum abhidudruvuÏ 03200202 mÀ rakÍatainaÎ jakÍadhvam ity ÂcuÏ kÍut-tÃË-arditÀÏ 03200211 devas tÀn Àha saÎvigno mÀ mÀÎ jakÍata rakÍata 03200212 aho me yakÍa-rakÍÀÎsi prajÀ yÂyaÎ babhÂvitha 03200221 devatÀÏ prabhayÀ yÀ yÀ dÁvyan pramukhato 'sÃjat 03200222 te ahÀrÍur devayanto visÃÍÊÀÎ tÀÎ prabhÀm ahaÏ 03200231 devo 'devÀÈ jaghanataÏ sÃjati smÀtilolupÀn 03200232 ta enaÎ lolupatayÀ maithunÀyÀbhipedire 03200241 tato hasan sa bhagavÀn asurair nirapatrapaiÏ 03200242 anvÁyamÀnas tarasÀ kruddho bhÁtaÏ parÀpatat 03200251 sa upavrajya varadaÎ prapannÀrti-haraÎ harim 03200252 anugrahÀya bhaktÀnÀm anurÂpÀtma-darÌanam 03200261 pÀhi mÀÎ paramÀtmaÎs te preÍaÉenÀsÃjaÎ prajÀÏ 03200262 tÀ imÀ yabhituÎ pÀpÀ upÀkrÀmanti mÀÎ prabho 03200271 tvam ekaÏ kila lokÀnÀÎ kliÍÊÀnÀÎ kleÌa-nÀÌanaÏ 03200272 tvam ekaÏ kleÌadas teÍÀm anÀsanna-padÀÎ tava 03200281 so 'vadhÀryÀsya kÀrpaÉyaÎ viviktÀdhyÀtma-darÌanaÏ 03200282 vimuÈcÀtma-tanuÎ ghorÀm ity ukto vimumoca ha 03200291 tÀÎ kvaÉac-caraÉÀmbhojÀÎ mada-vihvala-locanÀm 03200292 kÀÈcÁ-kalÀpa-vilasad- dukÂla-cchanna-rodhasam 03200301 anyonya-ÌleÍayottuÇga- nirantara-payodharÀm 03200302 sunÀsÀÎ sudvijÀÎ snigdha- hÀsa-lÁlÀvalokanÀm 03200311 gÂhantÁÎ vrÁËayÀtmÀnaÎ nÁlÀlaka-varÂthinÁm 03200312 upalabhyÀsurÀ dharma sarve sammumuhuÏ striyam 03200321 aho rÂpam aho dhairyam aho asyÀ navaÎ vayaÏ 03200322 madhye kÀmayamÀnÀnÀm akÀmeva visarpati 03200331 vitarkayanto bahudhÀ tÀÎ sandhyÀÎ pramadÀkÃtim 03200332 abhisambhÀvya viÌrambhÀt paryapÃcchan kumedhasaÏ 03200341 kÀsi kasyÀsi rambhoru ko vÀrthas te 'tra bhÀmini 03200342 rÂpa-draviÉa-paÉyena durbhagÀn no vibÀdhase 03200351 yÀ vÀ kÀcit tvam abale diÍÊyÀ sandarÌanaÎ tava 03200352 utsunoÍÁkÍamÀÉÀnÀÎ kanduka-krÁËayÀ manaÏ 03200361 naikatra te jayati ÌÀlini pÀda-padmaÎ 03200362 ghnantyÀ muhuÏ kara-talena patat-pataÇgam 03200363 madhyaÎ viÍÁdati bÃhat-stana-bhÀra-bhÁtaÎ 03200364 ÌÀnteva dÃÍÊir amalÀ suÌikhÀ-samÂhaÏ 03200371 iti sÀyantanÁÎ sandhyÀm asurÀÏ pramadÀyatÁm 03200372 pralobhayantÁÎ jagÃhur matvÀ mÂËha-dhiyaÏ striyam 03200381 prahasya bhÀva-gambhÁraÎ jighrantyÀtmÀnam ÀtmanÀ 03200382 kÀntyÀ sasarja bhagavÀn gandharvÀpsarasÀÎ gaÉÀn 03200391 visasarja tanuÎ tÀÎ vai jyotsnÀÎ kÀntimatÁÎ priyÀm 03200392 ta eva cÀdaduÏ prÁtyÀ viÌvÀvasu-purogamÀÏ 03200401 sÃÍÊvÀ bhÂta-piÌÀcÀÎÌ ca bhagavÀn Àtma-tandriÉÀ 03200402 dig-vÀsaso mukta-keÌÀn vÁkÍya cÀmÁlayad dÃÌau 03200411 jagÃhus tad-visÃÍÊÀÎ tÀÎ jÃmbhaÉÀkhyÀÎ tanuÎ prabhoÏ 03200412 nidrÀm indriya-vikledo yayÀ bhÂteÍu dÃÌyate 03200413 yenocchiÍÊÀn dharÍayanti tam unmÀdaÎ pracakÍate 03200421 ÂrjasvantaÎ manyamÀna ÀtmÀnaÎ bhagavÀn ajaÏ 03200422 sÀdhyÀn gaÉÀn pitÃ-gaÉÀn parokÍeÉÀsÃjat prabhuÏ 03200431 ta Àtma-sargaÎ taÎ kÀyaÎ pitaraÏ pratipedire 03200432 sÀdhyebhyaÌ ca pitÃbhyaÌ ca kavayo yad vitanvate 03200441 siddhÀn vidyÀdharÀÎÌ caiva tirodhÀnena so 'sÃjat 03200442 tebhyo 'dadÀt tam ÀtmÀnam antardhÀnÀkhyam adbhutam 03200451 sa kinnarÀn kimpuruÍÀn pratyÀtmyenÀsÃjat prabhuÏ 03200452 mÀnayann ÀtmanÀtmÀnam ÀtmÀbhÀsaÎ vilokayan 03200461 te tu taj jagÃh rÂpaÎ tyaktaÎ yat parameÍÊhinÀ 03200462 mithunÁ-bhÂya gÀyantas tam evoÍasi karmabhiÏ 03200471 dehena vai bhogavatÀ ÌayÀno bahu-cintayÀ 03200472 sarge 'nupacite krodhÀd utsasarja ha tad vapuÏ 03200481 ye 'hÁyantÀmutaÏ keÌÀ ahayas te 'Çga jajÈire 03200482 sarpÀÏ prasarpataÏ krÂrÀ nÀgÀ bhogoru-kandharÀÏ 03200491 sa ÀtmÀnaÎ manyamÀnaÏ kÃta-kÃtyam ivÀtmabhÂÏ 03200492 tadÀ manÂn sasarjÀnte manasÀ loka-bhÀvanÀn 03200501 tebhyaÏ so 'sÃjat svÁyaÎ puraÎ puruÍam ÀtmavÀn 03200502 tÀn dÃÍÊvÀ ye purÀ sÃÍÊÀÏ praÌaÌaÎsuÏ prajÀpatim 03200511 aho etaj jagat-sraÍÊaÏ sukÃtaÎ bata te kÃtam 03200512 pratiÍÊhitÀÏ kriyÀ yasmin sÀkam annam adÀma he 03200521 tapasÀ vidyayÀ yukto yogena susamÀdhinÀ 03200522 ÃÍÁn ÃÍir hÃÍÁkeÌaÏ sasarjÀbhimatÀÏ prajÀÏ 03200531 tebhyaÌ caikaikaÌaÏ svasya dehasyÀÎÌam adÀd ajaÏ 03200532 yat tat samÀdhi-yogarddhi- tapo-vidyÀ-viraktimat 0321001 vidura uvÀca 03210011 svÀyambhuvasya ca manor aÎÌaÏ parama-sammataÏ 03210012 kathyatÀÎ bhagavan yatra maithunenaidhire prajÀÏ 03210021 priyavratottÀnapÀdau sutau svÀyambhuvasya vai 03210022 yathÀ-dharmaÎ jugupatuÏ sapta-dvÁpavatÁÎ mahÁm 03210031 tasya vai duhitÀ brahman devahÂtÁti viÌrutÀ 03210032 patnÁ prajÀpater uktÀ kardamasya tvayÀnagha 03210041 tasyÀÎ sa vai mahÀ-yogÁ yuktÀyÀÎ yoga-lakÍaÉaiÏ 03210042 sasarja katidhÀ vÁryaÎ tan me ÌuÌrÂÍave vada 03210051 rucir yo bhagavÀn brahman dakÍo vÀ brahmaÉaÏ sutaÏ 03210052 yathÀ sasarja bhÂtÀni labdhvÀ bhÀryÀÎ ca mÀnavÁm 0321006 maitreya uvÀca 03210061 prajÀÏ sÃjeti bhagavÀn kardamo brahmaÉoditaÏ 03210062 sarasvatyÀÎ tapas tepe sahasrÀÉÀÎ samÀ daÌa 03210071 tataÏ samÀdhi-yuktena kriyÀ-yogena kardamaÏ 03210072 samprapede hariÎ bhaktyÀ prapanna-varadÀÌuÍam 03210081 tÀvat prasanno bhagavÀn puÍkarÀkÍaÏ kÃte yuge 03210082 darÌayÀm Àsa taÎ kÍattaÏ ÌÀbdaÎ brahma dadhad vapuÏ 03210091 sa taÎ virajam arkÀbhaÎ sita-padmotpala-srajam 03210092 snigdha-nÁlÀlaka-vrÀta- vaktrÀbjaÎ virajo 'mbaram 03210101 kirÁÊinaÎ kuÉËalinaÎ ÌaÇkha-cakra-gadÀ-dharam 03210102 Ìvetotpala-krÁËanakaÎ manaÏ-sparÌa-smitekÍaÉam 03210111 vinyasta-caraÉÀmbhojam aÎsa-deÌe garutmataÏ 03210112 dÃÍÊvÀ khe 'vasthitaÎ vakÍaÏ- ÌriyaÎ kaustubha-kandharam 03210121 jÀta-harÍo 'patan mÂrdhnÀ kÍitau labdha-manorathaÏ 03210122 gÁrbhis tv abhyagÃÉÀt prÁti- svabhÀvÀtmÀ kÃtÀÈjaliÏ 0321013 ÃÍir uvÀca 03210131 juÍÊaÎ batÀdyÀkhila-sattva-rÀÌeÏ | sÀÎsiddhyam akÍÉos tava darÌanÀn naÏ 03210132 yad-darÌanaÎ janmabhir ÁËya sadbhir | ÀÌÀsate yogino rÂËha-yogÀÏ 03210141 ye mÀyayÀ te hata-medhasas tvat- | pÀdÀravindaÎ bhava-sindhu-potam 03210142 upÀsate kÀma-lavÀya teÍÀÎ | rÀsÁÌa kÀmÀn niraye 'pi ye syuÏ 03210151 tathÀ sa cÀhaÎ parivoËhu-kÀmaÏ | samÀna-ÌÁlÀÎ gÃhamedha-dhenum 03210152 upeyivÀn mÂlam aÌeÍa-mÂlaÎ | durÀÌayaÏ kÀma-dughÀÇghripasya 03210161 prajÀpates te vacasÀdhÁÌa tantyÀ | lokaÏ kilÀyaÎ kÀma-hato 'nubaddhaÏ 03210162 ahaÎ ca lokÀnugato vahÀmi | baliÎ ca ÌuklÀnimiÍÀya tubhyam 03210171 lokÀÎÌ ca lokÀnugatÀn paÌÂÎÌ ca | hitvÀ ÌritÀs te caraÉÀtapatram 03210172 parasparaÎ tvad-guÉa-vÀda-sÁdhu- | pÁyÂÍa-niryÀpita-deha-dharmÀÏ 03210181 na te 'jarÀkÍa-bhramir Àyur eÍÀÎ | trayodaÌÀraÎ tri-ÌataÎ ÍaÍÊi-parva 03210182 ÍaÉ-nemy ananta-cchadi yat tri-ÉÀbhi | karÀla-sroto jagad Àcchidya dhÀvat 03210191 ekaÏ svayaÎ san jagataÏ sisÃkÍayÀ- | dvitÁyayÀtmann adhi-yogamÀyayÀ 03210192 sÃjasy adaÏ pÀsi punar grasiÍyase | yathorÉa-nÀbhir bhagavan sva-ÌaktibhiÏ 03210201 naitad batÀdhÁÌa padaÎ tavepsitaÎ | yan mÀyayÀ nas tanuÍe bhÂta-sÂkÍmam 03210202 anugrahÀyÀstv api yarhi mÀyayÀ | lasat-tulasyÀ bhagavÀn vilakÍitaÏ 03210211 taÎ tvÀnubhÂtyoparata-kriyÀrthaÎ | sva-mÀyayÀ vartita-loka-tantram 03210212 namÀmy abhÁkÍÉaÎ namanÁya-pÀda- | sarojam alpÁyasi kÀma-varÍam 0321022 ÃÍir uvÀca 03210221 ity avyalÁkaÎ praÉuto 'bja-nÀbhas | tam ÀbabhÀÍe vacasÀmÃtena 03210222 suparÉa-pakÍopari rocamÀnaÏ | prema-smitodvÁkÍaÉa-vibhramad-bhrÂÏ 0321023 ÌrÁ-bhagavÀn uvÀca 03210231 viditvÀ tava caityaÎ me puraiva samayoji tat 03210232 yad-artham Àtma-niyamais tvayaivÀhaÎ samarcitaÏ 03210241 na vai jÀtu mÃÍaiva syÀt prajÀdhyakÍa mad-arhaÉam 03210242 bhavad-vidheÍv atitarÀÎ mayi saÇgÃbhitÀtmanÀm 03210251 prajÀpati-sutaÏ samrÀÉ manur vikhyÀta-maÇgalaÏ 03210252 brahmÀvartaÎ yo 'dhivasan ÌÀsti saptÀrÉavÀÎ mahÁm 03210261 sa ceha vipra rÀjarÍir mahiÍyÀ ÌatarÂpayÀ 03210262 ÀyÀsyati didÃkÍus tvÀÎ paraÌvo dharma-kovidaÏ 03210271 ÀtmajÀm asitÀpÀÇgÁÎ vayaÏ-ÌÁla-guÉÀnvitÀm 03210272 mÃgayantÁÎ patiÎ dÀsyaty anurÂpÀya te prabho 03210281 samÀhitaÎ te hÃdayaÎ yatremÀn parivatsarÀn 03210282 sÀ tvÀÎ brahman nÃpa-vadhÂÏ kÀmam ÀÌu bhajiÍyati 03210291 yÀ ta Àtma-bhÃtaÎ vÁryaÎ navadhÀ prasaviÍyati 03210292 vÁrye tvadÁye ÃÍaya ÀdhÀsyanty aÈjasÀtmanaÏ 03210301 tvaÎ ca samyag anuÍÊhÀya nideÌaÎ ma uÌattamaÏ 03210302 mayi tÁrthÁ-kÃtÀÌeÍa- kriyÀrtho mÀÎ prapatsyase 03210311 kÃtvÀ dayÀÎ ca jÁveÍu dattvÀ cÀbhayam ÀtmavÀn 03210312 mayy ÀtmÀnaÎ saha jagad drakÍyasy Àtmani cÀpi mÀm 03210321 sahÀhaÎ svÀÎÌa-kalayÀ tvad-vÁryeÉa mahÀ-mune 03210322 tava kÍetre devahÂtyÀÎ praÉeÍye tattva-saÎhitÀm 0321033 maitreya uvÀca 03210331 evaÎ tam anubhÀÍyÀtha bhagavÀn pratyag-akÍajaÏ 03210332 jagÀma bindusarasaÏ sarasvatyÀ pariÌritÀt 03210341 nirÁkÍatas tasya yayÀv aÌeÍa- | siddheÌvarÀbhiÍÊuta-siddha-mÀrgaÏ 03210342 ÀkarÉayan patra-rathendra-pakÍair | uccÀritaÎ stomam udÁrÉa-sÀma 03210351 atha samprasthite Ìukle kardamo bhagavÀn ÃÍiÏ 03210352 Àste sma bindusarasi taÎ kÀlaÎ pratipÀlayan 03210361 manuÏ syandanam ÀsthÀya ÌÀtakaumbha-paricchadam 03210362 Àropya svÀÎ duhitaraÎ sa-bhÀryaÏ paryaÊan mahÁm 03210371 tasmin sudhanvann ahani bhagavÀn yat samÀdiÌat 03210372 upÀyÀd ÀÌrama-padaÎ muneÏ ÌÀnta-vratasya tat 03210381 yasmin bhagavato netrÀn nyapatann aÌru-bindavaÏ 03210382 kÃpayÀ samparÁtasya prapanne 'rpitayÀ bhÃÌam 03210391 tad vai bindusaro nÀma sarasvatyÀ pariplutam 03210392 puÉyaÎ ÌivÀmÃta-jalaÎ maharÍi-gaÉa-sevitam 03210401 puÉya-druma-latÀ-jÀlaiÏ kÂjat-puÉya-mÃga-dvijaiÏ 03210402 sarvartu-phala-puÍpÀËhyaÎ vana-rÀji-ÌriyÀnvitam 03210411 matta-dvija-gaÉair ghuÍÊaÎ matta-bhramara-vibhramam 03210412 matta-barhi-naÊÀÊopam Àhvayan-matta-kokilam 03210421 kadamba-campakÀÌoka- karaÈja-bakulÀsanaiÏ 03210422 kunda-mandÀra-kuÊajaiÌ cÂta-potair alaÇkÃtam 03210431 kÀraÉËavaiÏ plavair haÎsaiÏ kurarair jala-kukkuÊaiÏ 03210432 sÀrasaiÌ cakravÀkaiÌ ca cakorair valgu kÂjitam 03210441 tathaiva hariÉaiÏ kroËaiÏ ÌvÀvid-gavaya-kuÈjaraiÏ 03210442 gopucchair haribhir markair nakulair nÀbhibhir vÃtam 03210451 praviÌya tat tÁrtha-varam Àdi-rÀjaÏ sahÀtmajaÏ 03210452 dadarÌa munim ÀsÁnaÎ tasmin huta-hutÀÌanam 03210461 vidyotamÀnaÎ vapuÍÀ tapasy ugra-yujÀ ciram 03210462 nÀtikÍÀmaÎ bhagavataÏ snigdhÀpÀÇgÀvalokanÀt 03210463 tad-vyÀhÃtÀmÃta-kalÀ- pÁyÂÍa-ÌravaÉena ca 03210471 prÀÎÌuÎ padma-palÀÌÀkÍaÎ jaÊilaÎ cÁra-vÀsasam 03210472 upasaÎÌritya malinaÎ yathÀrhaÉam asaÎskÃtam 03210481 athoÊajam upÀyÀtaÎ nÃdevaÎ praÉataÎ puraÏ 03210482 saparyayÀ paryagÃhÉÀt pratinandyÀnurÂpayÀ 03210491 gÃhÁtÀrhaÉam ÀsÁnaÎ saÎyataÎ prÁÉayan muniÏ 03210492 smaran bhagavad-ÀdeÌam ity Àha ÌlakÍÉayÀ girÀ 03210501 nÂnaÎ caÇkramaÉaÎ deva satÀÎ saÎrakÍaÉÀya te 03210502 vadhÀya cÀsatÀÎ yas tvaÎ hareÏ Ìaktir hi pÀlinÁ 03210511 yo 'rkendv-agnÁndra-vÀyÂnÀÎ yama-dharma-pracetasÀm 03210512 rÂpÀÉi sthÀna Àdhatse tasmai ÌuklÀya te namaÏ 03210521 na yadÀ ratham ÀsthÀya jaitraÎ maÉi-gaÉÀrpitam 03210522 visphÂrjac-caÉËa-kodaÉËo rathena trÀsayann aghÀn 03210531 sva-sainya-caraÉa-kÍuÉÉaÎ vepayan maÉËalaÎ bhuvaÏ 03210532 vikarÍan bÃhatÁÎ senÀÎ paryaÊasy aÎÌumÀn iva 03210541 tadaiva setavaÏ sarve varÉÀÌrama-nibandhanÀÏ 03210542 bhagavad-racitÀ rÀjan bhidyeran bata dasyubhiÏ 03210551 adharmaÌ ca samedheta lolupair vyaÇkuÌair nÃbhiÏ 03210552 ÌayÀne tvayi loko 'yaÎ dasyu-grasto vinaÇkÍyati 03210561 athÀpi pÃcche tvÀÎ vÁra yad-arthaÎ tvam ihÀgataÏ 03210562 tad vayaÎ nirvyalÁkena pratipadyÀmahe hÃdÀ 0322001 maitreya uvÀca 03220011 evam ÀviÍkÃtÀÌeÍa- guÉa-karmodayo munim 03220012 savrÁËa iva taÎ samrÀË upÀratam uvÀca ha 0322002 manur uvÀca 03220021 brahmÀsÃjat sva-mukhato yuÍmÀn Àtma-parÁpsayÀ 03220022 chandomayas tapo-vidyÀ- yoga-yuktÀn alampaÊÀn 03220031 tat-trÀÉÀyÀsÃjac cÀsmÀn doÏ-sahasrÀt sahasra-pÀt 03220032 hÃdayaÎ tasya hi brahma kÍatram aÇgaÎ pracakÍate 03220041 ato hy anyonyam ÀtmÀnaÎ brahma kÍatraÎ ca rakÍataÏ 03220042 rakÍati smÀvyayo devaÏ sa yaÏ sad-asad-ÀtmakaÏ 03220051 tava sandarÌanÀd eva cchinnÀ me sarva-saÎÌayÀÏ 03220052 yat svayaÎ bhagavÀn prÁtyÀ dharmam Àha rirakÍiÍoÏ 03220061 diÍÊyÀ me bhagavÀn dÃÍÊo durdarÌo yo 'kÃtÀtmanÀm 03220062 diÍÊyÀ pÀda-rajaÏ spÃÍÊaÎ ÌÁrÍÉÀ me bhavataÏ Ìivam 03220071 diÍÊyÀ tvayÀnuÌiÍÊo 'haÎ kÃtaÌ cÀnugraho mahÀn 03220072 apÀvÃtaiÏ karÉa-randhrair juÍÊÀ diÍÊyoÌatÁr giraÏ 03220081 sa bhavÀn duhitÃ-sneha- parikliÍÊÀtmano mama 03220082 Ìrotum arhasi dÁnasya ÌrÀvitaÎ kÃpayÀ mune 03220091 priyavratottÀnapadoÏ svaseyaÎ duhitÀ mama 03220092 anvicchati patiÎ yuktaÎ vayaÏ-ÌÁla-guÉÀdibhiÏ 03220101 yadÀ tu bhavataÏ ÌÁla- Ìruta-rÂpa-vayo-guÉÀn 03220102 aÌÃÉon nÀradÀd eÍÀ tvayy ÀsÁt kÃta-niÌcayÀ 03220111 tat pratÁccha dvijÀgryemÀÎ ÌraddhayopahÃtÀÎ mayÀ 03220112 sarvÀtmanÀnurÂpÀÎ te gÃhamedhiÍu karmasu 03220121 udyatasya hi kÀmasya prativÀdo na Ìasyate 03220122 api nirmukta-saÇgasya kÀma-raktasya kiÎ punaÏ 03220131 ya udyatam anÀdÃtya kÁnÀÌam abhiyÀcate 03220132 kÍÁyate tad-yaÌaÏ sphÁtaÎ mÀnaÌ cÀvajÈayÀ hataÏ 03220141 ahaÎ tvÀÌÃÉavaÎ vidvan vivÀhÀrthaÎ samudyatam 03220142 atas tvam upakurvÀÉaÏ prattÀÎ pratigÃhÀÉa me 0322015 ÃÍir uvÀca 03220151 bÀËham udvoËhu-kÀmo 'ham aprattÀ ca tavÀtmajÀ 03220152 Àvayor anurÂpo 'sÀv Àdyo vaivÀhiko vidhiÏ 03220161 kÀmaÏ sa bhÂyÀn naradeva te 'syÀÏ | putryÀÏ samÀmnÀya-vidhau pratÁtaÏ 03220162 ka eva te tanayÀÎ nÀdriyeta | svayaiva kÀntyÀ kÍipatÁm iva Ìriyam 03220171 yÀÎ harmya-pÃÍÊhe kvaÉad-aÇghri-ÌobhÀÎ | vikrÁËatÁÎ kanduka-vihvalÀkÍÁm 03220172 viÌvÀvasur nyapatat svÀd vimÀnÀd | vilokya sammoha-vimÂËha-cetÀÏ 03220181 tÀÎ prÀrthayantÁÎ lalanÀ-lalÀmam | asevita-ÌrÁ-caraÉair adÃÍÊÀm 03220182 vatsÀÎ manor uccapadaÏ svasÀraÎ | ko nÀnumanyeta budho 'bhiyÀtÀm 03220191 ato bhajiÍye samayena sÀdhvÁÎ | yÀvat tejo bibhÃyÀd Àtmano me 03220192 ato dharmÀn pÀramahaÎsya-mukhyÀn | Ìukla-proktÀn bahu manye 'vihiÎsrÀn 03220201 yato 'bhavad viÌvam idaÎ vicitraÎ | saÎsthÀsyate yatra ca vÀvatiÍÊhate 03220202 prajÀpatÁnÀÎ patir eÍa mahyaÎ | paraÎ pramÀÉaÎ bhagavÀn anantaÏ 0322021 maitreya uvÀca 03220211 sa ugra-dhanvann iyad evÀbabhÀÍe | ÀsÁc ca tÂÍÉÁm aravinda-nÀbham 03220212 dhiyopagÃhÉan smita-Ìobhitena | mukhena ceto lulubhe devahÂtyÀÏ 03220221 so 'nu jÈÀtvÀ vyavasitaÎ mahiÍyÀ duhituÏ sphuÊam 03220222 tasmai guÉa-gaÉÀËhyÀya dadau tulyÀÎ praharÍitaÏ 03220231 ÌatarÂpÀ mahÀ-rÀjÈÁ pÀribarhÀn mahÀ-dhanÀn 03220232 dampatyoÏ paryadÀt prÁtyÀ bhÂÍÀ-vÀsaÏ paricchadÀn 03220241 prattÀÎ duhitaraÎ samrÀÊ sadÃkÍÀya gata-vyathaÏ 03220242 upaguhya ca bÀhubhyÀm autkaÉÊhyonmathitÀÌayaÏ 03220251 aÌaknuvaÎs tad-virahaÎ muÈcan bÀÍpa-kalÀÎ muhuÏ 03220252 ÀsiÈcad amba vatseti netrodair duhituÏ ÌikhÀÏ 03220261 Àmantrya taÎ muni-varam anujÈÀtaÏ sahÀnugaÏ 03220262 pratasthe ratham Àruhya sabhÀryaÏ sva-puraÎ nÃpaÏ 03220271 ubhayor ÃÍi-kulyÀyÀÏ sarasvatyÀÏ surodhasoÏ 03220272 ÃÍÁÉÀm upaÌÀntÀnÀÎ paÌyann ÀÌrama-sampadaÏ 03220281 tam ÀyÀntam abhipretya brahmÀvartÀt prajÀÏ patim 03220282 gÁta-saÎstuti-vÀditraiÏ pratyudÁyuÏ praharÍitÀÏ 03220291 barhiÍmatÁ nÀma purÁ sarva-sampat-samanvitÀ 03220292 nyapatan yatra romÀÉi yajÈasyÀÇgaÎ vidhunvataÏ 03220301 kuÌÀÏ kÀÌÀs ta evÀsan ÌaÌvad-dharita-varcasaÏ 03220302 ÃÍayo yaiÏ parÀbhÀvya yajÈa-ghnÀn yajÈam Ájire 03220311 kuÌa-kÀÌamayaÎ barhir ÀstÁrya bhagavÀn manuÏ 03220312 ayajad yajÈa-puruÍaÎ labdhÀ sthÀnaÎ yato bhuvam 03220321 barhiÍmatÁÎ nÀma vibhur yÀÎ nirviÌya samÀvasat 03220322 tasyÀÎ praviÍÊo bhavanaÎ tÀpa-traya-vinÀÌanam 03220331 sabhÀryaÏ saprajaÏ kÀmÀn bubhuje 'nyÀvirodhataÏ 03220332 saÇgÁyamÀna-sat-kÁrtiÏ sastrÁbhiÏ sura-gÀyakaiÏ 03220333 praty-ÂÍeÍv anubaddhena hÃdÀ ÌÃÉvan hareÏ kathÀÏ 03220341 niÍÉÀtaÎ yogamÀyÀsu muniÎ svÀyambhuvaÎ manum 03220342 yad ÀbhraÎÌayituÎ bhogÀ na Ìekur bhagavat-param 03220351 ayÀta-yÀmÀs tasyÀsan yÀmÀÏ svÀntara-yÀpanÀÏ 03220352 ÌÃÉvato dhyÀyato viÍÉoÏ kurvato bruvataÏ kathÀÏ 03220361 sa evaÎ svÀntaraÎ ninye yugÀnÀm eka-saptatim 03220362 vÀsudeva-prasaÇgena paribhÂta-gati-trayaÏ 03220371 ÌÀrÁrÀ mÀnasÀ divyÀ vaiyÀse ye ca mÀnuÍÀÏ 03220372 bhautikÀÌ ca kathaÎ kleÌÀ bÀdhante hari-saÎÌrayam 03220381 yaÏ pÃÍÊo munibhiÏ prÀha dharmÀn nÀnÀ-vidhÀn chubhÀn 03220382 nÃÉÀÎ varÉÀÌramÀÉÀÎ ca sarva-bhÂta-hitaÏ sadÀ 03220391 etat ta Àdi-rÀjasya manoÌ caritam adbhutam 03220392 varÉitaÎ varÉanÁyasya tad-apatyodayaÎ ÌÃÉu 0323001 maitreya uvÀca 03230011 pitÃbhyÀÎ prasthite sÀdhvÁ patim iÇgita-kovidÀ 03230012 nityaÎ paryacarat prÁtyÀ bhavÀnÁva bhavaÎ prabhum 03230021 viÌrambheÉÀtma-Ìaucena gauraveÉa damena ca 03230022 ÌuÌrÂÍayÀ sauhÃdena vÀcÀ madhurayÀ ca bhoÏ 03230031 visÃjya kÀmaÎ dambhaÎ ca dveÍaÎ lobham aghaÎ madam 03230032 apramattodyatÀ nityaÎ tejÁyÀÎsam atoÍayat 03230041 sa vai devarÍi-varyas tÀÎ mÀnavÁÎ samanuvratÀm 03230042 daivÀd garÁyasaÏ patyur ÀÌÀsÀnÀÎ mahÀÌiÍaÏ 03230051 kÀlena bhÂyasÀ kÍÀmÀÎ karÌitÀÎ vrata-caryayÀ 03230052 prema-gadgadayÀ vÀcÀ pÁËitaÏ kÃpayÀbravÁt 0323006 kardama uvÀca 03230061 tuÍÊo 'ham adya tava mÀnavi mÀnadÀyÀÏ 03230062 ÌuÌrÂÍayÀ paramayÀ parayÀ ca bhaktyÀ 03230063 yo dehinÀm ayam atÁva suhÃt sa deho 03230064 nÀvekÍitaÏ samucitaÏ kÍapituÎ mad-arthe 03230071 ye me sva-dharma-niratasya tapaÏ-samÀdhi- 03230072 vidyÀtma-yoga-vijitÀ bhagavat-prasÀdÀÏ 03230073 tÀn eva te mad-anusevanayÀvaruddhÀn 03230074 dÃÍÊiÎ prapaÌya vitarÀmy abhayÀn aÌokÀn 03230081 anye punar bhagavato bhruva udvijÃmbha- 03230082 vibhraÎÌitÀrtha-racanÀÏ kim urukramasya 03230083 siddhÀsi bhuÇkÍva vibhavÀn nija-dharma-dohÀn 03230084 divyÀn narair duradhigÀn nÃpa-vikriyÀbhiÏ 03230091 evaÎ bruvÀÉam abalÀkhila-yogamÀyÀ- 03230092 vidyÀ-vicakÍaÉam avekÍya gatÀdhir ÀsÁt 03230093 sampraÌraya-praÉaya-vihvalayÀ gireÍad- 03230094 vrÁËÀvaloka-vilasad-dhasitÀnanÀha 0323010 devahÂtir uvÀca 03230101 rÀddhaÎ bata dvija-vÃÍaitad amogha-yoga- 03230102 mÀyÀdhipe tvayi vibho tad avaimi bhartaÏ 03230103 yas te 'bhyadhÀyi samayaÏ sakÃd aÇga-saÇgo 03230104 bhÂyÀd garÁyasi guÉaÏ prasavaÏ satÁnÀm 03230111 tatreti-kÃtyam upaÌikÍa yathopadeÌaÎ 03230112 yenaiÍa me karÌito 'tiriraÎsayÀtmÀ 03230113 siddhyeta te kÃta-manobhava-dharÍitÀyÀ 03230114 dÁnas tad ÁÌa bhavanaÎ sadÃÌaÎ vicakÍva 0323012 maitreya uvÀca 03230121 priyÀyÀÏ priyam anvicchan kardamo yogam ÀsthitaÏ 03230122 vimÀnaÎ kÀma-gaÎ kÍattas tarhy evÀviracÁkarat 03230131 sarva-kÀma-dughaÎ divyaÎ sarva-ratna-samanvitam 03230132 sarvarddhy-upacayodarkaÎ maÉi-stambhair upaskÃtam 03230141 divyopakaraÉopetaÎ sarva-kÀla-sukhÀvaham 03230142 paÊÊikÀbhiÏ patÀkÀbhir vicitrÀbhir alaÇkÃtam 03230151 sragbhir vicitra-mÀlyÀbhir maÈju-ÌiÈjat-ÍaË-aÇghribhiÏ 03230152 dukÂla-kÍauma-kauÌeyair nÀnÀ-vastrair virÀjitam 03230161 upary upari vinyasta- nilayeÍu pÃthak pÃthak 03230162 kÍiptaiÏ kaÌipubhiÏ kÀntaÎ paryaÇka-vyajanÀsanaiÏ 03230171 tatra tatra vinikÍipta- nÀnÀ-ÌilpopaÌobhitam 03230172 mahÀ-marakata-sthalyÀ juÍÊaÎ vidruma-vedibhiÏ 03230181 dvÀÏsu vidruma-dehalyÀ bhÀtaÎ vajra-kapÀÊavat 03230182 ÌikhareÍv indranÁleÍu hema-kumbhair adhiÌritam 03230191 cakÍuÍmat padmarÀgÀgryair vajra-bhittiÍu nirmitaiÏ 03230192 juÍÊaÎ vicitra-vaitÀnair mahÀrhair hema-toraÉaiÏ 03230201 haÎsa-pÀrÀvata-vrÀtais tatra tatra nikÂjitam 03230202 kÃtrimÀn manyamÀnaiÏ svÀn adhiruhyÀdhiruhya ca 03230211 vihÀra-sthÀna-viÌrÀma- saÎveÌa-prÀÇgaÉÀjiraiÏ 03230212 yathopajoÍaÎ racitair vismÀpanam ivÀtmanaÏ 03230221 ÁdÃg gÃhaÎ tat paÌyantÁÎ nÀtiprÁtena cetasÀ 03230222 sarva-bhÂtÀÌayÀbhijÈaÏ prÀvocat kardamaÏ svayam 03230231 nimajjyÀsmin hrade bhÁru vimÀnam idam Àruha 03230232 idaÎ Ìukla-kÃtaÎ tÁrtham ÀÌiÍÀÎ yÀpakaÎ nÃÉÀm 03230241 sÀ tad bhartuÏ samÀdÀya vacaÏ kuvalayekÍaÉÀ 03230242 sarajaÎ bibhratÁ vÀso veÉÁ-bhÂtÀÎÌ ca mÂrdhajÀn 03230251 aÇgaÎ ca mala-paÇkena saÈchannaÎ Ìabala-stanam 03230252 ÀviveÌa sarasvatyÀÏ saraÏ Ìiva-jalÀÌayam 03230261 sÀntaÏ sarasi veÌma-sthÀÏ ÌatÀni daÌa kanyakÀÏ 03230262 sarvÀÏ kiÌora-vayaso dadarÌotpala-gandhayaÏ 03230271 tÀÎ dÃÍÊvÀ sahasotthÀya procuÏ prÀÈjalayaÏ striyaÏ 03230272 vayaÎ karma-karÁs tubhyaÎ ÌÀdhi naÏ karavÀma kim 03230281 snÀnena tÀÎ mahÀrheÉa snÀpayitvÀ manasvinÁm 03230282 dukÂle nirmale nÂtne dadur asyai ca mÀnadÀÏ 03230291 bhÂÍaÉÀni parÀrdhyÀni varÁyÀÎsi dyumanti ca 03230292 annaÎ sarva-guÉopetaÎ pÀnaÎ caivÀmÃtÀsavam 03230301 athÀdarÌe svam ÀtmÀnaÎ sragviÉaÎ virajÀmbaram 03230302 virajaÎ kÃta-svastyayanaÎ kanyÀbhir bahu-mÀnitam 03230311 snÀtaÎ kÃta-ÌiraÏ-snÀnaÎ sarvÀbharaÉa-bhÂÍitam 03230312 niÍka-grÁvaÎ valayinaÎ kÂjat-kÀÈcana-nÂpuram 03230321 ÌroÉyor adhyastayÀ kÀÈcyÀ kÀÈcanyÀ bahu-ratnayÀ 03230322 hÀreÉa ca mahÀrheÉa rucakena ca bhÂÍitam 03230331 sudatÀ subhruvÀ ÌlakÍÉa- snigdhÀpÀÇgena cakÍuÍÀ 03230332 padma-koÌa-spÃdhÀ nÁlair alakaiÌ ca lasan-mukham 03230341 yadÀ sasmÀra ÃÍabham ÃÍÁÉÀÎ dayitaÎ patim 03230342 tatra cÀste saha strÁbhir yatrÀste sa prajÀpatiÏ 03230351 bhartuÏ purastÀd ÀtmÀnaÎ strÁ-sahasra-vÃtaÎ tadÀ 03230352 niÌÀmya tad-yoga-gatiÎ saÎÌayaÎ pratyapadyata 03230361 sa tÀÎ kÃta-mala-snÀnÀÎ vibhrÀjantÁm apÂrvavat 03230362 Àtmano bibhratÁÎ rÂpaÎ saÎvÁta-rucira-stanÁm 03230371 vidyÀdharÁ-sahasreÉa sevyamÀnÀÎ suvÀsasam 03230372 jÀta-bhÀvo vimÀnaÎ tad Àrohayad amitra-han 03230381 tasminn alupta-mahimÀ priyayÀnurakto 03230382 vidyÀdharÁbhir upacÁrÉa-vapur vimÀne 03230383 babhrÀja utkaca-kumud-gaÉavÀn apÁcyas 03230384 tÀrÀbhir ÀvÃta ivoËu-patir nabhaÏ-sthaÏ 03230391 tenÀÍÊa-lokapa-vihÀra-kulÀcalendra- 03230392 droÉÁÍv anaÇga-sakha-mÀruta-saubhagÀsu 03230393 siddhair nuto dyudhuni-pÀta-Ìiva-svanÀsu 03230394 reme ciraÎ dhanadaval-lalanÀ-varÂthÁ 03230401 vaiÌrambhake surasane nandane puÍpabhadrake 03230402 mÀnase caitrarathye ca sa reme rÀmayÀ rataÏ 03230411 bhrÀjiÍÉunÀ vimÀnena kÀma-gena mahÁyasÀ 03230412 vaimÀnikÀn atyaÌeta caral lokÀn yathÀnilaÏ 03230421 kiÎ durÀpÀdanaÎ teÍÀÎ puÎsÀm uddÀma-cetasÀm 03230422 yair ÀÌritas tÁrtha-padaÌ caraÉo vyasanÀtyayaÏ 03230431 prekÍayitvÀ bhuvo golaÎ patnyai yÀvÀn sva-saÎsthayÀ 03230432 bahv-ÀÌcaryaÎ mahÀ-yogÁ svÀÌramÀya nyavartata 03230441 vibhajya navadhÀtmÀnaÎ mÀnavÁÎ suratotsukÀm 03230442 rÀmÀÎ niramayan reme varÍa-pÂgÀn muhÂrtavat 03230451 tasmin vimÀna utkÃÍÊÀÎ ÌayyÀÎ rati-karÁÎ ÌritÀ 03230452 na cÀbudhyata taÎ kÀlaÎ patyÀpÁcyena saÇgatÀ 03230461 evaÎ yogÀnubhÀvena dam-patyo ramamÀÉayoÏ 03230462 ÌataÎ vyatÁyuÏ ÌaradaÏ kÀma-lÀlasayor manÀk 03230471 tasyÀm Àdhatta retas tÀÎ bhÀvayann ÀtmanÀtma-vit 03230472 nodhÀ vidhÀya rÂpaÎ svaÎ sarva-saÇkalpa-vid vibhuÏ 03230481 ataÏ sÀ suÍuve sadyo devahÂtiÏ striyaÏ prajÀÏ 03230482 sarvÀs tÀÌ cÀru-sarvÀÇgyo lohitotpala-gandhayaÏ 03230491 patiÎ sÀ pravrajiÍyantaÎ tadÀlakÍyoÌatÁ bahiÏ 03230492 smayamÀnÀ viklavena hÃdayena vidÂyatÀ 03230501 likhanty adho-mukhÁ bhÂmiÎ padÀ nakha-maÉi-ÌriyÀ 03230502 uvÀca lalitÀÎ vÀcaÎ nirudhyÀÌru-kalÀÎ ÌanaiÏ 0323051 devahÂtir uvÀca 03230511 sarvaÎ tad bhagavÀn mahyam upovÀha pratiÌrutam 03230512 athÀpi me prapannÀyÀ abhayaÎ dÀtum arhasi 03230521 brahman duhitÃbhis tubhyaÎ vimÃgyÀÏ patayaÏ samÀÏ 03230522 kaÌcit syÀn me viÌokÀya tvayi pravrajite vanam 03230531 etÀvatÀlaÎ kÀlena vyatikrÀntena me prabho 03230532 indriyÀrtha-prasaÇgena parityakta-parÀtmanaÏ 03230541 indriyÀrtheÍu sajjantyÀ prasaÇgas tvayi me kÃtaÏ 03230542 ajÀnantyÀ paraÎ bhÀvaÎ tathÀpy astv abhayÀya me 03230551 saÇgo yaÏ saÎsÃter hetur asatsu vihito 'dhiyÀ 03230552 sa eva sÀdhuÍu kÃto niÏsaÇgatvÀya kalpate 03230561 neha yat karma dharmÀya na virÀgÀya kalpate 03230562 na tÁrtha-pada-sevÀyai jÁvann api mÃto hi saÏ 03230571 sÀhaÎ bhagavato nÂnaÎ vaÈcitÀ mÀyayÀ dÃËham 03230572 yat tvÀÎ vimuktidaÎ prÀpya na mumukÍeya bandhanÀt 0324001 maitreya uvÀca 03240011 nirveda-vÀdinÁm evaÎ manor duhitaraÎ muniÏ 03240012 dayÀluÏ ÌÀlinÁm Àha ÌuklÀbhivyÀhÃtaÎ smaran 0324002 ÃÍir uvÀca 03240021 mÀ khido rÀja-putrÁttham ÀtmÀnaÎ praty anindite 03240022 bhagavÀÎs te 'kÍaro garbham adÂrÀt samprapatsyate 03240031 dhÃta-vratÀsi bhadraÎ te damena niyamena ca 03240032 tapo-draviÉa-dÀnaiÌ ca ÌraddhayÀ ceÌvaraÎ bhaja 03240041 sa tvayÀrÀdhitaÏ Ìuklo vitanvan mÀmakaÎ yaÌaÏ 03240042 chettÀ te hÃdaya-granthim audaryo brahma-bhÀvanaÏ 0324005 maitreya uvÀca 03240051 devahÂty api sandeÌaÎ gauraveÉa prajÀpateÏ 03240052 samyak ÌraddhÀya puruÍaÎ kÂÊa-stham abhajad gurum 03240061 tasyÀÎ bahu-tithe kÀle bhagavÀn madhusÂdanaÏ 03240062 kÀrdamaÎ vÁryam Àpanno jajÈe 'gnir iva dÀruÉi 03240071 avÀdayaÎs tadÀ vyomni vÀditrÀÉi ghanÀghanÀÏ 03240072 gÀyanti taÎ sma gandharvÀ nÃtyanty apsaraso mudÀ 03240081 petuÏ sumanaso divyÀÏ khe-carair apavarjitÀÏ 03240082 praseduÌ ca diÌaÏ sarvÀ ambhÀÎsi ca manÀÎsi ca 03240091 tat kardamÀÌrama-padaÎ sarasvatyÀ pariÌritam 03240092 svayambhÂÏ sÀkam ÃÍibhir marÁcy-Àdibhir abhyayÀt 03240101 bhagavantaÎ paraÎ brahma sattvenÀÎÌena Ìatru-han 03240102 tattva-saÇkhyÀna-vijÈaptyai jÀtaÎ vidvÀn ajaÏ svarÀÊ 03240111 sabhÀjayan viÌuddhena cetasÀ tac-cikÁrÍitam 03240112 prahÃÍyamÀÉair asubhiÏ kardamaÎ cedam abhyadhÀt 0324012 brahmovÀca 03240121 tvayÀ me 'pacitis tÀta kalpitÀ nirvyalÁkataÏ 03240122 yan me saÈjagÃhe vÀkyaÎ bhavÀn mÀnada mÀnayan 03240131 etÀvaty eva ÌuÌrÂÍÀ kÀryÀ pitari putrakaiÏ 03240132 bÀËham ity anumanyeta gauraveÉa guror vacaÏ 03240141 imÀ duhitaraÏ satyas tava vatsa sumadhyamÀÏ 03240142 sargam etaÎ prabhÀvaiÏ svair bÃÎhayiÍyanty anekadhÀ 03240151 atas tvam ÃÍi-mukhyebhyo yathÀ-ÌÁlaÎ yathÀ-ruci 03240152 ÀtmajÀÏ paridehy adya vistÃÉÁhi yaÌo bhuvi 03240161 vedÀham ÀdyaÎ puruÍam avatÁrÉaÎ sva-mÀyayÀ 03240162 bhÂtÀnÀÎ ÌevadhiÎ dehaÎ bibhrÀÉaÎ kapilaÎ mune 03240171 jÈÀna-vijÈÀna-yogena karmaÉÀm uddharan jaÊÀÏ 03240172 hiraÉya-keÌaÏ padmÀkÍaÏ padma-mudrÀ-padÀmbujaÏ 03240181 eÍa mÀnavi te garbhaÎ praviÍÊaÏ kaiÊabhÀrdanaÏ 03240182 avidyÀ-saÎÌaya-granthiÎ chittvÀ gÀÎ vicariÍyati 03240191 ayaÎ siddha-gaÉÀdhÁÌaÏ sÀÇkhyÀcÀryaiÏ susammataÏ 03240192 loke kapila ity ÀkhyÀÎ gantÀ te kÁrti-vardhanaÏ 0324020 maitreya uvÀca 03240201 tÀv ÀÌvÀsya jagat-sraÍÊÀ kumÀraiÏ saha-nÀradaÏ 03240202 haÎso haÎsena yÀnena tri-dhÀma-paramaÎ yayau 03240211 gate Ìata-dhÃtau kÍattaÏ kardamas tena coditaÏ 03240212 yathoditaÎ sva-duhit-Ï prÀdÀd viÌva-sÃjÀÎ tataÏ 03240221 marÁcaye kalÀÎ prÀdÀd anasÂyÀm athÀtraye 03240222 ÌraddhÀm aÇgirase 'yacchat pulastyÀya havirbhuvam 03240231 pulahÀya gatiÎ yuktÀÎ kratave ca kriyÀÎ satÁm 03240232 khyÀtiÎ ca bhÃgave 'yacchad vasiÍÊhÀyÀpy arundhatÁm 03240241 atharvaÉe 'dadÀc chÀntiÎ yayÀ yajÈo vitanyate 03240242 viprarÍabhÀn kÃtodvÀhÀn sadÀrÀn samalÀlayat 03240251 tatas ta ÃÍayaÏ kÍattaÏ kÃta-dÀrÀ nimantrya tam 03240252 prÀtiÍÊhan nandim ÀpannÀÏ svaÎ svam ÀÌrama-maÉËalam 03240261 sa cÀvatÁrÉaÎ tri-yugam ÀjÈÀya vibudharÍabham 03240262 vivikta upasaÇgamya praÉamya samabhÀÍata 03240271 aho pÀpacyamÀnÀnÀÎ niraye svair amaÇgalaiÏ 03240272 kÀlena bhÂyasÀ nÂnaÎ prasÁdantÁha devatÀÏ 03240281 bahu-janma-vipakvena samyag-yoga-samÀdhinÀ 03240282 draÍÊuÎ yatante yatayaÏ ÌÂnyÀgÀreÍu yat-padam 03240291 sa eva bhagavÀn adya helanaÎ na gaÉayya naÏ 03240292 gÃheÍu jÀto grÀmyÀÉÀÎ yaÏ svÀnÀÎ pakÍa-poÍaÉaÏ 03240301 svÁyaÎ vÀkyam ÃtaÎ kartum avatÁrÉo 'si me gÃhe 03240302 cikÁrÍur bhagavÀn jÈÀnaÎ bhaktÀnÀÎ mÀna-vardhanaÏ 03240311 tÀny eva te 'bhirÂpÀÉi rÂpÀÉi bhagavaÎs tava 03240312 yÀni yÀni ca rocante sva-janÀnÀm arÂpiÉaÏ 03240321 tvÀÎ sÂribhis tattva-bubhutsayÀddhÀ | sadÀbhivÀdÀrhaÉa-pÀda-pÁÊham 03240322 aiÌvarya-vairÀgya-yaÌo-'vabodha- | vÁrya-ÌriyÀ pÂrtam ahaÎ prapadye 03240331 paraÎ pradhÀnaÎ puruÍaÎ mahÀntaÎ | kÀlaÎ kaviÎ tri-vÃtaÎ loka-pÀlam 03240332 ÀtmÀnubhÂtyÀnugata-prapaÈcaÎ | svacchanda-ÌaktiÎ kapilaÎ prapadye 03240341 a smÀbhipÃcche 'dya patiÎ prajÀnÀÎ | tvayÀvatÁrÉarÉa utÀpta-kÀmaÏ 03240342 parivrajat-padavÁm Àsthito 'haÎ | cariÍye tvÀÎ hÃdi yuÈjan viÌokaÏ 0324035 ÌrÁ-bhagavÀn uvÀca 03240351 mayÀ proktaÎ hi lokasya pramÀÉaÎ satya-laukike 03240352 athÀjani mayÀ tubhyaÎ yad avocam ÃtaÎ mune 03240361 etan me janma loke 'smin mumukÍÂÉÀÎ durÀÌayÀt 03240362 prasaÇkhyÀnÀya tattvÀnÀÎ sammatÀyÀtma-darÌane 03240371 eÍa Àtma-patho 'vyakto naÍÊaÏ kÀlena bhÂyasÀ 03240372 taÎ pravartayituÎ deham imaÎ viddhi mayÀ bhÃtam 03240381 gaccha kÀmaÎ mayÀpÃÍÊo mayi sannyasta-karmaÉÀ 03240382 jitvÀ sudurjayaÎ mÃtyum amÃtatvÀya mÀÎ bhaja 03240391 mÀm ÀtmÀnaÎ svayaÎ-jyotiÏ sarva-bhÂta-guhÀÌayam 03240392 Àtmany evÀtmanÀ vÁkÍya viÌoko 'bhayam Ãcchasi 03240401 mÀtra ÀdhyÀtmikÁÎ vidyÀÎ ÌamanÁÎ sarva-karmaÉÀm 03240402 vitariÍye yayÀ cÀsau bhayaÎ cÀtitariÍyati 0324041 maitreya uvÀca 03240411 evaÎ samuditas tena kapilena prajÀpatiÏ 03240412 dakÍiÉÁ-kÃtya taÎ prÁto vanam eva jagÀma ha 03240421 vrataÎ sa Àsthito maunam Àtmaika-ÌaraÉo muniÏ 03240422 niÏsaÇgo vyacarat kÍoÉÁm anagnir aniketanaÏ 03240431 mano brahmaÉi yuÈjÀno yat tat sad-asataÏ param 03240432 guÉÀvabhÀse viguÉa eka-bhaktyÀnubhÀvite 03240441 nirahaÇkÃtir nirmamaÌ ca nirdvandvaÏ sama-dÃk sva-dÃk 03240442 pratyak-praÌÀnta-dhÁr dhÁraÏ praÌÀntormir ivodadhiÏ 03240451 vÀsudeve bhagavati sarva-jÈe pratyag-Àtmani 03240452 pareÉa bhakti-bhÀvena labdhÀtmÀ mukta-bandhanaÏ 03240461 ÀtmÀnaÎ sarva-bhÂteÍu bhagavantam avasthitam 03240462 apaÌyat sarva-bhÂtÀni bhagavaty api cÀtmani 03240471 icchÀ-dveÍa-vihÁnena sarvatra sama-cetasÀ 03240472 bhagavad-bhakti-yuktena prÀptÀ bhÀgavatÁ gatiÏ 0325001 Ìaunaka uvÀca 03250011 kapilas tattva-saÇkhyÀtÀ bhagavÀn Àtma-mÀyayÀ 03250012 jÀtaÏ svayam ajaÏ sÀkÍÀd Àtma-prajÈaptaye nÃÉÀm 03250021 na hy asya varÍmaÉaÏ puÎsÀÎ varimÉaÏ sarva-yoginÀm 03250022 viÌrutau Ìruta-devasya bhÂri tÃpyanti me 'savaÏ 03250031 yad yad vidhatte bhagavÀn svacchandÀtmÀtma-mÀyayÀ 03250032 tÀni me ÌraddadhÀnasya kÁrtanyÀny anukÁrtaya 0325004 sÂta uvÀca 03250041 dvaipÀyana-sakhas tv evaÎ maitreyo bhagavÀÎs tathÀ 03250042 prÀhedaÎ viduraÎ prÁta ÀnvÁkÍikyÀÎ pracoditaÏ 0325005 maitreya uvÀca 03250051 pitari prasthite 'raÉyaÎ mÀtuÏ priya-cikÁrÍayÀ 03250052 tasmin bindusare 'vÀtsÁd bhagavÀn kapilaÏ kila 03250061 tam ÀsÁnam akarmÀÉaÎ tattva-mÀrgÀgra-darÌanam 03250062 sva-sutaÎ devahÂty Àha dhÀtuÏ saÎsmaratÁ vacaÏ 0325007 devahÂtir uvÀca 03250071 nirviÉÉÀ nitarÀÎ bhÂmann asad-indriya-tarÍaÉÀt 03250072 yena sambhÀvyamÀnena prapannÀndhaÎ tamaÏ prabho 03250081 tasya tvaÎ tamaso 'ndhasya duÍpÀrasyÀdya pÀragam 03250082 sac-cakÍur janmanÀm ante labdhaÎ me tvad-anugrahÀt 03250091 ya Àdyo bhagavÀn puÎsÀm ÁÌvaro vai bhavÀn kila 03250092 lokasya tamasÀndhasya cakÍuÏ sÂrya ivoditaÏ 03250101 atha me deva sammoham apÀkraÍÊuÎ tvam arhasi 03250102 yo 'vagraho 'haÎ mametÁty etasmin yojitas tvayÀ 03250111 taÎ tvÀ gatÀhaÎ ÌaraÉaÎ ÌaraÉyaÎ | sva-bhÃtya-saÎsÀra-taroÏ kuÊhÀram 03250112 jijÈÀsayÀhaÎ prakÃteÏ pÂruÍasya | namÀmi sad-dharma-vidÀÎ variÍÊham 0325012 maitreya uvÀca 03250121 iti sva-mÀtur niravadyam ÁpsitaÎ | niÌamya puÎsÀm apavarga-vardhanam 03250122 dhiyÀbhinandyÀtmavatÀÎ satÀÎ gatir | babhÀÍa ÁÍat-smita-ÌobhitÀnanaÏ 0325013 ÌrÁ-bhagavÀn uvÀca 03250131 yoga ÀdhyÀtmikaÏ puÎsÀÎ mato niÏÌreyasÀya me 03250132 atyantoparatir yatra duÏkhasya ca sukhasya ca 03250141 tam imaÎ te pravakÍyÀmi yam avocaÎ purÀnaghe 03250142 ÃÍÁÉÀÎ Ìrotu-kÀmÀnÀÎ yogaÎ sarvÀÇga-naipuÉam 03250151 cetaÏ khalv asya bandhÀya muktaye cÀtmano matam 03250152 guÉeÍu saktaÎ bandhÀya rataÎ vÀ puÎsi muktaye 03250161 ahaÎ mamÀbhimÀnotthaiÏ kÀma-lobhÀdibhir malaiÏ 03250162 vÁtaÎ yadÀ manaÏ Ìuddham aduÏkham asukhaÎ samam 03250171 tadÀ puruÍa ÀtmÀnaÎ kevalaÎ prakÃteÏ param 03250172 nirantaraÎ svayaÎ-jyotir aÉimÀnam akhaÉËitam 03250181 jÈÀna-vairÀgya-yuktena bhakti-yuktena cÀtmanÀ 03250182 paripaÌyaty udÀsÁnaÎ prakÃtiÎ ca hataujasam 03250191 na yujyamÀnayÀ bhaktyÀ bhagavaty akhilÀtmani 03250192 sadÃÌo 'sti ÌivaÏ panthÀ yoginÀÎ brahma-siddhaye 03250201 prasaÇgam ajaraÎ pÀÌam ÀtmanaÏ kavayo viduÏ 03250202 sa eva sÀdhuÍu kÃto mokÍa-dvÀram apÀvÃtam 03250211 titikÍavaÏ kÀruÉikÀÏ suhÃdaÏ sarva-dehinÀm 03250212 ajÀta-ÌatravaÏ ÌÀntÀÏ sÀdhavaÏ sÀdhu-bhÂÍaÉÀÏ 03250221 mayy ananyena bhÀvena bhaktiÎ kurvanti ye dÃËhÀm 03250222 mat-kÃte tyakta-karmÀÉas tyakta-svajana-bÀndhavÀÏ 03250231 mad-ÀÌrayÀÏ kathÀ mÃÍÊÀÏ ÌÃÉvanti kathayanti ca 03250232 tapanti vividhÀs tÀpÀ naitÀn mad-gata-cetasaÏ 03250241 ta ete sÀdhavaÏ sÀdhvi sarva-saÇga-vivarjitÀÏ 03250242 saÇgas teÍv atha te prÀrthyaÏ saÇga-doÍa-harÀ hi te 03250251 satÀÎ prasaÇgÀn mama vÁrya-saÎvido | bhavanti hÃt-karÉa-rasÀyanÀÏ kathÀÏ 03250252 taj-joÍaÉÀd ÀÌv apavarga-vartmani | ÌraddhÀ ratir bhaktir anukramiÍyati 03250261 bhaktyÀ pumÀn jÀta-virÀga aindriyÀd | dÃÍÊa-ÌrutÀn mad-racanÀnucintayÀ 03250262 cittasya yatto grahaÉe yoga-yukto | yatiÍyate Ãjubhir yoga-mÀrgaiÏ 03250271 asevayÀyaÎ prakÃter guÉÀnÀÎ | jÈÀnena vairÀgya-vijÃmbhitena 03250272 yogena mayy arpitayÀ ca bhaktyÀ | mÀÎ pratyag-ÀtmÀnam ihÀvarundhe 0325028 devahÂtir uvÀca 03250281 kÀcit tvayy ucitÀ bhaktiÏ kÁdÃÌÁ mama gocarÀ 03250282 yayÀ padaÎ te nirvÀÉam aÈjasÀnvÀÌnavÀ aham 03250291 yo yogo bhagavad-bÀÉo nirvÀÉÀtmaÎs tvayoditaÏ 03250292 kÁdÃÌaÏ kati cÀÇgÀni yatas tattvÀvabodhanam 03250301 tad etan me vijÀnÁhi yathÀhaÎ manda-dhÁr hare 03250302 sukhaÎ buddhyeya durbodhaÎ yoÍÀ bhavad-anugrahÀt 0325031 maitreya uvÀca 03250311 viditvÀrthaÎ kapilo mÀtur itthaÎ | jÀta-sneho yatra tanvÀbhijÀtaÏ 03250312 tattvÀmnÀyaÎ yat pravadanti sÀÇkhyaÎ | provÀca vai bhakti-vitÀna-yogam 0325032 ÌrÁ-bhagavÀn uvÀca 03250321 devÀnÀÎ guÉa-liÇgÀnÀm ÀnuÌravika-karmaÉÀm 03250322 sattva evaika-manaso vÃttiÏ svÀbhÀvikÁ tu yÀ 03250341 animittÀ bhÀgavatÁ bhaktiÏ siddher garÁyasÁ 03250342 jarayaty ÀÌu yÀ koÌaÎ nigÁrÉam analo yathÀ 03250351 naikÀtmatÀÎ me spÃhayanti kecin | mat-pÀda-sevÀbhiratÀ mad-ÁhÀÏ 03250352 ye 'nyonyato bhÀgavatÀÏ prasajya | sabhÀjayante mama pauruÍÀÉi 03250361 paÌyanti te me rucirÀÉy amba santaÏ | prasanna-vaktrÀruÉa-locanÀni 03250362 rÂpÀÉi divyÀni vara-pradÀni | sÀkaÎ vÀcaÎ spÃhaÉÁyÀÎ vadanti 03250371 tair darÌanÁyÀvayavair udÀra- | vilÀsa-hÀsekÍita-vÀma-sÂktaiÏ 03250372 hÃtÀtmano hÃta-prÀÉÀÎÌ ca bhaktir | anicchato me gatim aÉvÁÎ prayuÇkte 03250381 atho vibhÂtiÎ mama mÀyÀvinas tÀm | aiÌvaryam aÍÊÀÇgam anupravÃttam 03250382 ÌriyaÎ bhÀgavatÁÎ vÀspÃhayanti bhadrÀÎ | parasya me te 'Ìnuvate tu loke 03250391 na karhicin mat-parÀÏ ÌÀnta-rÂpe | naÇkÍyanti no me 'nimiÍo leËhi hetiÏ 03250392 yeÍÀm ahaÎ priya ÀtmÀ sutaÌ ca | sakhÀ guruÏ suhÃdo daivam iÍÊam 03250401 imaÎ lokaÎ tathaivÀmum ÀtmÀnam ubhayÀyinam 03250402 ÀtmÀnam anu ye ceha ye rÀyaÏ paÌavo gÃhÀÏ 03250411 visÃjya sarvÀn anyÀÎÌ ca mÀm evaÎ viÌvato-mukham 03250412 bhajanty ananyayÀ bhaktyÀ tÀn mÃtyor atipÀraye 03250421 nÀnyatra mad bhagavataÏ pradhÀna-puruÍeÌvarÀt 03250422 ÀtmanaÏ sarva-bhÂtÀnÀÎ bhayaÎ tÁvraÎ nivartate 03250431 mad-bhayÀd vÀti vÀto 'yaÎ sÂryas tapati mad-bhayÀt 03250432 varÍatÁndro dahaty agnir mÃtyuÌ carati mad-bhayÀt 03250441 jÈÀna-vairÀgya-yuktena bhakti-yogena yoginaÏ 03250442 kÍemÀya pÀda-mÂlaÎ me praviÌanty akuto-bhayam 03250451 etÀvÀn eva loke 'smin puÎsÀÎ niÏÌreyasodayaÏ 03250452 tÁvreÉa bhakti-yogena mano mayy arpitaÎ sthiram 0326001 ÌrÁ-bhagavÀn uvÀca 03260011 atha te sampravakÍyÀmi tattvÀnÀÎ lakÍaÉaÎ pÃthak 03260012 yad viditvÀ vimucyeta puruÍaÏ prÀkÃtair guÉaiÏ 03260021 jÈÀnaÎ niÏÌreyasÀrthÀya puruÍasyÀtma-darÌanam 03260022 yad Àhur varÉaye tat te hÃdaya-granthi-bhedanam 03260031 anÀdir ÀtmÀ puruÍo nirguÉaÏ prakÃteÏ paraÏ 03260032 pratyag-dhÀmÀ svayaÎ-jyotir viÌvaÎ yena samanvitam 03260041 sa eÍa prakÃtiÎ sÂkÍmÀÎ daivÁÎ guÉamayÁÎ vibhuÏ 03260042 yadÃcchayaivopagatÀm abhyapadyata lÁlayÀ 03260051 guÉair vicitrÀÏ sÃjatÁÎ sa-rÂpÀÏ prakÃtiÎ prajÀÏ 03260052 vilokya mumuhe sadyaÏ sa iha jÈÀna-gÂhayÀ 03260061 evaÎ parÀbhidhyÀnena kartÃtvaÎ prakÃteÏ pumÀn 03260062 karmasu kriyamÀÉeÍu guÉair Àtmani manyate 03260071 tad asya saÎsÃtir bandhaÏ pÀra-tantryaÎ ca tat-kÃtam 03260072 bhavaty akartur ÁÌasya sÀkÍiÉo nirvÃtÀtmanaÏ 03260081 kÀrya-kÀraÉa-kartÃtve kÀraÉaÎ prakÃtiÎ viduÏ 03260082 bhoktÃtve sukha-duÏkhÀnÀÎ puruÍaÎ prakÃteÏ param 0326009 devahÂtir uvÀca 03260091 prakÃteÏ puruÍasyÀpi lakÍaÉaÎ puruÍottama 03260092 brÂhi kÀraÉayor asya sad-asac ca yad-Àtmakam 0326010 ÌrÁ-bhagavÀn uvÀca 03260101 yat tat tri-guÉam avyaktaÎ nityaÎ sad-asad-Àtmakam 03260102 pradhÀnaÎ prakÃtiÎ prÀhur aviÌeÍaÎ viÌeÍavat 03260111 paÈcabhiÏ paÈcabhir brahma caturbhir daÌabhis tathÀ 03260112 etac catur-viÎÌatikaÎ gaÉaÎ prÀdhÀnikaÎ viduÏ 03260121 mahÀ-bhÂtÀni paÈcaiva bhÂr Àpo 'gnir marun nabhaÏ 03260122 tan-mÀtrÀÉi ca tÀvanti gandhÀdÁni matÀni me 03260131 indriyÀÉi daÌa ÌrotraÎ tvag dÃg rasana-nÀsikÀÏ 03260132 vÀk karau caraÉau meËhraÎ pÀyur daÌama ucyate 03260141 mano buddhir ahaÇkÀraÌ cittam ity antar-Àtmakam 03260142 caturdhÀ lakÍyate bhedo vÃttyÀ lakÍaÉa-rÂpayÀ 03260151 etÀvÀn eva saÇkhyÀto brahmaÉaÏ sa-guÉasya ha 03260152 sanniveÌo mayÀ prokto yaÏ kÀlaÏ paÈca-viÎÌakaÏ 03260161 prabhÀvaÎ pauruÍaÎ prÀhuÏ kÀlam eke yato bhayam 03260162 ahaÇkÀra-vimÂËhasya kartuÏ prakÃtim ÁyuÍaÏ 03260171 prakÃter guÉa-sÀmyasya nirviÌeÍasya mÀnavi 03260172 ceÍÊÀ yataÏ sa bhagavÀn kÀla ity upalakÍitaÏ 03260181 antaÏ puruÍa-rÂpeÉa kÀla-rÂpeÉa yo bahiÏ 03260182 samanvety eÍa sattvÀnÀÎ bhagavÀn Àtma-mÀyayÀ 03260191 daivÀt kÍubhita-dharmiÉyÀÎ svasyÀÎ yonau paraÏ pumÀn 03260192 Àdhatta vÁryaÎ sÀsÂta mahat-tattvaÎ hiraÉmayam 03260201 viÌvam Àtma-gataÎ vyaÈjan kÂÊa-stho jagad-aÇkuraÏ 03260202 sva-tejasÀpibat tÁvram Àtma-prasvÀpanaÎ tamaÏ 03260211 yat tat sattva-guÉaÎ svacchaÎ ÌÀntaÎ bhagavataÏ padam 03260212 yad Àhur vÀsudevÀkhyaÎ cittaÎ tan mahad-Àtmakam 03260221 svacchatvam avikÀritvaÎ ÌÀntatvam iti cetasaÏ 03260222 vÃttibhir lakÍaÉaÎ proktaÎ yathÀpÀÎ prakÃtiÏ parÀ 03260231 mahat-tattvÀd vikurvÀÉÀd bhagavad-vÁrya-sambhavÀt 03260232 kriyÀ-Ìaktir ahaÇkÀras tri-vidhaÏ samapadyata 03260241 vaikÀrikas taijasaÌ ca tÀmasaÌ ca yato bhavaÏ 03260242 manasaÌ cendriyÀÉÀÎ ca bhÂtÀnÀÎ mahatÀm api 03260251 sahasra-ÌirasaÎ sÀkÍÀd yam anantaÎ pracakÍate 03260252 saÇkarÍaÉÀkhyaÎ puruÍaÎ bhÂtendriya-manomayam 03260261 kartÃtvaÎ karaÉatvaÎ ca kÀryatvaÎ ceti lakÍaÉam 03260262 ÌÀnta-ghora-vimÂËhatvam iti vÀ syÀd ahaÇkÃteÏ 03260271 vaikÀrikÀd vikurvÀÉÀn manas-tattvam ajÀyata 03260272 yat-saÇkalpa-vikalpÀbhyÀÎ vartate kÀma-sambhavaÏ 03260281 yad vidur hy aniruddhÀkhyaÎ hÃÍÁkÀÉÀm adhÁÌvaram 03260282 ÌÀradendÁvara-ÌyÀmaÎ saÎrÀdhyaÎ yogibhiÏ ÌanaiÏ 03260291 taijasÀt tu vikurvÀÉÀd buddhi-tattvam abhÂt sati 03260292 dravya-sphuraÉa-vijÈÀnam indriyÀÉÀm anugrahaÏ 03260301 saÎÌayo 'tha viparyÀso niÌcayaÏ smÃtir eva ca 03260302 svÀpa ity ucyate buddher lakÍaÉaÎ vÃttitaÏ pÃthak 03260311 taijasÀnÁndriyÀÉy eva kriyÀ-jÈÀna-vibhÀgaÌaÏ 03260312 prÀÉasya hi kriyÀ-Ìaktir buddher vijÈÀna-ÌaktitÀ 03260321 tÀmasÀc ca vikurvÀÉÀd bhagavad-vÁrya-coditÀt 03260322 Ìabda-mÀtram abhÂt tasmÀn nabhaÏ ÌrotraÎ tu Ìabdagam 03260331 arthÀÌrayatvaÎ Ìabdasya draÍÊur liÇgatvam eva ca 03260332 tan-mÀtratvaÎ ca nabhaso lakÍaÉaÎ kavayo viduÏ 03260341 bhÂtÀnÀÎ chidra-dÀtÃtvaÎ bahir antaram eva ca 03260342 prÀÉendriyÀtma-dhiÍÉyatvaÎ nabhaso vÃtti-lakÍaÉam 03260351 nabhasaÏ Ìabda-tanmÀtrÀt kÀla-gatyÀ vikurvataÏ 03260352 sparÌo 'bhavat tato vÀyus tvak sparÌasya ca saÇgrahaÏ 03260361 mÃdutvaÎ kaÊhinatvaÎ ca Ìaityam uÍÉatvam eva ca 03260362 etat sparÌasya sparÌatvaÎ tan-mÀtratvaÎ nabhasvataÏ 03260371 cÀlanaÎ vyÂhanaÎ prÀptir netÃtvaÎ dravya-ÌabdayoÏ 03260372 sarvendriyÀÉÀm ÀtmatvaÎ vÀyoÏ karmÀbhilakÍaÉam 03260381 vÀyoÌ ca sparÌa-tanmÀtrÀd rÂpaÎ daiveritÀd abhÂt 03260382 samutthitaÎ tatas tejaÌ cakÍ rÂpopalambhanam 03260391 dravyÀkÃtitvaÎ guÉatÀ vyakti-saÎsthÀtvam eva ca 03260392 tejastvaÎ tejasaÏ sÀdhvi rÂpa-mÀtrasya vÃttayaÏ 03260401 dyotanaÎ pacanaÎ pÀnam adanaÎ hima-mardanam 03260402 tejaso vÃttayas tv etÀÏ ÌoÍaÉaÎ kÍut tÃË eva ca 03260411 rÂpa-mÀtrÀd vikurvÀÉÀt tejaso daiva-coditÀt 03260412 rasa-mÀtram abhÂt tasmÀd ambho jihvÀ rasa-grahaÏ 03260421 kaÍÀyo madhuras tiktaÏ kaÊv amla iti naikadhÀ 03260422 bhautikÀnÀÎ vikÀreÉa rasa eko vibhidyate 03260431 kledanaÎ piÉËanaÎ tÃptiÏ prÀÉanÀpyÀyanondanam 03260432 tÀpÀpanodo bhÂyastvam ambhaso vÃttayas tv imÀÏ 03260441 rasa-mÀtrÀd vikurvÀÉÀd ambhaso daiva-coditÀt 03260442 gandha-mÀtram abhÂt tasmÀt pÃthvÁ ghrÀÉas tu gandhagaÏ 03260451 karambha-pÂti-saurabhya- ÌÀntogrÀmlÀdibhiÏ pÃthak 03260452 dravyÀvayava-vaiÍamyÀd gandha eko vibhidyate 03260461 bhÀvanaÎ brahmaÉaÏ sthÀnaÎ dhÀraÉaÎ sad-viÌeÍaÉam 03260462 sarva-sattva-guÉodbhedaÏ pÃthivÁ-vÃtti-lakÍaÉam 03260471 nabho-guÉa-viÌeÍo 'rtho yasya tac chrotram ucyate 03260472 vÀyor guÉa-viÌeÍo 'rtho yasya tat sparÌanaÎ viduÏ 03260481 tejo-guÉa-viÌeÍo 'rtho yasya tac cakÍur ucyate 03260482 ambho-guÉa-viÌeÍo 'rtho yasya tad rasanaÎ viduÏ 03260483 bhÂmer guÉa-viÌeÍo 'rtho yasya sa ghrÀÉa ucyate 03260491 parasya dÃÌyate dharmo hy aparasmin samanvayÀt 03260492 ato viÌeÍo bhÀvÀnÀÎ bhÂmÀv evopalakÍyate 03260501 etÀny asaÎhatya yadÀ mahad-ÀdÁni sapta vai 03260502 kÀla-karma-guÉopeto jagad-Àdir upÀviÌat 03260511 tatas tenÀnuviddhebhyo yuktebhyo 'ÉËam acetanam 03260512 utthitaÎ puruÍo yasmÀd udatiÍÊhad asau virÀÊ 03260521 etad aÉËaÎ viÌeÍÀkhyaÎ krama-vÃddhair daÌottaraiÏ 03260522 toyÀdibhiÏ parivÃtaÎ pradhÀnenÀvÃtair bahiÏ 03260523 yatra loka-vitÀno 'yaÎ rÂpaÎ bhagavato hareÏ 03260531 hiraÉmayÀd aÉËa-koÌÀd utthÀya salile ÌayÀt 03260532 tam ÀviÌya mahÀ-devo bahudhÀ nirbibheda kham 03260541 nirabhidyatÀsya prathamaÎ mukhaÎ vÀÉÁ tato 'bhavat 03260542 vÀÉyÀ vahnir atho nÀse prÀÉoto ghrÀÉa etayoÏ 03260551 ghrÀÉÀd vÀyur abhidyetÀm akÍiÉÁ cakÍur etayoÏ 03260552 tasmÀt sÂryo nyabhidyetÀÎ karÉau ÌrotraÎ tato diÌaÏ 03260561 nirbibheda virÀjas tvag- roma-ÌmaÌrv-Àdayas tataÏ 03260562 tata oÍadhayaÌ cÀsan ÌiÌnaÎ nirbibhide tataÏ 03260571 retas tasmÀd Àpa Àsan nirabhidyata vai gudam 03260572 gudÀd apÀno 'pÀnÀc ca mÃtyur loka-bhayaÇkaraÏ 03260581 hastau ca nirabhidyetÀÎ balaÎ tÀbhyÀÎ tataÏ svarÀÊ 03260582 pÀdau ca nirabhidyetÀÎ gatis tÀbhyÀÎ tato hariÏ 03260591 nÀËyo 'sya nirabhidyanta tÀbhyo lohitam ÀbhÃtam 03260592 nadyas tataÏ samabhavann udaraÎ nirabhidyata 03260601 kÍut-pipÀse tataÏ syÀtÀÎ samudras tv etayor abhÂt 03260602 athÀsya hÃdayaÎ bhinnaÎ hÃdayÀn mana utthitam 03260611 manasaÌ candramÀ jÀto buddhir buddher girÀÎ patiÏ 03260612 ahaÇkÀras tato rudraÌ cittaÎ caityas tato 'bhavat 03260621 ete hy abhyutthitÀ devÀ naivÀsyotthÀpane 'Ìakan 03260622 punar ÀviviÌuÏ khÀni tam utthÀpayituÎ kramÀt 03260631 vahnir vÀcÀ mukhaÎ bheje nodatiÍÊhat tadÀ virÀÊ 03260632 ghrÀÉena nÀsike vÀyur nodatiÍÊhat tadÀ virÀÊ 03260641 akÍiÉÁ cakÍuÍÀdityo nodatiÍÊhat tadÀ virÀÊ 03260642 ÌrotreÉa karÉau ca diÌo nodatiÍÊhat tadÀ virÀÊ 03260651 tvacaÎ romabhir oÍadhyo nodatiÍÊhat tadÀ virÀÊ 03260652 retasÀ ÌiÌnam Àpas tu nodatiÍÊhat tadÀ virÀÊ 03260661 gudaÎ mÃtyur apÀnena nodatiÍÊhat tadÀ virÀÊ 03260662 hastÀv indro balenaiva nodatiÍÊhat tadÀ virÀÊ 03260671 viÍÉur gatyaiva caraÉau nodatiÍÊhat tadÀ virÀÊ 03260672 nÀËÁr nadyo lohitena nodatiÍÊhat tadÀ virÀÊ 03260681 kÍut-tÃËbhyÀm udaraÎ sindhur nodatiÍÊhat tadÀ virÀÊ 03260682 hÃdayaÎ manasÀ candro nodatiÍÊhat tadÀ virÀÊ 03260691 buddhyÀ brahmÀpi hÃdayaÎ nodatiÍÊhat tadÀ virÀÊ 03260692 rudro 'bhimatyÀ hÃdayaÎ nodatiÍÊhat tadÀ virÀÊ 03260701 cittena hÃdayaÎ caityaÏ kÍetra-jÈaÏ prÀviÌad yadÀ 03260702 virÀÊ tadaiva puruÍaÏ salilÀd udatiÍÊhata 03260711 yathÀ prasuptaÎ puruÍaÎ prÀÉendriya-mano-dhiyaÏ 03260712 prabhavanti vinÀ yena notthÀpayitum ojasÀ 03260721 tam asmin pratyag-ÀtmÀnaÎ dhiyÀ yoga-pravÃttayÀ 03260722 bhaktyÀ viraktyÀ jÈÀnena vivicyÀtmani cintayet 0327001 ÌrÁ-bhagavÀn uvÀca 03270011 prakÃti-stho 'pi puruÍo nÀjyate prÀkÃtair guÉaiÏ 03270012 avikÀrÀd akartÃtvÀn nirguÉatvÀj jalÀrkavat 03270021 sa eÍa yarhi prakÃter guÉeÍv abhiviÍajjate 03270022 ahaÇkriyÀ-vimÂËhÀtmÀ kartÀsmÁty abhimanyate 03270031 tena saÎsÀra-padavÁm avaÌo 'bhyety anirvÃtaÏ 03270032 prÀsaÇgikaiÏ karma-doÍaiÏ sad-asan-miÌra-yoniÍu 03270041 arthe hy avidyamÀne 'pi saÎsÃtir na nivartate 03270042 dhyÀyato viÍayÀn asya svapne 'narthÀgamo yathÀ 03270051 ata eva ÌanaiÌ cittaÎ prasaktam asatÀÎ pathi 03270052 bhakti-yogena tÁvreÉa viraktyÀ ca nayed vaÌam 03270061 yamÀdibhir yoga-pathair abhyasaÈ ÌraddhayÀnvitaÏ 03270062 mayi bhÀvena satyena mat-kathÀ-ÌravaÉena ca 03270071 sarva-bhÂta-samatvena nirvaireÉÀprasaÇgataÏ 03270072 brahmacaryeÉa maunena sva-dharmeÉa balÁyasÀ 03270081 yadÃcchayopalabdhena santuÍÊo mita-bhuÇ muniÏ 03270082 vivikta-ÌaraÉaÏ ÌÀnto maitraÏ karuÉa ÀtmavÀn 03270091 sÀnubandhe ca dehe 'sminn akurvann asad-Àgraham 03270092 jÈÀnena dÃÍÊa-tattvena prakÃteÏ puruÍasya ca 03270101 nivÃtta-buddhy-avasthÀno dÂrÁ-bhÂtÀnya-darÌanaÏ 03270102 upalabhyÀtmanÀtmÀnaÎ cakÍuÍevÀrkam Àtma-dÃk 03270111 mukta-liÇgaÎ sad-ÀbhÀsam asati pratipadyate 03270112 sato bandhum asac-cakÍuÏ sarvÀnusyÂtam advayam 03270121 yathÀ jala-stha ÀbhÀsaÏ sthala-sthenÀvadÃÌyate 03270122 svÀbhÀsena tathÀ sÂryo jala-sthena divi sthitaÏ 03270131 evaÎ trivÃd-ahaÇkÀro bhÂtendriya-manomayaiÏ 03270132 svÀbhÀsair lakÍito 'nena sad-ÀbhÀsena satya-dÃk 03270141 bhÂta-sÂkÍmendriya-mano- buddhy-ÀdiÍv iha nidrayÀ 03270142 lÁneÍv asati yas tatra vinidro nirahaÇkriyaÏ 03270151 manyamÀnas tadÀtmÀnam anaÍÊo naÍÊavan mÃÍÀ 03270152 naÍÊe 'haÇkaraÉe draÍÊÀ naÍÊa-vitta ivÀturaÏ 03270161 evaÎ pratyavamÃÌyÀsÀv ÀtmÀnaÎ pratipadyate 03270162 sÀhaÇkÀrasya dravyasya yo 'vasthÀnam anugrahaÏ 0327017 devahÂtir uvÀca 03270171 puruÍaÎ prakÃtir brahman na vimuÈcati karhicit 03270172 anyonyÀpÀÌrayatvÀc ca nityatvÀd anayoÏ prabho 03270181 yathÀ gandhasya bhÂmeÌ ca na bhÀvo vyatirekataÏ 03270182 apÀÎ rasasya ca yathÀ tathÀ buddheÏ parasya ca 03270191 akartuÏ karma-bandho 'yaÎ puruÍasya yad-ÀÌrayaÏ 03270192 guÉeÍu satsu prakÃteÏ kaivalyaÎ teÍv ataÏ katham 03270201 kvacit tattvÀvamarÌena nivÃttaÎ bhayam ulbaÉam 03270202 anivÃtta-nimittatvÀt punaÏ pratyavatiÍÊhate 0327021 ÌrÁ-bhagavÀn uvÀca 03270211 animitta-nimittena sva-dharmeÉÀmalÀtmanÀ 03270212 tÁvrayÀ mayi bhaktyÀ ca Ìruta-sambhÃtayÀ ciram 03270221 jÈÀnena dÃÍÊa-tattvena vairÀgyeÉa balÁyasÀ 03270222 tapo-yuktena yogena tÁvreÉÀtma-samÀdhinÀ 03270231 prakÃtiÏ puruÍasyeha dahyamÀnÀ tv ahar-niÌam 03270232 tiro-bhavitrÁ Ìanakair agner yonir ivÀraÉiÏ 03270241 bhukta-bhogÀ parityaktÀ dÃÍÊa-doÍÀ ca nityaÌaÏ 03270242 neÌvarasyÀÌubhaÎ dhatte sve mahimni sthitasya ca 03270251 yathÀ hy apratibuddhasya prasvÀpo bahv-anartha-bhÃt 03270252 sa eva pratibuddhasya na vai mohÀya kalpate 03270261 evaÎ vidita-tattvasya prakÃtir mayi mÀnasam 03270262 yuÈjato nÀpakuruta ÀtmÀrÀmasya karhicit 03270271 yadaivam adhyÀtma-rataÏ kÀlena bahu-janmanÀ 03270272 sarvatra jÀta-vairÀgya Àbrahma-bhuvanÀn muniÏ 03270281 mad-bhaktaÏ pratibuddhÀrtho mat-prasÀdena bhÂyasÀ 03270282 niÏÌreyasaÎ sva-saÎsthÀnaÎ kaivalyÀkhyaÎ mad-ÀÌrayam 03270291 prÀpnotÁhÀÈjasÀ dhÁraÏ sva-dÃÌÀ cchinna-saÎÌayaÏ 03270292 yad gatvÀ na nivarteta yogÁ liÇgÀd vinirgame 03270301 yadÀ na yogopacitÀsu ceto | mÀyÀsu siddhasya viÍajjate 'Çga 03270302 ananya-hetuÍv atha me gatiÏ syÀd | ÀtyantikÁ yatra na mÃtyu-hÀsaÏ 0328001 ÌrÁ-bhagavÀn uvÀca 03280011 yogasya lakÍaÉaÎ vakÍye sabÁjasya nÃpÀtmaje 03280012 mano yenaiva vidhinÀ prasannaÎ yÀti sat-patham 03280021 sva-dharmÀcaraÉaÎ ÌaktyÀ vidharmÀc ca nivartanam 03280022 daivÀl labdhena santoÍa Àtmavic-caraÉÀrcanam 03280031 grÀmya-dharma-nivÃttiÌ ca mokÍa-dharma-ratis tathÀ 03280032 mita-medhyÀdanaÎ ÌaÌvad vivikta-kÍema-sevanam 03280041 ahiÎsÀ satyam asteyaÎ yÀvad-artha-parigrahaÏ 03280042 brahmacaryaÎ tapaÏ ÌaucaÎ svÀdhyÀyaÏ puruÍÀrcanam 03280051 maunaÎ sad-Àsana-jayaÏ sthairyaÎ prÀÉa-jayaÏ ÌanaiÏ 03280052 pratyÀhÀraÌ cendriyÀÉÀÎ viÍayÀn manasÀ hÃdi 03280061 sva-dhiÍÉyÀnÀm eka-deÌe manasÀ prÀÉa-dhÀraÉam 03280062 vaikuÉÊha-lÁlÀbhidhyÀnaÎ samÀdhÀnaÎ tathÀtmanaÏ 03280071 etair anyaiÌ ca pathibhir mano duÍÊam asat-patham 03280072 buddhyÀ yuÈjÁta Ìanakair jita-prÀÉo hy atandritaÏ 03280081 Ìucau deÌe pratiÍÊhÀpya vijitÀsana Àsanam 03280082 tasmin svasti samÀsÁna Ãju-kÀyaÏ samabhyaset 03280091 prÀÉasya Ìodhayen mÀrgaÎ pÂra-kumbhaka-recakaiÏ 03280092 pratikÂlena vÀ cittaÎ yathÀ sthiram acaÈcalam 03280101 mano 'cirÀt syÀd virajaÎ jita-ÌvÀsasya yoginaÏ 03280102 vÀyv-agnibhyÀÎ yathÀ lohaÎ dhmÀtaÎ tyajati vai malam 03280111 prÀÉÀyÀmair dahed doÍÀn dhÀraÉÀbhiÌ ca kilbiÍÀn 03280112 pratyÀhÀreÉa saÎsargÀn dhyÀnenÀnÁÌvarÀn guÉÀn 03280121 yadÀ manaÏ svaÎ virajaÎ yogena susamÀhitam 03280122 kÀÍÊhÀÎ bhagavato dhyÀyet sva-nÀsÀgrÀvalokanaÏ 03280131 prasanna-vadanÀmbhojaÎ padma-garbhÀruÉekÍaÉam 03280132 nÁlotpala-dala-ÌyÀmaÎ ÌaÇkha-cakra-gadÀ-dharam 03280141 lasat-paÇkaja-kiÈjalka- pÁta-kauÌeya-vÀsasam 03280142 ÌrÁvatsa-vakÍasaÎ bhrÀjat kaustubhÀmukta-kandharam 03280151 matta-dvirepha-kalayÀ parÁtaÎ vana-mÀlayÀ 03280152 parÀrdhya-hÀra-valaya- kirÁÊÀÇgada-nÂpuram 03280161 kÀÈcÁ-guÉollasac-chroÉiÎ hÃdayÀmbhoja-viÍÊaram 03280162 darÌanÁyatamaÎ ÌÀntaÎ mano-nayana-vardhanam 03280171 apÁcya-darÌanaÎ ÌaÌvat sarva-loka-namaskÃtam 03280172 santaÎ vayasi kaiÌore bhÃtyÀnugraha-kÀtaram 03280181 kÁrtanya-tÁrtha-yaÌasaÎ puÉya-Ìloka-yaÌaskaram 03280182 dhyÀyed devaÎ samagrÀÇgaÎ yÀvan na cyavate manaÏ 03280191 sthitaÎ vrajantam ÀsÁnaÎ ÌayÀnaÎ vÀ guhÀÌayam 03280192 prekÍaÉÁyehitaÎ dhyÀyec chuddha-bhÀvena cetasÀ 03280201 tasmin labdha-padaÎ cittaÎ sarvÀvayava-saÎsthitam 03280202 vilakÍyaikatra saÎyujyÀd aÇge bhagavato muniÏ 03280211 saÈcintayed bhagavataÌ caraÉÀravindaÎ 03280212 vajrÀÇkuÌa-dhvaja-saroruha-lÀÈchanÀËhyam 03280213 uttuÇga-rakta-vilasan-nakha-cakravÀla- 03280214 jyotsnÀbhir Àhata-mahad-dhÃdayÀndhakÀram 03280221 yac-chauca-niÏsÃta-sarit-pravarodakena 03280222 tÁrthena mÂrdhny adhikÃtena ÌivaÏ Ìivo 'bhÂt 03280223 dhyÀtur manaÏ-Ìamala-Ìaila-nisÃÍÊa-vajraÎ 03280224 dhyÀyec ciraÎ bhagavataÌ caraÉÀravindam 03280231 jÀnu-dvayaÎ jalaja-locanayÀ jananyÀ 03280232 lakÍmyÀkhilasya sura-vanditayÀ vidhÀtuÏ 03280233 Ârvor nidhÀya kara-pallava-rociÍÀ yat 03280234 saÎlÀlitaÎ hÃdi vibhor abhavasya kuryÀt 03280241 Âr suparÉa-bhujayor adhi ÌobhamÀnÀv 03280242 ojo-nidhÁ atasikÀ-kusumÀvabhÀsau 03280243 vyÀlambi-pÁta-vara-vÀsasi vartamÀna- 03280244 kÀÈcÁ-kalÀpa-parirambhi nitamba-bimbam 03280251 nÀbhi-hradaÎ bhuvana-koÌa-guhodara-sthaÎ 03280252 yatrÀtma-yoni-dhiÍaÉÀkhila-loka-padmam 03280253 vyÂËhaÎ harin-maÉi-vÃÍa-stanayor amuÍya 03280254 dhyÀyed dvayaÎ viÌada-hÀra-mayÂkha-gauram 03280261 vakÍo 'dhivÀsam ÃÍabhasya mahÀ-vibhÂteÏ 03280262 puÎsÀÎ mano-nayana-nirvÃtim ÀdadhÀnam 03280263 kaÉÊhaÎ ca kaustubha-maÉer adhibhÂÍaÉÀrthaÎ 03280264 kuryÀn manasy akhila-loka-namaskÃtasya 03280271 bÀhÂÎÌ ca mandara-gireÏ parivartanena 03280272 nirÉikta-bÀhu-valayÀn adhiloka-pÀlÀn 03280273 saÈcintayed daÌa-ÌatÀram asahya-tejaÏ 03280274 ÌaÇkhaÎ ca tat-kara-saroruha-rÀja-haÎsam 03280281 kaumodakÁÎ bhagavato dayitÀÎ smareta 03280282 digdhÀm arÀti-bhaÊa-ÌoÉita-kardamena 03280283 mÀlÀÎ madhuvrata-varÂtha-giropaghuÍÊÀÎ 03280284 caityasya tattvam amalaÎ maÉim asya kaÉÊhe 03280291 bhÃtyÀnukampita-dhiyeha gÃhÁta-mÂrteÏ 03280292 saÈcintayed bhagavato vadanÀravindam 03280293 yad visphuran-makara-kuÉËala-valgitena 03280294 vidyotitÀmala-kapolam udÀra-nÀsam 03280301 yac chrÁ-niketam alibhiÏ parisevyamÀnaÎ 03280302 bhÂtyÀ svayÀ kuÊila-kuntala-vÃnda-juÍÊam 03280303 mÁna-dvayÀÌrayam adhikÍipad abja-netraÎ 03280304 dhyÀyen manomayam atandrita ullasad-bhru 03280311 tasyÀvalokam adhikaÎ kÃpayÀtighora- 03280312 tÀpa-trayopaÌamanÀya nisÃÍÊam akÍÉoÏ 03280313 snigdha-smitÀnuguÉitaÎ vipula-prasÀdaÎ 03280314 dhyÀyec ciraÎ vipula-bhÀvanayÀ guhÀyÀm 03280321 hÀsaÎ harer avanatÀkhila-loka-tÁvra- 03280322 ÌokÀÌru-sÀgara-viÌoÍaÉam atyudÀram 03280323 sammohanÀya racitaÎ nija-mÀyayÀsya 03280324 bhrÂ-maÉËalaÎ muni-kÃte makara-dhvajasya 03280331 dhyÀnÀyanaÎ prahasitaÎ bahulÀdharoÍÊha- 03280332 bhÀsÀruÉÀyita-tanu-dvija-kunda-paÇkti 03280333 dhyÀyet svadeha-kuhare 'vasitasya viÍÉor 03280334 bhaktyÀrdrayÀrpita-manÀ na pÃthag didÃkÍet 03280341 evaÎ harau bhagavati pratilabdha-bhÀvo 03280342 bhaktyÀ dravad-dhÃdaya utpulakaÏ pramodÀt 03280343 autkaÉÊhya-bÀÍpa-kalayÀ muhur ardyamÀnas 03280344 tac cÀpi citta-baËiÌaÎ Ìanakair viyuÇkte 03280351 muktÀÌrayaÎ yarhi nirviÍayaÎ viraktaÎ 03280352 nirvÀÉam Ãcchati manaÏ sahasÀ yathÀrciÏ 03280353 ÀtmÀnam atra puruÍo 'vyavadhÀnam ekam 03280354 anvÁkÍate pratinivÃtta-guÉa-pravÀhaÏ 03280361 so 'py etayÀ caramayÀ manaso nivÃttyÀ 03280362 tasmin mahimny avasitaÏ sukha-duÏkha-bÀhye 03280363 hetutvam apy asati kartari duÏkhayor yat 03280364 svÀtman vidhatta upalabdha-parÀtma-kÀÍÊhaÏ 03280371 dehaÎ ca taÎ na caramaÏ sthitam utthitaÎ vÀ 03280372 siddho vipaÌyati yato 'dhyagamat svarÂpam 03280373 daivÀd upetam atha daiva-vaÌÀd apetaÎ 03280374 vÀso yathÀ parikÃtaÎ madirÀ-madÀndhaÏ 03280381 deho 'pi daiva-vaÌagaÏ khalu karma yÀvat 03280382 svÀrambhakaÎ pratisamÁkÍata eva sÀsuÏ 03280383 taÎ sa-prapaÈcam adhirÂËha-samÀdhi-yogaÏ 03280384 svÀpnaÎ punar na bhajate pratibuddha-vastuÏ 03280391 yathÀ putrÀc ca vittÀc ca pÃthaÇ martyaÏ pratÁyate 03280392 apy ÀtmatvenÀbhimatÀd dehÀdeÏ puruÍas tathÀ 03280401 yatholmukÀd visphuliÇgÀd dhÂmÀd vÀpi sva-sambhavÀt 03280402 apy ÀtmatvenÀbhimatÀd yathÀgniÏ pÃthag ulmukÀt 03280411 bhÂtendriyÀntaÏ-karaÉÀt pradhÀnÀj jÁva-saÎjÈitÀt 03280412 ÀtmÀ tathÀ pÃthag draÍÊÀ bhagavÀn brahma-saÎjÈitaÏ 03280421 sarva-bhÂteÍu cÀtmÀnaÎ sarva-bhÂtÀni cÀtmani 03280422 ÁkÍetÀnanya-bhÀvena bhÂteÍv iva tad-ÀtmatÀm 03280431 sva-yoniÍu yathÀ jyotir ekaÎ nÀnÀ pratÁyate 03280432 yonÁnÀÎ guÉa-vaiÍamyÀt tathÀtmÀ prakÃtau sthitaÏ 03280441 tasmÀd imÀÎ svÀÎ prakÃtiÎ daivÁÎ sad-asad-ÀtmikÀm 03280442 durvibhÀvyÀÎ parÀbhÀvya svarÂpeÉÀvatiÍÊhate 0329001 devahÂtir uvÀca 03290011 lakÍaÉaÎ mahad-ÀdÁnÀÎ prakÃteÏ puruÍasya ca 03290012 svarÂpaÎ lakÍyate 'mÁÍÀÎ yena tat-pÀramÀrthikam 03290021 yathÀ sÀÇkhyeÍu kathitaÎ yan-mÂlaÎ tat pracakÍate 03290022 bhakti-yogasya me mÀrgaÎ brÂhi vistaraÌaÏ prabho 03290031 virÀgo yena puruÍo bhagavan sarvato bhavet 03290032 ÀcakÍva jÁva-lokasya vividhÀ mama saÎsÃtÁÏ 03290041 kÀlasyeÌvara-rÂpasya pareÍÀÎ ca parasya te 03290042 svarÂpaÎ bata kurvanti yad-dhetoÏ kuÌalaÎ janÀÏ 03290051 lokasya mithyÀbhimater acakÍuÍaÌ | ciraÎ prasuptasya tamasy anÀÌraye 03290052 ÌrÀntasya karmasv anuviddhayÀ dhiyÀ | tvam ÀvirÀsÁÏ kila yoga-bhÀskaraÏ 0329006 maitreya uvÀca 03290061 iti mÀtur vacaÏ ÌlakÍÉaÎ pratinandya mahÀ-muniÏ 03290062 ÀbabhÀÍe kuru-ÌreÍÊha prÁtas tÀÎ karuÉÀrditaÏ 0329007 ÌrÁ-bhagavÀn uvÀca 03290071 bhakti-yogo bahu-vidho mÀrgair bhÀmini bhÀvyate 03290072 svabhÀva-guÉa-mÀrgeÉa puÎsÀÎ bhÀvo vibhidyate 03290081 abhisandhÀya yo hiÎsÀÎ dambhaÎ mÀtsaryam eva vÀ 03290082 saÎrambhÁ bhinna-dÃg bhÀvaÎ mayi kuryÀt sa tÀmasaÏ 03290091 viÍayÀn abhisandhÀya yaÌa aiÌvaryam eva vÀ 03290092 arcÀdÀv arcayed yo mÀÎ pÃthag-bhÀvaÏ sa rÀjasaÏ 03290101 karma-nirhÀram uddiÌya parasmin vÀ tad-arpaÉam 03290102 yajed yaÍÊavyam iti vÀ pÃthag-bhÀvaÏ sa sÀttvikaÏ 03290111 mad-guÉa-Ìruti-mÀtreÉa mayi sarva-guhÀÌaye 03290112 mano-gatir avicchinnÀ yathÀ gaÇgÀmbhaso 'mbudhau 03290121 lakÍaÉaÎ bhakti-yogasya nirguÉasya hy udÀhÃtam 03290122 ahaituky avyavahitÀ yÀ bhaktiÏ puruÍottame 03290131 sÀlokya-sÀrÍÊi-sÀmÁpya- sÀrÂpyaikatvam apy uta 03290132 dÁyamÀnaÎ na gÃhÉanti vinÀ mat-sevanaÎ janÀÏ 03290141 sa eva bhakti-yogÀkhya Àtyantika udÀhÃtaÏ 03290142 yenÀtivrajya tri-guÉaÎ mad-bhÀvÀyopapadyate 03290151 niÍevitenÀnimittena sva-dharmeÉa mahÁyasÀ 03290152 kriyÀ-yogena Ìastena nÀtihiÎsreÉa nityaÌaÏ 03290161 mad-dhiÍÉya-darÌana-sparÌa- pÂjÀ-stuty-abhivandanaiÏ 03290162 bhÂteÍu mad-bhÀvanayÀ sattvenÀsaÇgamena ca 03290171 mahatÀÎ bahu-mÀnena dÁnÀnÀm anukampayÀ 03290172 maitryÀ caivÀtma-tulyeÍu yamena niyamena ca 03290181 ÀdhyÀtmikÀnuÌravaÉÀn nÀma-saÇkÁrtanÀc ca me 03290182 ÀrjavenÀrya-saÇgena nirahaÇkriyayÀ tathÀ 03290191 mad-dharmaÉo guÉair etaiÏ parisaÎÌuddha ÀÌayaÏ 03290192 puruÍasyÀÈjasÀbhyeti Ìruta-mÀtra-guÉaÎ hi mÀm 03290201 yathÀ vÀta-ratho ghrÀÉam ÀvÃÇkte gandha ÀÌayÀt 03290202 evaÎ yoga-rataÎ ceta ÀtmÀnam avikÀri yat 03290211 ahaÎ sarveÍu bhÂteÍu bhÂtÀtmÀvasthitaÏ sadÀ 03290212 tam avajÈÀya mÀÎ martyaÏ kurute 'rcÀ-viËambanam 03290221 yo mÀÎ sarveÍu bhÂteÍu santam ÀtmÀnam ÁÌvaram 03290222 hitvÀrcÀÎ bhajate mauËhyÀd bhasmany eva juhoti saÏ 03290231 dviÍataÏ para-kÀye mÀÎ mÀnino bhinna-darÌinaÏ 03290232 bhÂteÍu baddha-vairasya na manaÏ ÌÀntim Ãcchati 03290241 aham uccÀvacair dravyaiÏ kriyayotpannayÀnaghe 03290242 naiva tuÍye 'rcito 'rcÀyÀÎ bhÂta-grÀmÀvamÀninaÏ 03290251 arcÀdÀv arcayet tÀvad ÁÌvaraÎ mÀÎ sva-karma-kÃt 03290252 yÀvan na veda sva-hÃdi sarva-bhÂteÍv avasthitam 03290261 ÀtmanaÌ ca parasyÀpi yaÏ karoty antarodaram 03290262 tasya bhinna-dÃÌo mÃtyur vidadhe bhayam ulbaÉam 03290271 atha mÀÎ sarva-bhÂteÍu bhÂtÀtmÀnaÎ kÃtÀlayam 03290272 arhayed dÀna-mÀnÀbhyÀÎ maitryÀbhinnena cakÍuÍÀ 03290281 jÁvÀÏ ÌreÍÊhÀ hy ajÁvÀnÀÎ tataÏ prÀÉa-bhÃtaÏ Ìubhe 03290282 tataÏ sa-cittÀÏ pravarÀs tataÌ cendriya-vÃttayaÏ 03290291 tatrÀpi sparÌa-vedibhyaÏ pravarÀ rasa-vedinaÏ 03290292 tebhyo gandha-vidaÏ ÌreÍÊhÀs tataÏ Ìabda-vido varÀÏ 03290301 rÂpa-bheda-vidas tatra tataÌ cobhayato-dataÏ 03290302 teÍÀÎ bahu-padÀÏ ÌreÍÊhÀÌ catuÍ-pÀdas tato dvi-pÀt 03290311 tato varÉÀÌ ca catvÀras teÍÀÎ brÀhmaÉa uttamaÏ 03290312 brÀhmaÉeÍv api veda-jÈo hy artha-jÈo 'bhyadhikas tataÏ 03290321 artha-jÈÀt saÎÌaya-cchettÀ tataÏ ÌreyÀn sva-karma-kÃt 03290322 mukta-saÇgas tato bhÂyÀn adogdhÀ dharmam ÀtmanaÏ 03290331 tasmÀn mayy arpitÀÌeÍa- kriyÀrthÀtmÀ nirantaraÏ 03290332 mayy arpitÀtmanaÏ puÎso mayi sannyasta-karmaÉaÏ 03290333 na paÌyÀmi paraÎ bhÂtam akartuÏ sama-darÌanÀt 03290341 manasaitÀni bhÂtÀni praÉamed bahu-mÀnayan 03290342 ÁÌvaro jÁva-kalayÀ praviÍÊo bhagavÀn iti 03290351 bhakti-yogaÌ ca yogaÌ ca mayÀ mÀnavy udÁritaÏ 03290352 yayor ekatareÉaiva puruÍaÏ puruÍaÎ vrajet 03290361 etad bhagavato rÂpaÎ brahmaÉaÏ paramÀtmanaÏ 03290362 paraÎ pradhÀnaÎ puruÍaÎ daivaÎ karma-viceÍÊitam 03290371 rÂpa-bhedÀspadaÎ divyaÎ kÀla ity abhidhÁyate 03290372 bhÂtÀnÀÎ mahad-ÀdÁnÀÎ yato bhinna-dÃÌÀÎ bhayam 03290381 yo 'ntaÏ praviÌya bhÂtÀni bhÂtair atty akhilÀÌrayaÏ 03290382 sa viÍÉv-Àkhyo 'dhiyajÈo 'sau kÀlaÏ kalayatÀÎ prabhuÏ 03290391 na cÀsya kaÌcid dayito na dveÍyo na ca bÀndhavaÏ 03290392 ÀviÌaty apramatto 'sau pramattaÎ janam anta-kÃt 03290401 yad-bhayÀd vÀti vÀto 'yaÎ sÂryas tapati yad-bhayÀt 03290402 yad-bhayÀd varÍate devo bha-gaÉo bhÀti yad-bhayÀt 03290411 yad vanaspatayo bhÁtÀ latÀÌ cauÍadhibhiÏ saha 03290412 sve sve kÀle 'bhigÃhÉanti puÍpÀÉi ca phalÀni ca 03290421 sravanti sarito bhÁtÀ notsarpaty udadhir yataÏ 03290422 agnir indhe sa-giribhir bhÂr na majjati yad-bhayÀt 03290431 nabho dadÀti ÌvasatÀÎ padaÎ yan-niyamÀd adaÏ 03290432 lokaÎ sva-dehaÎ tanute mahÀn saptabhir ÀvÃtam 03290441 guÉÀbhimÀnino devÀÏ sargÀdiÍv asya yad-bhayÀt 03290442 vartante 'nuyugaÎ yeÍÀÎ vaÌa etac carÀcaram 03290451 so 'nanto 'nta-karaÏ kÀlo 'nÀdir Àdi-kÃd avyayaÏ 03290452 janaÎ janena janayan mÀrayan mÃtyunÀntakam 0330001 kapila uvÀca 03300011 tasyaitasya jano nÂnaÎ nÀyaÎ vedoru-vikramam 03300012 kÀlyamÀno 'pi balino vÀyor iva ghanÀvaliÏ 03300021 yaÎ yam artham upÀdatte duÏkhena sukha-hetave 03300022 taÎ taÎ dhunoti bhagavÀn pumÀn chocati yat-kÃte 03300031 yad adhruvasya dehasya sÀnubandhasya durmatiÏ 03300032 dhruvÀÉi manyate mohÀd gÃha-kÍetra-vasÂni ca 03300041 jantur vai bhava etasmin yÀÎ yÀÎ yonim anuvrajet 03300042 tasyÀÎ tasyÀÎ sa labhate nirvÃtiÎ na virajyate 03300051 naraka-stho 'pi dehaÎ vai na pumÀÎs tyaktum icchati 03300052 nÀrakyÀÎ nirvÃtau satyÀÎ deva-mÀyÀ-vimohitaÏ 03300061 Àtma-jÀyÀ-sutÀgÀra- paÌu-draviÉa-bandhuÍu 03300062 nirÂËha-mÂla-hÃdaya ÀtmÀnaÎ bahu manyate 03300071 sandahyamÀna-sarvÀÇga eÍÀm udvahanÀdhinÀ 03300072 karoty avirataÎ mÂËho duritÀni durÀÌayaÏ 03300081 ÀkÍiptÀtmendriyaÏ strÁÉÀm asatÁnÀÎ ca mÀyayÀ 03300082 raho racitayÀlÀpaiÏ ÌiÌÂnÀÎ kala-bhÀÍiÉÀm 03300091 gÃheÍu kÂÊa-dharmeÍu duÏkha-tantreÍv atandritaÏ 03300092 kurvan duÏkha-pratÁkÀraÎ sukhavan manyate gÃhÁ 03300101 arthair ÀpÀditair gurvyÀ hiÎsayetas-tataÌ ca tÀn 03300102 puÍÉÀti yeÍÀÎ poÍeÉa ÌeÍa-bhug yÀty adhaÏ svayam 03300111 vÀrtÀyÀÎ lupyamÀnÀyÀm ÀrabdhÀyÀÎ punaÏ punaÏ 03300112 lobhÀbhibhÂto niÏsattvaÏ parÀrthe kurute spÃhÀm 03300121 kuÊumba-bharaÉÀkalpo manda-bhÀgyo vÃthodyamaÏ 03300122 ÌriyÀ vihÁnaÏ kÃpaÉo dhyÀyan chvasiti mÂËha-dhÁÏ 03300131 evaÎ sva-bharaÉÀkalpaÎ tat-kalatrÀdayas tathÀ 03300132 nÀdriyante yathÀ pÂrvaÎ kÁnÀÌÀ iva go-jaram 03300141 tatrÀpy ajÀta-nirvedo bhriyamÀÉaÏ svayam bhÃtaiÏ 03300142 jarayopÀtta-vairÂpyo maraÉÀbhimukho gÃhe 03300151 Àste 'vamatyopanyastaÎ gÃha-pÀla ivÀharan 03300152 ÀmayÀvy apradÁptÀgnir alpÀhÀro 'lpa-ceÍÊitaÏ 03300161 vÀyunotkramatottÀraÏ kapha-saÎruddha-nÀËikaÏ 03300162 kÀsa-ÌvÀsa-kÃtÀyÀsaÏ kaÉÊhe ghura-ghurÀyate 03300171 ÌayÀnaÏ pariÌocadbhiÏ parivÁtaÏ sva-bandhubhiÏ 03300172 vÀcyamÀno 'pi na brÂte kÀla-pÀÌa-vaÌaÎ gataÏ 03300181 evaÎ kuÊumba-bharaÉe vyÀpÃtÀtmÀjitendriyaÏ 03300182 mriyate rudatÀÎ svÀnÀm uru-vedanayÀsta-dhÁÏ 03300191 yama-dÂtau tadÀ prÀptau bhÁmau sarabhasekÍaÉau 03300192 sa dÃÍÊvÀ trasta-hÃdayaÏ ÌakÃn-mÂtraÎ vimuÈcati 03300201 yÀtanÀ-deha ÀvÃtya pÀÌair baddhvÀ gale balÀt 03300202 nayato dÁrgham adhvÀnaÎ daÉËyaÎ rÀja-bhaÊÀ yathÀ 03300211 tayor nirbhinna-hÃdayas tarjanair jÀta-vepathuÏ 03300212 pathi Ìvabhir bhakÍyamÀÉa Àrto 'ghaÎ svam anusmaran 03300221 kÍut-tÃÊ-parÁto 'rka-davÀnalÀnilaiÏ | santapyamÀnaÏ pathi tapta-vÀluke 03300222 kÃcchreÉa pÃÍÊhe kaÌayÀ ca tÀËitaÌ | calaty aÌakto 'pi nirÀÌramodake 03300231 tatra tatra patan chrÀnto mÂrcchitaÏ punar utthitaÏ 03300232 pathÀ pÀpÁyasÀ nÁtas tarasÀ yama-sÀdanam 03300241 yojanÀnÀÎ sahasrÀÉi navatiÎ nava cÀdhvanaÏ 03300242 tribhir muhÂrtair dvÀbhyÀÎ vÀ nÁtaÏ prÀpnoti yÀtanÀÏ 03300251 ÀdÁpanaÎ sva-gÀtrÀÉÀÎ veÍÊayitvolmukÀdibhiÏ 03300252 Àtma-mÀÎsÀdanaÎ kvÀpi sva-kÃttaÎ parato 'pi vÀ 03300261 jÁvataÌ cÀntrÀbhyuddhÀraÏ Ìva-gÃdhrair yama-sÀdane 03300262 sarpa-vÃÌcika-daÎÌÀdyair daÌadbhiÌ cÀtma-vaiÌasam 03300271 kÃntanaÎ cÀvayavaÌo gajÀdibhyo bhidÀpanam 03300272 pÀtanaÎ giri-ÌÃÇgebhyo rodhanaÎ cÀmbu-gartayoÏ 03300281 yÀs tÀmisrÀndha-tÀmisrÀ rauravÀdyÀÌ ca yÀtanÀÏ 03300282 bhuÇkte naro vÀ nÀrÁ vÀ mithaÏ saÇgena nirmitÀÏ 03300291 atraiva narakaÏ svarga iti mÀtaÏ pracakÍate 03300292 yÀ yÀtanÀ vai nÀrakyas tÀ ihÀpy upalakÍitÀÏ 03300301 evaÎ kuÊumbaÎ bibhrÀÉa udaram bhara eva vÀ 03300302 visÃjyehobhayaÎ pretya bhuÇkte tat-phalam ÁdÃÌam 03300311 ekaÏ prapadyate dhvÀntaÎ hitvedaÎ sva-kalevaram 03300312 kuÌaletara-pÀtheyo bhÂta-droheÉa yad bhÃtam 03300321 daivenÀsÀditaÎ tasya ÌamalaÎ niraye pumÀn 03300322 bhuÇkte kuÊumba-poÍasya hÃta-vitta ivÀturaÏ 03300331 kevalena hy adharmeÉa kuÊumba-bharaÉotsukaÏ 03300332 yÀti jÁvo 'ndha-tÀmisraÎ caramaÎ tamasaÏ padam 03300341 adhastÀn nara-lokasya yÀvatÁr yÀtanÀdayaÏ 03300342 kramaÌaÏ samanukramya punar atrÀvrajec chuciÏ 0330001 ÌrÁ-bhagavÀn uvÀca 03310011 karmaÉÀ daiva-netreÉa jantur dehopapattaye 03310012 striyÀÏ praviÍÊa udaraÎ puÎso retaÏ-kaÉÀÌrayaÏ 03310021 kalalaÎ tv eka-rÀtreÉa paÈca-rÀtreÉa budbudam 03310022 daÌÀhena tu karkandhÂÏ peÌy aÉËaÎ vÀ tataÏ param 03310031 mÀsena tu Ìiro dvÀbhyÀÎ bÀhv-aÇghry-Àdy-aÇga-vigrahaÏ 03310032 nakha-lomÀsthi-carmÀÉi liÇga-cchidrodbhavas tribhiÏ 03310041 caturbhir dhÀtavaÏ sapta paÈcabhiÏ kÍut-tÃË-udbhavaÏ 03310042 ÍaËbhir jarÀyuÉÀ vÁtaÏ kukÍau bhrÀmyati dakÍiÉe 03310051 mÀtur jagdhÀnna-pÀnÀdyair edhad-dhÀtur asammate 03310052 Ìete viÉ-mÂtrayor garte sa jantur jantu-sambhave 03310061 kÃmibhiÏ kÍata-sarvÀÇgaÏ saukumÀryÀt pratikÍaÉam 03310062 mÂrcchÀm Àpnoty uru-kleÌas tatratyaiÏ kÍudhitair muhuÏ 03310071 kaÊu-tÁkÍÉoÍÉa-lavaÉa- rÂkÍÀmlÀdibhir ulbaÉaiÏ 03310072 mÀtÃ-bhuktair upaspÃÍÊaÏ sarvÀÇgotthita-vedanaÏ 03310081 ulbena saÎvÃtas tasminn antraiÌ ca bahir ÀvÃtaÏ 03310082 Àste kÃtvÀ ÌiraÏ kukÍau bhugna-pÃÍÊha-ÌirodharaÏ 03310091 akalpaÏ svÀÇga-ceÍÊÀyÀÎ Ìakunta iva paÈjare 03310092 tatra labdha-smÃtir daivÀt karma janma-Ìatodbhavam 03310093 smaran dÁrgham anucchvÀsaÎ Ìarma kiÎ nÀma vindate 03310101 Àrabhya saptamÀn mÀsÀl labdha-bodho 'pi vepitaÏ 03310102 naikatrÀste sÂti-vÀtair viÍÊhÀ-bhÂr iva sodaraÏ 03310111 nÀthamÀna ÃÍir bhÁtaÏ sapta-vadhriÏ kÃtÀÈjaliÏ 03310112 stuvÁta taÎ viklavayÀ vÀcÀ yenodare 'rpitaÏ 0331012 jantur uvÀca 03310121 tasyopasannam avituÎ jagad icchayÀtta- 03310122 nÀnÀ-tanor bhuvi calac-caraÉÀravindam 03310123 so 'haÎ vrajÀmi ÌaraÉaÎ hy akuto-bhayaÎ me 03310124 yenedÃÌÁ gatir adarÌy asato 'nurÂpÀ 03310131 yas tv atra baddha iva karmabhir ÀvÃtÀtmÀ 03310132 bhÂtendriyÀÌayamayÁm avalambya mÀyÀm 03310133 Àste viÌuddham avikÀram akhaÉËa-bodham 03310134 ÀtapyamÀna-hÃdaye 'vasitaÎ namÀmi 03310141 yaÏ paÈca-bhÂta-racite rahitaÏ ÌarÁre 03310142 cchanno 'yathendriya-guÉÀrtha-cid-Àtmako 'ham 03310143 tenÀvikuÉÊha-mahimÀnam ÃÍiÎ tam enaÎ 03310144 vande paraÎ prakÃti-pÂruÍayoÏ pumÀÎsam 03310151 yan-mÀyayoru-guÉa-karma-nibandhane 'smin 03310152 sÀÎsÀrike pathi caraÎs tad-abhiÌrameÉa 03310153 naÍÊa-smÃtiÏ punar ayaÎ pravÃÉÁta lokaÎ 03310154 yuktyÀ kayÀ mahad-anugraham antareÉa 03310161 jÈÀnaÎ yad etad adadhÀt katamaÏ sa devas 03310162 trai-kÀlikaÎ sthira-careÍv anuvartitÀÎÌaÏ 03310163 taÎ jÁva-karma-padavÁm anuvartamÀnÀs 03310164 tÀpa-trayopaÌamanÀya vayaÎ bhajema 03310171 dehy anya-deha-vivare jaÊharÀgninÀsÃg- 03310172 viÉ-mÂtra-kÂpa-patito bhÃÌa-tapta-dehaÏ 03310173 icchann ito vivasituÎ gaÉayan sva-mÀsÀn 03310174 nirvÀsyate kÃpaÉa-dhÁr bhagavan kadÀ nu 03310181 yenedÃÌÁÎ gatim asau daÌa-mÀsya ÁÌa 03310182 saÇgrÀhitaÏ puru-dayena bhavÀdÃÌena 03310183 svenaiva tuÍyatu kÃtena sa dÁna-nÀthaÏ 03310184 ko nÀma tat-prati vinÀÈjalim asya kuryÀt 03310191 paÌyaty ayaÎ dhiÍaÉayÀ nanu sapta-vadhriÏ 03310192 ÌÀrÁrake dama-ÌarÁry aparaÏ sva-dehe 03310193 yat-sÃÍÊayÀsaÎ tam ahaÎ puruÍaÎ purÀÉaÎ 03310194 paÌye bahir hÃdi ca caityam iva pratÁtam 03310201 so 'haÎ vasann api vibho bahu-duÏkha-vÀsaÎ 03310202 garbhÀn na nirjigamiÍe bahir andha-kÂpe 03310203 yatropayÀtam upasarpati deva-mÀyÀ 03310204 mithyÀ matir yad-anu saÎsÃti-cakram etat 03310211 tasmÀd ahaÎ vigata-viklava uddhariÍya 03310212 ÀtmÀnam ÀÌu tamasaÏ suhÃdÀtmanaiva 03310213 bhÂyo yathÀ vyasanam etad aneka-randhraÎ 03310214 mÀ me bhaviÍyad upasÀdita-viÍÉu-pÀdaÏ 0332022 kapila uvÀca 03320221 evaÎ kÃta-matir garbhe daÌa-mÀsyaÏ stuvann ÃÍiÏ 03320222 sadyaÏ kÍipaty avÀcÁnaÎ prasÂtyai sÂti-mÀrutaÏ 03320231 tenÀvasÃÍÊaÏ sahasÀ kÃtvÀvÀk Ìira ÀturaÏ 03320232 viniÍkrÀmati kÃcchreÉa nirucchvÀso hata-smÃtiÏ 03320241 patito bhuvy asÃÇ-miÌraÏ viÍÊhÀ-bhÂr iva ceÍÊate 03320242 rorÂyati gate jÈÀne viparÁtÀÎ gatiÎ gataÏ 03320251 para-cchandaÎ na viduÍÀ puÍyamÀÉo janena saÏ 03320252 anabhipretam ÀpannaÏ pratyÀkhyÀtum anÁÌvaraÏ 03320261 ÌÀyito 'Ìuci-paryaÇke jantuÏ svedaja-dÂÍite 03320262 neÌaÏ kaÉËÂyane 'ÇgÀnÀm ÀsanotthÀna-ceÍÊane 03320271 tudanty Àma-tvacaÎ daÎÌÀ maÌakÀ matkuÉÀdayaÏ 03320272 rudantaÎ vigata-jÈÀnaÎ kÃmayaÏ kÃmikaÎ yathÀ 03320281 ity evaÎ ÌaiÌavaÎ bhuktvÀ duÏkhaÎ paugaÉËam eva ca 03320282 alabdhÀbhÁpsito 'jÈÀnÀd iddha-manyuÏ ÌucÀrpitaÏ 03320291 saha dehena mÀnena vardhamÀnena manyunÀ 03320292 karoti vigrahaÎ kÀmÁ kÀmiÍv antÀya cÀtmanaÏ 03320301 bhÂtaiÏ paÈcabhir Àrabdhe dehe dehy abudho 'sakÃt 03320302 ahaÎ mamety asad-grÀhaÏ karoti kumatir matim 03320311 tad-arthaÎ kurute karma yad-baddho yÀti saÎsÃtim 03320312 yo 'nuyÀti dadat kleÌam avidyÀ-karma-bandhanaÏ 03320321 yady asadbhiÏ pathi punaÏ ÌiÌnodara-kÃtodyamaiÏ 03320322 Àsthito ramate jantus tamo viÌati pÂrvavat 03320331 satyaÎ ÌaucaÎ dayÀ maunaÎ buddhiÏ ÌrÁr hrÁr yaÌaÏ kÍamÀ 03320332 Ìamo damo bhagaÌ ceti yat-saÇgÀd yÀti saÇkÍayam 03320341 teÍv aÌÀnteÍu mÂËheÍu khaÉËitÀtmasv asÀdhuÍu 03320342 saÇgaÎ na kuryÀc chocyeÍu yoÍit-krÁËÀ-mÃgeÍu ca 03320351 na tathÀsya bhaven moho bandhaÌ cÀnya-prasaÇgataÏ 03320352 yoÍit-saÇgÀd yathÀ puÎso yathÀ tat-saÇgi-saÇgataÏ 03320361 prajÀpatiÏ svÀÎ duhitaraÎ dÃÍÊvÀ tad-rÂpa-dharÍitaÏ 03320362 rohid-bhÂtÀÎ so 'nvadhÀvad ÃkÍa-rÂpÁ hata-trapaÏ 03320371 tat-sÃÍÊa-sÃÍÊa-sÃÍÊeÍu ko nv akhaÉËita-dhÁÏ pumÀn 03320372 ÃÍiÎ nÀrÀyaÉam Ãte yoÍin-mayyeha mÀyayÀ 03320381 balaÎ me paÌya mÀyÀyÀÏ strÁ-mayyÀ jayino diÌÀm 03320382 yÀ karoti padÀkrÀntÀn bhrÂvi-jÃmbheÉa kevalam 03320391 saÇgaÎ na kuryÀt pramadÀsu jÀtu | yogasya pÀraÎ param ÀrurukÍuÏ 03320392 mat-sevayÀ pratilabdhÀtma-lÀbho | vadanti yÀ niraya-dvÀram asya 03320401 yopayÀti Ìanair mÀyÀ yoÍid deva-vinirmitÀ 03320402 tÀm ÁkÍetÀtmano mÃtyuÎ tÃÉaiÏ kÂpam ivÀvÃtam 03320411 yÀÎ manyate patiÎ mohÀn man-mÀyÀm ÃÍabhÀyatÁm 03320412 strÁtvaÎ strÁ-saÇgataÏ prÀpto vittÀpatya-gÃha-pradam 03320421 tÀm Àtmano vijÀnÁyÀt paty-apatya-gÃhÀtmakam 03320422 daivopasÀditaÎ mÃtyuÎ mÃgayor gÀyanaÎ yathÀ 03320431 dehena jÁva-bhÂtena lokÀl lokam anuvrajan 03320432 bhuÈjÀna eva karmÀÉi karoty avirataÎ pumÀn 03320441 jÁvo hy asyÀnugo deho bhÂtendriya-mano-mayaÏ 03320442 tan-nirodho 'sya maraÉam ÀvirbhÀvas tu sambhavaÏ 03320451 dravyopalabdhi-sthÀnasya dravyekÍÀyogyatÀ yadÀ 03320452 tat paÈcatvam ahaÎ-mÀnÀd utpattir dravya-darÌanam 03320461 yathÀkÍÉor dravyÀvayava- darÌanÀyogyatÀ yadÀ 03320462 tadaiva cakÍuÍo draÍÊur draÍÊÃtvÀyogyatÀnayoÏ 03320471 tasmÀn na kÀryaÏ santrÀso na kÀrpaÉyaÎ na sambhramaÏ 03320472 buddhvÀ jÁva-gatiÎ dhÁro mukta-saÇgaÌ cared iha 03320481 samyag-darÌanayÀ buddhyÀ yoga-vairÀgya-yuktayÀ 03320482 mÀyÀ-viracite loke caren nyasya kalevaram 0332001 kapila uvÀca 03320011 atha yo gÃha-medhÁyÀn dharmÀn evÀvasan gÃhe 03320012 kÀmam arthaÎ ca dharmÀn svÀn dogdhi bhÂyaÏ piparti tÀn 03320021 sa cÀpi bhagavad-dharmÀt kÀma-mÂËhaÏ parÀÇ-mukhaÏ 03320022 yajate kratubhir devÀn pit-ÎÌ ca ÌraddhayÀnvitaÏ 03320031 tac-chraddhayÀkrÀnta-matiÏ pitÃ-deva-vrataÏ pumÀn 03320032 gatvÀ cÀndramasaÎ lokaÎ soma-pÀÏ punar eÍyati 03320041 yadÀ cÀhÁndra-ÌayyÀyÀÎ Ìete 'nantÀsano hariÏ 03320042 tadÀ lokÀ layaÎ yÀnti ta ete gÃha-medhinÀm 03320051 ye sva-dharmÀn na duhyanti dhÁrÀÏ kÀmÀrtha-hetave 03320052 niÏsaÇgÀ nyasta-karmÀÉaÏ praÌÀntÀÏ Ìuddha-cetasaÏ 03320061 nivÃtti-dharma-niratÀ nirmamÀ nirahaÇkÃtÀÏ 03320062 sva-dharmÀptena sattvena pariÌuddhena cetasÀ 03320071 sÂrya-dvÀreÉa te yÀnti puruÍaÎ viÌvato-mukham 03320072 parÀvareÌaÎ prakÃtim asyotpatty-anta-bhÀvanam 03320081 dvi-parÀrdhÀvasÀne yaÏ pralayo brahmaÉas tu te 03320082 tÀvad adhyÀsate lokaÎ parasya para-cintakÀÏ 03320091 kÍmÀmbho-'nalÀnila-viyan-mana-indriyÀrtha- 03320092 bhÂtÀdibhiÏ parivÃtaÎ pratisaÈjihÁrÍuÏ 03320093 avyÀkÃtaÎ viÌati yarhi guÉa-trayÀtmÀkÀlaÎ 03320094 parÀkhyam anubhÂya paraÏ svayambhÂÏ 03320101 evaÎ paretya bhagavantam anupraviÍÊÀye 03320102 yogino jita-marun-manaso virÀgÀÏ 03320103 tenaiva sÀkam amÃtaÎ puruÍaÎ purÀÉaÎ 03320104 brahma pradhÀnam upayÀnty agatÀbhimÀnÀÏ 03320111 atha taÎ sarva-bhÂtÀnÀÎ hÃt-padmeÍu kÃtÀlayam 03320112 ÌrutÀnubhÀvaÎ ÌaraÉaÎ vraja bhÀvena bhÀmini 03320121 ÀdyaÏ sthira-carÀÉÀÎ yo veda-garbhaÏ saharÍibhiÏ 03320122 yogeÌvaraiÏ kumÀrÀdyaiÏ siddhair yoga-pravartakaiÏ 03320131 bheda-dÃÍÊyÀbhimÀnena niÏsaÇgenÀpi karmaÉÀ 03320132 kartÃtvÀt saguÉaÎ brahma puruÍaÎ puruÍarÍabham 03320141 sa saÎsÃtya punaÏ kÀle kÀleneÌvara-mÂrtinÀ 03320142 jÀte guÉa-vyatikare yathÀ-pÂrvaÎ prajÀyate 03320151 aiÌvaryaÎ pÀrameÍÊhyaÎ ca te 'pi dharma-vinirmitam 03320152 niÍevya punar ÀyÀnti guÉa-vyatikare sati 03320161 ye tv ihÀsakta-manasaÏ karmasu ÌraddhayÀnvitÀÏ 03320162 kurvanty apratiÍiddhÀni nityÀny api ca kÃtsnaÌaÏ 03320171 rajasÀ kuÉÊha-manasaÏ kÀmÀtmÀno 'jitendriyÀÏ 03320172 pit-n yajanty anudinaÎ gÃheÍv abhiratÀÌayÀÏ 03320181 trai-vargikÀs te puruÍÀ vimukhÀ hari-medhasaÏ 03320182 kathÀyÀÎ kathanÁyoru- vikramasya madhudviÍaÏ 03320191 nÂnaÎ daivena vihatÀ ye cÀcyuta-kathÀ-sudhÀm 03320192 hitvÀ ÌÃÉvanty asad-gÀthÀÏ purÁÍam iva viË-bhujaÏ 03320201 dakÍiÉena pathÀryamÉaÏ pitÃ-lokaÎ vrajanti te 03320202 prajÀm anu prajÀyante ÌmaÌÀnÀnta-kriyÀ-kÃtaÏ 03320211 tatas te kÍÁÉa-sukÃtÀÏ punar lokam imaÎ sati 03320211 patanti vivaÌÀ devaiÏ sadyo vibhraÎÌitodayÀÏ 03320221 tasmÀt tvaÎ sarva-bhÀvena bhajasva parameÍÊhinam 03320222 tad-guÉÀÌrayayÀ bhaktyÀ bhajanÁya-padÀmbujam 03320231 vÀsudeve bhagavati bhakti-yogaÏ prayojitaÏ 03320232 janayaty ÀÌu vairÀgyaÎ jÈÀnaÎ yad brahma-darÌanam 03320241 yadÀsya cittam artheÍu sameÍv indriya-vÃttibhiÏ 03320242 na vigÃhÉÀti vaiÍamyaÎ priyam apriyam ity uta 03320251 sa tadaivÀtmanÀtmÀnaÎ niÏsaÇgaÎ sama-darÌanam 03320252 heyopÀdeya-rahitam ÀrÂËhaÎ padam ÁkÍate 03320261 jÈÀna-mÀtraÎ paraÎ brahma paramÀtmeÌvaraÏ pumÀn 03320262 dÃÌy-ÀdibhiÏ pÃthag bhÀvair bhagavÀn eka Áyate 03320271 etÀvÀn eva yogena samagreÉeha yoginaÏ 03320272 yujyate 'bhimato hy artho yad asaÇgas tu kÃtsnaÌaÏ 03320281 jÈÀnam ekaÎ parÀcÁnair indriyair brahma nirguÉam 03320282 avabhÀty artha-rÂpeÉa bhrÀntyÀ ÌabdÀdi-dharmiÉÀ 03320291 yathÀ mahÀn ahaÎ-rÂpas tri-vÃt paÈca-vidhaÏ svarÀÊ 03320292 ekÀdaÌa-vidhas tasya vapur aÉËaÎ jagad yataÏ 03320301 etad vai ÌraddhayÀ bhaktyÀ yogÀbhyÀsena nityaÌaÏ 03320302 samÀhitÀtmÀ niÏsaÇgo viraktyÀ paripaÌyati 03320311 ity etat kathitaÎ gurvi jÈÀnaÎ tad brahma-darÌanam 03320312 yenÀnubuddhyate tattvaÎ prakÃteÏ puruÍasya ca 03320321 jÈÀna-yogaÌ ca man-niÍÊho nairguÉyo bhakti-lakÍaÉaÏ 03320322 dvayor apy eka evÀrtho bhagavac-chabda-lakÍaÉaÏ 03320331 yathendriyaiÏ pÃthag-dvÀrair artho bahu-guÉÀÌrayaÏ 03320332 eko nÀneyate tadvad bhagavÀn ÌÀstra-vartmabhiÏ 03320341 kriyayÀ kratubhir dÀnais tapaÏ-svÀdhyÀya-marÌanaiÏ 03320342 Àtmendriya-jayenÀpi sannyÀsena ca karmaÉÀm 03320351 yogena vividhÀÇgena bhakti-yogena caiva hi 03320352 dharmeÉobhaya-cihnena yaÏ pravÃtti-nivÃttimÀn 03320361 Àtma-tattvÀvabodhena vairÀgyeÉa dÃËhena ca 03320362 Áyate bhagavÀn ebhiÏ saguÉo nirguÉaÏ sva-dÃk 03320371 prÀvocaÎ bhakti-yogasya svarÂpaÎ te catur-vidham 03320372 kÀlasya cÀvyakta-gater yo 'ntardhÀvati jantuÍu 03320381 jÁvasya saÎsÃtÁr bahvÁr avidyÀ-karma-nirmitÀÏ 03320382 yÀsv aÇga praviÌann ÀtmÀ na veda gatim ÀtmanaÏ 03320391 naitat khalÀyopadiÌen nÀvinÁtÀya karhicit 03320392 na stabdhÀya na bhinnÀya naiva dharma-dhvajÀya ca 03320401 na lolupÀyopadiÌen na gÃhÀrÂËha-cetase 03320402 nÀbhaktÀya ca me jÀtu na mad-bhakta-dviÍÀm api 03320411 ÌraddadhÀnÀya bhaktÀya vinÁtÀyÀnasÂyave 03320412 bhÂteÍu kÃta-maitrÀya ÌuÌrÂÍÀbhiratÀya ca 03320421 bahir-jÀta-virÀgÀya ÌÀnta-cittÀya dÁyatÀm 03320422 nirmatsarÀya Ìucaye yasyÀhaÎ preyasÀÎ priyaÏ 03320431 ya idaÎ ÌÃÉuyÀd amba ÌraddhayÀ puruÍaÏ sakÃt 03320432 yo vÀbhidhatte mac-cittaÏ sa hy eti padavÁÎ ca me 0333001 maitreya uvÀca 03330011 evaÎ niÌamya kapilasya vaco janitrÁsÀ kardamasya dayitÀ kila devahÂtiÏ 03330012 visrasta-moha-paÊalÀ tam abhipraÉamyatuÍÊÀva tattva-viÍayÀÇkita-siddhi-bhÂmim 0333002 devahÂtir uvÀca 03330021 athÀpy ajo 'ntaÏ-salile ÌayÀnaÎ | bhÂtendriyÀrthÀtma-mayaÎ vapus te 03330022 guÉa-pravÀhaÎ sad-aÌeÍa-bÁjaÎ | dadhyau svayaÎ yaj-jaÊharÀbja-jÀtaÏ 03330031 sa eva viÌvasya bhavÀn vidhatte | guÉa-pravÀheÉa vibhakta-vÁryaÏ 03330032 sargÀdy anÁho 'vitathÀbhisandhir | ÀtmeÌvaro 'tarkya-sahasra-ÌaktiÏ 03330041 sa tvaÎ bhÃto me jaÊhareÉa nÀtha | kathaÎ nu yasyodara etad ÀsÁt 03330042 viÌvaÎ yugÀnte vaÊa-patra ekaÏ | Ìete sma mÀyÀ-ÌiÌur aÇghri-pÀnaÏ 03330051 tvaÎ deha-tantraÏ praÌamÀya pÀpmanÀÎ | nideÌa-bhÀjÀÎ ca vibho vibhÂtaye 03330052 yathÀvatÀrÀs tava sÂkarÀdayas | tathÀyam apy Àtma-pathopalabdhaye 03330061 yan-nÀmadheya-ÌravaÉÀnukÁrtanÀd | yat-prahvaÉÀd yat-smaraÉÀd api kvacit 03330062 ÌvÀdo 'pi sadyaÏ savanÀya kalpate | kutaÏ punas te bhagavan nu darÌanÀt 03330071 aho bata Ìva-paco 'to garÁyÀn | yaj-jihvÀgre vartate nÀma tubhyam 03330072 tepus tapas te juhuvuÏ sasnur ÀryÀ | brahmÀnÂcur nÀma gÃÉanti ye te 03330081 taÎ tvÀm ahaÎ brahma paraÎ pumÀÎsaÎ | pratyak-srotasy Àtmani saÎvibhÀvyam 03330082 sva-tejasÀ dhvasta-guÉa-pravÀhaÎ | vande viÍÉuÎ kapilaÎ veda-garbham 0333009 maitreya uvÀca 03330091 ÁËito bhagavÀn evaÎ kapilÀkhyaÏ paraÏ pumÀn 03330092 vÀcÀviklavayety Àha mÀtaraÎ mÀtÃ-vatsalaÏ 0333010 kapila uvÀca 03330101 mÀrgeÉÀnena mÀtas te susevyenoditena me 03330102 Àsthitena parÀÎ kÀÍÊhÀm acirÀd avarotsyasi 03330111 Ìraddhatsvaitan mataÎ mahyaÎ juÍÊaÎ yad brahma-vÀdibhiÏ 03330112 yena mÀm abhayaÎ yÀyÀ mÃtyum Ãcchanty atad-vidaÏ 0333012 maitreya uvÀca 03330121 iti pradarÌya bhagavÀn satÁÎ tÀm Àtmano gatim 03330122 sva-mÀtrÀ brahma-vÀdinyÀ kapilo 'numato yayau 03330131 sÀ cÀpi tanayoktena yogÀdeÌena yoga-yuk 03330132 tasminn ÀÌrama ÀpÁËe sarasvatyÀÏ samÀhitÀ 03330141 abhÁkÍÉÀvagÀha-kapiÌÀn jaÊilÀn kuÊilÀlakÀn 03330142 ÀtmÀnaÎ cogra-tapasÀ bibhratÁ cÁriÉaÎ kÃÌam 03330151 prajÀpateÏ kardamasya tapo-yoga-vijÃmbhitam 03330152 sva-gÀrhasthyam anaupamyaÎ prÀrthyaÎ vaimÀnikair api 03330161 payaÏ-phena-nibhÀÏ ÌayyÀ dÀntÀ rukma-paricchadÀÏ 03330162 ÀsanÀni ca haimÀni susparÌÀstaraÉÀni ca 03330171 svaccha-sphaÊika-kuËyeÍu mahÀ-mÀrakateÍu ca 03330172 ratna-pradÁpÀ ÀbhÀnti lalanÀ ratna-saÎyutÀÏ 03330181 gÃhodyÀnaÎ kusumitai ramyaÎ bahv-amara-drumaiÏ 03330182 kÂjad-vihaÇga-mithunaÎ gÀyan-matta-madhuvratam 03330191 yatra praviÍÊam ÀtmÀnaÎ vibudhÀnucarÀ jaguÏ 03330192 vÀpyÀm utpala-gandhinyÀÎ kardamenopalÀlitam 03330201 hitvÀ tad Ápsitatamam apy ÀkhaÉËala-yoÍitÀm 03330202 kiÈcic cakÀra vadanaÎ putra-viÌleÍaÉÀturÀ 03330211 vanaÎ pravrajite patyÀv apatya-virahÀturÀ 03330212 jÈÀta-tattvÀpy abhÂn naÍÊe vatse gaur iva vatsalÀ 03330221 tam eva dhyÀyatÁ devam apatyaÎ kapilaÎ harim 03330222 babhÂvÀcirato vatsa niÏspÃhÀ tÀdÃÌe gÃhe 03330231 dhyÀyatÁ bhagavad-rÂpaÎ yad Àha dhyÀna-gocaram 03330232 sutaÏ prasanna-vadanaÎ samasta-vyasta-cintayÀ 03330241 bhakti-pravÀha-yogena vairÀgyeÉa balÁyasÀ 03330242 yuktÀnuÍÊhÀna-jÀtena jÈÀnena brahma-hetunÀ 03330251 viÌuddhena tadÀtmÀnam ÀtmanÀ viÌvato-mukham 03330252 svÀnubhÂtyÀ tirobhÂta- mÀyÀ-guÉa-viÌeÍaÉam 03330261 brahmaÉy avasthita-matir bhagavaty Àtma-saÎÌraye 03330262 nivÃtta-jÁvÀpattitvÀt kÍÁÉa-kleÌÀpta-nirvÃtiÏ 03330271 nityÀrÂËha-samÀdhitvÀt parÀvÃtta-guÉa-bhramÀ 03330272 na sasmÀra tadÀtmÀnaÎ svapne dÃÍÊam ivotthitaÏ 03330281 tad-dehaÏ parataÏ poÍo 'py akÃÌaÌ cÀdhy-asambhavÀt 03330282 babhau malair avacchannaÏ sadhÂma iva pÀvakaÏ 03330291 svÀÇgaÎ tapo-yogamayaÎ mukta-keÌaÎ gatÀmbaram 03330292 daiva-guptaÎ na bubudhe vÀsudeva-praviÍÊa-dhÁÏ 03330301 evaÎ sÀ kapiloktena mÀrgeÉÀcirataÏ param 03330302 ÀtmÀnaÎ brahma-nirvÀÉaÎ bhagavantam avÀpa ha 03330311 tad vÁrÀsÁt puÉyatamaÎ kÍetraÎ trailokya-viÌrutam 03330312 nÀmnÀ siddha-padaÎ yatra sÀ saÎsiddhim upeyuÍÁ 03330321 tasyÀs tad yoga-vidhuta- mÀrtyaÎ martyam abhÂt sarit 03330322 srotasÀÎ pravarÀ saumya siddhidÀ siddha-sevitÀ 03330331 kapilo 'pi mahÀ-yogÁ bhagavÀn pitur ÀÌramÀt 03330332 mÀtaraÎ samanujÈÀpya prÀg-udÁcÁÎ diÌaÎ yayau 03330341 siddha-cÀraÉa-gandharvair munibhiÌ cÀpsaro-gaÉaiÏ 03330342 stÂyamÀnaÏ samudreÉa dattÀrhaÉa-niketanaÏ 03330351 Àste yogaÎ samÀsthÀya sÀÇkhyÀcÀryair abhiÍÊutaÏ 03330352 trayÀÉÀm api lokÀnÀm upaÌÀntyai samÀhitaÏ 03330361 etan nigaditaÎ tÀta yat pÃÍÊo 'haÎ tavÀnagha 03330362 kapilasya ca saÎvÀdo devahÂtyÀÌ ca pÀvanaÏ 03330371 ya idam anuÌÃÉoti yo 'bhidhatte | kapila-muner matam Àtma-yoga-guhyam 03330372 bhagavati kÃta-dhÁÏ suparÉa-ketÀv | upalabhate bhagavat-padÀravindam 0401001 maitreya uvÀca 04010011 manos tu ÌatarÂpÀyÀÎ tisraÏ kanyÀÌ ca jajÈire 04010012 ÀkÂtir devahÂtiÌ ca prasÂtir iti viÌrutÀÏ 04010021 ÀkÂtiÎ rucaye prÀdÀd api bhrÀtÃmatÁÎ nÃpaÏ 04010022 putrikÀ-dharmam ÀÌritya ÌatarÂpÀnumoditaÏ 04010031 prajÀpatiÏ sa bhagavÀn rucis tasyÀm ajÁjanat 04010032 mithunaÎ brahma-varcasvÁ parameÉa samÀdhinÀ 04010041 yas tayoÏ puruÍaÏ sÀkÍÀd viÍÉur yajÈa-svarÂpa-dhÃk 04010042 yÀ strÁ sÀ dakÍiÉÀ bhÂter aÎÌa-bhÂtÀnapÀyinÁ 04010051 Àninye sva-gÃhaÎ putryÀÏ putraÎ vitata-rociÍam 04010052 svÀyambhuvo mudÀ yukto rucir jagrÀha dakÍiÉÀm 04010061 tÀÎ kÀmayÀnÀÎ bhagavÀn uvÀha yajuÍÀÎ patiÏ 04010062 tuÍÊÀyÀÎ toÍam Àpanno ' janayad dvÀdaÌÀtmajÀn 04010071 toÍaÏ pratoÍaÏ santoÍo bhadraÏ ÌÀntir iËaspatiÏ 04010072 idhmaÏ kavir vibhuÏ svahnaÏ sudevo rocano dvi-ÍaÊ 04010081 tuÍitÀ nÀma te devÀ Àsan svÀyambhuvÀntare 04010082 marÁci-miÌrÀ ÃÍayo yajÈaÏ sura-gaÉeÌvaraÏ 04010091 priyavratottÀnapÀdau manu-putrau mahaujasau 04010092 tat-putra-pautra-naptÅÉÀm anuvÃttaÎ tad-antaram 04010101 devahÂtim adÀt tÀta kardamÀyÀtmajÀÎ manuÏ 04010102 tat-sambandhi Ìruta-prÀyaÎ bhavatÀ gadato mama 04010111 dakÍÀya brahma-putrÀya prasÂtiÎ bhagavÀn manuÏ 04010112 prÀyacchad yat-kÃtaÏ sargas tri-lokyÀÎ vitato mahÀn 04010121 yÀÏ kardama-sutÀÏ proktÀ nava brahmarÍi-patnayaÏ 04010122 tÀsÀÎ prasÂti-prasavaÎ procyamÀnaÎ nibodha me 04010131 patnÁ marÁces tu kalÀ suÍuve kardamÀtmajÀ 04010132 kaÌyapaÎ pÂrÉimÀnaÎ ca yayor ÀpÂritaÎ jagat 04010141 pÂrÉimÀsÂta virajaÎ viÌvagaÎ ca parantapa 04010142 devakulyÀÎ hareÏ pÀda- ÌaucÀd yÀbhÂt sarid divaÏ 04010151 atreÏ patny anasÂyÀ trÁÈ jajÈe suyaÌasaÏ sutÀn 04010152 dattaÎ durvÀsasaÎ somam ÀtmeÌa-brahma-sambhavÀn 0401016 vidura uvÀca 04010161 atrer gÃhe sura-ÌreÍÊhÀÏ sthity-utpatty-anta-hetavaÏ 04010162 kiÈcic cikÁrÍavo jÀtÀ etad ÀkhyÀhi me guro 0401017 maitreya uvÀca 04010171 brahmaÉÀ coditaÏ sÃÍÊÀv atrir brahma-vidÀÎ varaÏ 04010172 saha patnyÀ yayÀv ÃkÍaÎ kulÀdriÎ tapasi sthitaÏ 04010181 tasmin prasÂna-stabaka- palÀÌÀÌoka-kÀnane 04010182 vÀrbhiÏ sravadbhir udghuÍÊe nirvindhyÀyÀÏ samantataÏ 04010191 prÀÉÀyÀmena saÎyamya mano varÍa-ÌataÎ muniÏ 04010192 atiÍÊhad eka-pÀdena nirdvandvo 'nila-bhojanaÏ 04010201 ÌaraÉaÎ taÎ prapadye 'haÎ ya eva jagad-ÁÌvaraÏ 04010202 prajÀm Àtma-samÀÎ mahyaÎ prayacchatv iti cintayan 04010211 tapyamÀnaÎ tri-bhuvanaÎ prÀÉÀyÀmaidhasÀgninÀ 04010212 nirgatena muner mÂrdhnaÏ samÁkÍya prabhavas trayaÏ 04010221 apsaro-muni-gandharva- siddha-vidyÀdharoragaiÏ 04010222 vitÀyamÀna-yaÌasas tad-ÀÌrama-padaÎ yayuÏ 04010231 tat-prÀdurbhÀva-saÎyoga- vidyotita-manÀ muniÏ 04010232 uttiÍÊhann eka-pÀdena dadarÌa vibudharÍabhÀn 04010241 praÉamya daÉËavad bhÂmÀv upatasthe 'rhaÉÀÈjaliÏ 04010242 vÃÍa-haÎsa-suparÉa-sthÀn svaiÏ svaiÌ cihnaiÌ ca cihnitÀn 04010251 kÃpÀvalokena hasad- vadanenopalambhitÀn 04010252 tad-rociÍÀ pratihate nimÁlya munir akÍiÉÁ 04010261 cetas tat-pravaÉaÎ yuÈjann astÀvÁt saÎhatÀÈjaliÏ 04010262 ÌlakÍÉayÀ sÂktayÀ vÀcÀ sarva-loka-garÁyasaÏ 0401027 atrir uvÀca 04010271 viÌvodbhava-sthiti-layeÍu vibhajyamÀnair 04010272 mÀyÀ-guÉair anuyugaÎ vigÃhÁta-dehÀÏ 04010273 te brahma-viÍÉu-giriÌÀÏ praÉato 'smy ahaÎ vas 04010274 tebhyaÏ ka eva bhavatÀÎ ma ihopahÂtaÏ 04010281 eko mayeha bhagavÀn vividha-pradhÀnaiÌ 04010282 cittÁ-kÃtaÏ prajananÀya kathaÎ nu yÂyam 04010283 atrÀgatÀs tanu-bhÃtÀÎ manaso 'pi dÂrÀd 04010284 brÂta prasÁdata mahÀn iha vismayo me 0401029 maitreya uvÀca 04010291 iti tasya vacaÏ ÌrutvÀ trayas te vibudharÍabhÀÏ 04010292 pratyÀhuÏ ÌlakÍÉayÀ vÀcÀ prahasya tam ÃÍiÎ prabho 0401030 devÀ ÂcuÏ 04010301 yathÀ kÃtas te saÇkalpo bhÀvyaÎ tenaiva nÀnyathÀ 04010302 sat-saÇkalpasya te brahman yad vai dhyÀyati te vayam 04010311 athÀsmad-aÎÌa-bhÂtÀs te ÀtmajÀ loka-viÌrutÀÏ 04010312 bhavitÀro 'Çga bhadraÎ te visrapsyanti ca te yaÌaÏ 04010321 evaÎ kÀma-varaÎ dattvÀ pratijagmuÏ sureÌvarÀÏ 04010322 sabhÀjitÀs tayoÏ samyag dampatyor miÍatos tataÏ 04010331 somo 'bhÂd brahmaÉo 'ÎÌena datto viÍÉos tu yogavit 04010332 durvÀsÀÏ ÌaÇkarasyÀÎÌo nibodhÀÇgirasaÏ prajÀÏ 04010341 ÌraddhÀ tv aÇgirasaÏ patnÁ catasro 'sÂta kanyakÀÏ 04010342 sinÁvÀlÁ kuh rÀkÀ caturthy anumatis tathÀ 04010351 tat-putrÀv aparÀv ÀstÀÎ khyÀtau svÀrociÍe 'ntare 04010352 utathyo bhagavÀn sÀkÍÀd brahmiÍÊhaÌ ca bÃhaspatiÏ 04010361 pulastyo 'janayat patnyÀm agastyaÎ ca havirbhuvi 04010362 so 'nya-janmani dahrÀgnir viÌravÀÌ ca mahÀ-tapÀÏ 04010371 tasya yakÍa-patir devaÏ kuberas tv iËaviËÀ-sutaÏ 04010372 rÀvaÉaÏ kumbhakarÉaÌ ca tathÀnyasyÀÎ vibhÁÍaÉaÏ 04010381 pulahasya gatir bhÀryÀ trÁn asÂta satÁ sutÀn 04010382 karmaÌreÍÊhaÎ varÁyÀÎsaÎ sahiÍÉuÎ ca mahÀ-mate 04010391 krator api kriyÀ bhÀryÀ vÀlakhilyÀn asÂyata 04010392 ÃÍÁn ÍaÍÊi-sahasrÀÉi jvalato brahma-tejasÀ 04010401 ÂrjÀyÀÎ jajÈire putrÀ vasiÍÊhasya parantapa 04010402 citraketu-pradhÀnÀs te sapta brahmarÍayo 'malÀÏ 04010411 citraketuÏ surociÌ ca virajÀ mitra eva ca 04010412 ulbaÉo vasubhÃdyÀno dyumÀn Ìakty-Àdayo 'pare 04010421 cittis tv atharvaÉaÏ patnÁ lebhe putraÎ dhÃta-vratam 04010422 dadhyaÈcam aÌvaÌirasaÎ bhÃgor vaÎÌaÎ nibodha me 04010431 bhÃguÏ khyÀtyÀÎ mahÀ-bhÀgaÏ patnyÀÎ putrÀn ajÁjanat 04010432 dhÀtÀraÎ ca vidhÀtÀraÎ ÌriyaÎ ca bhagavat-parÀm 04010441 ÀyatiÎ niyatiÎ caiva sute merus tayor adÀt 04010442 tÀbhyÀÎ tayor abhavatÀÎ mÃkaÉËaÏ prÀÉa eva ca 04010451 mÀrkaÉËeyo mÃkaÉËasya prÀÉÀd vedaÌirÀ muniÏ 04010452 kaviÌ ca bhÀrgavo yasya bhagavÀn uÌanÀ sutaÏ 04010461 ta ete munayaÏ kÍattar lokÀn sargair abhÀvayan 04010462 eÍa kardama-dauhitra- santÀnaÏ kathitas tava 04010463 ÌÃÉvataÏ ÌraddadhÀnasya sadyaÏ pÀpa-haraÏ paraÏ 04010471 prasÂtiÎ mÀnavÁÎ dakÍa upayeme hy ajÀtmajaÏ 04010472 tasyÀÎ sasarja duhitÅÏ ÍoËaÌÀmala-locanÀÏ 04010481 trayodaÌÀdÀd dharmÀya tathaikÀm agnaye vibhuÏ 04010482 pitÃbhya ekÀÎ yuktebhyo bhavÀyaikÀÎ bhava-cchide 04010491 ÌraddhÀ maitrÁ dayÀ ÌÀntis tuÍÊiÏ puÍÊiÏ kriyonnatiÏ 04010492 buddhir medhÀ titikÍÀ hrÁr mÂrtir dharmasya patnayaÏ 04010501 ÌraddhÀsÂta ÌubhaÎ maitrÁ prasÀdam abhayaÎ dayÀ 04010502 ÌÀntiÏ sukhaÎ mudaÎ tuÍÊiÏ smayaÎ puÍÊir asÂyata 04010511 yogaÎ kriyonnatir darpam arthaÎ buddhir asÂyata 04010512 medhÀ smÃtiÎ titikÍÀ tu kÍemaÎ hrÁÏ praÌrayaÎ sutam 04010521 mÂrtiÏ sarva-guÉotpattir nara-nÀrÀyaÉÀv ÃÍÁ 04010531 yayor janmany ado viÌvam abhyanandat sunirvÃtam 04010532 manÀÎsi kakubho vÀtÀÏ praseduÏ sarito 'drayaÏ 04010541 divy avÀdyanta tÂryÀÉi petuÏ kusuma-vÃÍÊayaÏ 04010542 munayas tuÍÊuvus tuÍÊÀ jagur gandharva-kinnarÀÏ 04010551 nÃtyanti sma striyo devya ÀsÁt parama-maÇgalam 04010552 devÀ brahmÀdayaÏ sarve upatasthur abhiÍÊavaiÏ 0401056 devÀ ÂcuÏ 04010561 yo mÀyayÀ viracitaÎ nijayÀtmanÁdaÎ 04010562 khe rÂpa-bhedam iva tat-praticakÍaÉÀya 04010563 etena dharma-sadane ÃÍi-mÂrtinÀdya 04010564 prÀduÌcakÀra puruÍÀya namaÏ parasmai 04010571 so 'yaÎ sthiti-vyatikaropaÌamÀya sÃÍÊÀn 04010572 sattvena naÏ sura-gaÉÀn anumeya-tattvaÏ 04010573 dÃÌyÀd adabhra-karuÉena vilokanena 04010574 yac chrÁ-niketam amalaÎ kÍipatÀravindam 04010581 evaÎ sura-gaÉais tÀta bhagavantÀv abhiÍÊutau 04010582 labdhÀvalokair yayatur arcitau gandhamÀdanam 04010591 tÀv imau vai bhagavato harer aÎÌÀv ihÀgatau 04010592 bhÀra-vyayÀya ca bhuvaÏ kÃÍÉau yadu-kurÂdvahau 04010601 svÀhÀbhimÀninaÌ cÀgner ÀtmajÀÎs trÁn ajÁjanat 04010602 pÀvakaÎ pavamÀnaÎ ca ÌuciÎ ca huta-bhojanam 04010611 tebhyo 'gnayaÏ samabhavan catvÀriÎÌac ca paÈca ca 04010612 ta evaikonapaÈcÀÌat sÀkaÎ pitÃ-pitÀmahaiÏ 04010621 vaitÀnike karmaÉi yan- nÀmabhir brahma-vÀdibhiÏ 04010622 Àgneyya iÍÊayo yajÈe nirÂpyante 'gnayas tu te 04010631 agniÍvÀttÀ barhiÍadaÏ saumyÀÏ pitara ÀjyapÀÏ 04010632 sÀgnayo 'nagnayas teÍÀÎ patnÁ dÀkÍÀyaÉÁ svadhÀ 04010641 tebhyo dadhÀra kanye dve vayunÀÎ dhÀriÉÁÎ svadhÀ 04010642 ubhe te brahma-vÀdinyau jÈÀna-vijÈÀna-pÀrage 04010651 bhavasya patnÁ tu satÁ bhavaÎ devam anuvratÀ 04010652 ÀtmanaÏ sadÃÌaÎ putraÎ na lebhe guÉa-ÌÁlataÏ 04010661 pitary apratirÂpe sve bhavÀyÀnÀgase ruÍÀ 04010662 aprauËhaivÀtmanÀtmÀnam ajahÀd yoga-saÎyutÀ 0402001 vidura uvÀca 04020011 bhave ÌÁlavatÀÎ ÌreÍÊhe dakÍo duhitÃ-vatsalaÏ 04020012 vidveÍam akarot kasmÀd anÀdÃtyÀtmajÀÎ satÁm 04020021 kas taÎ carÀcara-guruÎ nirvairaÎ ÌÀnta-vigraham 04020022 ÀtmÀrÀmaÎ kathaÎ dveÍÊi jagato daivataÎ mahat 04020031 etad ÀkhyÀhi me brahman jÀmÀtuÏ ÌvaÌurasya ca 04020032 vidveÍas tu yataÏ prÀÉÀÎs tatyaje dustyajÀn satÁ 0402004 maitreya uvÀca 04020041 purÀ viÌva-sÃjÀÎ satre sametÀÏ paramarÍayaÏ 04020042 tathÀmara-gaÉÀÏ sarve sÀnugÀ munayo 'gnayaÏ 04020051 tatra praviÍÊam ÃÍayo dÃÍÊvÀrkam iva rociÍÀ 04020052 bhrÀjamÀnaÎ vitimiraÎ kurvantaÎ tan mahat sadaÏ 04020061 udatiÍÊhan sadasyÀs te sva-dhiÍÉyebhyaÏ sahÀgnayaÏ 04020062 Ãte viriÈcÀÎ ÌarvaÎ ca tad-bhÀsÀkÍipta-cetasaÏ 04020071 sadasas-patibhir dakÍo bhagavÀn sÀdhu sat-kÃtaÏ 04020072 ajaÎ loka-guruÎ natvÀ niÍasÀda tad-ÀjÈayÀ 04020081 prÀÇ-niÍaÉÉaÎ mÃËaÎ dÃÍÊvÀ nÀmÃÍyat tad-anÀdÃtaÏ 04020082 uvÀca vÀmaÎ cakÍurbhyÀm abhivÁkÍya dahann iva 04020091 ÌrÂyatÀÎ brahmarÍayo me saha-devÀÏ sahÀgnayaÏ 04020092 sÀdhÂnÀÎ bruvato vÃttaÎ nÀjÈÀnÀn na ca matsarÀt 04020101 ayaÎ tu loka-pÀlÀnÀÎ yaÌo-ghno nirapatrapaÏ 04020102 sadbhir ÀcaritaÏ panthÀ yena stabdhena dÂÍitaÏ 04020111 eÍa me ÌiÍyatÀÎ prÀpto yan me duhitur agrahÁt 04020112 pÀÉiÎ viprÀgni-mukhataÏ sÀvitryÀ iva sÀdhuvat 04020121 gÃhÁtvÀ mÃga-ÌÀvÀkÍyÀÏ pÀÉiÎ markaÊa-locanaÏ 04020122 pratyutthÀnÀbhivÀdÀrhe vÀcÀpy akÃta nocitam 04020131 lupta-kriyÀyÀÌucaye mÀnine bhinna-setave 04020132 anicchann apy adÀÎ bÀlÀÎ ÌÂdrÀyevoÌatÁÎ giram 04020141 pretÀvÀseÍu ghoreÍu pretair bhÂta-gaÉair vÃtaÏ 04020142 aÊaty unmattavan nagno vyupta-keÌo hasan rudan 04020151 citÀ-bhasma-kÃta-snÀnaÏ preta-sraÇ-nrasthi-bhÂÍaÉaÏ 04020152 ÌivÀpadeÌo hy aÌivo matto matta-jana-priyaÏ 04020153 patiÏ pramatha-nÀthÀnÀÎ tamo-mÀtrÀtmakÀtmanÀm 04020161 tasmÀ unmÀda-nÀthÀya naÍÊa-ÌaucÀya durhÃde 04020162 dattÀ bata mayÀ sÀdhvÁ codite parameÍÊhinÀ 0402017 maitreya uvÀca 04020171 vinindyaivaÎ sa giriÌam apratÁpam avasthitam 04020172 dakÍo 'thÀpa upaspÃÌya kruddhaÏ ÌaptuÎ pracakrame 04020181 ayaÎ tu deva-yajana indropendrÀdibhir bhavaÏ 04020182 saha bhÀgaÎ na labhatÀÎ devair deva-gaÉÀdhamaÏ 04020191 niÍidhyamÀnaÏ sa sadasya-mukhyair | dakÍo giritrÀya visÃjya ÌÀpam 04020192 tasmÀd viniÍkramya vivÃddha-manyur | jagÀma kauravya nijaÎ niketanam 04020201 vijÈÀya ÌÀpaÎ giriÌÀnugÀgraÉÁr | nandÁÌvaro roÍa-kaÍÀya-dÂÍitaÏ 04020202 dakÍÀya ÌÀpaÎ visasarja dÀruÉaÎ | ye cÀnvamodaÎs tad-avÀcyatÀÎ dvijÀÏ 04020211 ya etan martyam uddiÌya bhagavaty apratidruhi 04020212 druhyaty ajÈaÏ pÃthag-dÃÍÊis tattvato vimukho bhavet 04020221 gÃheÍu kÂÊa-dharmeÍu sakto grÀmya-sukhecchayÀ 04020222 karma-tantraÎ vitanute veda-vÀda-vipanna-dhÁÏ 04020231 buddhyÀ parÀbhidhyÀyinyÀ vismÃtÀtma-gatiÏ paÌuÏ 04020232 strÁ-kÀmaÏ so 'stv atitarÀÎ dakÍo basta-mukho 'cirÀt 04020241 vidyÀ-buddhir avidyÀyÀÎ karmamayyÀm asau jaËaÏ 04020242 saÎsarantv iha ye cÀmum anu ÌarvÀvamÀninam 04020251 giraÏ ÌrutÀyÀÏ puÍpiÉyÀ madhu-gandhena bhÂriÉÀ 04020252 mathnÀ conmathitÀtmÀnaÏ sammuhyantu hara-dviÍaÏ 04020261 sarva-bhakÍÀ dvijÀ vÃttyai dhÃta-vidyÀ-tapo-vratÀÏ 04020262 vitta-dehendriyÀrÀmÀ yÀcakÀ vicarantv iha 04020271 tasyaivaÎ vadataÏ ÌÀpaÎ ÌrutvÀ dvija-kulÀya vai 04020272 bhÃguÏ pratyasÃjac chÀpaÎ brahma-daÉËaÎ duratyayam 04020281 bhava-vrata-dharÀ ye ca ye ca tÀn samanuvratÀÏ 04020282 pÀÍaÉËinas te bhavantu sac-chÀstra-paripanthinaÏ 04020291 naÍÊa-ÌaucÀ mÂËha-dhiyo jaÊÀ-bhasmÀsthi-dhÀriÉaÏ 04020292 viÌantu Ìiva-dÁkÍÀyÀÎ yatra daivaÎ surÀsavam 04020301 brahma ca brÀhmaÉÀÎÌ caiva yad yÂyaÎ parinindatha 04020302 setuÎ vidhÀraÉaÎ puÎsÀm ataÏ pÀÍaÉËam ÀÌritÀÏ 04020311 eÍa eva hi lokÀnÀÎ ÌivaÏ panthÀÏ sanÀtanaÏ 04020312 yaÎ pÂrve cÀnusantasthur yat-pramÀÉaÎ janÀrdanaÏ 04020321 tad brahma paramaÎ ÌuddhaÎ satÀÎ vartma sanÀtanam 04020322 vigarhya yÀta pÀÍaÉËaÎ daivaÎ vo yatra bhÂta-rÀÊ 0402033 maitreya uvÀca 04020331 tasyaivaÎ vadataÏ ÌÀpaÎ bhÃgoÏ sa bhagavÀn bhavaÏ 04020332 niÌcakrÀma tataÏ kiÈcid vimanÀ iva sÀnugaÏ 04020341 te 'pi viÌva-sÃjaÏ satraÎ sahasra-parivatsarÀn 04020342 saÎvidhÀya maheÍvÀsa yatrejya ÃÍabho hariÏ 04020351 ÀplutyÀvabhÃthaÎ yatra gaÇgÀ yamunayÀnvitÀ 04020352 virajenÀtmanÀ sarve svaÎ svaÎ dhÀma yayus tataÏ 0403001 maitreya uvÀca 04030011 sadÀ vidviÍator evaÎ kÀlo vai dhriyamÀÉayoÏ 04030012 jÀmÀtuÏ ÌvaÌurasyÀpi sumahÀn aticakrame 04030021 yadÀbhiÍikto dakÍas tu brahmaÉÀ parameÍÊhinÀ 04030022 prajÀpatÁnÀÎ sarveÍÀm Àdhipatye smayo 'bhavat 04030031 iÍÊvÀ sa vÀjapeyena brahmiÍÊhÀn abhibhÂya ca 04030032 bÃhaspati-savaÎ nÀma samÀrebhe kratÂttamam 04030041 tasmin brahmarÍayaÏ sarve devarÍi-pitÃ-devatÀÏ 04030042 Àsan kÃta-svastyayanÀs tat-patnyaÌ ca sa-bhartÃkÀÏ 04030051 tad upaÌrutya nabhasi khe-carÀÉÀÎ prajalpatÀm 04030052 satÁ dÀkÍÀyaÉÁ devÁ pitÃ-yajÈa-mahotsavam 04030061 vrajantÁÏ sarvato digbhya upadeva-vara-striyaÏ 04030062 vimÀna-yÀnÀÏ sa-preÍÊhÀ niÍka-kaÉÊhÁÏ suvÀsasaÏ 04030071 dÃÍÊvÀ sva-nilayÀbhyÀÌe lolÀkÍÁr mÃÍÊa-kuÉËalÀÏ 04030072 patiÎ bhÂta-patiÎ devam autsukyÀd abhyabhÀÍata 0403008 saty uvÀca 04030081 prajÀpates te ÌvaÌurasya sÀmprataÎ | niryÀpito yajÈa-mahotsavaÏ kila 04030082 vayaÎ ca tatrÀbhisarÀma vÀma te | yady arthitÀmÁ vibudhÀ vrajanti hi 04030091 tasmin bhaginyo mama bhartÃbhiÏ svakair | dhruvaÎ gamiÍyanti suhÃd-didÃkÍavaÏ 04030092 ahaÎ ca tasmin bhavatÀbhikÀmaye | sahopanÁtaÎ paribarham arhitum 04030101 tatra svasÅr me nanu bhartÃ-sammitÀ | mÀtÃ-ÍvasÅÏ klinna-dhiyaÎ ca mÀtaram 04030102 drakÍye cirotkaÉÊha-manÀ maharÍibhir | unnÁyamÀnaÎ ca mÃËÀdhvara-dhvajam 04030111 tvayy etad ÀÌcaryam ajÀtma-mÀyayÀ | vinirmitaÎ bhÀti guÉa-trayÀtmakam 04030112 tathÀpy ahaÎ yoÍid atattva-vic ca te | dÁnÀ didÃkÍe bhava me bhava-kÍitim 04030121 paÌya prayÀntÁr abhavÀnya-yoÍito | 'py alaÇkÃtÀÏ kÀnta-sakhÀ varÂthaÌaÏ 04030122 yÀsÀÎ vrajadbhiÏ Ìiti-kaÉÊha maÉËitaÎ | nabho vimÀnaiÏ kala-haÎsa-pÀÉËubhiÏ 04030131 kathaÎ sutÀyÀÏ pitÃ-geha-kautukaÎ | niÌamya dehaÏ sura-varya neÇgate 04030132 anÀhutÀ apy abhiyanti sauhÃdaÎ | bhartur guror deha-kÃtaÌ ca ketanam 04030141 tan me prasÁdedam amartya vÀÈchitaÎ | kartuÎ bhavÀn kÀruÉiko batÀrhati 04030142 tvayÀtmano 'rdhe 'ham adabhra-cakÍuÍÀ | nirÂpitÀ mÀnugÃhÀÉa yÀcitaÏ 0403015 ÃÍir uvÀca 04030151 evaÎ giritraÏ priyayÀbhibhÀÍitaÏ | pratyabhyadhatta prahasan suhÃt-priyaÏ 04030152 saÎsmÀrito marma-bhidaÏ kuvÀg-iÍÂn | yÀn Àha ko viÌva-sÃjÀÎ samakÍataÏ 0403016 ÌrÁ-bhagavÀn uvÀca 04030161 tvayoditaÎ Ìobhanam eva Ìobhane | anÀhutÀ apy abhiyanti bandhuÍu 04030162 te yady anutpÀdita-doÍa-dÃÍÊayo | balÁyasÀnÀtmya-madena manyunÀ 04030171 vidyÀ-tapo-vitta-vapur-vayaÏ-kulaiÏ | satÀÎ guÉaiÏ ÍaËbhir asattametaraiÏ 04030172 smÃtau hatÀyÀÎ bhÃta-mÀna-durdÃÌaÏ | stabdhÀ na paÌyanti hi dhÀma bhÂyasÀm 04030181 naitÀdÃÌÀnÀÎ sva-jana-vyapekÍayÀ | gÃhÀn pratÁyÀd anavasthitÀtmanÀm 04030182 ye 'bhyÀgatÀn vakra-dhiyÀbhicakÍate | Àropita-bhrÂbhir amarÍaÉÀkÍibhiÏ 04030191 tathÀribhir na vyathate ÌilÁmukhaiÏ | Ìete 'rditÀÇgo hÃdayena dÂyatÀ 04030192 svÀnÀÎ yathÀ vakra-dhiyÀÎ duruktibhir | divÀ-niÌaÎ tapyati marma-tÀËitaÏ 04030201 vyaktaÎ tvam utkÃÍÊa-gateÏ prajÀpateÏ | priyÀtmajÀnÀm asi subhru me matÀ 04030202 tathÀpi mÀnaÎ na pituÏ prapatsyase | mad-ÀÌrayÀt kaÏ paritapyate yataÏ 04030211 pÀpacyamÀnena hÃdÀturendriyaÏ | samÃddhibhiÏ pÂruÍa-buddhi-sÀkÍiÉÀm 04030212 akalpa eÍÀm adhiroËhum aÈjasÀ | paraÎ padaÎ dveÍÊi yathÀsurÀ harim 04030221 pratyudgama-praÌrayaÉÀbhivÀdanaÎ | vidhÁyate sÀdhu mithaÏ sumadhyame 04030222 prÀjÈaiÏ parasmai puruÍÀya cetasÀ | guhÀ-ÌayÀyaiva na deha-mÀnine 04030231 sattvaÎ viÌuddhaÎ vasudeva-ÌabditaÎ | yad Áyate tatra pumÀn apÀvÃtaÏ 04030232 sattve ca tasmin bhagavÀn vÀsudevo | hy adhokÍajo me namasÀ vidhÁyate 04030241 tat te nirÁkÍyo na pitÀpi deha-kÃd | dakÍo mama dviÊ tad-anuvratÀÌ ca ye 04030242 yo viÌvasÃg-yajÈa-gataÎ varoru mÀm | anÀgasaÎ durvacasÀkarot tiraÏ 04030251 yadi vrajiÍyasy atihÀya mad-vaco | bhadraÎ bhavatyÀ na tato bhaviÍyati 04030252 sambhÀvitasya sva-janÀt parÀbhavo | yadÀ sa sadyo maraÉÀya kalpate 0404001 maitreya uvÀca 04040011 etÀvad uktvÀ virarÀma ÌaÇkaraÏ | patny-aÇga-nÀÌaÎ hy ubhayatra cintayan 04040012 suhÃd-didÃkÍuÏ pariÌaÇkitÀ bhavÀn | niÍkrÀmatÁ nirviÌatÁ dvidhÀsa sÀ 04040021 suhÃd-didÃkÍÀ-pratighÀta-durmanÀÏ | snehÀd rudaty aÌru-kalÀtivihvalÀ 04040022 bhavaÎ bhavÀny apratipÂruÍaÎ ruÍÀ | pradhakÍyatÁvaikÍata jÀta-vepathuÏ 04040031 tato viniÏÌvasya satÁ vihÀya taÎ | Ìokena roÍeÉa ca dÂyatÀ hÃdÀ 04040032 pitror agÀt straiÉa-vimÂËha-dhÁr gÃhÀn | premÉÀtmano yo 'rdham adÀt satÀÎ priyaÏ 04040041 tÀm anvagacchan druta-vikramÀÎ satÁm | ekÀÎ tri-netrÀnucarÀÏ sahasraÌaÏ 04040042 sa-pÀrÍada-yakÍÀ maÉiman-madÀdayaÏ | puro-vÃÍendrÀs tarasÀ gata-vyathÀÏ 04040051 tÀÎ sÀrikÀ-kanduka-darpaÉÀmbuja- | ÌvetÀtapatra-vyajana-srag-ÀdibhiÏ 04040052 gÁtÀyanair dundubhi-ÌaÇkha-veÉubhir | vÃÍendram Àropya viÊaÇkitÀ yayuÏ 04040061 Àbrahma-ghoÍorjita-yajÈa-vaiÌasaÎ | viprarÍi-juÍÊaÎ vibudhaiÌ ca sarvaÌaÏ 04040062 mÃd-dÀrv-ayaÏ-kÀÈcana-darbha-carmabhir | nisÃÍÊa-bhÀÉËaÎ yajanaÎ samÀviÌat 04040071 tÀm ÀgatÀÎ tatra na kaÌcanÀdriyad | vimÀnitÀÎ yajÈa-kÃto bhayÀj janaÏ 04040072 Ãte svasÅr vai jananÁÎ ca sÀdarÀÏ | premÀÌru-kaÉÊhyaÏ pariÍasvajur mudÀ 04040081 saudarya-sampraÌna-samartha-vÀrtayÀ | mÀtrÀ ca mÀtÃ-ÍvasÃbhiÌ ca sÀdaram 04040082 dattÀÎ saparyÀÎ varam ÀsanaÎ ca sÀ | nÀdatta pitrÀpratinanditÀ satÁ 04040091 arudra-bhÀgaÎ tam avekÍya cÀdhvaraÎ | pitrÀ ca deve kÃta-helanaÎ vibhau 04040092 anÀdÃtÀ yajÈa-sadasy adhÁÌvarÁ | cukopa lokÀn iva dhakÍyatÁ ruÍÀ 04040101 jagarha sÀmarÍa-vipannayÀ girÀ | Ìiva-dviÍaÎ dhÂma-patha-Ìrama-smayam 04040102 sva-tejasÀ bhÂta-gaÉÀn samutthitÀn | nigÃhya devÁ jagato 'bhiÌÃÉvataÏ 0404011 devy uvÀca 04040111 na yasya loke 'sty atiÌÀyanaÏ priyas | tathÀpriyo deha-bhÃtÀÎ priyÀtmanaÏ 04040112 tasmin samastÀtmani mukta-vairake | Ãte bhavantaÎ katamaÏ pratÁpayet 04040121 doÍÀn pareÍÀÎ hi guÉeÍu sÀdhavo | gÃhÉanti kecin na bhavÀdÃÌo dvija 04040122 guÉÀÎÌ ca phalgÂn bahulÁ-kariÍÉavo | mahattamÀs teÍv avidad bhavÀn agham 04040131 nÀÌcaryam etad yad asatsu sarvadÀ | mahad-vinindÀ kuÉapÀtma-vÀdiÍu 04040132 serÍyaÎ mahÀpÂruÍa-pÀda-pÀÎsubhir | nirasta-tejaÏsu tad eva Ìobhanam 04040141 yad dvy-akÍaraÎ nÀma gireritaÎ nÃÉÀÎ | sakÃt prasaÇgÀd agham ÀÌu hanti tat 04040142 pavitra-kÁrtiÎ tam alaÇghya-ÌÀsanaÎ | bhavÀn aho dveÍÊi ÌivaÎ ÌivetaraÏ 04040151 yat-pÀda-padmaÎ mahatÀÎ mano-'libhir | niÍevitaÎ brahma-rasÀsavÀrthibhiÏ 04040152 lokasya yad varÍati cÀÌiÍo 'rthinas | tasmai bhavÀn druhyati viÌva-bandhave 04040161 kiÎ vÀ ÌivÀkhyam aÌivaÎ na vidus tvad anye | brahmÀdayas tam avakÁrya jaÊÀÏ ÌmaÌÀne 04040162 tan-mÀlya-bhasma-nÃkapÀly avasat piÌÀcair | ye mÂrdhabhir dadhati tac- caraÉÀvasÃÍÊam 04040171 karÉau pidhÀya nirayÀd yad akalpa ÁÌe | dharmÀvitary asÃÉibhir nÃbhir asyamÀne 04040172 chindyÀt prasahya ruÌatÁm asatÁÎ prabhuÌ cej | jihvÀm asÂn api tato visÃjet sa dharmaÏ 04040181 atas tavotpannam idaÎ kalevaraÎ | na dhÀrayiÍye Ìiti-kaÉÊha-garhiÉaÏ 04040182 jagdhasya mohÀd dhi viÌuddhim andhaso | jugupsitasyoddharaÉaÎ pracakÍate 04040191 na veda-vÀdÀn anuvartate matiÏ | sva eva loke ramato mahÀ-muneÏ 04040192 yathÀ gatir deva-manuÍyayoÏ pÃthak | sva eva dharme na paraÎ kÍipet sthitaÏ 04040201 karma pravÃttaÎ ca nivÃttam apy ÃtaÎ | vede vivicyobhaya-liÇgam ÀÌritam 04040202 virodhi tad yaugapadaika-kartari | dvayaÎ tathÀ brahmaÉi karma narcchati 04040211 mÀ vaÏ padavyaÏ pitar asmad-ÀsthitÀ | yÀ yajÈa-ÌÀlÀsu na dhÂma-vartmabhiÏ 04040212 tad-anna-tÃptair asu-bhÃdbhir ÁËitÀ | avyakta-liÇgÀ avadhÂta-sevitÀÏ 04040221 naitena dehena hare kÃtÀgaso | dehodbhavenÀlam alaÎ kujanmanÀ 04040222 vrÁËÀ mamÀbhÂt kujana-prasaÇgatas | taj janma dhig yo mahatÀm avadya-kÃt 04040231 gotraÎ tvadÁyaÎ bhagavÀn vÃÍadhvajo | dÀkÍÀyaÉÁty Àha yadÀ sudurmanÀÏ 04040232 vyapeta-narma-smitam ÀÌu tadÀhaÎ | vyutsrakÍya etat kuÉapaÎ tvad-aÇgajam 0404024 maitreya uvÀca 04040241 ity adhvare dakÍam anÂdya Ìatru-han | kÍitÀv udÁcÁÎ niÍasÀda ÌÀnta-vÀk 04040242 spÃÍÊvÀ jalaÎ pÁta-dukÂla-saÎvÃtÀ | nimÁlya dÃg yoga-pathaÎ samÀviÌat 04040251 kÃtvÀ samÀnÀv anilau jitÀsanÀ | sodÀnam utthÀpya ca nÀbhi-cakrataÏ 04040252 Ìanair hÃdi sthÀpya dhiyorasi sthitaÎ | kaÉÊhÀd bhruvor madhyam aninditÀnayat 04040261 evaÎ sva-dehaÎ mahatÀÎ mahÁyasÀ | muhuÏ samÀropitam aÇkam ÀdarÀt 04040262 jihÀsatÁ dakÍa-ruÍÀ manasvinÁ | dadhÀra gÀtreÍv anilÀgni-dhÀraÉÀm 04040271 tataÏ sva-bhartuÌ caraÉÀmbujÀsavaÎ | jagad-guroÌ cintayatÁ na cÀparam 04040272 dadarÌa deho hata-kalmaÍaÏ satÁ | sadyaÏ prajajvÀla samÀdhijÀgninÀ 04040281 tat paÌyatÀÎ khe bhuvi cÀdbhutaÎ mahad | hÀ heti vÀdaÏ sumahÀn ajÀyata 04040282 hanta priyÀ daivatamasya devÁ | jahÀv asÂn kena satÁ prakopitÀ 04040291 aho anÀtmyaÎ mahad asya paÌyata | prajÀpater yasya carÀcaraÎ prajÀÏ 04040292 jahÀv asÂn yad-vimatÀtmajÀ satÁ | manasvinÁ mÀnam abhÁkÍÉam arhati 04040301 so 'yaÎ durmarÍa-hÃdayo brahma-dhruk ca | loke 'pakÁrtiÎ mahatÁm avÀpsyati 04040302 yad-aÇgajÀÎ svÀÎ puruÍa-dviË udyatÀÎ | na pratyaÍedhan mÃtaye 'parÀdhataÏ 04040311 vadaty evaÎ jane satyÀ dÃÍÊvÀsu-tyÀgam adbhutam 04040312 dakÍaÎ tat-pÀrÍadÀ hantum udatiÍÊhann udÀyudhÀÏ 04040321 teÍÀm ÀpatatÀÎ vegaÎ niÌÀmya bhagavÀn bhÃguÏ 04040322 yajÈa-ghna-ghnena yajuÍÀ dakÍiÉÀgnau juhÀva ha 04040331 adhvaryuÉÀ hÂyamÀne devÀ utpetur ojasÀ 04040332 Ãbhavo nÀma tapasÀ somaÎ prÀptÀÏ sahasraÌaÏ 04040341 tair alÀtÀyudhaiÏ sarve pramathÀÏ saha-guhyakÀÏ 04040342 hanyamÀnÀ diÌo bhejur uÌadbhir brahma-tejasÀ 0405001 maitreya uvÀca 04050011 bhavo bhavÀnyÀ nidhanaÎ prajÀpater | asat-kÃtÀyÀ avagamya nÀradÀt 04050012 sva-pÀrÍada-sainyaÎ ca tad-adhvararbhubhir | vidrÀvitaÎ krodham apÀram Àdadhe 04050021 kruddhaÏ sudaÍÊauÍÊha-puÊaÏ sa dhÂr-jaÊir | jaÊÀÎ taËid-vahni-saÊogra-rociÍam 04050022 utkÃtya rudraÏ sahasotthito hasan | gambhÁra-nÀdo visasarja tÀÎ bhuvi 04050031 tato 'tikÀyas tanuvÀ spÃÌan divaÎ | sahasra-bÀhur ghana-ruk tri-sÂrya-dÃk 04050032 karÀla-daÎÍÊro jvalad-agni-mÂrdhajaÏ | kapÀla-mÀlÁ vividhodyatÀyudhaÏ 04050041 taÎ kiÎ karomÁti gÃÉantam Àha | baddhÀÈjaliÎ bhagavÀn bhÂta-nÀthaÏ 04050042 dakÍaÎ sa-yajÈaÎ jahi mad-bhaÊÀnÀÎ | tvam agraÉÁ rudra bhaÊÀÎÌako me 04050051 ÀjÈapta evaÎ kupitena manyunÀ | sa deva-devaÎ paricakrame vibhum 04050052 mene-tadÀtmÀnam asaÇga-raÎhasÀ | mahÁyasÀÎ tÀta sahaÏ sahiÍÉum 04050061 anvÁyamÀnaÏ sa tu rudra-pÀrÍadair | bhÃÌaÎ nadadbhir vyanadat subhairavam 04050062 udyamya ÌÂlaÎ jagad-antakÀntakaÎ | samprÀdravad ghoÍaÉa-bhÂÍaÉÀÇghriÏ 04050071 athartvijo yajamÀnaÏ sadasyÀÏ | kakubhy udÁcyÀÎ prasamÁkÍya reÉum 04050072 tamaÏ kim etat kuta etad rajo 'bhÂd | iti dvijÀ dvija-patnyaÌ ca dadhyuÏ 04050081 vÀtÀ na vÀnti na hi santi dasyavaÏ | prÀcÁna-barhir jÁvati hogra-daÉËaÏ 04050082 gÀvo na kÀlyanta idaÎ kuto rajo | loko 'dhunÀ kiÎ pralayÀya kalpate 04050091 prasÂti-miÌrÀÏ striya udvigna-cittÀ | Âcur vipÀko vÃjinasyaiva tasya 04050092 yat paÌyantÁnÀÎ duhitÅÉÀÎ prajeÌaÏ | sutÀÎ satÁm avadadhyÀv anÀgÀm 04050101 yas tv anta-kÀle vyupta-jaÊÀ-kalÀpaÏ | sva-ÌÂla-sÂcy-arpita-dig-gajendraÏ 04050102 vitatya nÃtyaty uditÀstra-dor-dhvajÀn | uccÀÊÊa-hÀsa-stanayitnu-bhinna-dik 04050111 amarÍayitvÀ tam asahya-tejasaÎ | manyu-plutaÎ durnirÁkÍyaÎ bhru-kuÊyÀ 04050112 karÀla-daÎÍÊrÀbhir udasta-bhÀgaÉaÎ | syÀt svasti kiÎ kopayato vidhÀtuÏ 04050121 bahv evam udvigna-dÃÌocyamÀne | janena dakÍasya muhur mahÀtmanaÏ 04050122 utpetur utpÀtatamÀÏ sahasraÌo | bhayÀvahÀ divi bhÂmau ca paryak 04050131 tÀvat sa rudrÀnucarair mahÀ-makho | nÀnÀyudhair vÀmanakair udÀyudhaiÏ 04050132 piÇgaiÏ piÌaÇgair makarodarÀnanaiÏ | paryÀdravadbhir vidurÀnvarudhyata 04050141 kecid babhaÈjuÏ prÀg-vaÎÌaÎ patnÁ-ÌÀlÀÎ tathÀpare 04050142 sada ÀgnÁdhra-ÌÀlÀÎ ca tad-vihÀraÎ mahÀnasam 04050151 rurujur yajÈa-pÀtrÀÉi tathaike 'gnÁn anÀÌayan 04050152 kuÉËeÍv amÂtrayan kecid bibhidur vedi-mekhalÀÏ 04050161 abÀdhanta munÁn anye eke patnÁr atarjayan 04050162 apare jagÃhur devÀn pratyÀsannÀn palÀyitÀn 04050171 bhÃguÎ babandha maÉimÀn vÁrabhadraÏ prajÀpatim 04050172 caÉËeÌaÏ pÂÍaÉaÎ devaÎ bhagaÎ nandÁÌvaro 'grahÁt 04050181 sarva evartvijo dÃÍÊvÀ sadasyÀÏ sa-divaukasaÏ 04050182 tair ardyamÀnÀÏ subhÃÌaÎ grÀvabhir naikadhÀdravan 04050191 juhvataÏ sruva-hastasya ÌmaÌrÂÉi bhagavÀn bhavaÏ 04050192 bhÃgor luluÈce sadasi yo 'hasac chmaÌru darÌayan 04050201 bhagasya netre bhagavÀn pÀtitasya ruÍÀ bhuvi 04050202 ujjahÀra sada-stho 'kÍÉÀ yaÏ Ìapantam asÂsucat 04050211 pÂÍÉo hy apÀtayad dantÀn kÀliÇgasya yathÀ balaÏ 04050212 ÌapyamÀne garimaÉi yo 'hasad darÌayan dataÏ 04050221 Àkramyorasi dakÍasya Ìita-dhÀreÉa hetinÀ 04050222 chindann api tad uddhartuÎ nÀÌaknot tryambakas tadÀ 04050231 Ìastrair astrÀnvitair evam anirbhinna-tvacaÎ haraÏ 04050232 vismayaÎ param Àpanno dadhyau paÌupatiÌ ciram 04050241 dÃÍÊvÀ saÎjÈapanaÎ yogaÎ paÌÂnÀÎ sa patir makhe 04050242 yajamÀna-paÌoÏ kasya kÀyÀt tenÀharac chiraÏ 04050251 sÀdhu-vÀdas tadÀ teÍÀÎ karma tat tasya paÌyatÀm 04050252 bhÂta-preta-piÌÀcÀnÀÎ anyeÍÀÎ tad-viparyayaÏ 04050261 juhÀvaitac chiras tasmin dakÍiÉÀgnÀv amarÍitaÏ 04050262 tad-deva-yajanaÎ dagdhvÀ prÀtiÍÊhad guhyakÀlayam 0406001 maitreya uvÀca 04060011 atha deva-gaÉÀÏ sarve rudrÀnÁkaiÏ parÀjitÀÏ 04060012 ÌÂla-paÊÊiÌa-nistriÎÌa- gadÀ-parigha-mudgaraiÏ 04060021 saÈchinna-bhinna-sarvÀÇgÀÏ sartvik-sabhyÀ bhayÀkulÀÏ 04060022 svayambhuve namaskÃtya kÀrtsnyenaitan nyavedayan 04060031 upalabhya puraivaitad bhagavÀn abja-sambhavaÏ 04060032 nÀrÀyaÉaÌ ca viÌvÀtmÀ na kasyÀdhvaram ÁyatuÏ 04060041 tad ÀkarÉya vibhuÏ prÀha tejÁyasi kÃtÀgasi 04060042 kÍemÀya tatra sÀ bhÂyÀn na prÀyeÉa bubhÂÍatÀm 04060051 athÀpi yÂyaÎ kÃta-kilbiÍÀ bhavaÎ | ye barhiÍo bhÀga-bhÀjaÎ parÀduÏ 04060052 prasÀdayadhvaÎ pariÌuddha-cetasÀ | kÍipra-prasÀdaÎ pragÃhÁtÀÇghri-padmam 04060061 ÀÌÀsÀnÀ jÁvitam adhvarasya | lokaÏ sa-pÀlaÏ kupite na yasmin 04060062 tam ÀÌu devaÎ priyayÀ vihÁnaÎ | kÍamÀpayadhvaÎ hÃdi viddhaÎ duruktaiÏ 04060071 nÀhaÎ na yajÈo na ca yÂyam anye | ye deha-bhÀjo munayaÌ ca tattvam 04060072 viduÏ pramÀÉaÎ bala-vÁryayor vÀ | yasyÀtma-tantrasya ka upÀyaÎ vidhitset 04060081 sa ittham ÀdiÌya surÀn ajas tu taiÏ | samanvitaÏ pitÃbhiÏ sa-prajeÌaiÏ 04060082 yayau sva-dhiÍÉyÀn nilayaÎ pura-dviÍaÏ | kailÀsam adri-pravaraÎ priyaÎ prabhoÏ 04060091 janmauÍadhi-tapo-mantra- yoga-siddhair naretaraiÏ 04060092 juÍÊaÎ kinnara-gandharvair apsarobhir vÃtaÎ sadÀ 04060101 nÀnÀ-maÉimayaiÏ ÌÃÇgair nÀnÀ-dhÀtu-vicitritaiÏ 04060102 nÀnÀ-druma-latÀ-gulmair nÀnÀ-mÃga-gaÉÀvÃtaiÏ 04060111 nÀnÀmala-prasravaÉair nÀnÀ-kandara-sÀnubhiÏ 04060112 ramaÉaÎ viharantÁnÀÎ ramaÉaiÏ siddha-yoÍitÀm 04060121 mayÂra-kekÀbhirutaÎ madÀndhÀli-vimÂrcchitam 04060122 plÀvitai rakta-kaÉÊhÀnÀÎ kÂjitaiÌ ca patattriÉÀm 04060131 Àhvayantam ivoddhastair dvijÀn kÀma-dughair drumaiÏ 04060132 vrajantam iva mÀtaÇgair gÃÉantam iva nirjharaiÏ 04060141 mandÀraiÏ pÀrijÀtaiÌ ca saralaiÌ copaÌobhitam 04060142 tamÀlaiÏ ÌÀla-tÀlaiÌ ca kovidÀrÀsanÀrjunaiÏ 04060151 cÂtaiÏ kadambair nÁpaiÌ ca nÀga-punnÀga-campakaiÏ 04060152 pÀÊalÀÌoka-bakulaiÏ kundaiÏ kurabakair api 04060161 svarÉÀrÉa-Ìata-patraiÌ ca vara-reÉuka-jÀtibhiÏ 04060162 kubjakair mallikÀbhiÌ ca mÀdhavÁbhiÌ ca maÉËitam 04060171 panasodumbarÀÌvattha- plakÍa-nyagrodha-hiÇgubhiÏ 04060172 bhÂrjair oÍadhibhiÏ pÂgai rÀjapÂgaiÌ ca jambubhiÏ 04060181 kharjÂrÀmrÀtakÀmrÀdyaiÏ priyÀla-madhukeÇgudaiÏ 04060182 druma-jÀtibhir anyaiÌ ca rÀjitaÎ veÉu-kÁcakaiÏ 04060191 kumudotpala-kahlÀra- Ìatapatra-vanarddhibhiÏ 04060192 nalinÁÍu kalaÎ kÂjat- khaga-vÃndopaÌobhitam 04060201 mÃgaiÏ ÌÀkhÀmÃgaiÏ kroËair mÃgendrair ÃkÍa-ÌalyakaiÏ 04060202 gavayaiÏ Ìarabhair vyÀghrai rurubhir mahiÍÀdibhiÏ 04060211 karÉÀntraikapadÀÌvÀsyair nirjuÍÊaÎ vÃka-nÀbhibhiÏ 04060212 kadalÁ-khaÉËa-saÎruddha- nalinÁ-pulina-Ìriyam 04060221 paryastaÎ nandayÀ satyÀÏ snÀna-puÉyatarodayÀ 04060222 vilokya bhÂteÌa-giriÎ vibudhÀ vismayaÎ yayuÏ 04060231 dadÃÌus tatra te ramyÀm alakÀÎ nÀma vai purÁm 04060232 vanaÎ saugandhikaÎ cÀpi yatra tan-nÀma paÇkajam 04060241 nandÀ cÀlakanandÀ ca saritau bÀhyataÏ puraÏ 04060242 tÁrthapÀda-padÀmbhoja- rajasÀtÁva pÀvane 04060251 yayoÏ sura-striyaÏ kÍattar avaruhya sva-dhiÍÉyataÏ 04060252 krÁËanti puÎsaÏ siÈcantyo vigÀhya rati-karÌitÀÏ 04060261 yayos tat-snÀna-vibhraÍÊa- nava-kuÇkuma-piÈjaram 04060262 vitÃÍo 'pi pibanty ambhaÏ pÀyayanto gajÀ gajÁÏ 04060271 tÀra-hema-mahÀratna- vimÀna-Ìata-saÇkulÀm 04060272 juÍÊÀÎ puÉyajana-strÁbhir yathÀ khaÎ sataËid-ghanam 04060281 hitvÀ yakÍeÌvara-purÁÎ vanaÎ saugandhikaÎ ca tat 04060282 drumaiÏ kÀma-dughair hÃdyaÎ citra-mÀlya-phala-cchadaiÏ 04060291 rakta-kaÉÊha-khagÀnÁka- svara-maÉËita-ÍaÊpadam 04060292 kalahaÎsa-kula-preÍÊhaÎ kharadaÉËa-jalÀÌayam 04060301 vana-kuÈjara-saÇghÃÍÊa- haricandana-vÀyunÀ 04060302 adhi puÉyajana-strÁÉÀÎ muhur unmathayan manaÏ 04060311 vaidÂrya-kÃta-sopÀnÀ vÀpya utpala-mÀlinÁÏ 04060312 prÀptaÎ kimpuruÍair dÃÍÊvÀ ta ÀrÀd dadÃÌur vaÊam 04060321 sa yojana-ÌatotsedhaÏ pÀdona-viÊapÀyataÏ 04060322 paryak-kÃtÀcala-cchÀyo nirnÁËas tÀpa-varjitaÏ 04060331 tasmin mahÀ-yogamaye mumukÍu-ÌaraÉe surÀÏ 04060332 dadÃÌuÏ Ìivam ÀsÁnaÎ tyaktÀmarÍam ivÀntakam 04060341 sanandanÀdyair mahÀ-siddhaiÏ ÌÀntaiÏ saÎÌÀnta-vigraham 04060342 upÀsyamÀnaÎ sakhyÀ ca bhartrÀ guhyaka-rakÍasÀm 04060351 vidyÀ-tapo-yoga-patham ÀsthitaÎ tam adhÁÌvaram 04060352 carantaÎ viÌva-suhÃdaÎ vÀtsalyÀl loka-maÇgalam 04060361 liÇgaÎ ca tÀpasÀbhÁÍÊaÎ bhasma-daÉËa-jaÊÀjinam 04060362 aÇgena sandhyÀbhra-rucÀ candra-lekhÀÎ ca bibhratam 04060371 upaviÍÊaÎ darbhamayyÀÎ bÃsyÀÎ brahma sanÀtanam 04060372 nÀradÀya pravocantaÎ pÃcchate ÌÃÉvatÀÎ satÀm 04060381 kÃtvorau dakÍiÉe savyaÎ pÀda-padmaÎ ca jÀnuni 04060382 bÀhuÎ prakoÍÊhe 'kÍa-mÀlÀm ÀsÁnaÎ tarka-mudrayÀ 04060391 taÎ brahma-nirvÀÉa-samÀdhim ÀÌritaÎ | vyupÀÌritaÎ giriÌaÎ yoga-kakÍÀm 04060392 sa-loka-pÀlÀ munayo manÂnÀm | ÀdyaÎ manuÎ prÀÈjalayaÏ praÉemuÏ 04060401 sa tÂpalabhyÀgatam Àtma-yoniÎ | surÀsureÌair abhivanditÀÇghriÏ 04060402 utthÀya cakre ÌirasÀbhivandanam | arhattamaÏ kasya yathaiva viÍÉuÏ 04060411 tathÀpare siddha-gaÉÀ maharÍibhir | ye vai samantÀd anu nÁlalohitam 04060412 namaskÃtaÏ prÀha ÌaÌÀÇka-ÌekharaÎ | kÃta-praÉÀmaÎ prahasann ivÀtmabhÂÏ 0406042 brahmovÀca 04060421 Àne tvÀm ÁÌaÎ viÌvasya jagato yoni-bÁjayoÏ 04060422 ÌakteÏ Ìivasya ca paraÎ yat tad brahmÀ nirantaram 04060431 tvam eva bhagavann etac chiva-ÌaktyoÏ svarÂpayoÏ 04060432 viÌvaÎ sÃjasi pÀsy atsi krÁËann ÂrÉa-paÊo yathÀ 04060441 tvam eva dharmÀrtha-dughÀbhipattaye | dakÍeÉa sÂtreÉa sasarjithÀdhvaram 04060442 tvayaiva loke 'vasitÀÌ ca setavo | yÀn brÀhmaÉÀÏ Ìraddadhate dhÃta-vratÀÏ 04060451 tvaÎ karmaÉÀÎ maÇgala maÇgalÀnÀÎ | kartuÏ sva-lokaÎ tanuÍe svaÏ paraÎ vÀ 04060452 amaÇgalÀnÀÎ ca tamisram ulbaÉaÎ | viparyayaÏ kena tad eva kasyacit 04060461 na vai satÀÎ tvac-caraÉÀrpitÀtmanÀÎ | bhÂteÍu sarveÍv abhipaÌyatÀÎ tava 04060462 bhÂtÀni cÀtmany apÃthag-didÃkÍatÀÎ | prÀyeÉa roÍo 'bhibhaved yathÀ paÌum 04060471 pÃthag-dhiyaÏ karma-dÃÌo durÀÌayÀÏ | parodayenÀrpita-hÃd-rujo 'niÌam 04060472 parÀn duruktair vitudanty aruntudÀs | tÀn mÀvadhÁd daiva-vadhÀn bhavad-vidhaÏ 04060481 yasmin yadÀ puÍkara-nÀbha-mÀyayÀ | durantayÀ spÃÍÊa-dhiyaÏ pÃthag-dÃÌaÏ 04060482 kurvanti tatra hy anukampayÀ kÃpÀÎ | na sÀdhavo daiva-balÀt kÃte kramam 04060491 bhavÀÎs tu puÎsaÏ paramasya mÀyayÀ | durantayÀspÃÍÊa-matiÏ samasta-dÃk 04060492 tayÀ hatÀtmasv anukarma-cetaÏsv | anugrahaÎ kartum ihÀrhasi prabho 04060501 kurv adhvarasyoddharaÉaÎ hatasya bhoÏ | tvayÀsamÀptasya mano prajÀpateÏ 04060502 na yatra bhÀgaÎ tava bhÀgino daduÏ | kuyÀjino yena makho ninÁyate 04060511 jÁvatÀd yajamÀno 'yaÎ prapadyetÀkÍiÉÁ bhagaÏ 04060512 bhÃgoÏ ÌmaÌrÂÉi rohantu pÂÍÉo dantÀÌ ca pÂrvavat 04060521 devÀnÀÎ bhagna-gÀtrÀÉÀm ÃtvijÀÎ cÀyudhÀÌmabhiÏ 04060522 bhavatÀnugÃhÁtÀnÀm ÀÌu manyo 'stv anÀturam 04060531 eÍa te rudra bhÀgo 'stu yad-ucchiÍÊo 'dhvarasya vai 04060532 yajÈas te rudra bhÀgena kalpatÀm adya yajÈa-han 0407001 maitreya uvÀca 04070011 ity ajenÀnunÁtena bhavena parituÍyatÀ 04070012 abhyadhÀyi mahÀ-bÀho prahasya ÌrÂyatÀm iti 0407002 mahÀdeva uvÀca 04070021 nÀghaÎ prajeÌa bÀlÀnÀÎ varÉaye nÀnucintaye 04070022 deva-mÀyÀbhibhÂtÀnÀÎ daÉËas tatra dhÃto mayÀ 04070031 prajÀpater dagdha-ÌÁrÍÉo bhavatv aja-mukhaÎ ÌiraÏ 04070032 mitrasya cakÍuÍekÍeta bhÀgaÎ svaÎ barhiÍo bhagaÏ 04070041 pÂÍÀ tu yajamÀnasya dadbhir jakÍatu piÍÊa-bhuk 04070042 devÀÏ prakÃta-sarvÀÇgÀ ye ma uccheÍaÉaÎ daduÏ 04070051 bÀhubhyÀm aÌvinoÏ pÂÍÉo hastÀbhyÀÎ kÃta-bÀhavaÏ 04070052 bhavantv adhvaryavaÌ cÀnye basta-ÌmaÌrur bhÃgur bhavet 0407006 maitreya uvÀca 04070061 tadÀ sarvÀÉi bhÂtÀni ÌrutvÀ mÁËhuÍÊamoditam 04070062 parituÍÊÀtmabhis tÀta sÀdhu sÀdhv ity athÀbruvan 04070071 tato mÁËhvÀÎsam Àmantrya ÌunÀsÁrÀÏ saharÍibhiÏ 04070072 bhÂyas tad deva-yajanaÎ sa-mÁËhvad-vedhaso yayuÏ 04070081 vidhÀya kÀrtsnyena ca tad yad Àha bhagavÀn bhavaÏ 04070082 sandadhuÏ kasya kÀyena savanÁya-paÌoÏ ÌiraÏ 04070091 sandhÁyamÀne Ìirasi dakÍo rudrÀbhivÁkÍitaÏ 04070092 sadyaÏ supta ivottasthau dadÃÌe cÀgrato mÃËam 04070101 tadÀ vÃÍadhvaja-dveÍa- kalilÀtmÀ prajÀpatiÏ 04070102 ÌivÀvalokÀd abhavac charad-dhrada ivÀmalaÏ 04070111 bhava-stavÀya kÃta-dhÁr nÀÌaknod anurÀgataÏ 04070112 autkaÉÊhyÀd bÀÍpa-kalayÀ samparetÀÎ sutÀÎ smaran 04070121 kÃcchrÀt saÎstabhya ca manaÏ prema-vihvalitaÏ sudhÁÏ 04070122 ÌaÌaÎsa nirvyalÁkena bhÀveneÌaÎ prajÀpatiÏ 0407013 dakÍa uvÀca 04070131 bhÂyÀn anugraha aho bhavatÀ kÃto me 04070132 daÉËas tvayÀ mayi bhÃto yad api pralabdhaÏ 04070133 na brahma-bandhuÍu ca vÀÎ bhagavann avajÈÀ 04070134 tubhyaÎ hareÌ ca kuta eva dhÃta-vrateÍu 04070141 vidyÀ-tapo-vrata-dharÀn mukhataÏ sma viprÀn 04070142 brahmÀtma-tattvam avituÎ prathamaÎ tvam asrÀk 04070143 tad brÀhmaÉÀn parama sarva-vipatsu pÀsi 04070144 pÀlaÏ paÌÂn iva vibho pragÃhÁta-daÉËaÏ 04070151 yo 'sau mayÀvidita-tattva-dÃÌÀ sabhÀyÀÎ 04070152 kÍipto durukti-viÌikhair vigaÉayya tan mÀm 04070153 arvÀk patantam arhattama-nindayÀpÀd 04070154 dÃÍÊyÀrdrayÀ sa bhagavÀn sva-kÃtena tuÍyet 0407016 maitreya uvÀca 04070161 kÍamÀpyaivaÎ sa mÁËhvÀÎsaÎ brahmaÉÀ cÀnumantritaÏ 04070162 karma santÀnayÀm Àsa sopÀdhyÀyartvig-ÀdibhiÏ 04070171 vaiÍÉavaÎ yajÈa-santatyai tri-kapÀlaÎ dvijottamÀÏ 04070172 puroËÀÌaÎ niravapan vÁra-saÎsarga-Ìuddhaye 04070181 adhvaryuÉÀtta-haviÍÀ yajamÀno viÌÀmpate 04070182 dhiyÀ viÌuddhayÀ dadhyau tathÀ prÀdurabhÂd dhariÏ 04070191 tadÀ sva-prabhayÀ teÍÀÎ dyotayantyÀ diÌo daÌa 04070192 muÍÉaÎs teja upÀnÁtas tÀrkÍyeÉa stotra-vÀjinÀ 04070201 ÌyÀmo hiraÉya-raÌano 'rka-kirÁÊa-juÍÊo 04070202 nÁlÀlaka-bhramara-maÉËita-kuÉËalÀsyaÏ 04070203 ÌaÇkhÀbja-cakra-Ìara-cÀpa-gadÀsi-carma- 04070204 vyagrair hiraÉmaya-bhujair iva karÉikÀraÏ 04070211 vakÍasy adhiÌrita-vadhÂr vana-mÀly udÀra- 04070212 hÀsÀvaloka-kalayÀ ramayaÎÌ ca viÌvam 04070213 pÀrÌva-bhramad-vyajana-cÀmara-rÀja-haÎsaÏ 04070214 ÌvetÀtapatra-ÌaÌinopari rajyamÀnaÏ 04070221 tam upÀgatam ÀlakÍya sarve sura-gaÉÀdayaÏ 04070222 praÉemuÏ sahasotthÀya brahmendra-tryakÍa-nÀyakÀÏ 04070231 tat-tejasÀ hata-rucaÏ sanna-jihvÀÏ sa-sÀdhvasÀÏ 04070232 mÂrdhnÀ dhÃtÀÈjali-puÊÀ upatasthur adhokÍajam 04070241 apy arvÀg-vÃttayo yasya mahi tv Àtmabhuv-ÀdayaÏ 04070242 yathÀ-mati gÃÉanti sma kÃtÀnugraha-vigraham 04070251 dakÍo gÃhÁtÀrhaÉa-sÀdanottamaÎ 04070252 yajÈeÌvaraÎ viÌva-sÃjÀÎ paraÎ gurum 04070253 sunanda-nandÀdy-anugair vÃtaÎ mudÀ 04070254 gÃÉan prapede prayataÏ kÃtÀÈjaliÏ 0407026 dakÍa uvÀca 04070261 ÌuddhaÎ sva-dhÀmny uparatÀkhila-buddhy-avasthaÎ 04070262 cin-mÀtram ekam abhayaÎ pratiÍidhya mÀyÀm 04070263 tiÍÊhaÎs tayaiva puruÍatvam upetya tasyÀm 04070264 Àste bhavÀn apariÌuddha ivÀtma-tantraÏ 0407027 Ãtvija ÂcuÏ 04070271 tattvaÎ na te vayam anaÈjana rudra-ÌÀpÀt 04070272 karmaÉy avagraha-dhiyo bhagavan vidÀmaÏ 04070273 dharmopalakÍaÉam idaÎ trivÃd adhvarÀkhyaÎ 04070274 jÈÀtaÎ yad-artham adhidaivam ado vyavasthÀÏ 0407028 sadasyÀ ÂcuÏ 04070281 utpatty-adhvany aÌaraÉa uru-kleÌa-durge 'ntakogra- 04070282 vyÀlÀnviÍÊe viÍaya-mÃga-tÃÍy Àtma-gehoru-bhÀraÏ 04070283 dvandva-Ìvabhre khala-mÃga-bhaye Ìoka-dÀve 'jÈa-sÀrthaÏ 04070284 pÀdaukas te ÌaraÉada kadÀ yÀti kÀmopasÃÍÊaÏ 0407029 rudra uvÀca 04070291 tava varada varÀÇghrÀv ÀÌiÍehÀkhilÀrthe 04070292 hy api munibhir asaktair ÀdareÉÀrhaÉÁye 04070293 yadi racita-dhiyaÎ mÀvidya-loko 'paviddhaÎ 04070294 japati na gaÉaye tat tvat-parÀnugraheÉa 0407030 bhÃgur uvÀca 04070301 yan mÀyayÀ gahanayÀpahÃtÀtma-bodhÀ 04070302 brahmÀdayas tanu-bhÃtas tamasi svapantaÏ 04070303 nÀtman-ÌritaÎ tava vidanty adhunÀpi tattvaÎ 04070304 so 'yaÎ prasÁdatu bhavÀn praÉatÀtma-bandhuÏ 0407031 brahmovÀca 04070311 naitat svarÂpaÎ bhavato 'sau padÀrtha- | bheda-grahaiÏ puruÍo yÀvad ÁkÍet 04070312 jÈÀnasya cÀrthasya guÉasya cÀÌrayo | mÀyÀmayÀd vyatirikto matas tvam 0407032 indra uvÀca 04070321 idam apy acyuta viÌva-bhÀvanaÎ | vapur Ànanda-karaÎ mano-dÃÌÀm 04070322 sura-vidviÊ-kÍapaÉair udÀyudhair | bhuja-daÉËair upapannam aÍÊabhiÏ 0407033 patnya ÂcuÏ 04070331 yajÈo 'yaÎ tava yajanÀya kena sÃÍÊo | vidhvastaÏ paÌupatinÀdya dakÍa-kopÀt 04070332 taÎ nas tvaÎ Ìava-ÌayanÀbha-ÌÀnta-medhaÎ | yajÈÀtman nalina-rucÀ dÃÌÀ punÁhi 0407034 ÃÍaya ÂcuÏ 04070341 ananvitaÎ te bhagavan viceÍÊitaÎ | yad ÀtmanÀ carasi hi karma nÀjyase 04070342 vibhÂtaye yata upasedur ÁÌvarÁÎ | na manyate svayam anuvartatÁÎ bhavÀn 0407035 siddhÀ ÂcuÏ 04070351 ayaÎ tvat-kathÀ-mÃÍÊa-pÁyÂÍa-nadyÀÎ | mano-vÀraÉaÏ kleÌa-dÀvÀgni-dagdhaÏ 04070352 tÃÍÀrto 'vagÀËho na sasmÀra dÀvaÎ | na niÍkrÀmati brahma-sampannavan naÏ 0407036 yajamÀny uvÀca 04070361 svÀgataÎ te prasÁdeÌa tubhyaÎ namaÏ | ÌrÁnivÀsa ÌriyÀ kÀntayÀ trÀhi naÏ 04070362 tvÀm Ãte 'dhÁÌa nÀÇgair makhaÏ Ìobhate | ÌÁrÍa-hÁnaÏ ka-bandho yathÀ puruÍaÏ 0407037 lokapÀlÀ ÂcuÏ 04070371 dÃÍÊaÏ kiÎ no dÃgbhir asad-grahais tvaÎ | pratyag-draÍÊÀ dÃÌyate yena viÌvam 04070372 mÀyÀ hy eÍÀ bhavadÁyÀ hi bhÂman | yas tvaÎ ÍaÍÊhaÏ paÈcabhir bhÀsi bhÂtaiÏ 0407038 yogeÌvarÀ ÂcuÏ 04070381 preyÀn na te 'nyo 'sty amutas tvayi prabho | viÌvÀtmanÁkÍen na pÃthag ya ÀtmanaÏ 04070382 athÀpi bhaktyeÌa tayopadhÀvatÀm | ananya-vÃttyÀnugÃhÀÉa vatsala 04070391 jagad-udbhava-sthiti-layeÍu daivato | bahu-bhidyamÀna-guÉayÀtma-mÀyayÀ 04070392 racitÀtma-bheda-mataye sva-saÎsthayÀ | vinivartita-bhrama-guÉÀtmane namaÏ 0407040 brahmovÀca 04070401 namas te Ìrita-sattvÀya dharmÀdÁnÀÎ ca sÂtaye 04070402 nirguÉÀya ca yat-kÀÍÊhÀÎ nÀhaÎ vedÀpare 'pi ca 0407041 agnir uvÀca 04070411 yat-tejasÀhaÎ susamiddha-tejÀ | havyaÎ vahe svadhvara Àjya-siktam 04070412 taÎ yajÈiyaÎ paÈca-vidhaÎ ca paÈcabhiÏ | sviÍÊaÎ yajurbhiÏ praÉato 'smi yajÈam 0407042 devÀ ÂcuÏ 04070421 purÀ kalpÀpÀye sva-kÃtam udarÁ-kÃtya vikÃtaÎ 04070422 tvam evÀdyas tasmin salila uragendrÀdhiÌayane 04070423 pumÀn ÌeÍe siddhair hÃdi vimÃÌitÀdhyÀtma-padaviÏ 04070424 sa evÀdyÀkÍÉor yaÏ pathi carasi bhÃtyÀn avasi naÏ 0407043 gandharvÀ ÂcuÏ 04070431 aÎÌÀÎÌÀs te deva marÁcy-Àdaya ete | brahmendrÀdyÀ deva-gaÉÀ rudra-purogÀÏ 04070432 krÁËÀ-bhÀÉËaÎ viÌvam idaÎ yasya vibhÂman | tasmai nityaÎ nÀtha namas te karavÀma 0407044 vidyÀdharÀ ÂcuÏ 04070441 tvan-mÀyayÀrtham abhipadya kalevare 'smin 04070442 kÃtvÀ mamÀham iti durmatir utpathaiÏ svaiÏ 04070443 kÍipto 'py asad-viÍaya-lÀlasa Àtma-mohaÎ 04070444 yuÍmat-kathÀmÃta-niÍevaka udvyudasyet 0407045 brÀhmaÉÀ ÂcuÏ 04070451 tvaÎ kratus tvaÎ havis tvaÎ hutÀÌaÏ svayaÎ | tvaÎ hi mantraÏ samid-darbha- pÀtrÀÉi ca 04070452 tvaÎ sadasyartvijo dampatÁ devatÀ | agnihotraÎ svadhÀ soma ÀjyaÎ paÌuÏ 04070461 tvaÎ purÀ gÀÎ rasÀyÀ mahÀ-sÂkaro | daÎÍÊrayÀ padminÁÎ vÀraÉendro yathÀ 04070462 stÂyamÀno nadal lÁlayÀ yogibhir | vyujjahartha trayÁ-gÀtra yajÈa-kratuÏ 04070471 sa prasÁda tvam asmÀkam ÀkÀÇkÍatÀÎ | darÌanaÎ te paribhraÍÊa-sat-karmaÉÀm 04070472 kÁrtyamÀne nÃbhir nÀmni yajÈeÌa te | yajÈa-vighnÀÏ kÍayaÎ yÀnti tasmai namaÏ 0407048 maitreya uvÀca 04070481 iti dakÍaÏ kavir yajÈaÎ bhadra rudrÀbhimarÌitam 04070482 kÁrtyamÀne hÃÍÁkeÌe sanninye yajÈa-bhÀvane 04070491 bhagavÀn svena bhÀgena sarvÀtmÀ sarva-bhÀga-bhuk 04070492 dakÍaÎ babhÀÍa ÀbhÀÍya prÁyamÀÉa ivÀnagha 0407050 ÌrÁ-bhagavÀn uvÀca 04070501 ahaÎ brahmÀ ca ÌarvaÌ ca jagataÏ kÀraÉaÎ param 04070502 ÀtmeÌvara upadraÍÊÀ svayan-dÃg aviÌeÍaÉaÏ 04070511 Àtma-mÀyÀÎ samÀviÌya so 'haÎ guÉamayÁÎ dvija 04070512 sÃjan rakÍan haran viÌvaÎ dadhre saÎjÈÀÎ kriyocitÀm 04070521 tasmin brahmaÉy advitÁye kevale paramÀtmani 04070522 brahma-rudrau ca bhÂtÀni bhedenÀjÈo 'nupaÌyati 04070531 yathÀ pumÀn na svÀÇgeÍu ÌiraÏ-pÀÉy-ÀdiÍu kvacit 04070532 pÀrakya-buddhiÎ kurute evaÎ bhÂteÍu mat-paraÏ 04070541 trayÀÉÀm eka-bhÀvÀnÀÎ yo na paÌyati vai bhidÀm 04070542 sarva-bhÂtÀtmanÀÎ brahman sa ÌÀntim adhigacchati 0407055 maitreya uvÀca 04070551 evaÎ bhagavatÀdiÍÊaÏ prajÀpati-patir harim 04070552 arcitvÀ kratunÀ svena devÀn ubhayato 'yajat 04070561 rudraÎ ca svena bhÀgena hy upÀdhÀvat samÀhitaÏ 04070562 karmaÉodavasÀnena somapÀn itarÀn api 04070563 udavasya sahartvigbhiÏ sasnÀv avabhÃthaÎ tataÏ 04070571 tasmÀ apy anubhÀvena svenaivÀvÀpta-rÀdhase 04070572 dharma eva matiÎ dattvÀ tridaÌÀs te divaÎ yayuÏ 04070581 evaÎ dÀkÍÀyaÉÁ hitvÀ satÁ pÂrva-kalevaram 04070582 jajÈe himavataÏ kÍetre menÀyÀm iti ÌuÌruma 04070591 tam eva dayitaÎ bhÂya ÀvÃÇkte patim ambikÀ 04070592 ananya-bhÀvaika-gatiÎ ÌaktiÏ supteva pÂruÍam 04070601 etad bhagavataÏ ÌambhoÏ karma dakÍÀdhvara-druhaÏ 04070602 ÌrutaÎ bhÀgavatÀc chiÍyÀd uddhavÀn me bÃhaspateÏ 04070611 idaÎ pavitraÎ param ÁÌa-ceÍÊitaÎ | yaÌasyam ÀyuÍyam aghaugha-marÍaÉam 04070612 yo nityadÀkarÉya naro 'nukÁrtayed | dhunoty aghaÎ kaurava bhakti-bhÀvataÏ 0408001 maitreya uvÀca 04080011 sanakÀdyÀ nÀradaÌ ca Ãbhur haÎso 'ruÉir yatiÏ 04080012 naite gÃhÀn brahma-sutÀ hy Àvasann Ârdhva-retasaÏ 04080021 mÃÍÀdharmasya bhÀryÀsÁd dambhaÎ mÀyÀÎ ca Ìatru-han 04080022 asÂta mithunaÎ tat tu nirÃtir jagÃhe 'prajaÏ 04080031 tayoÏ samabhaval lobho nikÃtiÌ ca mahÀ-mate 04080032 tÀbhyÀÎ krodhaÌ ca hiÎsÀ ca yad duruktiÏ svasÀ kaliÏ 04080041 duruktau kalir Àdhatta bhayaÎ mÃtyuÎ ca sattama 04080042 tayoÌ ca mithunaÎ jajÈe yÀtanÀ nirayas tathÀ 04080051 saÇgraheÉa mayÀkhyÀtaÏ pratisargas tavÀnagha 04080052 triÏ Ìrutvaitat pumÀn puÉyaÎ vidhunoty Àtmano malam 04080061 athÀtaÏ kÁrtaye vaÎÌaÎ puÉya-kÁrteÏ kurÂdvaha 04080062 svÀyambhuvasyÀpi manor harer aÎÌÀÎÌa-janmanaÏ 04080071 priyavratottÀnapÀdau ÌatarÂpÀ-pateÏ sutau 04080072 vÀsudevasya kalayÀ rakÍÀyÀÎ jagataÏ sthitau 04080081 jÀye uttÀnapÀdasya sunÁtiÏ surucis tayoÏ 04080082 suruciÏ preyasÁ patyur netarÀ yat-suto dhruvaÏ 04080091 ekadÀ suruceÏ putram aÇkam Àropya lÀlayan 04080092 uttamaÎ nÀrurukÍantaÎ dhruvaÎ rÀjÀbhyanandata 04080101 tathÀ cikÁrÍamÀÉaÎ taÎ sapatnyÀs tanayaÎ dhruvam 04080102 suruciÏ ÌÃÉvato rÀjÈaÏ serÍyam ÀhÀtigarvitÀ 04080111 na vatsa nÃpater dhiÍÉyaÎ bhavÀn ÀroËhum arhati 04080112 na gÃhÁto mayÀ yat tvaÎ kukÍÀv api nÃpÀtmajaÏ 04080121 bÀlo 'si bata nÀtmÀnam anya-strÁ-garbha-sambhÃtam 04080122 nÂnaÎ veda bhavÀn yasya durlabhe 'rthe manorathaÏ 04080131 tapasÀrÀdhya puruÍaÎ tasyaivÀnugraheÉa me 04080132 garbhe tvaÎ sÀdhayÀtmÀnaÎ yadÁcchasi nÃpÀsanam 0408014 maitreya uvÀca 04080141 mÀtuÏ sapatnyÀÏ sa durukti-viddhaÏ | Ìvasan ruÍÀ daÉËa-hato yathÀhiÏ 04080142 hitvÀ miÍantaÎ pitaraÎ sanna-vÀcaÎ | jagÀma mÀtuÏ prarudan sakÀÌam 04080151 taÎ niÏÌvasantaÎ sphuritÀdharoÍÊhaÎ | sunÁtir utsaÇga udÂhya bÀlam 04080152 niÌamya tat-paura-mukhÀn nitÀntaÎ | sÀ vivyathe yad gaditaÎ sapatnyÀ 04080161 sotsÃjya dhairyaÎ vilalÀpa Ìoka- | dÀvÀgninÀ dÀva-lateva bÀlÀ 04080162 vÀkyaÎ sapatnyÀÏ smaratÁ saroja- | ÌriyÀ dÃÌÀ bÀÍpa-kalÀm uvÀha 04080171 dÁrghaÎ ÌvasantÁ vÃjinasya pÀram | apaÌyatÁ bÀlakam Àha bÀlÀ 04080172 mÀmaÇgalaÎ tÀta pareÍu maÎsthÀ | bhuÇkte jano yat para-duÏkhadas tat 04080181 satyaÎ surucyÀbhihitaÎ bhavÀn me | yad durbhagÀyÀ udare gÃhÁtaÏ 04080182 stanyena vÃddhaÌ ca vilajjate yÀÎ | bhÀryeti vÀ voËhum iËaspatir mÀm 04080191 ÀtiÍÊha tat tÀta vimatsaras tvam | uktaÎ samÀtrÀpi yad avyalÁkam 04080192 ÀrÀdhayÀdhokÍaja-pÀda-padmaÎ | yadÁcchase 'dhyÀsanam uttamo yathÀ 04080201 yasyÀÇghri-padmaÎ paricarya viÌva- | vibhÀvanÀyÀtta-guÉÀbhipatteÏ 04080202 ajo 'dhyatiÍÊhat khalu pÀrameÍÊhyaÎ | padaÎ jitÀtma-ÌvasanÀbhivandyam 04080211 tathÀ manur vo bhagavÀn pitÀmaho | yam eka-matyÀ puru-dakÍiÉair makhaiÏ 04080212 iÍÊvÀbhipede duravÀpam anyato | bhaumaÎ sukhaÎ divyam athÀpavargyam 04080221 tam eva vatsÀÌraya bhÃtya-vatsalaÎ | mumukÍubhir mÃgya-padÀbja-paddhatim 04080222 ananya-bhÀve nija-dharma-bhÀvite | manasy avasthÀpya bhajasva pÂruÍam 04080231 nÀnyaÎ tataÏ padma-palÀÌa-locanÀd | duÏkha-cchidaÎ te mÃgayÀmi kaÈcana 04080232 yo mÃgyate hasta-gÃhÁta-padmayÀ | Ìriyetarair aÇga vimÃgyamÀÉayÀ 0408024 maitreya uvÀca 04080241 evaÎ saÈjalpitaÎ mÀtur ÀkarÉyÀrthÀgamaÎ vacaÏ 04080242 sanniyamyÀtmanÀtmÀnaÎ niÌcakrÀma pituÏ purÀt 04080251 nÀradas tad upÀkarÉya jÈÀtvÀ tasya cikÁrÍitam 04080252 spÃÍÊvÀ mÂrdhany agha-ghnena pÀÉinÀ prÀha vismitaÏ 04080261 aho tejaÏ kÍatriyÀÉÀÎ mÀna-bhaÇgam amÃÍyatÀm 04080262 bÀlo 'py ayaÎ hÃdÀ dhatte yat samÀtur asad-vacaÏ 0408027 nÀrada uvÀca 04080271 nÀdhunÀpy avamÀnaÎ te sammÀnaÎ vÀpi putraka 04080272 lakÍayÀmaÏ kumÀrasya saktasya krÁËanÀdiÍu 04080281 vikalpe vidyamÀne 'pi na hy asantoÍa-hetavaÏ 04080282 puÎso moham Ãte bhinnÀ yal loke nija-karmabhiÏ 04080291 parituÍyet tatas tÀta tÀvan-mÀtreÉa pÂruÍaÏ 04080292 daivopasÀditaÎ yÀvad vÁkÍyeÌvara-gatiÎ budhaÏ 04080301 atha mÀtropadiÍÊena yogenÀvarurutsasi 04080302 yat-prasÀdaÎ sa vai puÎsÀÎ durÀrÀdhyo mato mama 04080311 munayaÏ padavÁÎ yasya niÏsaÇgenoru-janmabhiÏ 04080312 na vidur mÃgayanto 'pi tÁvra-yoga-samÀdhinÀ 04080321 ato nivartatÀm eÍa nirbandhas tava niÍphalaÏ 04080322 yatiÍyati bhavÀn kÀle ÌreyasÀÎ samupasthite 04080331 yasya yad daiva-vihitaÎ sa tena sukha-duÏkhayoÏ 04080332 ÀtmÀnaÎ toÍayan dehÁ tamasaÏ pÀram Ãcchati 04080341 guÉÀdhikÀn mudaÎ lipsed anukroÌaÎ guÉÀdhamÀt 04080342 maitrÁÎ samÀnÀd anvicchen na tÀpair abhibhÂyate 0408035 dhruva uvÀca 04080351 so 'yaÎ Ìamo bhagavatÀ sukha-duÏkha-hatÀtmanÀm 04080352 darÌitaÏ kÃpayÀ puÎsÀÎ durdarÌo 'smad-vidhais tu yaÏ 04080361 athÀpi me 'vinÁtasya kÍÀttraÎ ghoram upeyuÍaÏ 04080362 surucyÀ durvaco-bÀÉair na bhinne Ìrayate hÃdi 04080371 padaÎ tri-bhuvanotkÃÍÊaÎ jigÁÍoÏ sÀdhu vartma me 04080372 brÂhy asmat-pitÃbhir brahmann anyair apy anadhiÍÊhitam 04080381 nÂnaÎ bhavÀn bhagavato yo 'ÇgajaÏ parameÍÊhinaÏ 04080382 vitudann aÊate vÁÉÀÎ hitÀya jagato 'rkavat 0408039 maitreya uvÀca 04080391 ity udÀhÃtam ÀkarÉya bhagavÀn nÀradas tadÀ 04080392 prÁtaÏ pratyÀha taÎ bÀlaÎ sad-vÀkyam anukampayÀ 0408040 nÀrada uvÀca 04080401 jananyÀbhihitaÏ panthÀÏ sa vai niÏÌreyasasya te 04080402 bhagavÀn vÀsudevas taÎ bhaja taÎ pravaÉÀtmanÀ 04080411 dharmÀrtha-kÀma-mokÍÀkhyaÎ ya icchec chreya ÀtmanaÏ 04080412 ekaÎ hy eva hares tatra kÀraÉaÎ pÀda-sevanam 04080421 tat tÀta gaccha bhadraÎ te yamunÀyÀs taÊaÎ Ìuci 04080422 puÉyaÎ madhuvanaÎ yatra sÀnnidhyaÎ nityadÀ hareÏ 04080431 snÀtvÀnusavanaÎ tasmin kÀlindyÀÏ salile Ìive 04080432 kÃtvocitÀni nivasann ÀtmanaÏ kalpitÀsanaÏ 04080441 prÀÉÀyÀmena tri-vÃtÀ prÀÉendriya-mano-malam 04080442 Ìanair vyudasyÀbhidhyÀyen manasÀ guruÉÀ gurum 04080451 prasÀdÀbhimukhaÎ ÌaÌvat prasanna-vadanekÍaÉam 04080452 sunÀsaÎ subhruvaÎ cÀru- kapolaÎ sura-sundaram 04080461 taruÉaÎ ramaÉÁyÀÇgam aruÉoÍÊhekÍaÉÀdharam 04080462 praÉatÀÌrayaÉaÎ nÃmÉaÎ ÌaraÉyaÎ karuÉÀrÉavam 04080471 ÌrÁvatsÀÇkaÎ ghana-ÌyÀmaÎ puruÍaÎ vana-mÀlinam 04080472 ÌaÇkha-cakra-gadÀ-padmair abhivyakta-caturbhujam 04080481 kirÁÊinaÎ kuÉËalinaÎ keyÂra-valayÀnvitam 04080482 kaustubhÀbharaÉa-grÁvaÎ pÁta-kauÌeya-vÀsasam 04080491 kÀÈcÁ-kalÀpa-paryastaÎ lasat-kÀÈcana-nÂpuram 04080492 darÌanÁyatamaÎ ÌÀntaÎ mano-nayana-vardhanam 04080501 padbhyÀÎ nakha-maÉi-ÌreÉyÀ vilasadbhyÀÎ samarcatÀm 04080502 hÃt-padma-karÉikÀ-dhiÍÉyam ÀkramyÀtmany avasthitam 04080511 smayamÀnam abhidhyÀyet sÀnurÀgÀvalokanam 04080512 niyatenaika-bhÂtena manasÀ varadarÍabham 04080521 evaÎ bhagavato rÂpaÎ subhadraÎ dhyÀyato manaÏ 04080522 nirvÃtyÀ parayÀ tÂrÉaÎ sampannaÎ na nivartate 04080531 japaÌ ca paramo guhyaÏ ÌrÂyatÀÎ me nÃpÀtmaja 04080532 yaÎ sapta-rÀtraÎ prapaÊhan pumÀn paÌyati khecarÀn 0408054 oÎ namo bhagavate vÀsudevÀya 04080541 mantreÉÀnena devasya kuryÀd dravyamayÁÎ budhaÏ 04080542 saparyÀÎ vividhair dravyair deÌa-kÀla-vibhÀgavit 04080551 salilaiÏ Ìucibhir mÀlyair vanyair mÂla-phalÀdibhiÏ 04080552 ÌastÀÇkurÀÎÌukaiÌ cÀrcet tulasyÀ priyayÀ prabhum 04080561 labdhvÀ dravyamayÁm arcÀÎ kÍity-ambv-ÀdiÍu vÀrcayet 04080562 ÀbhÃtÀtmÀ muniÏ ÌÀnto yata-vÀÇ mita-vanya-bhuk 04080571 svecchÀvatÀra-caritair acintya-nija-mÀyayÀ 04080572 kariÍyaty uttamaÌlokas tad dhyÀyed dhÃdayaÇ-gamam 04080581 paricaryÀ bhagavato yÀvatyaÏ pÂrva-sevitÀÏ 04080582 tÀ mantra-hÃdayenaiva prayuÈjyÀn mantra-mÂrtaye 04080591 evaÎ kÀyena manasÀ vacasÀ ca mano-gatam 04080592 paricaryamÀÉo bhagavÀn bhaktimat-paricaryayÀ 04080601 puÎsÀm amÀyinÀÎ samyag bhajatÀÎ bhÀva-vardhanaÏ 04080602 Ìreyo diÌaty abhimataÎ yad dharmÀdiÍu dehinÀm 04080611 viraktaÌ cendriya-ratau bhakti-yogena bhÂyasÀ 04080612 taÎ nirantara-bhÀvena bhajetÀddhÀ vimuktaye 04080621 ity uktas taÎ parikramya praÉamya ca nÃpÀrbhakaÏ 04080622 yayau madhuvanaÎ puÉyaÎ hareÌ caraÉa-carcitam 04080631 tapo-vanaÎ gate tasmin praviÍÊo 'ntaÏ-puraÎ muniÏ 04080632 arhitÀrhaÉako rÀjÈÀ sukhÀsÁna uvÀca tam 0408064 nÀrada uvÀca 04080641 rÀjan kiÎ dhyÀyase dÁrghaÎ mukhena pariÌuÍyatÀ 04080642 kiÎ vÀ na riÍyate kÀmo dharmo vÀrthena saÎyutaÏ 0408065 rÀjovÀca 04080651 suto me bÀlako brahman straiÉenÀkaruÉÀtmanÀ 04080652 nirvÀsitaÏ paÈca-varÍaÏ saha mÀtrÀ mahÀn kaviÏ 04080661 apy anÀthaÎ vane brahman mÀ smÀdanty arbhakaÎ vÃkÀÏ 04080662 ÌrÀntaÎ ÌayÀnaÎ kÍudhitaÎ parimlÀna-mukhÀmbujam 04080671 aho me bata daurÀtmyaÎ strÁ-jitasyopadhÀraya 04080672 yo 'ÇkaÎ premÉÀrurukÍantaÎ nÀbhyanandam asattamaÏ 0408068 nÀrada uvÀca 04080681 mÀ mÀ ÌucaÏ sva-tanayaÎ deva-guptaÎ viÌÀmpate 04080682 tat-prabhÀvam avijÈÀya prÀvÃÇkte yad-yaÌo jagat 04080691 suduÍkaraÎ karma kÃtvÀ loka-pÀlair api prabhuÏ 04080692 aiÍyaty acirato rÀjan yaÌo vipulayaÎs tava 0408070 maitreya uvÀca 04080701 iti devarÍiÉÀ proktaÎ viÌrutya jagatÁ-patiÏ 04080702 rÀja-lakÍmÁm anÀdÃtya putram evÀnvacintayat 04080711 tatrÀbhiÍiktaÏ prayatas tÀm upoÍya vibhÀvarÁm 04080712 samÀhitaÏ paryacarad ÃÍy-ÀdeÌena pÂruÍam 04080721 tri-rÀtrÀnte tri-rÀtrÀnte kapittha-badarÀÌanaÏ 04080722 Àtma-vÃtty-anusÀreÉa mÀsaÎ ninye 'rcayan harim 04080731 dvitÁyaÎ ca tathÀ mÀsaÎ ÍaÍÊhe ÍaÍÊhe 'rbhako dine 04080732 tÃÉa-parÉÀdibhiÏ ÌÁrÉaiÏ kÃtÀnno 'bhyarcayan vibhum 04080741 tÃtÁyaÎ cÀnayan mÀsaÎ navame navame 'hani 04080742 ab-bhakÍa uttamaÌlokam upÀdhÀvat samÀdhinÀ 04080751 caturtham api vai mÀsaÎ dvÀdaÌe dvÀdaÌe 'hani 04080752 vÀyu-bhakÍo jita-ÌvÀso dhyÀyan devam adhÀrayat 04080761 paÈcame mÀsy anuprÀpte jita-ÌvÀso nÃpÀtmajaÏ 04080762 dhyÀyan brahma padaikena tasthau sthÀÉur ivÀcalaÏ 04080771 sarvato mana ÀkÃÍya hÃdi bhÂtendriyÀÌayam 04080772 dhyÀyan bhagavato rÂpaÎ nÀdrÀkÍÁt kiÈcanÀparam 04080781 ÀdhÀraÎ mahad-ÀdÁnÀÎ pradhÀna-puruÍeÌvaram 04080782 brahma dhÀrayamÀÉasya trayo lokÀÌ cakampire 04080791 yadaika-pÀdena sa pÀrthivÀrbhakas | tasthau tad-aÇguÍÊha-nipÁËitÀ mahÁ 04080792 nanÀma tatrÀrdham ibhendra-dhiÍÊhitÀ | tarÁva savyetarataÏ pade pade 04080801 tasminn abhidhyÀyati viÌvam Àtmano | dvÀraÎ nirudhyÀsum ananyayÀ dhiyÀ 04080802 lokÀ nirucchvÀsa-nipÁËitÀ bhÃÌaÎ | sa-loka-pÀlÀÏ ÌaraÉaÎ yayur harim 0408081 devÀ ÂcuÏ 04080811 naivaÎ vidÀmo bhagavan prÀÉa-rodhaÎ | carÀcarasyÀkhila-sattva-dhÀmnaÏ 04080812 vidhehi tan no vÃjinÀd vimokÍaÎ | prÀptÀ vayaÎ tvÀÎ ÌaraÉaÎ ÌaraÉyam 0408082 ÌrÁ-bhagavÀn uvÀca 04080821 mÀ bhaiÍÊa bÀlaÎ tapaso duratyayÀn | nivartayiÍye pratiyÀta sva-dhÀma 04080822 yato hi vaÏ prÀÉa-nirodha ÀsÁd | auttÀnapÀdir mayi saÇgatÀtmÀ 0409001 maitreya uvÀca 04090011 ta evam utsanna-bhayÀ urukrame | kÃtÀvanÀmÀÏ prayayus tri-viÍÊapam 04090012 sahasraÌÁrÍÀpi tato garutmatÀ | madhor vanaÎ bhÃtya-didÃkÍayÀ gataÏ 04090021 sa vai dhiyÀ yoga-vipÀka-tÁvrayÀ | hÃt-padma-koÌe sphuritaÎ taËit-prabham 04090022 tirohitaÎ sahasaivopalakÍya | bahiÏ-sthitaÎ tad-avasthaÎ dadarÌa 04090031 tad-darÌanenÀgata-sÀdhvasaÏ kÍitÀv | avandatÀÇgaÎ vinamayya daÉËavat 04090032 dÃgbhyÀÎ prapaÌyan prapibann ivÀrbhakaÌ | cumbann ivÀsyena bhujair ivÀÌliÍan 04090041 sa taÎ vivakÍantam atad-vidaÎ harir | jÈÀtvÀsya sarvasya ca hÃdy avasthitaÏ 04090042 kÃtÀÈjaliÎ brahmamayena kambunÀ | pasparÌa bÀlaÎ kÃpayÀ kapole 04090051 sa vai tadaiva pratipÀditÀÎ giraÎ | daivÁÎ parijÈÀta-parÀtma-nirÉayaÏ 04090052 taÎ bhakti-bhÀvo 'bhyagÃÉÀd asatvaraÎ | pariÌrutoru-ÌravasaÎ dhruva-kÍitiÏ 0409006 dhruva uvÀca 04090061 yo 'ntaÏ praviÌya mama vÀcam imÀÎ prasuptÀÎ 04090062 saÈjÁvayaty akhila-Ìakti-dharaÏ sva-dhÀmnÀ 04090063 anyÀÎÌ ca hasta-caraÉa-ÌravaÉa-tvag-ÀdÁn 04090064 prÀÉÀn namo bhagavate puruÍÀya tubhyam 04090071 ekas tvam eva bhagavann idam Àtma-ÌaktyÀ 04090072 mÀyÀkhyayoru-guÉayÀ mahad-Àdy-aÌeÍam 04090073 sÃÍÊvÀnuviÌya puruÍas tad-asad-guÉeÍu 04090074 nÀneva dÀruÍu vibhÀvasuvad vibhÀsi 04090081 tvad-dattayÀ vayunayedam acaÍÊa viÌvaÎ 04090082 supta-prabuddha iva nÀtha bhavat-prapannaÏ 04090083 tasyÀpavargya-ÌaraÉaÎ tava pÀda-mÂlaÎ 04090084 vismaryate kÃta-vidÀ katham Àrta-bandho 04090091 nÂnaÎ vimuÍÊa-matayas tava mÀyayÀ te 04090092 ye tvÀÎ bhavÀpyaya-vimokÍaÉam anya-hetoÏ 04090093 arcanti kalpaka-taruÎ kuÉapopabhogyam 04090094 icchanti yat sparÌajaÎ niraye 'pi n-ÉÀm 04090101 yÀ nirvÃtis tanu-bhÃtÀÎ tava pÀda-padma- 04090102 dhyÀnÀd bhavaj-jana-kathÀ-ÌravaÉena vÀ syÀt 04090103 sÀ brahmaÉi sva-mahimany api nÀtha mÀ bhÂt 04090104 kiÎ tv antakÀsi-lulitÀt patatÀÎ vimÀnÀt 04090111 bhaktiÎ muhuÏ pravahatÀÎ tvayi me prasaÇgo 04090112 bhÂyÀd ananta mahatÀm amalÀÌayÀnÀm 04090113 yenÀÈjasolbaÉam uru-vyasanaÎ bhavÀbdhiÎ 04090114 neÍye bhavad-guÉa-kathÀmÃta-pÀna-mattaÏ 04090121 te na smaranty atitarÀÎ priyam ÁÌa martyaÎ 04090122 ye cÀnv adaÏ suta-suhÃd-gÃha-vitta-dÀrÀÏ 04090123 ye tv abja-nÀbha bhavadÁya-padÀravinda- 04090124 saugandhya-lubdha-hÃdayeÍu kÃta-prasaÇgÀÏ 04090131 tiryaÇ-naga-dvija-sarÁsÃpa-deva-daitya- 04090132 martyÀdibhiÏ paricitaÎ sad-asad-viÌeÍam 04090133 rÂpaÎ sthaviÍÊham aja te mahad-Àdy-anekaÎ 04090134 nÀtaÏ paraÎ parama vedmi na yatra vÀdaÏ 04090141 kalpÀnta etad akhilaÎ jaÊhareÉa gÃhÉan 04090142 Ìete pumÀn sva-dÃg ananta-sakhas tad-aÇke 04090143 yan-nÀbhi-sindhu-ruha-kÀÈcana-loka-padma- 04090144 garbhe dyumÀn bhagavate praÉato 'smi tasmai 04090151 tvaÎ nitya-mukta-pariÌuddha-vibuddha ÀtmÀ 04090152 kÂÊa-stha Àdi-puruÍo bhagavÀÎs try-adhÁÌaÏ 04090153 yad-buddhy-avasthitim akhaÉËitayÀ sva-dÃÍÊyÀ 04090154 draÍÊÀ sthitÀv adhimakho vyatirikta Àsse 04090161 yasmin viruddha-gatayo hy aniÌaÎ patanti 04090162 vidyÀdayo vividha-Ìaktaya ÀnupÂrvyÀt 04090163 tad brahma viÌva-bhavam ekam anantam Àdyam 04090164 Ànanda-mÀtram avikÀram ahaÎ prapadye 04090171 satyÀÌiÍo hi bhagavaÎs tava pÀda-padmam 04090172 ÀÌÁs tathÀnubhajataÏ puruÍÀrtha-mÂrteÏ 04090173 apy evam arya bhagavÀn paripÀti dÁnÀn 04090174 vÀÌreva vatsakam anugraha-kÀtaro 'smÀn 0409018 maitreya uvÀca 04090181 athÀbhiÍÊuta evaÎ vai sat-saÇkalpena dhÁmatÀ 04090182 bhÃtyÀnurakto bhagavÀn pratinandyedam abravÁt 0409019 ÌrÁ-bhagavÀn uvÀca 04090191 vedÀhaÎ te vyavasitaÎ hÃdi rÀjanya-bÀlaka 04090192 tat prayacchÀmi bhadraÎ te durÀpam api suvrata 04090201 nÀnyair adhiÍÊhitaÎ bhadra yad bhrÀjiÍÉu dhruva-kÍiti 04090202 yatra graharkÍa-tÀrÀÉÀÎ jyotiÍÀÎ cakram Àhitam 04090211 meËhyÀÎ go-cakravat sthÀsnu parastÀt kalpa-vÀsinÀm 04090212 dharmo 'gniÏ kaÌyapaÏ Ìukro munayo ye vanaukasaÏ 04090213 caranti dakÍiÉÁ-kÃtya bhramanto yat satÀrakÀÏ 04090221 prasthite tu vanaÎ pitrÀ dattvÀ gÀÎ dharma-saÎÌrayaÏ 04090222 ÍaÊ-triÎÌad-varÍa-sÀhasraÎ rakÍitÀvyÀhatendriyaÏ 04090231 tvad-bhrÀtary uttame naÍÊe mÃgayÀyÀÎ tu tan-manÀÏ 04090232 anveÍantÁ vanaÎ mÀtÀ dÀvÀgniÎ sÀ pravekÍyati 04090241 iÍÊvÀ mÀÎ yajÈa-hÃdayaÎ yajÈaiÏ puÍkala-dakÍiÉaiÏ 04090242 bhuktvÀ cehÀÌiÍaÏ satyÀ ante mÀÎ saÎsmariÍyasi 04090251 tato gantÀsi mat-sthÀnaÎ sarva-loka-namaskÃtam 04090252 upariÍÊÀd ÃÍibhyas tvaÎ yato nÀvartate gataÏ 0409026 maitreya uvÀca 04090261 ity arcitaÏ sa bhagavÀn atidiÌyÀtmanaÏ padam 04090262 bÀlasya paÌyato dhÀma svam agÀd garuËa-dhvajaÏ 04090271 so 'pi saÇkalpajaÎ viÍÉoÏ pÀda-sevopasÀditam 04090272 prÀpya saÇkalpa-nirvÀÉaÎ nÀtiprÁto 'bhyagÀt puram 0409028 vidura uvÀca 04090281 sudurlabhaÎ yat paramaÎ padaÎ harer | mÀyÀvinas tac-caraÉÀrcanÀrjitam 04090282 labdhvÀpy asiddhÀrtham ivaika-janmanÀ | kathaÎ svam ÀtmÀnam amanyatÀrtha-vit 0409029 maitreya uvÀca 04090291 mÀtuÏ sapatnyÀ vÀg-bÀÉair hÃdi viddhas tu tÀn smaran 04090292 naicchan mukti-pater muktiÎ tasmÀt tÀpam upeyivÀn 0409030 dhruva uvÀca 04090301 samÀdhinÀ naika-bhavena yat padaÎ | viduÏ sanandÀdaya Ârdhva-retasaÏ 04090302 mÀsair ahaÎ ÍaËbhir amuÍya pÀdayoÌ | chÀyÀm upetyÀpagataÏ pÃthaÇ-matiÏ 04090311 aho bata mamÀnÀtmyaÎ manda-bhÀgyasya paÌyata 04090312 bhava-cchidaÏ pÀda-mÂlaÎ gatvÀ yÀce yad antavat 04090321 matir vidÂÍitÀ devaiÏ patadbhir asahiÍÉubhiÏ 04090322 yo nÀrada-vacas tathyaÎ nÀgrÀhiÍam asattamaÏ 04090331 daivÁÎ mÀyÀm upÀÌritya prasupta iva bhinna-dÃk 04090332 tapye dvitÁye 'py asati bhrÀtÃ-bhrÀtÃvya-hÃd-rujÀ 04090341 mayaitat prÀrthitaÎ vyarthaÎ cikitseva gatÀyuÍi 04090342 prasÀdya jagad-ÀtmÀnaÎ tapasÀ duÍprasÀdanam 04090343 bhava-cchidam ayÀce 'haÎ bhavaÎ bhÀgya-vivarjitaÏ 04090351 svÀrÀjyaÎ yacchato mauËhyÀn mÀno me bhikÍito bata 04090352 ÁÌvarÀt kÍÁÉa-puÉyena phalÁ-kÀrÀn ivÀdhanaÏ 0409036 maitreya uvÀca 04090361 na vai mukundasya padÀravindayo | rajo-juÍas tÀta bhavÀdÃÌÀ janÀÏ 04090362 vÀÈchanti tad-dÀsyam Ãte 'rtham Àtmano | yadÃcchayÀ labdha-manaÏ-samÃddhayaÏ 04090371 ÀkarÉyÀtma-jam ÀyÀntaÎ samparetya yathÀgatam 04090372 rÀjÀ na Ìraddadhe bhadram abhadrasya kuto mama 04090381 ÌraddhÀya vÀkyaÎ devarÍer harÍa-vegena dharÍitaÏ 04090382 vÀrtÀ-hartur atiprÁto hÀraÎ prÀdÀn mahÀ-dhanam 04090391 sad-aÌvaÎ ratham Àruhya kÀrtasvara-pariÍkÃtam 04090392 brÀhmaÉaiÏ kula-vÃddhaiÌ ca paryasto 'mÀtya-bandhubhiÏ 04090401 ÌaÇkha-dundubhi-nÀdena brahma-ghoÍeÉa veÉubhiÏ 04090402 niÌcakrÀma purÀt tÂrÉam ÀtmajÀbhÁkÍaÉotsukaÏ 04090411 sunÁtiÏ suruciÌ cÀsya mahiÍyau rukma-bhÂÍite 04090412 Àruhya ÌibikÀÎ sÀrdham uttamenÀbhijagmatuÏ 04090421 taÎ dÃÍÊvopavanÀbhyÀÌa ÀyÀntaÎ tarasÀ rathÀt 04090422 avaruhya nÃpas tÂrÉam ÀsÀdya prema-vihvalaÏ 04090431 parirebhe 'ÇgajaÎ dorbhyÀÎ dÁrghotkaÉÊha-manÀÏ Ìvasan 04090432 viÍvaksenÀÇghri-saÎsparÌa- hatÀÌeÍÀgha-bandhanam 04090441 athÀjighran muhur mÂrdhni ÌÁtair nayana-vÀribhiÏ 04090442 snÀpayÀm Àsa tanayaÎ jÀtoddÀma-manorathaÏ 04090451 abhivandya pituÏ pÀdÀv ÀÌÁrbhiÌ cÀbhimantritaÏ 04090452 nanÀma mÀtarau ÌÁrÍÉÀ sat-kÃtaÏ saj-janÀgraÉÁÏ 04090461 surucis taÎ samutthÀpya pÀdÀvanatam arbhakam 04090462 pariÍvajyÀha jÁveti bÀÍpa-gadgadayÀ girÀ 04090471 yasya prasanno bhagavÀnguÉair maitry-Àdibhir hariÏ 04090472 tasmai namanti bhÂtÀni nimnam Àpa iva svayam 04090481 uttamaÌ ca dhruvaÌ cobhÀv anyonyaÎ prema-vihvalau 04090482 aÇga-saÇgÀd utpulakÀv asraughaÎ muhur ÂhatuÏ 04090491 sunÁtir asya jananÁ prÀÉebhyo 'pi priyaÎ sutam 04090492 upaguhya jahÀv ÀdhiÎ tad-aÇga-sparÌa-nirvÃtÀ 04090501 payaÏ stanÀbhyÀÎ susrÀva netra-jaiÏ salilaiÏ ÌivaiÏ 04090502 tadÀbhiÍicyamÀnÀbhyÀÎ vÁra vÁra-suvo muhuÏ 04090511 tÀÎ ÌaÌaÎsur janÀ rÀjÈÁÎ diÍÊyÀ te putra Àrti-hÀ 04090512 pratilabdhaÌ ciraÎ naÍÊo rakÍitÀ maÉËalaÎ bhuvaÏ 04090521 abhyarcitas tvayÀ nÂnaÎ bhagavÀn praÉatÀrti-hÀ 04090522 yad-anudhyÀyino dhÁrÀ mÃtyuÎ jigyuÏ sudurjayam 04090531 lÀlyamÀnaÎ janair evaÎ dhruvaÎ sabhrÀtaraÎ nÃpaÏ 04090532 Àropya kariÉÁÎ hÃÍÊaÏ stÂyamÀno 'viÌat puram 04090541 tatra tatropasaÇkÆptair lasan-makara-toraÉaiÏ 04090542 savÃndaiÏ kadalÁ-stambhaiÏ pÂga-potaiÌ ca tad-vidhaiÏ 04090551 cÂta-pallava-vÀsaÏ-sraÇ- muktÀ-dÀma-vilambibhiÏ 04090552 upaskÃtaÎ prati-dvÀram apÀÎ kumbhaiÏ sadÁpakaiÏ 04090561 prÀkÀrair gopurÀgÀraiÏ ÌÀtakumbha-paricchadaiÏ 04090562 sarvato 'laÇkÃtaÎ ÌrÁmad- vimÀna-Ìikhara-dyubhiÏ 04090571 mÃÍÊa-catvara-rathyÀÊÊa- mÀrgaÎ candana-carcitam 04090572 lÀjÀkÍataiÏ puÍpa-phalais taÉËulair balibhir yutam 04090581 dhruvÀya pathi dÃÍÊÀya tatra tatra pura-striyaÏ 04090582 siddhÀrthÀkÍata-dadhy-ambu- dÂrvÀ-puÍpa-phalÀni ca 04090591 upajahruÏ prayuÈjÀnÀ vÀtsalyÀd ÀÌiÍaÏ satÁÏ 04090592 ÌÃÉvaÎs tad-valgu-gÁtÀni prÀviÌad bhavanaÎ pituÏ 04090601 mahÀmaÉi-vrÀtamaye sa tasmin bhavanottame 04090602 lÀlito nitarÀÎ pitrÀ nyavasad divi devavat 04090611 payaÏ-phena-nibhÀÏ ÌayyÀ dÀntÀ rukma-paricchadÀÏ 04090612 ÀsanÀni mahÀrhÀÉi yatra raukmÀ upaskarÀÏ 04090621 yatra sphaÊika-kuËyeÍu mahÀ-mÀrakateÍu ca 04090622 maÉi-pradÁpÀ ÀbhÀnti lalanÀ-ratna-saÎyutÀÏ 04090631 udyÀnÀni ca ramyÀÉi vicitrair amara-drumaiÏ 04090632 kÂjad-vihaÇga-mithunair gÀyan-matta-madhuvrataiÏ 04090641 vÀpyo vaidÂrya-sopÀnÀÏ padmotpala-kumud-vatÁÏ 04090642 haÎsa-kÀraÉËava-kulair juÍÊÀÌ cakrÀhva-sÀrasaiÏ 04090651 uttÀnapÀdo rÀjarÍiÏ prabhÀvaÎ tanayasya tam 04090652 ÌrutvÀ dÃÍÊvÀdbhutatamaÎ prapede vismayaÎ param 04090661 vÁkÍyoËha-vayasaÎ taÎ ca prakÃtÁnÀÎ ca sammatam 04090662 anurakta-prajaÎ rÀjÀ dhruvaÎ cakre bhuvaÏ patim 04090671 ÀtmÀnaÎ ca pravayasam Àkalayya viÌÀmpatiÏ 04090672 vanaÎ viraktaÏ prÀtiÍÊhad vimÃÌann Àtmano gatim 0410001 maitreya uvÀca 04100011 prajÀpater duhitaraÎ ÌiÌumÀrasya vai dhruvaÏ 04100012 upayeme bhramiÎ nÀma tat-sutau kalpa-vatsarau 04100021 ilÀyÀm api bhÀryÀyÀÎ vÀyoÏ putryÀÎ mahÀ-balaÏ 04100022 putram utkala-nÀmÀnaÎ yoÍid-ratnam ajÁjanat 04100031 uttamas tv akÃtodvÀho mÃgayÀyÀÎ balÁyasÀ 04100032 hataÏ puÉya-janenÀdrau tan-mÀtÀsya gatiÎ gatÀ 04100041 dhruvo bhrÀtÃ-vadhaÎ ÌrutvÀ kopÀmarÍa-ÌucÀrpitaÏ 04100042 jaitraÎ syandanam ÀsthÀya gataÏ puÉya-janÀlayam 04100051 gatvodÁcÁÎ diÌaÎ rÀjÀ rudrÀnucara-sevitÀm 04100052 dadarÌa himavad-droÉyÀÎ purÁÎ guhyaka-saÇkulÀm 04100061 dadhmau ÌaÇkhaÎ bÃhad-bÀhuÏ khaÎ diÌaÌ cÀnunÀdayan 04100062 yenodvigna-dÃÌaÏ kÍattar upadevyo 'trasan bhÃÌam 04100071 tato niÍkramya balina upadeva-mahÀ-bhaÊÀÏ 04100072 asahantas tan-ninÀdam abhipetur udÀyudhÀÏ 04100081 sa tÀn Àpatato vÁra ugra-dhanvÀ mahÀ-rathaÏ 04100082 ekaikaÎ yugapat sarvÀn ahan bÀÉais tribhis tribhiÏ 04100091 te vai lalÀÊa-lagnais tair iÍubhiÏ sarva eva hi 04100092 matvÀ nirastam ÀtmÀnam ÀÌaÎsan karma tasya tat 04100101 te 'pi cÀmum amÃÍyantaÏ pÀda-sparÌam ivoragÀÏ 04100102 Ìarair avidhyan yugapad dvi-guÉaÎ pracikÁrÍavaÏ 04100111 tataÏ parigha-nistriÎÌaiÏ prÀsaÌÂla-paraÌvadhaiÏ 04100112 Ìakty-ÃÍÊibhir bhuÌuÉËÁbhiÌ citra-vÀjaiÏ Ìarair api 04100121 abhyavarÍan prakupitÀÏ sarathaÎ saha-sÀrathim 04100122 icchantas tat pratÁkartum ayutÀnÀÎ trayodaÌa 04100131 auttÀnapÀdiÏ sa tadÀ Ìastra-varÍeÉa bhÂriÉÀ 04100132 na evÀdÃÌyatÀcchanna ÀsÀreÉa yathÀ giriÏ 04100141 hÀhÀ-kÀras tadaivÀsÁt siddhÀnÀÎ divi paÌyatÀm 04100142 hato 'yaÎ mÀnavaÏ sÂryo magnaÏ puÉya-janÀrÉave 04100151 nadatsu yÀtudhÀneÍu jaya-kÀÌiÍv atho mÃdhe 04100152 udatiÍÊhad rathas tasya nÁhÀrÀd iva bhÀskaraÏ 04100161 dhanur visphÂrjayan divyaÎ dviÍatÀÎ khedam udvahan 04100162 astraughaÎ vyadhamad bÀÉair ghanÀnÁkam ivÀnilaÏ 04100171 tasya te cÀpa-nirmuktÀ bhittvÀ varmÀÉi rakÍasÀm 04100172 kÀyÀn ÀviviÌus tigmÀ girÁn aÌanayo yathÀ 04100181 bhallaiÏ saÈchidyamÀnÀnÀÎ ÌirobhiÌ cÀru-kuÉËalaiÏ 04100182 Ârubhir hema-tÀlÀbhair dorbhir valaya-valgubhiÏ 04100191 hÀra-keyÂra-mukuÊair uÍÉÁÍaiÌ ca mahÀ-dhanaiÏ 04100192 ÀstÃtÀs tÀ raÉa-bhuvo rejur vÁra-mano-harÀÏ 04100201 hatÀvaÌiÍÊÀ itare raÉÀjirÀd | rakÍo-gaÉÀÏ kÍatriya-varya-sÀyakaiÏ 04100202 prÀyo vivÃkÉÀvayavÀ vidudruvur | mÃgendra-vikrÁËita-yÂthapÀ iva 04100211 apaÌyamÀnaÏ sa tadÀtatÀyinaÎ | mahÀ-mÃdhe kaÈcana mÀnavottamaÏ 04100212 purÁÎ didÃkÍann api nÀviÌad dviÍÀÎ | na mÀyinÀÎ veda cikÁrÍitaÎ janaÏ 04100221 iti bruvaÎÌ citra-rathaÏ sva-sÀrathiÎ | yattaÏ pareÍÀÎ pratiyoga-ÌaÇkitaÏ 04100222 ÌuÌrÀva ÌabdaÎ jaladher iveritaÎ | nabhasvato dikÍu rajo 'nvadÃÌyata 04100231 kÍaÉenÀcchÀditaÎ vyoma ghanÀnÁkena sarvataÏ 04100232 visphurat-taËitÀ dikÍu trÀsayat-stanayitnunÀ 04100241 vavÃÍ rudhiraughÀsÃk- pÂya-viÉ-mÂtra-medasaÏ 04100242 nipetur gaganÀd asya kabandhÀny agrato 'nagha 04100251 tataÏ khe 'dÃÌyata girir nipetuÏ sarvato-diÌam 04100252 gadÀ-parigha-nistriÎÌa- musalÀÏ sÀÌma-varÍiÉaÏ 04100261 ahayo 'Ìani-niÏÌvÀsÀ vamanto 'gniÎ ruÍÀkÍibhiÏ 04100262 abhyadhÀvan gajÀ mattÀÏ siÎha-vyÀghrÀÌ ca yÂthaÌaÏ 04100271 samudra Ârmibhir bhÁmaÏ plÀvayan sarvato bhuvam 04100272 ÀsasÀda mahÀ-hrÀdaÏ kalpÀnta iva bhÁÍaÉaÏ 04100281 evaÎ-vidhÀny anekÀni trÀsanÀny amanasvinÀm 04100282 sasÃjus tigma-gataya ÀsuryÀ mÀyayÀsurÀÏ 04100291 dhruve prayuktÀm asurais tÀÎ mÀyÀm atidustarÀm 04100292 niÌamya tasya munayaÏ Ìam ÀÌaÎsan samÀgatÀÏ 0410030 munaya ÂcuÏ 04100301 auttÀnapÀda bhagavÀÎs tava ÌÀrÇgadhanvÀ 04100302 devaÏ kÍiÉotv avanatÀrti-haro vipakÍÀn 04100303 yan-nÀmadheyam abhidhÀya niÌamya cÀddhÀ 04100304 loko 'ÈjasÀ tarati dustaram aÇga mÃtyum 0411001 maitreya uvÀca 04110011 niÌamya gadatÀm evam ÃÍÁÉÀÎ dhanuÍi dhruvaÏ 04110012 sandadhe 'stram upaspÃÌya yan nÀrÀyaÉa-nirmitam 04110011 sandhÁyamÀna etasmin mÀyÀ guhyaka-nirmitÀÏ 04110011 kÍipraÎ vineÌur vidura kleÌÀ jÈÀnodaye yathÀ 04110011 tasyÀrÍÀstraÎ dhanuÍi prayuÈjataÏ | suvarÉa-puÇkhÀÏ kalahaÎsa-vÀsasaÏ 04110011 viniÏsÃtÀ ÀviviÌur dviÍad-balaÎ | yathÀ vanaÎ bhÁma-ravÀÏ ÌikhaÉËinaÏ 04110011 tais tigma-dhÀraiÏ pradhane ÌilÁ-mukhair | itas tataÏ puÉya-janÀ upadrutÀÏ 04110011 tam abhyadhÀvan kupitÀ udÀyudhÀÏ | suparÉam unnaddha-phaÉÀ ivÀhayaÏ 04110011 sa tÀn pÃÍatkair abhidhÀvato mÃdhe | nikÃtta-bÀhÂru-ÌirodharodarÀn 04110011 ninÀya lokaÎ param arka-maÉËalaÎ | vrajanti nirbhidya yam Ârdhva-retasaÏ 04110011 tÀn hanyamÀnÀn abhivÁkÍya guhyakÀn | anÀgasaÌ citra-rathena bhÂriÌaÏ 04110011 auttÀnapÀdiÎ kÃpayÀ pitÀmaho | manur jagÀdopagataÏ saharÍibhiÏ 04110011 manur uvÀca 04110011 alaÎ vatsÀtiroÍeÉa tamo-dvÀreÉa pÀpmanÀ 04110011 yena puÉya-janÀn etÀn avadhÁs tvam anÀgasaÏ 04110011 nÀsmat-kulocitaÎ tÀta karmaitat sad-vigarhitam 04110011 vadho yad upadevÀnÀm Àrabdhas te 'kÃtainasÀm 04110011 nanv ekasyÀparÀdhena prasaÇgÀd bahavo hatÀÏ 04110011 bhrÀtur vadhÀbhitaptena tvayÀÇga bhrÀtÃ-vatsala 04110011 nÀyaÎ mÀrgo hi sÀdhÂnÀÎ hÃÍÁkeÌÀnuvartinÀm 04110011 yad ÀtmÀnaÎ parÀg gÃhya paÌuvad bhÂta-vaiÌasam 04110011 sarva-bhÂtÀtma-bhÀvena bhÂtÀvÀsaÎ hariÎ bhavÀn 04110011 ÀrÀdhyÀpa durÀrÀdhyaÎ viÍÉos tat paramaÎ padam 04110011 sa tvaÎ harer anudhyÀtas tat-puÎsÀm api sammataÏ 04110011 kathaÎ tv avadyaÎ kÃtavÀn anuÌikÍan satÀÎ vratam 04110011 titikÍayÀ karuÉayÀ maitryÀ cÀkhila-jantuÍu 04110011 samatvena ca sarvÀtmÀ bhagavÀn samprasÁdati 04110011 samprasanne bhagavati puruÍaÏ prÀkÃtair guÉaiÏ 04110011 vimukto jÁva-nirmukto brahma nirvÀÉam Ãcchati 04110011 bhÂtaiÏ paÈcabhir Àrabdhair yoÍit puruÍa eva hi 04110011 tayor vyavÀyÀt sambhÂtir yoÍit-puruÍayor iha 04110011 evaÎ pravartate sargaÏ sthitiÏ saÎyama eva ca 04110011 guÉa-vyatikarÀd rÀjan mÀyayÀ paramÀtmanaÏ 04110011 nimitta-mÀtraÎ tatrÀsÁn nirguÉaÏ puruÍarÍabhaÏ 04110011 vyaktÀvyaktam idaÎ viÌvaÎ yatra bhramati lohavat 04110011 sa khalv idaÎ bhagavÀn kÀla-ÌaktyÀ | guÉa-pravÀheÉa vibhakta-vÁryaÏ 04110011 karoty akartaiva nihanty ahantÀ | ceÍÊÀ vibhÂmnaÏ khalu durvibhÀvyÀ 04110011 so 'nanto 'nta-karaÏ kÀlo 'nÀdir Àdi-kÃd avyayaÏ 04110011 janaÎ janena janayan mÀrayan mÃtyunÀntakam 04110011 na vai sva-pakÍo 'sya vipakÍa eva vÀ | parasya mÃtyor viÌataÏ samaÎ prajÀÏ 04110011 taÎ dhÀvamÀnam anudhÀvanty anÁÌÀ | yathÀ rajÀÎsy anilaÎ bhÂta-saÇghÀÏ 04110011 ÀyuÍo 'pacayaÎ jantos tathaivopacayaÎ vibhuÏ 04110011 ubhÀbhyÀÎ rahitaÏ sva-stho duÏsthasya vidadhÀty asau 04110011 kecit karma vadanty enaÎ svabhÀvam apare nÃpa 04110011 eke kÀlaÎ pare daivaÎ puÎsaÏ kÀmam utÀpare 04110011 avyaktasyÀprameyasya nÀnÀ-Ìakty-udayasya ca 04110011 na vai cikÁrÍitaÎ tÀta ko vedÀtha sva-sambhavam 04110011 na caite putraka bhrÀtur hantÀro dhanadÀnugÀÏ 04110011 visargÀdÀnayos tÀta puÎso daivaÎ hi kÀraÉam 04110011 sa eva viÌvaÎ sÃjati sa evÀvati hanti ca 04110011 athÀpi hy anahaÇkÀrÀn nÀjyate guÉa-karmabhiÏ 04110011 eÍa bhÂtÀni bhÂtÀtmÀ bhÂteÌo bhÂta-bhÀvanaÏ 04110011 sva-ÌaktyÀ mÀyayÀ yuktaÏ sÃjaty atti ca pÀti ca 04110011 tam eva mÃtyum amÃtaÎ tÀta daivaÎ | sarvÀtmanopehi jagat-parÀyaÉam 04110011 yasmai baliÎ viÌva-sÃjo haranti | gÀvo yathÀ vai nasi dÀma-yantritÀÏ 04110011 yaÏ paÈca-varÍo jananÁÎ tvaÎ vihÀya | mÀtuÏ sapatnyÀ vacasÀ bhinna-marmÀ 04110011 vanaÎ gatas tapasÀ pratyag-akÍam | ÀrÀdhya lebhe mÂrdhni padaÎ tri-lokyÀÏ 04110011 tam enam aÇgÀtmani mukta-vigrahe | vyapÀÌritaÎ nirguÉam ekam akÍaram 04110011 ÀtmÀnam anviccha vimuktam Àtma-dÃg | yasminn idaÎ bhedam asat pratÁyate 04110011 tvaÎ pratyag-Àtmani tadÀ bhagavaty ananta | Ànanda-mÀtra upapanna-samasta- Ìaktau 04110011 bhaktiÎ vidhÀya paramÀÎ Ìanakair avidyÀ- | granthiÎ vibhetsyasi mamÀham iti prarÂËham 04110011 saÎyaccha roÍaÎ bhadraÎ te pratÁpaÎ ÌreyasÀÎ param 04110011 Ìrutena bhÂyasÀ rÀjann agadena yathÀmayam 04110011 yenopasÃÍÊÀt puruÍÀl loka udvijate bhÃÌam 04110011 na budhas tad-vaÌaÎ gacched icchann abhayam ÀtmanaÏ 04110011 helanaÎ giriÌa-bhrÀtur dhanadasya tvayÀ kÃtam 04110011 yaj jaghnivÀn puÉya-janÀn bhrÀtÃ-ghnÀn ity amarÍitaÏ 04110011 taÎ prasÀdaya vatsÀÌu sannatyÀ praÌrayoktibhiÏ 04110011 na yÀvan mahatÀÎ tejaÏ kulaÎ no 'bhibhaviÍyati 04110011 evaÎ svÀyambhuvaÏ pautram anuÌÀsya manur dhruvam 04110011 tenÀbhivanditaÏ sÀkam ÃÍibhiÏ sva-puraÎ yayau 0412001 maitreya uvÀca 04120011 dhruvaÎ nivÃttaÎ pratibuddhya vaiÌasÀd | apeta-manyuÎ bhagavÀn dhaneÌvaraÏ 04120012 tatrÀgataÌ cÀraÉa-yakÍa-kinnaraiÏ | saÎstÂyamÀno nyavadat kÃtÀÈjalim 0412002 dhanada uvÀca 04120021 bho bhoÏ kÍatriya-dÀyÀda parituÍÊo 'smi te 'nagha 04120022 yat tvaÎ pitÀmahÀdeÌÀd vairaÎ dustyajam atyajaÏ 04120031 na bhavÀn avadhÁd yakÍÀn na yakÍÀ bhrÀtaraÎ tava 04120032 kÀla eva hi bhÂtÀnÀÎ prabhur apyaya-bhÀvayoÏ 04120041 ahaÎ tvam ity apÀrthÀ dhÁr ajÈÀnÀt puruÍasya hi 04120042 svÀpnÁvÀbhÀty atad-dhyÀnÀd yayÀ bandha-viparyayau 04120051 tad gaccha dhruva bhadraÎ te bhagavantam adhokÍajam 04120052 sarva-bhÂtÀtma-bhÀvena sarva-bhÂtÀtma-vigraham 04120061 bhajasva bhajanÁyÀÇghrim abhavÀya bhava-cchidam 04120062 yuktaÎ virahitaÎ ÌaktyÀ guÉa-mayyÀtma-mÀyayÀ 04120071 vÃÉÁhi kÀmaÎ nÃpa yan mano-gataÎ | mattas tvam auttÀnapade 'viÌaÇkitaÏ 04120072 varaÎ varÀrho 'mbuja-nÀbha-pÀdayor | anantaraÎ tvÀÎ vayam aÇga ÌuÌruma 0412008 maitreya uvÀca 04120081 sa rÀja-rÀjena varÀya codito | dhruvo mahÀ-bhÀgavato mahÀ-matiÏ 04120082 harau sa vavre 'calitÀÎ smÃtiÎ yayÀ | taraty ayatnena duratyayaÎ tamaÏ 04120091 tasya prÁtena manasÀ tÀÎ dattvaiËaviËas tataÏ 04120092 paÌyato 'ntardadhe so 'pi sva-puraÎ pratyapadyata 04120101 athÀyajata yajÈeÌaÎ kratubhir bhÂri-dakÍiÉaiÏ 04120102 dravya-kriyÀ-devatÀnÀÎ karma karma-phala-pradam 04120111 sarvÀtmany acyute 'sarve tÁvraughÀÎ bhaktim udvahan 04120112 dadarÌÀtmani bhÂteÍu tam evÀvasthitaÎ vibhum 04120121 tam evaÎ ÌÁla-sampannaÎ brahmaÉyaÎ dÁna-vatsalam 04120122 goptÀraÎ dharma-setÂnÀÎ menire pitaraÎ prajÀÏ 04120131 ÍaÊ-triÎÌad-varÍa-sÀhasraÎ ÌaÌÀsa kÍiti-maÉËalam 04120132 bhogaiÏ puÉya-kÍayaÎ kurvann abhogair aÌubha-kÍayam 04120141 evaÎ bahu-savaÎ kÀlaÎ mahÀtmÀvicalendriyaÏ 04120142 tri-vargaupayikaÎ nÁtvÀ putrÀyÀdÀn nÃpÀsanam 04120151 manyamÀna idaÎ viÌvaÎ mÀyÀ-racitam Àtmani 04120152 avidyÀ-racita-svapna-gandharva-nagaropamam 04120161 Àtma-stry-apatya-suhÃdo balam Ãddha-koÌam 04120162 antaÏ-puraÎ parivihÀra-bhuvaÌ ca ramyÀÏ 04120163 bhÂ-maÉËalaÎ jaladhi-mekhalam Àkalayya 04120164 kÀlopasÃÍÊam iti sa prayayau viÌÀlÀm 04120171 tasyÀÎ viÌuddha-karaÉaÏ Ìiva-vÀr vigÀhya 04120172 baddhvÀsanaÎ jita-marun manasÀhÃtÀkÍaÏ 04120173 sthÂle dadhÀra bhagavat-pratirÂpa etad 04120174 dhyÀyaÎs tad avyavahito vyasÃjat samÀdhau 04120181 bhaktiÎ harau bhagavati pravahann ajasram 04120182 Ànanda-bÀÍpa-kalayÀ muhur ardyamÀnaÏ 04120183 viklidyamÀna-hÃdayaÏ pulakÀcitÀÇgo 04120184 nÀtmÀnam asmarad asÀv iti mukta-liÇgaÏ 04120191 sa dadarÌa vimÀnÀgryaÎ nabhaso 'vatarad dhruvaÏ 04120192 vibhrÀjayad daÌa diÌo rÀkÀpatim ivoditam 04120201 tatrÀnu deva-pravarau catur-bhujau 04120202 ÌyÀmau kiÌorÀv aruÉÀmbujekÍaÉau 04120203 sthitÀv avaÍÊabhya gadÀÎ suvÀsasau 04120204 kirÁÊa-hÀrÀÇgada-cÀru-kuÉËalau 04120211 vijÈÀya tÀv uttamagÀya-kiÇkarÀv 04120212 abhyutthitaÏ sÀdhvasa-vismÃta-kramaÏ 04120213 nanÀma nÀmÀni gÃÉan madhudviÍaÏ 04120214 pÀrÍat-pradhÀnÀv iti saÎhatÀÈjaliÏ 04120221 taÎ kÃÍÉa-pÀdÀbhiniviÍÊa-cetasaÎ 04120222 baddhÀÈjaliÎ praÌraya-namra-kandharam 04120223 sunanda-nandÀv upasÃtya sasmitaÎ 04120224 pratyÂcatuÏ puÍkaranÀbha-sammatau 0412023 sunanda-nandÀv ÂcatuÏ 04120231 bho bho rÀjan subhadraÎ te vÀcaÎ no 'vahitaÏ ÌÃÉu 04120232 yaÏ paÈca-varÍas tapasÀ bhavÀn devam atÁtÃpat 04120241 tasyÀkhila-jagad-dhÀtur ÀvÀÎ devasya ÌÀrÇgiÉaÏ 04120242 pÀrÍadÀv iha samprÀptau netuÎ tvÀÎ bhagavat-padam 04120251 sudurjayaÎ viÍÉu-padaÎ jitaÎ tvayÀ | yat sÂrayo 'prÀpya vicakÍate param 04120252 ÀtiÍÊha tac candra-divÀkarÀdayo | graharkÍa-tÀrÀÏ pariyanti dakÍiÉam 04120261 anÀsthitaÎ te pitÃbhir anyair apy aÇga karhicit 04120262 ÀtiÍÊha jagatÀÎ vandyaÎ tad viÍÉoÏ paramaÎ padam 04120271 etad vimÀna-pravaram uttamaÌloka-maulinÀ 04120272 upasthÀpitam ÀyuÍmann adhiroËhuÎ tvam arhasi 0412028 maitreya uvÀca 04120281 niÌamya vaikuÉÊha-niyojya-mukhyayor | madhu-cyutaÎ vÀcam urukrama-priyaÏ 04120282 kÃtÀbhiÍekaÏ kÃta-nitya-maÇgalo | munÁn praÉamyÀÌiÍam abhyavÀdayat 04120291 parÁtyÀbhyarcya dhiÍÉyÀgryaÎ pÀrÍadÀv abhivandya ca 04120292 iyeÍa tad adhiÍÊhÀtuÎ bibhrad rÂpaÎ hiraÉmayam 04120301 tadottÀnapadaÏ putro dadarÌÀntakam Àgatam 04120302 mÃtyor mÂrdhni padaÎ dattvÀ ÀrurohÀdbhutaÎ gÃham 04120311 tadÀ dundubhayo nedur mÃdaÇga-paÉavÀdayaÏ 04120312 gandharva-mukhyÀÏ prajaguÏ petuÏ kusuma-vÃÍÊayaÏ 04120321 sa ca svarlokam ÀrokÍyan sunÁtiÎ jananÁÎ dhruvaÏ 04120322 anvasmarad agaÎ hitvÀ dÁnÀÎ yÀsye tri-viÍÊapam 04120331 iti vyavasitaÎ tasya vyavasÀya surottamau 04120332 darÌayÀm Àsatur devÁÎ puro yÀnena gacchatÁm 04120341 tatra tatra praÌaÎsadbhiÏ pathi vaimÀnikaiÏ suraiÏ 04120342 avakÁryamÀÉo dadÃÌe kusumaiÏ kramaÌo grahÀn 04120351 tri-lokÁÎ deva-yÀnena so 'tivrajya munÁn api 04120352 parastÀd yad dhruva-gatir viÍÉoÏ padam athÀbhyagÀt 04120361 yad bhrÀjamÀnaÎ sva-rucaiva sarvato | lokÀs trayo hy anu vibhrÀjanta ete 04120362 yan nÀvrajan jantuÍu ye 'nanugrahÀ | vrajanti bhadrÀÉi caranti ye 'niÌam 04120371 ÌÀntÀÏ sama-dÃÌaÏ ÌuddhÀÏ | sarva-bhÂtÀnuraÈjanÀÏ 04120372 yÀnty aÈjasÀcyuta-padam | acyuta-priya-bÀndhavÀÏ 04120381 ity uttÀnapadaÏ putro | dhruvaÏ kÃÍÉa-parÀyaÉaÏ 04120382 abhÂt trayÀÉÀÎ lokÀnÀÎ | cÂËÀ-maÉir ivÀmalaÏ 04120391 gambhÁra-vego 'nimiÍaÎ | jyotiÍÀÎ cakram Àhitam 04120392 yasmin bhramati kauravya | meËhyÀm iva gavÀÎ gaÉaÏ 04120401 mahimÀnaÎ vilokyÀsya | nÀrado bhagavÀn ÃÍiÏ 04120402 ÀtodyaÎ vitudaÈ ÌlokÀn | satre 'gÀyat pracetasÀm 0412041 nÀrada uvÀca 04120411 nÂnaÎ sunÁteÏ pati-devatÀyÀs | tapaÏ-prabhÀvasya sutasya tÀÎ gatim 04120412 dÃÍÊvÀbhyupÀyÀn api veda-vÀdino | naivÀdhigantuÎ prabhavanti kiÎ nÃpÀÏ 04120421 yaÏ paÈca-varÍo guru-dÀra-vÀk-Ìarair | bhinnena yÀto hÃdayena dÂyatÀ 04120422 vanaÎ mad-ÀdeÌa-karo 'jitaÎ prabhuÎ | jigÀya tad-bhakta-guÉaiÏ parÀjitam 04120431 yaÏ kÍatra-bandhur bhuvi tasyÀdhirÂËham | anv ÀrurukÍed api varÍa-pÂgaiÏ 04120432 ÍaÊ-paÈca-varÍo yad ahobhir alpaiÏ | prasÀdya vaikuÉÊham avÀpa tat-padam 0412044 maitreya uvÀca 04120441 etat te 'bhihitaÎ sarvaÎ yat pÃÍÊo 'ham iha tvayÀ 04120442 dhruvasyoddÀma-yaÌasaÌ caritaÎ sammataÎ satÀm 04120451 dhanyaÎ yaÌasyam ÀyuÍyaÎ puÉyaÎ svasty-ayanaÎ mahat 04120452 svargyaÎ dhrauvyaÎ saumanasyaÎ praÌasyam agha-marÍaÉam 04120461 Ìrutvaitac chraddhayÀbhÁkÍÉam acyuta-priya-ceÍÊitam 04120462 bhaved bhaktir bhagavati yayÀ syÀt kleÌa-saÇkÍayaÏ 04120471 mahattvam icchatÀÎ tÁrthaÎ ÌrotuÏ ÌÁlÀdayo guÉÀÏ 04120472 yatra tejas tad icchÂnÀÎ mÀno yatra manasvinÀm 04120481 prayataÏ kÁrtayet prÀtaÏ samavÀye dvi-janmanÀm 04120482 sÀyaÎ ca puÉya-Ìlokasya dhruvasya caritaÎ mahat 04120491 paurÉamÀsyÀÎ sinÁvÀlyÀÎ dvÀdaÌyÀÎ ÌravaÉe 'thavÀ 04120492 dina-kÍaye vyatÁpÀte saÇkrame 'rkadine 'pi vÀ 04120501 ÌrÀvayec chraddadhÀnÀnÀÎ tÁrtha-pÀda-padÀÌrayaÏ 04120502 necchaÎs tatrÀtmanÀtmÀnaÎ santuÍÊa iti sidhyati 04120511 jÈÀnam ajÈÀta-tattvÀya yo dadyÀt sat-pathe 'mÃtam 04120512 kÃpÀlor dÁna-nÀthasya devÀs tasyÀnugÃhÉate 04120521 idaÎ mayÀ te 'bhihitaÎ kurÂdvaha | dhruvasya vikhyÀta-viÌuddha-karmaÉaÏ 04120522 hitvÀrbhakaÏ krÁËanakÀni mÀtur | gÃhaÎ ca viÍÉuÎ ÌaraÉaÎ yo jagÀma 0413001 sÂta uvÀca 04130011 niÌamya kauÍÀraviÉopavarÉitaÎ | dhruvasya vaikuÉÊha-padÀdhirohaÉam 04130012 prarÂËha-bhÀvo bhagavaty adhokÍaje | praÍÊuÎ punas taÎ viduraÏ pracakrame 0413002 vidura uvÀca 04130021 ke te pracetaso nÀma kasyÀpatyÀni suvrata 04130022 kasyÀnvavÀye prakhyÀtÀÏ kutra vÀ satram Àsata 04130031 manye mahÀ-bhÀgavataÎ nÀradaÎ deva-darÌanam 04130032 yena proktaÏ kriyÀ-yogaÏ paricaryÀ-vidhir hareÏ 04130041 sva-dharma-ÌÁlaiÏ puruÍair bhagavÀn yajÈa-pÂruÍaÏ 04130042 ijyamÀno bhaktimatÀ nÀradeneritaÏ kila 04130051 yÀs tÀ devarÍiÉÀ tatra varÉitÀ bhagavat-kathÀÏ 04130052 mahyaÎ ÌuÌrÂÍave brahman kÀrtsnyenÀcaÍÊum arhasi 0413006 maitreya uvÀca 04130061 dhruvasya cotkalaÏ putraÏ pitari prasthite vanam 04130062 sÀrvabhauma-ÌriyaÎ naicchad adhirÀjÀsanaÎ pituÏ 04130071 sa janmanopaÌÀntÀtmÀ niÏsaÇgaÏ sama-darÌanaÏ 04130072 dadarÌa loke vitatam ÀtmÀnaÎ lokam Àtmani 04130081 ÀtmÀnaÎ brahma nirvÀÉaÎ pratyastamita-vigraham 04130082 avabodha-rasaikÀtmyam Ànandam anusantatam 04130091 avyavacchinna-yogÀgni- dagdha-karma-malÀÌayaÏ 04130092 svarÂpam avarundhÀno nÀtmano 'nyaÎ tadaikÍata 04130101 jaËÀndha-badhironmatta- mÂkÀkÃtir atan-matiÏ 04130102 lakÍitaÏ pathi bÀlÀnÀÎ praÌÀntÀrcir ivÀnalaÏ 04130111 matvÀ taÎ jaËam unmattaÎ kula-vÃddhÀÏ samantriÉaÏ 04130112 vatsaraÎ bhÂpatiÎ cakrur yavÁyÀÎsaÎ bhrameÏ sutam 04130121 svarvÁthir vatsarasyeÍÊÀ bhÀryÀsÂta ÍaË-ÀtmajÀn 04130122 puÍpÀrÉaÎ tigmaketuÎ ca iÍam ÂrjaÎ vasuÎ jayam 04130131 puÍpÀrÉasya prabhÀ bhÀryÀ doÍÀ ca dve babhÂvatuÏ 04130132 prÀtar madhyandinaÎ sÀyam iti hy Àsan prabhÀ-sutÀÏ 04130141 pradoÍo niÌitho vyuÍÊa iti doÍÀ-sutÀs trayaÏ 04130142 vyuÍÊaÏ sutaÎ puÍkariÉyÀÎ sarvatejasam Àdadhe 04130151 sa cakÍuÏ sutam ÀkÂtyÀÎ patnyÀÎ manum avÀpa ha 04130152 manor asÂta mahiÍÁ virajÀn naËvalÀ sutÀn 04130161 puruÎ kutsaÎ tritaÎ dyumnaÎ satyavantam ÃtaÎ vratam 04130162 agniÍÊomam atÁrÀtraÎ pradyumnaÎ Ìibim ulmukam 04130171 ulmuko 'janayat putrÀn puÍkariÉyÀÎ ÍaË uttamÀn 04130172 aÇgaÎ sumanasaÎ khyÀtiÎ kratum aÇgirasaÎ gayam 04130181 sunÁthÀÇgasya yÀ patnÁ suÍuve venam ulbaÉam 04130182 yad-dauÏÌÁlyÀt sa rÀjarÍir nirviÉÉo niragÀt purÀt 04130191 yam aÇga ÌepuÏ kupitÀ vÀg-vajrÀ munayaÏ kila 04130192 gatÀsos tasya bhÂyas te mamanthur dakÍiÉaÎ karam 04130201 arÀjake tadÀ loke dasyubhiÏ pÁËitÀÏ prajÀÏ 04130202 jÀto nÀrÀyaÉÀÎÌena pÃthur ÀdyaÏ kÍitÁÌvaraÏ 0413021 vidura uvÀca 04130211 tasya ÌÁla-nidheÏ sÀdhor brahmaÉyasya mahÀtmanaÏ 04130212 rÀjÈaÏ katham abhÂd duÍÊÀ prajÀ yad vimanÀ yayau 04130221 kiÎ vÀÎho vena uddiÌya brahma-daÉËam ayÂyujan 04130222 daÉËa-vrata-dhare rÀjÈi munayo dharma-kovidÀÏ 04130231 nÀvadhyeyaÏ prajÀ-pÀlaÏ prajÀbhir aghavÀn api 04130232 yad asau loka-pÀlÀnÀÎ bibharty ojaÏ sva-tejasÀ 04130241 etad ÀkhyÀhi me brahman sunÁthÀtmaja-ceÍÊitam 04130242 ÌraddadhÀnÀya bhaktÀya tvaÎ parÀvara-vittamaÏ 0413025 maitreya uvÀca 04130251 aÇgo 'ÌvamedhaÎ rÀjarÍir ÀjahÀra mahÀ-kratum 04130252 nÀjagmur devatÀs tasminn ÀhÂtÀ brahma-vÀdibhiÏ 04130261 tam Âcur vismitÀs tatra yajamÀnam athartvijaÏ 04130262 havÁÎÍi hÂyamÀnÀni na te gÃhÉanti devatÀÏ 04130271 rÀjan havÁÎÍy aduÍÊÀni ÌraddhayÀsÀditÀni te 04130272 chandÀÎsy ayÀta-yÀmÀni yojitÀni dhÃta-vrataiÏ 04130281 na vidÀmeha devÀnÀÎ helanaÎ vayam aÉv api 04130282 yan na gÃhÉanti bhÀgÀn svÀn ye devÀÏ karma-sÀkÍiÉaÏ 0413029 maitreya uvÀca 04130291 aÇgo dvija-vacaÏ ÌrutvÀ yajamÀnaÏ sudurmanÀÏ 04130292 tat praÍÊuÎ vyasÃjad vÀcaÎ sadasyÀÎs tad-anujÈayÀ 04130301 nÀgacchanty ÀhutÀ devÀ na gÃhÉanti grahÀn iha 04130302 sadasas-patayo brÂta kim avadyaÎ mayÀ kÃtam 0413031 sadasas-pataya ÂcuÏ 04130311 nara-deveha bhavato nÀghaÎ tÀvan manÀk sthitam 04130312 asty ekaÎ prÀktanam aghaÎ yad ihedÃk tvam aprajaÏ 04130321 tathÀ sÀdhaya bhadraÎ te ÀtmÀnaÎ suprajaÎ nÃpa 04130322 iÍÊas te putra-kÀmasya putraÎ dÀsyati yajÈa-bhuk 04130331 tathÀ sva-bhÀgadheyÀni grahÁÍyanti divaukasaÏ 04130332 yad yajÈa-puruÍaÏ sÀkÍÀd apatyÀya harir vÃtaÏ 04130341 tÀÎs tÀn kÀmÀn harir dadyÀd yÀn yÀn kÀmayate janaÏ 04130342 ÀrÀdhito yathaivaiÍa tathÀ puÎsÀÎ phalodayaÏ 04130351 iti vyavasitÀ viprÀs tasya rÀjÈaÏ prajÀtaye 04130352 puroËÀÌaÎ niravapan Ìipi-viÍÊÀya viÍÉave 04130361 tasmÀt puruÍa uttasthau hema-mÀly amalÀmbaraÏ 04130362 hiraÉmayena pÀtreÉa siddham ÀdÀya pÀyasam 04130371 sa viprÀnumato rÀjÀ gÃhÁtvÀÈjalinaudanam 04130372 avaghrÀya mudÀ yuktaÏ prÀdÀt patnyÀ udÀra-dhÁÏ 04130381 sÀ tat puÎ-savanaÎ rÀjÈÁ prÀÌya vai patyur Àdadhe 04130382 garbhaÎ kÀla upÀvÃtte kumÀraÎ suÍuve 'prajÀ 04130391 sa bÀla eva puruÍo mÀtÀmaham anuvrataÏ 04130392 adharmÀÎÌodbhavaÎ mÃtyuÎ tenÀbhavad adhÀrmikaÏ 04130401 sa ÌarÀsanam udyamya mÃgayur vana-gocaraÏ 04130402 hanty asÀdhur mÃgÀn dÁnÀn veno 'sÀv ity arauj janaÏ 04130411 ÀkrÁËe krÁËato bÀlÀn vayasyÀn atidÀruÉaÏ 04130412 prasahya niranukroÌaÏ paÌu-mÀram amÀrayat 04130421 taÎ vicakÍya khalaÎ putraÎ ÌÀsanair vividhair nÃpaÏ 04130422 yadÀ na ÌÀsituÎ kalpo bhÃÌam ÀsÁt sudurmanÀÏ 04130431 prÀyeÉÀbhyarcito devo ye 'prajÀ gÃha-medhinaÏ 04130432 kad-apatya-bhÃtaÎ duÏkhaÎ ye na vindanti durbharam 04130441 yataÏ pÀpÁyasÁ kÁrtir adharmaÌ ca mahÀn nÃÉÀm 04130442 yato virodhaÏ sarveÍÀÎ yata Àdhir anantakaÏ 04130451 kas taÎ prajÀpadeÌaÎ vai moha-bandhanam ÀtmanaÏ 04130452 paÉËito bahu manyeta yad-arthÀÏ kleÌadÀ gÃhÀÏ 04130461 kad-apatyaÎ varaÎ manye sad-apatyÀc chucÀÎ padÀt 04130462 nirvidyeta gÃhÀn martyo yat-kleÌa-nivahÀ gÃhÀÏ 04130471 evaÎ sa nirviÉÉa-manÀ nÃpo gÃhÀn | niÌÁtha utthÀya mahodayodayÀt 04130472 alabdha-nidro 'nupalakÍito nÃbhir | hitvÀ gato vena-suvaÎ prasuptÀm 04130481 vijÈÀya nirvidya gataÎ patiÎ prajÀÏ | purohitÀmÀtya-suhÃd-gaÉÀdayaÏ 04130482 vicikyur urvyÀm atiÌoka-kÀtarÀ | yathÀ nigÂËhaÎ puruÍaÎ kuyoginaÏ 04130491 alakÍayantaÏ padavÁÎ prajÀpater | hatodyamÀÏ pratyupasÃtya te purÁm 04130492 ÃÍÁn sametÀn abhivandya sÀÌravo | nyavedayan paurava bhartÃ-viplavam 0414001 maitreya uvÀca 04140011 bhÃgv-Àdayas te munayo lokÀnÀÎ kÍema-darÌinaÏ 04140012 goptary asati vai nÅÉÀÎ paÌyantaÏ paÌu-sÀmyatÀm 04140021 vÁra-mÀtaram ÀhÂya sunÁthÀÎ brahma-vÀdinaÏ 04140022 prakÃty-asammataÎ venam abhyaÍiÈcan patiÎ bhuvaÏ 04140031 ÌrutvÀ nÃpÀsana-gataÎ venam atyugra-ÌÀsanam 04140032 nililyur dasyavaÏ sadyaÏ sarpa-trastÀ ivÀkhavaÏ 04140041 sa ÀrÂËha-nÃpa-sthÀna unnaddho 'ÍÊa-vibhÂtibhiÏ 04140042 avamene mahÀ-bhÀgÀn stabdhaÏ sambhÀvitaÏ svataÏ 04140051 evaÎ madÀndha utsikto niraÇkuÌa iva dvipaÏ 04140052 paryaÊan ratham ÀsthÀya kampayann iva rodasÁ 04140061 na yaÍÊavyaÎ na dÀtavyaÎ na hotavyaÎ dvijÀÏ kvacit 04140062 iti nyavÀrayad dharmaÎ bherÁ-ghoÍeÉa sarvaÌaÏ 04140071 venasyÀvekÍya munayo durvÃttasya viceÍÊitam 04140072 vimÃÌya loka-vyasanaÎ kÃpayocuÏ sma satriÉaÏ 04140081 aho ubhayataÏ prÀptaÎ lokasya vyasanaÎ mahat 04140082 dÀruÉy ubhayato dÁpte iva taskara-pÀlayoÏ 04140091 arÀjaka-bhayÀd eÍa kÃto rÀjÀtad-arhaÉaÏ 04140092 tato 'py ÀsÁd bhayaÎ tv adya kathaÎ syÀt svasti dehinÀm 04140101 aher iva payaÏ-poÍaÏ poÍakasyÀpy anartha-bhÃt 04140102 venaÏ prakÃtyaiva khalaÏ sunÁthÀ-garbha-sambhavaÏ 04140111 nirÂpitaÏ prajÀ-pÀlaÏ sa jighÀÎsati vai prajÀÏ 04140112 tathÀpi sÀntvayemÀmuÎ nÀsmÀÎs tat-pÀtakaÎ spÃÌet 04140121 tad-vidvadbhir asad-vÃtto veno 'smÀbhiÏ kÃto nÃpaÏ 04140122 sÀntvito yadi no vÀcaÎ na grahÁÍyaty adharma-kÃt 04140131 loka-dhikkÀra-sandagdhaÎ dahiÍyÀmaÏ sva-tejasÀ 04140132 evam adhyavasÀyainaÎ munayo gÂËha-manyavaÏ 04140133 upavrajyÀbruvan venaÎ sÀntvayitvÀ ca sÀmabhiÏ 0414014 munaya ÂcuÏ 04140141 nÃpa-varya nibodhaitad yat te vijÈÀpayÀma bhoÏ 04140142 ÀyuÏ-ÌrÁ-bala-kÁrtÁnÀÎ tava tÀta vivardhanam 04140151 dharma ÀcaritaÏ puÎsÀÎ vÀÇ-manaÏ-kÀya-buddhibhiÏ 04140152 lokÀn viÌokÀn vitaraty athÀnantyam asaÇginÀm 04140161 sa te mÀ vinaÌed vÁra prajÀnÀÎ kÍema-lakÍaÉaÏ 04140162 yasmin vinaÍÊe nÃpatir aiÌvaryÀd avarohati 04140171 rÀjann asÀdhv-amÀtyebhyaÌ corÀdibhyaÏ prajÀ nÃpaÏ 04140172 rakÍan yathÀ baliÎ gÃhÉann iha pretya ca modate 04140181 yasya rÀÍÊre pure caiva bhagavÀn yajÈa-pÂruÍaÏ 04140182 ijyate svena dharmeÉa janair varÉÀÌramÀnvitaiÏ 04140191 tasya rÀjÈo mahÀ-bhÀga bhagavÀn bhÂta-bhÀvanaÏ 04140192 parituÍyati viÌvÀtmÀ tiÍÊhato nija-ÌÀsane 04140201 tasmiÎs tuÍÊe kim aprÀpyaÎjagatÀm ÁÌvareÌvare 04140202 lokÀÏ sapÀlÀ hy etasmai haranti balim ÀdÃtÀÏ 04140211 taÎ sarva-lokÀmara-yajÈa-saÇgrahaÎ | trayÁmayaÎ dravyamayaÎ tapomayam 04140212 yajÈair vicitrair yajato bhavÀya te | rÀjan sva-deÌÀn anuroddhum arhasi 04140221 yajÈena yuÍmad-viÍaye dvijÀtibhir | vitÀyamÀnena surÀÏ kalÀ hareÏ 04140222 sviÍÊÀÏ sutuÍÊÀÏ pradiÌanti vÀÈchitaÎ | tad-dhelanaÎ nÀrhasi vÁra ceÍÊitum 0414023 vena uvÀca 04140231 bÀliÌÀ bata yÂyaÎ vÀ adharme dharma-mÀninaÏ 04140232 ye vÃttidaÎ patiÎ hitvÀ jÀraÎ patim upÀsate 04140241 avajÀnanty amÁ mÂËhÀ nÃpa-rÂpiÉam ÁÌvaram 04140242 nÀnuvindanti te bhadram iha loke paratra ca 04140251 ko yajÈa-puruÍo nÀma yatra vo bhaktir ÁdÃÌÁ 04140252 bhartÃ-sneha-vidÂrÀÉÀÎ yathÀ jÀre kuyoÍitÀm 04140261 viÍÉur viriÈco giriÌa indro vÀyur yamo raviÏ 04140262 parjanyo dhanadaÏ somaÏ kÍitir agnir apÀmpatiÏ 04140271 ete cÀnye ca vibudhÀÏ prabhavo vara-ÌÀpayoÏ 04140272 dehe bhavanti nÃpateÏ sarva-devamayo nÃpaÏ 04140281 tasmÀn mÀÎ karmabhir viprÀ yajadhvaÎ gata-matsarÀÏ 04140282 baliÎ ca mahyaÎ harata matto 'nyaÏ ko 'gra-bhuk pumÀn 0414029 maitreya uvÀca 04140291 itthaÎ viparyaya-matiÏ pÀpÁyÀn utpathaÎ gataÏ 04140292 anunÁyamÀnas tad-yÀcÈÀÎ na cakre bhraÍÊa-maÇgalaÏ 04140301 iti te 'sat-kÃtÀs tena dvijÀÏ paÉËita-mÀninÀ 04140302 bhagnÀyÀÎ bhavya-yÀcÈÀyÀÎ tasmai vidura cukrudhuÏ 04140311 hanyatÀÎ hanyatÀm eÍa pÀpaÏ prakÃti-dÀruÉaÏ 04140312 jÁvan jagad asÀv ÀÌu kurute bhasmasÀd dhruvam 04140321 nÀyam arhaty asad-vÃtto naradeva-varÀsanam 04140322 yo 'dhiyajÈa-patiÎ viÍÉuÎ vinindaty anapatrapaÏ 04140331 ko vainaÎ paricakÍÁta venam ekam Ãte 'Ìubham 04140332 prÀpta ÁdÃÌam aiÌvaryaÎ yad-anugraha-bhÀjanaÏ 04140341 itthaÎ vyavasitÀ hantum ÃÍayo rÂËha-manyavaÏ 04140342 nijaghnur huÇkÃtair venaÎ hatam acyuta-nindayÀ 04140351 ÃÍibhiÏ svÀÌrama-padaÎ gate putra-kalevaram 04140352 sunÁthÀ pÀlayÀm Àsa vidyÀ-yogena ÌocatÁ 04140361 ekadÀ munayas te tu sarasvat-salilÀplutÀÏ 04140362 hutvÀgnÁn sat-kathÀÌ cakrur upaviÍÊÀÏ sarit-taÊe 04140371 vÁkÍyotthitÀÎs tadotpÀtÀn Àhur loka-bhayaÇkarÀn 04140372 apy abhadram anÀthÀyÀ dasyubhyo na bhaved bhuvaÏ 04140381 evaÎ mÃÌanta ÃÍayo dhÀvatÀÎ sarvato-diÌam 04140382 pÀÎsuÏ samutthito bhÂriÌ corÀÉÀm abhilumpatÀm 04140391 tad upadravam ÀjÈÀya lokasya vasu lumpatÀm 04140392 bhartary uparate tasminn anyonyaÎ ca jighÀÎsatÀm 04140401 cora-prÀyaÎ jana-padaÎ hÁna-sattvam arÀjakam 04140402 lokÀn nÀvÀrayaÈ chaktÀ api tad-doÍa-darÌinaÏ 04140411 brÀhmaÉaÏ sama-dÃk ÌÀnto dÁnÀnÀÎ samupekÍakaÏ 04140412 sravate brahma tasyÀpi bhinna-bhÀÉËÀt payo yathÀ 04140421 nÀÇgasya vaÎÌo rÀjarÍer eÍa saÎsthÀtum arhati 04140422 amogha-vÁryÀ hi nÃpÀ vaÎÌe 'smin keÌavÀÌrayÀÏ 04140431 viniÌcityaivam ÃÍayo vipannasya mahÁpateÏ 04140432 mamanthur ÂruÎ tarasÀ tatrÀsÁd bÀhuko naraÏ 04140441 kÀka-kÃÍÉo 'tihrasvÀÇgo hrasva-bÀhur mahÀ-hanuÏ 04140442 hrasva-pÀn nimna-nÀsÀgro raktÀkÍas tÀmra-mÂrdhajaÏ 04140451 taÎ tu te 'vanataÎ dÁnaÎ kiÎ karomÁti vÀdinam 04140452 niÍÁdety abruvaÎs tÀta sa niÍÀdas tato 'bhavat 04140461 tasya vaÎÌyÀs tu naiÍÀdÀ giri-kÀnana-gocarÀÏ 04140462 yenÀharaj jÀyamÀno vena-kalmaÍam ulbaÉam 0415001 maitreya uvÀca 04150011 atha tasya punar viprair aputrasya mahÁpateÏ 04150012 bÀhubhyÀÎ mathyamÀnÀbhyÀÎ mithunaÎ samapadyata 04150021 tad dÃÍÊvÀ mithunaÎ jÀtam ÃÍayo brahma-vÀdinaÏ 04150022 ÂcuÏ parama-santuÍÊÀ viditvÀ bhagavat-kalÀm 0415003 ÃÍaya ÂcuÏ 04150031 eÍa viÍÉor bhagavataÏ kalÀ bhuvana-pÀlinÁ 04150032 iyaÎ ca lakÍmyÀÏ sambhÂtiÏ puruÍasyÀnapÀyinÁ 04150041 ayaÎ tu prathamo rÀjÈÀÎ pumÀn prathayitÀ yaÌaÏ 04150042 pÃthur nÀma mahÀrÀjo bhaviÍyati pÃthu-ÌravÀÏ 04150051 iyaÎ ca sudatÁ devÁ guÉa-bhÂÍaÉa-bhÂÍaÉÀ 04150052 arcir nÀma varÀrohÀ pÃthum evÀvarundhatÁ 04150061 eÍa sÀkÍÀd dharer aÎÌojÀto loka-rirakÍayÀ 04150062 iyaÎ ca tat-parÀ hi ÌrÁr anujajÈe 'napÀyinÁ 0415007 maitreya uvÀca 04150071 praÌaÎsanti sma taÎ viprÀ gandharva-pravarÀ jaguÏ 04150072 mumucuÏ sumano-dhÀrÀÏ siddhÀ nÃtyanti svaÏ-striyaÏ 04150081 ÌaÇkha-tÂrya-mÃdaÇgÀdyÀ nedur dundubhayo divi 04150082 tatra sarva upÀjagmur devarÍi-pitÅÉÀÎ gaÉÀÏ 04150091 brahmÀ jagad-gurur devaiÏ sahÀsÃtya sureÌvaraiÏ 04150092 vainyasya dakÍiÉe haste dÃÍÊvÀ cihnaÎ gadÀbhÃtaÏ 04150101 pÀdayor aravindaÎ ca taÎ vai mene hareÏ kalÀm 04150102 yasyÀpratihataÎ cakram aÎÌaÏ sa parameÍÊhinaÏ 04150111 tasyÀbhiÍeka Àrabdho brÀhmaÉair brahma-vÀdibhiÏ 04150112 ÀbhiÍecanikÀny asmai ÀjahruÏ sarvato janÀÏ 04150121 sarit-samudrÀ girayo nÀgÀ gÀvaÏ khagÀ mÃgÀÏ 04150122 dyauÏ kÍitiÏ sarva-bhÂtÀni samÀjahrur upÀyanam 04150131 so 'bhiÍikto mahÀrÀjaÏ suvÀsÀÏ sÀdhv-alaÇkÃtaÏ 04150132 patnyÀrciÍÀlaÇkÃtayÀ vireje 'gnir ivÀparaÏ 04150141 tasmai jahÀra dhanado haimaÎ vÁra varÀsanam 04150142 varuÉaÏ salila-srÀvam ÀtapatraÎ ÌaÌi-prabham 04150151 vÀyuÌ ca vÀla-vyajane dharmaÏ kÁrtimayÁÎ srajam 04150152 indraÏ kirÁÊam utkÃÍÊaÎ daÉËaÎ saÎyamanaÎ yamaÏ 04150161 brahmÀ brahmamayaÎ varma bhÀratÁ hÀram uttamam 04150162 hariÏ sudarÌanaÎ cakraÎ tat-patny avyÀhatÀÎ Ìriyam 04150171 daÌa-candram asiÎ rudraÏ Ìata-candraÎ tathÀmbikÀ 04150172 somo 'mÃtamayÀn aÌvÀÎs tvaÍÊÀ rÂpÀÌrayaÎ ratham 04150181 agnir Àja-gavaÎ cÀpaÎ sÂryo raÌmimayÀn iÍÂn 04150182 bhÂÏ pÀduke yogamayyau dyauÏ puÍpÀvalim anvaham 04150191 nÀÊyaÎ sugÁtaÎ vÀditram antardhÀnaÎ ca khecarÀÏ 04150192 ÃÍayaÌ cÀÌiÍaÏ satyÀÏ samudraÏ ÌaÇkham Àtmajam 04150201 sindhavaÏ parvatÀ nadyo ratha-vÁthÁr mahÀtmanaÏ 04150202 sÂto 'tha mÀgadho vandÁ taÎ stotum upatasthire 04150211 stÀvakÀÎs tÀn abhipretya pÃthur vainyaÏ pratÀpavÀn 04150212 megha-nirhrÀdayÀ vÀcÀ prahasann idam abravÁt 0415022 pÃthur uvÀca 04150221 bhoÏ sÂta he mÀgadha saumya vandin | loke 'dhunÀspaÍÊa-guÉasya me syÀt 04150222 kim ÀÌrayo me stava eÍa yojyatÀÎ | mÀ mayy abhÂvan vitathÀ giro vaÏ 04150231 tasmÀt parokÍe 'smad-upaÌrutÀny alaÎ | kariÍyatha stotram apÁcya-vÀcaÏ 04150232 saty uttamaÌloka-guÉÀnuvÀde | jugupsitaÎ na stavayanti sabhyÀÏ 04150241 mahad-guÉÀn Àtmani kartum ÁÌaÏ | kaÏ stÀvakaiÏ stÀvayate 'sato 'pi 04150242 te 'syÀbhaviÍyann iti vipralabdho | janÀvahÀsaÎ kumatir na veda 04150251 prabhavo hy ÀtmanaÏ stotraÎjugupsanty api viÌrutÀÏ 04150252 hrÁmantaÏ paramodÀrÀÏ pauruÍaÎ vÀ vigarhitam 04150261 vayaÎ tv aviditÀ loke sÂtÀdyÀpi varÁmabhiÏ 04150262 karmabhiÏ katham ÀtmÀnaÎ gÀpayiÍyÀma bÀlavat 0416001 maitreya uvÀca 04160011 iti bruvÀÉaÎ nÃpatiÎ gÀyakÀ muni-coditÀÏ 04160012 tuÍÊuvus tuÍÊa-manasas tad-vÀg-amÃta-sevayÀ 04160021 nÀlaÎ vayaÎ te mahimÀnuvarÉane | yo deva-varyo 'vatatÀra mÀyayÀ 04160022 venÀÇga-jÀtasya ca pauruÍÀÉi te | vÀcas-patÁnÀm api babhramur dhiyaÏ 04160031 athÀpy udÀra-ÌravasaÏ pÃthor hareÏ | kalÀvatÀrasya kathÀmÃtÀdÃtÀÏ 04160032 yathopadeÌaÎ munibhiÏ pracoditÀÏ | ÌlÀghyÀni karmÀÉi vayaÎ vitanmahi 04160041 eÍa dharma-bhÃtÀÎ ÌreÍÊho lokaÎ dharme 'nuvartayan 04160042 goptÀ ca dharma-setÂnÀÎ ÌÀstÀ tat-paripanthinÀm 04160051 eÍa vai loka-pÀlÀnÀÎ bibharty ekas tanau tanÂÏ 04160052 kÀle kÀle yathÀ-bhÀgaÎ lokayor ubhayor hitam 04160061 vasu kÀla upÀdatte kÀle cÀyaÎ vimuÈcati 04160062 samaÏ sarveÍu bhÂteÍu pratapan sÂryavad vibhuÏ 04160071 titikÍaty akramaÎ vainya upary ÀkramatÀm api 04160072 bhÂtÀnÀÎ karuÉaÏ ÌaÌvad ÀrtÀnÀÎ kÍiti-vÃttimÀn 04160081 deve 'varÍaty asau devo naradeva-vapur hariÏ 04160082 kÃcchra-prÀÉÀÏ prajÀ hy eÍa rakÍiÍyaty aÈjasendravat 04160091 ÀpyÀyayaty asau lokaÎ vadanÀmÃta-mÂrtinÀ 04160092 sÀnurÀgÀvalokena viÌada-smita-cÀruÉÀ 04160101 avyakta-vartmaiÍa nigÂËha-kÀryo | gambhÁra-vedhÀ upagupta-vittaÏ 04160102 ananta-mÀhÀtmya-guÉaika-dhÀmÀ | pÃthuÏ pracetÀ iva saÎvÃtÀtmÀ 04160111 durÀsado durviÍaha Àsanno 'pi vidÂravat 04160112 naivÀbhibhavituÎ Ìakyo venÀraÉy-utthito 'nalaÏ 04160121 antar bahiÌ ca bhÂtÀnÀÎ paÌyan karmÀÉi cÀraÉaiÏ 04160122 udÀsÁna ivÀdhyakÍo vÀyur Àtmeva dehinÀm 04160131 nÀdaÉËyaÎ daÉËayaty eÍa sutam Àtma-dviÍÀm api 04160132 daÉËayaty Àtmajam api daÉËyaÎ dharma-pathe sthitaÏ 04160141 asyÀpratihataÎ cakraÎ pÃthor ÀmÀnasÀcalÀt 04160142 vartate bhagavÀn arko yÀvat tapati go-gaÉaiÏ 04160151 raÈjayiÍyati yal lokam ayam Àtma-viceÍÊitaiÏ 04160152 athÀmum Àh rÀjÀnaÎ mano-raÈjanakaiÏ prajÀÏ 04160161 dÃËha-vrataÏ satya-sandho brahmaÉyo vÃddha-sevakaÏ 04160162 ÌaraÉyaÏ sarva-bhÂtÀnÀÎ mÀnado dÁna-vatsalaÏ 04160171 mÀtÃ-bhaktiÏ para-strÁÍu patnyÀm ardha ivÀtmanaÏ 04160172 prajÀsu pitÃvat snigdhaÏ kiÇkaro brahma-vÀdinÀm 04160181 dehinÀm Àtmavat-preÍÊhaÏ suhÃdÀÎ nandi-vardhanaÏ 04160182 mukta-saÇga-prasaÇgo 'yaÎ daÉËa-pÀÉir asÀdhuÍu 04160191 ayaÎ tu sÀkÍÀd bhagavÀÎs try-adhÁÌaÏ | kÂÊa-stha ÀtmÀ kalayÀvatÁrÉaÏ 04160192 yasminn avidyÀ-racitaÎ nirarthakaÎ | paÌyanti nÀnÀtvam api pratÁtam 04160201 ayaÎ bhuvo maÉËalam odayÀdrer | goptaika-vÁro naradeva-nÀthaÏ 04160202 ÀsthÀya jaitraÎ ratham Àtta-cÀpaÏ | paryasyate dakÍiÉato yathÀrkaÏ 04160211 asmai nÃ-pÀlÀÏ kila tatra tatra | baliÎ hariÍyanti saloka-pÀlÀÏ 04160212 maÎsyanta eÍÀÎ striya Àdi-rÀjaÎ | cakrÀyudhaÎ tad-yaÌa uddharantyaÏ 04160221 ayaÎ mahÁÎ gÀÎ duduhe 'dhirÀjaÏ | prajÀpatir vÃtti-karaÏ prajÀnÀm 04160222 yo lÁlayÀdrÁn sva-ÌarÀsa-koÊyÀ | bhindan samÀÎ gÀm akarod yathendraÏ 04160231 visphÂrjayann Àja-gavaÎ dhanuÏ svayaÎ | yadÀcarat kÍmÀm aviÍahyam Àjau 04160232 tadÀ nililyur diÌi diÌy asanto | lÀÇgÂlam udyamya yathÀ mÃgendraÏ 04160241 eÍo 'ÌvamedhÀÈ Ìatam ÀjahÀra | sarasvatÁ prÀdurabhÀvi yatra 04160242 ahÀrÍÁd yasya hayaÎ purandaraÏ | Ìata-kratuÌ carame vartamÀne 04160251 eÍa sva-sadmopavane sametya | sanat-kumÀraÎ bhagavantam ekam 04160252 ÀrÀdhya bhaktyÀlabhatÀmalaÎ taj | jÈÀnaÎ yato brahma paraÎ vidanti 04160261 tatra tatra giras tÀs tÀ iti viÌruta-vikramaÏ 04160262 ÌroÍyaty ÀtmÀÌritÀ gÀthÀÏ pÃthuÏ pÃthu-parÀkramaÏ 04160271 diÌo vijityÀpratiruddha-cakraÏ | sva-tejasotpÀÊita-loka-ÌalyaÏ 04160272 surÀsurendrair upagÁyamÀna- | mahÀnubhÀvo bhavitÀ patir bhuvaÏ 0417001 maitreya uvÀca 04170011 evaÎ sa bhagavÀn vainyaÏ khyÀpito guÉa-karmabhiÏ 04170012 chandayÀm Àsa tÀn kÀmaiÏ pratipÂjyÀbhinandya ca 04170021 brÀhmaÉa-pramukhÀn varÉÀn bhÃtyÀmÀtya-purodhasaÏ 04170022 paurÀn jÀna-padÀn ÌreÉÁÏ prakÃtÁÏ samapÂjayat 0417003 vidura uvÀca 04170031 kasmÀd dadhÀra go-rÂpaÎ dharitrÁ bahu-rÂpiÉÁ 04170032 yÀÎ dudoha pÃthus tatra ko vatso dohanaÎ ca kim 04170041 prakÃtyÀ viÍamÀ devÁ kÃtÀ tena samÀ katham 04170042 tasya medhyaÎ hayaÎ devaÏ kasya hetor apÀharat 04170051 sanat-kumÀrÀd bhagavato brahman brahma-vid-uttamÀt 04170052 labdhvÀ jÈÀnaÎ sa-vijÈÀnaÎ rÀjarÍiÏ kÀÎ gatiÎ gataÏ 04170061 yac cÀnyad api kÃÍÉasya bhavÀn bhagavataÏ prabhoÏ 04170062 ÌravaÏ suÌravasaÏ puÉyaÎ pÂrva-deha-kathÀÌrayam 04170071 bhaktÀya me 'nuraktÀya tava cÀdhokÍajasya ca 04170072 vaktum arhasi yo 'duhyad vainya-rÂpeÉa gÀm imÀm 0417008 sÂta uvÀca 04170081 codito vidureÉaivaÎ vÀsudeva-kathÀÎ prati 04170082 praÌasya taÎ prÁta-manÀ maitreyaÏ pratyabhÀÍata 0417009 maitreya uvÀca 04170091 yadÀbhiÍiktaÏ pÃthur aÇga viprair | Àmantrito janatÀyÀÌ ca pÀlaÏ 04170092 prajÀ niranne kÍiti-pÃÍÊha etya | kÍut-kÍÀma-dehÀÏ patim abhyavocan 04170101 vayaÎ rÀjaÈ jÀÊhareÉÀbhitaptÀ | yathÀgninÀ koÊara-sthena vÃkÍÀÏ 04170102 tvÀm adya yÀtÀÏ ÌaraÉaÎ ÌaraÉyaÎ | yaÏ sÀdhito vÃtti-karaÏ patir naÏ 04170111 tan no bhavÀn Áhatu rÀtave 'nnaÎ | kÍudhÀrditÀnÀÎ naradeva-deva 04170112 yÀvan na naÇkÍyÀmaha ujjhitorjÀ | vÀrtÀ-patis tvaÎ kila loka-pÀlaÏ 0417012 maitreya uvÀca 04170121 pÃthuÏ prajÀnÀÎ karuÉaÎ niÌamya paridevitam 04170122 dÁrghaÎ dadhyau kuruÌreÍÊha nimittaÎ so 'nvapadyata 04170131 iti vyavasito buddhyÀ pragÃhÁta-ÌarÀsanaÏ 04170132 sandadhe viÌikhaÎ bhÂmeÏ kruddhas tripura-hÀ yathÀ 04170141 pravepamÀnÀ dharaÉÁ niÌÀmyodÀyudhaÎ ca tam 04170142 gauÏ saty apÀdravad bhÁtÀ mÃgÁva mÃgayu-drutÀ 04170151 tÀm anvadhÀvat tad vainyaÏ kupito 'tyaruÉekÍaÉaÏ 04170152 ÌaraÎ dhanuÍi sandhÀya yatra yatra palÀyate 04170161 sÀ diÌo vidiÌo devÁ rodasÁ cÀntaraÎ tayoÏ 04170162 dhÀvantÁ tatra tatrainaÎ dadarÌÀnÂdyatÀyudham 04170171 loke nÀvindata trÀÉaÎ vainyÀn mÃtyor iva prajÀÏ 04170172 trastÀ tadÀ nivavÃte hÃdayena vidÂyatÀ 04170181 uvÀca ca mahÀ-bhÀgaÎ dharma-jÈÀpanna-vatsala 04170182 trÀhi mÀm api bhÂtÀnÀÎ pÀlane 'vasthito bhavÀn 04170191 sa tvaÎ jighÀÎsase kasmÀd dÁnÀm akÃta-kilbiÍÀm 04170192 ahaniÍyat kathaÎ yoÍÀÎ dharma-jÈa iti yo mataÏ 04170201 praharanti na vai strÁÍu kÃtÀgaÏsv api jantavaÏ 04170202 kim uta tvad-vidhÀ rÀjan karuÉÀ dÁna-vatsalÀÏ 04170211 mÀÎ vipÀÊyÀjarÀÎ nÀvaÎ yatra viÌvaÎ pratiÍÊhitam 04170212 ÀtmÀnaÎ ca prajÀÌ cemÀÏ katham ambhasi dhÀsyasi 0417022 pÃthur uvÀca 04170221 vasudhe tvÀÎ vadhiÍyÀmi mac-chÀsana-parÀÇ-mukhÁm 04170222 bhÀgaÎ barhiÍi yÀ vÃÇkte na tanoti ca no vasu 04170231 yavasaÎ jagdhy anudinaÎ naiva dogdhy audhasaÎ payaÏ 04170232 tasyÀm evaÎ hi duÍÊÀyÀÎ daÉËo nÀtra na Ìasyate 04170241 tvaÎ khalv oÍadhi-bÁjÀni prÀk sÃÍÊÀni svayambhuvÀ 04170242 na muÈcasy Àtma-ruddhÀni mÀm avajÈÀya manda-dhÁÏ 04170251 amÂÍÀÎ kÍut-parÁtÀnÀm ÀrtÀnÀÎ paridevitam 04170252 ÌamayiÍyÀmi mad-bÀÉair bhinnÀyÀs tava medasÀ 04170261 pumÀn yoÍid uta klÁba Àtma-sambhÀvano 'dhamaÏ 04170262 bhÂteÍu niranukroÌo nÃpÀÉÀÎ tad-vadho 'vadhaÏ 04170271 tvÀÎ stabdhÀÎ durmadÀÎ nÁtvÀ mÀyÀ-gÀÎ tilaÌaÏ ÌaraiÏ 04170272 Àtma-yoga-balenemÀ dhÀrayiÍyÀmy ahaÎ prajÀÏ 04170281 evaÎ manyumayÁÎ mÂrtiÎ kÃtÀntam iva bibhratam 04170282 praÉatÀ prÀÈjaliÏ prÀha mahÁ saÈjÀta-vepathuÏ 0417029 dharovÀca 04170291 namaÏ parasmai puruÍÀya mÀyayÀ | vinyasta-nÀnÀ-tanave guÉÀtmane 04170292 namaÏ svarÂpÀnubhavena nirdhuta- | dravya-kriyÀ-kÀraka-vibhramormaye 04170301 yenÀham ÀtmÀyatanaÎ vinirmitÀ | dhÀtrÀ yato 'yaÎ guÉa-sarga-saÇgrahaÏ 04170302 sa eva mÀÎ hantum udÀyudhaÏ svarÀË | upasthito 'nyaÎ ÌaraÉaÎ kam ÀÌraye 04170311 ya etad ÀdÀv asÃjac carÀcaraÎ | sva-mÀyayÀtmÀÌrayayÀvitarkyayÀ 04170312 tayaiva so 'yaÎ kila goptum udyataÏ | kathaÎ nu mÀÎ dharma-paro jighÀÎsati 04170321 nÂnaÎ bateÌasya samÁhitaÎ janais | tan-mÀyayÀ durjayayÀkÃtÀtmabhiÏ 04170322 na lakÍyate yas tv akarod akÀrayad | yo 'neka ekaÏ parataÌ ca ÁÌvaraÏ 04170331 sargÀdi yo 'syÀnuruÉaddhi Ìaktibhir | dravya-kriyÀ-kÀraka-cetanÀtmabhiÏ 04170332 tasmai samunnaddha-niruddha-Ìaktaye | namaÏ parasmai puruÍÀya vedhase 04170341 sa vai bhavÀn Àtma-vinirmitaÎ jagad | bhÂtendriyÀntaÏ-karaÉÀtmakaÎ vibho 04170342 saÎsthÀpayiÍyann aja mÀÎ rasÀtalÀd | abhyujjahÀrÀmbhasa Àdi-sÂkaraÏ 04170351 apÀm upasthe mayi nÀvy avasthitÀÏ | prajÀ bhavÀn adya rirakÍiÍuÏ kila 04170352 sa vÁra-mÂrtiÏ samabhÂd dharÀ-dharo | yo mÀÎ payasy ugra-Ìaro jighÀÎsasi 04170361 nÂnaÎ janair Áhitam ÁÌvarÀÉÀm | asmad-vidhais tad-guÉa-sarga-mÀyayÀ 04170362 na jÈÀyate mohita-citta-vartmabhis | tebhyo namo vÁra-yaÌas-karebhyaÏ 0418001 maitreya uvÀca 04180011 itthaÎ pÃthum abhiÍÊÂya ruÍÀ prasphuritÀdharam 04180012 punar ÀhÀvanir bhÁtÀ saÎstabhyÀtmÀnam ÀtmanÀ 04180021 sanniyacchÀbhibho manyuÎ nibodha ÌrÀvitaÎ ca me 04180022 sarvataÏ sÀram Àdatte yathÀ madhu-karo budhaÏ 04180031 asmin loke 'thavÀmuÍmin munibhis tattva-darÌibhiÏ 04180032 dÃÍÊÀ yogÀÏ prayuktÀÌ ca puÎsÀÎ ÌreyaÏ-prasiddhaye 04180041 tÀn ÀtiÍÊhati yaÏ samyag upÀyÀn pÂrva-darÌitÀn 04180042 avaraÏ Ìraddhayopeta upeyÀn vindate 'ÈjasÀ 04180051 tÀn anÀdÃtya yo 'vidvÀn arthÀn Àrabhate svayam 04180052 tasya vyabhicaranty arthÀ ÀrabdhÀÌ ca punaÏ punaÏ 04180061 purÀ sÃÍÊÀ hy oÍadhayo brahmaÉÀ yÀ viÌÀmpate 04180062 bhujyamÀnÀ mayÀ dÃÍÊÀ asadbhir adhÃta-vrataiÏ 04180071 apÀlitÀnÀdÃtÀ ca bhavadbhir loka-pÀlakaiÏ 04180072 corÁ-bhÂte 'tha loke 'haÎ yajÈÀrthe 'grasam oÍadhÁÏ 04180081 nÂnaÎ tÀ vÁrudhaÏ kÍÁÉÀ mayi kÀlena bhÂyasÀ 04180082 tatra yogena dÃÍÊena bhavÀn ÀdÀtum arhati 04180091 vatsaÎ kalpaya me vÁra yenÀhaÎ vatsalÀ tava 04180092 dhokÍye kÍÁramayÀn kÀmÀn anurÂpaÎ ca dohanam 04180101 dogdhÀraÎ ca mahÀ-bÀho bhÂtÀnÀÎ bhÂta-bhÀvana 04180102 annam Ápsitam Ârjasvad bhagavÀn vÀÈchate yadi 04180111 samÀÎ ca kuru mÀÎ rÀjan deva-vÃÍÊaÎ yathÀ payaÏ 04180112 apartÀv api bhadraÎ te upÀvarteta me vibho 04180121 iti priyaÎ hitaÎ vÀkyaÎ bhuva ÀdÀya bhÂpatiÏ 04180122 vatsaÎ kÃtvÀ manuÎ pÀÉÀv aduhat sakalauÍadhÁÏ 04180131 tathÀpare ca sarvatra sÀram Àdadate budhÀÏ 04180132 tato 'nye ca yathÀ-kÀmaÎ duduhuÏ pÃthu-bhÀvitÀm 04180141 ÃÍayo duduhur devÁm indriyeÍv atha sattama 04180142 vatsaÎ bÃhaspatiÎ kÃtvÀ payaÌ chandomayaÎ Ìuci 04180151 kÃtvÀ vatsaÎ sura-gaÉÀ indraÎ somam adÂduhan 04180152 hiraÉmayena pÀtreÉa vÁryam ojo balaÎ payaÏ 04180161 daiteyÀ dÀnavÀ vatsaÎ prahlÀdam asurarÍabham 04180162 vidhÀyÀdÂduhan kÍÁram ayaÏ-pÀtre surÀsavam 04180171 gandharvÀpsaraso 'dhukÍan pÀtre padmamaye payaÏ 04180172 vatsaÎ viÌvÀvasuÎ kÃtvÀ gÀndharvaÎ madhu saubhagam 04180181 vatsena pitaro 'ryamÉÀ kavyaÎ kÍÁram adhukÍata 04180182 Àma-pÀtre mahÀ-bhÀgÀÏ ÌraddhayÀ ÌrÀddha-devatÀÏ 04180191 prakalpya vatsaÎ kapilaÎ siddhÀÏ saÇkalpanÀmayÁm 04180192 siddhiÎ nabhasi vidyÀÎ ca ye ca vidyÀdharÀdayaÏ 04180201 anye ca mÀyino mÀyÀm antardhÀnÀdbhutÀtmanÀm 04180202 mayaÎ prakalpya vatsaÎ te duduhur dhÀraÉÀmayÁm 04180211 yakÍa-rakÍÀÎsi bhÂtÀni piÌÀcÀÏ piÌitÀÌanÀÏ 04180212 bhÂteÌa-vatsÀ duduhuÏ kapÀle kÍatajÀsavam 04180221 tathÀhayo dandaÌÂkÀÏ sarpÀ nÀgÀÌ ca takÍakam 04180222 vidhÀya vatsaÎ duduhur bila-pÀtre viÍaÎ payaÏ 04180231 paÌavo yavasaÎ kÍÁraÎ vatsaÎ kÃtvÀ ca go-vÃÍam 04180232 araÉya-pÀtre cÀdhukÍan mÃgendreÉa ca daÎÍÊriÉaÏ 04180241 kravyÀdÀÏ prÀÉinaÏ kravyaÎ duduhuÏ sve kalevare 04180242 suparÉa-vatsÀ vihagÀÌ caraÎ cÀcaram eva ca 04180251 vaÊa-vatsÀ vanaspatayaÏ pÃthag rasamayaÎ payaÏ 04180252 girayo himavad-vatsÀ nÀnÀ-dhÀtÂn sva-sÀnuÍu 04180261 sarve sva-mukhya-vatsena sve sve pÀtre pÃthak payaÏ 04180262 sarva-kÀma-dughÀÎ pÃthvÁÎ duduhuÏ pÃthu-bhÀvitÀm 04180271 evaÎ pÃthv-ÀdayaÏ pÃthvÁm annÀdÀÏ svannam ÀtmanaÏ 04180272 doha-vatsÀdi-bhedena kÍÁra-bhedaÎ kurÂdvaha 04180281 tato mahÁpatiÏ prÁtaÏ sarva-kÀma-dughÀÎ pÃthuÏ 04180282 duhitÃtve cakÀremÀÎ premÉÀ duhitÃ-vatsalaÏ 04180291 cÂrÉayan sva-dhanuÍ-koÊyÀ giri-kÂÊÀni rÀja-rÀÊ 04180292 bhÂ-maÉËalam idaÎ vainyaÏ prÀyaÌ cakre samaÎ vibhuÏ 04180301 athÀsmin bhagavÀn vainyaÏ prajÀnÀÎ vÃttidaÏ pitÀ 04180302 nivÀsÀn kalpayÀÎ cakre tatra tatra yathÀrhataÏ 04180311 grÀmÀn puraÏ pattanÀni durgÀÉi vividhÀni ca 04180312 ghoÍÀn vrajÀn sa-ÌibirÀn ÀkarÀn kheÊa-kharvaÊÀn 04180321 prÀk pÃthor iha naivaiÍÀ pura-grÀmÀdi-kalpanÀ 04180322 yathÀ-sukhaÎ vasanti sma tatra tatrÀkutobhayÀÏ 0419001 maitreya uvÀca 04190011 athÀdÁkÍata rÀjÀ tu hayamedha-Ìatena saÏ 04190012 brahmÀvarte manoÏ kÍetre yatra prÀcÁ sarasvatÁ 04190021 tad abhipretya bhagavÀn karmÀtiÌayam ÀtmanaÏ 04190022 Ìata-kratur na mamÃÍe pÃthor yajÈa-mahotsavam 04190031 yatra yajÈa-patiÏ sÀkÍÀd bhagavÀn harir ÁÌvaraÏ 04190032 anvabhÂyata sarvÀtmÀ sarva-loka-guruÏ prabhuÏ 04190041 anvito brahma-ÌarvÀbhyÀÎ loka-pÀlaiÏ sahÀnugaiÏ 04190042 upagÁyamÀno gandharvair munibhiÌ cÀpsaro-gaÉaiÏ 04190051 siddhÀ vidyÀdharÀ daityÀ dÀnavÀ guhyakÀdayaÏ 04190052 sunanda-nanda-pramukhÀÏ pÀrÍada-pravarÀ hareÏ 04190061 kapilo nÀrado datto yogeÌÀÏ sanakÀdayaÏ 04190062 tam anvÁyur bhÀgavatÀ ye ca tat-sevanotsukÀÏ 04190071 yatra dharma-dughÀ bhÂmiÏ sarva-kÀma-dughÀ satÁ 04190072 dogdhi smÀbhÁpsitÀn arthÀn yajamÀnasya bhÀrata 04190081 ÂhuÏ sarva-rasÀn nadyaÏ kÍÁra-dadhy-anna-go-rasÀn 04190082 taravo bhÂri-varÍmÀÉaÏ prÀsÂyanta madhu-cyutaÏ 04190091 sindhavo ratna-nikarÀn girayo 'nnaÎ catur-vidham 04190092 upÀyanam upÀjahruÏ sarve lokÀÏ sa-pÀlakÀÏ 04190101 iti cÀdhokÍajeÌasya pÃthos tu paramodayam 04190102 asÂyan bhagavÀn indraÏ pratighÀtam acÁkarat 04190111 carameÉÀÌvamedhena yajamÀne yajuÍ-patim 04190112 vainye yajÈa-paÌuÎ spardhann apovÀha tirohitaÏ 04190121 tam atrir bhagavÀn aikÍat tvaramÀÉaÎ vihÀyasÀ 04190122 Àmuktam iva pÀkhaÉËaÎ yo 'dharme dharma-vibhramaÏ 04190131 atriÉÀ codito hantuÎ pÃthu-putro mahÀ-rathaÏ 04190132 anvadhÀvata saÇkruddhas tiÍÊha tiÍÊheti cÀbravÁt 04190141 taÎ tÀdÃÌÀkÃtiÎ vÁkÍya mene dharmaÎ ÌarÁriÉam 04190142 jaÊilaÎ bhasmanÀcchannaÎ tasmai bÀÉaÎ na muÈcati 04190151 vadhÀn nivÃttaÎ taÎ bhÂyo hantave 'trir acodayat 04190152 jahi yajÈa-hanaÎ tÀta mahendraÎ vibudhÀdhamam 04190161 evaÎ vainya-sutaÏ proktas tvaramÀÉaÎ vihÀyasÀ 04190162 anvadravad abhikruddho rÀvaÉaÎ gÃdhra-rÀË iva 04190171 so 'ÌvaÎ rÂpaÎ ca tad dhitvÀ tasmÀ antarhitaÏ svarÀÊ 04190172 vÁraÏ sva-paÌum ÀdÀya pitur yajÈam upeyivÀn 04190181 tat tasya cÀdbhutaÎ karma vicakÍya paramarÍayaÏ 04190182 nÀmadheyaÎ dadus tasmai vijitÀÌva iti prabho 04190191 upasÃjya tamas tÁvraÎ jahÀrÀÌvaÎ punar hariÏ 04190192 caÍÀla-yÂpataÌ channo hiraÉya-raÌanaÎ vibhuÏ 04190201 atriÏ sandarÌayÀm Àsa tvaramÀÉaÎ vihÀyasÀ 04190202 kapÀla-khaÊvÀÇga-dharaÎ vÁro nainam abÀdhata 04190211 atriÉÀ coditas tasmai sandadhe viÌikhaÎ ruÍÀ 04190212 so 'ÌvaÎ rÂpaÎ ca tad dhitvÀ tasthÀv antarhitaÏ svarÀÊ 04190221 vÁraÌ cÀÌvam upÀdÀya pitÃ-yajÈam athÀvrajat 04190222 tad avadyaÎ hare rÂpaÎ jagÃhur jÈÀna-durbalÀÏ 04190231 yÀni rÂpÀÉi jagÃhe indro haya-jihÁrÍayÀ 04190232 tÀni pÀpasya khaÉËÀni liÇgaÎ khaÉËam ihocyate 04190241 evam indre haraty aÌvaÎ vainya-yajÈa-jighÀÎsayÀ 04190242 tad-gÃhÁta-visÃÍÊeÍu pÀkhaÉËeÍu matir nÃÉÀm 04190251 dharma ity upadharmeÍu nagna-rakta-paÊÀdiÍu 04190252 prÀyeÉa sajjate bhrÀntyÀ peÌaleÍu ca vÀgmiÍu 04190261 tad abhijÈÀya bhagavÀn pÃthuÏ pÃthu-parÀkramaÏ 04190262 indrÀya kupito bÀÉam Àdattodyata-kÀrmukaÏ 04190271 tam ÃtvijaÏ Ìakra-vadhÀbhisandhitaÎ | vicakÍya duÍprekÍyam asahya-raÎhasam 04190272 nivÀrayÀm Àsur aho mahÀ-mate | na yujyate 'trÀnya-vadhaÏ pracoditÀt 04190281 vayaÎ marutvantam ihÀrtha-nÀÌanaÎ | hvayÀmahe tvac-chravasÀ hata-tviÍam 04190282 ayÀtayÀmopahavair anantaraÎ | prasahya rÀjan juhavÀma te 'hitam 04190291 ity Àmantrya kratu-patiÎ vidurÀsyartvijo ruÍÀ 04190292 srug-ghastÀn juhvato 'bhyetya svayambhÂÏ pratyaÍedhata 04190301 na vadhyo bhavatÀm indro yad yajÈo bhagavat-tanuÏ 04190302 yaÎ jighÀÎsatha yajÈena yasyeÍÊÀs tanavaÏ surÀÏ 04190311 tad idaÎ paÌyata mahad- dharma-vyatikaraÎ dvijÀÏ 04190312 indreÉÀnuÍÊhitaÎ rÀjÈaÏ karmaitad vijighÀÎsatÀ 04190321 pÃthu-kÁrteÏ pÃthor bhÂyÀt tarhy ekona-Ìata-kratuÏ 04190322 alaÎ te kratubhiÏ sviÍÊair yad bhavÀn mokÍa-dharma-vit 04190331 naivÀtmane mahendrÀya roÍam Àhartum arhasi 04190332 ubhÀv api hi bhadraÎ te uttamaÌloka-vigrahau 04190341 mÀsmin mahÀrÀja kÃthÀÏ sma cintÀÎ | niÌÀmayÀsmad-vaca ÀdÃtÀtmÀ 04190342 yad dhyÀyato daiva-hataÎ nu kartuÎ | mano 'tiruÍÊaÎ viÌate tamo 'ndham 04190351 kratur viramatÀm eÍa deveÍu duravagrahaÏ 04190352 dharma-vyatikaro yatra pÀkhaÉËair indra-nirmitaiÏ 04190361 ebhir indropasaÎsÃÍÊaiÏ pÀkhaÉËair hÀribhir janam 04190362 hriyamÀÉaÎ vicakÍvainaÎ yas te yajÈa-dhrug aÌva-muÊ 04190371 bhavÀn paritrÀtum ihÀvatÁrÉo | dharmaÎ janÀnÀÎ samayÀnurÂpam 04190372 venÀpacÀrÀd avaluptam adya | tad-dehato viÍÉu-kalÀsi vainya 04190381 sa tvaÎ vimÃÌyÀsya bhavaÎ prajÀpate | saÇkalpanaÎ viÌva-sÃjÀÎ pipÁpÃhi 04190382 aindrÁÎ ca mÀyÀm upadharma-mÀtaraÎ | pracaÉËa-pÀkhaÉËa-pathaÎ prabho jahi 0419039 maitreya uvÀca 04190391 itthaÎ sa loka-guruÉÀ samÀdiÍÊo viÌÀmpatiÏ 04190392 tathÀ ca kÃtvÀ vÀtsalyaÎ maghonÀpi ca sandadhe 04190401 kÃtÀvabhÃtha-snÀnÀya pÃthave bhÂri-karmaÉe 04190402 varÀn dadus te varadÀ ye tad-barhiÍi tarpitÀÏ 04190411 viprÀÏ satyÀÌiÍas tuÍÊÀÏ ÌraddhayÀ labdha-dakÍiÉÀÏ 04190412 ÀÌiÍo yuyujuÏ kÍattar Àdi-rÀjÀya sat-kÃtÀÏ 04190421 tvayÀhÂtÀ mahÀ-bÀho sarva eva samÀgatÀÏ 04190422 pÂjitÀ dÀna-mÀnÀbhyÀÎ pitÃ-devarÍi-mÀnavÀÏ 0420001 maitreya uvÀca 04200011 bhagavÀn api vaikuÉÊhaÏ sÀkaÎ maghavatÀ vibhuÏ 04200012 yajÈair yajÈa-patis tuÍÊo yajÈa-bhuk tam abhÀÍata 0420002 ÌrÁ-bhagavÀn uvÀca 04200021 eÍa te 'kÀrÍÁd bhaÇgaÎ haya-medha-Ìatasya ha 04200022 kÍamÀpayata ÀtmÀnam amuÍya kÍantum arhasi 04200031 sudhiyaÏ sÀdhavo loke naradeva narottamÀÏ 04200032 nÀbhidruhyanti bhÂtebhyo yarhi nÀtmÀ kalevaram 04200041 puruÍÀ yadi muhyanti tvÀdÃÌÀ deva-mÀyayÀ 04200042 Ìrama eva paraÎ jÀto dÁrghayÀ vÃddha-sevayÀ 04200051 ataÏ kÀyam imaÎ vidvÀn avidyÀ-kÀma-karmabhiÏ 04200052 Àrabdha iti naivÀsmin pratibuddho 'nuÍajjate 04200061 asaÎsaktaÏ ÌarÁre 'sminn amunotpÀdite gÃhe 04200062 apatye draviÉe vÀpi kaÏ kuryÀn mamatÀÎ budhaÏ 04200071 ekaÏ ÌuddhaÏ svayaÎ-jyotir nirguÉo 'sau guÉÀÌrayaÏ 04200072 sarva-go 'nÀvÃtaÏ sÀkÍÁ nirÀtmÀtmÀtmanaÏ paraÏ 04200081 ya evaÎ santam ÀtmÀnam Àtma-sthaÎ veda pÂruÍaÏ 04200082 nÀjyate prakÃti-stho 'pi tad-guÉaiÏ sa mayi sthitaÏ 04200091 yaÏ sva-dharmeÉa mÀÎ nityaÎ nirÀÌÁÏ ÌraddhayÀnvitaÏ 04200092 bhajate Ìanakais tasya mano rÀjan prasÁdati 04200101 parityakta-guÉaÏ samyag darÌano viÌadÀÌayaÏ 04200102 ÌÀntiÎ me samavasthÀnaÎ brahma kaivalyam aÌnute 04200111 udÀsÁnam ivÀdhyakÍaÎ dravya-jÈÀna-kriyÀtmanÀm 04200112 kÂÊa-stham imam ÀtmÀnaÎ yo vedÀpnoti Ìobhanam 04200121 bhinnasya liÇgasya guÉa-pravÀho | dravya-kriyÀ-kÀraka-cetanÀtmanaÏ 04200122 dÃÍÊÀsu sampatsu vipatsu sÂrayo | na vikriyante mayi baddha-sauhÃdÀÏ 04200131 samaÏ samÀnottama-madhyamÀdhamaÏ | sukhe ca duÏkhe ca jitendriyÀÌayaÏ 04200132 mayopakÆptÀkhila-loka-saÎyuto | vidhatsva vÁrÀkhila-loka-rakÍaÉam 04200141 ÌreyaÏ prajÀ-pÀlanam eva rÀjÈo | yat sÀmparÀye sukÃtÀt ÍaÍÊham aÎÌam 04200142 hartÀnyathÀ hÃta-puÉyaÏ prajÀnÀm | arakÍitÀ kara-hÀro 'gham atti 04200151 evaÎ dvijÀgryÀnumatÀnuvÃtta- | dharma-pradhÀno 'nyatamo 'vitÀsyÀÏ 04200152 hrasvena kÀlena gÃhopayÀtÀn | draÍÊÀsi siddhÀn anurakta-lokaÏ 04200161 varaÎ ca mat kaÈcana mÀnavendra | vÃÉÁÍva te 'haÎ guÉa-ÌÁla-yantritaÏ 04200162 nÀhaÎ makhair vai sulabhas tapobhir | yogena vÀ yat sama-citta-vartÁ 0420017 maitreya uvÀca 04200171 sa itthaÎ loka-guruÉÀ viÍvaksenena viÌva-jit 04200172 anuÌÀsita ÀdeÌaÎ ÌirasÀ jagÃhe hareÏ 04200181 spÃÌantaÎ pÀdayoÏ premÉÀ vrÁËitaÎ svena karmaÉÀ 04200182 Ìata-kratuÎ pariÍvajya vidveÍaÎ visasarja ha 04200191 bhagavÀn atha viÌvÀtmÀ pÃthunopahÃtÀrhaÉaÏ 04200192 samujjihÀnayÀ bhaktyÀ gÃhÁta-caraÉÀmbujaÏ 04200201 prasthÀnÀbhimukho 'py enam anugraha-vilambitaÏ 04200202 paÌyan padma-palÀÌÀkÍo na pratasthe suhÃt satÀm 04200211 sa Àdi-rÀjo racitÀÈjalir hariÎ | vilokituÎ nÀÌakad aÌru-locanaÏ 04200212 na kiÈcanovÀca sa bÀÍpa-viklavo | hÃdopaguhyÀmum adhÀd avasthitaÏ 04200221 athÀvamÃjyÀÌru-kalÀ vilokayann | atÃpta-dÃg-gocaram Àha pÂruÍam 04200222 padÀ spÃÌantaÎ kÍitim aÎsa unnate | vinyasta-hastÀgram uraÇga-vidviÍaÏ 0420023 pÃthur uvÀca 04200231 varÀn vibho tvad varadeÌvarÀd budhaÏ | kathaÎ vÃÉÁte guÉa-vikriyÀtmanÀm 04200232 ye nÀrakÀÉÀm api santi dehinÀÎ | tÀn ÁÌa kaivalya-pate vÃÉe na ca 04200241 na kÀmaye nÀtha tad apy ahaÎ kvacin | na yatra yuÍmac-caraÉÀmbujÀsavaÏ 04200242 mahattamÀntar-hÃdayÀn mukha-cyuto | vidhatsva karÉÀyutam eÍa me varaÏ 04200251 sa uttamaÌloka mahan-mukha-cyuto | bhavat-padÀmbhoja-sudhÀ kaÉÀnilaÏ 04200252 smÃtiÎ punar vismÃta-tattva-vartmanÀÎ | kuyoginÀÎ no vitaraty alaÎ varaiÏ 04200261 yaÌaÏ ÌivaÎ suÌrava Àrya-saÇgame | yadÃcchayÀ copaÌÃÉoti te sakÃt 04200262 kathaÎ guÉa-jÈo viramed vinÀ paÌuÎ | ÌrÁr yat pravavre guÉa-saÇgrahecchayÀ 04200271 athÀbhaje tvÀkhila-pÂruÍottamaÎ | guÉÀlayaÎ padma-kareva lÀlasaÏ 04200272 apy Àvayor eka-pati-spÃdhoÏ kalir | na syÀt kÃta-tvac-caraÉaika-tÀnayoÏ 04200281 jagaj-jananyÀÎ jagad-ÁÌa vaiÌasaÎ | syÀd eva yat-karmaÉi naÏ samÁhitam 04200282 karoÍi phalgv apy uru dÁna-vatsalaÏ | sva eva dhiÍÉye 'bhiratasya kiÎ tayÀ 04200291 bhajanty atha tvÀm ata eva sÀdhavo | vyudasta-mÀyÀ-guÉa-vibhramodayam 04200292 bhavat-padÀnusmaraÉÀd Ãte satÀÎ | nimittam anyad bhagavan na vidmahe 04200301 manye giraÎ te jagatÀÎ vimohinÁÎ | varaÎ vÃÉÁÍveti bhajantam Àttha yat 04200302 vÀcÀ nu tantyÀ yadi te jano 'sitaÏ | kathaÎ punaÏ karma karoti mohitaÏ 04200311 tvan-mÀyayÀddhÀ jana ÁÌa khaÉËito | yad anyad ÀÌÀsta ÃtÀtmano 'budhaÏ 04200312 yathÀ cared bÀla-hitaÎ pitÀ svayaÎ | tathÀ tvam evÀrhasi naÏ samÁhitum 0420032 maitreya uvÀca 04200321 ity Àdi-rÀjena nutaÏ sa viÌva-dÃk | tam Àha rÀjan mayi bhaktir astu te 04200322 diÍÊyedÃÌÁ dhÁr mayi te kÃtÀ yayÀ | mÀyÀÎ madÁyÀÎ tarati sma dustyajÀm 04200331 tat tvaÎ kuru mayÀdiÍÊam apramattaÏ prajÀpate 04200332 mad-ÀdeÌa-karo lokaÏ sarvatrÀpnoti Ìobhanam 0420034 maitreya uvÀca 04200341 iti vainyasya rÀjarÍeÏ pratinandyÀrthavad vacaÏ 04200342 pÂjito 'nugÃhÁtvainaÎ gantuÎ cakre 'cyuto matim 04200351 devarÍi-pitÃ-gandharva- siddha-cÀraÉa-pannagÀÏ 04200352 kinnarÀpsaraso martyÀÏ khagÀ bhÂtÀny anekaÌaÏ 04200361 yajÈeÌvara-dhiyÀ rÀjÈÀ vÀg-vittÀÈjali-bhaktitaÏ 04200362 sabhÀjitÀ yayuÏ sarve vaikuÉÊhÀnugatÀs tataÏ 04200371 bhagavÀn api rÀjarÍeÏ sopÀdhyÀyasya cÀcyutaÏ 04200372 harann iva mano 'muÍya sva-dhÀma pratyapadyata 04200381 adÃÍÊÀya namaskÃtya nÃpaÏ sandarÌitÀtmane 04200382 avyaktÀya ca devÀnÀÎ devÀya sva-puraÎ yayau 0421001 maitreya uvÀca 04210011 mauktikaiÏ kusuma-sragbhir dukÂlaiÏ svarÉa-toraÉaiÏ 04210012 mahÀ-surabhibhir dhÂpair maÉËitaÎ tatra tatra vai 04210021 candanÀguru-toyÀrdra- rathyÀ-catvara-mÀrgavat 04210022 puÍpÀkÍata-phalais tokmair lÀjair arcirbhir arcitam 04210031 savÃndaiÏ kadalÁ-stambhaiÏ pÂga-potaiÏ pariÍkÃtam 04210032 taru-pallava-mÀlÀbhiÏ sarvataÏ samalaÇkÃtam 04210041 prajÀs taÎ dÁpa-balibhiÏ sambhÃtÀÌeÍa-maÇgalaiÏ 04210042 abhÁyur mÃÍÊa-kanyÀÌ ca mÃÍÊa-kuÉËala-maÉËitÀÏ 04210051 ÌaÇkha-dundubhi-ghoÍeÉa brahma-ghoÍeÉa cartvijÀm 04210052 viveÌa bhavanaÎ vÁraÏ stÂyamÀno gata-smayaÏ 04210061 pÂjitaÏ pÂjayÀm Àsa tatra tatra mahÀ-yaÌÀÏ 04210062 paurÀÈ jÀnapadÀÎs tÀÎs tÀn prÁtaÏ priya-vara-pradaÏ 04210071 sa evam ÀdÁny anavadya-ceÍÊitaÏ | karmÀÉi bhÂyÀÎsi mahÀn mahattamaÏ 04210072 kurvan ÌaÌÀsÀvani-maÉËalaÎ yaÌaÏ | sphÁtaÎ nidhÀyÀruruhe paraÎ padam 0421008 sÂta uvÀca 04210081 tad Àdi-rÀjasya yaÌo vijÃmbhitaÎ | guÉair aÌeÍair guÉavat-sabhÀjitam 04210082 kÍattÀ mahÀ-bhÀgavataÏ sadaspate | kauÍÀraviÎ prÀha gÃÉantam arcayan 0421009 vidura uvÀca 04210091 so 'bhiÍiktaÏ pÃthur viprair labdhÀÌeÍa-surÀrhaÉaÏ 04210092 bibhrat sa vaiÍÉavaÎ tejo bÀhvor yÀbhyÀÎ dudoha gÀm 04210101 ko nv asya kÁrtiÎ na ÌÃÉoty abhijÈo | yad-vikramocchiÍÊam aÌeÍa-bhÂpÀÏ 04210102 lokÀÏ sa-pÀlÀ upajÁvanti kÀmam | adyÀpi tan me vada karma Ìuddham 0421011 maitreya uvÀca 04210111 gaÇgÀ-yamunayor nadyor antarÀ kÍetram Àvasan 04210112 ÀrabdhÀn eva bubhuje bhogÀn puÉya-jihÀsayÀ 04210121 sarvatrÀskhalitÀdeÌaÏ sapta-dvÁpaika-daÉËa-dhÃk 04210122 anyatra brÀhmaÉa-kulÀd anyatrÀcyuta-gotrataÏ 04210131 ekadÀsÁn mahÀ-satra- dÁkÍÀ tatra divaukasÀm 04210132 samÀjo brahmarÍÁÉÀÎ ca rÀjarÍÁÉÀÎ ca sattama 04210141 tasminn arhatsu sarveÍu sv-arciteÍu yathÀrhataÏ 04210142 utthitaÏ sadaso madhye tÀrÀÉÀm uËurÀË iva 04210151 prÀÎÌuÏ pÁnÀyata-bhujo gauraÏ kaÈjÀruÉekÍaÉaÏ 04210152 sunÀsaÏ sumukhaÏ saumyaÏ pÁnÀÎsaÏ sudvija-smitaÏ 04210161 vyÂËha-vakÍÀ bÃhac-chroÉir vali-valgu-dalodaraÏ 04210162 Àvarta-nÀbhir ojasvÁ kÀÈcanorur udagra-pÀt 04210171 sÂkÍma-vakrÀsita-snigdha- mÂrdhajaÏ kambu-kandharaÏ 04210172 mahÀ-dhane dukÂlÀgrye paridhÀyopavÁya ca 04210181 vyaÈjitÀÌeÍa-gÀtra-ÌrÁr niyame nyasta-bhÂÍaÉaÏ 04210182 kÃÍÉÀjina-dharaÏ ÌrÁmÀn kuÌa-pÀÉiÏ kÃtocitaÏ 04210191 ÌiÌira-snigdha-tÀrÀkÍaÏ samaikÍata samantataÏ 04210192 ÂcivÀn idam urvÁÌaÏ sadaÏ saÎharÍayann iva 04210201 cÀru citra-padaÎ ÌlakÍÉaÎ mÃÍÊaÎ gÂËham aviklavam 04210202 sarveÍÀm upakÀrÀrthaÎ tadÀ anuvadann iva 0421021 rÀjovÀca 04210211 sabhyÀÏ ÌÃÉuta bhadraÎ vaÏ sÀdhavo ya ihÀgatÀÏ 04210212 satsu jijÈÀsubhir dharmam ÀvedyaÎ sva-manÁÍitam 04210221 ahaÎ daÉËa-dharo rÀjÀ prajÀnÀm iha yojitaÏ 04210222 rakÍitÀ vÃttidaÏ sveÍu setuÍu sthÀpitÀ pÃthak 04210231 tasya me tad-anuÍÊhÀnÀd yÀn Àhur brahma-vÀdinaÏ 04210232 lokÀÏ syuÏ kÀma-sandohÀ yasya tuÍyati diÍÊa-dÃk 04210241 ya uddharet karaÎ rÀjÀ prajÀ dharmeÍv aÌikÍayan 04210242 prajÀnÀÎ ÌamalaÎ bhuÇkte bhagaÎ ca svaÎ jahÀti saÏ 04210251 tat prajÀ bhartÃ-piÉËÀrthaÎ svÀrtham evÀnasÂyavaÏ 04210252 kurutÀdhokÍaja-dhiyas tarhi me 'nugrahaÏ kÃtaÏ 04210261 yÂyaÎ tad anumodadhvaÎ pitÃ-devarÍayo 'malÀÏ 04210262 kartuÏ ÌÀstur anujÈÀtus tulyaÎ yat pretya tat phalam 04210271 asti yajÈa-patir nÀma keÍÀÈcid arha-sattamÀÏ 04210272 ihÀmutra ca lakÍyante jyotsnÀvatyaÏ kvacid bhuvaÏ 04210281 manor uttÀnapÀdasya dhruvasyÀpi mahÁpateÏ 04210282 priyavratasya rÀjarÍer aÇgasyÀsmat-pituÏ pituÏ 04210291 ÁdÃÌÀnÀm athÀnyeÍÀm ajasya ca bhavasya ca 04210292 prahlÀdasya baleÌ cÀpi kÃtyam asti gadÀbhÃtÀ 04210301 dauhitrÀdÁn Ãte mÃtyoÏ ÌocyÀn dharma-vimohitÀn 04210302 varga-svargÀpavargÀÉÀÎ prÀyeÉaikÀtmya-hetunÀ 04210311 yat-pÀda-sevÀbhirucis tapasvinÀm | aÌeÍa-janmopacitaÎ malaÎ dhiyaÏ 04210312 sadyaÏ kÍiÉoty anvaham edhatÁ satÁ | yathÀ padÀÇguÍÊha-viniÏsÃtÀ sarit 04210321 vinirdhutÀÌeÍa-mano-malaÏ pumÀn | asaÇga-vijÈÀna-viÌeÍa-vÁryavÀn 04210322 yad-aÇghri-mÂle kÃta-ketanaÏ punar | na saÎsÃtiÎ kleÌa-vahÀÎ prapadyate 04210331 tam eva yÂyaÎ bhajatÀtma-vÃttibhir | mano-vacaÏ-kÀya-guÉaiÏ sva-karmabhiÏ 04210332 amÀyinaÏ kÀma-dughÀÇghri-paÇkajaÎ | yathÀdhikÀrÀvasitÀrtha-siddhayaÏ 04210341 asÀv ihÀneka-guÉo 'guÉo 'dhvaraÏ | pÃthag-vidha-dravya-guÉa-kriyoktibhiÏ 04210342 sampadyate 'rthÀÌaya-liÇga-nÀmabhir | viÌuddha-vijÈÀna-ghanaÏ svarÂpataÏ 04210351 pradhÀna-kÀlÀÌaya-dharma-saÇgrahe | ÌarÁra eÍa pratipadya cetanÀm 04210352 kriyÀ-phalatvena vibhur vibhÀvyate | yathÀnalo dÀruÍu tad-guÉÀtmakaÏ 04210361 aho mamÀmÁ vitaranty anugrahaÎ | hariÎ guruÎ yajÈa-bhujÀm adhÁÌvaram 04210362 sva-dharma-yogena yajanti mÀmakÀ | nirantaraÎ kÍoÉi-tale dÃËha-vratÀÏ 04210371 mÀ jÀtu tejaÏ prabhaven maharddhibhis | titikÍayÀ tapasÀ vidyayÀ ca 04210372 dedÁpyamÀne 'jita-devatÀnÀÎ | kule svayaÎ rÀja-kulÀd dvijÀnÀm 04210381 brahmaÉya-devaÏ puruÍaÏ purÀtano | nityaÎ harir yac-caraÉÀbhivandanÀt 04210382 avÀpa lakÍmÁm anapÀyinÁÎ yaÌo | jagat-pavitraÎ ca mahattamÀgraÉÁÏ 04210391 yat-sevayÀÌeÍa-guhÀÌayaÏ sva-rÀË | vipra-priyas tuÍyati kÀmam ÁÌvaraÏ 04210392 tad eva tad-dharma-parair vinÁtaiÏ | sarvÀtmanÀ brahma-kulaÎ niÍevyatÀm 04210401 pumÀn labhetÀnativelam ÀtmanaÏ | prasÁdato 'tyanta-ÌamaÎ svataÏ svayam 04210402 yan-nitya-sambandha-niÍevayÀ tataÏ | paraÎ kim atrÀsti mukhaÎ havir-bhujÀm 04210411 aÌnÀty anantaÏ khalu tattva-kovidaiÏ | ÌraddhÀ-hutaÎ yan-mukha ijya-nÀmabhiÏ 04210412 na vai tathÀ cetanayÀ bahiÍ-kÃte | hutÀÌane pÀramahaÎsya-paryaguÏ 04210421 yad brahma nityaÎ virajaÎ sanÀtanaÎ | ÌraddhÀ-tapo-maÇgala-mauna-saÎyamaiÏ 04210422 samÀdhinÀ bibhrati hÀrtha-dÃÍÊaye | yatredam ÀdarÌa ivÀvabhÀsate 04210431 teÍÀm ahaÎ pÀda-saroja-reÉum | ÀryÀ vaheyÀdhi-kirÁÊam ÀyuÏ 04210432 yaÎ nityadÀ bibhrata ÀÌu pÀpaÎ | naÌyaty amuÎ sarva-guÉÀ bhajanti 04210441 guÉÀyanaÎ ÌÁla-dhanaÎ kÃta-jÈaÎ | vÃddhÀÌrayaÎ saÎvÃÉate 'nu sampadaÏ 04210442 prasÁdatÀÎ brahma-kulaÎ gavÀÎ ca | janÀrdanaÏ sÀnucaraÌ ca mahyam 0421045 maitreya uvÀca 04210461 iti bruvÀÉaÎ nÃpatiÎ pitÃ-deva-dvijÀtayaÏ 04210462 tuÍÊuvur hÃÍÊa-manasaÏ sÀdhu-vÀdena sÀdhavaÏ 04210471 putreÉa jayate lokÀn iti satyavatÁ ÌrutiÏ 04210472 brahma-daÉËa-hataÏ pÀpo yad veno 'tyatarat tamaÏ 04210481 hiraÉyakaÌipuÌ cÀpi bhagavan-nindayÀ tamaÏ 04210482 vivikÍur atyagÀt sÂnoÏ prahlÀdasyÀnubhÀvataÏ 04210491 vÁra-varya pitaÏ pÃthvyÀÏ samÀÏ saÈjÁva ÌÀÌvatÁÏ 04210492 yasyedÃÌy acyute bhaktiÏ sarva-lokaika-bhartari 04210501 aho vayaÎ hy adya pavitra-kÁrte | tvayaiva nÀthena mukunda-nÀthÀÏ 04210502 ya uttamaÌlokatamasya viÍÉor | brahmaÉya-devasya kathÀÎ vyanakti 04210511 nÀtyadbhutam idaÎ nÀtha tavÀjÁvyÀnuÌÀsanam 04210512 prajÀnurÀgo mahatÀÎ prakÃtiÏ karuÉÀtmanÀm 04210521 adya nas tamasaÏ pÀras tvayopÀsÀditaÏ prabho 04210522 bhrÀmyatÀÎ naÍÊa-dÃÍÊÁnÀÎ karmabhir daiva-saÎjÈitaiÏ 04210531 namo vivÃddha-sattvÀya puruÍÀya mahÁyase 04210532 yo brahma kÍatram ÀviÌya bibhartÁdaÎ sva-tejasÀ 0422001 maitreya uvÀca 04220011 janeÍu pragÃÉatsv evaÎ pÃthuÎ pÃthula-vikramam 04220012 tatropajagmur munayaÌ catvÀraÏ sÂrya-varcasaÏ 04220021 tÀÎs tu siddheÌvarÀn rÀjÀ vyomno 'vatarato 'rciÍÀ 04220022 lokÀn apÀpÀn kurvÀÉÀn sÀnugo 'caÍÊa lakÍitÀn 04220031 tad-darÌanodgatÀn prÀÉÀn pratyÀditsur ivotthitaÏ 04220032 sa-sadasyÀnugo vainya indriyeÌo guÉÀn iva 04220041 gauravÀd yantritaÏ sabhyaÏ praÌrayÀnata-kandharaÏ 04220042 vidhivat pÂjayÀÎ cakre gÃhÁtÀdhyarhaÉÀsanÀn 04220051 tat-pÀda-Ìauca-salilair mÀrjitÀlaka-bandhanaÏ 04220052 tatra ÌÁlavatÀÎ vÃttam Àcaran mÀnayann iva 04220061 hÀÊakÀsana ÀsÁnÀn sva-dhiÍÉyeÍv iva pÀvakÀn 04220062 ÌraddhÀ-saÎyama-saÎyuktaÏ prÁtaÏ prÀha bhavÀgrajÀn 0422007 pÃthur uvÀca 04220071 aho ÀcaritaÎ kiÎ me maÇgalaÎ maÇgalÀyanÀÏ 04220072 yasya vo darÌanaÎ hy ÀsÁd durdarÌÀnÀÎ ca yogibhiÏ 04220081 kiÎ tasya durlabhataram iha loke paratra ca 04220082 yasya viprÀÏ prasÁdanti Ìivo viÍÉuÌ ca sÀnugaÏ 04220091 naiva lakÍayate loko lokÀn paryaÊato 'pi yÀn 04220092 yathÀ sarva-dÃÌaÎ sarva ÀtmÀnaÎ ye 'sya hetavaÏ 04220101 adhanÀ api te dhanyÀÏ sÀdhavo gÃha-medhinaÏ 04220102 yad-gÃhÀ hy arha-varyÀmbu- tÃÉa-bhÂmÁÌvarÀvarÀÏ 04220111 vyÀlÀlaya-drumÀ vai teÍv ariktÀkhila-sampadaÏ 04220112 yad-gÃhÀs tÁrtha-pÀdÁya- pÀdatÁrtha-vivarjitÀÏ 04220121 svÀgataÎ vo dvija-ÌreÍÊhÀ yad-vratÀni mumukÍavaÏ 04220122 caranti ÌraddhayÀ dhÁrÀ bÀlÀ eva bÃhanti ca 04220131 kaccin naÏ kuÌalaÎ nÀthÀ indriyÀrthÀrtha-vedinÀm 04220132 vyasanÀvÀpa etasmin patitÀnÀÎ sva-karmabhiÏ 04220141 bhavatsu kuÌala-praÌna ÀtmÀrÀmeÍu neÍyate 04220142 kuÌalÀkuÌalÀ yatra na santi mati-vÃttayaÏ 04220151 tad ahaÎ kÃta-viÌrambhaÏ suhÃdo vas tapasvinÀm 04220152 sampÃcche bhava etasmin kÍemaÏ kenÀÈjasÀ bhavet 04220161 vyaktam ÀtmavatÀm ÀtmÀ bhagavÀn Àtma-bhÀvanaÏ 04220162 svÀnÀm anugrahÀyemÀÎ siddha-rÂpÁ caraty ajaÏ 0422017 maitreya uvÀca 04220171 pÃthos tat sÂktam ÀkarÉya sÀraÎ suÍÊhu mitaÎ madhu 04220172 smayamÀna iva prÁtyÀ kumÀraÏ pratyuvÀca ha 0422018 sanat-kumÀra uvÀca 04220181 sÀdhu pÃÍÊaÎ mahÀrÀja sarva-bhÂta-hitÀtmanÀ 04220182 bhavatÀ viduÍÀ cÀpi sÀdhÂnÀÎ matir ÁdÃÌÁ 04220191 saÇgamaÏ khalu sÀdhÂnÀm ubhayeÍÀÎ ca sammataÏ 04220192 yat-sambhÀÍaÉa-sampraÌnaÏ sarveÍÀÎ vitanoti Ìam 04220201 asty eva rÀjan bhavato madhudviÍaÏ | pÀdÀravindasya guÉÀnuvÀdane 04220202 ratir durÀpÀ vidhunoti naiÍÊhikÁ | kÀmaÎ kaÍÀyaÎ malam antar-ÀtmanaÏ 04220211 ÌÀstreÍv iyÀn eva suniÌcito nÃÉÀÎ | kÍemasya sadhryag-vimÃÌeÍu hetuÏ 04220212 asaÇga Àtma-vyatirikta Àtmani | dÃËhÀ ratir brahmaÉi nirguÉe ca yÀ 04220221 sÀ ÌraddhayÀ bhagavad-dharma-caryayÀ | jijÈÀsayÀdhyÀtmika-yoga-niÍÊhayÀ 04220222 yogeÌvaropÀsanayÀ ca nityaÎ | puÉya-ÌravaÏ-kathayÀ puÉyayÀ ca 04220231 arthendriyÀrÀma-sagoÍÊhy-atÃÍÉayÀ | tat-sammatÀnÀm aparigraheÉa ca 04220232 vivikta-rucyÀ paritoÍa Àtmani | vinÀ harer guÉa-pÁyÂÍa-pÀnÀt 04220241 ahiÎsayÀ pÀramahaÎsya-caryayÀ | smÃtyÀ mukundÀcaritÀgrya-sÁdhunÀ 04220242 yamair akÀmair niyamaiÌ cÀpy anindayÀ | nirÁhayÀ dvandva-titikÍayÀ ca 04220251 harer muhus tatpara-karÉa-pÂra- | guÉÀbhidhÀnena vijÃmbhamÀÉayÀ 04220252 bhaktyÀ hy asaÇgaÏ sad-asaty anÀtmani | syÀn nirguÉe brahmaÉi cÀÈjasÀ ratiÏ 04220261 yadÀ ratir brahmaÉi naiÍÊhikÁ pumÀn | ÀcÀryavÀn jÈÀna-virÀga-raÎhasÀ 04220262 dahaty avÁryaÎ hÃdayaÎ jÁva-koÌaÎ | paÈcÀtmakaÎ yonim ivotthito 'gniÏ 04220271 dagdhÀÌayo mukta-samasta-tad-guÉo | naivÀtmano bahir antar vicaÍÊe 04220272 parÀtmanor yad-vyavadhÀnaÎ purastÀt | svapne yathÀ puruÍas tad-vinÀÌe 04220281 ÀtmÀnam indriyÀrthaÎ ca paraÎ yad ubhayor api 04220282 saty ÀÌaya upÀdhau vai pumÀn paÌyati nÀnyadÀ 04220291 nimitte sati sarvatra jalÀdÀv api pÂruÍaÏ 04220292 ÀtmanaÌ ca parasyÀpi bhidÀÎ paÌyati nÀnyadÀ 04220301 indriyair viÍayÀkÃÍÊair ÀkÍiptaÎ dhyÀyatÀÎ manaÏ 04220302 cetanÀÎ harate buddheÏ stambas toyam iva hradÀt 04220311 bhraÌyaty anusmÃtiÌ cittaÎ jÈÀna-bhraÎÌaÏ smÃti-kÍaye 04220312 tad-rodhaÎ kavayaÏ prÀhur ÀtmÀpahnavam ÀtmanaÏ 04220321 nÀtaÏ parataro loke puÎsaÏ svÀrtha-vyatikramaÏ 04220322 yad-adhy anyasya preyastvam ÀtmanaÏ sva-vyatikramÀt 04220331 arthendriyÀrthÀbhidhyÀnaÎ sarvÀrthÀpahnavo nÃÉÀm 04220332 bhraÎÌito jÈÀna-vijÈÀnÀd yenÀviÌati mukhyatÀm 04220341 na kuryÀt karhicit saÇgaÎ tamas tÁvraÎ titÁriÍuÏ 04220342 dharmÀrtha-kÀma-mokÍÀÉÀÎ yad atyanta-vighÀtakam 04220351 tatrÀpi mokÍa evÀrtha ÀtyantikatayeÍyate 04220352 traivargyo 'rtho yato nityaÎ kÃtÀnta-bhaya-saÎyutaÏ 04220361 pare 'vare ca ye bhÀvÀ guÉa-vyatikarÀd anu 04220362 na teÍÀÎ vidyate kÍemam ÁÌa-vidhvaÎsitÀÌiÍÀm 04220371 tat tvaÎ narendra jagatÀm atha tasthÂÍÀÎ ca 04220372 dehendriyÀsu-dhiÍaÉÀtmabhir ÀvÃtÀnÀm 04220373 yaÏ kÍetravit-tapatayÀ hÃdi viÌvag ÀviÏ 04220374 pratyak cakÀsti bhagavÀÎs tam avehi so 'smi 04220381 yasminn idaÎ sad-asad-ÀtmatayÀ vibhÀti 04220382 mÀyÀ viveka-vidhuti sraji vÀhi-buddhiÏ 04220383 taÎ nitya-mukta-pariÌuddha-viÌuddha-tattvaÎ 04220384 pratyÂËha-karma-kalila-prakÃtiÎ prapadye 04220391 yat-pÀda-paÇkaja-palÀÌa-vilÀsa-bhaktyÀ 04220392 karmÀÌayaÎ grathitam udgrathayanti santaÏ 04220393 tadvan na rikta-matayo yatayo 'pi ruddha- 04220394 sroto-gaÉÀs tam araÉaÎ bhaja vÀsudevam 04220401 kÃcchro mahÀn iha bhavÀrÉavam aplaveÌÀÎ 04220402 ÍaË-varga-nakram asukhena titÁrÍanti 04220403 tat tvaÎ harer bhagavato bhajanÁyam aÇghriÎ 04220404 kÃtvoËupaÎ vyasanam uttara dustarÀrÉam 0422041 maitreya uvÀca 04220411 sa evaÎ brahma-putreÉa kumÀreÉÀtma-medhasÀ 04220412 darÌitÀtma-gatiÏ samyak praÌasyovÀca taÎ nÃpaÏ 0422042 rÀjovÀca 04220421 kÃto me 'nugrahaÏ pÂrvaÎ hariÉÀrtÀnukampinÀ 04220422 tam ÀpÀdayituÎ brahman bhagavan yÂyam ÀgatÀÏ 04220431 niÍpÀditaÌ ca kÀrtsnyena bhagavadbhir ghÃÉÀlubhiÏ 04220432 sÀdhÂcchiÍÊaÎ hi me sarvam ÀtmanÀ saha kiÎ dade 04220441 prÀÉÀ dÀrÀÏ sutÀ brahman gÃhÀÌ ca sa-paricchadÀÏ 04220442 rÀjyaÎ balaÎ mahÁ koÌa iti sarvaÎ niveditam 04220451 sainÀ-patyaÎ ca rÀjyaÎ ca daÉËa-netÃtvam eva ca 04220452 sarva lokÀdhipatyaÎ ca veda-ÌÀstra-vid arhati 04220461 svam eva brÀhmaÉo bhuÇkte svaÎ vaste svaÎ dadÀti ca 04220462 tasyaivÀnugraheÉÀnnaÎ bhuÈjate kÍatriyÀdayaÏ 04220471 yair ÁdÃÌÁ bhagavato gatir Àtma-vÀda 04220472 ekÀntato nigamibhiÏ pratipÀditÀ naÏ 04220473 tuÍyantv adabhra-karuÉÀÏ sva-kÃtena nityaÎ 04220474 ko nÀma tat pratikaroti vinoda-pÀtram 0422048 maitreya uvÀca 04220481 ta Àtma-yoga-pataya Àdi-rÀjena pÂjitÀÏ 04220482 ÌÁlaÎ tadÁyaÎ ÌaÎsantaÏ khe 'bhavan miÍatÀÎ nÃÉÀm 04220491 vainyas tu dhuryo mahatÀÎ saÎsthityÀdhyÀtma-ÌikÍayÀ 04220492 Àpta-kÀmam ivÀtmÀnaÎ mena Àtmany avasthitaÏ 04220501 karmÀÉi ca yathÀ-kÀlaÎ yathÀ-deÌaÎ yathÀ-balam 04220502 yathocitaÎ yathÀ-vittam akarod brahma-sÀt-kÃtam 04220511 phalaÎ brahmaÉi sannyasya nirviÍaÇgaÏ samÀhitaÏ 04220512 karmÀdhyakÍaÎ ca manvÀna ÀtmÀnaÎ prakÃteÏ param 04220521 gÃheÍu vartamÀno 'pi sa sÀmrÀjya-ÌriyÀnvitaÏ 04220522 nÀsajjatendriyÀrtheÍu niraham-matir arkavat 04220531 evam adhyÀtma-yogena karmÀÉy anusamÀcaran 04220532 putrÀn utpÀdayÀm Àsa paÈcÀrciÍy Àtma-sammatÀn 04220541 vijitÀÌvaÎ dhÂmrakeÌaÎ haryakÍaÎ draviÉaÎ vÃkam 04220542 sarveÍÀÎ loka-pÀlÀnÀÎ dadhÀraikaÏ pÃthur guÉÀn 04220551 gopÁthÀya jagat-sÃÍÊeÏ kÀle sve sve 'cyutÀtmakaÏ 04220552 mano-vÀg-vÃttibhiÏ saumyair guÉaiÏ saÎraÈjayan prajÀÏ 04220561 rÀjety adhÀn nÀmadheyaÎ soma-rÀja ivÀparaÏ 04220562 sÂryavad visÃjan gÃhÉan pratapaÎÌ ca bhuvo vasu 04220571 durdharÍas tejasevÀgnir mahendra iva durjayaÏ 04220572 titikÍayÀ dharitrÁva dyaur ivÀbhÁÍÊa-do nÃÉÀm 04220581 varÍati sma yathÀ-kÀmaÎ parjanya iva tarpayan 04220582 samudra iva durbodhaÏ sattvenÀcala-rÀË iva 04220591 dharma-rÀË iva ÌikÍÀyÀm ÀÌcarye himavÀn iva 04220592 kuvera iva koÌÀËhyo guptÀrtho varuÉo yathÀ 04220601 mÀtariÌveva sarvÀtmÀ balena mahasaujasÀ 04220602 aviÍahyatayÀ devo bhagavÀn bhÂta-rÀË iva 04220611 kandarpa iva saundarye manasvÁ mÃga-rÀË iva 04220612 vÀtsalye manuvan nÃÉÀÎ prabhutve bhagavÀn ajaÏ 04220621 bÃhaspatir brahma-vÀde Àtmavattve svayaÎ hariÏ 04220622 bhaktyÀ go-guru-vipreÍu viÍvaksenÀnuvartiÍu 04220623 hriyÀ praÌraya-ÌÁlÀbhyÀm Àtma-tulyaÏ parodyame 04220631 kÁrtyordhva-gÁtayÀ pumbhis trailokye tatra tatra ha 04220632 praviÍÊaÏ karÉa-randhreÍu strÁÉÀÎ rÀmaÏ satÀm iva 0423001 maitreya uvÀca 04230011 dÃÍÊvÀtmÀnaÎ pravayasam ekadÀ vainya ÀtmavÀn 04230012 ÀtmanÀ vardhitÀÌeÍa- svÀnusargaÏ prajÀpatiÏ 04230021 jagatas tasthuÍaÌ cÀpi vÃttido dharma-bhÃt satÀm 04230022 niÍpÀditeÌvarÀdeÌo yad-artham iha jajÈivÀn 04230031 ÀtmajeÍv ÀtmajÀÎ nyasya virahÀd rudatÁm iva 04230032 prajÀsu vimanaÏsv ekaÏ sa-dÀro 'gÀt tapo-vanam 04230041 tatrÀpy adÀbhya-niyamo vaikhÀnasa-susammate 04230042 Àrabdha ugra-tapasi yathÀ sva-vijaye purÀ 04230051 kanda-mÂla-phalÀhÀraÏ ÌuÍka-parÉÀÌanaÏ kvacit 04230052 ab-bhakÍaÏ katicit pakÍÀn vÀyu-bhakÍas tataÏ param 04230061 grÁÍme paÈca-tapÀ vÁro varÍÀsv ÀsÀraÍÀÉ muniÏ 04230062 ÀkaÉÊha-magnaÏ ÌiÌire udake sthaÉËile-ÌayaÏ 04230071 titikÍur yata-vÀg dÀnta Ârdhva-retÀ jitÀnilaÏ 04230072 ÀrirÀdhayiÍuÏ kÃÍÉam acarat tapa uttamam 04230081 tena kramÀnusiddhena dhvasta-karma-malÀÌayaÏ 04230082 prÀÉÀyÀmaiÏ sanniruddha- ÍaË-vargaÌ chinna-bandhanaÏ 04230091 sanat-kumÀro bhagavÀn yad ÀhÀdhyÀtmikaÎ param 04230092 yogaÎ tenaiva puruÍam abhajat puruÍarÍabhaÏ 04230101 bhagavad-dharmiÉaÏ sÀdhoÏ ÌraddhayÀ yatataÏ sadÀ 04230102 bhaktir bhagavati brahmaÉy ananya-viÍayÀbhavat 04230111 tasyÀnayÀ bhagavataÏ parikarma-Ìuddha- 04230112 sattvÀtmanas tad-anusaÎsmaraÉÀnupÂrtyÀ 04230113 jÈÀnaÎ viraktimad abhÂn niÌitena yena 04230114 ciccheda saÎÌaya-padaÎ nija-jÁva-koÌam 04230121 chinnÀnya-dhÁr adhigatÀtma-gatir nirÁhas 04230122 tat tatyaje 'cchinad idaÎ vayunena yena 04230123 tÀvan na yoga-gatibhir yatir apramatto 04230124 yÀvad gadÀgraja-kathÀsu ratiÎ na kuryÀt 04230131 evaÎ sa vÁra-pravaraÏ saÎyojyÀtmÀnam Àtmani 04230132 brahma-bhÂto dÃËhaÎ kÀle tatyÀja svaÎ kalevaram 04230141 sampÁËya pÀyuÎ pÀrÍÉibhyÀÎ vÀyum utsÀrayaÈ chanaiÏ 04230142 nÀbhyÀÎ koÍÊheÍv avasthÀpya hÃd-uraÏ-kaÉÊha-ÌÁrÍaÉi 04230151 utsarpayaÎs tu taÎ mÂrdhni krameÉÀveÌya niÏspÃhaÏ 04230152 vÀyuÎ vÀyau kÍitau kÀyaÎ tejas tejasy ayÂyujat 04230161 khÀny ÀkÀÌe dravaÎ toye yathÀ-sthÀnaÎ vibhÀgaÌaÏ 04230162 kÍitim ambhasi tat tejasy ado vÀyau nabhasy amum 04230171 indriyeÍu manas tÀni tan-mÀtreÍu yathodbhavam 04230172 bhÂtÀdinÀmÂny utkÃÍya mahaty Àtmani sandadhe 04230181 taÎ sarva-guÉa-vinyÀsaÎ jÁve mÀyÀmaye nyadhÀt 04230182 taÎ cÀnuÌayam Àtma-stham asÀv anuÌayÁ pumÀn 04230183 nÀna-vairÀgya-vÁryeÉa svarÂpa-stho 'jahÀt prabhuÏ 04230191 arcir nÀma mahÀ-rÀjÈÁ tat-patny anugatÀ vanam 04230192 sukumÀry atad-arhÀ ca yat-padbhyÀÎ sparÌanaÎ bhuvaÏ 04230201 atÁva bhartur vrata-dharma-niÍÊhayÀ | ÌuÌrÂÍayÀ cÀrÍa-deha-yÀtrayÀ 04230202 nÀvindatÀrtiÎ parikarÌitÀpi sÀ | preyaskara-sparÌana-mÀna-nirvÃtiÏ 04230211 dehaÎ vipannÀkhila-cetanÀdikaÎ | patyuÏ pÃthivyÀ dayitasya cÀtmanaÏ 04230212 ÀlakÍya kiÈcic ca vilapya sÀ satÁ | citÀm athÀropayad adri-sÀnuni 04230221 vidhÀya kÃtyaÎ hradinÁ-jalÀplutÀ | dattvodakaÎ bhartur udÀra-karmaÉaÏ 04230222 natvÀ divi-sthÀÎs tridaÌÀÎs triÏ parÁtya | viveÌa vahniÎ dhyÀyatÁ bhartÃ-pÀdau 04230231 vilokyÀnugatÀÎ sÀdhvÁÎ pÃthuÎ vÁra-varaÎ patim 04230232 tuÍÊuvur varadÀ devair deva-patnyaÏ sahasraÌaÏ 04230241 kurvatyaÏ kusumÀsÀraÎ tasmin mandara-sÀnuni 04230242 nadatsv amara-tÂryeÍu gÃÉanti sma parasparam 0423025 devya ÂcuÏ 04230251 aho iyaÎ vadhÂr dhanyÀ yÀ caivaÎ bhÂ-bhujÀÎ patim 04230252 sarvÀtmanÀ patiÎ bheje yajÈeÌaÎ ÌrÁr vadhÂr iva 04230261 saiÍÀ nÂnaÎ vrajaty Ârdhvam anu vainyaÎ patiÎ satÁ 04230262 paÌyatÀsmÀn atÁtyÀrcir durvibhÀvyena karmaÉÀ 04230271 teÍÀÎ durÀpaÎ kiÎ tv anyan martyÀnÀÎ bhagavat-padam 04230272 bhuvi lolÀyuÍo ye vai naiÍkarmyaÎ sÀdhayanty uta 04230281 sa vaÈcito batÀtma-dhruk kÃcchreÉa mahatÀ bhuvi 04230282 labdhvÀpavargyaÎ mÀnuÍyaÎ viÍayeÍu viÍajjate 0423029 maitreya uvÀca 04230291 stuvatÁÍv amara-strÁÍu pati-lokaÎ gatÀ vadhÂÏ 04230292 yaÎ vÀ Àtma-vidÀÎ dhuryo vainyaÏ prÀpÀcyutÀÌrayaÏ 04230301 ittham-bhÂtÀnubhÀvo 'sau pÃthuÏ sa bhagavattamaÏ 04230302 kÁrtitaÎ tasya caritam uddÀma-caritasya te 04230311 ya idaÎ sumahat puÉyaÎ ÌraddhayÀvahitaÏ paÊhet 04230312 ÌrÀvayec chÃÉuyÀd vÀpi sa pÃthoÏ padavÁm iyÀt 04230321 brÀhmaÉo brahma-varcasvÁ rÀjanyo jagatÁ-patiÏ 04230322 vaiÌyaÏ paÊhan viÊ-patiÏ syÀc chÂdraÏ sattamatÀm iyÀt 04230331 triÏ kÃtva idam ÀkarÉya naro nÀry athavÀdÃtÀ 04230332 aprajaÏ suprajatamo nirdhano dhanavattamaÏ 04230341 aspaÍÊa-kÁrtiÏ suyaÌÀ mÂrkho bhavati paÉËitaÏ 04230342 idaÎ svasty-ayanaÎ puÎsÀm amaÇgalya-nivÀraÉam 04230351 dhanyaÎ yaÌasyam ÀyuÍyaÎ svargyaÎ kali-malÀpaham 04230352 dharmÀrtha-kÀma-mokÍÀÉÀÎ samyak siddhim abhÁpsubhiÏ 04230353 Ìraddhayaitad anuÌrÀvyaÎ caturÉÀÎ kÀraÉaÎ param 04230361 vijayÀbhimukho rÀjÀ Ìrutvaitad abhiyÀti yÀn 04230362 baliÎ tasmai haranty agre rÀjÀnaÏ pÃthave yathÀ 04230371 muktÀnya-saÇgo bhagavaty amalÀÎ bhaktim udvahan 04230372 vainyasya caritaÎ puÉyaÎ ÌÃÉuyÀc chrÀvayet paÊhet 04230381 vaicitravÁryÀbhihitaÎ mahan-mÀhÀtmya-sÂcakam 04230382 asmin kÃtam atimartyaÎ pÀrthavÁÎ gatim ÀpnuyÀt 04230391 anudinam idam ÀdareÉa ÌÃÉvan | pÃthu-caritaÎ prathayan vimukta-saÇgaÏ 04230392 bhagavati bhava-sindhu-pota-pÀde | sa ca nipuÉÀÎ labhate ratiÎ manuÍyaÏ 0424001 maitreya uvÀca 04240011 vijitÀÌvo 'dhirÀjÀsÁt pÃthu-putraÏ pÃthu-ÌravÀÏ 04240012 yavÁyobhyo 'dadÀt kÀÍÊhÀ bhrÀtÃbhyo bhrÀtÃ-vatsalaÏ 04240021 haryakÍÀyÀdiÌat prÀcÁÎ dhÂmrakeÌÀya dakÍiÉÀm 04240022 pratÁcÁÎ vÃka-saÎjÈÀya turyÀÎ draviÉase vibhuÏ 04240031 antardhÀna-gatiÎ ÌakrÀl labdhvÀntardhÀna-saÎjÈitaÏ 04240032 apatya-trayam Àdhatta ÌikhaÉËinyÀÎ susammatam 04240041 pÀvakaÏ pavamÀnaÌ ca Ìucir ity agnayaÏ purÀ 04240042 vasiÍÊha-ÌÀpÀd utpannÀÏ punar yoga-gatiÎ gatÀÏ 04240051 antardhÀno nabhasvatyÀÎ havirdhÀnam avindata 04240052 ya indram aÌva-hartÀraÎ vidvÀn api na jaghnivÀn 04240061 rÀjÈÀÎ vÃttiÎ karÀdÀna- daÉËa-ÌulkÀdi-dÀruÉÀm 04240062 manyamÀno dÁrgha-sattra- vyÀjena visasarja ha 04240071 tatrÀpi haÎsaÎ puruÍaÎ paramÀtmÀnam Àtma-dÃk 04240072 yajaÎs tal-lokatÀm Àpa kuÌalena samÀdhinÀ 04240081 havirdhÀnÀd dhavirdhÀnÁ vidurÀsÂta ÍaÊ sutÀn 04240082 barhiÍadaÎ gayaÎ ÌuklaÎ kÃÍÉaÎ satyaÎ jitavratam 04240091 barhiÍat sumahÀ-bhÀgo hÀvirdhÀniÏ prajÀpatiÏ 04240092 kriyÀ-kÀÉËeÍu niÍÉÀto yogeÍu ca kurÂdvaha 04240101 yasyedaÎ deva-yajanam anuyajÈaÎ vitanvataÏ 04240102 prÀcÁnÀgraiÏ kuÌair ÀsÁd ÀstÃtaÎ vasudhÀ-talam 04240111 sÀmudrÁÎ devadevoktÀm upayeme Ìatadrutim 04240112 yÀÎ vÁkÍya cÀru-sarvÀÇgÁÎ kiÌorÁÎ suÍÊhv-alaÇkÃtÀm 04240113 parikramantÁm udvÀhe cakame 'gniÏ ÌukÁm iva 04240121 vibudhÀsura-gandharva- muni-siddha-naroragÀÏ 04240122 vijitÀÏ sÂryayÀ dikÍu kvaÉayantyaiva nÂpuraiÏ 04240131 prÀcÁnabarhiÍaÏ putrÀÏ ÌatadrutyÀÎ daÌÀbhavan 04240132 tulya-nÀma-vratÀÏ sarve dharma-snÀtÀÏ pracetasaÏ 04240141 pitrÀdiÍÊÀÏ prajÀ-sarge tapase 'rÉavam ÀviÌan 04240142 daÌa-varÍa-sahasrÀÉi tapasÀrcaÎs tapas-patim 04240151 yad uktaÎ pathi dÃÍÊena giriÌena prasÁdatÀ 04240152 tad dhyÀyanto japantaÌ ca pÂjayantaÌ ca saÎyatÀÏ 0424016 vidura uvÀca 04240161 pracetasÀÎ giritreÉa yathÀsÁt pathi saÇgamaÏ 04240162 yad utÀha haraÏ prÁtas tan no brahman vadÀrthavat 04240171 saÇgamaÏ khalu viprarÍe Ìiveneha ÌarÁriÉÀm 04240172 durlabho munayo dadhyur asaÇgÀd yam abhÁpsitam 04240181 ÀtmÀrÀmo 'pi yas tv asya loka-kalpasya rÀdhase 04240182 ÌaktyÀ yukto vicarati ghorayÀ bhagavÀn bhavaÏ 0424019 maitreya uvÀca 04240191 pracetasaÏ pitur vÀkyaÎ ÌirasÀdÀya sÀdhavaÏ 04240192 diÌaÎ pratÁcÁÎ prayayus tapasy ÀdÃta-cetasaÏ 04240201 sa-samudram upa vistÁrÉam apaÌyan sumahat saraÏ 04240202 mahan-mana iva svacchaÎ prasanna-salilÀÌayam 04240211 nÁla-raktotpalÀmbhoja- kahlÀrendÁvarÀkaram 04240212 haÎsa-sÀrasa-cakrÀhva- kÀraÉËava-nikÂjitam 04240221 matta-bhramara-sausvarya- hÃÍÊa-roma-latÀÇghripam 04240222 padma-koÌa-rajo dikÍu vikÍipat-pavanotsavam 04240231 tatra gÀndharvam ÀkarÉya divya-mÀrga-manoharam 04240232 visismy rÀja-putrÀs te mÃdaÇga-paÉavÀdy anu 04240241 tarhy eva sarasas tasmÀn niÍkrÀmantaÎ sahÀnugam 04240242 upagÁyamÀnam amara- pravaraÎ vibudhÀnugaiÏ 04240251 tapta-hema-nikÀyÀbhaÎ Ìiti-kaÉÊhaÎ tri-locanam 04240252 prasÀda-sumukhaÎ vÁkÍya praÉemur jÀta-kautukÀÏ 04240261 sa tÀn prapannÀrti-haro bhagavÀn dharma-vatsalaÏ 04240262 dharma-jÈÀn ÌÁla-sampannÀn prÁtaÏ prÁtÀn uvÀca ha 0424027 ÌrÁ-rudra uvÀca 04240271 yÂyaÎ vediÍadaÏ putrÀ viditaÎ vaÌ cikÁrÍitam 04240272 anugrahÀya bhadraÎ va evaÎ me darÌanaÎ kÃtam 04240281 yaÏ paraÎ raÎhasaÏ sÀkÍÀt tri-guÉÀj jÁva-saÎjÈitÀt 04240282 bhagavantaÎ vÀsudevaÎ prapannaÏ sa priyo hi me 04240291 sva-dharma-niÍÊhaÏ Ìata-janmabhiÏ pumÀn | viriÈcatÀm eti tataÏ paraÎ hi mÀm 04240292 avyÀkÃtaÎ bhÀgavato 'tha vaiÍÉavaÎ | padaÎ yathÀhaÎ vibudhÀÏ kalÀtyaye 04240301 atha bhÀgavatÀ yÂyaÎ priyÀÏ stha bhagavÀn yathÀ 04240302 na mad bhÀgavatÀnÀÎ ca preyÀn anyo 'sti karhicit 04240311 idaÎ viviktaÎ japtavyaÎ pavitraÎ maÇgalaÎ param 04240312 niÏÌreyasa-karaÎ cÀpi ÌrÂyatÀÎ tad vadÀmi vaÏ 0424032 maitreya uvÀca 04240321 ity anukroÌa-hÃdayo bhagavÀn Àha tÀÈ chivaÏ 04240322 baddhÀÈjalÁn rÀja-putrÀn nÀrÀyaÉa-paro vacaÏ 0424033 ÌrÁ-rudra uvÀca 04240331 jitaÎ ta Àtma-vid-varya- svastaye svastir astu me 04240332 bhavatÀrÀdhasÀ rÀddhaÎ sarvasmÀ Àtmane namaÏ 04240341 namaÏ paÇkaja-nÀbhÀya bhÂta-sÂkÍmendriyÀtmane 04240342 vÀsudevÀya ÌÀntÀya kÂÊa-sthÀya sva-rociÍe 04240351 saÇkarÍaÉÀya sÂkÍmÀya durantÀyÀntakÀya ca 04240352 namo viÌva-prabodhÀya pradyumnÀyÀntar-Àtmane 04240361 namo namo 'niruddhÀya hÃÍÁkeÌendriyÀtmane 04240362 namaÏ paramahaÎsÀya pÂrÉÀya nibhÃtÀtmane 04240371 svargÀpavarga-dvÀrÀya nityaÎ Ìuci-Íade namaÏ 04240372 namo hiraÉya-vÁryÀya cÀtur-hotrÀya tantave 04240381 nama Ârja iÍe trayyÀÏ pataye yajÈa-retase 04240382 tÃpti-dÀya ca jÁvÀnÀÎ namaÏ sarva-rasÀtmane 04240391 sarva-sattvÀtma-dehÀya viÌeÍÀya sthavÁyase 04240392 namas trailokya-pÀlÀya saha ojo-balÀya ca 04240401 artha-liÇgÀya nabhase namo 'ntar-bahir-Àtmane 04240402 namaÏ puÉyÀya lokÀya amuÍmai bhÂri-varcase 04240411 pravÃttÀya nivÃttÀya pitÃ-devÀya karmaÉe 04240412 namo 'dharma-vipÀkÀya mÃtyave duÏkha-dÀya ca 04240421 namas ta ÀÌiÍÀm ÁÌa manave kÀraÉÀtmane 04240422 namo dharmÀya bÃhate kÃÍÉÀyÀkuÉÊha-medhase 04240423 puruÍÀya purÀÉÀya sÀÇkhya-yogeÌvarÀya ca 04240431 Ìakti-traya-sametÀya mÁËhuÍe 'haÇkÃtÀtmane 04240432 ceta-ÀkÂti-rÂpÀya namo vÀco vibhÂtaye 04240441 darÌanaÎ no didÃkÍÂÉÀÎ dehi bhÀgavatÀrcitam 04240442 rÂpaÎ priyatamaÎ svÀnÀÎ sarvendriya-guÉÀÈjanam 04240451 snigdha-prÀvÃË-ghana-ÌyÀmaÎ sarva-saundarya-saÇgraham 04240452 cÀrv-Àyata-catur-bÀhu sujÀta-rucirÀnanam 04240461 padma-koÌa-palÀÌÀkÍaÎ sundara-bhru sunÀsikam 04240462 sudvijaÎ sukapolÀsyaÎ sama-karÉa-vibhÂÍaÉam 04240471 prÁti-prahasitÀpÀÇgam alakai rÂpa-Ìobhitam 04240472 lasat-paÇkaja-kiÈjalka- dukÂlaÎ mÃÍÊa-kuÉËalam 04240481 sphurat-kirÁÊa-valaya- hÀra-nÂpura-mekhalam 04240482 ÌaÇkha-cakra-gadÀ-padma- mÀlÀ-maÉy-uttamarddhimat 04240491 siÎha-skandha-tviÍo bibhrat saubhaga-grÁva-kaustubham 04240492 ÌriyÀnapÀyinyÀ kÍipta- nikaÍÀÌmorasollasat 04240501 pÂra-recaka-saÎvigna- vali-valgu-dalodaram 04240502 pratisaÇkrÀmayad viÌvaÎ nÀbhyÀvarta-gabhÁrayÀ 04240511 ÌyÀma-ÌroÉy-adhi-rociÍÉu- dukÂla-svarÉa-mekhalam 04240512 sama-cÀrv-aÇghri-jaÇghoru- nimna-jÀnu-sudarÌanam 04240521 padÀ Ìarat-padma-palÀÌa-rociÍÀ | nakha-dyubhir no 'ntar-aghaÎ vidhunvatÀ 04240522 pradarÌaya svÁyam apÀsta-sÀdhvasaÎ | padaÎ guro mÀrga-gurus tamo-juÍÀm 04240531 etad rÂpam anudhyeyam Àtma-Ìuddhim abhÁpsatÀm 04240532 yad-bhakti-yogo 'bhayadaÏ sva-dharmam anutiÍÊhatÀm 04240541 bhavÀn bhaktimatÀ labhyo durlabhaÏ sarva-dehinÀm 04240542 svÀrÀjyasyÀpy abhimata ekÀntenÀtma-vid-gatiÏ 04240551 taÎ durÀrÀdhyam ÀrÀdhya satÀm api durÀpayÀ 04240552 ekÀnta-bhaktyÀ ko vÀÈchet pÀda-mÂlaÎ vinÀ bahiÏ 04240561 yatra nirviÍÊam araÉaÎ kÃtÀnto nÀbhimanyate 04240562 viÌvaÎ vidhvaÎsayan vÁrya- Ìaurya-visphÂrjita-bhruvÀ 04240571 kÍaÉÀrdhenÀpi tulaye na svargaÎ nÀpunar-bhavam 04240572 bhagavat-saÇgi-saÇgasya martyÀnÀÎ kim utÀÌiÍaÏ 04240581 athÀnaghÀÇghres tava kÁrti-tÁrthayor | antar-bahiÏ-snÀna-vidhÂta-pÀpmanÀm 04240582 bhÂteÍv anukroÌa-susattva-ÌÁlinÀÎ | syÀt saÇgamo 'nugraha eÍa nas tava 04240591 na yasya cittaÎ bahir-artha-vibhramaÎ | tamo-guhÀyÀÎ ca viÌuddham ÀviÌat 04240592 yad-bhakti-yogÀnugÃhÁtam aÈjasÀ | munir vicaÍÊe nanu tatra te gatim 04240601 yatredaÎ vyajyate viÌvaÎ viÌvasminn avabhÀti yat 04240602 tat tvaÎ brahma paraÎ jyotir ÀkÀÌam iva vistÃtam 04240611 yo mÀyayedaÎ puru-rÂpayÀsÃjad | bibharti bhÂyaÏ kÍapayaty avikriyaÏ 04240612 yad-bheda-buddhiÏ sad ivÀtma-duÏsthayÀ | tvam Àtma-tantraÎ bhagavan pratÁmahi 04240621 kriyÀ-kalÀpair idam eva yoginaÏ | ÌraddhÀnvitÀÏ sÀdhu yajanti siddhaye 04240622 bhÂtendriyÀntaÏ-karaÉopalakÍitaÎ | vede ca tantre ca ta eva kovidÀÏ 04240631 tvam eka ÀdyaÏ puruÍaÏ supta-Ìaktis | tayÀ rajaÏ-sattva-tamo vibhidyate 04240632 mahÀn ahaÎ khaÎ marud agni-vÀr-dharÀÏ | surarÍayo bhÂta-gaÉÀ idaÎ yataÏ 04240641 sÃÍÊaÎ sva-Ìaktyedam anupraviÍÊaÌ | catur-vidhaÎ puram ÀtmÀÎÌakena 04240642 atho vidus taÎ puruÍaÎ santam antar | bhuÇkte hÃÍÁkair madhu sÀra-ghaÎ yaÏ 04240651 sa eÍa lokÀn aticaÉËa-vego | vikarÍasi tvaÎ khalu kÀla-yÀnaÏ 04240652 bhÂtÀni bhÂtair anumeya-tattvo | ghanÀvalÁr vÀyur ivÀviÍahyaÏ 04240661 pramattam uccair iti kÃtya-cintayÀ | pravÃddha-lobhaÎ viÍayeÍu lÀlasam 04240662 tvam apramattaÏ sahasÀbhipadyase | kÍul-lelihÀno 'hir ivÀkhum antakaÏ 04240671 kas tvat-padÀbjaÎ vijahÀti paÉËito | yas te 'vamÀna-vyayamÀna-ketanaÏ 04240672 viÌaÇkayÀsmad-gurur arcati sma yad | vinopapattiÎ manavaÌ caturdaÌa 04240681 atha tvam asi no brahman paramÀtman vipaÌcitÀm 04240682 viÌvaÎ rudra-bhaya-dhvastam akutaÌcid-bhayÀ gatiÏ 04240691 idaÎ japata bhadraÎ vo viÌuddhÀ nÃpa-nandanÀÏ 04240692 sva-dharmam anutiÍÊhanto bhagavaty arpitÀÌayÀÏ 04240701 tam evÀtmÀnam Àtma-sthaÎ sarva-bhÂteÍv avasthitam 04240702 pÂjayadhvaÎ gÃÉantaÌ ca dhyÀyantaÌ cÀsakÃd dharim 04240711 yogÀdeÌam upÀsÀdya dhÀrayanto muni-vratÀÏ 04240712 samÀhita-dhiyaÏ sarva etad abhyasatÀdÃtÀÏ 04240721 idam Àha purÀsmÀkaÎ bhagavÀn viÌvasÃk-patiÏ 04240722 bhÃgv-ÀdÁnÀm ÀtmajÀnÀÎ sisÃkÍuÏ saÎsisÃkÍatÀm 04240731 te vayaÎ noditÀÏ sarve prajÀ-sarge prajeÌvarÀÏ 04240732 anena dhvasta-tamasaÏ sisÃkÍmo vividhÀÏ prajÀÏ 04240741 athedaÎ nityadÀ yukto japann avahitaÏ pumÀn 04240742 acirÀc chreya Àpnoti vÀsudeva-parÀyaÉaÏ 04240751 ÌreyasÀm iha sarveÍÀÎ jÈÀnaÎ niÏÌreyasaÎ param 04240752 sukhaÎ tarati duÍpÀraÎ jÈÀna-naur vyasanÀrÉavam 04240761 ya imaÎ ÌraddhayÀ yukto mad-gÁtaÎ bhagavat-stavam 04240762 adhÁyÀno durÀrÀdhyaÎ harim ÀrÀdhayaty asau 04240771 vindate puruÍo 'muÍmÀd yad yad icchaty asatvaram 04240772 mad-gÁta-gÁtÀt suprÁtÀc chreyasÀm eka-vallabhÀt 04240781 idaÎ yaÏ kalya utthÀya prÀÈjaliÏ ÌraddhayÀnvitaÏ 04240782 ÌÃÉuyÀc chrÀvayen martyo mucyate karma-bandhanaiÏ 04240791 gÁtaÎ mayedaÎ naradeva-nandanÀÏ | parasya puÎsaÏ paramÀtmanaÏ stavam 04240792 japanta ekÀgra-dhiyas tapo mahat | caradhvam ante tata Àpsyathepsitam 0425001 maitreya uvÀca 04250011 iti sandiÌya bhagavÀn bÀrhiÍadair abhipÂjitaÏ 04250012 paÌyatÀÎ rÀja-putrÀÉÀÎ tatraivÀntardadhe haraÏ 04250021 rudra-gÁtaÎ bhagavataÏ stotraÎ sarve pracetasaÏ 04250022 japantas te tapas tepur varÍÀÉÀm ayutaÎ jale 04250031 prÀcÁnabarhiÍaÎ kÍattaÏ karmasv Àsakta-mÀnasam 04250032 nÀrado 'dhyÀtma-tattva-jÈaÏ kÃpÀluÏ pratyabodhayat 04250041 Ìreyas tvaÎ katamad rÀjan karmaÉÀtmana Áhase 04250042 duÏkha-hÀniÏ sukhÀvÀptiÏ Ìreyas tan neha ceÍyate 0425005 rÀjovÀca 04250051 na jÀnÀmi mahÀ-bhÀga paraÎ karmÀpaviddha-dhÁÏ 04250052 brÂhi me vimalaÎ jÈÀnaÎ yena mucyeya karmabhiÏ 04250061 gÃheÍu kÂÊa-dharmeÍu putra-dÀra-dhanÀrtha-dhÁÏ 04250062 na paraÎ vindate mÂËho bhrÀmyan saÎsÀra-vartmasu 0425007 nÀrada uvÀca 04250071 bho bhoÏ prajÀpate rÀjan paÌÂn paÌya tvayÀdhvare 04250072 saÎjÈÀpitÀÈ jÁva-saÇghÀn nirghÃÉena sahasraÌaÏ 04250081 ete tvÀÎ sampratÁkÍante smaranto vaiÌasaÎ tava 04250082 samparetam ayaÏ-kÂÊaiÌ chindanty utthita-manyavaÏ 04250091 atra te kathayiÍye 'mum itihÀsaÎ purÀtanam 04250092 puraÈjanasya caritaÎ nibodha gadato mama 04250101 ÀsÁt puraÈjano nÀma rÀjÀ rÀjan bÃhac-chravÀÏ 04250102 tasyÀvijÈÀta-nÀmÀsÁt sakhÀvijÈÀta-ceÍÊitaÏ 04250111 so 'nveÍamÀÉaÏ ÌaraÉaÎ babhrÀma pÃthivÁÎ prabhuÏ 04250112 nÀnurÂpaÎ yadÀvindad abhÂt sa vimanÀ iva 04250121 na sÀdhu mene tÀÏ sarvÀ bhÂtale yÀvatÁÏ puraÏ 04250122 kÀmÀn kÀmayamÀno 'sau tasya tasyopapattaye 04250131 sa ekadÀ himavato dakÍiÉeÍv atha sÀnuÍu 04250132 dadarÌa navabhir dvÀrbhiÏ puraÎ lakÍita-lakÍaÉÀm 04250141 prÀkÀropavanÀÊÊÀla- parikhair akÍa-toraÉaiÏ 04250142 svarÉa-raupyÀyasaiÏ ÌÃÇgaiÏ saÇkulÀÎ sarvato gÃhaiÏ 04250151 nÁla-sphaÊika-vaidÂrya- muktÀ-marakatÀruÉaiÏ 04250152 kÆpta-harmya-sthalÁÎ dÁptÀÎ ÌriyÀ bhogavatÁm iva 04250161 sabhÀ-catvara-rathyÀbhir ÀkrÁËÀyatanÀpaÉaiÏ 04250162 caitya-dhvaja-patÀkÀbhir yuktÀÎ vidruma-vedibhiÏ 04250171 puryÀs tu bÀhyopavane divya-druma-latÀkule 04250172 nadad-vihaÇgÀli-kula- kolÀhala-jalÀÌaye 04250181 hima-nirjhara-vipruÍmat- kusumÀkara-vÀyunÀ 04250182 calat-pravÀla-viÊapa- nalinÁ-taÊa-sampadi 04250191 nÀnÀraÉya-mÃga-vrÀtair anÀbÀdhe muni-vrataiÏ 04250192 ÀhÂtaÎ manyate pÀntho yatra kokila-kÂjitaiÏ 04250201 yadÃcchayÀgatÀÎ tatra dadarÌa pramadottamÀm 04250202 bhÃtyair daÌabhir ÀyÀntÁm ekaika-Ìata-nÀyakaiÏ 04250211 aÈca-ÌÁrÍÀhinÀ guptÀÎ pratÁhÀreÉa sarvataÏ 04250212 anveÍamÀÉÀm ÃÍabham aprauËhÀÎ kÀma-rÂpiÉÁm 04250221 sunÀsÀÎ sudatÁÎ bÀlÀÎ sukapolÀÎ varÀnanÀm 04250222 sama-vinyasta-karÉÀbhyÀÎ bibhratÁÎ kuÉËala-Ìriyam 04250231 piÌaÇga-nÁvÁÎ suÌroÉÁÎ ÌyÀmÀÎ kanaka-mekhalÀm 04250232 padbhyÀÎ kvaÉadbhyÀÎ calantÁÎ nÂpurair devatÀm iva 04250241 stanau vyaÈjita-kaiÌorau sama-vÃttau nirantarau 04250242 vastrÀntena nigÂhantÁÎ vrÁËayÀ gaja-gÀminÁm 04250251 tÀm Àha lalitaÎ vÁraÏ savrÁËa-smita-ÌobhanÀm 04250252 snigdhenÀpÀÇga-puÇkhena spÃÍÊaÏ premodbhramad-bhruvÀ 04250261 kÀ tvaÎ kaÈja-palÀÌÀkÍi kasyÀsÁha kutaÏ sati 04250262 imÀm upa purÁÎ bhÁru kiÎ cikÁrÍasi ÌaÎsa me 04250271 ka ete 'nupathÀ ye ta ekÀdaÌa mahÀ-bhaÊÀÏ 04250272 etÀ vÀ lalanÀÏ subhru ko 'yaÎ te 'hiÏ puraÏ-saraÏ 04250281 tvaÎ hrÁr bhavÀny asy atha vÀg ramÀ patiÎ | vicinvatÁ kiÎ munivad raho vane 04250282 tvad-aÇghri-kÀmÀpta-samasta-kÀmaÎ | kva padma-koÌaÏ patitaÏ karÀgrÀt 04250291 nÀsÀÎ varorv anyatamÀ bhuvi-spÃk | purÁm imÀÎ vÁra-vareÉa sÀkam 04250292 arhasy alaÇkartum adabhra-karmaÉÀ | lokaÎ paraÎ ÌrÁr iva yajÈa-puÎsÀ 04250301 yad eÍa mÀpÀÇga-vikhaÉËitendriyaÎ | savrÁËa-bhÀva-smita-vibhramad-bhruvÀ 04250302 tvayopasÃÍÊo bhagavÀn mano-bhavaÏ | prabÀdhate 'thÀnugÃhÀÉa Ìobhane 04250311 tvad-ÀnanaÎ subhru sutÀra-locanaÎ | vyÀlambi-nÁlÀlaka-vÃnda-saÎvÃtam 04250312 unnÁya me darÌaya valgu-vÀcakaÎ | yad vrÁËayÀ nÀbhimukhaÎ Ìuci-smite 0425032 nÀrada uvÀca 04250321 itthaÎ puraÈjanaÎ nÀrÁ yÀcamÀnam adhÁravat 04250322 abhyanandata taÎ vÁraÎ hasantÁ vÁra mohitÀ 04250331 na vidÀma vayaÎ samyak kartÀraÎ puruÍarÍabha 04250332 ÀtmanaÌ ca parasyÀpi gotraÎ nÀma ca yat-kÃtam 04250341 ihÀdya santam ÀtmÀnaÎ vidÀma na tataÏ param 04250342 yeneyaÎ nirmitÀ vÁra purÁ ÌaraÉam ÀtmanaÏ 04250351 ete sakhÀyaÏ sakhyo me narÀ nÀryaÌ ca mÀnada 04250352 suptÀyÀÎ mayi jÀgarti nÀgo 'yaÎ pÀlayan purÁm 04250361 diÍÊyÀgato 'si bhadraÎ te grÀmyÀn kÀmÀn abhÁpsase 04250362 udvahiÍyÀmi tÀÎs te 'haÎ sva-bandhubhir arindama 04250371 imÀÎ tvam adhitiÍÊhasva purÁÎ nava-mukhÁÎ vibho 04250372 mayopanÁtÀn gÃhÉÀnaÏ kÀma-bhogÀn ÌataÎ samÀÏ 04250381 kaÎ nu tvad-anyaÎ ramaye hy arati-jÈam akovidam 04250382 asamparÀyÀbhimukham aÌvastana-vidaÎ paÌum 04250391 dharmo hy atrÀrtha-kÀmau ca prajÀnando 'mÃtaÎ yaÌaÏ 04250392 lokÀ viÌokÀ virajÀ yÀn na kevalino viduÏ 04250401 pitÃ-devarÍi-martyÀnÀÎ bhÂtÀnÀm ÀtmanaÌ ca ha 04250402 kÍemyaÎ vadanti ÌaraÉaÎ bhave 'smin yad gÃhÀÌramaÏ 04250411 kÀ nÀma vÁra vikhyÀtaÎ vadÀnyaÎ priya-darÌanam 04250412 na vÃÉÁta priyaÎ prÀptaÎ mÀdÃÌÁ tvÀdÃÌaÎ patim 04250421 kasyÀ manas te bhuvi bhogi-bhogayoÏ | striyÀ na sajjed bhujayor mahÀ-bhuja 04250422 yo 'nÀtha-vargÀdhim alaÎ ghÃÉoddhata- | smitÀvalokena caraty apohitum 0425043 nÀrada uvÀca 04250431 iti tau dam-patÁ tatra samudya samayaÎ mithaÏ 04250432 tÀÎ praviÌya purÁÎ rÀjan mumudÀte ÌataÎ samÀÏ 04250441 upagÁyamÀno lalitaÎ tatra tatra ca gÀyakaiÏ 04250442 krÁËan parivÃtaÏ strÁbhir hradinÁm ÀviÌac chucau 04250451 saptopari kÃtÀ dvÀraÏ puras tasyÀs tu dve adhaÏ 04250452 pÃthag-viÍaya-gaty-arthaÎ tasyÀÎ yaÏ kaÌcaneÌvaraÏ 04250461 paÈca dvÀras tu paurastyÀ dakÍiÉaikÀ tathottarÀ 04250462 paÌcime dve amÂÍÀÎ te nÀmÀni nÃpa varÉaye 04250471 khadyotÀvirmukhÁ ca prÀg dvÀrÀv ekatra nirmite 04250472 vibhrÀjitaÎ janapadaÎ yÀti tÀbhyÀÎ dyumat-sakhaÏ 04250481 nalinÁ nÀlinÁ ca prÀg dvÀrÀv ekatra nirmite 04250482 avadhÂta-sakhas tÀbhyÀÎ viÍayaÎ yÀti saurabham 04250491 mukhyÀ nÀma purastÀd dvÀs tayÀpaÉa-bahÂdanau 04250492 viÍayau yÀti pura-rÀË rasajÈa-vipaÉÀnvitaÏ 04250501 pitÃhÂr nÃpa puryÀ dvÀr dakÍiÉena puraÈjanaÏ 04250502 rÀÍÊraÎ dakÍiÉa-paÈcÀlaÎ yÀti ÌrutadharÀnvitaÏ 04250511 devahÂr nÀma puryÀ dvÀ uttareÉa puraÈjanaÏ 04250512 rÀÍÊram uttara-paÈcÀlaÎ yÀti ÌrutadharÀnvitaÏ 04250521 ÀsurÁ nÀma paÌcÀd dvÀs tayÀ yÀti puraÈjanaÏ 04250522 grÀmakaÎ nÀma viÍayaÎ durmadena samanvitaÏ 04250531 nirÃtir nÀma paÌcÀd dvÀs tayÀ yÀti puraÈjanaÏ 04250532 vaiÌasaÎ nÀma viÍayaÎ lubdhakena samanvitaÏ 04250541 andhÀv amÁÍÀÎ paurÀÉÀÎ nirvÀk-peÌaskÃtÀv ubhau 04250542 akÍaÉvatÀm adhipatis tÀbhyÀÎ yÀti karoti ca 04250551 sa yarhy antaÏpura-gato viÍÂcÁna-samanvitaÏ 04250552 mohaÎ prasÀdaÎ harÍaÎ vÀ yÀti jÀyÀtmajodbhavam 04250561 evaÎ karmasu saÎsaktaÏ kÀmÀtmÀ vaÈcito 'budhaÏ 04250562 mahiÍÁ yad yad Áheta tat tad evÀnvavartata 04250571 kvacit pibantyÀÎ pibati madirÀÎ mada-vihvalaÏ 04250572 aÌnantyÀÎ kvacid aÌnÀti jakÍatyÀÎ saha jakÍiti 04250581 kvacid gÀyati gÀyantyÀÎ rudatyÀÎ rudati kvacit 04250582 kvacid dhasantyÀÎ hasati jalpantyÀm anu jalpati 04250591 kvacid dhÀvati dhÀvantyÀÎ tiÍÊhantyÀm anu tiÍÊhati 04250592 anu Ìete ÌayÀnÀyÀm anvÀste kvacid ÀsatÁm 04250601 kvacic chÃÉoti ÌÃÉvantyÀÎ paÌyantyÀm anu paÌyati 04250602 kvacij jighrati jighrantyÀÎ spÃÌantyÀÎ spÃÌati kvacit 04250611 kvacic ca ÌocatÁÎ jÀyÀm anu Ìocati dÁnavat 04250612 anu hÃÍyati hÃÍyantyÀÎ muditÀm anu modate 04250621 vipralabdho mahiÍyaivaÎ sarva-prakÃti-vaÈcitaÏ 04250622 necchann anukaroty ajÈaÏ klaibyÀt krÁËÀ-mÃgo yathÀ 0426001 nÀrada uvÀca 04260011 sa ekadÀ maheÍvÀso rathaÎ paÈcÀÌvam ÀÌu-gam 04260012 dvÁÍaÎ dvi-cakram ekÀkÍaÎ tri-veÉuÎ paÈca-bandhuram 04260021 eka-raÌmy eka-damanam eka-nÁËaÎ dvi-kÂbaram 04260022 paÈca-praharaÉaÎ sapta- varÂthaÎ paÈca-vikramam 04260031 haimopaskaram Àruhya svarÉa-varmÀkÍayeÍudhiÏ 04260032 ekÀdaÌa-camÂ-nÀthaÏ paÈca-prastham agÀd vanam 04260041 cacÀra mÃgayÀÎ tatra dÃpta ÀtteÍu-kÀrmukaÏ 04260042 vihÀya jÀyÀm atad-arhÀÎ mÃga-vyasana-lÀlasaÏ 04260051 ÀsurÁÎ vÃttim ÀÌritya ghorÀtmÀ niranugrahaÏ 04260052 nyahanan niÌitair bÀÉair vaneÍu vana-gocarÀn 04260061 tÁrtheÍu pratidÃÍÊeÍu rÀjÀ medhyÀn paÌÂn vane 04260062 yÀvad-artham alaÎ lubdho hanyÀd iti niyamyate 04260071 ya evaÎ karma niyataÎ vidvÀn kurvÁta mÀnavaÏ 04260072 karmaÉÀ tena rÀjendra jÈÀnena na sa lipyate 04260081 anyathÀ karma kurvÀÉo mÀnÀrÂËho nibadhyate 04260082 guÉa-pravÀha-patito naÍÊa-prajÈo vrajaty adhaÏ 04260091 tatra nirbhinna-gÀtrÀÉÀÎ citra-vÀjaiÏ ÌilÁmukhaiÏ 04260092 viplavo 'bhÂd duÏkhitÀnÀÎ duÏsahaÏ karuÉÀtmanÀm 04260101 ÌaÌÀn varÀhÀn mahiÍÀn gavayÀn ruru-ÌalyakÀn 04260102 medhyÀn anyÀÎÌ ca vividhÀn vinighnan Ìramam adhyagÀt 04260111 tataÏ kÍut-tÃÊ-pariÌrÀnto nivÃtto gÃham eyivÀn 04260112 kÃta-snÀnocitÀhÀraÏ saÎviveÌa gata-klamaÏ 04260121 ÀtmÀnam arhayÀÎ cakre dhÂpÀlepa-srag-ÀdibhiÏ 04260122 sÀdhv-alaÇkÃta-sarvÀÇgo mahiÍyÀm Àdadhe manaÏ 04260131 tÃpto hÃÍÊaÏ sudÃptaÌ ca kandarpÀkÃÍÊa-mÀnasaÏ 04260132 na vyacaÍÊa varÀrohÀÎ gÃhiÉÁÎ gÃha-medhinÁm 04260141 antaÏpura-striyo 'pÃcchad vimanÀ iva vediÍat 04260142 api vaÏ kuÌalaÎ rÀmÀÏ seÌvarÁÉÀÎ yathÀ purÀ 04260151 na tathaitarhi rocante gÃheÍu gÃha-sampadaÏ 04260152 yadi na syÀd gÃhe mÀtÀ patnÁ vÀ pati-devatÀ 04260153 vyaÇge ratha iva prÀjÈaÏ ko nÀmÀsÁta dÁnavat 04260161 kva vartate sÀ lalanÀ majjantaÎ vyasanÀrÉave 04260162 yÀ mÀm uddharate prajÈÀÎ dÁpayantÁ pade pade 0426017 rÀmÀ ÂcuÏ 04260171 nara-nÀtha na jÀnÁmas tvat-priyÀ yad vyavasyati 04260172 bhÂtale niravastÀre ÌayÀnÀÎ paÌya Ìatru-han 0426018 nÀrada uvÀca 04260181 puraÈjanaÏ sva-mahiÍÁÎ nirÁkÍyÀvadhutÀÎ bhuvi 04260182 tat-saÇgonmathita-jÈÀno vaiklavyaÎ paramaÎ yayau 04260191 sÀntvayan ÌlakÍÉayÀ vÀcÀ hÃdayena vidÂyatÀ 04260192 preyasyÀÏ sneha-saÎrambha- liÇgam Àtmani nÀbhyagÀt 04260201 anuninye 'tha Ìanakair vÁro 'nunaya-kovidaÏ 04260202 pasparÌa pÀda-yugalam Àha cotsaÇga-lÀlitÀm 0426021 puraÈjana uvÀca 04260211 nÂnaÎ tv akÃta-puÉyÀs te bhÃtyÀ yeÍv ÁÌvarÀÏ Ìubhe 04260212 kÃtÀgaÏsv ÀtmasÀt kÃtvÀ ÌikÍÀ-daÉËaÎ na yuÈjate 04260221 paramo 'nugraho daÉËo bhÃtyeÍu prabhuÉÀrpitaÏ 04260222 bÀlo na veda tat tanvi bandhu-kÃtyam amarÍaÉaÏ 04260231 sÀ tvaÎ mukhaÎ sudati subhrv anurÀga-bhÀra- | vrÁËÀ-vilamba-vilasad- dhasitÀvalokam 04260232 nÁlÀlakÀlibhir upaskÃtam unnasaÎ naÏ | svÀnÀÎ pradarÌaya manasvini valgu-vÀkyam 04260241 tasmin dadhe damam ahaÎ tava vÁra-patni | yo 'nyatra bhÂsura-kulÀt kÃta-kilbiÍas tam 04260242 paÌye na vÁta-bhayam unmuditaÎ tri-lokyÀm | anyatra vai mura-ripor itaratra dÀsÀt 04260251 vaktraÎ na te vitilakaÎ malinaÎ viharÍaÎ | saÎrambha-bhÁmam avimÃÍÊam apeta- rÀgam 04260252 paÌye stanÀv api Ìucopahatau sujÀtau | bimbÀdharaÎ vigata-kuÇkuma-paÇka-rÀgam 04260261 tan me prasÁda suhÃdaÏ kÃta-kilbiÍasya | svairaÎ gatasya mÃgayÀÎ vyasanÀturasya 04260262 kÀ devaraÎ vaÌa-gataÎ kusumÀstra-vega- | visrasta-pauÎsnam uÌatÁ na bhajeta kÃtye 0427001 nÀrada uvÀca 04270011 itthaÎ puraÈjanaÎ sadhryag vaÌamÀnÁya vibhramaiÏ 04270012 puraÈjanÁ mahÀrÀja reme ramayatÁ patim 04270021 sa rÀjÀ mahiÍÁÎ rÀjan susnÀtÀÎ rucirÀnanÀm 04270022 kÃta-svastyayanÀÎ tÃptÀm abhyanandad upÀgatÀm 04270031 tayopagÂËhaÏ parirabdha-kandharo | raho 'numantrair apakÃÍÊa-cetanaÏ 04270032 na kÀla-raÎho bubudhe duratyayaÎ | divÀ niÌeti pramadÀ-parigrahaÏ 04270041 ÌayÀna unnaddha-mado mahÀ-manÀ | mahÀrha-talpe mahiÍÁ-bhujopadhiÏ 04270042 tÀm eva vÁro manute paraÎ yatas | tamo-'bhibhÂto na nijaÎ paraÎ ca yat 04270051 tayaivaÎ ramamÀÉasya kÀma-kaÌmala-cetasaÏ 04270052 kÍaÉÀrdham iva rÀjendra vyatikrÀntaÎ navaÎ vayaÏ 04270061 tasyÀm ajanayat putrÀn puraÈjanyÀÎ puraÈjanaÏ 04270062 ÌatÀny ekÀdaÌa virÀË ÀyuÍo 'rdham athÀtyagÀt 04270071 duhitÅr daÌottara-ÌataÎ pitÃ-mÀtÃ-yaÌaskarÁÏ 04270072 ÌÁlaudÀrya-guÉopetÀÏ pauraÈjanyaÏ prajÀ-pate 04270081 sa paÈcÀla-patiÏ putrÀn pitÃ-vaÎÌa-vivardhanÀn 04270082 dÀraiÏ saÎyojayÀm Àsa duhitÅÏ sadÃÌair varaiÏ 04270091 putrÀÉÀÎ cÀbhavan putrÀ ekaikasya ÌataÎ Ìatam 04270092 yair vai pauraÈjano vaÎÌaÏ paÈcÀleÍu samedhitaÏ 04270101 teÍu tad-riktha-hÀreÍu gÃha-koÌÀnujÁviÍu 04270102 nirÂËhena mamatvena viÍayeÍv anvabadhyata 04270111 Áje ca kratubhir ghorair dÁkÍitaÏ paÌu-mÀrakaiÏ 04270112 devÀn pitÅn bhÂta-patÁn nÀnÀ-kÀmo yathÀ bhavÀn 04270121 yukteÍv evaÎ pramattasya kuÊumbÀsakta-cetasaÏ 04270122 ÀsasÀda sa vai kÀlo yo 'priyaÏ priya-yoÍitÀm 04270131 caÉËavega iti khyÀto gandharvÀdhipatir nÃpa 04270132 gandharvÀs tasya balinaÏ ÍaÍÊy-uttara-Ìata-trayam 04270141 gandharvyas tÀdÃÌÁr asya maithunyaÌ ca sitÀsitÀÏ 04270142 parivÃttyÀ vilumpanti sarva-kÀma-vinirmitÀm 04270151 te caÉËavegÀnucarÀÏ puraÈjana-puraÎ yadÀ 04270152 hartum Àrebhire tatra pratyaÍedhat prajÀgaraÏ 04270161 sa saptabhiÏ Ìatair eko viÎÌatyÀ ca ÌataÎ samÀÏ 04270162 puraÈjana-purÀdhyakÍo gandharvair yuyudhe balÁ 04270171 kÍÁyamÀÉe sva-sambandhe ekasmin bahubhir yudhÀ 04270172 cintÀÎ parÀÎ jagÀmÀrtaÏ sa-rÀÍÊra-pura-bÀndhavaÏ 04270181 sa eva puryÀÎ madhu-bhuk paÈcÀleÍu sva-pÀrÍadaiÏ 04270182 upanÁtaÎ baliÎ gÃhÉan strÁ-jito nÀvidad bhayam 04270191 kÀlasya duhitÀ kÀcit tri-lokÁÎ varam icchatÁ 04270192 paryaÊantÁ na barhiÍman pratyanandata kaÌcana 04270201 daurbhÀgyenÀtmano loke viÌrutÀ durbhageti sÀ 04270202 yÀ tuÍÊÀ rÀjarÍaye tu vÃtÀdÀt pÂrave varam 04270211 kadÀcid aÊamÀnÀ sÀ brahma-lokÀn mahÁÎ gatam 04270212 vavre bÃhad-vrataÎ mÀÎ tu jÀnatÁ kÀma-mohitÀ 04270221 mayi saÎrabhya vipula- madÀc chÀpaÎ suduÏsaham 04270222 sthÀtum arhasi naikatra mad-yÀcÈÀ-vimukho mune 04270231 tato vihata-saÇkalpÀ kanyakÀ yavaneÌvaram 04270232 mayopadiÍÊam ÀsÀdya vavre nÀmnÀ bhayaÎ patim 04270241 ÃÍabhaÎ yavanÀnÀÎ tvÀÎ vÃÉe vÁrepsitaÎ patim 04270242 saÇkalpas tvayi bhÂtÀnÀÎ kÃtaÏ kila na riÍyati 04270251 dvÀv imÀv anuÌocanti bÀlÀv asad-avagrahau 04270252 yal loka-ÌÀstropanataÎ na rÀti na tad icchati 04270261 atho bhajasva mÀÎ bhadra bhajantÁÎ me dayÀÎ kuru 04270262 etÀvÀn pauruÍo dharmo yad ÀrtÀn anukampate 04270271 kÀla-kanyodita-vaco niÌamya yavaneÌvaraÏ 04270272 cikÁrÍur deva-guhyaÎ sa sasmitaÎ tÀm abhÀÍata 04270281 mayÀ nirÂpitas tubhyaÎ patir Àtma-samÀdhinÀ 04270282 nÀbhinandati loko 'yaÎ tvÀm abhadrÀm asammatÀm 04270291 tvam avyakta-gatir bhuÇkÍva lokaÎ karma-vinirmitam 04270292 yÀ hi me pÃtanÀ-yuktÀ prajÀ-nÀÌaÎ praÉeÍyasi 04270301 prajvÀro 'yaÎ mama bhrÀtÀ tvaÎ ca me bhaginÁ bhava 04270302 carÀmy ubhÀbhyÀÎ loke 'sminn avyakto bhÁma-sainikaÏ 0428001 nÀrada uvÀca 04280011 sainikÀ bhaya-nÀmno ye barhiÍman diÍÊa-kÀriÉaÏ 04280012 prajvÀra-kÀla-kanyÀbhyÀÎ vicerur avanÁm imÀm 04280021 ta ekadÀ tu rabhasÀ puraÈjana-purÁÎ nÃpa 04280022 rurudhur bhauma-bhogÀËhyÀÎ jarat-pannaga-pÀlitÀm 04280031 kÀla-kanyÀpi bubhuje puraÈjana-puraÎ balÀt 04280032 yayÀbhibhÂtaÏ puruÍaÏ sadyo niÏsÀratÀm iyÀt 04280041 tayopabhujyamÀnÀÎ vai yavanÀÏ sarvato-diÌam 04280042 dvÀrbhiÏ praviÌya subhÃÌaÎ prÀrdayan sakalÀÎ purÁm 04280051 tasyÀÎ prapÁËyamÀnÀyÀm abhimÀnÁ puraÈjanaÏ 04280052 avÀporu-vidhÀÎs tÀpÀn kuÊumbÁ mamatÀkulaÏ 04280061 kanyopagÂËho naÍÊa-ÌrÁÏ kÃpaÉo viÍayÀtmakaÏ 04280062 naÍÊa-prajÈo hÃtaiÌvaryo gandharva-yavanair balÀt 04280071 viÌÁrÉÀÎ sva-purÁÎ vÁkÍya pratikÂlÀn anÀdÃtÀn 04280072 putrÀn pautrÀnugÀmÀtyÀn jÀyÀÎ ca gata-sauhÃdÀm 04280081 ÀtmÀnaÎ kanyayÀ grastaÎ paÈcÀlÀn ari-dÂÍitÀn 04280082 duranta-cintÀm Àpanno na lebhe tat-pratikriyÀm 04280091 kÀmÀn abhilaÍan dÁno yÀta-yÀmÀÎÌ ca kanyayÀ 04280092 vigatÀtma-gati-snehaÏ putra-dÀrÀÎÌ ca lÀlayan 04280101 gandharva-yavanÀkrÀntÀÎ kÀla-kanyopamarditÀm 04280102 hÀtuÎ pracakrame rÀjÀ tÀÎ purÁm anikÀmataÏ 04280111 bhaya-nÀmno 'grajo bhrÀtÀ prajvÀraÏ pratyupasthitaÏ 04280112 dadÀha tÀÎ purÁÎ kÃtsnÀÎ bhrÀtuÏ priya-cikÁrÍayÀ 04280121 tasyÀÎ sandahyamÀnÀyÀÎ sapauraÏ saparicchadaÏ 04280122 kauÊumbikaÏ kuÊumbinyÀ upÀtapyata sÀnvayaÏ 04280131 yavanoparuddhÀyatano grastÀyÀÎ kÀla-kanyayÀ 04280132 puryÀÎ prajvÀra-saÎsÃÍÊaÏ pura-pÀlo 'nvatapyata 04280141 na Ìeke so 'vituÎ tatra puru-kÃcchroru-vepathuÏ 04280142 gantum aicchat tato vÃkÍa- koÊarÀd iva sÀnalÀt 04280151 ÌithilÀvayavo yarhi gandharvair hÃta-pauruÍaÏ 04280152 yavanair aribhÁ rÀjann uparuddho ruroda ha 04280161 duhitÅÏ putra-pautrÀÎÌ ca jÀmi-jÀmÀtÃ-pÀrÍadÀn 04280162 svatvÀvaÌiÍÊaÎ yat kiÈcid gÃha-koÌa-paricchadam 04280171 ahaÎ mameti svÁkÃtya gÃheÍu kumatir gÃhÁ 04280172 dadhyau pramadayÀ dÁno viprayoga upasthite 04280181 lokÀntaraÎ gatavati mayy anÀthÀ kuÊumbinÁ 04280182 vartiÍyate kathaÎ tv eÍÀ bÀlakÀn anuÌocatÁ 04280191 na mayy anÀÌite bhuÇkte nÀsnÀte snÀti mat-parÀ 04280192 mayi ruÍÊe susantrastÀ bhartsite yata-vÀg bhayÀt 04280201 prabodhayati mÀvijÈaÎ vyuÍite Ìoka-karÌitÀ 04280202 vartmaitad gÃha-medhÁyaÎ vÁra-sÂr api neÍyati 04280211 kathaÎ nu dÀrakÀ dÁnÀ dÀrakÁr vÀparÀyaÉÀÏ 04280212 vartiÍyante mayi gate bhinna-nÀva ivodadhau 04280221 evaÎ kÃpaÉayÀ buddhyÀ Ìocantam atad-arhaÉam 04280222 grahÁtuÎ kÃta-dhÁr enaÎ bhaya-nÀmÀbhyapadyata 04280231 paÌuvad yavanair eÍa nÁyamÀnaÏ svakaÎ kÍayam 04280232 anvadravann anupathÀÏ Ìocanto bhÃÌam ÀturÀÏ 04280241 purÁÎ vihÀyopagata uparuddho bhujaÇgamaÏ 04280242 yadÀ tam evÀnu purÁ viÌÁrÉÀ prakÃtiÎ gatÀ 04280251 vikÃÍyamÀÉaÏ prasabhaÎ yavanena balÁyasÀ 04280252 nÀvindat tamasÀviÍÊaÏ sakhÀyaÎ suhÃdaÎ puraÏ 04280261 taÎ yajÈa-paÌavo 'nena saÎjÈaptÀ ye 'dayÀlunÀ 04280262 kuÊhÀraiÌ cicchiduÏ kruddhÀÏ smaranto 'mÁvam asya tat 04280271 ananta-pÀre tamasi magno naÍÊa-smÃtiÏ samÀÏ 04280272 ÌÀÌvatÁr anubhÂyÀrtiÎ pramadÀ-saÇga-dÂÍitaÏ 04280281 tÀm eva manasÀ gÃhÉan babhÂva pramadottamÀ 04280282 anantaraÎ vidarbhasya rÀja-siÎhasya veÌmani 04280291 upayeme vÁrya-paÉÀÎ vaidarbhÁÎ malayadhvajaÏ 04280292 yudhi nirjitya rÀjanyÀn pÀÉËyaÏ para-puraÈjayaÏ 04280301 tasyÀÎ sa janayÀÎ cakra ÀtmajÀm asitekÍaÉÀm 04280302 yavÁyasaÏ sapta sutÀn sapta draviËa-bhÂbhÃtaÏ 04280311 ekaikasyÀbhavat teÍÀÎ rÀjann arbudam arbudam 04280312 bhokÍyate yad-vaÎÌa-dharair mahÁ manvantaraÎ param 04280321 agastyaÏ prÀg duhitaram upayeme dhÃta-vratÀm 04280322 yasyÀÎ dÃËhacyuto jÀta idhmavÀhÀtmajo muniÏ 04280331 vibhajya tanayebhyaÏ kÍmÀÎ rÀjarÍir malayadhvajaÏ 04280332 ÀrirÀdhayiÍuÏ kÃÍÉaÎ sa jagÀma kulÀcalam 04280341 hitvÀ gÃhÀn sutÀn bhogÀn vaidarbhÁ madirekÍaÉÀ 04280342 anvadhÀvata pÀÉËyeÌaÎ jyotsneva rajanÁ-karam 04280351 tatra candravasÀ nÀma tÀmraparÉÁ vaÊodakÀ 04280352 tat-puÉya-salilair nityam ubhayatrÀtmano mÃjan 04280361 kandÀÍÊibhir mÂla-phalaiÏ puÍpa-parÉais tÃÉodakaiÏ 04280362 vartamÀnaÏ Ìanair gÀtra- karÌanaÎ tapa ÀsthitaÏ 04280371 ÌÁtoÍÉa-vÀta-varÍÀÉi kÍut-pipÀse priyÀpriye 04280372 sukha-duÏkhe iti dvandvÀny ajayat sama-darÌanaÏ 04280381 tapasÀ vidyayÀ pakva- kaÍÀyo niyamair yamaiÏ 04280382 yuyuje brahmaÉy ÀtmÀnaÎ vijitÀkÍÀnilÀÌayaÏ 04280391 Àste sthÀÉur ivaikatra divyaÎ varÍa-ÌataÎ sthiraÏ 04280392 vÀsudeve bhagavati nÀnyad vedodvahan ratim 04280401 sa vyÀpakatayÀtmÀnaÎ vyatiriktatayÀtmani 04280402 vidvÀn svapna ivÀmarÌa- sÀkÍiÉaÎ virarÀma ha 04280411 sÀkÍÀd bhagavatoktena guruÉÀ hariÉÀ nÃpa 04280412 viÌuddha-jÈÀna-dÁpena sphuratÀ viÌvato-mukham 04280421 pare brahmaÉi cÀtmÀnaÎ paraÎ brahma tathÀtmani 04280422 vÁkÍamÀÉo vihÀyekÍÀm asmÀd upararÀma ha 04280431 patiÎ parama-dharma-jÈaÎ vaidarbhÁ malayadhvajam 04280432 premÉÀ paryacarad dhitvÀ bhogÀn sÀ pati-devatÀ 04280441 cÁra-vÀsÀ vrata-kÍÀmÀ veÉÁ-bhÂta-ÌiroruhÀ 04280442 babhÀv upa patiÎ ÌÀntÀ ÌikhÀ ÌÀntam ivÀnalam 04280451 ajÀnatÁ priyatamaÎ yadoparatam aÇganÀ 04280452 susthirÀsanam ÀsÀdya yathÀ-pÂrvam upÀcarat 04280461 yadÀ nopalabhetÀÇghrÀv ÂÍmÀÉaÎ patyur arcatÁ 04280462 ÀsÁt saÎvigna-hÃdayÀ yÂtha-bhraÍÊÀ mÃgÁ yathÀ 04280471 ÀtmÀnaÎ ÌocatÁ dÁnam abandhuÎ viklavÀÌrubhiÏ 04280472 stanÀv Àsicya vipine susvaraÎ praruroda sÀ 04280481 uttiÍÊhottiÍÊha rÀjarÍe imÀm udadhi-mekhalÀm 04280482 dasyubhyaÏ kÍatra-bandhubhyo bibhyatÁÎ pÀtum arhasi 04280491 evaÎ vilapantÁ bÀlÀ vipine 'nugatÀ patim 04280492 patitÀ pÀdayor bhart rudaty aÌrÂÉy avartayat 04280501 citiÎ dÀrumayÁÎ citvÀ tasyÀÎ patyuÏ kalevaram 04280502 ÀdÁpya cÀnumaraÉe vilapantÁ mano dadhe 04280511 tatra pÂrvataraÏ kaÌcit sakhÀ brÀhmaÉa ÀtmavÀn 04280512 sÀntvayan valgunÀ sÀmnÀ tÀm Àha rudatÁÎ prabho 0428052 brÀhmaÉa uvÀca 04280521 kÀ tvaÎ kasyÀsi ko vÀyaÎ ÌayÀno yasya Ìocasi 04280522 jÀnÀsi kiÎ sakhÀyaÎ mÀÎ yenÀgre vicacartha ha 04280531 api smarasi cÀtmÀnam avijÈÀta-sakhaÎ sakhe 04280532 hitvÀ mÀÎ padam anvicchan bhauma-bhoga-rato gataÏ 04280541 haÎsÀv ahaÎ ca tvaÎ cÀrya sakhÀyau mÀnasÀyanau 04280542 abhÂtÀm antarÀ vaukaÏ sahasra-parivatsarÀn 04280551 sa tvaÎ vihÀya mÀÎ bandho gato grÀmya-matir mahÁm 04280552 vicaran padam adrÀkÍÁÏ kayÀcin nirmitaÎ striyÀ 04280561 paÈcÀrÀmaÎ nava-dvÀram eka-pÀlaÎ tri-koÍÊhakam 04280562 ÍaÊ-kulaÎ paÈca-vipaÉaÎ paÈca-prakÃti strÁ-dhavam 04280571 paÈcendriyÀrthÀ ÀrÀmÀ dvÀraÏ prÀÉÀ nava prabho 04280572 tejo-'b-annÀni koÍÊhÀni kulam indriya-saÇgrahaÏ 04280581 vipaÉas tu kriyÀ-Ìaktir bhÂta-prakÃtir avyayÀ 04280582 Ìakty-adhÁÌaÏ pumÀÎs tv atra praviÍÊo nÀvabudhyate 04280591 tasmiÎs tvaÎ rÀmayÀ spÃÍÊo ramamÀÉo 'Ìruta-smÃtiÏ 04280592 tat-saÇgÀd ÁdÃÌÁÎ prÀpto daÌÀÎ pÀpÁyasÁÎ prabho 04280601 na tvaÎ vidarbha-duhitÀ nÀyaÎ vÁraÏ suhÃt tava 04280602 na patis tvaÎ puraÈjanyÀ ruddho nava-mukhe yayÀ 04280611 mÀyÀ hy eÍÀ mayÀ sÃÍÊÀ yat pumÀÎsaÎ striyaÎ satÁm 04280612 manyase nobhayaÎ yad vai haÎsau paÌyÀvayor gatim 04280621 ahaÎ bhavÀn na cÀnyas tvaÎ tvam evÀhaÎ vicakÍva bhoÏ 04280622 na nau paÌyanti kavayaÌ chidraÎ jÀtu manÀg api 04280631 yathÀ puruÍa ÀtmÀnam ekam ÀdarÌa-cakÍuÍoÏ 04280632 dvidhÀbhÂtam avekÍeta tathaivÀntaram ÀvayoÏ 04280641 evaÎ sa mÀnaso haÎso haÎsena pratibodhitaÏ 04280642 sva-sthas tad-vyabhicÀreÉa naÍÊÀm Àpa punaÏ smÃtim 04280651 barhiÍmann etad adhyÀtmaÎ pÀrokÍyeÉa pradarÌitam 04280652 yat parokÍa-priyo devo bhagavÀn viÌva-bhÀvanaÏ 0429001 prÀcÁnabarhir uvÀca 04290011 bhagavaÎs te vaco 'smÀbhir na samyag avagamyate 04290012 kavayas tad vijÀnanti na vayaÎ karma-mohitÀÏ 0429002 nÀrada uvÀca 04290021 puruÍaÎ puraÈjanaÎ vidyÀd yad vyanakty ÀtmanaÏ puram 04290022 eka-dvi-tri-catuÍ-pÀdaÎ bahu-pÀdam apÀdakam 04290031 yo 'vijÈÀtÀhÃtas tasya puruÍasya sakheÌvaraÏ 04290032 yan na vijÈÀyate pumbhir nÀmabhir vÀ kriyÀ-guÉaiÏ 04290041 yadÀ jighÃkÍan puruÍaÏ kÀrtsnyena prakÃter guÉÀn 04290042 nava-dvÀraÎ dvi-hastÀÇghri tatrÀmanuta sÀdhv iti 04290051 buddhiÎ tu pramadÀÎ vidyÀn mamÀham iti yat-kÃtam 04290052 yÀm adhiÍÊhÀya dehe 'smin pumÀn bhuÇkte 'kÍabhir guÉÀn 04290061 sakhÀya indriya-gaÉÀ jÈÀnaÎ karma ca yat-kÃtam 04290062 sakhyas tad-vÃttayaÏ prÀÉaÏ paÈca-vÃttir yathoragaÏ 04290071 bÃhad-balaÎ mano vidyÀd ubhayendriya-nÀyakam 04290072 paÈcÀlÀÏ paÈca viÍayÀ yan-madhye nava-khaÎ puram 04290081 akÍiÉÁ nÀsike karÉau mukhaÎ ÌiÌna-gudÀv iti 04290082 dve dve dvÀrau bahir yÀti yas tad-indriya-saÎyutaÏ 04290091 akÍiÉÁ nÀsike Àsyam iti paÈca puraÏ kÃtÀÏ 04290092 dakÍiÉÀ dakÍiÉaÏ karÉa uttarÀ cottaraÏ smÃtaÏ 04290101 paÌcime ity adho dvÀrau gudaÎ ÌiÌnam ihocyate 04290102 khadyotÀvirmukhÁ cÀtra netre ekatra nirmite 04290103 rÂpaÎ vibhrÀjitaÎ tÀbhyÀÎ vicaÍÊe cakÍuÍeÌvaraÏ 04290111 nalinÁ nÀlinÁ nÀse gandhaÏ saurabha ucyate 04290112 ghrÀÉo 'vadhÂto mukhyÀsyaÎ vipaÉo vÀg rasavid rasaÏ 04290121 ÀpaÉo vyavahÀro 'tra citram andho bahÂdanam 04290122 pitÃhÂr dakÍiÉaÏ karÉa uttaro devahÂÏ smÃtaÏ 04290131 pravÃttaÎ ca nivÃttaÎ ca ÌÀstraÎ paÈcÀla-saÎjÈitam 04290132 pitÃ-yÀnaÎ deva-yÀnaÎ ÌrotrÀc chruta-dharÀd vrajet 04290141 ÀsurÁ meËhram arvÀg-dvÀr vyavÀyo grÀmiÉÀÎ ratiÏ 04290142 upastho durmadaÏ prokto nirÃtir guda ucyate 04290151 vaiÌasaÎ narakaÎ pÀyur lubdhako 'ndhau tu me ÌÃÉu 04290152 hasta-pÀdau pumÀÎs tÀbhyÀÎ yukto yÀti karoti ca 04290161 antaÏ-puraÎ ca hÃdayaÎ viÍÂcir mana ucyate 04290162 tatra mohaÎ prasÀdaÎ vÀ harÍaÎ prÀpnoti tad-guÉaiÏ 04290171 yathÀ yathÀ vikriyate guÉÀkto vikaroti vÀ 04290172 tathÀ tathopadraÍÊÀtmÀ tad-vÃttÁr anukÀryate 04290181 deho rathas tv indriyÀÌvaÏ saÎvatsara-rayo 'gatiÏ 04290182 dvi-karma-cakras tri-guÉa- dhvajaÏ paÈcÀsu-bandhuraÏ 04290191 mano-raÌmir buddhi-sÂto hÃn-nÁËo dvandva-kÂbaraÏ 04290192 paÈcendriyÀrtha-prakÍepaÏ sapta-dhÀtu-varÂthakaÏ 04290201 ÀkÂtir vikramo bÀhyo mÃga-tÃÍÉÀÎ pradhÀvati 04290202 ekÀdaÌendriya-camÂÏ paÈca-sÂnÀ-vinoda-kÃt 04290211 saÎvatsaraÌ caÉËavegaÏ kÀlo yenopalakÍitaÏ 04290212 tasyÀhÀnÁha gandharvÀ gandharvyo rÀtrayaÏ smÃtÀÏ 04290213 haranty ÀyuÏ parikrÀntyÀ ÍaÍÊy-uttara-Ìata-trayam 04290221 kÀla-kanyÀ jarÀ sÀkÍÀl lokas tÀÎ nÀbhinandati 04290222 svasÀraÎ jagÃhe mÃtyuÏ kÍayÀya yavaneÌvaraÏ 04290231 Àdhayo vyÀdhayas tasya sainikÀ yavanÀÌ carÀÏ 04290232 bhÂtopasargÀÌu-rayaÏ prajvÀro dvi-vidho jvaraÏ 04290241 evaÎ bahu-vidhair duÏkhair daiva-bhÂtÀtma-sambhavaiÏ 04290242 kliÌyamÀnaÏ ÌataÎ varÍaÎ dehe dehÁ tamo-vÃtaÏ 04290251 prÀÉendriya-mano-dharmÀn Àtmany adhyasya nirguÉaÏ 04290252 Ìete kÀma-lavÀn dhyÀyan mamÀham iti karma-kÃt 04290261 yadÀtmÀnam avijÈÀya bhagavantaÎ paraÎ gurum 04290262 puruÍas tu viÍajjeta guÉeÍu prakÃteÏ sva-dÃk 04290271 guÉÀbhimÀnÁ sa tadÀ karmÀÉi kurute 'vaÌaÏ 04290272 ÌuklaÎ kÃÍÉaÎ lohitaÎ vÀ yathÀ-karmÀbhijÀyate 04290281 ÌuklÀt prakÀÌa-bhÂyiÍÊhÀ lokÀn Àpnoti karhicit 04290282 duÏkhodarkÀn kriyÀyÀsÀÎs tamaÏ-ÌokotkaÊÀn kvacit 04290291 kvacit pumÀn kvacic ca strÁ kvacin nobhayam andha-dhÁÏ 04290292 devo manuÍyas tiryag vÀ yathÀ-karma-guÉaÎ bhavaÏ 04290301 kÍut-parÁto yathÀ dÁnaÏ sÀrameyo gÃhaÎ gÃham 04290302 caran vindati yad-diÍÊaÎ daÉËam odanam eva vÀ 04290311 tathÀ kÀmÀÌayo jÁva uccÀvaca-pathÀ bhraman 04290312 upary adho vÀ madhye vÀ yÀti diÍÊaÎ priyÀpriyam 04290321 duÏkheÍv ekatareÉÀpi daiva-bhÂtÀtma-hetuÍu 04290322 jÁvasya na vyavacchedaÏ syÀc cet tat-tat-pratikriyÀ 04290331 yathÀ hi puruÍo bhÀraÎ ÌirasÀ gurum udvahan 04290332 taÎ skandhena sa Àdhatte tathÀ sarvÀÏ pratikriyÀÏ 04290341 naikÀntataÏ pratÁkÀraÏ karmaÉÀÎ karma kevalam 04290342 dvayaÎ hy avidyopasÃtaÎ svapne svapna ivÀnagha 04290351 arthe hy avidyamÀne 'pi saÎsÃtir na nivartate 04290352 manasÀ liÇga-rÂpeÉa svapne vicarato yathÀ 04290361 athÀtmano 'rtha-bhÂtasya yato 'nartha-paramparÀ 04290362 saÎsÃtis tad-vyavacchedo bhaktyÀ paramayÀ gurau 04290371 vÀsudeve bhagavati bhakti-yogaÏ samÀhitaÏ 04290372 sadhrÁcÁnena vairÀgyaÎ jÈÀnaÎ ca janayiÍyati 04290381 so 'cirÀd eva rÀjarÍe syÀd acyuta-kathÀÌrayaÏ 04290382 ÌÃÉvataÏ ÌraddadhÀnasya nityadÀ syÀd adhÁyataÏ 04290391 yatra bhÀgavatÀ rÀjan sÀdhavo viÌadÀÌayÀÏ 04290392 bhagavad-guÉÀnukathana- ÌravaÉa-vyagra-cetasaÏ 04290401 tasmin mahan-mukharitÀ madhubhic- | caritra-pÁyÂÍa-ÌeÍa-saritaÏ paritaÏ sravanti 04290402 tÀ ye pibanty avitÃÍo nÃpa gÀËha-karÉais | tÀn na spÃÌanty aÌana-tÃË-bhaya-Ìoka- mohÀÏ 04290411 etair upadruto nityaÎ jÁva-lokaÏ svabhÀvajaiÏ 04290412 na karoti harer nÂnaÎ kathÀmÃta-nidhau ratim 04290421 prajÀpati-patiÏ sÀkÍÀd bhagavÀn giriÌo manuÏ 04290422 dakÍÀdayaÏ prajÀdhyakÍÀ naiÍÊhikÀÏ sanakÀdayaÏ 04290431 marÁcir atry-aÇgirasau pulastyaÏ pulahaÏ kratuÏ 04290432 bhÃgur vasiÍÊha ity ete mad-antÀ brahma-vÀdinaÏ 04290441 adyÀpi vÀcas-patayas tapo-vidyÀ-samÀdhibhiÏ 04290442 paÌyanto 'pi na paÌyanti paÌyantaÎ parameÌvaram 04290451 Ìabda-brahmaÉi duÍpÀre caranta uru-vistare 04290452 mantra-liÇgair vyavacchinnaÎ bhajanto na viduÏ param 04290461 sarveÍÀm eva jantÂnÀÎ satataÎ deha-poÍaÉe 04290462 asti prajÈÀ samÀyattÀ ko viÌeÍas tadÀ nÃÉÀm 04290471 labdhvehÀnte manuÍyatvaÎ hitvÀ dehÀdy-asad-graham 04290472 Àtma-sÃtyÀ vihÀyedaÎ jÁvÀtmÀ sa viÌiÍyate 04290461 yadÀ yasyÀnugÃhÉÀti bhagavÀn Àtma-bhÀvitaÏ 04290462 sa jahÀti matiÎ loke vede ca pariniÍÊhitÀm 04290471 tasmÀt karmasu barhiÍmann ajÈÀnÀd artha-kÀÌiÍu 04290472 mÀrtha-dÃÍÊiÎ kÃthÀÏ Ìrotra- sparÌiÍv aspÃÍÊa-vastuÍu 04290481 svaÎ lokaÎ na vidus te vai yatra devo janÀrdanaÏ 04290482 Àhur dhÂmra-dhiyo vedaÎ sakarmakam atad-vidaÏ 04290491 ÀstÁrya darbhaiÏ prÀg-agraiÏ kÀrtsnyena kÍiti-maÉËalam 04290492 stabdho bÃhad-vadhÀn mÀnÁ karma nÀvaiÍi yat param 04290493 tat karma hari-toÍaÎ yat sÀ vidyÀ tan-matir yayÀ 04290501 harir deha-bhÃtÀm ÀtmÀ svayaÎ prakÃtir ÁÌvaraÏ 04290502 tat-pÀda-mÂlaÎ ÌaraÉaÎ yataÏ kÍemo nÃÉÀm iha 04290511 sa vai priyatamaÌ cÀtmÀ yato na bhayam aÉv api 04290512 iti veda sa vai vidvÀn yo vidvÀn sa gurur hariÏ 0429052 nÀrada uvÀca 04290521 praÌna evaÎ hi saÈchinno bhavataÏ puruÍarÍabha 04290522 atra me vadato guhyaÎ niÌÀmaya suniÌcitam 04290531 kÍudraÎ caraÎ sumanasÀÎ ÌaraÉe mithitvÀ 04290532 raktaÎ ÍaËaÇghri-gaÉa-sÀmasu lubdha-karÉam 04290533 agre vÃkÀn asu-tÃpo 'vigaÉayya yÀntaÎ 04290534 pÃÍÊhe mÃgaÎ mÃgaya lubdhaka-bÀÉa-bhinnam 04290541 asyÀrthaÏ sumanaÏ-sama-dharmaÉÀÎ strÁÉÀÎ ÌaraÉa ÀÌrame puÍpa-madhu- gandhavat kÍudratamaÎ kÀmya-karma-vipÀkajaÎ kÀma-sukha-lavaÎ jaihvyaupasthyÀdi vicinvantaÎ mithunÁ-bhÂya tad-abhiniveÌita-manasaÎ ÍaËaÇghri-gaÉa-sÀma-gÁtavad atimanohara-vanitÀdi-janÀlÀpeÍv atitarÀm atipralobhita-karÉam agre vÃka-yÂthavad Àtmana Àyur harato 'ho-rÀtrÀn tÀn kÀla-lava-viÌeÍÀn avigaÉayya gÃheÍu viharantaÎ pÃÍÊhata eva parokÍam anupravÃtto lubdhakaÏ kÃtÀnto 'ntaÏ ÌareÉa yam iha parÀvidhyati tam imam ÀtmÀnam aho rÀjan bhinna-hÃdayaÎ draÍÊum arhasÁti. 04290551 sa tvaÎ vicakÍya mÃga-ceÍÊitam Àtmano 'ntaÌ 04290552 cittaÎ niyaccha hÃdi karÉa-dhunÁÎ ca citte 04290553 jahy aÇganÀÌramam asattama-yÂtha-gÀthaÎ 04290554 prÁÉÁhi haÎsa-ÌaraÉaÎ virama krameÉa 0429056 rÀjovÀca 04290561 Ìrutam anvÁkÍitaÎ brahman bhagavÀn yad abhÀÍata 04290562 naitaj jÀnanty upÀdhyÀyÀÏ kiÎ na brÂyur vidur yadi 04290571 saÎÌayo 'tra tu me vipra saÈchinnas tat-kÃto mahÀn 04290572 ÃÍayo 'pi hi muhyanti yatra nendriya-vÃttayaÏ 04290581 karmÀÉy Àrabhate yena pumÀn iha vihÀya tam 04290582 amutrÀnyena dehena juÍÊÀni sa yad aÌnute 04290591 iti veda-vidÀÎ vÀdaÏ ÌrÂyate tatra tatra ha 04290592 karma yat kriyate proktaÎ parokÍaÎ na prakÀÌate 0429060 nÀrada uvÀca 04290601 yenaivÀrabhate karma tenaivÀmutra tat pumÀn 04290602 bhuÇkte hy avyavadhÀnena liÇgena manasÀ svayam 04290611 ÌayÀnam imam utsÃjya ÌvasantaÎ puruÍo yathÀ 04290612 karmÀtmany ÀhitaÎ bhuÇkte tÀdÃÌenetareÉa vÀ 04290621 mamaite manasÀ yad yad asÀv aham iti bruvan 04290622 gÃhÉÁyÀt tat pumÀn rÀddhaÎ karma yena punar bhavaÏ 04290631 yathÀnumÁyate cittam ubhayair indriyehitaiÏ 04290632 evaÎ prÀg-dehajaÎ karma lakÍyate citta-vÃttibhiÏ 04290641 nÀnubhÂtaÎ kva cÀnena dehenÀdÃÍÊam aÌrutam 04290642 kadÀcid upalabhyeta yad rÂpaÎ yÀdÃg Àtmani 04290651 tenÀsya tÀdÃÌaÎ rÀja liÇgino deha-sambhavam 04290652 ÌraddhatsvÀnanubhÂto 'rtho na manaÏ spraÍÊum arhati 04290661 mana eva manuÍyasya pÂrva-rÂpÀÉi ÌaÎsati 04290662 bhaviÍyataÌ ca bhadraÎ te tathaiva na bhaviÍyataÏ 04290671 adÃÍÊam aÌrutaÎ cÀtra kvacin manasi dÃÌyate 04290672 yathÀ tathÀnumantavyaÎ deÌa-kÀla-kriyÀÌrayam 04290681 sarve kramÀnurodhena manasÁndriya-gocarÀÏ 04290682 ÀyÀnti bahuÌo yÀnti sarve samanaso janÀÏ 04290691 sattvaika-niÍÊhe manasi bhagavat-pÀrÌva-vartini 04290692 tamaÌ candramasÁvedam uparajyÀvabhÀsate 04290701 nÀhaÎ mameti bhÀvo 'yaÎ puruÍe vyavadhÁyate 04290702 yÀvad buddhi-mano-'kÍÀrtha- guÉa-vyÂho hy anÀdimÀn 04290711 supti-mÂrcchopatÀpeÍu prÀÉÀyana-vighÀtataÏ 04290712 nehate 'ham iti jÈÀnaÎ mÃtyu-prajvÀrayor api 04290721 garbhe bÀlye 'py apauÍkalyÀd ekÀdaÌa-vidhaÎ tadÀ 04290722 liÇgaÎ na dÃÌyate yÂnaÏ kuhvÀÎ candramaso yathÀ 04290731 arthe hy avidyamÀne 'pi saÎsÃtir na nivartate 04290732 dhyÀyato viÍayÀn asya svapne 'narthÀgamo yathÀ 04290741 evaÎ paÈca-vidhaÎ liÇgaÎ tri-vÃt ÍoËaÌa vistÃtam 04290742 eÍa cetanayÀ yukto jÁva ity abhidhÁyate 04290751 anena puruÍo dehÀn upÀdatte vimuÈcati 04290752 harÍaÎ ÌokaÎ bhayaÎ duÏkhaÎ sukhaÎ cÀnena vindati 04290761 bhaktiÏ kÃÍÉe dayÀ jÁveÍv akuÉÊha-jÈÀnam Àtmani 04290762 yadi syÀd Àtmano bhÂyÀd apavargas tu saÎsÃteÏ 04290761 yathÀ tÃÉa-jalÂkeyaÎ nÀpayÀty apayÀti ca 04290762 na tyajen mriyamÀÉo 'pi prÀg-dehÀbhimatiÎ janaÏ 04290771 adÃÍÊaÎ dÃÍÊavan naÇkÍed bhÂtaÎ svapnavad anyathÀ 04290772 bhÂtaÎ bhavad bhaviÍyac ca suptaÎ sarva-raho-rahaÏ 04290771 yÀvad anyaÎ na vindeta vyavadhÀnena karmaÉÀm 04290772 mana eva manuÍyendra bhÂtÀnÀÎ bhava-bhÀvanam 04290781 yadÀkÍaiÌ caritÀn dhyÀyan karmÀÉy Àcinute 'sakÃt 04290782 sati karmaÉy avidyÀyÀÎ bandhaÏ karmaÉy anÀtmanaÏ 04290791 atas tad apavÀdÀrthaÎ bhaja sarvÀtmanÀ harim 04290792 paÌyaÎs tad-ÀtmakaÎ viÌvaÎ sthity-utpatty-apyayÀ yataÏ 0429080 maitreya uvÀca 04290801 bhÀgavata-mukhyo bhagavÀn nÀrado haÎsayor gatim 04290802 pradarÌya hy amum Àmantrya siddha-lokaÎ tato 'gamat 04290811 prÀcÁnabarhÁ rÀjarÍiÏ prajÀ-sargÀbhirakÍaÉe 04290812 ÀdiÌya putrÀn agamat tapase kapilÀÌramam 04290821 tatraikÀgra-manÀ dhÁro govinda-caraÉÀmbujam 04290822 vimukta-saÇgo 'nubhajan bhaktyÀ tat-sÀmyatÀm agÀt 04290831 etad adhyÀtma-pÀrokÍyaÎ gÁtaÎ devarÍiÉÀnagha 04290832 yaÏ ÌrÀvayed yaÏ ÌÃÉuyÀt sa liÇgena vimucyate 04290841 etan mukunda-yaÌasÀ bhuvanaÎ punÀnaÎ 04290842 devarÍi-varya-mukha-niÏsÃtam Àtma-Ìaucam 04290843 yaÏ kÁrtyamÀnam adhigacchati pÀrameÍÊhyaÎ 04290844 nÀsmin bhave bhramati mukta-samasta-bandhaÏ 04290851 adhyÀtma-pÀrokÍyam idaÎ mayÀdhigatam adbhutam 04290852 evaÎ striyÀÌramaÏ puÎsaÌ chinno 'mutra ca saÎÌayaÏ 0430001 vidura uvÀca 04300011 ye tvayÀbhihitÀ brahman sutÀÏ prÀcÁnabarhiÍaÏ 04300012 te rudra-gÁtena hariÎ siddhim ÀpuÏ pratoÍya kÀm 04300021 kiÎ bÀrhaspatyeha paratra vÀtha | kaivalya-nÀtha-priya-pÀrÌva-vartinaÏ 04300022 ÀsÀdya devaÎ giriÌaÎ yadÃcchayÀ | prÀpuÏ paraÎ nÂnam atha pracetasaÏ 0430003 maitreya uvÀca 04300031 pracetaso 'ntar udadhau pitur ÀdeÌa-kÀriÉaÏ 04300032 apa-yajÈena tapasÀ puraÈjanam atoÍayan 04300041 daÌa-varÍa-sahasrÀnte puruÍas tu sanÀtanaÏ 04300042 teÍÀm ÀvirabhÂt kÃcchraÎ ÌÀntena Ìamayan rucÀ 04300051 suparÉa-skandham ÀrÂËho meru-ÌÃÇgam ivÀmbudaÏ 04300052 pÁta-vÀsÀ maÉi-grÁvaÏ kurvan vitimirÀ diÌaÏ 04300061 kÀÌiÍÉunÀ kanaka-varÉa-vibhÂÍaÉena 04300062 bhrÀjat-kapola-vadano vilasat-kirÁÊaÏ 04300063 aÍÊÀyudhair anucarair munibhiÏ surendrair 04300064 Àsevito garuËa-kinnara-gÁta-kÁrtiÏ 04300071 pÁnÀyatÀÍÊa-bhuja-maÉËala-madhya-lakÍmyÀ 04300072 spardhac-chriyÀ parivÃto vana-mÀlayÀdyaÏ 04300073 barhiÍmataÏ puruÍa Àha sutÀn prapannÀn 04300074 parjanya-nÀda-rutayÀ saghÃÉÀvalokaÏ 0430008 ÌrÁ-bhagavÀn uvÀca 04300081 varaÎ vÃÉÁdhvaÎ bhadraÎ vo yÂyaÎ me nÃpa-nandanÀÏ 04300082 sauhÀrdenÀpÃthag-dharmÀs tuÍÊo 'haÎ sauhÃdena vaÏ 04300091 yo 'nusmarati sandhyÀyÀÎ yuÍmÀn anudinaÎ naraÏ 04300092 tasya bhrÀtÃÍv Àtma-sÀmyaÎ tathÀ bhÂteÍu sauhÃdam 04300101 ye tu mÀÎ rudra-gÁtena sÀyaÎ prÀtaÏ samÀhitÀÏ 04300102 stuvanty ahaÎ kÀma-varÀn dÀsye prajÈÀÎ ca ÌobhanÀm 04300111 yad yÂyaÎ pitur ÀdeÌam agrahÁÍÊa mudÀnvitÀÏ 04300112 atho va uÌatÁ kÁrtir lokÀn anu bhaviÍyati 04300121 bhavitÀ viÌrutaÏ putro 'navamo brahmaÉo guÉaiÏ 04300122 ya etÀm Àtma-vÁryeÉa tri-lokÁÎ pÂrayiÍyati 04300131 kaÉËoÏ pramlocayÀ labdhÀ kanyÀ kamala-locanÀ 04300132 tÀÎ cÀpaviddhÀÎ jagÃhur bhÂruhÀ nÃpa-nandanÀÏ 04300141 kÍut-kÍÀmÀyÀ mukhe rÀjÀ somaÏ pÁyÂÍa-varÍiÉÁm 04300142 deÌinÁÎ rodamÀnÀyÀ nidadhe sa dayÀnvitaÏ 04300151 prajÀ-visarga ÀdiÍÊÀÏ pitrÀ mÀm anuvartatÀ 04300152 tatra kanyÀÎ varÀrohÀÎ tÀm udvahata mÀ ciram 04300161 apÃthag-dharma-ÌÁlÀnÀÎ sarveÍÀÎ vaÏ sumadhyamÀ 04300162 apÃthag-dharma-ÌÁleyaÎ bhÂyÀt patny arpitÀÌayÀ 04300171 divya-varÍa-sahasrÀÉÀÎ sahasram ahataujasaÏ 04300172 bhaumÀn bhokÍyatha bhogÀn vai divyÀÎÌ cÀnugrahÀn mama 04300181 atha mayy anapÀyinyÀ bhaktyÀ pakva-guÉÀÌayÀÏ 04300182 upayÀsyatha mad-dhÀma nirvidya nirayÀd ataÏ 04300191 gÃheÍv ÀviÌatÀÎ cÀpi puÎsÀÎ kuÌala-karmaÉÀm 04300192 mad-vÀrtÀ-yÀta-yÀmÀnÀÎ na bandhÀya gÃhÀ matÀÏ 04300201 navyavad dhÃdaye yaj jÈo brahmaitad brahma-vÀdibhiÏ 04300202 na muhyanti na Ìocanti na hÃÍyanti yato gatÀÏ 0430021 maitreya uvÀca 04300211 evaÎ bruvÀÉaÎ puruÍÀrtha-bhÀjanaÎ | janÀrdanaÎ prÀÈjalayaÏ pracetasaÏ 04300212 tad-darÌana-dhvasta-tamo-rajo-malÀ | girÀgÃÉan gadgadayÀ suhÃttamam 0430022 pracetasa ÂcuÏ 04300221 namo namaÏ kleÌa-vinÀÌanÀya | nirÂpitodÀra-guÉÀhvayÀya 04300222 mano-vaco-vega-puro-javÀya | sarvÀkÍa-mÀrgair agatÀdhvane namaÏ 04300231 ÌuddhÀya ÌÀntÀya namaÏ sva-niÍÊhayÀ | manasy apÀrthaÎ vilasad-dvayÀya 04300232 namo jagat-sthÀna-layodayeÍu | gÃhÁta-mÀyÀ-guÉa-vigrahÀya 04300241 namo viÌuddha-sattvÀya haraye hari-medhase 04300242 vÀsudevÀya kÃÍÉÀya prabhave sarva-sÀtvatÀm 04300251 namaÏ kamala-nÀbhÀya namaÏ kamala-mÀline 04300252 namaÏ kamala-pÀdÀya namas te kamalekÍaÉa 04300261 namaÏ kamala-kiÈjalka- piÌaÇgÀmala-vÀsase 04300262 sarva-bhÂta-nivÀsÀya namo 'yuÇkÍmahi sÀkÍiÉe 04300271 rÂpaÎ bhagavatÀ tv etad aÌeÍa-kleÌa-saÇkÍayam 04300272 ÀviÍkÃtaÎ naÏ kliÍÊÀnÀÎ kim anyad anukampitam 04300281 etÀvat tvaÎ hi vibhubhir bhÀvyaÎ dÁneÍu vatsalaiÏ 04300282 yad anusmaryate kÀle sva-buddhyÀbhadra-randhana 04300291 yenopaÌÀntir bhÂtÀnÀÎ kÍullakÀnÀm apÁhatÀm 04300292 antarhito 'ntar-hÃdaye kasmÀn no veda nÀÌiÍaÏ 04300301 asÀv eva varo 'smÀkam Ápsito jagataÏ pate 04300302 prasanno bhagavÀn yeÍÀm apavargaÏ gurur gatiÏ 04300311 varaÎ vÃÉÁmahe 'thÀpi nÀtha tvat parataÏ parÀt 04300312 na hy antas tvad-vibhÂtÁnÀÎ so 'nanta iti gÁyase 04300321 pÀrijÀte 'ÈjasÀ labdhe sÀraÇgo 'nyan na sevate 04300322 tvad-aÇghri-mÂlam ÀsÀdya sÀkÍÀt kiÎ kiÎ vÃÉÁmahi 04300331 yÀvat te mÀyayÀ spÃÍÊÀ bhramÀma iha karmabhiÏ 04300332 tÀvad bhavat-prasaÇgÀnÀÎ saÇgaÏ syÀn no bhave bhave 04300341 tulayÀma lavenÀpi na svargaÎ nÀpunar-bhavam 04300342 bhagavat-saÇgi-saÇgasya martyÀnÀÎ kim utÀÌiÍaÏ 04300351 yatreËyante kathÀ mÃÍÊÀs tÃÍÉÀyÀÏ praÌamo yataÏ 04300352 nirvairaÎ yatra bhÂteÍu nodvego yatra kaÌcana 04300361 yatra nÀrÀyaÉaÏ sÀkÍÀd bhagavÀn nyÀsinÀÎ gatiÏ 04300362 saÎstÂyate sat-kathÀsu mukta-saÇgaiÏ punaÏ punaÏ 04300371 teÍÀÎ vicaratÀÎ padbhyÀÎ tÁrthÀnÀÎ pÀvanecchayÀ 04300372 bhÁtasya kiÎ na roceta tÀvakÀnÀÎ samÀgamaÏ 04300381 vayaÎ tu sÀkÍÀd bhagavan bhavasya | priyasya sakhyuÏ kÍaÉa-saÇgamena 04300382 suduÌcikitsyasya bhavasya mÃtyor | bhiÍaktamaÎ tvÀdya gatiÎ gatÀÏ sma 04300391 yan naÏ svadhÁtaÎ guravaÏ prasÀditÀ | viprÀÌ ca vÃddhÀÌ ca sad-ÀnuvÃttyÀ 04300392 ÀryÀ natÀÏ suhÃdo bhrÀtaraÌ ca | sarvÀÉi bhÂtÀny anasÂyayaiva 04300401 yan naÏ sutaptaÎ tapa etad ÁÌa | nirandhasÀÎ kÀlam adabhram apsu 04300402 sarvaÎ tad etat puruÍasya bhÂmno | vÃÉÁmahe te paritoÍaÉÀya 04300411 manuÏ svayambhÂr bhagavÀn bhavaÌ ca | ye 'nye tapo-jÈÀna-viÌuddha-sattvÀÏ 04300412 adÃÍÊa-pÀrÀ api yan-mahimnaÏ | stuvanty atho tvÀtma-samaÎ gÃÉÁmaÏ 04300421 namaÏ samÀya ÌuddhÀya puruÍÀya parÀya ca 04300422 vÀsudevÀya sattvÀya tubhyaÎ bhagavate namaÏ 0430043 maitreya uvÀca 04300431 iti pracetobhir abhiÍÊuto hariÏ | prÁtas tathety Àha ÌaraÉya-vatsalaÏ 04300432 anicchatÀÎ yÀnam atÃpta-cakÍuÍÀÎ | yayau sva-dhÀmÀnapavarga-vÁryaÏ 04300441 atha niryÀya salilÀt pracetasa udanvataÏ 04300442 vÁkÍyÀkupyan drumaiÌ channÀÎ gÀÎ gÀÎ roddhum ivocchritaiÏ 04300451 tato 'gni-mÀrutau rÀjann amuÈcan mukhato ruÍÀ 04300452 mahÁÎ nirvÁrudhaÎ kartuÎ saÎvartaka ivÀtyaye 04300461 bhasmasÀt kriyamÀÉÀÎs tÀn drumÀn vÁkÍya pitÀmahaÏ 04300462 ÀgataÏ ÌamayÀm Àsa putrÀn barhiÍmato nayaiÏ 04300471 tatrÀvaÌiÍÊÀ ye vÃkÍÀ bhÁtÀ duhitaraÎ tadÀ 04300472 ujjahrus te pracetobhya upadiÍÊÀÏ svayambhuvÀ 04300481 te ca brahmaÉa ÀdeÌÀn mÀriÍÀm upayemire 04300482 yasyÀÎ mahad-avajÈÀnÀd ajany ajana-yonijaÏ 04300491 cÀkÍuÍe tv antare prÀpte prÀk-sarge kÀla-vidrute 04300492 yaÏ sasarja prajÀ iÍÊÀÏ sa dakÍo daiva-coditaÏ 04300501 yo jÀyamÀnaÏ sarveÍÀÎ tejas tejasvinÀÎ rucÀ 04300502 svayopÀdatta dÀkÍyÀc ca karmaÉÀÎ dakÍam abruvan 04300511 taÎ prajÀ-sarga-rakÍÀyÀm anÀdir abhiÍicya ca 04300512 yuyoja yuyuje 'nyÀÎÌ ca sa vai sarva-prajÀpatÁn 0431001 maitreya uvÀca 04310011 tata utpanna-vijÈÀnÀ ÀÌv adhokÍaja-bhÀÍitam 04310012 smaranta Àtmaje bhÀryÀÎ visÃjya prÀvrajan gÃhÀt 04310021 dÁkÍitÀ brahma-satreÉa sarva-bhÂtÀtma-medhasÀ 04310022 pratÁcyÀÎ diÌi velÀyÀÎ siddho 'bhÂd yatra jÀjaliÏ 04310031 tÀn nirjita-prÀÉa-mano-vaco-dÃÌo | jitÀsanÀn ÌÀnta-samÀna-vigrahÀn 04310032 pare 'male brahmaÉi yojitÀtmanaÏ | surÀsureËyo dadÃÌe sma nÀradaÏ 04310041 tam ÀgataÎ ta utthÀya praÉipatyÀbhinandya ca 04310042 pÂjayitvÀ yathÀdeÌaÎ sukhÀsÁnam athÀbruvan 0431005 pracetasa ÂcuÏ 04310051 svÀgataÎ te surarÍe 'dya diÍÊyÀ no darÌanaÎ gataÏ 04310052 tava caÇkramaÉaÎ brahmann abhayÀya yathÀ raveÏ 04310061 yad ÀdiÍÊaÎ bhagavatÀ ÌivenÀdhokÍajena ca 04310062 tad gÃheÍu prasaktÀnÀÎ prÀyaÌaÏ kÍapitaÎ prabho 04310071 tan naÏ pradyotayÀdhyÀtma- jÈÀnaÎ tattvÀrtha-darÌanam 04310072 yenÀÈjasÀ tariÍyÀmo dustaraÎ bhava-sÀgaram 0431008 maitreya uvÀca 04310081 iti pracetasÀÎ pÃÍÊo bhagavÀn nÀrado muniÏ 04310082 bhagavaty uttama-Ìloka ÀviÍÊÀtmÀbravÁn nÃpÀn 0431009 nÀrada uvÀca 04310091 taj janma tÀni karmÀÉi tad Àyus tan mano vacaÏ 04310092 nÃÉÀÎ yena hi viÌvÀtmÀ sevyate harir ÁÌvaraÏ 04310101 kiÎ janmabhis tribhir veha Ìaukra-sÀvitra-yÀjÈikaiÏ 04310102 karmabhir vÀ trayÁ-proktaiÏ puÎso 'pi vibudhÀyuÍÀ 04310111 Ìrutena tapasÀ vÀ kiÎ vacobhiÌ citta-vÃttibhiÏ 04310112 buddhyÀ vÀ kiÎ nipuÉayÀ balenendriya-rÀdhasÀ 04310121 kiÎ vÀ yogena sÀÇkhyena nyÀsa-svÀdhyÀyayor api 04310122 kiÎ vÀ Ìreyobhir anyaiÌ ca na yatrÀtma-prado hariÏ 04310131 ÌreyasÀm api sarveÍÀm ÀtmÀ hy avadhir arthataÏ 04310132 sarveÍÀm api bhÂtÀnÀÎ harir ÀtmÀtmadaÏ priyaÏ 04310141 yathÀ taror mÂla-niÍecanena | tÃpyanti tat-skandha-bhujopaÌÀkhÀÏ 04310142 prÀÉopahÀrÀc ca yathendriyÀÉÀÎ | tathaiva sarvÀrhaÉam acyutejyÀ 04310151 yathaiva sÂryÀt prabhavanti vÀraÏ | punaÌ ca tasmin praviÌanti kÀle 04310152 bhÂtÀni bhÂmau sthira-jaÇgamÀni | tathÀ harÀv eva guÉa-pravÀhaÏ 04310161 etat padaÎ taj jagad-ÀtmanaÏ paraÎ | sakÃd vibhÀtaÎ savitur yathÀ prabhÀ 04310162 yathÀsavo jÀgrati supta-Ìaktayo | dravya-kriyÀ-jÈÀna-bhidÀ-bhramÀtyayaÏ 04310171 yathÀ nabhasy abhra-tamaÏ-prakÀÌÀ | bhavanti bhÂpÀ na bhavanty anukramÀt 04310172 evaÎ pare brahmaÉi Ìaktayas tv am | rajas tamaÏ sattvam iti pravÀhaÏ 04310181 tenaikam ÀtmÀnam aÌeÍa-dehinÀÎ | kÀlaÎ pradhÀnaÎ puruÍaÎ pareÌam 04310182 sva-tejasÀ dhvasta-guÉa-pravÀham | Àtmaika-bhÀvena bhajadhvam addhÀ 04310191 dayayÀ sarva-bhÂteÍu santuÍÊyÀ yena kena vÀ 04310192 sarvendriyopaÌÀntyÀ ca tuÍyaty ÀÌu janÀrdanaÏ 04310201 apahata-sakalaiÍaÉÀmalÀtmany | aviratam edhita-bhÀvanopahÂtaÏ 04310202 nija-jana-vaÌa-gatvam Àtmano 'yan | na sarati chidravad akÍaraÏ satÀÎ hi 04310211 na bhajati kumanÁÍiÉÀÎ sa ijyÀÎ | harir adhanÀtma-dhana-priyo rasa-jÈaÏ 04310212 Ìruta-dhana-kula-karmaÉÀÎ madair ye | vidadhati pÀpam akiÈcaneÍu satsu 04310221 Ìriyam anucaratÁÎ tad-arthinaÌ ca | dvipada-patÁn vibudhÀÎÌ ca yat sva-pÂrÉaÏ 04310222 na bhajati nija-bhÃtya-varga-tantraÏ | katham amum udvisÃjet pumÀn kÃta-jÈaÏ 0431023 maitreya uvÀca 04310231 iti pracetaso rÀjann anyÀÌ ca bhagavat-kathÀÏ 04310232 ÌrÀvayitvÀ brahma-lokaÎ yayau svÀyambhuvo muniÏ 04310241 te 'pi tan-mukha-niryÀtaÎ yaÌo loka-malÀpaham 04310242 harer niÌamya tat-pÀdaÎ dhyÀyantas tad-gatiÎ yayuÏ 04310251 etat te 'bhihitaÎ kÍattar yan mÀÎ tvaÎ paripÃÍÊavÀn 04310252 pracetasÀÎ nÀradasya saÎvÀdaÎ hari-kÁrtanam 0431026 ÌrÁ-Ìuka uvÀca 04310261 ya eÍa uttÀnapado mÀnavasyÀnuvarÉitaÏ 04310262 vaÎÌaÏ priyavratasyÀpi nibodha nÃpa-sattama 04310271 yo nÀradÀd Àtma-vidyÀm adhigamya punar mahÁm 04310272 bhuktvÀ vibhajya putrebhya aiÌvaraÎ samagÀt padam 04310281 imÀÎ tu kauÍÀraviÉopavarÉitÀÎ | kÍattÀ niÌamyÀjita-vÀda-sat-kathÀm 04310282 pravÃddha-bhÀvo 'Ìru-kalÀkulo muner | dadhÀra mÂrdhnÀ caraÉaÎ hÃdÀ hareÏ 0431029 vidura uvÀca 04310291 so 'yam adya mahÀ-yogin bhavatÀ karuÉÀtmanÀ 04310292 darÌitas tamasaÏ pÀro yatrÀkiÈcana-go hariÏ 0431030 ÌrÁ-Ìuka uvÀca 04310301 ity Ànamya tam Àmantrya viduro gajasÀhvayam 04310302 svÀnÀÎ didÃkÍuÏ prayayau jÈÀtÁnÀÎ nirvÃtÀÌayaÏ 04310311 etad yaÏ ÌÃÉuyÀd rÀjan rÀjÈÀÎ hary-arpitÀtmanÀm 04310312 Àyur dhanaÎ yaÌaÏ svasti gatim aiÌvaryam ÀpnuyÀt 0501001 rÀjovÀca 05010011 priyavrato bhÀgavatÀatmÀrÀmaÏ kathaÎ mune 05010012 gÃhe 'ramata yan-mÂlaÏ karma-bandhaÏ parÀbhavaÏ 05010021 na nÂnaÎ mukta-saÇgÀnÀÎ tÀdÃÌÀnÀÎ dvijarÍabha 05010022 gÃheÍv abhiniveÌo 'yaÎ puÎsÀÎ bhavitum arhati 05010031 mahatÀÎ khalu viprarÍe uttamaÌloka-pÀdayoÏ 05010032 chÀyÀ-nirvÃta-cittÀnÀÎ na kuÊumbe spÃhÀ-matiÏ 05010041 saÎÌayo 'yaÎ mahÀn brahman dÀrÀgÀra-sutÀdiÍu 05010042 saktasya yat siddhir abhÂt kÃÍÉe ca matir acyutÀ 0501005 ÌrÁ-Ìuka uvÀca 05010051 bÀËham uktaÎ bhagavata uttamaÌlokasya ÌrÁmac-caraÉÀravinda-makaranda-rasa ÀveÌita-cetaso bhÀgavata-paramahaÎsa-dayita-kathÀÎ kiÈcid antarÀya-vihatÀÎ svÀÎ ÌivatamÀÎ padavÁÎ na prÀyeÉa hinvanti. 05010061 yarhi vÀva ha rÀjan sa rÀja-putraÏ priyavrataÏ parama-bhÀgavato nÀradasya caraÉopasevayÀÈjasÀvagata-paramÀrtha-satattvo brahma-satreÉa dÁkÍiÍyamÀÉo 'vani-tala- paripÀlanÀyÀmnÀta-pravara-guÉa-gaÉaikÀnta-bhÀjanatayÀ sva-pitropÀmantrito bhagavati vÀsudeva evÀvyavadhÀna-samÀdhi-yogena samÀveÌita-sakala-kÀraka-kriyÀ-kalÀpo naivÀbhyanandad yadyapi tad apratyÀmnÀtavyaÎ tad-adhikaraÉa Àtmano 'nyasmÀd asato 'pi parÀbhavam anvÁkÍamÀÉaÏ. 05010071 atha ha bhagavÀn Àdi-deva etasya guÉa-visargasya paribÃÎhaÉÀnudhyÀna- vyavasita-sakala-jagad-abhiprÀya Àtma-yonir akhila-nigama-nija-gaÉa-pariveÍÊitaÏ sva- bhavanÀd avatatÀra. 05010081 sa tatra tatra gagana-tala uËu-patir iva vimÀnÀvalibhir anupatham amara-parivÃËhair abhipÂjyamÀnaÏ pathi pathi ca varÂthaÌaÏ siddha-gandharva-sÀdhya-cÀraÉa-muni-gaÉair upagÁyamÀno gandha-mÀdana-droÉÁm avabhÀsayann upasasarpa. 05010091 tatra ha vÀ enaÎ devarÍir haÎsa-yÀnena pitaraÎ bhagavantaÎ hiraÉya-garbham upalabhamÀnaÏ sahasaivotthÀyÀrhaÉena saha pitÀ-putrÀbhyÀm avahitÀÈjalir upatasthe. 05010101 bhagavÀn api bhÀrata tad-upanÁtÀrhaÉaÏ sÂkta-vÀkenÀtitarÀm udita-guÉa- gaÉÀvatÀra-sujayaÏ priyavratam Àdi-puruÍas taÎ sadaya-hÀsÀvaloka iti hovÀca. 0501011 ÌrÁ-bhagavÀn uvÀca 05010111 nibodha tÀtedam ÃtaÎ bravÁmi | mÀsÂyituÎ devam arhasy aprameyam 05010112 vayaÎ bhavas te tata eÍa maharÍir | vahÀma sarve vivaÌÀ yasya diÍÊam 05010121 na tasya kaÌcit tapasÀ vidyayÀ vÀ | na yoga-vÁryeÉa manÁÍayÀ vÀ 05010122 naivÀrtha-dharmaiÏ parataÏ svato vÀ | kÃtaÎ vihantuÎ tanu-bhÃd vibhÂyÀt 05010131 bhavÀya nÀÌÀya ca karma kartuÎ | ÌokÀya mohÀya sadÀ bhayÀya 05010132 sukhÀya duÏkhÀya ca deha-yogam | avyakta-diÍÊaÎ janatÀÇga dhatte 05010141 yad-vÀci tantyÀÎ guÉa-karma-dÀmabhiÏ | sudustarair vatsa vayaÎ suyojitÀÏ 05010142 sarve vahÀmo balim ÁÌvarÀya | protÀ nasÁva dvi-pade catuÍ-padaÏ 05010151 ÁÌÀbhisÃÍÊaÎ hy avarundhmahe 'Çga | duÏkhaÎ sukhaÎ vÀ guÉa-karma-saÇgÀt 05010152 ÀsthÀya tat tad yad ayuÇkta nÀthaÌ | cakÍuÍmatÀndhÀ iva nÁyamÀnÀÏ 05010161 mukto 'pi tÀvad bibhÃyÀt sva-deham | Àrabdham aÌnann abhimÀna-ÌÂnyaÏ 05010162 yathÀnubhÂtaÎ pratiyÀta-nidraÏ | kiÎ tv anya-dehÀya guÉÀn na vÃÇkte 05010171 bhayaÎ pramattasya vaneÍv api syÀd | yataÏ sa Àste saha-ÍaÊ-sapatnaÏ 05010172 jitendriyasyÀtma-rater budhasya | gÃhÀÌramaÏ kiÎ nu karoty avadyam 05010181 yaÏ ÍaÊ sapatnÀn vijigÁÍamÀÉo | gÃheÍu nirviÌya yateta pÂrvam 05010182 atyeti durgÀÌrita ÂrjitÀrÁn | kÍÁÉeÍu kÀmaÎ vicared vipaÌcit 05010191 tvaÎ tv abja-nÀbhÀÇghri-saroja-koÌa- | durgÀÌrito nirjita-ÍaÊ-sapatnaÏ 05010192 bhuÇkÍveha bhogÀn puruÍÀtidiÍÊÀn | vimukta-saÇgaÏ prakÃtiÎ bhajasva 0501020 ÌrÁ-Ìuka uvÀca 05010201 iti samabhihito mahÀ-bhÀgavato bhagavatas tri-bhuvana-guror anuÌÀsanam Àtmano laghutayÀvanata-Ìirodharo bÀËham iti sabahu-mÀnam uvÀha. 05010211 bhagavÀn api manunÀ yathÀvad upakalpitÀpacitiÏ priyavrata-nÀradayor aviÍamam abhisamÁkÍamÀÉayor Àtmasam avasthÀnam avÀÇ-manasaÎ kÍayam avyavahÃtaÎ pravartayann agamat. 05010221 manur api pareÉaivaÎ pratisandhita-manorathaÏ surarÍi-varÀnumatenÀtmajam akhila-dharÀ-maÉËala-sthiti-guptaya ÀsthÀpya svayam ati-viÍama-viÍaya-viÍa-jalÀÌayÀÌÀyÀ upararÀma. 05010231 iti ha vÀva sa jagatÁ-patir ÁÌvarecchayÀdhiniveÌita-karmÀdhikÀro 'khila-jagad- bandha-dhvaÎsana-parÀnubhÀvasya bhagavata Àdi-puruÍasyÀÇghri-yugalÀnavarata- dhyÀnÀnubhÀvena parirandhita-kaÍÀyÀÌayo 'vadÀto 'pi mÀna-vardhano mahatÀÎ mahÁtalam anuÌaÌÀsa. 05010241 atha ca duhitaraÎ prajÀpater viÌvakarmaÉa upayeme barhiÍmatÁÎ nÀma tasyÀm u ha vÀva ÀtmajÀn Àtma-samÀna-ÌÁla-guÉa-karma-rÂpa-vÁryodÀrÀn daÌa bhÀvayÀm babhÂva kanyÀÎ ca yavÁyasÁm ÂrjasvatÁÎ nÀma. 05010251 ÀgnÁdhredhmajihva-yajÈabÀhu-mahÀvÁra-hiraÉyareto-ghÃtapÃÍÊha-savana- medhÀtithi-vÁtihotra-kavaya iti sarva evÀgni-nÀmÀnaÏ. 05010261 eteÍÀÎ kavir mahÀvÁraÏ savana iti traya Àsann Ârdhva-retasas ta Àtma-vidyÀyÀm arbha-bhÀvÀd Àrabhya kÃta-paricayÀÏ pÀramahaÎsyam evÀÌramam abhajan. 05010271 tasminn u ha vÀ upaÌama-ÌÁlÀÏ paramarÍayaÏ sakala-jÁva-nikÀyÀvÀsasya bhagavato vÀsudevasya bhÁtÀnÀÎ ÌaraÉa-bhÂtasya ÌrÁmac-caraÉÀravindÀvirata-smaraÉÀvigalita-parama- bhakti-yogÀnu-bhÀvena paribhÀvitÀntar-hÃdayÀdhigate bhagavati sarveÍÀÎ bhÂtÀnÀm Àtma- bhÂte pratyag-Àtmany evÀtmanas tÀdÀtmyam aviÌeÍeÉa samÁyuÏ. 05010281 anyasyÀm api jÀyÀyÀÎ trayaÏ putrÀ Àsann uttamas tÀmaso raivata iti manvantarÀdhipatayaÏ. 05010291 evam upaÌamÀyaneÍu sva-tanayeÍv atha jagatÁ-patir jagatÁm arbudÀny ekÀdaÌa parivatsarÀÉÀm avyÀhatÀkhila-puruÍa-kÀra-sÀra-sambhÃta-dor-daÉËa-yugalÀpÁËita-maurvÁ- guÉa-stanita-viramita-dharma-prat ipakÍo barhiÍmatyÀÌ cÀnudinam edhamÀna-pramoda-prasaraÉa-yauÍiÉya-vrÁËÀ-pramuÍita- hÀsÀvaloka-rucira-kÍvely-ÀdibhiÏ parÀbhÂyamÀna-viveka ivÀnavabudhyamÀna iva mahÀmanÀ bubhuje. 05010301 yÀvad avabhÀsayati sura-girim anuparikrÀman bhagavÀn Àdityo vasudhÀ-talam ardhenaiva pratapaty ardhenÀvacchÀdayati tadÀ hi bhagavad-upÀsanopacitÀti-puruÍa- prabhÀvas tad anabhinandan samajavena rathena jyotirmayena rajanÁm api dinaÎ kariÍyÀmÁti sapta-kÃt vastaraÉim anuparyakrÀmad dvitÁya iva pataÇgaÏ. 05010311 ye vÀ u ha tad-ratha-caraÉa-nemi-kÃta-parikhÀtÀs te sapta sindhava Àsan yata eva kÃtÀÏ sapta bhuvo dvÁpÀÏ. 05010321 jambÂ-plakÍa-ÌÀlmali-kuÌa-krauÈca-ÌÀka-puÍkara-saÎjÈÀs teÍÀÎ parimÀÉaÎ pÂrvasmÀt pÂrvasmÀd uttara uttaro yathÀ-saÇkhyaÎ dvi-guÉa-mÀnena bahiÏ samantata upakÆptÀÏ. 05010331 duhitaraÎ corjasvatÁÎ nÀmoÌanase prÀyacchad yasyÀm ÀsÁd devayÀnÁ nÀma kÀvya- sutÀ. 05010341 naivaÎ-vidhaÏ puruÍa-kÀra urukramasya 05010342 puÎsÀÎ tad-aÇghri-rajasÀ jita-ÍaË-guÉÀnÀm 05010343 citraÎ vidÂra-vigataÏ sakÃd ÀdadÁta 05010344 yan-nÀmadheyam adhunÀ sa jahÀti bandham 05010351 sa evam aparimita-bala-parÀkrama ekadÀ tu devarÍi-caraÉÀnuÌayanÀnu-patita-guÉa- visarga-saÎsargeÉÀnirvÃtam ivÀtmÀnaÎ manyamÀna Àtma-nirveda idam Àha. 05010361 aho asÀdhv anuÍÊhitaÎ yad abhiniveÌito 'ham indriyair avidyÀ-racita-viÍama- viÍayÀndha-kÂpe tad alam alam amuÍyÀ vanitÀyÀ vinoda-mÃgaÎ mÀÎ dhig dhig iti garhayÀÎ cakÀra. 05010371 para-devatÀ-prasÀdÀdhigatÀtma-pratyavamarÌenÀnupravÃttebhyaÏ putrebhya imÀÎ yathÀ-dÀyaÎ vibhajya bhukta-bhogÀÎ ca mahiÍÁÎ mÃtakam iva saha mahÀ-vibhÂtim apahÀya svayaÎ nihita-nirvedo hÃdi gÃhÁta-hari-vihÀrÀnubhÀvo bhagavato nÀradasya padavÁÎ punar evÀnusasÀra. 0501038 tasya ha vÀ ete ÌlokÀÏ 05010381 priyavrata-kÃtaÎ karma ko nu kuryÀd vineÌvaram 05010382 yo nemi-nimnair akaroc chÀyÀÎ ghnan sapta vÀridhÁn 05010391 bhÂ-saÎsthÀnaÎ kÃtaÎ yena sarid-giri-vanÀdibhiÏ 05010392 sÁmÀ ca bhÂta-nirvÃtyai dvÁpe dvÁpe vibhÀgaÌaÏ 05010401 bhaumaÎ divyaÎ mÀnuÍaÎ ca mahitvaÎ karma-yogajam 05010402 yaÌ cakre nirayaupamyaÎ puruÍÀnujana-priyaÏ 0501001 ÌrÁ-Ìuka uvÀca 05020011 evaÎ pitari sampravÃtte tad-anuÌÀsane vartamÀna ÀgnÁdhro jambÂdvÁpaukasaÏ prajÀ aurasavad dharmÀvekÍamÀÉaÏ paryagopÀyat. 05020021 sa ca kadÀcit pitÃloka-kÀmaÏ sura-vara-vanitÀkrÁËÀcala-droÉyÀÎ bhagavantaÎ viÌva- sÃjÀÎ patim ÀbhÃta-paricaryopakaraÉa Àtma ikÀgryeÉa tapasvy ÀrÀdhayÀÎ babhÂva. 05020031 tad upalabhya bhagavÀn Àdi-puruÍaÏ sadasi gÀyantÁÎ pÂrvacittiÎ nÀmÀpsarasam abhiyÀpayÀm Àsa. 05020041 sÀ ca tad-ÀÌramopavanam ati-ramaÉÁyaÎ vividha-nibiËa-viÊapi-viÊapa-nikara- saÎÌliÍÊa-puraÊa-latÀrÂËha-sthala-vihaÇgama-mithunaiÏ procyamÀna-ÌrutibhiÏ pratibodhyamÀna-salila-kukkuÊa-kÀraÉËava-kalahaÎsÀdibhir vicitram upakÂjitÀmala-jalÀÌaya- kamalÀkaram upababhrÀma. 05020051 tasyÀÏ sulalita-gamana-pada-vinyÀsa-gati-vilÀsÀyÀÌ cÀnupadaÎ khaÉa- khaÉÀyamÀna-rucira-caraÉÀbharaÉa-svanam upÀkarÉya naradev a-kumÀraÏ samÀdhi-yogenÀmÁlita-nayana-nalina-mukula-yugalam ÁÍad vikacayya vyacaÍÊa. 05020061 tÀm evÀvidÂre madhukarÁm iva sumanasa upajighrantÁÎ divija-manuja-mano- nayanÀhlÀda-dughair gati-vihÀra-vrÁËÀ-vinayÀvaloka-susvarÀkÍarÀvayavair manasi nÃÉÀÎ kusumÀyudhasya vidadhatÁÎ vivaraÎ nija-mukha-vigalitÀmÃtÀsava-sahÀsa-bhÀÍaÉÀmoda- madÀndha-madhukara-nikaroparodhena druta-pada-vinyÀsena valgu-spandana-stana-kalaÌa- kabara-bhÀra-raÌanÀÎ devÁÎ tad-avalokanena vivÃtÀvasarasya bhagavato makara-dhvajasya vaÌam upanÁto jaËavad iti hovÀca. 05020071 kÀ tvaÎ cikÁrÍasi ca kiÎ muni-varya Ìaile 05020072 mÀyÀsi kÀpi bhagavat-para-devatÀyÀÏ 05020073 vijye bibharÍi dhanuÍÁ suhÃd-Àtmano 'rthe 05020074 kiÎ vÀ mÃgÀn mÃgayase vipine pramattÀn 05020081 bÀÉÀv imau bhagavataÏ Ìata-patra-patrau 05020082 ÌÀntÀv apuÇkha-rucirÀv ati-tigma-dantau 05020083 kasmai yuyuÇkÍasi vane vicaran na vidmaÏ 05020084 kÍemÀya no jaËa-dhiyÀÎ tava vikramo 'stu 05020091 ÌiÍyÀ ime bhagavataÏ paritaÏ paÊhanti 05020092 gÀyanti sÀma sarahasyam ajasram ÁÌam 05020093 yuÍmac-chikhÀ-vilulitÀÏ sumano 'bhivÃÍÊÁÏ 05020094 sarve bhajanty ÃÍi-gaÉÀ iva veda-ÌÀkhÀÏ 05020101 vÀcaÎ paraÎ caraÉa-paÈjara-tittirÁÉÀÎ 05020102 brahmann arÂpa-mukharÀÎ ÌÃÉavÀma tubhyam 05020103 labdhÀ kadamba-rucir aÇka-viÊaÇka-bimbe 05020104 yasyÀm alÀta-paridhiÏ kva ca valkalaÎ te 05020111 kiÎ sambhÃtaÎ rucirayor dvija ÌÃÇgayos te 05020112 madhye kÃÌo vahasi yatra dÃÌiÏ ÌritÀ me 05020113 paÇko 'ruÉaÏ surabhir Àtma-viÍÀÉa ÁdÃg 05020114 yenÀÌramaÎ subhaga me surabhÁ-karoÍi 05020121 lokaÎ pradarÌaya suhÃttama tÀvakaÎ me 05020122 yatratya ittham urasÀvayavÀv apÂrvau 05020123 asmad-vidhasya mana-unnayanau bibharti 05020124 bahv adbhutaÎ sarasa-rÀsa-sudhÀdi vaktre 05020131 kÀ vÀtma-vÃttir adanÀd dhavir aÇga vÀti 05020132 viÍÉoÏ kalÀsy animiÍonmakarau ca karÉau 05020133 udvigna-mÁna-yugalaÎ dvija-paÇkti-Ìocir 05020134 Àsanna-bhÃÇga-nikaraÎ sara in mukhaÎ te 05020141 yo 'sau tvayÀ kara-saroja-hataÏ pataÇgo 05020142 dikÍu bhraman bhramata ejayate 'kÍiÉÁ me 05020143 muktaÎ na te smarasi vakra-jaÊÀ-varÂthaÎ 05020144 kaÍÊo 'nilo harati lampaÊa eÍa nÁvÁm 05020151 rÂpaÎ tapodhana tapaÌ caratÀÎ tapoghnaÎ 05020152 hy etat tu kena tapasÀ bhavatopalabdham 05020153 cartuÎ tapo 'rhasi mayÀ saha mitra mahyaÎ 05020154 kiÎ vÀ prasÁdati sa vai bhava-bhÀvano me 05020161 na tvÀÎ tyajÀmi dayitaÎ dvija-deva-dattaÎ 05020162 yasmin mano dÃg api no na viyÀti lagnam 05020163 mÀÎ cÀru-ÌÃÇgy arhasi netum anuvrataÎ te 05020164 cittaÎ yataÏ pratisarantu ÌivÀÏ sacivyaÏ 0502017 ÌrÁ-Ìuka uvÀca 05020171 iti lalanÀnunayÀti-viÌÀrado grÀmya-vaidagdhyayÀ paribhÀÍayÀ tÀÎ vibudha-vadhÂÎ vibudha-matir adhisabhÀjayÀm Àsa. 05020181 sÀ ca tatas tasya vÁra-yÂtha-pater buddhi-ÌÁla-rÂpa-vayaÏ-ÌriyaudÀryeÉa parÀkÍipta- manÀs tena sahÀyutÀyuta-parivatsaropalakÍaÉaÎ kÀlaÎ jambÂdvÁpa-patinÀ bhauma-svarga- bhogÀn bubhuje. 05020191 tasyÀm u ha vÀ ÀtmajÀn sa rÀja-vara ÀgnÁdhro nÀbhi-kimpuruÍa-harivarÍelÀvÃta- ramyaka-hiraÉmaya-kuru-bhadrÀÌva-ketumÀla-saÎjÈ Àn nava putrÀn ajanayat. 05020201 sÀ sÂtvÀtha sutÀn navÀnuvatsaraÎ gÃha evÀpahÀya pÂrvacittir bhÂya evÀjaÎ devam upatasthe. 05020211 ÀgnÁdhra-sutÀs te mÀtur anugrahÀd autpattikenaiva saÎhanana-balopetÀÏ pitrÀ vibhaktÀ Àtma-tulya-nÀmÀni yathÀ-bhÀgaÎ jambÂdvÁpa-varÍÀÉi bubhujuÏ. 05020221 ÀgnÁdhro rÀjÀtÃptaÏ kÀmÀnÀm apsarasam evÀnudinam adhi-manyamÀnas tasyÀÏ salokatÀÎ Ìrutibhir avÀrundha yatra pitaro mÀdayante. 05020231 samparete pitari nava bhrÀtaro meru-duhit-r merudevÁÎ pratirÂpÀm ugradaÎÍÊrÁÎ latÀÎ ramyÀÎ ÌyÀmÀÎ nÀrÁÎ bhadrÀÎ devavÁtim iti saÎjÈÀ navodavahan. 0503001 ÌrÁ-Ìuka uvÀca 05030011 nÀbhir apatya-kÀmo 'prajayÀ merudevyÀ bhagavantaÎ yajÈa-puruÍam avahitÀtmÀyajata. 05030021 tasya ha vÀva ÌraddhayÀ viÌuddha-bhÀvena yajataÏ pravargyeÍu pracaratsu dravya- deÌa-kÀla-mantrartvig-dakÍiÉÀ-vidhÀna-yogopapattyÀ duradhigamo 'pi bhagavÀn bhÀgavata- vÀtsalyatayÀ supratÁka ÀtmÀnam aparÀjitaÎ nija-janÀbhipretÀrtha-vidhitsayÀ gÃhÁta-hÃdayo hÃdayaÇgamaÎ mano-nayanÀnandanÀvayavÀbhirÀmam ÀviÌcakÀra. 05030031 atha ha tam ÀviÍkÃta-bhuja-yugala-dvayaÎ hiraÉmayaÎ puruÍa-viÌeÍaÎ kapiÌa- kauÌeyÀmbara-dharam urasi vilasac-chrÁvatsa-lalÀmaÎ daravara-vanaruha-vana-mÀlÀcchÂry- amÃta-maÉi-gadÀdibhir upalakÍitaÎ sphuÊa-kiraÉa-pravara-mukuÊa-kuÉËala-kaÊaka-kaÊi-sÂtra- hÀra-keyÂra-nÂpurÀdy-aÇga-bhÂÍaÉa-vibhÂÍitam Ãtvik-sadasya-gÃha-patayo 'dhanÀ ivottama- dhanam upalabhya sabahu-mÀnam arhaÉenÀvanata-ÌÁrÍÀÉa upatasthuÏ. 0503004 Ãtvija ÂcuÏ 05030041 arhasi muhur arhattamÀrhaÉam asmÀkam anupathÀnÀÎ namo nama ity etÀvat sad- upaÌikÍitaÎ ko 'rhati pumÀn prakÃti-guÉa-vyatikara-matir anÁÌa ÁÌvarasya parasya prakÃti- puruÍayor arvÀktanÀbhir nÀma-rÂpÀkÃtibhÁ rÂpa-nirÂpaÉam | sakala-jana-nikÀya-vÃjina- nirasana-Ìivatama-pravara-guÉa-gaÉaika-deÌa-kathanÀd Ãte. 05030051 parijanÀnurÀga-viracita-Ìabala-saÎÌabda-salila-sita-kisalaya-tulasikÀ-dÂrvÀÇkurair api sambhÃtayÀ saparyayÀ kila parama parituÍyasi. 05030061 athÀnayÀpi na bhavata ijyayoru-bhÀra-bharayÀ samucitam artham ihopalabhÀmahe. 05030071 Àtmana evÀnusavanam aÈjasÀvyatirekeÉa bobhÂyamÀnÀÌeÍa-puruÍÀrtha- svarÂpasya kintu nÀthÀÌiÍa ÀÌÀsÀnÀnÀm etad abhisaÎrÀdhana-mÀtraÎ bhavitum arhati. 05030081 tad yathÀ bÀliÌÀnÀÎ svayam ÀtmanaÏ ÌreyaÏ param aviduÍÀÎ parama-parama- puruÍa prakarÍa-karuÉayÀ sva-mahimÀnaÎ cÀpavargÀkhyam upakalpayiÍyan svayaÎ nÀpacita evetaravad ihopalakÍitaÏ. 05030091 athÀyam eva varo hy arhattama yarhi barhiÍi rÀjarÍer varadarÍabho bhavÀn nija- puruÍekÍaÉa-viÍaya ÀsÁt. 05030101 asaÇga-niÌita-jÈÀnÀnala-vidhÂtÀÌeÍa-malÀnÀÎ bhavat-svabhÀvÀnÀm ÀtmÀrÀmÀÉÀÎ munÁnÀm anavarata-pariguÉita-guÉa-gaÉa parama-maÇgalÀyana-guÉa-gaÉa-kathano 'si. 05030111 atha kathaÈcit skhalana-kÍut-patana-jÃmbhaÉa-duravasthÀnÀdiÍu vivaÌÀnÀÎ naÏ smaraÉÀya jvara-maraÉa-daÌÀyÀm api sakala-kaÌmala-nirasanÀni tava guÉa-kÃta-nÀmadheyÀni vacana-gocarÀÉi bhavantu. 05030121 kiÈcÀyaÎ rÀjarÍir apatya-kÀmaÏ prajÀÎ bhavÀdÃÌÁm ÀÌÀsÀna ÁÌvaram ÀÌiÍÀÎ svargÀpavargayor api bhavantam upadhÀvati prajÀyÀm artha-pratyayo dhanadam ivÀdhanaÏ phalÁkaraÉam. 05030131 ko vÀ iha te 'parÀjito 'parÀjitayÀ mÀyayÀnavasita-padavyÀnÀvÃta-matir viÍaya-viÍa- rayÀnÀvÃta-prakÃtir anupÀsita-mahac-caraÉaÏ. 05030141 yad u ha vÀva tava punar adabhra-kartar iha samÀhÂtas tatrÀrtha-dhiyÀÎ mandÀnÀÎ nas tad yad deva-helanaÎ deva-devÀrhasi sÀmyena sarvÀn prativoËhum aviduÍÀm. 0503015 ÌrÁ-Ìuka uvÀca 05030151 iti nigadenÀbhiÍÊÂyamÀno bhagavÀn animiÍarÍabho varÍa- dharÀbhivÀditÀbhivandita-caraÉaÏ sadayam idam Àha. 0503016 ÌrÁ-bhagavÀn uvÀca 05030161 aho batÀham ÃÍayo bhavadbhir avitatha-gÁrbhir varam asulabham abhiyÀcito yad amuÍyÀtmajo mayÀ sadÃÌo bhÂyÀd iti mamÀham evÀbhirÂpaÏ kaivalyÀd athÀpi brahma-vÀdo na mÃÍÀ bhavitum arhati mamaiva hi mukhaÎ yad dvija-deva-kulam. 05030171 tata ÀgnÁdhrÁye 'ÎÌa-kalayÀvatariÍyÀmy Àtma-tulyam anupalabhamÀnaÏ. 0503018 ÌrÁ-Ìuka uvÀca 05030181 iti niÌÀmayantyÀ merudevyÀÏ patim abhidhÀyÀntardadhe bhagavÀn. 0504001 ÌrÁ-Ìuka uvÀca 05040011 atha ha tam utpattyaivÀbhivyajyamÀna-bhagaval-lakÍaÉaÎ sÀmyopaÌama- vairÀgyaiÌvarya-mahÀ-vibhÂtibhir anudinam edhamÀnÀnubhÀvaÎ prakÃtayaÏ prajÀ brÀhmaÉÀ devatÀÌ cÀvani-tala-samavanÀyÀtitarÀÎ jagÃdhuÏ. 05040021 tasya ha vÀ itthaÎ varÍmaÉÀ varÁyasÀ bÃhac-chlokena caujasÀ balena ÌriyÀ yaÌasÀ vÁrya-ÌauryÀbhyÀÎ ca pitÀ ÃÍabha itÁdaÎ nÀma cakÀra. 05040031 yasya hÁndraÏ spardhamÀno bhagavÀn varÍe na vavarÍa tad avadhÀrya bhagavÀn ÃÍabhadevo yogeÌvaraÏ prahasyÀtma-yogamÀyayÀ sva-varÍam ajanÀbhaÎ nÀmÀbhyavarÍat. 05040041 nÀbhis tu yathÀbhilaÍitaÎ suprajastvam avarudhyÀti-pramoda-bhara-vihvalo gadgadÀkÍarayÀ girÀ svairaÎ gÃhÁta-naraloka-sadharmaÎ bhagavantaÎ purÀÉa-puruÍaÎ mÀyÀ-vilasita-matir vatsa tÀteti sÀnurÀgam upalÀlayan parÀÎ nirvÃtim upagataÏ. 05040051 viditÀnurÀgam Àpaura-prakÃti jana-pado rÀjÀ nÀbhir ÀtmajaÎ samaya-setu-rakÍÀyÀm abhiÍicya brÀhmaÉeÍÂpanidhÀya saha merudevyÀ viÌÀlÀyÀÎ prasanna-nipuÉena tapasÀ samÀdhi-yogena nara-nÀrÀyaÉÀkhyaÎ bhagavantaÎ vÀsudevam upÀsÁnaÏ kÀlena tan- mahimÀnam avÀpa. 0504006 yasya ha pÀÉËaveya ÌlokÀv udÀharanti---- 05040061 ko nu tat karma rÀjarÍer nÀbher anv Àcaret pumÀn 05040062 apatyatÀm agÀd yasya hariÏ Ìuddhena karmaÉÀ 05040071 brahmaÉyo 'nyaÏ kuto nÀbher viprÀ maÇgala-pÂjitÀÏ 05040072 yasya barhiÍi yajÈeÌaÎ darÌayÀm Àsur ojasÀ 05040081 atha ha bhagavÀn ÃÍabhadevaÏ sva-varÍaÎ karma-kÍetram anumanyamÀnaÏ pradarÌita-gurukula-vÀso labdha-varair gurubhir anujÈÀto gÃhamedhinÀÎ dharmÀn anuÌikÍamÀÉo jayantyÀm indra-dattÀyÀm ubhaya-lakÍaÉaÎ karma samÀmnÀyÀmnÀtam abhiyuÈjann ÀtmajÀnÀm Àtma-samÀnÀ nÀÎ ÌataÎ janayÀm Àsa. 05040091 yeÍÀÎ khalu mahÀ-yogÁ bharato jyeÍÊhaÏ ÌreÍÊha-guÉa ÀsÁd yenedaÎ varÍaÎ bhÀratam iti vyapadiÌanti. 05040101 tam anu kuÌÀvarta ilÀvarto brahmÀvarto malayaÏ ketur bhadrasena indraspÃg vidarbhaÏ kÁkaÊa iti nava navati pradhÀnÀÏ. 05040111 kavir havir antarikÍaÏ prabuddhaÏ pippalÀyanaÏ 05040112 Àvirhotro 'tha drumilaÌ camasaÏ karabhÀjanaÏ 05040121 iti bhÀgavata-dharma-darÌanÀ nava mahÀ-bhÀgavatÀs teÍÀÎ sucaritaÎ bhagavan- mahimopabÃÎhitaÎ vasudeva-nÀrada-saÎvÀdam upaÌamÀyanam upariÍÊÀd varÉayiÍyÀmaÏ. 05040131 yavÁyÀÎsa ekÀÌÁtir jÀyanteyÀÏ pitur ÀdeÌakarÀ mahÀ-ÌÀlÁnÀ mahÀ-ÌrotriyÀ yajÈa- ÌÁlÀÏ karma-viÌuddhÀ brÀhmaÉÀ babhÂvuÏ. 05040141 bhagavÀn ÃÍabha-saÎjÈa Àtma-tantraÏ svayaÎ nitya-nivÃttÀnartha-paramparaÏ kevalÀnandÀnubhava ÁÌvara eva viparÁtavat karmÀÉy ÀrabhamÀÉaÏ kÀlenÀnugataÎ dharmam ÀcaraÉenopaÌikÍayann atad-vidÀÎ sama upaÌÀnto maitraÏ kÀruÉiko dharmÀrtha-yaÌaÏ- prajÀnandÀmÃtÀ varodhena gÃheÍu lokaÎ niyamayat. 05040151 yad yac chÁrÍaÉyÀcaritaÎ tat tad anuvartate lokaÏ. 05040161 yadyapi sva-viditaÎ sakala-dharmaÎ brÀhmaÎ guhyaÎ brÀhmaÉair darÌita- mÀrgeÉa sÀmÀdibhir upÀyair janatÀm anuÌaÌÀsa. 05040171 dravya-deÌa-kÀla-vayaÏ-Ìraddhartvig-vividhoddeÌopacitaiÏ sarvair api kratubhir yathopadeÌaÎ Ìata-kÃtva iyÀja. 05040181 bhagavatarÍabheÉa parirakÍyamÀÉa etasmin varÍe na kaÌcana puruÍo vÀÈchaty avidyamÀnam ivÀtmano 'nyasmÀt kathaÈcana kimapi karhicid avekÍate bhartary anusavanaÎ vijÃmbhita-snehÀtiÌayam antareÉa. 05040191 sa kadÀcid aÊamÀno bhagavÀn ÃÍabho brahmÀvarta-gato brahmarÍi-pravara- sabhÀyÀÎ prajÀnÀÎ niÌÀmayantÁnÀm ÀtmajÀn avahitÀtma naÏ praÌraya-praÉaya-bhara-suyantritÀn apy upaÌikÍayann iti hovÀca. 0505001 ÃÍabha uvÀca 05050011 nÀyaÎ deho deha-bhÀjÀÎ nÃloke | kaÍÊÀn kÀmÀn arhate viË-bhujÀÎ ye 05050012 tapo divyaÎ putrakÀ yena sattvaÎ | Ìuddhyed yasmÀd brahma-saukhyaÎ tv anantam 05050021 mahat-sevÀÎ dvÀram Àhur vimuktes | tamo-dvÀraÎ yoÍitÀÎ saÇgi-saÇgam 05050022 mahÀntas te sama-cittÀÏ praÌÀntÀ | vimanyavaÏ suhÃdaÏ sÀdhavo ye 05050031 ye vÀ mayÁÌe kÃta-sauhÃdÀrthÀ | janeÍu dehambhara-vÀrtikeÍu 05050032 gÃheÍu jÀyÀtmaja-rÀtimatsu | na prÁti-yuktÀ yÀvad-arthÀÌ ca loke 05050041 nÂnaÎ pramattaÏ kurute vikarma | yad indriya-prÁtaya ÀpÃÉoti 05050042 na sÀdhu manye yata Àtmano 'yam | asann api kleÌada Àsa dehaÏ 05050051 parÀbhavas tÀvad abodha-jÀto | yÀvan na jijÈÀsata Àtma-tattvam 05050052 yÀvat kriyÀs tÀvad idaÎ mano vai | karmÀtmakaÎ yena ÌarÁra-bandhaÏ 05050061 evaÎ manaÏ karma-vaÌaÎ prayuÇkte | avidyayÀtmany upadhÁyamÀne 05050062 prÁtir na yÀvan mayi vÀsudeve | na mucyate deha-yogena tÀvat 05050071 yadÀ na paÌyaty ayathÀ guÉehÀÎ | svÀrthe pramattaÏ sahasÀ vipaÌcit 05050072 gata-smÃtir vindati tatra tÀpÀn | ÀsÀdya maithunyam agÀram ajÈaÏ 05050081 puÎsaÏ striyÀ mithunÁ-bhÀvam etaÎ | tayor mitho hÃdaya-granthim ÀhuÏ 05050082 ato gÃha-kÍetra-sutÀpta-vittair | janasya moho 'yam ahaÎ mameti 05050091 yadÀ mano-hÃdaya-granthir asya | karmÀnubaddho dÃËha ÀÌlatheta 05050092 tadÀ janaÏ samparivartate 'smÀd | muktaÏ paraÎ yÀty atihÀya hetum 05050101 haÎse gurau mayi bhaktyÀnuvÃtyÀ | vitÃÍÉayÀ dvandva-titikÍayÀ ca 05050102 sarvatra jantor vyasanÀvagatyÀ | jijÈÀsayÀ tapasehÀ-nivÃttyÀ 05050111 mat-karmabhir mat-kathayÀ ca nityaÎ | mad-deva-saÇgÀd guÉa-kÁrtanÀn me 05050112 nirvaira-sÀmyopaÌamena putrÀ | jihÀsayÀ deha-gehÀtma-buddheÏ 05050121 adhyÀtma-yogena vivikta-sevayÀ | prÀÉendriyÀtmÀbhijayena sadhryak 05050122 sac-chraddhayÀ brahmacaryeÉa ÌaÌvad | asampramÀdena yamena vÀcÀm 05050131 sarvatra mad-bhÀva-vicakÍaÉena | jÈÀnena vijÈÀna-virÀjitena 05050132 yogena dhÃty-udyama-sattva-yukto | liÇgaÎ vyapohet kuÌalo 'ham-Àkhyam 05050141 karmÀÌayaÎ hÃdaya-granthi-bandham | avidyayÀsÀditam apramattaÏ 05050142 anena yogena yathopadeÌaÎ | samyag vyapohyoparameta yogÀt 05050151 putrÀÎÌ ca ÌiÍyÀÎÌ ca nÃpo gurur vÀ | mal-loka-kÀmo mad-anugrahÀrthaÏ 05050152 itthaÎ vimanyur anuÌiÍyÀd ataj-jÈÀn | na yojayet karmasu karma-mÂËhÀn 05050153 kaÎ yojayan manujo 'rthaÎ labheta | nipÀtayan naÍÊa-dÃÌaÎ hi garte 05050161 lokaÏ svayaÎ Ìreyasi naÍÊa-dÃÍÊir | yo 'rthÀn samÁheta nikÀma-kÀmaÏ 05050162 anyonya-vairaÏ sukha-leÌa-hetor | ananta-duÏkhaÎ ca na veda mÂËhaÏ 05050171 kas taÎ svayaÎ tad-abhijÈo vipaÌcid | avidyÀyÀm antare vartamÀnam 05050172 dÃÍÊvÀ punas taÎ saghÃÉaÏ kubuddhiÎ | prayojayed utpathagaÎ yathÀndham 05050181 gurur na sa syÀt sva-jano na sa syÀt | pitÀ na sa syÀj jananÁ na sÀ syÀt 05050182 daivaÎ na tat syÀn na patiÌ ca sa syÀn | na mocayed yaÏ samupeta-mÃtyum 05050191 idaÎ ÌarÁraÎ mama durvibhÀvyaÎ | sattvaÎ hi me hÃdayaÎ yatra dharmaÏ 05050192 pÃÍÊhe kÃto me yad adharma ÀrÀd | ato hi mÀm ÃÍabhaÎ prÀhur ÀryÀÏ 05050201 tasmÀd bhavanto hÃdayena jÀtÀÏ | sarve mahÁyÀÎsam amuÎ sanÀbham 05050202 akliÍÊa-buddhyÀ bharataÎ bhajadhvaÎ | ÌuÌrÂÍaÉaÎ tad bharaÉaÎ prajÀnÀm 05050211 bhÂteÍu vÁrudbhya uduttamÀ ye | sarÁsÃpÀs teÍu sabodha-niÍÊhÀÏ 05050212 tato manuÍyÀÏ pramathÀs tato 'pi | gandharva-siddhÀ vibudhÀnugÀ ye 05050221 devÀsurebhyo maghavat-pradhÀnÀ | dakÍÀdayo brahma-sutÀs tu teÍÀm 05050222 bhavaÏ paraÏ so 'tha viriÈca-vÁryaÏ | sa mat-paro 'haÎ dvija-deva-devaÏ 05050231 na brÀhmaÉais tulaye bhÂtam anyat | paÌyÀmi viprÀÏ kim ataÏ paraÎ tu 05050232 yasmin nÃbhiÏ prahutaÎ ÌraddhayÀham | aÌnÀmi kÀmaÎ na tathÀgni-hotre 05050241 dhÃtÀ tanÂr uÌatÁ me purÀÉÁ | yeneha sattvaÎ paramaÎ pavitram 05050242 Ìamo damaÏ satyam anugrahaÌ ca | tapas titikÍÀnubhavaÌ ca yatra 05050251 matto 'py anantÀt parataÏ parasmÀt | svargÀpavargÀdhipater na kiÈcit 05050252 yeÍÀÎ kim u syÀd itareÉa teÍÀm | akiÈcanÀnÀÎ mayi bhakti-bhÀjÀm 05050261 sarvÀÉi mad-dhiÍÉyatayÀ bhavadbhiÌ | carÀÉi bhÂtÀni sutÀ dhruvÀÉi 05050262 sambhÀvitavyÀni pade pade vo | vivikta-dÃgbhis tad u hÀrhaÉaÎ me 05050271 mano-vaco-dÃk-karaÉehitasya | sÀkÍÀt-kÃtaÎ me paribarhaÉaÎ hi 05050272 vinÀ pumÀn yena mahÀ-vimohÀt | kÃtÀnta-pÀÌÀn na vimoktum ÁÌet 0505028 ÌrÁ-Ìuka uvÀca 05050281 evam anuÌÀsyÀtmajÀn svayam anuÌiÍÊÀn api lokÀnuÌÀsanÀrthaÎ mahÀnubhÀvaÏ parama-suhÃd bhagavÀn ÃÍabhÀpadeÌa upaÌama-ÌÁlÀna am uparata-karmaÉÀÎ mahÀ-munÁnÀÎ bhakti-jÈÀna-vairÀgya-lakÍaÉaÎ pÀramahaÎsya- dharmam upaÌikÍamÀÉaÏ sva-tanaya-Ìata-jyeÍÊhaÎ parama-bhÀgavataÎ bhagavaj-jana- parÀyaÉaÎ bharataÎ dharaÉi-pÀlanÀyÀbhiÍicya svayaÎ bhavana evorvarita-ÌarÁra-mÀtra- parigraha unmatta iva gagana-paridhÀnaÏ prakÁrÉa-keÌa Àtmany ÀropitÀhavanÁyo brahmÀvartÀt pravavrÀja. 05050291 jaËÀndha-mÂka-badhira-piÌÀconmÀdakavad-avadhÂta-veÍo 'bhibhÀÍyamÀÉo 'pi janÀnÀÎ gÃhÁta-mauna-vratas tÂÍÉÁÎ babhÂva. 05050301 tatra tatra pura-grÀmÀkara-kheÊa-vÀÊa-kharvaÊa-Ìibira-vraja-ghoÍa-sÀrtha-giri- vanÀÌramÀdiÍv anupatham avanicarÀpasadaiÏ paribhÂyamÀno makÍikÀbhir iva vana-gajas tarjana-tÀËanÀvamehana-ÍÊhÁvana-grÀva-ÌakÃd-rajaÏ-prakÍepa-pÂti-vÀta-duruktais tad avigaÉayann evÀsat-saÎsthÀna etasmin dehopalakÍaÉe sad-apadeÌa ubhayÀnubhava- svarÂpeÉa sva-mahimÀvasthÀnenÀsamÀropitÀhaÎ-mamÀbhimÀnatvÀd avikhaÉËita-manÀÏ pÃthivÁm eka-caraÏ paribabhrÀma. 05050311 ati-sukumÀra-kara-caraÉoraÏ-sthala-vipula-bÀhv-aÎsa-gala-vadanÀdy-avayava- vinyÀsaÏ prakÃti-sundara-svabhÀva-hÀsa-sumukho nava-nalina-dalÀyamÀna-ÌiÌira- tÀrÀruÉÀyata-nayana-ruciraÏ sadÃÌa-subhaga-kapola-karÉa-kaÉÊha-nÀso vigÂËha-smita- vadana-mahotsavena pura-vanitÀnÀÎ manasi kusuma-ÌarÀsanam upadadhÀnaÏ parÀg- avalambamÀna-kuÊila-jaÊila-kapiÌa-keÌa-bhÂri-bhÀro 'vadhÂta-malina-nija-ÌarÁreÉa graha- gÃhÁta ivÀdÃÌyata. 05050321 yarhi vÀva sa bhagavÀn lokam imaÎ yogasyÀddhÀ pratÁpam ivÀcakÍÀÉas tat- pratikriyÀ-karma bÁbhatsitam iti vratam Àjagaram-ÀsthitaÏ ÌayÀna evÀÌnÀti pibati khÀdaty avamehati hadati sma ceÍÊamÀna ucc arita ÀdigdhoddeÌaÏ. 05050331 tasya ha yaÏ purÁÍa-surabhi-saugandhya-vÀyus taÎ deÌaÎ daÌa-yojanaÎ samantÀt surabhiÎ cakÀra. 05050341 evaÎ go-mÃga-kÀka-caryayÀ vrajaÎs tiÍÊhann ÀsÁnaÏ ÌayÀnaÏ kÀka-mÃga-go-caritaÏ pibati khÀdaty avamehati sma. 05050351 iti nÀnÀ-yoga-caryÀcaraÉo bhagavÀn kaivalya-patir ÃÍabho 'virata-parama- mahÀnandÀnubhava Àtmani sarveÍÀÎ bhÂtÀnÀm Àtma-bhÂte bhagavati vÀsudeva Àtmano 'vyavadhÀnÀnanta-rodara-bhÀvena siddha-samastÀrtha-paripÂrÉo yogaiÌvaryÀÉi vaihÀyasa- mano-javÀntardhÀna-parakÀya-praveÌa-dÂra-grahaÉÀdÁni yadÃcchayopagatÀni nÀÈjasÀ nÃpa hÃdayenÀbhyanandat. 0506001 rÀjovÀca 05060011 na nÂnaÎ bhagava ÀtmÀrÀmÀÉÀÎ yoga-samÁrita-jÈÀnÀvabharjita-karma-bÁjÀnÀm aiÌvaryÀÉi punaÏ kleÌadÀni bhavitum arhanti yadÃc-chayopagatÀni. 0506002 ÃÍir uvÀca 05060021 satyam uktaÎ kintv iha vÀ eke na manaso 'ddhÀ viÌrambham anavasthÀnasya ÌaÊha- kirÀta iva saÇgacchante. 0506003 tathÀ coktam 05060031 na kuryÀt karhicit sakhyaÎ manasi hy anavasthite 05060032 yad-viÌrambhÀc cirÀc cÁrÉaÎ caskanda tapa aiÌvaram 05060041 nityaÎ dadÀti kÀmasya cchidraÎ tam anu ye 'rayaÏ 05060042 yoginaÏ kÃta-maitrasya patyur jÀyeva puÎÌcalÁ 05060051 kÀmo manyur mado lobhaÏ Ìoka-moha-bhayÀdayaÏ 05060052 karma-bandhaÌ ca yan-mÂlaÏ svÁkuryÀt ko nu tad budhaÏ 05060061 athaivam akhila-loka-pÀla-lalÀmo 'pi vilakÍaÉair jaËavad avadhÂta-veÍa-bhÀÍÀ- caritair avilakÍita-bhagavat-prabhÀvo yoginÀÎ sÀmparÀya-vidhim anuÌikÍayan sva-kalevaraÎ jihÀsur Àtmany ÀtmÀnam asaÎvyavahitam anarthÀntara-bhÀvenÀnvÁkÍamÀÉa uparatÀnuvÃttir upararÀma. 05060071 tasya ha vÀ evaÎ mukta-liÇgasya bhagavata ÃÍabhasya yogamÀyÀ-vÀsanayÀ deha imÀÎ jagatÁm abhimÀnÀbhÀsena saÇkramamÀÉaÏ koÇka-veÇka-kuÊakÀn dakÍiÉa-karÉÀÊakÀn deÌÀn yadÃcchayopagataÏ kuÊakÀcalopavana Àsya kÃtÀÌma-kavala unmÀda iva mukta- mÂrdhajo 'saÎvÁta eva vicacÀra. 05060081 atha samÁra-vega-vidhÂta-veÉu-vikarÍaÉa-jÀtogra-dÀvÀnalas tad vanam ÀlelihÀnaÏ saha tena dadÀha. 05060091 yasya kilÀnucaritam upÀkarÉya koÇka-veÇka-kuÊakÀnÀÎ rÀjÀrhan-nÀmopaÌikÍya kalÀv adharma utkÃÍyamÀÉe bhavitavyena vimohitaÏ sva-dharma-patham akuto-bhayam apahÀya kupatha-pÀkhaÉËam asamaÈjasaÎ nija-manÁÍayÀ mandaÏ sampravartayiÍyate. 05060101 yena ha vÀva kalau manujÀpasadÀ deva-mÀyÀ-mohitÀÏ sva-vidhi-niyoga-Ìauca- cÀritra-vihÁnÀ deva-helanÀny apavratÀni nija-nijecchayÀ gÃhÉÀnÀ asnÀnÀnÀcamanÀÌauca- keÌolluÈcanÀdÁni kalinÀdharma-bahulenopahata-dhiyo brahma-brÀhmaÉa-yajÈa-puruÍa-loka- vidÂÍakÀÏ prÀyeÉa bhaviÍyanti. 05060111 te ca hy arvÀktanayÀ nija-loka-yÀtrayÀndha-paramparayÀÌvastÀs tamasy andhe svayam eva prapatiÍyanti. 05060121 ayam avatÀro rajasopapluta-kaivalyopaÌikÍaÉÀrthaÏ. 0506013 tasyÀnuguÉÀn ÌlokÀn gÀyanti---- 05060131 aho bhuvaÏ sapta-samudravatyÀ | dvÁpeÍu varÍeÍv adhipuÉyam etat 05060132 gÀyanti yatratya-janÀ murÀreÏ | karmÀÉi bhadrÀÉy avatÀravanti 05060141 aho nu vaÎÌo yaÌasÀvadÀtaÏ | praiyavrato yatra pumÀn purÀÉaÏ 05060142 kÃtÀvatÀraÏ puruÍaÏ sa ÀdyaÌ | cacÀra dharmaÎ yad akarma-hetum 05060151 ko nv asya kÀÍÊhÀm aparo 'nugacchen | mano-rathenÀpy abhavasya yogÁ 05060152 yo yoga-mÀyÀÏ spÃhayaty udastÀ | hy asattayÀ yena kÃta-prayatnÀÏ 05060161 iti ha sma sakala-veda-loka-deva-brÀhmaÉa-gavÀÎ parama-guror bhagavata ÃÍabhÀkhyasya viÌuddhÀcaritam ÁritaÎ puÎsÀÎ samasta-duÌcaritÀbhiharaÉaÎ parama-mahÀ- maÇgalÀyanam idam anuÌraddhayopacitayÀnuÌÃÉoty ÀÌrÀvayati vÀvahito bhagavati tasmin vÀsudeva ekÀntato bhaktir anayor api samanuvartate. 05060171 yasyÀm eva kavaya ÀtmÀnam avirataÎ vividha-vÃjina-saÎsÀra- paritÀpopatapyamÀnam anusavanaÎ snÀpayantas tayaiva parayÀ nirvÃtyÀ hy apavargam ÀtyantikaÎ parama-puruÍÀrtham api svayam ÀsÀditaÎ no evÀdriyante bhagavadÁyatvenaiva parisamÀpta-sarvÀrthÀÏ. 05060181 rÀjan patir gurur alaÎ bhavatÀÎ yadÂnÀÎ 05060182 daivaÎ priyaÏ kula-patiÏ kva ca kiÇkaro vaÏ 05060183 astv evam aÇga bhagavÀn bhajatÀÎ mukundo 05060184 muktiÎ dadÀti karhicit sma na bhakti-yogam 05060191 nityÀnubhÂta-nija-lÀbha-nivÃtta-tÃÍÉaÏ 05060192 Ìreyasy atad-racanayÀ cira-supta-buddheÏ 05060193 lokasya yaÏ karuÉayÀbhayam Àtma-lokam 05060194 ÀkhyÀn namo bhagavate ÃÍabhÀya tasmai 0507001 ÌrÁ-Ìuka uvÀca 05070011 bharatas tu mahÀ-bhÀgavato yadÀ bhagavatÀvani-tala-paripÀlanÀya saÈcintitas tad- anuÌÀsana-paraÏ paÈcajanÁÎ viÌvarÂpa-duhitaram upayeme. 05070021 tasyÀm u ha vÀ ÀtmajÀn kÀrtsnyenÀnurÂpÀn ÀtmanaÏ paÈca janayÀm Àsa bhÂtÀdir iva bhÂta-sÂkÍmÀÉi sumatiÎ rÀÍÊrabhÃtaÎ sudarÌanam ÀvaraÉaÎ dhÂmraketum iti. 05070031 ajanÀbhaÎ nÀmaitad varÍaÎ bhÀratam iti yata Àrabhya vyapadiÌanti. 05070041 sa bahuvin mahÁ-patiÏ pitÃ-pitÀmahavad uru-vatsalatayÀ sve sve karmaÉi vartamÀnÀÏ prajÀÏ sva-dharmam anuvartamÀnaÏ paryapÀlayat. 05070051 Áje ca bhagavantaÎ yajÈa-kratu-rÂpaÎ kratubhir uccÀvacaiÏ ÌraddhayÀhÃtÀgnihotra- darÌa-pÂrÉamÀsa-cÀturmÀsya-paÌu-somÀnÀÎ prakÃti-vikÃtibhir anusavanaÎ cÀturhotra- vidhinÀ. 05070061 sampracaratsu nÀnÀ-yÀgeÍu viracitÀÇga-kriyeÍv apÂrvaÎ yat tat kriyÀ-phalaÎ dharmÀkhyaÎ pare brahmaÉi yajÈa-puruÍe sarva-devatÀ-liÇgÀnÀÎ mantrÀÉÀm artha-niyÀma- katayÀ sÀkÍÀt-kartari para-devatÀyÀÎ bhagavati vÀsudeva eva bhÀvayamÀna Àtma-naipuÉya- mÃdita-kaÍÀyo haviÏÍv adhvaryubhir gÃhyamÀÉeÍu sa yajamÀno yajÈa-bhÀjo devÀÎs tÀn puruÍÀvayaveÍv abhyadhyÀyat. 05070071 evaÎ karma-viÌuddhyÀ viÌuddha-sattvasyÀntar-hÃdayÀkÀÌa-ÌarÁre brahmaÉi bhagavati vÀsudeve mahÀ-puruÍa-rÂpopalakÍaÉe ÌrÁvatsa-kaustubha-vana-mÀlÀri-dara- gadÀdibhir upalakÍite nija-puruÍa-hÃl-likhitenÀtmani puruÍa-rÂpeÉa virocamÀna uccaistarÀÎ bhaktir anudinam edhamÀna-rayÀjÀyata. 05070081 evaÎ varÍÀyuta-sahasra-paryantÀvasita-karma-nirvÀÉÀvasaro 'dhibhujyamÀnaÎ sva-tanayebhyo rikthaÎ pitÃ-paitÀmahaÎ yathÀ-dÀyaÎ vibhajya svayaÎ sakala-sampan- niketÀt sva-niketÀt pulahÀÌramaÎ pravavrÀja. 05070091 yatra ha vÀva bhagavÀn harir adyÀpi tatratyÀnÀÎ nija-janÀnÀÎ vÀtsalyena sannidhÀpyata icchÀ-rÂpeÉa. 05070101 yatrÀÌrama-padÀny ubhayato nÀbhibhir dÃÍac-cakraiÌ cakra-nadÁ nÀma sarit-pravarÀ sarvataÏ pavitrÁ-karoti. 05070111 tasmin vÀva kila sa ekalaÏ pulahÀÌramopavane vividha-kusuma-kisalaya- tulasikÀmbubhiÏ kanda-mÂla-phalopahÀraiÌ ca samÁhamÀno bhagavata ÀrÀdhanaÎ vivikta uparata-viÍayÀbhilÀÍa upabhÃtopaÌamaÏ parÀÎ nirvÃtim avÀpa. 05070121 tayettham avirata-puruÍa-paricaryayÀ bhagavati pravardhamÀnÀ-nurÀga-bhara- druta-hÃdaya-ÌaithilyaÏ praharÍa-vegenÀtmany udbhidyamÀna-roma-pulaka-kulaka autkaÉÊhya-pravÃtta-praÉaya-bÀÍpa-niruddhÀvaloka-nayana evaÎ nija-ramaÉÀruÉa- caraÉÀravindÀnudhyÀna-paricita-bhakti-yogena paripluta-paramÀhlÀda-gambhÁra-hÃdaya- hradÀvagÀËha-dhiÍaÉas tÀm api kriyamÀÉÀÎ bhagavat-saparyÀÎ na sasmÀra. 05070131 itthaÎ dhÃta-bhagavad-vrata aiÉeyÀjina-vÀsasÀnusavanÀbhiÍekÀrdra-kapiÌa-kuÊila- jaÊÀ-kalÀpena ca virocamÀnaÏ sÂryarcÀ bhagavantaÎ hiraÉmayaÎ puruÍam ujjihÀne sÂrya- maÉËale 'bhyupatiÍÊhann etad u hovÀca. 05070141 paro-rajaÏ savitur jÀta-vedo | devasya bhargo manasedaÎ jajÀna 05070142 suretasÀdaÏ punar ÀviÌya caÍÊe | haÎsaÎ gÃdhrÀÉaÎ nÃÍad-riÇgirÀm imaÏ 0508001 ÌrÁ-Ìuka uvÀca 05080011 ekadÀ tu mahÀ-nadyÀÎ kÃtÀbhiÍeka-naiyamikÀvaÌyako brahmÀkÍaram abhigÃÉÀno muhÂrta-trayam udakÀnta upaviveÌa. 05080021 tatra tadÀ rÀjan hariÉÁ pipÀsayÀ jalÀÌayÀbhyÀÌam ekaivopajagÀma. 05080031 tayÀ pepÁyamÀna udake tÀvad evÀvidÂreÉa nadato mÃga-pater unnÀdo loka- bhayaÇkara udapatat. 05080041 tam upaÌrutya sÀ mÃga-vadhÂÏ prakÃti-viklavÀ cakita-nirÁkÍaÉÀ sutarÀm api hari- bhayÀbhiniveÌa-vyagra-hÃdayÀ pÀriplava-dÃÍÊir agata-tÃÍÀ bhayÀt sahasaivoccakrÀma. 05080051 tasyÀ utpatantyÀ antarvatnyÀ uru-bhayÀvagalito yoni-nirgato garbhaÏ srotasi nipapÀta. 05080061 tat-prasavotsarpaÉa-bhaya-khedÀturÀ sva-gaÉena viyujyamÀnÀ kasyÀÈcid daryÀÎ kÃÍÉa-sÀrasatÁ nipapÀtÀtha ca mamÀra. 05080071 taÎ tv eÉa-kuÉakaÎ kÃpaÉaÎ srotasÀnÂhyamÀnam abhivÁkÍyÀpaviddhaÎ bandhur ivÀnukampayÀ rÀjarÍir bharata ÀdÀya mÃta-mÀtaram ity ÀÌrama-padam anayat. 05080081 tasya ha vÀ eÉa-kuÉaka uccair etasmin kÃta-nijÀbhimÀnasyÀhar-ahas tat-poÍaÉa- pÀlana-lÀlana-prÁÉanÀnudhyÀnenÀtma-niyamÀÏ saha-yamÀÏ puruÍa-paricaryÀdaya ekaikaÌaÏ katipayenÀhar-gaÉena viyujyamÀnÀÏ kila sarva evodavasan. 05080091 aho batÀyaÎ hariÉa-kuÉakaÏ kÃpaÉa ÁÌvara-ratha-caraÉa-paribhramaÉa-rayeÉa sva- gaÉa-suhÃd-bandhubhyaÏ parivarjitaÏ ÌaraÉaÎ ca mopasÀdito mÀm eva mÀtÀ-pitarau bhrÀtÃ- jÈÀtÁn yauthikÀÎÌ caivopeyÀya nÀnyaÎ kaÈcana veda mayy ati-visrabdhaÌ cÀta eva mayÀ mat- parÀyaÉasya poÍaÉa-pÀlana-prÁÉana-lÀlanam anasÂyunÀnuÍÊheyaÎ ÌaraÉyopekÍÀ-doÍa- viduÍÀ. 05080101 nÂnaÎ hy ÀryÀÏ sÀdhava upaÌama-ÌÁlÀÏ kÃpaÉa-suhÃda evaÎ-vidhÀrthe svÀrthÀn api gurutarÀn upekÍante. 05080111 iti kÃtÀnuÍaÇga Àsana-ÌayanÀÊana-snÀnÀÌanÀdiÍu saha mÃga-jahunÀ snehÀnubaddha-hÃdaya ÀsÁt. 05080121 kuÌa-kusuma-samit-palÀÌa-phala-mÂlodakÀny ÀhariÍyamÀÉo vÃkasÀlÀ-vÃkÀdibhyo bhayam ÀÌaÎsamÀno yadÀ saha hariÉa-kuÉakena vanaÎ samÀviÌati. 05080131 pathiÍu ca mugdha-bhÀvena tatra tatra viÍakta-mati-praÉaya-bhara-hÃdayaÏ kÀrpaÉyÀt skandhenodvahati evam utsaÇga urasi cÀdhÀyopalÀlayan mudaÎ paramÀm avÀpa. 05080141 kriyÀyÀÎ nirvartyamÀnÀyÀm antarÀle 'py utthÀyotthÀya yadainam abhicakÍÁta tarhi vÀva sa varÍa-patiÏ prakÃti-sthena manasÀ tasmÀ ÀÌiÍa ÀÌÀste svasti stÀd vatsa te sarvata iti. 05080151 anyadÀ bhÃÌam udvigna-manÀ naÍÊa-draviÉa iva kÃpaÉaÏ sakaruÉam ati-tarÍeÉa hariÉa-kuÉaka-viraha-vihvala-hÃdaya-santÀpas tam evÀnuÌocan kila kaÌmalaÎ mahad abhirambhita iti hovÀca. 05080161 api bata sa vai kÃpaÉa eÉa-bÀlako mÃta-hariÉÁ-suto 'ho mamÀnÀryasya ÌaÊha-kirÀta- mater akÃta-sukÃtasya kÃta-visrambha Àtma-pratyayena tad avigaÉayan sujana ivÀgamiÍyati. 05080171 api kÍemeÉÀsminn ÀÌramopavane ÌaÍpÀÉi carantaÎ deva-guptaÎ drakÍyÀmi. 05080181 api ca na vÃkaÏ sÀlÀ-vÃko 'nyatamo vÀ naika-cara eka-caro vÀ bhakÍayati. 05080191 nimlocati ha bhagavÀn sakala-jagat-kÍemodayas trayy-ÀtmÀdyÀpi mama na mÃga- vadhÂ-nyÀsa Àgacchati. 05080201 api svid akÃta-sukÃtam Àgatya mÀÎ sukhayiÍyati hariÉa-rÀja-kumÀro vividha-rucira- darÌanÁya-nija-mÃga-dÀraka-vinodair asantoÍaÎ svÀnÀm apanudan. 05080211 kÍvelikÀyÀÎ mÀÎ mÃÍÀ-samÀdhinÀmÁlita-dÃÌaÎ prema-saÎrambheÉa cakita-cakita Àgatya pÃÍad-aparuÍa-viÍÀÉÀgreÉa luÊhati. 05080221 ÀsÀdita-haviÍi barhiÍi dÂÍite mayopÀlabdho bhÁta-bhÁtaÏ sapady uparata-rÀsa ÃÍi- kumÀravad avahita-karaÉa-kalÀpa Àste. 05080231 kiÎ vÀ are ÀcaritaÎ tapas tapasvinyÀnayÀ yad iyam avaniÏ savinaya-kÃÍÉa-sÀra- tanaya-tanutara-subhaga-ÌivatamÀkhara-khura-pada-paÇktibhir draviÉa-vidhurÀturasya kÃpaÉasya mama draviÉa-padavÁÎ sÂcayanty ÀtmÀnaÎ ca sarvataÏ kÃta-kautukaÎ dvijÀnÀÎ svargÀpavarga-kÀmÀnÀÎ deva-yajanaÎ karoti. 05080241 api svid asau bhagavÀn uËu-patir enaÎ mÃga-pati-bhayÀn mÃta-mÀtaraÎ mÃga- bÀlakaÎ svÀÌrama-paribhraÍÊam anukampayÀ kÃpaÉa-jana-vatsalaÏ paripÀti. 05080251 kiÎ vÀtmaja-viÌleÍa-jvara-dava-dahana-ÌikhÀbhir upatapyamÀna-hÃdaya-sthala- nalinÁkaÎ mÀm upasÃta-mÃgÁ-tanayaÎ ÌiÌira-ÌÀntÀnurÀga-guÉita-nija-vadana-salilÀmÃtamaya- gabhastibhiÏ svadhayatÁti ca. 05080261 evam aghaÊamÀna-manorathÀkula-hÃdayo mÃga-dÀrakÀbhÀsena svÀrabdha-karmaÉÀ yogÀrambhaÉato vibhraÎÌitaÏ sa yoga-tÀpaso bhagavad-ÀrÀdhana-lakÍaÉÀc ca katham itarathÀ jÀty-antara eÉa-kuÉaka ÀsaÇgaÏ sÀkÍÀn niÏÌreyasa-pratipakÍatayÀ prÀk-parityakta- dustyaja-hÃdayÀbhijÀtasya tasyaivam antarÀya-vihata-yogÀrambhaÉasya rÀjarÍer bharatasya tÀvan mÃgÀrbhaka-poÍaÉa-pÀlana-prÁÉana-lÀlanÀnuÍaÇgeÉÀvigaÉayata ÀtmÀnam ahir ivÀkhu- bilaÎ duratikramaÏ kÀlaÏ karÀla-rabhasa Àpadyata. 05080271 tadÀnÁm api pÀrÌva-vartinam Àtmajam ivÀnuÌocantam abhivÁkÍamÀÉo mÃga evÀbhiniveÌita-manÀ visÃjya lokam imaÎ saha mÃgeÉa kalevaraÎ mÃtam anu na mÃta- janmÀnusmÃtir itaravan mÃga-ÌarÁram avÀpa. 05080281 tatrÀpi ha vÀ Àtmano mÃgatva-kÀraÉaÎ bhagavad-ÀrÀdhana- samÁhÀnubhÀvenÀnusmÃtya bhÃÌam anutapyamÀna Àha. 05080291 aho kaÍÊaÎ bhraÍÊo 'ham ÀtmavatÀm anupathÀd yad-vimukta-samasta-saÇgasya vivikta-puÉyÀraÉya-ÌaraÉasyÀtmavata Àtmani sarveÍÀm ÀtmanÀÎ bhagavati vÀsudeve tad- anuÌravaÉa-manana-saÇkÁrtanÀrÀdhanÀnusmaraÉÀbhiyogenÀÌÂnya-sakala-yÀmena kÀlena samÀveÌitaÎ samÀhitaÎ kÀrtsnyena manas tat tu punar mamÀbudhasyÀrÀn mÃga-sutam anu parisusrÀva. 05080301 ity evaÎ nigÂËha-nirvedo visÃjya mÃgÁÎ mÀtaraÎ punar bhagavat-kÍetram upaÌama-ÌÁla-muni-gaÉa-dayitaÎ ÌÀlagrÀmaÎ pulastya-pulahÀÌramaÎ kÀlaÈjarÀt pratyÀjagÀma. 05080311 tasminn api kÀlaÎ pratÁkÍamÀÉaÏ saÇgÀc ca bhÃÌam udvigna Àtma-sahacaraÏ ÌuÍka- parÉa-tÃÉa-vÁrudhÀ vartamÀno mÃgatva-nimittÀvasÀnam eva gaÉayan mÃga-ÌarÁraÎ tÁrthodaka- klinnam ut-sasarja. 0509001 ÌrÁ-Ìuka uvÀca 05090011 atha kasyacid dvija-varasyÀÇgiraÏ-pravarasya Ìama-dama-tapaÏ- svÀdhyÀyÀdhyayana-tyÀga-santoÍa-titikÍÀ-praÌraya-vidyÀnasÂyÀtma-jÈÀnÀnanda- yuktasyÀtma-sadÃÌa-Ìruta-ÌÁlÀcÀra-rÂpaudÀrya-guÉÀ nava sodaryÀ aÇgajÀ babhÂvur mithunaÎ ca yavÁyasyÀÎ bhÀryÀyÀm | yas tu tatra pumÀÎs taÎ parama-bhÀgavataÎ rÀjarÍi-pravaraÎ bharatam utsÃÍÊa-mÃga-ÌarÁraÎ carama-ÌarÁreÉa vipratvaÎ gatam ÀhuÏ. 05090021 tatrÀpi svajana-saÇgÀc ca bhÃÌam udvijamÀno bhagavataÏ karma-bandha- vidhvaÎsana-ÌravaÉa-smaraÉa-guÉa-vivaraÉa-caraÉÀravinda-yugalaÎ manasÀ vidadhad ÀtmanaÏ pratighÀtam ÀÌaÇkamÀno bhagavad-anugraheÉÀnusmÃta-sva-pÂrva-janmÀvalir ÀtmÀnam unmatta-jaËÀndha-badhira-svarÂpeÉa darÌayÀm Àsa lokasya. 05090031 tasyÀpi ha vÀ Àtmajasya vipraÏ putra-snehÀnubaddha-manÀ ÀsamÀvartanÀt saÎskÀrÀn yathopadeÌaÎ vidadhÀna upanÁtasya ca punaÏ ÌaucÀcamanÀdÁn karma-niyamÀn anabhipretÀn api samaÌikÍayad anuÌiÍÊena hi bhÀvyaÎ pituÏ putreÉeti. 05090041 sa cÀpi tad u ha pitÃ-sannidhÀv evÀsadhrÁcÁnam iva sma karoti chandÀÎsy adhyÀpayiÍyan saha vyÀhÃtibhiÏ sapraÉava-Ìiras tripadÁÎ sÀvitrÁÎ graiÍma-vÀsantikÀn mÀsÀn adhÁyÀnam apy asamaveta-rÂpaÎ grÀhayÀm Àsa. 05090051 evaÎ sva-tanuja Àtmany anurÀgÀveÌita-cittaÏ ÌaucÀdhyayana-vrata-niyama-gurv- anala-ÌuÌrÂÍaÉÀdy-aupakurvÀÉaka-karmÀÉy anabhiyuktÀny api samanuÌiÍÊena bhÀvyam ity asad-ÀgrahaÏ putram anuÌÀsya svayaÎ tÀvad anadhigata-manorathaÏ kÀlenÀpramattena svayaÎ gÃha eva pramatta upasaÎhÃtaÏ. 05090061 atha yavÁyasÁ dvija-satÁ sva-garbha-jÀtaÎ mithunaÎ sapatnyÀ upanyasya svayam anusaÎsthayÀ patilokam agÀt. 05090071 pitary uparate bhrÀtara enam atat-prabhÀva-vidas trayyÀÎ vidyÀyÀm eva paryavasita-matayo na para-vidyÀyÀÎ jaËa-matir iti bhrÀtur anuÌÀsana-nirbandhÀn nyavÃtsanta. 05090081 sa ca prÀkÃtair dvipada-paÌubhir unmatta-jaËa-badhira-mÂkety abhibhÀÍyamÀÉo yadÀ tad-anurÂpÀÉi prabhÀÍate karmÀÉi ca kÀryamÀÉaÏ parecchayÀ karoti viÍÊito vetanato vÀ yÀcÈyÀ yadÃcchayÀ vopasÀditam alpaÎ bahu mÃÍÊaÎ kadannaÎ vÀbhyavaharati paraÎ nendriya-prÁti-nimittam | nitya-nivÃtta-nimitta-sva-siddha-viÌuddhÀnubhavÀnanda-svÀtma- lÀbhÀdhigamaÏ sukha-duÏkhayor dvandva-nimittayor asambhÀvita-dehÀbhimÀnaÏ | 05090101 ÌÁtoÍÉa-vÀta-varÍeÍu vÃÍa ivÀnÀvÃtÀÇgaÏ pÁnaÏ saÎhananÀÇgaÏ sthaÉËila- saÎveÌanÀnunmardanÀmajjana-rajasÀ mahÀmaÉir ivÀnabhivyakta-brahma-varcasaÏ kupaÊÀvÃta-kaÊir upavÁtenoru-maÍiÉÀ dvijÀtir iti brahma-bandhur iti saÎjÈayÀtaj- jÈajanÀvamato vicacÀra. 05090111 yadÀ tu parata ÀhÀraÎ karma-vetanata ÁhamÀnaÏ sva-bhrÀtÃbhir api kedÀra-karmaÉi nirÂpitas tad api karoti kintu na samaÎ viÍamaÎ nyÂnam adhikam iti veda kaÉa-piÉyÀka- phalÁ-karaÉa-kulmÀÍa-sthÀlÁpurÁÍÀdÁny apy amÃtavad abhyavaharati. 05090121 atha kadÀcit kaÌcid vÃÍala-patir bhadra-kÀlyai puruÍa-paÌum ÀlabhatÀpatya-kÀmaÏ. 05090131 tasya ha daiva-muktasya paÌoÏ padavÁÎ tad-anucarÀÏ paridhÀvanto niÌi niÌÁtha- samaye tamasÀvÃtÀyÀm anadhigata-paÌava Àkasmikena vidhinÀ kedÀrÀn vÁrÀsanena mÃga- varÀhÀdibhyaÏ saÎrakÍamÀÉam aÇgiraÏ-pravara-sutam apaÌyan. 05090141 atha ta enam anavadya-lakÍaÉam avamÃÌya bhartÃ-karma-niÍpattiÎ manyamÀnÀ baddhvÀ raÌanayÀ caÉËikÀ-gÃham upaninyur mudÀ vikasit a-vadanÀÏ. 05090151 atha paÉayas taÎ sva-vidhinÀbhiÍicyÀhatena vÀsasÀcchÀdya bhÂÍaÉÀlepa-srak- tilakÀdibhir upaskÃtaÎ bhuktavantaÎ dhÂpa-dÁpa-mÀlya-lÀja-kisalayÀÇkura- phalopahÀropetayÀ vaiÌasa-saÎsthayÀ mahatÀ gÁta-stuti-mÃdaÇga-paÉava-ghoÍeÉa ca puruÍa- paÌuÎ bhadra-kÀlyÀÏ purata upaveÌayÀm ÀsuÏ. 05090161 atha vÃÍala-rÀja-paÉiÏ puruÍa-paÌor asÃg-Àsavena devÁÎ bhadra-kÀlÁÎ yakÍyamÀÉas tad-abhimantritam asim ati-karÀla-niÌitam upÀdade. 05090171 iti teÍÀÎ vÃÍalÀnÀÎ rajas-tamaÏ-prakÃtÁnÀÎ dhana-mada-raja-utsikta-manasÀÎ bhagavat-kalÀ-vÁra-kulaÎ kadarthÁ-kÃtyotpathena svairaÎ viharatÀÎ hiÎsÀ-vihÀrÀÉÀÎ karmÀti-dÀruÉaÎ yad brahma-bhÂtasya sÀkÍÀd brahmarÍi-sutasya nirvairasya sarva-bhÂta- suhÃdaÏ sÂnÀyÀm apy ananumatam ÀlambhanaÎ tad upalabhya brahma-tejasÀti-durviÍaheÉa dandahyamÀnena vapuÍÀ sahasoccacÀÊa saiva devÁ bhadra-kÀlÁ. 05090181 bhÃÌam amarÍa-roÍÀveÌa-rabhasa-vilasita-bhru-kuÊi-viÊapa-kuÊila- daÎÍÊrÀruÉekÍaÉÀÊopÀti-bhayÀnaka-vadanÀ hantu-kÀmevedaÎ mahÀÊÊa-hÀsam ati- saÎrambheÉa vimuÈcantÁ tata utpatya pÀpÁyasÀÎ duÍÊÀnÀÎ tenaivÀsinÀ vivÃkÉa-ÌÁrÍÉÀÎ galÀt sravantam asÃg-Àsavam atyuÍÉaÎ saha gaÉena nipÁyÀti-pÀna-mada-vihvaloccaistarÀÎ sva-pÀrÍadaiÏ saha jagau nanarta ca vijahÀra ca ÌiraÏ-kanduka-lÁlayÀ. 05090191 evam eva khalu mahad-abhicÀrÀti-kramaÏ kÀrtsnyenÀtmane phalati. 05090201 na vÀ etad viÍÉudatta mahad-adbhutaÎ yad asambhramaÏ sva-ÌiraÌ-chedana Àpatite 'pi vimukta-dehÀdy-Àtma-bhÀva-sudÃËha-hÃdaya-granthÁnÀÎ sarva-sattva-suhÃd- ÀtmanÀÎ nirvairÀÉÀÎ sÀkÍÀd bhagavatÀnimiÍÀri-varÀyudhenÀpramattena tais tair bhÀvaiÏ parirakÍyamÀÉÀnÀÎ tat-pÀda-mÂlam akutaÌcid-bhayam upasÃtÀnÀÎ bhÀgavata- paramahaÎsÀnÀm. 0510001 ÌrÁ-Ìuka uvÀca 05100011 atha sindhu-sauvÁra-pate rahÂgaÉasya vrajata ikÍumatyÀs taÊe tat-kula-patinÀ ÌibikÀ-vÀha-puruÍÀnveÍaÉa-samaye daivenopasÀditaÏ sa dvija-vara upalabdha eÍa pÁvÀ yuvÀ saÎhananÀÇgo go-kharavad dhuraÎ voËhum alam iti pÂrva-viÍÊi-gÃhÁtaiÏ saha gÃhÁtaÏ prasabham atad-arha uvÀha ÌibikÀÎ sa mahÀnubhÀvaÏ. 05100021 yadÀ hi dvija-varasyeÍu-mÀtrÀvalokÀnugater na samÀhitÀ puruÍa-gatis tadÀ viÍama- gatÀÎ sva-ÌibikÀÎ rahÂgaÉa upadhÀrya puruÍa an adhivahata Àha he voËhÀraÏ sÀdhv atikramata kim iti viÍamam uhyate yÀnam iti. 05100031 atha ta ÁÌvara-vacaÏ sopÀlambham upÀkarÉyopÀya-turÁyÀc chaÇkita-manasas taÎ vijÈÀpayÀÎ babhÂvuÏ. 05100041 na vayaÎ nara-deva pramattÀ bhavan-niyamÀnupathÀÏ sÀdhv eva vahÀmaÏ | ayam adhunaiva niyukto 'pi na drutaÎ vrajati nÀnena saha voËhum u ha vayaÎ pÀrayÀma iti. 05100051 sÀÎsargiko doÍa eva nÂnam ekasyÀpi sarveÍÀÎ sÀÎsargikÀÉÀÎ bhavitum arhatÁti niÌcitya niÌamya kÃpaÉa-vaco rÀjÀ rahÂgaÉa upÀsita-vÃddho 'pi nisargeÉa balÀt kÃta ÁÍad- utthita-manyur avispaÍÊa-brahma-tejasaÎ jÀta-vedasam iva rajasÀvÃta-matir Àha. 05100061 aho kaÍÊaÎ bhrÀtar vyaktam uru-pariÌrÀnto dÁrgham adhvÀnam eka eva ÂhivÀn suciraÎ nÀti-pÁvÀ na saÎhananÀÇgo jarasÀ copadruto bhavÀn sakhe no evÀpara ete saÇghaÊÊina iti bahu-vipralabdho 'py avidyayÀ racita-dravya-guÉa-karmÀÌaya-sva-carama- kalevare 'vastuni saÎsthÀna-viÌeÍe 'haÎ mamety anadhyÀropita-mithyÀ-pratyayo brahma- bhÂtas tÂÍÉÁÎ ÌibikÀÎ pÂrvavad uvÀha. 05100071 atha punaÏ sva-ÌibikÀyÀÎ viÍama-gatÀyÀÎ prakupita uvÀca rahÂgaÉaÏ kim idam are tvaÎ jÁvan-mÃto mÀÎ kadarthÁ-kÃtya bhartÃ-ÌÀsanam aticarasi pramattasya ca te karomi cikitsÀÎ daÉËa-pÀÉir iva janatÀyÀ yathÀ prakÃtiÎ svÀÎ bhajiÍyasa iti. 05100081 evaÎ bahv abaddham api bhÀÍamÀÉaÎ nara-devÀbhimÀnaÎ rajasÀ tamasÀnuviddhena madena tiraskÃtÀÌeÍa-bhagavat-priya-niketaÎ paÉËita-mÀninaÎ sa bhagavÀn brÀhmaÉo brahma-bhÂta-sarva-bhÂta-suhÃd-ÀtmÀ yogeÌvara-caryÀyÀÎ nÀti- vyutpanna-matiÎ smayamÀna iva vigata-smaya idam Àha. 0510009 brÀhmaÉa uvÀca 05100091 tvayoditaÎ vyaktam avipralabdhaÎ | bhartuÏ sa me syÀd yadi vÁra bhÀraÏ 05100092 gantur yadi syÀd adhigamyam adhvÀ | pÁveti rÀÌau na vidÀÎ pravÀdaÏ 05100101 sthaulyaÎ kÀrÌyaÎ vyÀdhaya ÀdhayaÌ ca | kÍut tÃË bhayaÎ kalir icchÀ jarÀ ca 05100102 nidrÀ ratir manyur ahaÎ madaÏ Ìuco | dehena jÀtasya hi me na santi 05100111 jÁvan-mÃtatvaÎ niyamena rÀjan | Àdyantavad yad vikÃtasya dÃÍÊam 05100112 sva-svÀmya-bhÀvo dhruva ÁËya yatra | tarhy ucyate 'sau vidhikÃtya-yogaÏ 05100121 viÌeÍa-buddher vivaraÎ manÀk ca | paÌyÀma yan na vyavahÀrato 'nyat 05100122 ka ÁÌvaras tatra kim ÁÌitavyaÎ | tathÀpi rÀjan karavÀma kiÎ te 05100131 unmatta-matta-jaËavat sva-saÎsthÀÎ | gatasya me vÁra cikitsitena 05100132 arthaÏ kiyÀn bhavatÀ ÌikÍitena | stabdha-pramattasya ca piÍÊapeÍaÏ 0510014 ÌrÁ-Ìuka uvÀca 05100141 etÀvad anuvÀda-paribhÀÍayÀ pratyudÁrya muni-vara upaÌama-ÌÁla uparatÀnÀtmya- nimitta upabhogena karmÀrabdhaÎ vyapanayan rÀja-yÀnam api tathovÀha. 05100151 sa cÀpi pÀÉËaveya sindhu-sauvÁra-patis tattva-jijÈÀsÀyÀÎ samyak- ÌraddhayÀdhikÃtÀdhikÀras tad dhÃdaya-granthi-mocanaÎ dvija-vaca ÀÌrutya bahu-yoga- grantha-sammataÎ tvarayÀvaruhya ÌirasÀ pÀda-mÂlam upasÃtaÏ kÍamÀpayan vigata-nÃpa- deva-smaya uvÀca. 05100161 kas tvaÎ nigÂËhaÌ carasi dvijÀnÀÎ | bibharÍi sÂtraÎ katamo 'vadhÂtaÏ 05100162 kasyÀsi kutratya ihÀpi kasmÀt | kÍemÀya naÌ ced asi nota ÌuklaÏ 05100171 nÀhaÎ viÌaÇke sura-rÀja-vajrÀn | na tryakÍa-ÌÂlÀn na yamasya daÉËÀt 05100172 nÀgny-arka-somÀnila-vittapÀstrÀc | chaÇke bhÃÌaÎ brahma-kulÀvamÀnÀt 05100181 tad brÂhy asaÇgo jaËavan nigÂËha- | vijÈÀna-vÁryo vicarasy apÀraÏ 05100182 vacÀÎsi yoga-grathitÀni sÀdho | na naÏ kÍamante manasÀpi bhettum 05100191 ahaÎ ca yogeÌvaram Àtma-tattva- | vidÀÎ munÁnÀÎ paramaÎ guruÎ vai 05100192 praÍÊuÎ pravÃttaÏ kim ihÀraÉaÎ tat | sÀkÍÀd dhariÎ jÈÀna-kalÀvatÁrÉam 05100201 sa vai bhavÀ loka-nirÁkÍaÉÀrtham | avyakta-liÇgo vicaraty api svit 05100202 yogeÌvarÀÉÀÎ gatim andha-buddhiÏ | kathaÎ vicakÍÁta gÃhÀnubandhaÏ 05100211 dÃÍÊaÏ ÌramaÏ karmata Àtmano vai | bhartur gantur bhavataÌ cÀnumanye 05100212 yathÀsatodÀnayanÀdy-abhÀvÀt | samÂla iÍÊo vyavahÀra-mÀrgaÏ 05100221 sthÀly-agni-tÀpÀt payaso 'bhitÀpas | tat-tÀpatas taÉËula-garbha-randhiÏ 05100222 dehendriyÀsvÀÌaya-sannikarÍÀt | tat-saÎsÃtiÏ puruÍasyÀnurodhÀt 05100231 ÌÀstÀbhigoptÀ nÃpatiÏ prajÀnÀÎ | yaÏ kiÇkaro vai na pinaÍÊi piÍÊam 05100232 sva-dharmam ÀrÀdhanam acyutasya | yad ÁhamÀno vijahÀty aghaugham 05100241 tan me bhavÀn nara-devÀbhimÀna- | madena tucchÁkÃta-sattamasya 05100242 kÃÍÁÍÊa maitrÁ-dÃÌam Àrta-bandho | yathÀ tare sad-avadhyÀnam aÎhaÏ 05100251 na vikriyÀ viÌva-suhÃt-sakhasya | sÀmyena vÁtÀbhimates tavÀpi 05100252 mahad-vimÀnÀt sva-kÃtÀd dhi mÀdÃÇ | naÇkÍyaty adÂrÀd api ÌÂlapÀÉiÏ 0511001 brÀhmaÉa uvÀca 05110011 akovidaÏ kovida-vÀda-vÀdÀn | vadasy atho nÀti-vidÀÎ variÍÊhaÏ 05110012 na sÂrayo hi vyavahÀram enaÎ | tattvÀvamarÌena sahÀmananti 05110021 tathaiva rÀjann uru-gÀrhamedha- | vitÀna-vidyoru-vijÃmbhiteÍu 05110022 na veda-vÀdeÍu hi tattva-vÀdaÏ | prÀyeÉa Ìuddho nu cakÀsti sÀdhuÏ 05110031 na tasya tattva-grahaÉÀya sÀkÍÀd | varÁyasÁr api vÀcaÏ samÀsan 05110032 svapne niruktyÀ gÃhamedhi-saukhyaÎ | na yasya heyÀnumitaÎ svayaÎ syÀt 05110041 yÀvan mano rajasÀ pÂruÍasya | sattvena vÀ tamasÀ vÀnuruddham 05110042 cetobhir ÀkÂtibhir Àtanoti | niraÇkuÌaÎ kuÌalaÎ cetaraÎ vÀ 05110051 sa vÀsanÀtmÀ viÍayoparakto | guÉa-pravÀho vikÃtaÏ ÍoËaÌÀtmÀ 05110052 bibhrat pÃthaÇ-nÀmabhi rÂpa-bhedam | antar-bahiÍÊvaÎ ca purais tanoti 05110061 duÏkhaÎ sukhaÎ vyatiriktaÎ ca tÁvraÎ | kÀlopapannaÎ phalam Àvyanakti 05110062 ÀliÇgya mÀyÀ-racitÀntarÀtmÀ | sva-dehinaÎ saÎsÃti-cakra-kÂÊaÏ 05110071 tÀvÀn ayaÎ vyavahÀraÏ sadÀviÏ | kÍetrajÈa-sÀkÍyo bhavati sthÂla-sÂkÍmaÏ 05110072 tasmÀn mano liÇgam ado vadanti | guÉÀguÉatvasya parÀvarasya 05110081 guÉÀnuraktaÎ vyasanÀya jantoÏ | kÍemÀya nairguÉyam atho manaÏ syÀt 05110082 yathÀ pradÁpo ghÃta-vartim aÌnan | ÌikhÀÏ sadhÂmÀ bhajati hy anyadÀ svam 05110083 padaÎ tathÀ guÉa-karmÀnubaddhaÎ | vÃttÁr manaÏ Ìrayate 'nyatra tattvam 05110091 ekÀdaÌÀsan manaso hi vÃttaya | ÀkÂtayaÏ paÈca dhiyo 'bhimÀnaÏ 05110092 mÀtrÀÉi karmÀÉi puraÎ ca tÀsÀÎ | vadanti haikÀdaÌa vÁra bhÂmÁÏ 05110101 gandhÀkÃti-sparÌa-rasa-ÌravÀÎsi | visarga-raty-arty-abhijalpa-ÌilpÀÏ 05110102 ekÀdaÌaÎ svÁkaraÉaÎ mameti | ÌayyÀm ahaÎ dvÀdaÌam eka ÀhuÏ 05110111 dravya-svabhÀvÀÌaya-karma-kÀlair | ekÀdaÌÀmÁ manaso vikÀrÀÏ 05110112 sahasraÌaÏ ÌataÌaÏ koÊiÌaÌ ca | kÍetrajÈato na mitho na svataÏ syuÏ 05110121 kÍetrajÈa etÀ manaso vibhÂtÁr | jÁvasya mÀyÀ-racitasya nityÀÏ 05110122 ÀvirhitÀÏ kvÀpi tirohitÀÌ ca | Ìuddho vicaÍÊe hy aviÌuddha-kartuÏ 05110131 kÍetrajÈa ÀtmÀ puruÍaÏ purÀÉaÏ | sÀkÍÀt svayaÎ jyotir ajaÏ pareÌaÏ 05110132 nÀrÀyaÉo bhagavÀn vÀsudevaÏ | sva-mÀyayÀtmany avadhÁyamÀnaÏ 05110141 yathÀnilaÏ sthÀvara-jaÇgamÀnÀm | Àtma-svarÂpeÉa niviÍÊa ÁÌet 05110142 evaÎ paro bhagavÀn vÀsudevaÏ | kÍetrajÈa Àtmedam anupraviÍÊaÏ 05110151 na yÀvad etÀÎ tanu-bhÃn narendra | vidhÂya mÀyÀÎ vayunodayena 05110152 vimukta-saÇgo jita-ÍaÊ-sapatno | vedÀtma-tattvaÎ bhramatÁha tÀvat 05110161 na yÀvad etan mana Àtma-liÇgaÎ | saÎsÀra-tÀpÀvapanaÎ janasya 05110162 yac choka-mohÀmaya-rÀga-lobha- | vairÀnubandhaÎ mamatÀÎ vidhatte 05110171 bhrÀtÃvyam enaÎ tad adabhra-vÁryam | upekÍayÀdhyedhitam apramattaÏ 05110172 guror hareÌ caraÉopÀsanÀstro | jahi vyalÁkaÎ svayam Àtma-moÍam 0512001 rahÂgaÉa uvÀca 05120011 namo namaÏ kÀraÉa-vigrahÀya | svarÂpa-tucchÁkÃta-vigrahÀya 05120012 namo 'vadhÂta dvija-bandhu-liÇga- | nigÂËha-nityÀnubhavÀya tubhyam 05120021 jvarÀmayÀrtasya yathÀgadaÎ sat | nidÀgha-dagdhasya yathÀ himÀmbhaÏ 05120022 kudeha-mÀnÀhi-vidaÍÊa-dÃÍÊeÏ | brahman vacas te 'mÃtam auÍadhaÎ me 05120031 tasmÀd bhavantaÎ mama saÎÌayÀrthaÎ | prakÍyÀmi paÌcÀd adhunÀ subodham 05120032 adhyÀtma-yoga-grathitaÎ tavoktam | ÀkhyÀhi kautÂhala-cetaso me 05120041 yad Àha yogeÌvara dÃÌyamÀnaÎ | kriyÀ-phalaÎ sad-vyavahÀra-mÂlam 05120042 na hy aÈjasÀ tattva-vimarÌanÀya | bhavÀn amuÍmin bhramate mano me 0512005 brÀhmaÉa uvÀca 05120051 ayaÎ jano nÀma calan pÃthivyÀÎ | yaÏ pÀrthivaÏ pÀrthiva kasya hetoÏ 05120052 tasyÀpi cÀÇghryor adhi gulpha-jaÇghÀ- | jÀnÂru-madhyora-ÌirodharÀÎsÀÏ 05120061 aÎse 'dhi dÀrvÁ ÌibikÀ ca yasyÀÎ | sauvÁra-rÀjety apadeÌa Àste 05120062 yasmin bhavÀn rÂËha-nijÀbhimÀno | rÀjÀsmi sindhuÍv iti durmadÀndhaÏ 05120071 ÌocyÀn imÀÎs tvam adhikaÍÊa-dÁnÀn | viÍÊyÀ nigÃhÉan niranugraho 'si 05120072 janasya goptÀsmi vikatthamÀno | na Ìobhase vÃddha-sabhÀsu dhÃÍÊaÏ 05120081 yadÀ kÍitÀv eva carÀcarasya | vidÀma niÍÊhÀÎ prabhavaÎ ca nityam 05120082 tan nÀmato 'nyad vyavahÀra-mÂlaÎ | nirÂpyatÀÎ sat-kriyayÀnumeyam 05120091 evaÎ niruktaÎ kÍiti-Ìabda-vÃttam | asan nidhÀnÀt paramÀÉavo ye 05120092 avidyayÀ manasÀ kalpitÀs te | yeÍÀÎ samÂhena kÃto viÌeÍaÏ 05120101 evaÎ kÃÌaÎ sthÂlam aÉur bÃhad yad | asac ca saj jÁvam ajÁvam anyat 05120102 dravya-svabhÀvÀÌaya-kÀla-karma- | nÀmnÀjayÀvehi kÃtaÎ dvitÁyam 05120111 jÈÀnaÎ viÌuddhaÎ paramÀrtham ekam | anantaraÎ tv abahir brahma satyam 05120112 pratyak praÌÀntaÎ bhagavac-chabda-saÎjÈaÎ | yad vÀsudevaÎ kavayo vadanti 05120121 rahÂgaÉaitat tapasÀ na yÀti | na cejyayÀ nirvapaÉÀd gÃhÀd vÀ 05120122 na cchandasÀ naiva jalÀgni-sÂryair | vinÀ mahat-pÀda-rajo-'bhiÍekam 05120131 yatrottamaÌloka-guÉÀnuvÀdaÏ | prastÂyate grÀmya-kathÀ-vighÀtaÏ 05120132 niÍevyamÀÉo 'nudinaÎ mumukÍor | matiÎ satÁÎ yacchati vÀsudeve 05120141 ahaÎ purÀ bharato nÀma rÀjÀ | vimukta-dÃÍÊa-Ìruta-saÇga-bandhaÏ 05120142 ÀrÀdhanaÎ bhagavata ÁhamÀno | mÃgo 'bhavaÎ mÃga-saÇgÀd dhatÀrthaÏ 05120151 sÀ mÀÎ smÃtir mÃga-dehe 'pi vÁra | kÃÍÉÀrcana-prabhavÀ no jahÀti 05120152 atho ahaÎ jana-saÇgÀd asaÇgo | viÌaÇkamÀno 'vivÃtaÌ carÀmi 05120161 tasmÀn naro 'saÇga-susaÇga-jÀta- | jÈÀnÀsinehaiva vivÃkÉa-mohaÏ 05120162 hariÎ tad-ÁhÀ-kathana-ÌrutÀbhyÀÎ | labdha-smÃtir yÀty atipÀram adhvanaÏ 0513001 brÀhmaÉa uvÀca 05130011 duratyaye 'dhvany ajayÀ niveÌito | rajas-tamaÏ-sattva-vibhakta-karmadÃk 05130012 sa eÍa sÀrtho 'rtha-paraÏ paribhraman | bhavÀÊavÁÎ yÀti na Ìarma vindati 05130021 yasyÀm ime ÍaÉ nara-deva dasyavaÏ | sÀrthaÎ vilumpanti kunÀyakaÎ balÀt 05130022 gomÀyavo yatra haranti sÀrthikaÎ | pramattam ÀviÌya yathoraÉaÎ vÃkÀÏ 05130031 prabhÂta-vÁrut-tÃÉa-gulma-gahvare | kaÊhora-daÎÌair maÌakair upadrutaÏ 05130032 kvacit tu gandharva-puraÎ prapaÌyati | kvacit kvacic cÀÌu-rayolmuka-graham 05130041 nivÀsa-toya-draviÉÀtma-buddhis | tatas tato dhÀvati bho aÊavyÀm 05130042 kvacic ca vÀtyotthita-pÀÎsu-dhÂmrÀ | diÌo na jÀnÀti rajas-valÀkÍaÏ 05130051 adÃÌya-jhillÁ-svana-karÉa-ÌÂla | ulÂka-vÀgbhir vyathitÀntarÀtmÀ 05130052 apuÉya-vÃkÍÀn Ìrayate kÍudhÀrdito | marÁci-toyÀny abhidhÀvati kvacit 05130061 kvacid vitoyÀÏ sarito 'bhiyÀti | parasparaÎ cÀlaÍate nirandhaÏ 05130062 ÀsÀdya dÀvaÎ kvacid agni-tapto | nirvidyate kva ca yakÍair hÃtÀsuÏ 05130071 ÌÂrair hÃta-svaÏ kva ca nirviÉÉa-cetÀÏ | Ìocan vimuhyann upayÀti kaÌmalam 05130072 kvacic ca gandharva-puraÎ praviÍÊaÏ | pramodate nirvÃtavan muhÂrtam 05130081 calan kvacit kaÉÊaka-ÌarkarÀÇghrir | nagÀrurukÍur vimanÀ ivÀste 05130082 pade pade 'bhyantara-vahninÀrditaÏ | kauÊumbikaÏ krudhyati vai janÀya 05130091 kvacin nigÁrÉo 'jagarÀhinÀ jano | nÀvaiti kiÈcid vipine 'paviddhaÏ 05130092 daÍÊaÏ sma Ìete kva ca danda-ÌÂkair | andho 'ndha-kÂpe patitas tamisre 05130101 karhi sma cit kÍudra-rasÀn vicinvaÎs | tan-makÍikÀbhir vyathito vimÀnaÏ 05130102 tatrÀti-kÃcchrÀt pratilabdhamÀno | balÀd vilumpanty atha taÎ tato 'nye 05130111 kvacic ca ÌÁtÀtapa-vÀta-varÍa- | pratikriyÀÎ kartum anÁÌa Àste 05130112 kvacin mitho vipaÉan yac ca kiÈcid | vidveÍam Ãcchaty uta vitta-ÌÀÊhyÀt 05130121 kvacit kvacit kÍÁÉa-dhanas tu tasmin | ÌayyÀsana-sthÀna-vihÀra-hÁnaÏ 05130122 yÀcan parÀd apratilabdha-kÀmaÏ | pÀrakya-dÃÍÊir labhate 'vamÀnam 05130131 anyonya-vitta-vyatiÍaÇga-vÃddha- | vairÀnubandho vivahan mithaÌ ca 05130132 adhvany amuÍminn uru-kÃcchra-vitta- | bÀdhopasargair viharan vipannaÏ 05130141 tÀÎs tÀn vipannÀn sa hi tatra tatra | vihÀya jÀtaÎ parigÃhya sÀrthaÏ 05130142 Àvartate 'dyÀpi na kaÌcid atra | vÁrÀdhvanaÏ pÀram upaiti yogam 05130151 manasvino nirjita-dig-gajendrÀ | mameti sarve bhuvi baddha-vairÀÏ 05130152 mÃdhe ÌayÁran na tu tad vrajanti | yan nyasta-daÉËo gata-vairo 'bhiyÀti 05130161 prasajjati kvÀpi latÀ-bhujÀÌrayas | tad-ÀÌrayÀvyakta-pada-dvija-spÃhaÏ 05130162 kvacit kadÀcid dhari-cakratas trasan | sakhyaÎ vidhatte baka-kaÇka-gÃdhraiÏ 05130171 tair vaÈcito haÎsa-kulaÎ samÀviÌann | arocayan ÌÁlam upaiti vÀnarÀn 05130172 taj-jÀti-rÀsena sunirvÃtendriyaÏ | parasparodvÁkÍaÉa-vismÃtÀvadhiÏ 05130181 drumeÍu raÎsyan suta-dÀra-vatsalo | vyavÀya-dÁno vivaÌaÏ sva-bandhane 05130182 kvacit pramÀdÀd giri-kandare patan | vallÁÎ gÃhÁtvÀ gaja-bhÁta ÀsthitaÏ 05130191 ataÏ kathaÈcit sa vimukta ÀpadaÏ | punaÌ ca sÀrthaÎ praviÌaty arindama 05130192 adhvany amuÍminn ajayÀ niveÌito | bhramaÈ jano 'dyÀpi na veda kaÌcana 05130201 rahÂgaÉa tvam api hy adhvano 'sya | sannyasta-daÉËaÏ kÃta-bhÂta-maitraÏ 05130202 asaj-jitÀtmÀ hari-sevayÀ ÌitaÎ | jÈÀnÀsim ÀdÀya tarÀti-pÀram 0513021 rÀjovÀca 05130211 aho nÃ-janmÀkhila-janma-ÌobhanaÎ | kiÎ janmabhis tv aparair apy amuÍmin 05130212 na yad dhÃÍÁkeÌa-yaÌaÏ-kÃtÀtmanÀÎ | mahÀtmanÀÎ vaÏ pracuraÏ samÀgamaÏ 05130221 na hy adbhutaÎ tvac-caraÉÀbja-reÉubhir | hatÀÎhaso bhaktir adhokÍaje 'malÀ 05130222 mauhÂrtikÀd yasya samÀgamÀc ca me | dustarka-mÂlo 'pahato 'vivekaÏ 05130231 namo mahadbhyo 'stu namaÏ ÌiÌubhyo | namo yuvabhyo nama ÀvaÊubhyaÏ 05130232 ye brÀhmaÉÀ gÀm avadhÂta-liÇgÀÌ | caranti tebhyaÏ Ìivam astu rÀjÈÀm 0513024 ÌrÁ-Ìuka uvÀca 05130241 ity evam uttarÀ-mÀtaÏ sa vai brahmarÍi-sutaÏ sindhu-pataya Àtma-satattvaÎ vigaÉayataÏ parÀnubhÀvaÏ parama-kÀruÉikatayopadiÌya rahÂgaÉena sakaruÉam abhivandita- caraÉa ÀpÂrÉÀrÉava iva nibhÃta-karaÉormy-ÀÌayo dharaÉim imÀÎ vicacÀra. 05130251 sauvÁra-patir api sujana-samavagata-paramÀtma-satattva Àtmany avidyÀdhyÀropitÀÎ ca dehÀtma-matiÎ visasarja | evaÎ hi nÃpa bhagavad-ÀÌritÀÌritÀnubhÀvaÏ. 0513026 rÀjovÀca 05130261 yo ha vÀ iha bahu-vidÀ mahÀ-bhÀgavata tvayÀbhihitaÏ parokÍeÉa vacasÀ jÁva-loka- bhavÀdhvÀ sa hy Àrya-manÁÍayÀ kalpita-viÍayo nÀÈjasÀvyutpanna-loka-samadhigamaÏ | atha tad evaitad duravagamaÎ samavetÀnukalpena nirdiÌyatÀm iti. 0514001 sa hovÀca 05140011 sa eÍa dehÀtma-mÀninÀÎ sattvÀdi-guÉa-viÌeÍa-vikalpita-kuÌalÀku-Ìala-samavahÀra- vinirmita-vividha-dehÀvalibhir viyoga-saÎyogÀdy-anÀdi-saÎsÀrÀnubhavasya dvÀra-bhÂtena ÍaË-indriya-vargeÉa tasmin durgÀdhvavad asugame 'dhvany Àpatita ÁÌvarasya bhagavato viÍÉor vaÌa-vartinyÀ mÀyayÀ jÁva-loko 'yaÎ yathÀ vaÉik-sÀrtho 'rtha-paraÏ sva-deha-niÍpÀdita- karmÀnubhavaÏ ÌmaÌÀnavad aÌivatamÀyÀÎ saÎsÀrÀÊavyÀÎ gato nÀdyÀpi viphala-bahu- pratiyogehas tat-tÀpopaÌamanÁÎ hari-guru-caraÉÀravinda-madhukarÀnupadavÁm avarundhe. 05140021 yasyÀm u ha vÀ ete ÍaË-indriya-nÀmÀnaÏ karmaÉÀ dasyava eva te | tad yathÀ puruÍasya dhanaÎ yat kiÈcid dharmaupayikaÎ bahu-kÃcchrÀdhigataÎ sÀkÍÀt parama- puruÍÀrÀdhana-lakÍaÉo yo 'sau dharmas taÎ tu sÀmparÀya udÀharanti | tad-dharmyaÎ dhanaÎ darÌana-sparÌana-ÌravaÉÀsvÀdanÀvaghrÀÉa-saÇkalpa-vyavasÀya-gÃha- grÀmyopabhogena kunÀthasyÀjitÀtmano yathÀ sÀrthasya vilum-panti. 05140031 atha ca yatra kauÊumbikÀ dÀrÀpatyÀdayo nÀmnÀ karmaÉÀ vÃka-sÃgÀlÀ evÀnicchato 'pi kadaryasya kuÊumbina uraÉakavat saÎrakÍyamÀÉaÎ miÍato 'pi haranti. 05140041 yathÀ hy anuvatsaraÎ kÃÍyamÀÉam apy adagdha-bÁjaÎ kÍetraÎ punar evÀvapana- kÀle gulma-tÃÉa-vÁrudbhir gahvaram iva bhavaty evam eva gÃhÀÌramaÏ karma-kÍetraÎ yasmin na hi karmÀÉy utsÁdanti yad ayaÎ kÀma-karaÉËa eÍa ÀvasathaÏ. 05140051 tatra gato daÎÌa-maÌaka-samÀpasadair manujaiÏ Ìalabha-Ìakunta-taskara- mÂÍakÀdibhir uparudhyamÀna-bahiÏ-prÀÉaÏ kvacit parivartamÀno 'sminn adhvany avidyÀ- kÀma-karmabhir uparakta-manasÀnupapannÀrthaÎ nara-lokaÎ gandharva-nagaram upapannam iti mithyÀ-dÃÍÊir anupaÌyati. 05140061 tatra ca kvacid Àtapodaka-nibhÀn viÍayÀn upadhÀvati pÀna-bhojana-vyavÀyÀdi- vyasana-lolupaÏ. 05140071 kvacic cÀÌeÍa-doÍa-niÍadanaÎ purÁÍa-viÌeÍaÎ tad-varÉa-guÉa-nirmita-matiÏ suvarÉam upÀditsaty agni-kÀma-kÀtara ivolmuka-piÌÀcam. 05140081 atha kadÀcin nivÀsa-pÀnÁya-draviÉÀdy-anekÀtmopajÁvanÀbhiniveÌa etasyÀÎ saÎsÀrÀÊavyÀm itas tataÏ paridhÀvati. 05140091 kvacic ca vÀtyaupamyayÀ pramadayÀroham Àropitas tat-kÀla-rajasÀ rajanÁ-bhÂta ivÀsÀdhu-maryÀdo rajas-valÀkÍo 'pi dig-devatÀ atirajas-vala-matir na vijÀnÀti. 05140101 kvacit sakÃd avagata-viÍaya-vaitathyaÏ svayaÎ parÀbhidhyÀnena vibhraÎÌita-smÃtis tayaiva marÁci-toya-prÀyÀÎs tÀn evÀbhidhÀvati. 05140111 kvacid ulÂka-jhillÁ-svanavad ati-paruÍa-rabhasÀÊopaÎ pratyakÍaÎ parokÍaÎ vÀ ripu- rÀja-kula-nirbhartsitenÀti-vyathita-karÉa-mÂla-hÃdayaÏ. 05140121 sa yadÀ dugdha-pÂrva-sukÃtas tadÀ kÀraskara-kÀkatuÉËÀdy-apuÉya-druma-latÀ- viÍoda-pÀnavad ubhayÀrtha-ÌÂnya-draviÉÀn jÁvan-mÃtÀn svayaÎ jÁvan-mriyamÀÉa upadhÀvati. 05140131 ekadÀsat-prasaÇgÀn nikÃta-matir vyudaka-srotaÏ-skhalanavad ubhayato 'pi duÏkhadaÎ pÀkhaÉËam abhiyÀti. 05140141 yadÀ tu para-bÀdhayÀndha Àtmane nopanamati tadÀ hi pitÃ-putra-barhiÍmataÏ pitÃ- putrÀn vÀ sa khalu bhakÍayati. 05140151 kvacid ÀsÀdya gÃhaÎ dÀvavat priyÀrtha-vidhuram asukhodarkaÎ ÌokÀgninÀ dahyamÀno bhÃÌaÎ nirvedam upagacchati. 05140161 kvacit kÀla-viÍa-mita-rÀja-kula-rakÍasÀpahÃta-priyatama-dhanÀsuÏ pramÃtaka iva vigata-jÁva-lakÍaÉa Àste. 05140171 kadÀcin manorathopagata-pitÃ-pitÀmahÀdy asat sad iti svapna-nirvÃti-lakÍaÉam anubhavati. 05140181 kvacid gÃhÀÌrama-karma-codanÀti-bhara-girim ÀrurukÍamÀÉo loka-vyasana-karÍita- manÀÏ kaÉÊaka-ÌarkarÀ-kÍetraÎ praviÌann iva sÁdati. 05140191 kvacic ca duÏsahena kÀyÀbhyantara-vahninÀ gÃhÁta-sÀraÏ sva-kuÊumbÀya krudhyati. 05140201 sa eva punar nidrÀjagara-gÃhÁto 'ndhe tamasi magnaÏ ÌÂnyÀraÉya iva Ìete nÀnyat- kiÈcana veda Ìava ivÀpaviddhaÏ. 05140211 kadÀcid bhagna-mÀna-daÎÍÊro durjana-danda-ÌÂkair alabdha-nidrÀ-kÍaÉo vyathita- hÃdayenÀnukÍÁyamÀÉa-vijÈÀno 'ndha-kÂpe 'ndhavat patati. 05140221 karhi sma cit kÀma-madhu-lavÀn vicinvan yadÀ para-dÀra-para-drav-yÀÉy avarundhÀno rÀjÈÀ svÀmibhir vÀ nihataÏ pataty apÀre niraye. 05140231 atha ca tasmÀd ubhayathÀpi hi karmÀsminn ÀtmanaÏ saÎsÀrÀvapanam udÀharanti. 05140241 muktas tato yadi bandhÀd devadatta upÀcchinatti tasmÀd api viÍÉumitra ity anavasthitiÏ. 05140251 kvacic ca ÌÁta-vÀtÀdy-anekÀdhidaivika-bhautikÀtmÁyÀnÀÎ daÌÀnÀÎ pratinivÀraÉe 'kalpo duranta-cintayÀ viÍaÉÉa Àste. 05140261 kvacin mitho vyavaharan yat kiÈcid dhanam anyebhyo vÀ kÀkiÉikÀ-mÀtram apy apaharan yat kiÈcid vÀ vidveÍam eti vitta-ÌÀÊhyÀt. 05140271 adhvany amuÍminn ima upasargÀs tathÀ sukha-duÏkha-rÀga-dveÍa-bhayÀbhimÀna- pramÀdonmÀda-Ìoka-moha-lobha-mÀtsaryerÍyÀva-mÀna-kÍut-pipÀsÀdhi-vyÀdhi-janma-jarÀ- maraÉÀdayaÏ. 05140281 kvÀpi deva-mÀyayÀ striyÀ bhuja-latopagÂËhaÏ praskanna-viveka-vijÈÀno yad-vihÀra- gÃhÀrambhÀkula-hÃdayas tad-ÀÌrayÀvasakta-suta-duhitÃ-kalatra-bhÀÍitÀvaloka-viceÍÊitÀpahÃta- hÃdaya ÀtmÀnam ajitÀtmÀpÀre 'ndhe tamasi prahiÉoti. 05140291 kadÀcid ÁÌvarasya bhagavato viÍÉoÌ cakrÀt paramÀÉv-Àdi-dvi-parÀrdhÀpavarga- kÀlopalakÍaÉÀt parivartitena vayasÀ raÎhasÀ harata Àbrahma-tÃÉa-stambÀdÁnÀÎ bhÂtÀnÀm animiÍato miÍatÀÎ vitrasta-hÃdayas tam eveÌvaraÎ kÀla-cakra-nijÀyudhaÎ sÀkÍÀd bhagavantaÎ yajÈa-puruÍam anÀdÃtya pÀkhaÉËa-devatÀÏ kaÇka-gÃdhra-baka-vaÊa-prÀyÀ Àrya- samaya-parihÃtÀÏ sÀÇketyenÀbhidhatte. 05140301 yadÀ pÀkhaÉËibhir Àtma-vaÈcitais tair uru vaÈcito brahma-kulaÎ samÀvasaÎs teÍÀÎ ÌÁlam upanayanÀdi-Ìrauta-smÀrta-karmÀnuÍÊhÀ-nena bhagavato yajÈa- puruÍasyÀrÀdhanam eva tad arocayan ÌÂdra-kulaÎ bhajate nigamÀcÀre 'Ìuddhito yasya mithunÁ-bhÀvaÏ kuÊumba-bharaÉaÎ yathÀ vÀnara-jÀteÏ. 05140311 tatrÀpi niravarodhaÏ svaireÉa viharann ati-kÃpaÉa-buddhir anyonya-mukha- nirÁkÍaÉÀdinÀ grÀmya-karmaÉaiva vismÃta-kÀlÀvadhiÏ. 05140321 kvacid drumavad aihikÀrtheÍu gÃheÍu raÎsyan yathÀ vÀnaraÏ suta-dÀra-vatsalo vyavÀya-kÍaÉaÏ. 05140331 evam adhvany avarundhÀno mÃtyu-gaja-bhayÀt tamasi giri-kandara-prÀye. 05140341 kvacic chÁta-vÀtÀdy-aneka-daivika-bhautikÀtmÁyÀnÀÎ duÏkhÀnÀÎ pratinivÀraÉe 'kalpo duranta-viÍaya-viÍaÉÉa Àste. 05140351 kvacin mitho vyavaharan yat kiÈcid dhanam upayÀti vitta-ÌÀÊhyena. 05140361 kvacit kÍÁÉa-dhanaÏ ÌayyÀsanÀÌanÀdy-upabhoga-vihÁno yÀvad apratilabdha- manorathopagatÀdÀne 'vasita-matis tatas tato 'vamÀnÀdÁni janÀd abhilabhate. 05140371 evaÎ vitta-vyatiÍaÇga-vivÃddha-vairÀnubandho 'pi pÂrva-vÀsanayÀ mitha udvahaty athÀpavahati. 05140381 etasmin saÎsÀrÀdhvani nÀnÀ-kleÌopasarga-bÀdhita Àpanna-vipanno yatra yas tam u ha vÀvetaras tatra visÃjya jÀtaÎ jÀtam upÀdÀya Ìocan muhyan bibhyad-vivadan krandan saÎhÃÍyan gÀyan nahyamÀnaÏ sÀdhu-varjito naivÀvartate 'dyÀpi yata Àrabdha eÍa nara-loka- sÀrtho yam adhvanaÏ pÀram upadiÌanti. 05140391 yad idaÎ yogÀnuÌÀsanaÎ na vÀ etad avarundhate yan nyasta-daÉËÀ munaya upaÌama-ÌÁlÀ uparatÀtmÀnaÏ samavagacchanti. 05140401 yad api dig-ibha-jayino yajvino ye vai rÀjarÍayaÏ kiÎ tu paraÎ mÃdhe ÌayÁrann asyÀm eva mameyam iti kÃta-vairÀnubandhÀyÀÎ visÃjya svayam upasaÎhÃtÀÏ. 05140411 karma-vallÁm avalambya tata ÀpadaÏ kathaÈcin narakÀd vimuktaÏ punar apy evaÎ saÎsÀrÀdhvani vartamÀno nara-loka-sÀrtham upayÀti evam upari gato 'pi. 0514042 tasyedam upagÀyanti---- 05140421 ÀrÍabhasyeha rÀjarÍer manasÀpi mahÀtmanaÏ 05140422 nÀnuvartmÀrhati nÃpo makÍikeva garutmataÏ 05140431 yo dustyajÀn dÀra-sutÀn suhÃd rÀjyaÎ hÃdi-spÃÌaÏ 05140432 jahau yuvaiva malavad uttamaÌloka-lÀlasaÏ 05140441 yo dustyajÀn kÍiti-suta-svajanÀrtha-dÀrÀn 05140442 prÀrthyÀÎ ÌriyaÎ sura-varaiÏ sadayÀvalokÀm 05140443 naicchan nÃpas tad-ucitaÎ mahatÀÎ madhudviÊ- 05140444 sevÀnurakta-manasÀm abhavo 'pi phalguÏ 05140451 yajÈÀya dharma-pataye vidhi-naipuÉÀya 05140452 yogÀya sÀÇkhya-Ìirase prakÃtÁÌvarÀya 05140453 nÀrÀyaÉÀya haraye nama ity udÀraÎ 05140454 hÀsyan mÃgatvam api yaÏ samudÀjahÀra 05140461 ya idaÎ bhÀgavata-sabhÀjitÀvadÀta-guÉa-karmaÉo rÀjarÍer bharatasyÀnucaritaÎ svasty-ayanam ÀyuÍyaÎ dhanyaÎ yaÌasyaÎ svargyÀpavargyaÎ vÀnuÌÃÉoty ÀkhyÀsyaty abhinandati ca sarvÀ evÀÌiÍa Àtmana ÀÌÀste na kÀÈcana parata iti. 0515001 ÌrÁ-Ìuka uvÀca 05150011 bharatasyÀtmajaÏ sumatir nÀmÀbhihito yam u ha vÀva kecit pÀkhaÉËina ÃÍabha- padavÁm anuvartamÀnaÎ cÀnÀryÀ aveda-samÀmnÀtÀÎ devatÀÎ sva-manÁÍayÀ pÀpÁyasyÀ kalau kalpayiÍyanti. 05150021 tasmÀd vÃddhasenÀyÀÎ devatÀjin-nÀma putro 'bhavat. 05150031 athÀsuryÀÎ tat-tanayo devadyumnas tato dhenumatyÀÎ sutaÏ parameÍÊhÁ tasya suvarcalÀyÀÎ pratÁha upajÀtaÏ. 05150041 ya Àtma-vidyÀm ÀkhyÀya svayaÎ saÎÌuddho mahÀ-puruÍam anusasmÀra. 05150051 pratÁhÀt suvarcalÀyÀÎ pratihartrÀdayas traya Àsann ijyÀ-kovidÀÏ sÂnavaÏ pratihartuÏ stutyÀm aja-bhÂmÀnÀv ajaniÍÀtÀm. 05150061 bhÂmna ÃÍikulyÀyÀm udgÁthas tataÏ prastÀvo devakulyÀyÀÎ prastÀvÀn niyutsÀyÀÎ hÃdayaja ÀsÁd vibhur vibho ratyÀÎ ca pÃthuÍeÉas tasmÀn nakta ÀkÂtyÀÎ jajÈe naktÀd druti- putro gayo rÀjarÍi-pravara udÀra-ÌravÀ ajÀyata sÀkÍÀd bhagavato viÍÉor jagad-rirakÍiÍayÀ gÃhÁta-sattvasya kalÀtmavattvÀdi-lakÍaÉena mahÀ-puruÍatÀÎ prÀptaÏ. 05150071 sa vai sva-dharmeÉa prajÀ-pÀlana-poÍaÉa-prÁÉanopalÀlanÀnuÌÀsana- lakÍaÉenejyÀdinÀ ca bhagavati mahÀ-puruÍe parÀvare brahmaÉi sarvÀtmanÀrpita-paramÀrtha- lakÍaÉena brahmavic-caraÉÀnusevayÀpÀdita-bhagavad-bhakti-yogena cÀbhÁkÍÉaÌaÏ paribhÀvitÀti-Ìuddha-matir uparatÀnÀtmya Àtmani svayam upalabhyamÀna- brahmÀtmÀnubhavo 'pi nirabhimÀna evÀvanim ajÂgupat. 05150081 tasyemÀÎ gÀthÀÎ pÀÉËaveya purÀvida upagÀyanti. 05150091 gayaÎ nÃpaÏ kaÏ pratiyÀti karmabhir | yajvÀbhimÀnÁ bahuvid dharma-goptÀ 05150092 samÀgata-ÌrÁÏ sadasas-patiÏ satÀÎ | sat-sevako 'nyo bhagavat-kalÀm Ãte 05150101 yam abhyaÍiÈcan parayÀ mudÀ satÁÏ | satyÀÌiÍo dakÍa-kanyÀÏ saridbhiÏ 05150102 yasya prajÀnÀÎ duduhe dharÀÌiÍo | nirÀÌiÍo guÉa-vatsa-snutodhÀÏ 05150111 chandÀÎsy akÀmasya ca yasya kÀmÀn | dudÂhur Àjahrur atho baliÎ nÃpÀÏ 05150112 pratyaÈcitÀ yudhi dharmeÉa viprÀ | yadÀÌiÍÀÎ ÍaÍÊham aÎÌaÎ paretya 05150121 yasyÀdhvare bhagavÀn adhvarÀtmÀ | maghoni mÀdyaty uru-soma-pÁthe 05150122 ÌraddhÀ-viÌuddhÀcala-bhakti-yoga- | samarpitejyÀ-phalam ÀjahÀra 05150131 yat-prÁÉanÀd barhiÍi deva-tiryaÇ- | manuÍya-vÁrut-tÃÉam ÀviriÈcÀt 05150132 prÁyeta sadyaÏ sa ha viÌva-jÁvaÏ | prÁtaÏ svayaÎ prÁtim agÀd gayasya 05150141 gayÀd gayantyÀÎ citrarathaÏ sugatir avarodhana iti trayaÏ putrÀ babhÂvuÌ citrarathÀd ÂrÉÀyÀÎ samrÀË ajaniÍÊa | tata utkalÀyÀÎ marÁcir marÁcer bindumatyÀÎ bindum Ànudapadyata tasmÀt saraghÀyÀÎ madhur nÀmÀbhavan madhoÏ sumanasi vÁravratas tato bhojÀyÀÎ manthu-pramanth jajÈÀte manthoÏ satyÀyÀÎ bhauvanas tato dÂÍaÉÀyÀÎ tvaÍÊÀjaniÍÊa tvaÍÊur virocanÀyÀÎ virajo virajasya Ìatajit-pravaraÎ putra-ÌataÎ kanyÀ ca viÍÂcyÀÎ kila jÀtam. 0515015 tatrÀyaÎ ÌlokaÏ 05150151 praiyavrataÎ vaÎÌam imaÎ virajaÌ caramodbhavaÏ 05150152 akarod aty-alaÎ kÁrtyÀ viÍÉuÏ sura-gaÉaÎ yathÀ 0516001 rÀjovÀca 05160011 uktas tvayÀ bhÂ-maÉËalÀyÀma-viÌeÍo yÀvad Àdityas tapati yatra cÀsau jyotiÍÀÎ gaÉaiÌ candramÀ vÀ saha dÃÌyate. 05160021 tatrÀpi priyavrata-ratha-caraÉa-parikhÀtaiÏ saptabhiÏ sapta sindhava upakÆptÀ yata etasyÀÏ sapta-dvÁpa-viÌeÍa-vikalpas tvayÀ bhagavan khalu sÂcita etad evÀkhilam ahaÎ mÀnato lakÍaÉataÌ ca sarvaÎ vi-jijÈÀsÀmi. 05160031 bhagavato guÉamaye sthÂla-rÂpa ÀveÌitaÎ mano hy aguÉe 'pi sÂkÍmatama Àtma- jyotiÍi pare brahmaÉi bhagavati vÀsudevÀkhye kÍamam ÀveÌituÎ tad u haitad guro 'rhasy anuvarÉayitum iti. 0516004 ÃÍir uvÀca 05160041 na vai mahÀrÀja bhagavato mÀyÀ-guÉa-vibhÂteÏ kÀÍÊhÀÎ manasÀ vacasÀ vÀdhigantum alaÎ vibudhÀyuÍÀpi puruÍas tasmÀt prÀdhÀn-yenaiva bhÂ-golaka-viÌeÍaÎ nÀma- rÂpa-mÀna-lakÍaÉato vyÀkhyÀsyÀmaÏ. 05160051 yo vÀyaÎ dvÁpaÏ kuvalaya-kamala-koÌÀbhyantara-koÌo niyuta-yojana-viÌÀlaÏ samavartulo yathÀ puÍkara-patram. 05160061 yasmin nava varÍÀÉi nava-yojana-sahasrÀyÀmÀny aÍÊabhir maryÀdÀ-giribhiÏ suvibhaktÀni bhavanti. 05160071 eÍÀÎ madhye ilÀvÃtaÎ nÀmÀbhyantara-varÍaÎ yasya nÀbhyÀm avasthitaÏ sarvataÏ sauvarÉaÏ kula-giri-rÀjo merur dvÁpÀyÀma-samunnÀhaÏ karÉikÀ-bhÂtaÏ kuvalaya-kamalasya mÂrdhani dvÀ-triÎÌat sahasra-yojana-vitato mÂle ÍoËaÌa-sahasraÎ tÀvat Àntar-bhÂmyÀÎ praviÍÊaÏ. 05160081 uttarottareÉelÀvÃtaÎ nÁlaÏ ÌvetaÏ ÌÃÇgavÀn iti trayo ramyaka-hiraÉmaya-kurÂÉÀÎ varÍÀÉÀÎ maryÀdÀ-girayaÏ prÀg-ÀyatÀ ubhayataÏ kÍÀrodÀvadhayo dvi-sahasra-pÃthava ekaikaÌaÏ pÂrvasmÀt pÂrvasmÀd uttara uttaro daÌÀÎÌÀdhikÀÎÌena dairghya eva hrasanti. 05160091 evaÎ dakÍiÉenelÀvÃtaÎ niÍadho hemakÂÊo himÀlaya iti prÀg-ÀyatÀ yathÀ nÁlÀdayo 'yuta-yojanotsedhÀ hari-varÍa-kimpuruÍa-bhÀratÀnÀÎ yathÀ-saÇkhyam. 05160101 tathaivelÀvÃtam apareÉa pÂrveÉa ca mÀlyavad-gandhamÀdanÀv ÀnÁla-niÍadhÀyatau dvi-sahasraÎ paprathatuÏ ketumÀla-bhadrÀÌvayoÏ sÁmÀnaÎ vidadhÀte. 05160111 mandaro merumandaraÏ supÀrÌvaÏ kumuda ity ayuta-yojana-vistÀronnÀhÀ meroÌ catur-diÌam avaÍÊambha-giraya upakÆptÀÏ. 05160121 caturÍv eteÍu cÂta-jambÂ-kadamba-nyagrodhÀÌ catvÀraÏ pÀdapa-pravarÀÏ parvata- ketava ivÀdhi-sahasra-yojanonnÀhÀs tÀvad viÊapa-vitatayaÏ Ìata-yojana-pariÉÀhÀÏ. 05160131 hradÀÌ catvÀraÏ payo-madhv-ikÍurasa-mÃÍÊa-jalÀ yad-upasparÌina upadeva-gaÉÀ yogaiÌvaryÀÉi svÀbhÀvikÀni bharatarÍabha dhÀrayanti 05160141 devodyÀnÀni ca bhavanti catvÀri nandanaÎ caitrarathaÎ vaibhrÀjakaÎ sarvatobhadram iti. 05160151 yeÍv amara-parivÃËhÀÏ saha sura-lalanÀ-lalÀma-yÂtha-pataya upadeva-gaÉair upagÁyamÀna-mahimÀnaÏ kila viharanti. 05160161 mandarotsaÇga ekÀdaÌa-Ìata-yojanottuÇga-devacÂta-Ìiraso giri-Ìikhara-sthÂlÀni phalÀny amÃta-kalpÀni patanti. 05160171 teÍÀÎ viÌÁryamÀÉÀnÀm ati-madhura-surabhi-sugandhi-bahulÀruÉa-rasodenÀruÉodÀ nÀma nadÁ mandara-giri-ÌikharÀn nipatantÁ pÂr-veÉelÀvÃtam upaplÀvayati. 05160181 yad-upajoÍaÉÀd bhavÀnyÀ anucarÁÉÀÎ puÉya-jana-vadhÂnÀm avayava-sparÌa- sugandha-vÀto daÌa-yojanaÎ samantÀd anuvÀsayati. 05160191 evaÎ jambÂ-phalÀnÀm atyucca-nipÀta-viÌÁrÉÀnÀm anasthi-prÀyÀÉÀm ibha-kÀya- nibhÀnÀÎ rasena jamb nÀma nadÁ meru-mandara-ÌikharÀd ayuta-yojanÀd avani-tale nipatantÁ dakÍiÉenÀtmÀnaÎ yÀvad ilÀvÃtam upasyandayati. 05160201 tÀvad ubhayor api rodhasor yÀ mÃttikÀ tad-rasenÀnuvidhyamÀnÀ vÀyv-arka- saÎyoga-vipÀkena sadÀmara-lokÀbharaÉaÎ jÀmbÂ-nadaÎ nÀma suvarÉaÎ bhavati | 05160211 yad u ha vÀva vibudhÀdayaÏ saha yuvatibhir mukuÊa-kaÊaka-kaÊi-sÂtrÀdy-ÀbharaÉa- rÂpeÉa khalu dhÀrayanti. 05160221 yas tu mahÀ-kadambaÏ supÀrÌva-nirÂËho yÀs tasya koÊarebhyo viniÏsÃtÀÏ paÈcÀyÀma-pariÉÀhÀÏ paÈca madhu-dhÀrÀÏ supÀrÌva-ÌikharÀt patantyo 'pareÉÀtmÀnam ilÀvÃtam anumodayanti. 05160231 yÀ hy upayuÈjÀnÀnÀÎ mukha-nirvÀsito vÀyuÏ samantÀc chata-yojanam anuvÀsayati. 05160241 evaÎ kumuda-nirÂËho yaÏ ÌatavalÌo nÀma vaÊas tasya skandhebhyo nÁcÁnÀÏ payo- dadhi-madhu-ghÃta-guËÀnnÀdy-ambara-ÌayyÀsanÀbharaÉÀdayaÏ sarva eva kÀma-dughÀ nadÀÏ kumudÀgrÀt patantas tam uttareÉelÀvÃtam upayojayanti. 05160251 yÀn upajuÍÀÉÀnÀÎ na kadÀcid api prajÀnÀÎ valÁ-palita-klama-sveda-daurgandhya- jarÀmaya-mÃtyu-ÌÁtoÍÉa-vaivarÉyopasargÀdayas tÀpa-viÌeÍÀ bhavanti yÀvaj jÁvaÎ sukhaÎ niratiÌayam eva. 05160261 kuraÇga-kurara-kusumbha-vaikaÇka-trikÂÊa-ÌiÌira-pataÇga-rucaka-niÍadha-ÌinÁvÀsa- kapila-ÌaÇkha-vaidÂrya-jÀrudhi-haÎsa-ÃÍabha-nÀga-kÀlaÈjara-nÀradÀdayo viÎÌati-girayo meroÏ karÉikÀyÀ iva kesara-bhÂtÀ mÂla-deÌe parita upakÆptÀÏ. 05160271 jaÊhara-devakÂÊau meruÎ pÂrveÉÀÍÊÀdaÌa-yojana-sahasram udagÀyatau dvi- sahasraÎ pÃthu-tuÇgau bhavataÏ | evam apareÉa pavana-pÀriyÀtrau dakÍiÉena kailÀsa- karavÁrau prÀg-ÀyatÀv evam uttaratas triÌÃÇga-makarÀv aÍÊabhir etaiÏ parisÃto 'gnir iva paritaÌ cakÀsti kÀÈcana-giriÏ. 05160281 meror mÂrdhani bhagavata Àtma-yoner madhyata upakÆptÀÎ purÁm ayuta-yojana- sÀhasrÁÎ sama-caturasrÀÎ ÌÀtakaumbhÁÎ vadanti. 05160291 tÀm anuparito loka-pÀlÀnÀm aÍÊÀnÀÎ yathÀ-diÌaÎ yathÀ-rÂpaÎ turÁya-mÀnena puro 'ÍÊÀv upakÆptÀÏ. 0517001 ÌrÁ-Ìuka uvÀca 05170011 tatra bhagavataÏ sÀkÍÀd yajÈa-liÇgasya viÍÉor vikramato vÀma-pÀdÀÇguÍÊha-nakha- nirbhinnordhvÀÉËa-kaÊÀha-vivareÉÀntaÏ-praviÍÊÀ yÀ bÀhya-jala-dhÀrÀ tac-caraÉa- paÇkajÀvanejanÀruÉa-kiÈjalkoparaÈjitÀkhila-jagad-agha-malÀpahopasparÌanÀmalÀ sÀkÍÀd bhagavat-padÁty anupalakÍita-vaco 'bhidhÁyamÀnÀti-mahatÀ kÀlena yuga-sahasropalakÍaÉena divo mÂrdhany avatatÀra yat tad viÍÉu-padam ÀhuÏ. 05170021 yatra ha vÀva vÁra-vrata auttÀnapÀdiÏ parama-bhÀgavato 'smat-kula-devatÀ- caraÉÀravindodakam iti yÀm anusavanam utkÃÍyamÀÉa-bhagavad-bhakti-yogena dÃËhaÎ klidyamÀnÀntar-hÃdaya autkaÉÊhya-vivaÌÀmÁlita-locana-yugala-kuËmala-vigalitÀmala-bÀÍpa- kalayÀbhivyajyamÀna-roma-pulaka-kulako 'dhunÀpi paramÀdareÉa ÌirasÀ bibharti. 05170031 tataÏ sapta ÃÍayas tat prabhÀvÀbhijÈÀ yÀÎ nanu tapasa ÀtyantikÁ siddhir etÀvatÁ bhagavati sarvÀtmani vÀsudeve 'nuparata-bhakti-yoga-lÀbhenaivopekÍitÀnyÀrthÀtma-gatayo muktim ivÀgatÀÎ mumukÍava iva sabahu-mÀnam adyÀpi jaÊÀ-jÂÊair udvahanti. 05170041 tato 'neka-sahasra-koÊi-vimÀnÀnÁka-saÇkula-deva-yÀnenÀvatar-antÁndu maÉËalam ÀvÀrya brahma-sadane nipatati. 05170051 tatra caturdhÀ bhidyamÀnÀ caturbhir nÀmabhiÌ catur-diÌam abhispandantÁ nada- nadÁ-patim evÀbhiniviÌati sÁtÀlakanandÀ cakÍur bhadreti. 05170061 sÁtÀ tu brahma-sadanÀt kesarÀcalÀdi-giri-Ìikharebhyo 'dho 'dhaÏ prasravantÁ gandhamÀdana-mÂrdhasu patitvÀntareÉa bhadrÀÌva-varÍaÎ prÀcyÀÎ diÌi kÍÀra-samudram abhipraviÌati. 05170071 evaÎ mÀlyavac-chikharÀn niÍpatantÁ tato 'nuparata-vegÀ ketumÀlam abhi cakÍuÏ pratÁcyÀÎ diÌi sarit-patiÎ praviÌati. 05170081 bhadrÀ cottarato meru-Ìiraso nipatitÀ giri-ÌikharÀd giri-Ìikharam atihÀya ÌÃÇgavataÏ ÌÃÇgÀd avasyandamÀnÀ uttarÀÎs tu kurÂn abhita udÁcyÀÎ diÌi jaladhim abhipraviÌati. 05170091 tathaivÀlakanandÀ dakÍiÉena brahma-sadanÀd bahÂni giri-kÂÊÀny atikramya hemakÂÊÀd dhaimakÂÊÀny ati-rabhasatara-raÎhasÀ luÊhayantÁ bhÀratam abhivarÍaÎ dakÍiÉasyÀÎ diÌi jaladhim abhipraviÌati yasyÀÎ snÀnÀrthaÎ cÀgacchataÏ puÎsaÏ pade pade 'Ìvamedha-rÀjasÂyÀdÁnÀÎ phalaÎ na durlabham iti. 05170101 anye ca nadÀ nadyaÌ ca varÍe varÍe santi bahuÌo merv-Àdi-giri-duhitaraÏ ÌataÌaÏ. 05170111 tatrÀpi bhÀratam eva varÍaÎ karma-kÍetram anyÀny aÍÊa varÍÀÉi svargiÉÀÎ puÉya- ÌeÍopabhoga-sthÀnÀni bhaumÀni svarga-padÀni vyapadiÌanti. 05170121 eÍu puruÍÀÉÀm ayuta-puruÍÀyur-varÍÀÉÀÎ deva-kalpÀnÀÎ nÀgÀyuta-prÀÉÀnÀÎ vajra-saÎhanana-bala-vayo-moda-pramudita-mahÀ-saurata-mithuna-vyavÀyÀpavarga-varÍa- dhÃtaika-garbha-kalatrÀÉÀÎ tatra tu tretÀ-yuga-samaÏ kÀlo vartate. 05170131 yatra ha deva-patayaÏ svaiÏ svair gaÉa-nÀyakair vihita-mahÀrhaÉÀÏ sarvartu- kusuma-stabaka-phala-kisalaya-ÌriyÀnamyamÀna-viÊapa-latÀ-viÊapibhir upaÌumbhamÀna- rucira-kÀnanÀÌramÀyatana-varÍa-giri-droÉÁÍu tathÀ cÀmala-jalÀÌayeÍu vikaca-vividha-nava- vanaruhÀmoda-mudita-rÀja-haÎsa-jala-kukkuÊa-kÀraÉËava-sÀrasa-cakravÀkÀdibhir madhukara-nikarÀkÃtibhir upakÂjiteÍu jala-krÁËÀdibhir vicitra-vinodaiÏ sulalita-sura- sundarÁÉÀÎ kÀma-kalila-vilÀsa-hÀsa-lÁlÀvalokÀkÃÍÊa-mano-dÃÍÊayaÏ svairaÎ viharanti. 05170141 navasv api varÍeÍu bhagavÀn nÀrÀyaÉo mahÀ-puruÍaÏ puruÍÀÉÀÎ tad- anugrahÀyÀtma-tattva-vyÂhenÀtmanÀdyÀpi sannidhÁyate. 05170151 ilÀvÃte tu bhagavÀn bhava eka eva pumÀn na hy anyas tatrÀparo nirviÌati bhavÀnyÀÏ ÌÀpa-nimitta-jÈo yat-pravekÍyataÏ strÁ-bhÀvas tat paÌcÀd vakÍyÀmi. 05170161 bhavÀnÁnÀthaiÏ strÁ-gaÉÀrbuda-sahasrair avarudhyamÀno bhagavataÌ caturmÂrter mahÀ-puruÍasya turÁyÀÎ tÀmasÁÎ mÂrtiÎ prakÃtim ÀtmanaÏ saÇkarÍaÉa-saÎjÈÀm Àtma- samÀdhi-rÂpeÉa sannidhÀpyaitad abhigÃÉan bhava upadhÀvati. 0517017 ÌrÁ-bhagavÀn uvÀca 05170171 oÎ namo bhagavate mahÀ-puruÍÀya sarva-guÉa-saÇkhyÀnÀyÀnantÀyÀvyaktÀya nama iti. 05170171 bhaje bhajanyÀraÉa-pÀda-paÇkajaÎ | bhagasya kÃtsnasya paraÎ parÀyaÉam 05170172 bhakteÍv alaÎ bhÀvita-bhÂta-bhÀvanaÎ | bhavÀpahaÎ tvÀ bhava-bhÀvam ÁÌvaram 05170181 na yasya mÀyÀ-guÉa-citta-vÃttibhir | nirÁkÍato hy aÉv api dÃÍÊir ajyate 05170182 ÁÌe yathÀ no 'jita-manyu-raÎhasÀÎ | kas taÎ na manyeta jigÁÍur ÀtmanaÏ 05170191 asad-dÃÌo yaÏ pratibhÀti mÀyayÀ | kÍÁbeva madhv-Àsava-tÀmra-locanaÏ 05170192 na nÀga-vadhvo 'rhaÉa ÁÌire hriyÀ | yat-pÀdayoÏ sparÌana-dharÍitendriyÀÏ 05170201 yam Àhur asya sthiti-janma-saÎyamaÎ | tribhir vihÁnaÎ yam anantam ÃÍayaÏ 05170202 na veda siddhÀrtham iva kvacit sthitaÎ | bhÂ-maÉËalaÎ mÂrdha-sahasra-dhÀmasu 05170211 yasyÀdya ÀsÁd guÉa-vigraho mahÀn | vijÈÀna-dhiÍÉyo bhagavÀn ajaÏ kila 05170212 yat-sambhavo 'haÎ tri-vÃtÀ sva-tejasÀ | vaikÀrikaÎ tÀmasam aindriyaÎ sÃje 05170221 ete vayaÎ yasya vaÌe mahÀtmanaÏ | sthitÀÏ ÌakuntÀ iva sÂtra-yantritÀÏ 05170222 mahÀn ahaÎ vaikÃta-tÀmasendriyÀÏ | sÃjÀma sarve yad-anugrahÀd idam 05170231 yan-nirmitÀÎ karhy api karma-parvaÉÁÎ | mÀyÀÎ jano 'yaÎ guÉa-sarga-mohitaÏ 05170232 na veda nistÀraÉa-yogam aÈjasÀ | tasmai namas te vilayodayÀtmane 0518001 ÌrÁ-Ìuka uvÀca 05180011 tathÀ ca bhadraÌravÀ nÀma dharma-sutas tat-kula-patayaÏ puruÍÀ bhadrÀÌva-varÍe sÀkÍÀd bhagavato vÀsudevasya priyÀÎ tanuÎ dharmamayÁÎ hayaÌÁrÍÀbhidhÀnÀÎ parameÉa samÀdhinÀ sannidhÀpyedam abhigÃÉanta upadhÀvanti. 0518002 bhadraÌravasa ÂcuÏ 05180021 oÎ namo bhagavate dharmÀyÀtma-viÌodhanÀya nama iti. 05180031 aho vicitraÎ bhagavad-viceÍÊitaÎ | ghnantaÎ jano 'yaÎ hi miÍan na paÌyati 05180032 dhyÀyann asad yarhi vikarma sevituÎ | nirhÃtya putraÎ pitaraÎ jijÁviÍati 05180041 vadanti viÌvaÎ kavayaÏ sma naÌvaraÎ | paÌyanti cÀdhyÀtmavido vipaÌcitaÏ 05180042 tathÀpi muhyanti tavÀja mÀyayÀ | suvismitaÎ kÃtyam ajaÎ nato 'smi tam 05180051 viÌvodbhava-sthÀna-nirodha-karma te | hy akartur aÇgÁkÃtam apy apÀvÃtaÏ 05180052 yuktaÎ na citraÎ tvayi kÀrya-kÀraÉe | sarvÀtmani vyatirikte ca vastutaÏ 05180061 vedÀn yugÀnte tamasÀ tiraskÃtÀn | rasÀtalÀd yo nÃ-turaÇga-vigrahaÏ 05180062 pratyÀdade vai kavaye 'bhiyÀcate | tasmai namas te 'vitathehitÀya iti 05180071 hari-varÍe cÀpi bhagavÀn nara-hari-rÂpeÉÀste | tad-rÂpa-grahaÉa-nimittam uttaratrÀbhidhÀsye | tad dayitaÎ rÂpaÎ mahÀ-puruÍa-guÉa-bhÀjano mahÀ-bhÀgavato daitya- dÀnava-kula-tÁrthÁkaraÉa-ÌÁlÀ-caritaÏ prahlÀdo 'vyavadhÀnÀnanya-bhakti-yogena saha tad- varÍa-puruÍair upÀste idaÎ codÀharati. 05180081 oÎ namo bhagavate narasiÎhÀya namas tejas-tejase Àvir-Àvirbhava vajra-nakha vajra-daÎÍÊra karmÀÌayÀn randhaya randhaya tamo grasa grasa oÎ svÀhÀ | abhayam abhayam Àtmani bhÂyiÍÊhÀ oÎ kÍraum. 05180091 svasty astu viÌvasya khalaÏ prasÁdatÀÎ | dhyÀyantu bhÂtÀni ÌivaÎ mitho dhiyÀ 05180092 manaÌ ca bhadraÎ bhajatÀd adhokÍaje | ÀveÌyatÀÎ no matir apy ahaitukÁ 05180101 mÀgÀra-dÀrÀtmaja-vitta-bandhuÍu | saÇgo yadi syÀd bhagavat-priyeÍu naÏ 05180102 yaÏ prÀÉa-vÃttyÀ parituÍÊa ÀtmavÀn | siddhyaty adÂrÀn na tathendriya-priyaÏ 05180111 yat-saÇga-labdhaÎ nija-vÁrya-vaibhavaÎ | tÁrthaÎ muhuÏ saÎspÃÌatÀÎ hi mÀnasam 05180112 haraty ajo 'ntaÏ Ìrutibhir gato 'ÇgajaÎ | ko vai na seveta mukunda-vikramam 05180121 yasyÀsti bhaktir bhagavaty akiÈcanÀ | sarvair guÉais tatra samÀsate surÀÏ 05180122 harÀv abhaktasya kuto mahad-guÉÀ | manorathenÀsati dhÀvato bahiÏ 05180131 harir hi sÀkÍÀd bhagavÀn ÌarÁriÉÀm | ÀtmÀ jhaÍÀÉÀm iva toyam Ápsitam 05180132 hitvÀ mahÀÎs taÎ yadi sajjate gÃhe | tadÀ mahattvaÎ vayasÀ dampatÁnÀm 05180141 tasmÀd rajo-rÀga-viÍÀda-manyu- | mÀna-spÃhÀ-bhayadainyÀdhimÂlam 05180142 hitvÀ gÃhaÎ saÎsÃti-cakravÀlaÎ | nÃsiÎha-pÀdaÎ bhajatÀkutobhayam iti 05180151 ketumÀle 'pi bhagavÀn kÀmadeva-svarÂpeÉa lakÍmyÀÏ priya-cikÁrÍayÀ prajÀpater duhit-ÉÀÎ putrÀÉÀÎ tad-varÍa-patÁnÀÎ puruÍÀyuÍÀho-rÀtra-parisaÇkhyÀnÀnÀÎ yÀsÀÎ garbhÀ mahÀ-puruÍa-ma hÀstra-tejasodvejita-manasÀÎ vidhvastÀ vyasavaÏ saÎvatsarÀnte vinipatanti. 05180161 atÁva sulalita-gati-vilÀsa-vilasita-rucira-hÀsa-leÌÀvaloka-lÁlayÀ kiÈcid-uttambhita- sundara-bhrÂ-maÉËala-subhaga-vadanÀravinda-ÌriyÀ ramÀÎ ramayann indriyÀÉi ramayate. 05180171 tad bhagavato mÀyÀmayaÎ rÂpaÎ parama-samÀdhi-yogena ramÀ devÁ saÎvatsarasya rÀtriÍu prajÀpater duhitÃbhir upetÀhaÏsu ca tad-bhartÃbhir upÀste idaÎ codÀharati. 05180181 oÎ hrÀÎ hrÁÎ hrÂÎ oÎ namo bhagavate hÃÍÁkeÌÀya sarva-guÉa-viÌeÍair vilakÍitÀtmane ÀkÂtÁnÀÎ cittÁnÀÎ cetasÀÎ viÌeÍÀÉÀÎ cÀdhipataye ÍoËaÌa-kalÀya cchando- mayÀyÀnna-mayÀyÀmÃta-mayÀya sarva-mayÀya sahase ojase balÀya kÀntÀya kÀmÀya namas te ubhayatra bhÂyÀt. 05180191 striyo vratais tvÀ hÃÍÁkeÌvaraÎ svato | hy ÀrÀdhya loke patim ÀÌÀsate 'nyam 05180192 tÀsÀÎ na te vai paripÀnty apatyaÎ | priyaÎ dhanÀyÂÎÍi yato 'sva-tantrÀÏ 05180201 sa vai patiÏ syÀd akutobhayaÏ svayaÎ | samantataÏ pÀti bhayÀturaÎ janam 05180202 sa eka evetarathÀ mitho bhayaÎ | naivÀtmalÀbhÀd adhi manyate param 05180211 yÀ tasya te pÀda-saroruhÀrhaÉaÎ | nikÀmayet sÀkhila-kÀma-lampaÊÀ 05180212 tad eva rÀsÁpsitam Ápsito 'rcito | yad-bhagna-yÀcÈÀ bhagavan pratapyate 05180221 mat-prÀptaye 'jeÌa-surÀsurÀdayas | tapyanta ugraÎ tapa aindriye dhiyaÏ 05180222 Ãte bhavat-pÀda-parÀyaÉÀn na mÀÎ | vindanty ahaÎ tvad-dhÃdayÀ yato 'jita 05180231 sa tvaÎ mamÀpy acyuta ÌÁrÍÉi vanditaÎ | karÀmbujaÎ yat tvad-adhÀyi sÀtvatÀm 05180232 bibharÍi mÀÎ lakÍma vareÉya mÀyayÀ | ka ÁÌvarasyehitam ÂhituÎ vibhur iti 05180241 ramyake ca bhagavataÏ priyatamaÎ mÀtsyam avatÀra-rÂpaÎ tad-varÍa-puruÍasya manoÏ prÀk-pradarÌitaÎ sa idÀnÁm api mahatÀ bhakti-yogenÀrÀdhayatÁdaÎ codÀharati. 05180251 oÎ namo bhagavate mukhyatamÀya namaÏ sattvÀya prÀÉÀyaujase sahase balÀya mahÀ-matsyÀya nama iti. 05180261 antar bahiÌ cÀkhila-loka-pÀlakair | adÃÍÊa-rÂpo vicarasy uru-svanaÏ 05180262 sa ÁÌvaras tvaÎ ya idaÎ vaÌe 'nayan | nÀmnÀ yathÀ dÀrumayÁÎ naraÏ striyam 05180271 yaÎ loka-pÀlÀÏ kila matsara-jvarÀ | hitvÀ yatanto 'pi pÃthak sametya ca 05180272 pÀtuÎ na Ìekur dvi-padaÌ catuÍ-padaÏ | sarÁsÃpaÎ sthÀÉu yad atra dÃÌyate 05180281 bhavÀn yugÀntÀrÉava Ârmi-mÀlini | kÍoÉÁm imÀm oÍadhi-vÁrudhÀÎ nidhim 05180282 mayÀ sahoru kramate 'ja ojasÀ | tasmai jagat-prÀÉa-gaÉÀtmane nama iti 05180291 hiraÉmaye 'pi bhagavÀn nivasati kÂrma-tanuÎ bibhrÀÉas tasya tat priyatamÀÎ tanum aryamÀ saha varÍa-puruÍaiÏ pitÃ-gaÉÀdhipatir upadhÀvati mantram imaÎ cÀnujapati. 05180301 oÎ namo bhagavate akÂpÀrÀya sarva-sattva-guÉa-viÌeÍaÉÀyÀnu-palakÍita-sthÀnÀya namo varÍmaÉe namo bhÂmne namo namo 'vasthÀnÀya namas te. 05180311 yad-rÂpam etan nija-mÀyayÀrpitam | artha-svarÂpaÎ bahu-rÂpa-rÂpitam 05180312 saÇkhyÀ na yasyÀsty ayathopalambhanÀt | tasmai namas te 'vyapadeÌa-rÂpiÉe 05180321 jarÀyujaÎ svedajam aÉËajodbhidaÎ | carÀcaraÎ devarÍi-pitÃ-bhÂtam aindriyam 05180322 dyauÏ khaÎ kÍitiÏ Ìaila-sarit-samudra- | dvÁpa-graharkÍety abhidheya ekaÏ 05180331 yasminn asaÇkhyeya-viÌeÍa-nÀma- | rÂpÀkÃtau kavibhiÏ kalpiteyam 05180332 saÇkhyÀ yayÀ tattva-dÃÌÀpanÁyate | tasmai namaÏ sÀÇkhya-nidarÌanÀya te iti 05180341 uttareÍu ca kuruÍu bhagavÀn yajÈa-puruÍaÏ kÃta-varÀha-rÂpa Àste taÎ tu devÁ haiÍÀ bhÂÏ saha kurubhir askhalita-bhakti-yogenopadhÀvati imÀÎ ca paramÀm upaniÍadam Àvartayati. 05180351 oÎ namo bhagavate mantra-tattva-liÇgÀya yajÈa-kratave mahÀ-dhvarÀvayavÀya mahÀ-puruÍÀya namaÏ karma-ÌuklÀya tri-yugÀya namas te. 05180361 yasya svarÂpaÎ kavayo vipaÌcito | guÉeÍu dÀruÍv iva jÀta-vedasam 05180362 mathnanti mathnÀ manasÀ didÃkÍavo | gÂËhaÎ kriyÀrthair nama ÁritÀtmane 05180371 dravya-kriyÀ-hetv-ayaneÌa-kartÃbhir | mÀyÀ-guÉair vastu-nirÁkÍitÀtmane 05180372 anvÁkÍayÀÇgÀtiÌayÀtma-buddhibhir | nirasta-mÀyÀkÃtaye namo namaÏ 05180381 karoti viÌva-sthiti-saÎyamodayaÎ | yasyepsitaÎ nepsitam ÁkÍitur guÉaiÏ 05180382 mÀyÀ yathÀyo bhramate tad-ÀÌrayaÎ | grÀvÉo namas te guÉa-karma-sÀkÍiÉe 05180391 pramathya daityaÎ prativÀraÉaÎ mÃdhe | yo mÀÎ rasÀyÀ jagad-Àdi-sÂkaraÏ 05180392 kÃtvÀgra-daÎÍÊre niragÀd udanvataÏ | krÁËann ivebhaÏ praÉatÀsmi taÎ vibhum iti 0519001 ÌrÁ-Ìuka uvÀca 05190011 kimpuruÍe varÍe bhagavantam Àdi-puruÍaÎ lakÍmaÉÀgrajaÎ sÁtÀbhirÀmaÎ rÀmaÎ tac-caraÉa-sannikarÍÀbhirataÏ parama-bhÀgavato hanumÀn saha kimpuruÍair avirata-bhaktir upÀste. 05190021 ÀrÍÊiÍeÉena saha gandharvair anugÁyamÀnÀÎ parama-kalyÀÉÁÎ bhartÃ-bhagavat- kathÀÎ samupaÌÃÉoti svayaÎ cedaÎ gÀyati. 05190031 oÎ namo bhagavate uttamaÌlokÀya nama Àrya-lakÍaÉa-ÌÁla-vratÀya nama upaÌikÍitÀtmana upÀsita-lokÀya namaÏ sÀdhu-vÀda-nikaÍaÉÀya namo brahmaÉya-devÀya mahÀ-puruÍÀya mahÀ-rÀjÀya nama iti. 05190041 yat tad viÌuddhÀnubhava-mÀtram ekaÎ | sva-tejasÀ dhvasta-guÉa-vyavastham 05190042 pratyak praÌÀntaÎ sudhiyopalambhanaÎ | hy anÀma-rÂpaÎ nirahaÎ prapadye 05190051 martyÀvatÀras tv iha martya-ÌikÍaÉaÎ | rakÍo-vadhÀyaiva na kevalaÎ vibhoÏ 05190052 kuto 'nyathÀ syÀd ramataÏ sva ÀtmanaÏ | sÁtÀ-kÃtÀni vyasanÀnÁÌvarasya 05190061 na vai sa ÀtmÀtmavatÀÎ suhÃttamaÏ | saktas tri-lokyÀÎ bhagavÀn vÀsudevaÏ 05190062 na strÁ-kÃtaÎ kaÌmalam aÌnuvÁta | na lakÍmaÉaÎ cÀpi vihÀtum arhati 05190071 na janma nÂnaÎ mahato na saubhagaÎ | na vÀÇ na buddhir nÀkÃtis toÍa-hetuÏ 05190072 tair yad visÃÍÊÀn api no vanaukasaÌ | cakÀra sakhye bata lakÍmaÉÀgrajaÏ 05190081 suro 'suro vÀpy atha vÀnaro naraÏ | sarvÀtmanÀ yaÏ sukÃtajÈam uttamam 05190082 bhajeta rÀmaÎ manujÀkÃtiÎ hariÎ | ya uttarÀn anayat kosalÀn divam iti 05190091 bhÀrate 'pi varÍe bhagavÀn nara-nÀrÀyaÉÀkhya ÀkalpÀntam upacita-dharma-jÈÀna- vairÀgyaiÌvaryopaÌamoparamÀtmopalambhanam anugrahÀyÀtmavatÀm anukampayÀ tapo 'vyakta-gatiÌ carati. 05190101 taÎ bhagavÀn nÀrado varÉÀÌramavatÁbhir bhÀratÁbhiÏ prajÀbhir bhagavat- proktÀbhyÀÎ sÀÇkhya-yogÀbhyÀÎ bhagavad-anubhÀvopavarÉanaÎ sÀvarÉer upadekÍyamÀÉaÏ parama-bhakti-bhÀvenopasarati idaÎ cÀbhigÃÉÀti. 05190111 oÎ namo bhagavate upaÌama-ÌÁlÀyoparatÀnÀtmyÀya namo 'kiÈcana-vittÀya ÃÍi- ÃÍabhÀya nara-nÀrÀyaÉÀya paramahaÎsa-parama-gurave ÀtmÀrÀmÀdhipataye namo nama iti. 0519012 gÀyati cedam 05190121 kartÀsya sargÀdiÍu yo na badhyate | na hanyate deha-gato 'pi daihikaiÏ 05190122 draÍÊur na dÃg yasya guÉair vidÂÍyate | tasmai namo 'sakta-vivikta-sÀkÍiÉe 05190131 idaÎ hi yogeÌvara yoga-naipuÉaÎ | hiraÉyagarbho bhagavÀÈ jagÀda yat 05190132 yad anta-kÀle tvayi nirguÉe mano | bhaktyÀ dadhÁtojjhita-duÍkalevaraÏ 05190141 yathaihikÀmuÍmika-kÀma-lampaÊaÏ | suteÍu dÀreÍu dhaneÍu cintayan 05190142 ÌaÇketa vidvÀn kukalevarÀtyayÀd | yas tasya yatnaÏ Ìrama eva kevalam 05190151 tan naÏ prabho tvaÎ kukalevarÀrpitÀÎ | tvan-mÀyayÀhaÎ-mamatÀm adhokÍaja 05190152 bhindyÀma yenÀÌu vayaÎ sudurbhidÀÎ | vidhehi yogaÎ tvayi naÏ svabhÀvam iti 05190161 bhÀrate 'py asmin varÍe saric-chailÀÏ santi bahavo malayo maÇgala-prastho mainÀkas trikÂÊa ÃÍabhaÏ kÂÊakaÏ kollakaÏ sahyo devagirir ÃÍyamÂkaÏ ÌrÁ-Ìailo veÇkaÊo mahendro vÀridhÀro vindhyaÏ ÌuktimÀn ÃkÍagiriÏ pÀriyÀtro droÉaÌ citrakÂÊo govardhano raivatakaÏ kakubho nÁlo gokÀmukha indrakÁlaÏ kÀmagirir iti cÀnye ca Ìata-sahasraÌaÏ ÌailÀs teÍÀÎ nitamba-prabhavÀ nadÀ nadyaÌ ca santy asaÇkhyÀtÀÏ. 05190171 etÀsÀm apo bhÀratyaÏ prajÀ nÀmabhir eva punantÁnÀm ÀtmanÀ copaspÃÌanti 05190181 candravasÀ tÀmraparÉÁ avaÊodÀ kÃtamÀlÀ vaihÀyasÁ kÀverÁ veÉÁ payasvinÁ ÌarkarÀvartÀ tuÇgabhadrÀ kÃÍÉÀveÉyÀ bhÁmarathÁ godÀvarÁ nirvindhyÀ payoÍÉÁ tÀpÁ revÀ surasÀ narmadÀ carmaÉvatÁ sindhur andhaÏ ÌoÉaÌ ca nadau mahÀnadÁ vedasmÃtir ÃÍikulyÀ trisÀmÀ kauÌikÁ mandÀkinÁ yamunÀ sarasvatÁ dÃÍadvatÁ gomatÁ saray rodhasvatÁ saptavatÁ suÍomÀ ÌatadrÂÌ candrabhÀgÀ marudvÃdhÀ vitastÀ asiknÁ viÌveti mahÀ-nadyaÏ. 05190191 asminn eva varÍe puruÍair labdha-janmabhiÏ Ìukla-lohita-kÃÍÉa-varÉena svÀrabdhena karmaÉÀ divya-mÀnuÍa-nÀraka-gatayo bahvya Àtmana ÀnupÂrvyeÉa sarvÀ hy eva sarveÍÀÎ vidhÁyante yathÀ-varÉa-vidhÀnam apavargaÌ cÀpi bhavati. 05190201 yo 'sau bhagavati sarva-bhÂtÀtmany anÀtmye 'nirukte 'nilayane paramÀtmani vÀsudeve 'nanya-nimitta-bhakti-yoga-lakÍaÉo nÀnÀ-gati-nimittÀvidyÀ-granthi-randhana- dvÀreÉa yadÀ hi mahÀ-puruÍa-puruÍa-prasaÇgaÏ. 0519021 etad eva hi devÀ gÀyanti 05190211 aho amÁÍÀÎ kim akÀri ÌobhanaÎ | prasanna eÍÀÎ svid uta svayaÎ hariÏ 05190212 yair janma labdhaÎ nÃÍu bhÀratÀjire | mukunda-sevaupayikaÎ spÃhÀ hi naÏ 05190221 kiÎ duÍkarair naÏ kratubhis tapo-vratair | dÀnÀdibhir vÀ dyujayena phalgunÀ 05190222 na yatra nÀrÀyaÉa-pÀda-paÇkaja- | smÃtiÏ pramuÍÊÀtiÌayendriyotsavÀt 05190231 kalpÀyuÍÀÎ sthÀnajayÀt punar-bhavÀt | kÍaÉÀyuÍÀÎ bhÀrata-bhÂjayo varam 05190232 kÍaÉena martyena kÃtaÎ manasvinaÏ | sannyasya saÎyÀnty abhayaÎ padaÎ hareÏ 05190241 na yatra vaikuÉÊha-kathÀ-sudhÀpagÀ | na sÀdhavo bhÀgavatÀs tadÀÌrayÀÏ 05190242 na yatra yajÈeÌa-makhÀ mahotsavÀÏ | sureÌa-loko 'pi na vai sa sevyatÀm 05190251 prÀptÀ nÃ-jÀtiÎ tv iha ye ca jantavo | jÈÀna-kriyÀ-dravya-kalÀpa-sambhÃtÀm 05190252 na vai yaterann apunar-bhavÀya te | bhÂyo vanaukÀ iva yÀnti bandhanam 05190261 yaiÏ ÌraddhayÀ barhiÍi bhÀgaÌo havir | niruptam iÍÊaÎ vidhi-mantra-vastutaÏ 05190262 ekaÏ pÃthaÇ-nÀmabhir Àhuto mudÀ | gÃhÉÀti pÂrÉaÏ svayam ÀÌiÍÀÎ prabhuÏ 05190271 satyaÎ diÌaty arthitam arthito nÃÉÀÎ | naivÀrthado yat punar arthitÀ yataÏ 05190272 svayaÎ vidhatte bhajatÀm anicchatÀm | icchÀpidhÀnaÎ nija-pÀda-pallavam 05190281 yady atra naÏ svarga-sukhÀvaÌeÍitaÎ | sviÍÊasya sÂktasya kÃtasya Ìobhanam 05190282 tenÀjanÀbhe smÃtimaj janma naÏ syÀd | varÍe harir yad-bhajatÀÎ ÌaÎ tanoti 0519029 ÌrÁ-Ìuka uvÀca 05190291 jambÂdvÁpasya ca rÀjann upadvÁpÀn aÍÊau haika upadiÌanti sagarÀtmajair aÌvÀnveÍaÉa imÀÎ mahÁÎ parito nikhanadbhir upakalpitÀn 05190301 tad yathÀ svarÉaprasthaÌ candraÌukla Àvartano ramaÉako mandarahariÉaÏ pÀÈcajanyaÏ siÎhalo laÇketi. 05190311 evaÎ tava bhÀratottama jambÂdvÁpa-varÍa-vibhÀgo yathopadeÌam upavarÉita iti. 0520001 ÌrÁ-Ìuka uvÀca 05200011 ataÏ paraÎ plakÍÀdÁnÀÎ pramÀÉa-lakÍaÉa-saÎsthÀnato varÍa-vibhÀga upavarÉyate. 05200021 jambÂdvÁpo 'yaÎ yÀvat-pramÀÉa-vistÀras tÀvatÀ kÍÀrodadhinÀ pariveÍÊito yathÀ merur jambv-Àkhyena lavaÉodadhir api tato dvi-guÉa-viÌÀlena plakÍÀkhyena parikÍipto yathÀ parikhÀ bÀhyopavanena | plakÍo jambÂ-pramÀÉo dvÁpÀkhyÀkaro hiraÉmaya utthito yatrÀgnir upÀste sapta-jihvas tasyÀdhipatiÏ priyavratÀtmaja idhmajihvaÏ svaÎ dvÁpaÎ sapta-varÍÀÉi vibhajya sapta-varÍa-nÀmabhya Àtmajebhya Àkalayya s vayam Àtma-yogenopararÀma. 05200031 ÌivaÎ yavasaÎ subhadraÎ ÌÀntaÎ kÍemam amÃtam abhayam iti varÍÀÉi teÍu girayo nadyaÌ ca saptaivÀbhijÈÀtÀÏ 05200041 maÉikÂÊo vajrakÂÊa indraseno jyotiÍmÀn suparÉo hiraÉyaÍÊhÁvo meghamÀla iti setu- ÌailÀÏ aruÉÀ nÃmÉÀÇgirasÁ sÀvitrÁ suptabhÀtÀ ÃtambharÀ satyambharÀ iti mahÀ-nadyaÏ | yÀsÀÎ jalopasparÌana-vidhÂta-rajas-tamaso haÎsa-pataÇgordhvÀyana-satyÀÇga-saÎjÈÀÌ catvÀro varÉÀÏ sahasrÀyuÍo vibudhopama-sandarÌana-prajananÀÏ svarga-dvÀraÎ trayyÀ vidyayÀ bhagavantaÎ trayÁmayaÎ sÂryam ÀtmÀnaÎ yajante. 05200051 pratnasya viÍÉo rÂpaÎ yat satyasyartasya brahmaÉaÏ 05200052 amÃtasya ca mÃtyoÌ ca sÂryam ÀtmÀnam ÁmahÁti 05200061 plakÍÀdiÍu paÈcasu puruÍÀÉÀm Àyur indriyam ojaÏ saho balaÎ buddhir vikrama iti ca sarveÍÀm autpattikÁ siddhir aviÌeÍeÉa vartate. 05200071 plakÍaÏ sva-samÀnenekÍu-rasodenÀvÃto yathÀ tathÀ dvÁpo 'pi ÌÀlmalo dvi-guÉa- viÌÀlaÏ samÀnena surodenÀvÃtaÏ parivÃÇkte. 05200081 yatra ha vai ÌÀlmalÁ plakÍÀyÀmÀ yasyÀÎ vÀva kila nilayam Àhur bhagavataÌ chandaÏ-stutaÏ patattri-rÀjasya sÀ dvÁpa-hÂtaye upalakÍyate. 05200091 tad-dvÁpÀdhipatiÏ priyavratÀtmajo yajÈabÀhuÏ sva-sutebhyaÏ saptabhyas tan- nÀmÀni sapta-varÍÀÉi vyabhajat surocanaÎ saumanasyaÎ ramaÉakaÎ deva-varÍaÎ pÀribhadram ÀpyÀyanam avijÈÀtam iti. 05200101 teÍu varÍÀdrayo nadyaÌ ca saptaivÀbhijÈÀtÀÏ svarasaÏ ÌataÌÃÇgo vÀmadevaÏ kundo mukundaÏ puÍpa-varÍaÏ sahasra-Ìrutir iti | anumatiÏ sinÁvÀlÁ sarasvatÁ kuh rajanÁ nandÀ rÀketi. 05200111 tad-varÍa-puruÍÀÏ Ìrutadhara-vÁryadhara-vasundhareÍandhara-saÎjÈÀ bhagavantaÎ vedamayaÎ somam ÀtmÀnaÎ vedena yajante. 05200121 sva-gobhiÏ pitÃ-devebhyo vibhajan kÃÍÉa-ÌuklayoÏ 05200122 prajÀnÀÎ sarvÀsÀÎ rÀjÀ- ndhaÏ somo na Àstv iti 05200131 evaÎ surodÀd bahis tad-dvi-guÉaÏ samÀnenÀvÃto ghÃtodena yathÀ-pÂrvaÏ kuÌa- dvÁpo yasmin kuÌa-stambo deva-kÃtas tad-dvÁpÀkhyÀkaro jvalana ivÀparaÏ sva-ÌaÍpa-rociÍÀ diÌo virÀjayati. 05200141 tad-dvÁpa-patiÏ praiyavrato rÀjan hiraÉyaretÀ nÀma svaÎ dvÁpaÎ saptabhyaÏ sva- putrebhyo yathÀ-bhÀgaÎ vibhajya svayaÎ tapa ÀtiÍÊhata vasu-vasudÀna-dÃËharuci- nÀbhigupta-stutyavrata-vivikta-vÀmadeva-nÀmabhyaÏ. 05200151 teÍÀÎ varÍeÍu sÁmÀ-girayo nadyaÌ cÀbhijÈÀtÀÏ sapta saptaiva cakraÌ catuÏÌÃÇgaÏ kapilaÌ citrakÂÊo devÀnÁka ÂrdhvaromÀ draviÉa iti rasakulyÀ madhukulyÀ mitravindÀ ÌrutavindÀ devagarbhÀ ghÃtacyutÀ mantramÀleti. 05200161 yÀsÀÎ payobhiÏ kuÌadvÁpaukasaÏ kuÌala-kovidÀbhiyukta-kulaka-saÎjÈÀ bhagavantaÎ jÀtaveda-sarÂpiÉaÎ karma-kauÌalena yajante. 05200171 parasya brahmaÉaÏ sÀkÍÀj jÀta-vedo 'si havyavÀÊ 05200172 devÀnÀÎ puruÍÀÇgÀnÀÎ yajÈena puruÍaÎ yajeti 05200181 tathÀ ghÃtodÀd bahiÏ krauÈcadvÁpo dvi-guÉaÏ sva-mÀnena kÍÁrodena parita upakÆpto vÃto yathÀ kuÌadvÁpo ghÃtodena yasmin krauÈco nÀma parvata-rÀjo dvÁpa-nÀma- nirvartaka Àste. 05200191 yo 'sau guha-praharaÉonmathita-nitamba-kuÈjo 'pi kÍÁrodenÀ-sicyamÀno bhagavatÀ varuÉenÀbhigupto vibhayo babhÂva. 05200201 tasminn api praiyavrato ghÃtapÃÍÊho nÀmÀdhipatiÏ sve dvÁpe varÍÀÉi sapta vibhajya teÍu putra-nÀmasu sapta rikthÀdÀn varÍapÀn niveÌya svayaÎ bhagavÀn bhagavataÏ parama- kalyÀÉa-yaÌasa Àtma-bhÂtasya hareÌ caraÉÀravindam upajagÀma. 05200211 Àmo madhuruho meghapÃÍÊhaÏ sudhÀmÀ bhrÀjiÍÊho lohitÀrÉo vanaspatir iti ghÃtapÃÍÊha-sutÀs teÍÀÎ varÍa-girayaÏ sapta saptaiva nadyaÌ cÀbhikhyÀtÀÏ Ìuklo vardhamÀno bhojana upabarhiÉo nando nandanaÏ sarvatobhadra iti abhayÀ amÃtaughÀ ÀryakÀ tÁrthavatÁ rÂpavatÁ pavitravatÁ Ìukleti. 05200221 yÀsÀm ambhaÏ pavitram amalam upayuÈjÀnÀÏ puruÍa-ÃÍabha-draviÉa-devaka- saÎjÈÀ varÍa-puruÍÀ ÀpomayaÎ devam apÀÎ pÂrÉenÀÈjalinÀ yajante. 05200231 ÀpaÏ puruÍa-vÁryÀÏ stha punantÁr bhÂr-bhuvaÏ-suvaÏ 05200232 tÀ naÏ punÁtÀmÁva-ghnÁÏ spÃÌatÀm ÀtmanÀ bhuva iti 05200241 evaÎ purastÀt kÍÁrodÀt parita upaveÌitaÏ ÌÀkadvÁpo dvÀtriÎÌal-lakÍa-yojanÀyÀmaÏ samÀnena ca dadhi-maÉËodena parÁto yasmin Ì Àko nÀma mahÁruhaÏ sva-kÍetra-vyapadeÌako yasya ha mahÀ-surabhi-gandhas taÎ dvÁpam anuvÀsayati. 05200251 tasyÀpi praiyavrata evÀdhipatir nÀmnÀ medhÀtithiÏ so 'pi vibhajya sapta varÍÀÉi putra-nÀmÀni teÍu svÀtmajÀn purojava-manojava-pavamÀna-dhÂmrÀnÁka-citrarepha-bahurÂpa- viÌvadhÀra-saÎjÈÀn nidhÀpyÀdhipatÁn svayaÎ bhagavaty ananta À-veÌita-matis tapovanaÎ praviveÌa. 05200261 eteÍÀÎ varÍa-maryÀdÀ-girayo nadyaÌ ca sapta saptaiva ÁÌÀna uruÌÃÇgo balabhadraÏ ÌatakesaraÏ sahasrasroto devapÀlo mahÀnasa iti anaghÀyurdÀ ubhayaspÃÍÊir aparÀjitÀ paÈcapadÁ sahasrasrutir nijadhÃtir iti. 05200271 tad-varÍa-puruÍÀ Ãtavrata-satyavrata-dÀnavratÀnuvrata-nÀmÀno bhagavantaÎ vÀyv- ÀtmakaÎ prÀÉÀyÀma-vidhÂta-rajas-tamasaÏ parama-samÀdhinÀ yajante. 05200281 antaÏ-praviÌya bhÂtÀni yo bibharty Àtma-ketubhiÏ 05200282 antaryÀmÁÌvaraÏ sÀkÍÀt pÀtu no yad-vaÌe sphuÊam 05200291 evam eva dadhi-maÉËodÀt parataÏ puÍkaradvÁpas tato dvi-guÉÀyÀmaÏ samantata upakalpitaÏ samÀnena svÀdÂdakena samudreÉa bahir ÀvÃto yasmin bÃhat-puÍkaraÎ jvalana- ÌikhÀmala-kanaka-patrÀyutÀyutaÎ bhagavataÏ kamalÀsanasyÀdhyÀsanaÎ parikalpitam. 05200301 tad-dvÁpa-madhye mÀnasottara-nÀmaika evÀrvÀcÁna-parÀcÁna-varÍayor maryÀdÀcalo 'yuta-yojanocchrÀyÀyÀmo yatra tu catasÃÍu dikÍu catvÀri purÀÉi loka-pÀlÀnÀm indrÀdÁnÀÎ yad- upariÍÊÀt sÂrya-rathasya meruÎ paribhramataÏ saÎvatsarÀtmakaÎ cakraÎ devÀnÀm aho- rÀtrÀbhyÀÎ paribhramati. 05200311 tad-dvÁpasyÀpy adhipatiÏ praiyavrato vÁtihotro nÀmaitasyÀtmajau ramaÉaka- dhÀtaki-nÀmÀnau varÍa-patÁ niyujya sa svayaÎ pÂrvajavad-bhagavat-karma-ÌÁla evÀste. 05200321 tad-varÍa-puruÍÀ bhagavantaÎ brahma-rÂpiÉaÎ sakarmakeÉa karmaÉÀrÀdhayantÁdaÎ codÀharanti. 05200331 yat tat karmamayaÎ liÇgaÎ brahma-liÇgaÎ jano 'rcayet 05200332 ekÀntam advayaÎ ÌÀntaÎ tasmai bhagavate nama iti 05200341 tataÏ parastÀl lokÀloka-nÀmÀcalo lokÀlokayor antarÀle parita upakÍiptaÏ. 05200351 yÀvan mÀnasottara-mervor antaraÎ tÀvatÁ bhÂmiÏ kÀÈcany anyÀdarÌa-talopamÀ yasyÀÎ prahitaÏ padÀrtho na kathaÈcit punaÏ pratyupalabhyate tasmÀt sarva-sattva- parihÃtÀsÁt. 05200361 lokÀloka iti samÀkhyÀ yad anenÀcalena lokÀlokasyÀntarvar-tinÀvasthÀpyate. 05200371 sa loka-trayÀnte parita ÁÌvareÉa vihito yasmÀt sÂryÀdÁnÀÎ dhruvÀpavargÀÉÀÎ jyotir- gaÉÀnÀÎ gabhastayo 'rvÀcÁnÀÎs trÁn lokÀn ÀvitanvÀnÀ na kadÀcit parÀcÁnÀ bhavitum utsahante tÀvad un-nahanÀyÀmaÏ. 05200381 etÀvÀn loka-vinyÀso mÀna-lakÍaÉa-saÎsthÀbhir vicintitaÏ kavibhiÏ sa tu paÈcÀÌat- koÊi-gaÉitasya bhÂ-golasya turÁya-bhÀgo 'yaÎ lokÀlokÀcalaÏ. 05200391 tad-upariÍÊÀc catasÃÍv ÀÌÀsvÀtma-yoninÀkhila-jagad-guruÉÀdhiniveÌitÀ ye dvirada- pataya ÃÍabhaÏ puÍkaracÂËo vÀmano 'parÀjita iti sakala-loka-sthiti-hetavaÏ. 05200401 teÍÀÎ sva-vibhÂtÁnÀÎ loka-pÀlÀnÀÎ ca vividha-vÁryopabÃÎhaÉÀya bhagavÀn parama-mahÀ-puruÍo mahÀ-vibhÂti-patir antaryÀmy Àtmano viÌuddha-sattvaÎ dharma-jÈÀna- vairÀgyaiÌvaryÀdy-aÍÊa-mahÀ-siddhy-upalakÍaÉaÎ viÍvaksenÀdibhiÏ sva-pÀrÍada-pravaraiÏ parivÀrito nija-varÀyudhopaÌobhitair nija-bhuja-daÉËaiÏ sandhÀrayamÀÉas tasmin giri-vare samantÀt sakala-loka-svastaya Àste. 05200411 Àkalpam evaÎ veÍaÎ gata eÍa bhagavÀn Àtma-yogamÀyayÀ viracita-vividha-loka- yÀtrÀ-gopÁyÀyety arthaÏ. 05200421 yo 'ntar-vistÀra etena hy aloka-parimÀÉaÎ ca vyÀkhyÀtaÎ yad bahir lokÀlokÀcalÀt | tataÏ parastÀd yogeÌvara-gatiÎ viÌuddhÀm udÀharanti. 05200431 aÉËa-madhya-gataÏ sÂryo dyÀv-ÀbhÂmyor yad antaram 05200432 sÂryÀÉËa-golayor madhye koÊyaÏ syuÏ paÈca-viÎÌatiÏ 05200441 mÃte 'ÉËa eÍa etasmin yad abhÂt tato mÀrtaÉËa iti vyapadeÌaÏ | hiraÉyagarbha iti yad dhiraÉyÀÉËa-samudbhavaÏ. 05200451 sÂryeÉa hi vibhajyante diÌaÏ khaÎ dyaur mahÁ bhidÀ 05200452 svargÀpavargau narakÀ rasaukÀÎsi ca sarvaÌaÏ 05200461 deva-tiryaÇ-manuÍyÀÉÀÎ sarÁsÃpa-savÁrudhÀm 05200462 sarva-jÁva-nikÀyÀnÀÎ sÂrya ÀtmÀ dÃg-ÁÌvaraÏ 0521001 ÌrÁ-Ìuka uvÀca 05210011 etÀvÀn eva bhÂ-valayasya sanniveÌaÏ pramÀÉa-lakÍaÉato vyÀkhyÀtaÏ. 05210021 etena hi divo maÉËala-mÀnaÎ tad-vida upadiÌanti yathÀ dvi-dalayor niÍpÀvÀdÁnÀÎ te antareÉÀntarikÍaÎ tad-ubhaya-sandhitam. 05210031 yan-madhya-gato bhagavÀÎs tapatÀÎ patis tapana Àtapena tri-lokÁÎ pratapaty avabhÀsayaty Àtma-bhÀsÀ sa eÍa udagayana-dakÍiÉÀyana-vaiÍuvata-saÎjÈÀbhir mÀndya- Ìaighrya-samÀnÀbhir gatibhir ÀrohaÉÀvarohaÉa-samÀna-sthÀneÍu yathÀ-savanam abhipadyamÀno makarÀdiÍu rÀÌiÍv aho-rÀtrÀÉi dÁrgha-hrasva-samÀnÀni vidhatte. 05210041 yadÀ meÍa-tulayor vartate tadÀho-rÀtrÀÉi samÀnÀni bhavanti yadÀ vÃÍabhÀdiÍu paÈcasu ca rÀÌiÍu carati tadÀhÀny eva vardhante hrasati ca mÀsi mÀsy ekaikÀ ghaÊikÀ rÀtriÍu. 05210051 yadÀ vÃÌcikÀdiÍu paÈcasu vartate tadÀho-rÀtrÀÉi viparyayÀÉi bhavanti. 05210061 yÀvad dakÍiÉÀyanam ahÀni vardhante yÀvad udagayanaÎ rÀtrayaÏ. 05210071 evaÎ nava koÊaya eka-paÈcÀÌal-lakÍÀÉi yojanÀnÀÎ mÀnasottara-giri- parivartanasyopadiÌanti tasminn aindrÁÎ purÁÎ pÂrvasmÀn meror devadhÀnÁÎ nÀma dakÍiÉato yÀmyÀÎ saÎyamanÁÎ nÀma paÌcÀd vÀruÉÁÎ nimlocanÁÎ nÀma uttarataÏ saumyÀÎ vibhÀvarÁÎ nÀma tÀsÂdaya-madhyÀhnÀstamaya-niÌÁthÀnÁti bhÂtÀnÀÎ pravÃtti-nivÃtti-nimittÀni samaya-viÌeÍeÉa meroÌ catur-diÌam. 05210081 tatratyÀnÀÎ divasa-madhyaÇgata eva sadÀdityas tapati savyenÀcalaÎ dakÍiÉena karoti 05210091 yatrodeti tasya ha samÀna-sÂtra-nipÀte nimlocati yatra kvacana syandenÀbhitapati tasya haiÍa samÀna-sÂtra-nipÀte prasvÀpayati tatra gataÎ na paÌyanti ye taÎ samanupaÌyeran. 05210101 yadÀ caindryÀÏ puryÀÏ pracalate paÈcadaÌa-ghaÊikÀbhir yÀmyÀÎ sapÀda-koÊi- dvayaÎ yojanÀnÀÎ sÀrdha-dvÀdaÌa-lakÍÀÉi sÀdhikÀni copayÀti. 05210111 evaÎ tato vÀruÉÁÎ saumyÀm aindrÁÎ ca punas tathÀnye ca grahÀÏ somÀdayo nakÍatraiÏ saha jyotiÌ-cakre samabhyudyanti saha vÀ nimlo-canti. 05210121 evaÎ muhÂrtena catus-triÎÌal-lakÍa-yojanÀny aÍÊa-ÌatÀdhikÀni sauro rathas trayÁmayo 'sau catasÃÍu parivartate purÁÍu. 05210131 yasyaikaÎ cakraÎ dvÀdaÌÀraÎ ÍaÉ-nemi tri-ÉÀbhi saÎvatsarÀtmakaÎ samÀmananti tasyÀkÍo meror mÂrdhani kÃto mÀnasottare kÃtetara-bhÀgo yatra protaÎ ravi-ratha-cakraÎ taila-yantra-cakravad bhraman mÀnasottara-girau paribhramati. 05210141 tasminn akÍe kÃtamÂlo dvitÁyo 'kÍas turyamÀnena sammitas taila-yantrÀkÍavad dhruve kÃtopari-bhÀgaÏ. 05210151 ratha-nÁËas tu ÍaÊ-triÎÌal-lakÍa-yojanÀyatas tat-turÁya-bhÀga-viÌÀlas tÀvÀn ravi- ratha-yugo yatra hayÀÌ chando-nÀmÀnaÏ saptÀruÉa-yojitÀ vahanti devam Àdityam. 05210161 purastÀt savitur aruÉaÏ paÌcÀc ca niyuktaÏ sautye karmaÉi kilÀste. 05210171 tathÀ vÀlikhilyÀ ÃÍayo 'ÇguÍÊha-parva-mÀtrÀÏ ÍaÍÊi-sahasrÀÉi purataÏ sÂryaÎ sÂkta- vÀkÀya niyuktÀÏ saÎstuvanti. 05210181 tathÀnye ca ÃÍayo gandharvÀpsaraso nÀgÀ grÀmaÉyo yÀtudhÀnÀ devÀ ity ekaikaÌo gaÉÀÏ sapta caturdaÌa mÀsi mÀsi bhagavantaÎ sÂryam ÀtmÀnaÎ nÀnÀ-nÀmÀnaÎ pÃthaÇ- nÀnÀ-nÀmÀnaÏ pÃthak-karmabhir dvandvaÌa upÀsate. 0522001 rÀjovÀca 05220011 yad etad bhagavata Àdityasya meruÎ dhruvaÎ ca pradakÍiÉena parikrÀmato rÀÌÁnÀm abhimukhaÎ pracalitaÎ cÀpradakÍiÉaÎ bhagavatopavarÉitam amuÍya vayaÎ katham anumimÁmahÁti. 0522002 sa hovÀca 05220021 yathÀ kulÀla-cakreÉa bhramatÀ saha bhramatÀÎ tad-ÀÌrayÀÉÀÎ pipÁlikÀdÁnÀÎ gatir anyaiva pradeÌÀntareÍv apy upalabhyamÀnatvÀd evaÎ nakÍatra-rÀÌibhir upalakÍitena kÀla- cakreÉa dhruvaÎ meruÎ ca pradakÍiÉena paridhÀvatÀ saha paridhÀvamÀnÀnÀÎ tad- ÀÌrayÀÉÀÎ sÂryÀdÁnÀÎ grahÀÉÀÎ gatir anyaiva nakÍatrÀntare rÀÌy-antare copalabhyamÀnatvÀt. 05220031 sa eÍa bhagavÀn Àdi-puruÍa eva sÀkÍÀn nÀrÀyaÉo lokÀnÀÎ svastaya ÀtmÀnaÎ trayÁmayaÎ karma-viÌuddhi-nimittaÎ kavibhir api ca vedena vijijÈÀsyamÀno dvÀdaÌadhÀ vibhajya ÍaÊsu vasantÀdiÍv ÃtuÍu yathopa-joÍam Ãtu-guÉÀn vidadhÀti. 05220041 tam etam iha puruÍÀs trayyÀ vidyayÀ varÉÀÌramÀcÀrÀnupathÀ uccÀvacaiÏ karmabhir ÀmnÀtair yoga-vitÀnaiÌ ca ÌraddhayÀ yajanto 'ÈjasÀ ÌreyaÏ samadhigacchanti. 05220051 atha sa eÍa ÀtmÀ lokÀnÀÎ dyÀv-ÀpÃthivyor antareÉa nabho-valayasya kÀlacakra-gato dvÀdaÌa mÀsÀn bhuÇkte rÀÌi-saÎjÈÀn saÎvatsarÀvayavÀn mÀsaÏ pakÍa-dvayaÎ divÀ naktaÎ ceti sapÀdarkÍa-dvayam upadiÌanti yÀvatÀ ÍaÍÊham aÎÌaÎ bhuÈjÁta sa vai Ãtur ity upadiÌyate saÎvatsarÀvayavaÏ. 05220061 atha ca yÀvatÀrdhena nabho-vÁthyÀÎ pracarati taÎ kÀlam ayanam ÀcakÍate. 05220071 atha ca yÀvan nabho-maÉËalaÎ saha dyÀv-ÀpÃthivyor maÉËalÀbhyÀÎ kÀrtsnyena sa ha bhuÈjÁta taÎ kÀlaÎ saÎvatsaraÎ parivatsaram iËÀvatsaram anuvatsaraÎ vatsaram iti bhÀnor mÀndya-Ìaighrya-sama-gatibhiÏ samÀmananti. 05220081 evaÎ candramÀ arka-gabhastibhya upariÍÊÀl lakÍa-yojanata upalabhyamÀno 'rkasya saÎvatsara-bhuktiÎ pakÍÀbhyÀÎ mÀsa-bhuktiÎ sapÀdarkÍÀbhyÀÎ dinenaiva pakÍa-bhuktim agracÀrÁ drutatara-gamano bhuÇkte. 05220091 atha cÀpÂryamÀÉÀbhiÌ ca kalÀbhir amarÀÉÀÎ kÍÁyamÀÉÀbhiÌ ca kalÀbhiÏ pit-ÉÀm aho-rÀtrÀÉi pÂrva-pakÍÀpara-pakÍÀbhyÀÎ vitanvÀnaÏ sarva-jÁva-nivaha-prÀÉo jÁvaÌ caikam ekaÎ nakÍatraÎ triÎÌatÀ muhÂrtair bhuÇkte. 05220101 ya eÍa ÍoËaÌa-kalaÏ puruÍo bhagavÀn manomayo 'nnamayo 'mÃtamayo deva-pitÃ- manuÍya-bhÂta-paÌu-pakÍi-sarÁsÃpa-vÁrudhÀÎ prÀÉÀpy Àyana-ÌÁlatvÀt sarvamaya iti varÉayanti. 05220111 tata upariÍÊÀd dvi-lakÍa-yojanato nakÍatrÀÉi meruÎ dakÍiÉenaiva kÀlÀyana ÁÌvara- yojitÀni sahÀbhijitÀÍÊÀ-viÎÌatiÏ. 05220121 tata upariÍÊÀd uÌanÀ dvi-lakÍa-yojanata upalabhyate purataÏ paÌcÀt sahaiva vÀrkasya Ìaighrya-mÀndya-sÀmyÀbhir gatibhir arkavac carati lokÀnÀÎ nityadÀnukÂla eva prÀyeÉa varÍayaÎÌ cÀreÉÀnumÁyate sa vÃÍÊi-viÍÊambha-grahopaÌamanaÏ. 05220131 uÌanasÀ budho vyÀkhyÀtas tata upariÍÊÀd dvi-lakÍa-yojanato budhaÏ soma-suta upalabhyamÀnaÏ prÀyeÉa Ìubha-kÃd yadÀrkÀd vyatiricyeta tadÀtivÀtÀbhra-prÀyÀnÀvÃÍÊy-Àdi- bhayam ÀÌaÎsate. 05220141 ata Ârdhvam aÇgÀrako 'pi yojana-lakÍa-dvitaya upalabhyamÀnas tribhis tribhiÏ pakÍair ekaikaÌo rÀÌÁn dvÀdaÌÀnubhuÇkte yadi na vakreÉÀbhivartate prÀyeÉÀÌubha-graho 'gha-ÌaÎsaÏ. 05220151 tata upariÍÊÀd dvi-lakÍa-yojanÀntara-gatÀ bhagavÀn bÃhaspatir ekaikasmin rÀÌau parivatsaraÎ parivatsaraÎ carati yadi na vakraÏ syÀt prÀyeÉÀnukÂlo brÀhmaÉa-kulasya. 05220161 tata upariÍÊÀd yojana-lakÍa-dvayÀt pratÁyamÀnaÏ ÌanaiÌcara ekaikasmin rÀÌau triÎÌan mÀsÀn vilambamÀnaÏ sarvÀn evÀnuparyeti tÀvadbhir anuvatsaraiÏ prÀyeÉa hi sarveÍÀm aÌÀntikaraÏ. 05220171 tata uttarasmÀd ÃÍaya ekÀdaÌa-lakÍa-yojanÀntara upalabhyante ya eva lokÀnÀÎ Ìam anubhÀvayanto bhagavato viÍÉor yat paramaÎ padaÎ pradakÍiÉaÎ prakramanti. 0523001 ÌrÁ-Ìuka uvÀca 05230011 atha tasmÀt paratas trayodaÌa-lakÍa-yojanÀntarato yat tad viÍÉoÏ paramaÎ padam abhivadanti yatra ha mahÀ-bhÀgavato dhruva auttÀnapÀdir agninendreÉa prajÀpatinÀ kaÌyapena dharmeÉa ca samakÀla-yugbhiÏ sabahu-mÀnaÎ dakÍiÉataÏ kriyamÀÉa idÀnÁm api kalpa-jÁvinÀm ÀjÁvya upÀste tasyehÀnubhÀva upavarÉitaÏ. 05230021 sa hi sarveÍÀÎ jyotir-gaÉÀnÀÎ graha-nakÍatrÀdÁnÀm animiÍeÉÀvyakta-raÎhasÀ bhagavatÀ kÀlena bhrÀmyamÀÉÀnÀÎ sthÀÉur i vÀvaÍÊambha ÁÌvareÉa vihitaÏ ÌaÌvad avabhÀsate. 05230031 yathÀ meËhÁstambha ÀkramaÉa-paÌavaÏ saÎyojitÀs tribhis tribhiÏ savanair yathÀ- sthÀnaÎ maÉËalÀni caranty evaÎ bhagaÉÀ grahÀdaya etasminn antar-bahir-yogena kÀla-cakra ÀyojitÀ dhruvam evÀvalambya vÀyunodÁryamÀÉÀ ÀkalpÀntaÎ paricaÇ kramanti nabhasi yathÀ meghÀÏ ÌyenÀdayo vÀyu-vaÌÀÏ karma-sÀrathayaÏ parivartante evaÎ jyotirga. nÀÏ prakÃti-puruÍa-saÎyogÀnugÃhÁtÀÏ karma-nirmita-gatayo bhuvi na patanti. 05230041 kecanaitaj jyotir-anÁkaÎ ÌiÌumÀra-saÎsthÀnena bhagavato vÀsudevasya yoga- dhÀraÉÀyÀm anuvarÉayanti. 05230051 yasya pucchÀgre 'vÀkÌirasaÏ kuÉËalÁ-bhÂta-dehasya dhruva upakalpitas tasya lÀÇgÂle prajÀpatir agnir indro dharma iti puccha-mÂle dhÀtÀ vidhÀtÀ ca kaÊyÀÎ saptarÍayaÏ | tasya dakÍiÉÀvarta-kuÉËalÁ-bhÂta-ÌarÁrasya yÀny udagayanÀni dakÍiÉa-pÀrÌve tu nakÍatrÀÉy upakalpayanti dakÍiÉÀyanÀni tu savye | yathÀ ÌiÌumÀrasya kuÉËalÀ-bhoga-sanniveÌasya pÀrÌvayor ubhayor apy avayavÀÏ samasaÇkhyÀ bhavanti | pÃÍÊhe tv ajavÁthÁ ÀkÀÌa-gaÇgÀ codarataÏ. 05230061 punarvasu-puÍyau dakÍiÉa-vÀmayoÏ ÌroÉyor ÀrdrÀÌleÍe ca dakÍiÉa-vÀmayoÏ paÌcimayoÏ pÀdayor abhijid-uttarÀÍÀËhe dakÍiÉa-vÀmayor nÀsikayor yathÀ-saÇkhyaÎ ÌravaÉa-pÂrvÀÍÀËhe dakÍiÉa-vÀmayor locanayor dhaniÍÊhÀ mÂlaÎ ca dakÍiÉa-vÀmayoÏ karÉayor maghÀdÁny aÍÊa nakÍatrÀÉi dakÍiÉÀyanÀni vÀma-pÀrÌva-vaÇkriÍu yuÈjÁta tathaiva mÃga-ÌÁrÍÀdÁny udagayanÀni dakÍiÉa-pÀrÌva-vaÇkriÍu prÀtilomyena prayuÈjÁta ÌatabhiÍÀ- jyeÍÊhe skandhayor dakÍiÉa-vÀmayor nyaset. 05230071 uttarÀ-hanÀv agastir adharÀ-hanau yamo mukheÍu cÀÇgÀrakaÏ ÌanaiÌcara upasthe bÃhaspatiÏ kakudi vakÍasy Àdityo hÃdaye nÀrÀyaÉo manasi candro nÀbhyÀm uÌanÀ stanayor aÌvinau budhaÏ prÀÉÀpÀnayo rÀhur gale ketavaÏ sarvÀÇgeÍu romasu sarve tÀrÀ-gaÉÀÏ. 05230081 etad u haiva bhagavato viÍÉoÏ sarva-devatÀmayaÎ rÂpam aharahaÏ sandhyÀyÀÎ prayato vÀgyato nirÁkÍamÀÉa upatiÍÊheta namo jyotir-lokÀya kÀlÀyanÀyÀnimiÍÀÎ pataye mahÀ- puruÍÀyÀbhidhÁmahÁti. 05230091 graharkÍatÀrÀmayam ÀdhidaivikaÎ | pÀpÀpahaÎ mantra-kÃtÀÎ tri-kÀlam 05230092 namasyataÏ smarato vÀ tri-kÀlaÎ | naÌyeta tat-kÀlajam ÀÌu pÀpam 0524001 ÌrÁ-Ìuka uvÀca 05240011 adhastÀt savitur yojanÀyute svarbhÀnur nakÍatravac caratÁty eke yo 'sÀv amaratvaÎ grahatvaÎ cÀlabhata bhagavad-anukampayÀ svayam asurÀpasadaÏ saiÎhikeyo hy atad-arhas tasya tÀta janma karmÀÉi copariÍÊÀd vakÍyÀmaÏ. 05240021 yad adas taraÉer maÉËalaÎ pratapatas tad vistarato yojanÀyutam ÀcakÍate dvÀdaÌa-sahasraÎ somasya trayodaÌa-sahasraÎ rÀhor yaÏ parvaÉi tad-vyavadhÀna-kÃd vairÀnubandhaÏ sÂryÀ-candramasÀv abhidhÀvati. 05240031 tan niÌamyobhayatrÀpi bhagavatÀ rakÍaÉÀya prayuktaÎ sudarÌanaÎ nÀma bhÀgavataÎ dayitam astraÎ tat tejasÀ durviÍahaÎ muhuÏ parivartamÀnam abhyavasthito muhÂrtam udvijamÀnaÌ cakita-hÃdaya ÀrÀd eva nivartate tad uparÀgam iti vadanti lokÀÏ. 05240041 tato 'dhastÀt siddha-cÀraÉa-vidyÀdharÀÉÀÎ sadanÀni tÀvan mÀtra eva. 05240051 tato 'dhastÀd yakÍa-rakÍaÏ-piÌÀca-preta-bhÂta-gaÉÀnÀÎ vihÀrÀjiram antarikÍaÎ yÀvad vÀyuÏ pravÀti yÀvan meghÀ upalabhyante. 05240061 tato 'dhastÀc chata-yojanÀntara iyaÎ pÃthivÁ yÀvad dhaÎsa-bhÀsa-Ìyena- suparÉÀdayaÏ patattri-pravarÀ utpatantÁti. 05240071 upavarÉitaÎ bhÂmer yathÀ-sanniveÌÀvasthÀnam avaner apy adhastÀt sapta bhÂ- vivarÀ ekaikaÌo yojanÀyutÀntareÉÀyÀma-vistÀreÉopakÆptÀ atalaÎ vitalaÎ sutalaÎ talÀtalaÎ mahÀtalaÎ rasÀtalaÎ pÀtÀlam iti. 05240081 eteÍu hi bila-svargeÍu svargÀd apy adhika-kÀma-bhogaiÌvaryÀnanda-bhÂti- vibhÂtibhiÏ susamÃddha-bhavanodyÀnÀkrÁËa-vihÀreÍu daitya-dÀnava-kÀdraveyÀ nitya- pramuditÀnurakta-kalatrÀpatya-bandhu-suhÃd-anucarÀ gÃha-pataya ÁÌvarÀd apy apratihata- kÀmÀ mÀyÀ-vinodÀ nivasanti. 05240091 yeÍu mahÀrÀja mayena mÀyÀvinÀ vinirmitÀÏ puro nÀnÀ-maÉi-pravara-praveka- viracita-vicitra-bhavana-prÀkÀra-gopura-sabhÀ-caitya-catvarÀyatanÀdibhir nÀgÀsura-mithuna- pÀrÀvata-Ìuka-sÀrikÀkÁrÉa-kÃtrima-bhÂmibhir vivareÌvara-gÃhottamaiÏ samalaÇkÃtÀÌ cakÀsati. 05240101 udyÀnÀni cÀtitarÀÎ mana-indriyÀnandibhiÏ kusuma-phala-stabaka-subhaga- kisalayÀvanata-rucira-viÊapa-viÊapinÀÎ latÀÇgÀliÇgitÀnÀÎ ÌrÁbhiÏ samithuna-vividha- vihaÇgama-jalÀÌayÀnÀm amala-jala-pÂrÉÀnÀÎ jhaÍakulollaÇghana-kÍubhita-nÁra-nÁraja- kumuda-kuva-laya-kahlÀra-nÁlotpala-lohita-ÌatapatrÀdi-vaneÍu kÃta-niketanÀnÀm eka- vihÀrÀkula-madhura-vividha-svanÀdibhir indriyotsavair amara-loka-Ìriyam atiÌayitÀni. 05240111 yatra ha vÀva na bhayam aho-rÀtrÀdibhiÏ kÀla-vibhÀgair upalakÍyate. 05240121 yatra hi mahÀhi-pravara-Ìiro-maÉayaÏ sarvaÎ tamaÏ prabÀdhante. 05240131 na vÀ eteÍu vasatÀÎ divyauÍadhi-rasa-rasÀyanÀnna-pÀna-snÀnÀdibhir Àdhayo vyÀdhayo valÁ-palita-jarÀdayaÌ ca deha-vaivarÉya-daurgandhya-sveda-klama-glÀnir iti vayo 'vasthÀÌ ca bhavanti. 05240141 na hi teÍÀÎ kalyÀÉÀnÀÎ prabhavati kutaÌcana mÃtyur vinÀ bhagavat-tejasaÌ cakrÀpadeÌÀt. 05240151 yasmin praviÍÊe 'sura-vadhÂnÀÎ prÀyaÏ puÎsavanÀni bhayÀd eva sravanti patanti ca. 05240161 athÀtale maya-putro 'suro balo nivasati yena ha vÀ iha sÃÍÊÀÏ ÍaÉ-Éavatir mÀyÀÏ kÀÌcanÀdyÀpi mÀyÀvino dhÀrayanti yasya ca jÃmbhamÀÉasya mukhatas trayaÏ strÁ-gaÉÀ udapadyanta svairiÉyaÏ kÀminyaÏ puÎÌcalya iti yÀ vai bilÀyanaÎ praviÍÊaÎ puruÍaÎ rasena hÀÊakÀkhyena sÀdhayitvÀ sva-vilÀsÀvalokanÀnurÀga- smita-saÎlÀpopagÂhanÀdibhiÏ svairaÎ kila ramayanti yasminn upayukte puruÍa ÁÌvaro 'haÎ siddho 'ham ity ayuta-mahÀ-gaja-balam ÀtmÀnam abhimanyamÀnaÏ katthate madÀndha iva. 05240171 tato 'dhastÀd vitale haro bhagavÀn hÀÊakeÌvaraÏ sva-pÀrÍada-bhÂta-gaÉÀvÃtaÏ prajÀpati-sargopabÃÎhaÉÀya bhavo bhavÀnyÀ saha mithunÁ-bhÂta Àste yataÏ pravÃttÀ sarit- pravarÀ hÀÊakÁ nÀma bhavayor vÁryeÉa yatra citrabhÀnur mÀtariÌvanÀ samidhyamÀna ojasÀ pibati tan niÍÊhyÂtaÎ hÀÊakÀkhyaÎ suvarÉaÎ bhÂÍaÉenÀsurendrÀvarodheÍu puruÍÀÏ saha puruÍÁbhir dhÀrayanti. 05240181 tato 'dhastÀt sutale udÀra-ÌravÀÏ puÉya-Ìloko virocanÀtmajo balir bhagavatÀ mahendrasya priyaÎ cikÁrÍamÀÉenÀditer labdha-kÀyo bhÂtvÀ vaÊu-vÀmana-rÂpeÉa parÀkÍipta- loka-trayo bhagavad-anukampayaiva punaÏ praveÌita indrÀdiÍv avidyamÀnayÀ susamÃddhayÀ ÌriyÀbhijuÍÊaÏ sva-dharmeÉÀrÀdhayaÎs tam eva bhagavantam ÀrÀdhanÁyam apagata- sÀdhvasa Àste 'dhunÀpi. 05240191 no evaitat sÀkÍÀtkÀro bhÂmi-dÀnasya yat tad bhagavaty aÌeÍa-jÁva-nikÀyÀnÀÎ jÁva- bhÂtÀtma-bhÂte paramÀtmani vÀsudeve tÁrthatame pÀtra upapanne parayÀ ÌraddhayÀ paramÀdara-samÀhita-manasÀ sampratipÀditasya sÀkÍÀd apavarga-dvÀrasya yad bila- nilayaiÌvaryam. 05240201 yasya ha vÀva kÍuta-patana-praskhalanÀdiÍu vivaÌaÏ sakÃn nÀmÀbhigÃÉan puruÍaÏ karma-bandhanam aÈjasÀ vidhunoti yasya haiva pratibÀdhanaÎ mumukÍavo 'nyathaivopalabhante. 05240211 tad bhaktÀnÀm ÀtmavatÀÎ sarveÍÀm Àtmany Àtmada Àtmatayaiva. 05240221 na vai bhagavÀn nÂnam amuÍyÀnujagrÀha yad uta punar ÀtmÀnusmÃti-moÍaÉaÎ mÀyÀmaya-bhogaiÌvaryam evÀtanuteti. 05240231 yat tad bhagavatÀnadhigatÀnyopÀyena yÀcÈÀ-cchalenÀpahÃta-sva-ÌarÁrÀvaÌeÍita- loka-trayo varuÉa-pÀÌaiÌ ca sampratimukto giri-daryÀÎ cÀpaviddha iti hovÀca. 05240241 nÂnaÎ batÀyaÎ bhagavÀn artheÍu na niÍÉÀto yo 'sÀv indro yasya sacivo mantrÀya vÃta ekÀntato bÃhaspatis tam atihÀya svayam upendreÉÀtmÀnam ayÀcatÀtmanaÌ cÀÌiÍo no eva tad-dÀsyam ati-gambhÁra-vayasaÏ kÀlasya manvantara-parivÃttaÎ kiyal loka-trayam idam. 05240251 yasyÀnudÀsyam evÀsmat-pitÀmahaÏ kila vavre na tu sva-pitryaÎ yad utÀkutobhayaÎ padaÎ dÁyamÀnaÎ bhagavataÏ param iti bhagavatoparate khalu sva-pitari. 05240261 tasya mahÀnubhÀvasyÀnupatham amÃjita-kaÍÀyaÏ ko vÀsmad-vidhaÏ parihÁÉa- bhagavad-anugraha upajigamiÍatÁti. 05240271 tasyÀnucaritam upariÍÊÀd vistariÍyate yasya bhagavÀn svayam akhila-jagad-gurur nÀrÀyaÉo dvÀri gadÀ-pÀÉir avatiÍÊhate nija-janÀnukampita-hÃdayo yenÀÇguÍÊhena padÀ daÌa- kandharo yojanÀyutÀyutaÎ dig-vijaya uccÀÊitaÏ. 05240281 tato 'dhastÀt talÀtale mayo nÀma dÀnavendras tri-purÀdhipatir bhagavatÀ purÀriÉÀ tri-lokÁ-ÌaÎ cikÁrÍuÉÀ nirdagdha-sva-pura-trayas tat-prasÀdÀl labdha-pado mÀyÀvinÀm ÀcÀryo mahÀdevena parirakÍito vigata-sudarÌana-bhayo mahÁyate. 05240291 tato 'dhastÀn mahÀtale kÀdraveyÀÉÀÎ sarpÀÉÀÎ naika-ÌirasÀÎ krodhavaÌo nÀma gaÉaÏ kuhaka-takÍaka-kÀliya-suÍeÉÀdi-pradhÀnÀ mahÀ-bhogavantaÏ patattri-rÀjÀdhipateÏ puruÍa-vÀhÀd anavaratam udvijamÀnÀÏ sva-kalatrÀpatya-suhÃt-kuÊumba-saÇgena kvacit pramattÀ viharanti. 05240301 tato 'dhastÀd rasÀtale daiteyÀ dÀnavÀÏ paÉayo nÀma nivÀta-kavacÀÏ kÀleyÀ hiraÉya- puravÀsina iti vibudha-pratyanÁkÀ utpattyÀ mahaujaso mahÀ-sÀhasino bhagavataÏ sakala- lokÀnubhÀvasya harer eva tejasÀ pratihata-balÀvalepÀ bileÌayÀ iva vasanti ye vai saramayendra-dÂtyÀ vÀgbhir mantra-varÉÀbhir indrÀd bibhyati. 05240311 tato 'dhastÀt pÀtÀle nÀga-loka-patayo vÀsuki-pramukhÀÏ ÌaÇkha-kulika- mahÀÌaÇkha-Ìveta-dhanaÈjaya-dhÃtarÀÍÊra-ÌaÇkhacÂËa-kambalÀÌvatara-devadattÀdayo mahÀ- bhogino mahÀmarÍÀ nivasanti yeÍÀm u ha vai paÈca-sapta-daÌa-Ìata-sahasra-ÌÁrÍÀÉÀÎ phaÉÀsu viracitÀ mahÀ-maÉayo rociÍÉavaÏ pÀtÀla-vivara-timira-nikaraÎ sva-rociÍÀ vidhamanti. 0525001 ÌrÁ-Ìuka uvÀca 05250011 tasya mÂla-deÌe triÎÌad-yojana-sahasrÀntara Àste yÀ vai kalÀ bhagavatas tÀmasÁ samÀkhyÀtÀnanta iti sÀtvatÁyÀ draÍÊÃ-dÃÌyayoÏ saÇkarÍaÉam aham ity abhimÀna-lakÍaÉaÎ yaÎ saÇkarÍaÉam ity ÀcakÍate. 05250021 yasyedaÎ kÍiti-maÉËalaÎ bhagavato 'nanta-mÂrteÏ sahasra-Ìirasa ekasminn eva ÌÁrÍaÉi dhriyamÀÉaÎ siddhÀrtha iva lakÍyate. 05250031 yasya ha vÀ idaÎ kÀlenopasaÈjihÁrÍato 'marÍa-viracita-rucira-bhramad-bhruvor antareÉa sÀÇkarÍaÉo nÀma rudra ekÀdaÌa-vyÂhas try-akÍas tri-ÌikhaÎ ÌÂlam uttambhayann udatiÍÊhat. 05250041 yasyÀÇghri-kamala-yugalÀruÉa-viÌada-nakha-maÉi-ÍaÉËa-maÉËaleÍv ahi-patayaÏ saha sÀtvatarÍabhair ekÀnta-bhakti-yogenÀvanamantaÏ sva-vadanÀni parisphurat-kuÉËala- prabhÀ-maÉËita-gaÉËa-sthalÀny ati-manoharÀÉi pramudita-manasaÏ khalu vilokayanti. 05250051 yasyaiva hi nÀga-rÀja-kumÀrya ÀÌiÍa ÀÌÀsÀnÀÌ cÀrv-aÇga-valaya-vilasita-viÌada- vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheÍv aguru-candana-kuÇkuma- paÇkÀnulepenÀvalimpamÀnÀs tad-abhimarÌanonmathita-hÃdaya-makara-dhvajÀveÌa-rucira- lalita-smitÀs tad-anurÀgamada-mudita-mada-vighÂrÉitÀruÉa-karuÉÀvaloka-nayana- vadanÀravindaÎ savrÁËaÎ kila vilokayanti. 05250061 sa eva bhagavÀn ananto 'nanta-guÉÀrÉava Àdi-deva upasaÎhÃtÀmarÍa-roÍa-vego lokÀnÀÎ svastaya Àste. 05250071 dhyÀyamÀnaÏ surÀsuroraga-siddha-gandharva-vidyÀdhara-muni-gaÉair anavarata- mada-mudita-vikÃta-vihvala-locanaÏ sulalita-mukharikÀmÃtenÀpyÀyamÀnaÏ sva-pÀrÍada- vibudha-yÂtha-patÁn aparimlÀna-rÀga-nava-tulasikÀmoda-madhv-Àsavena mÀdyan madhukara- vrÀta-madhura-gÁta-ÌriyaÎ vaijayantÁÎ svÀÎ vanamÀlÀÎ nÁla-vÀsÀ eka-kuÉËalo hala-kakudi kÃta-subhaga-sundara-bhujo bhagavÀn mahendro vÀraÉendra iva kÀÈcanÁÎ kakÍÀm udÀra-lÁlo bibharti. 05250081 ya eÍa evam anuÌruto dhyÀyamÀno mumukÍÂÉÀm anÀdi-kÀla-karma-vÀsanÀ- grathitam avidyÀmayaÎ hÃdaya-granthiÎ sattva-rajas-tamomayam antar-hÃdayaÎ gata ÀÌu nirbhinatti tasyÀnubhÀvÀn bhagavÀn svÀyambhuvo nÀradaÏ saha tumburuÉÀ sabhÀyÀÎ brahmaÉaÏ saÎÌlokayÀm Àsa. 05250091 utpatti-sthiti-laya-hetavo 'sya kalpÀÏ 05250092 sattvÀdyÀÏ prakÃti-guÉÀ yad-ÁkÍayÀsan 05250093 yad-rÂpaÎ dhruvam akÃtaÎ yad ekam Àtman 05250094 nÀnÀdhÀt katham u ha veda tasya vartma 05250101 mÂrtiÎ naÏ puru-kÃpayÀ babhÀra sattvaÎ 05250102 saÎÌuddhaÎ sad-asad idaÎ vibhÀti tatra 05250103 yal-lÁlÀÎ mÃga-patir Àdade 'navadyÀm 05250104 ÀdÀtuÎ svajana-manÀÎsy udÀra-vÁryaÏ 05250111 yan-nÀma Ìrutam anukÁrtayed akasmÀd 05250112 Àrto vÀ yadi patitaÏ pralambhanÀd vÀ 05250113 hanty aÎhaÏ sapadi nÃÉÀm aÌeÍam anyaÎ 05250114 kaÎ ÌeÍÀd bhagavata ÀÌrayen mumukÍuÏ 05250121 mÂrdhany arpitam aÉuvat sahasra-mÂrdhno 05250122 bhÂ-golaÎ sagiri-sarit-samudra-sattvam 05250123 ÀnantyÀd animita-vikramasya bhÂmnaÏ 05250124 ko vÁryÀÉy adhi gaÉayet sahasra-jihvaÏ 05250131 evam-prabhÀvo bhagavÀn ananto 05250132 duranta-vÁryoru-guÉÀnubhÀvaÏ 05250133 mÂle rasÀyÀÏ sthita Àtma-tantro 05250134 yo lÁlayÀ kÍmÀÎ sthitaye bibharti 05250141 etÀ hy eveha nÃbhir upagantavyÀ gatayo yathÀ-karma-vinirmitÀ yathopadeÌam anuvarÉitÀÏ kÀmÀn kÀmayamÀnaiÏ. 05250151 etÀvatÁr hi rÀjan puÎsaÏ pravÃtti-lakÍaÉasya dharmasya vipÀka-gataya uccÀvacÀ visadÃÌÀ yathÀ-praÌnaÎ vyÀcakhye kim anyat kathayÀma iti. 0526001 rÀjovÀca 05260011 maharÍa etad vaicitryaÎ lokasya katham iti. 0526002 ÃÍir uvÀca 05260021 tri-guÉatvÀt kartuÏ ÌraddhayÀ karma-gatayaÏ pÃthag-vidhÀÏ sarvÀ eva sarvasya tÀratamyena bhavanti. 05260021 athedÀnÁÎ pratiÍiddha-lakÍaÉasyÀdharmasya tathaiva kartuÏ ÌraddhÀyÀ vaisÀdÃÌyÀt karma-phalaÎ visadÃÌaÎ bhavati yÀ hy anÀdy-avidyayÀ kÃta-kÀmÀnÀÎ tat-pariÉÀma-lakÍaÉÀÏ sÃtayaÏ sahasraÌaÏ pravÃttÀs tÀsÀÎ prÀcuryeÉÀnuvarÉayiÍyÀmaÏ. 0526003 rÀjovÀca 05260031 narakÀ nÀma bhagavan kiÎ deÌa-viÌeÍÀ athavÀ bahis tri-lokyÀ Àhosvid antarÀla iti. 0526004 ÃÍir uvÀca 05260041 antarÀla eva tri-jagatyÀs tu diÌi dakÍiÉasyÀm adhastÀd bhÂmer upariÍÊÀc ca jalÀd yasyÀm agniÍvÀttÀdayaÏ pitÃ-gaÉÀ diÌi svÀnÀÎ gotrÀÉÀÎ parameÉa samÀdhinÀ satyÀ evÀÌiÍa ÀÌÀsÀnÀ nivasanti. 05260051 yatra ha vÀva bhagavÀn pitÃ-rÀjo vaivasvataÏ sva-viÍayaÎ prÀpiteÍu sva-puruÍair jantuÍu sampareteÍu yathÀ-karmÀvadyaÎ doÍam evÀnullaÇghita-bhagavac-chÀsanaÏ sagaÉo damaÎ dhÀrayati. 05260061 tatra haike narakÀn eka-viÎÌatiÎ gaÉayanti atha tÀÎs te rÀjan nÀma-rÂpa-lakÍaÉato 'nukramiÍyÀmas tÀmisro 'ndhatÀmisro rauravo mahÀrauravaÏ kumbhÁpÀkaÏ kÀlasÂtram asipatravanaÎ sÂkaramukham andhakÂpaÏ kÃmibhojanaÏ sandaÎÌas taptasÂrmir vajrakaÉÊaka-ÌÀlmalÁ vaitaraÉÁ pÂyodaÏ prÀÉarodho viÌasanaÎ lÀlÀbhakÍaÏ sÀrameyÀdanam avÁcir ayaÏpÀnam iti | kiÈca kÍÀrakardamo rakÍogaÉa-bhojanaÏ ÌÂlaproto dandaÌÂko 'vaÊa- nirodhanaÏ paryÀvartanaÏ sÂcÁmukham ity aÍÊÀ-viÎÌatir narakÀ vividha-yÀtanÀ-bhÂmayaÏ. 05260071 tatra yas tu para-vittÀpatya-kalatrÀÉy apaharati sa hi kÀla-pÀÌa-baddho yama- puruÍair ati-bhayÀnakais tÀmisre narake balÀn nipÀtyate anaÌanÀnudapÀna-daÉËa-tÀËana- santarjanÀdibhir yÀtanÀbhir yÀtyamÀno jantur yatra kaÌmalam ÀsÀdita ekadaiva mÂrcchÀm upayÀti tÀmisra-prÀye. 05260081 evam evÀndhatÀmisre yas tu vaÈcayitvÀ puruÍaÎ dÀrÀdÁn upayuÇkte yatra ÌarÁrÁ nipÀtyamÀno yÀtanÀ-stho vedanayÀ naÍÊa-matir naÍÊa-dÃÍÊiÌ ca bhavati yathÀ vanaspatir vÃÌcyamÀna-mÂlas tasmÀd andhatÀmisraÎ tam upadiÌanti. 05260091 yas tv iha vÀ etad aham iti mamedam iti bhÂta-droheÉa kevalaÎ sva-kuÊumbam evÀnudinaÎ prapuÍÉÀti sa tad iha vihÀya svayam eva tad-aÌubhena raurave nipatati. 05260101 ye tv iha yathaivÀmunÀ vihiÎsitÀ jantavaÏ paratra yama-yÀtanÀm upagataÎ ta eva ruravo bhÂtvÀ tathÀ tam eva vihiÎsanti tasmÀd rauravam ity Àh rurur iti sarpÀd ati-krÂra- sattvasyÀpadeÌaÏ. 05260111 evam eva mahÀrauravo yatra nipatitaÎ puruÍaÎ kravyÀdÀ nÀma ruravas taÎ kravyeÉa ghÀtayanti yaÏ kevalaÎ dehambharaÏ. 05260121 yas tv iha vÀ ugraÏ paÌÂn pakÍiÉo vÀ prÀÉata uparandhayati tam apakaruÉaÎ puruÍÀdair api vigarhitam amutra yamÀnucarÀÏ kumbhÁpÀke tapta-taile uparandhayanti. 05260131 yas tv iha brahma-dhruk sa kÀlasÂtra-saÎjÈake narake ayuta-yojana-parimaÉËale tÀmramaye tapta-khale upary-adhastÀd agny-arkÀbhyÀm ati-tapyamÀne 'bhiniveÌitaÏ kÍut- pipÀsÀbhyÀÎ ca dahyamÀnÀntar-bahiÏ-ÌarÁra Àste Ìete ceÍÊate 'vatiÍÊhati paridhÀvati ca yÀvanti paÌu-romÀÉi tÀvad varÍa-sahasrÀÉi. 05260141 yas tv iha vai nija-veda-pathÀd anÀpady apagataÏ pÀkhaÉËaÎ copagatas tam asi- patravanaÎ praveÌya kaÌayÀ praharanti tatra hÀsÀv itas tato dhÀvamÀna ubhayato dhÀrais tÀla-vanÀsi-patraiÌ chidyamÀna-sarvÀÇgo hÀ hato 'smÁti paramayÀ vedanayÀ mÂrcchitaÏ pade pade nipatati sva-dharmahÀ pÀkhaÉËÀnugataÎ phalaÎ bhuÇkte. 05260151 yas tv iha vai rÀjÀ rÀja-puruÍo vÀ adaÉËye daÉËaÎ praÉayati brÀhmaÉe vÀ ÌarÁra- daÉËaÎ sa pÀpÁyÀn narake 'mutra sÂkaramukhe nipatati tatrÀtibalair viniÍpiÍyamÀÉÀvayavo yathaivehekÍukhaÉËa Àrta-svareÉa svanayan kvacin mÂrcchitaÏ kaÌmalam upagato yathaivehÀ-dÃÍÊa-doÍÀ uparuddhÀÏ. 05260161 yas tv iha vai bhÂtÀnÀm ÁÌvaropakalpita-vÃttÁnÀm avivikta-para-vyathÀnÀÎ svayaÎ puruÍopakalpita-vÃttir vivikta-para-vyatho vyathÀm Àcarati sa paratrÀndhakÂpe tad- abhidroheÉa nipatati tatra hÀsau tair jantubhiÏ paÌu-mÃga-pakÍi-sarÁsÃpair maÌaka-yÂkÀ- matkuÉa-makÍikÀdibhir ye ke cÀbhidrugdhÀs taiÏ sarvato 'bhidruhyamÀÉas tamasi vihata- nidrÀ-nirvÃtir alabdhÀvasthÀnaÏ parikrÀmati yathÀ kuÌarÁre jÁvaÏ. 05260171 yas tv iha vÀ asaÎvibhajyÀÌnÀti yat kiÈcanopanatam anirmita-paÈca-yajÈo vÀyasa- saÎstutaÏ sa paratra kÃmibhojane narakÀdhame nipatati tatra Ìata-sahasra-yojane kÃmi-kuÉËe kÃmi-bhÂtaÏ svayaÎ kÃmibhir eva bhakÍyamÀÉaÏ kÃmi-bhojano yÀvat tad aprattÀprahÂtÀdo 'nirveÌam ÀtmÀnaÎ yÀtayate. 05260181 yas tv iha vai steyena balÀd vÀ hiraÉya-ratnÀdÁni brÀhmaÉasya vÀpaharaty anyasya vÀnÀpadi puruÍas tam amutra rÀjan yama-puruÍÀ ayasmayair agni-piÉËaiÏ sandaÎÌais tvaci niÍkuÍanti. 05260191 yas tv iha vÀ agamyÀÎ striyam agamyaÎ vÀ puruÍaÎ yoÍid abhigacchati tÀv amutra kaÌayÀ tÀËayantas tigmayÀ sÂrmyÀ lohamayyÀ puruÍam ÀliÇgayanti striyaÎ ca puruÍa-rÂpayÀ sÂrmyÀ. 05260201 yas tv iha vai sarvÀbhigamas tam amutra niraye vartamÀnaÎ vajrakaÉÊaka-ÌÀlmalÁm Àropya niÍkarÍanti. 05260211 ye tv iha vai rÀjanyÀ rÀja-puruÍÀ vÀ apÀkhaÉËÀ dharma-setÂn bhindanti te samparetya vaitaraÉyÀÎ nipatanti bhinna-maryÀdÀs tasyÀÎ niraya-parikhÀ-bhÂtÀyÀÎ nadyÀÎ yÀdo-gaÉair itas tato bhakÍyamÀÉÀ ÀtmanÀ na viyujyamÀnÀÌ cÀsubhir uhyamÀnÀÏ svÀghena karma-pÀkam anusmaranto viÉ-mÂtra-pÂya-ÌoÉita-keÌa-nakhÀsthi-medo-mÀÎsa-vasÀ- vÀhinyÀm upatapyante. 05260221 ye tv iha vai vÃÍalÁ-patayo naÍÊa-ÌaucÀcÀra-niyamÀs tyakta-lajjÀÏ paÌu-caryÀÎ caranti te cÀpi pretya pÂya-viÉ-mÂtra-ÌleÍma-malÀ-pÂrÉÀrÉave nipatanti tad evÀtibÁbhatsitam aÌnanti. 05260231 ye tv iha vai Ìva-gardabha-patayo brÀhmaÉÀdayo mÃgayÀ vihÀrÀ atÁrthe ca mÃgÀn nighnanti tÀn api samparetÀn lakÍya-bhÂtÀn yama-puruÍÀ iÍubhir vidhyanti. 05260241 ye tv iha vai dÀmbhikÀ dambha-yajÈeÍu paÌÂn viÌasanti tÀn amuÍmin loke vaiÌase narake patitÀn niraya-patayo yÀtayitvÀ viÌasanti. 05260251 yas tv iha vai savarÉÀÎ bhÀryÀÎ dvijo retaÏ pÀyayati kÀma-mohitas taÎ pÀpa-kÃtam amutra retaÏ-kulyÀyÀÎ pÀtayitvÀ retaÏ sampÀyayanti. 05260261 ye tv iha vai dasyavo 'gnidÀ garadÀ grÀmÀn sÀrthÀn vÀ vilumpanti rÀjÀno rÀja-bhaÊÀ vÀ tÀÎÌ cÀpi hi paretya yamadÂtÀ vajra-daÎÍÊrÀÏ ÌvÀnaÏ sapta-ÌatÀni viÎÌatiÌ ca sarabhasaÎ khÀdanti. 05260271 yas tv iha vÀ anÃtaÎ vadati sÀkÍye dravya-vinimaye dÀne vÀ kathaÈcit sa vai pretya narake 'vÁcimaty adhaÏ-ÌirÀ niravakÀÌe yojana-ÌatocchrÀyÀd giri-mÂrdhnaÏ sampÀtyate yatra jalam iva sthalam aÌma-pÃÍÊham avabhÀsate tad avÁcimat tilaÌo viÌÁryamÀÉa-ÌarÁro na mriyamÀ ÉaÏ punar Àropito nipatati. 05260281 yas tv iha vai vipro rÀjanyo vaiÌyo vÀ soma-pÁthas tat-kalatraÎ vÀ surÀÎ vrata-stho 'pi vÀ pibati pramÀdatas teÍÀÎ nirayaÎ nÁtÀnÀm urasi padÀkramyÀsye vahninÀ dravamÀÉaÎ kÀrÍÉÀyasaÎ niÍiÈcanti. 05260291 atha ca yas tv iha vÀ Àtma-sambhÀvanena svayam adhamo janma-tapo-vidyÀcÀra- varÉÀÌramavato varÁyaso na bahu manyeta sa mÃtaka eva mÃtvÀ kÍÀrakardame niraye 'vÀk-ÌirÀ nipÀtito durantÀ yÀtanÀ hy aÌnute. 05260301 ye tv iha vai puruÍÀÏ puruÍa-medhena yajante yÀÌ ca striyo nÃ-paÌÂn khÀdanti tÀÎÌ ca te paÌava iva nihatÀ yama-sadane yÀtayanto rakÍo-gaÉÀÏ saunikÀ iva svadhitinÀvadÀyÀsÃk pibanti nÃtyanti ca gÀyanti ca hÃÍyamÀÉÀ yatheha puruÍÀdÀÏ. 05260311 ye tv iha vÀ anÀgaso 'raÉye grÀme vÀ vaiÌrambhakair upasÃtÀn upaviÌrambhayya jijÁviÍÂn ÌÂla-sÂtrÀdiÍÂpaprotÀn krÁËanakatayÀ yÀtayanti te 'pi ca pretya yama-yÀtanÀsu ÌÂlÀdiÍu protÀtmÀnaÏ kÍut-tÃËbhyÀÎ cÀbhihatÀÏ kaÇka-vaÊÀdibhiÌ cetas tatas tigma-tuÉËair ÀhanyamÀnÀ Àtma-ÌamalaÎ smaranti. 05260321 ye tv iha vai bhÂtÀny udvejayanti narÀ ulbaÉa-svabhÀvÀ yathÀ dandaÌÂkÀs te 'pi pretya narake dandaÌÂkÀkhye nipatanti yatra nÃpa dandaÌÂkÀÏ paÈca-mukhÀÏ sapta-mukhÀ upasÃtya grasanti yathÀ bileÌayÀn. 05260331 ye tv iha vÀ andhÀvaÊa-kusÂla-guhÀdiÍu bhÂtÀni nirundhanti tathÀmutra teÍv evopaveÌya sagareÉa vahninÀ dhÂmena nirundhanti. 05260341 yas tv iha vÀ atithÁn abhyÀgatÀn vÀ gÃha-patir asakÃd upagata-manyur didhakÍur iva pÀpena cakÍuÍÀ nirÁkÍate tasya cÀpi niraye pÀpa-dÃÍÊer akÍiÉÁ vajra-tuÉËÀ gÃdhrÀÏ kaÇka-kÀka- vaÊÀdayaÏ prasahyoru-balÀd utpÀÊayanti. 05260351 yas tv iha vÀ ÀËhyÀbhimatir ahaÇkÃtis tiryak-prekÍaÉaÏ sarvato 'bhiviÌaÇkÁ artha- vyaya-nÀÌa-cintayÀ pariÌuÍyamÀÉa-hÃdaya-vadano nirvÃtim anavagato graha ivÀrtham abhirakÍati sa cÀpi pretya tad-utpÀdanotkarÍaÉa-saÎrakÍaÉa-Ìamala-grahaÏ sÂcÁmukhe narake nipatati yatra ha vitta-grahaÎ pÀpa-puruÍaÎ dharmarÀja-puruÍÀ vÀyakÀ iva sarvato 'ÇgeÍu sÂtraiÏ parivayanti. 05260361 evaÎ-vidhÀ narakÀ yamÀlaye santi ÌataÌaÏ sahasraÌas teÍu sarveÍu ca sarva evÀdharma-vartino ye kecid ihoditÀ anuditÀÌ cÀvani-pate paryÀyeÉa viÌanti tathaiva dharmÀnuvartina itaratra iha tu punar-bhave ta ubhaya-ÌeÍÀbhyÀÎ niviÌanti. 05260371 nivÃtti-lakÍaÉa-mÀrga ÀdÀv eva vyÀkhyÀtaÏ | etÀvÀn evÀÉËa-koÌo yaÌ caturdaÌadhÀ purÀÉeÍu vikalpita upagÁyate yat tad bhagavato nÀrÀyaÉasya sÀkÍÀn mahÀ-puruÍasya sthaviÍÊhaÎ rÂpam ÀtmamÀyÀ-guÉamayam anuvarÉitam ÀdÃtaÏ paÊhati ÌÃÉoti ÌrÀvayati sa upageyaÎ bhagavataÏ paramÀtmano 'grÀhyam api ÌraddhÀ-bhakti-viÌuddha-buddhir veda. 05260381 ÌrutvÀ sthÂlaÎ tathÀ sÂkÍmaÎ rÂpaÎ bhagavato yatiÏ 05260382 sthÂle nirjitam ÀtmÀnaÎ ÌanaiÏ sÂkÍmaÎ dhiyÀ nayed iti 05260391 bhÂ-dvÁpa-varÍa-sarid-adri-nabhaÏ-samudra- | 05260392 pÀtÀla-diÇ-naraka-bhÀgaÉa-loka-saÎsthÀ 05260393 gÁtÀ mayÀ tava nÃpÀdbhutam ÁÌvarasya 05260394 sthÂlaÎ vapuÏ sakala-jÁva-nikÀya-dhÀma 0601001 ÌrÁparÁkÍiduvÀca 06010011 nivÃttimÀrgaÏ kathita Àdau bhagavatÀ yathÀ 06010012 kramayogopalabdhena brahmaÉÀ yadasaÎsÃtiÏ 06010021 pravÃttilakÍaÉaÌcaiva traiguÉyaviÍayo mune 06010022 yo 'sÀvalÁnaprakÃterguÉasargaÏ punaÏ punaÏ 06010031 adharmalakÍaÉÀ nÀnÀ narakÀÌcÀnuvarÉitÀÏ 06010032 manvantaraÌca vyÀkhyÀta ÀdyaÏ svÀyambhuvo yataÏ 06010041 priyavratottÀnapadorvaÎÌastaccaritÀni ca 06010042 dvÁpavarÍasamudrÀdri nadyudyÀnavanaspatÁn 06010051 dharÀmaÉËalasaÎsthÀnaÎ bhÀgalakÍaÉamÀnataÏ 06010052 jyotiÍÀÎ vivarÀÉÀÎ ca yathedamasÃjadvibhuÏ 06010061 adhuneha mahÀbhÀga yathaiva narakÀn naraÏ 06010062 nÀnograyÀtanÀn neyÀt tan me vyÀkhyÀtumarhasi 0601007 ÌrÁÌuka uvÀca 06010071 na cedihaivÀpacitiÎ yathÀÎhasaÏ | kÃtasya kuryÀn manauktapÀÉibhiÏ 06010072 dhruvaÎ sa vai pretya narakÀn upaiti | ye kÁrtitÀ me bhavatastigmayÀtanÀÏ 06010081 tasmÀt puraivÀÌviha pÀpaniÍkÃtau | yateta mÃtyoravipadyatÀtmanÀ 06010082 doÍasya dÃÍÊvÀ gurulÀghavaÎ yathÀ | bhiÍak cikitseta rujÀÎ nidÀnavit 0601009 ÌrÁrÀjovÀca 06010091 dÃÍÊaÌrutÀbhyÀÎ yat pÀpaÎ jÀnannapy Àtmano 'hitam 06010092 karoti bhÂyo vivaÌaÏ prÀyaÌcittamatho katham 06010101 kvacin nivartate 'bhadrÀt kvacic carati tat punaÏ 06010102 prÀyaÌcittamatho 'pÀrthaÎ manye kuÈjaraÌaucavat 0601011 ÌrÁbÀdarÀyaÉiruvÀca 06010111 karmaÉÀ karmanirhÀro na hy Àtyantika iÍyate 06010112 avidvadadhikÀritvÀt prÀyaÌcittaÎ vimarÌanam 06010121 nÀÌnataÏ pathyamevÀnnaÎ vyÀdhayo 'bhibhavanti hi 06010122 evaÎ niyamakÃdrÀjan ÌanaiÏ kÍemÀya kalpate 06010131 tapasÀ brahmacaryeÉa Ìamena ca damena ca 06010132 tyÀgena satyaÌaucÀbhyÀÎ yamena niyamena vÀ 06010141 dehavÀgbuddhijaÎ dhÁrÀ dharmajÈÀÏ ÌraddhayÀnvitÀÏ 06010142 kÍipanty aghaÎ mahadapi veÉugulmamivÀnalaÏ 06010151 kecit kevalayÀ bhaktyÀ vÀsudevaparÀyaÉÀÏ 06010152 aghaÎ dhunvanti kÀrtsnyena nÁhÀramiva bhÀskaraÏ 06010161 na tathÀ hy aghavÀn rÀjan pÂyeta tapÀadibhiÏ 06010162 yathÀ kÃÍÉÀrpitaprÀÉastatpuruÍaniÍevayÀ 06010171 sadhrÁcÁno hy ayaÎ loke panthÀÏ kÍemo 'kutobhayaÏ 06010172 suÌÁlÀÏ sÀdhavo yatra nÀrÀyaÉaparÀyaÉÀÏ 06010181 prÀyaÌcittÀni cÁrÉÀni nÀrÀyaÉaparÀÇmukham 06010182 na niÍpunanti rÀjendra surÀkumbhamivÀpagÀÏ 06010191 sakÃn manaÏ kÃÍÉapadÀravindayor | niveÌitaÎ tadguÉarÀgi yairiha 06010192 na te yamaÎ pÀÌabhÃtaÌca tadbhaÊÀn | svapne 'pi paÌyanti hi cÁrÉaniÍkÃtÀÏ 06010201 atra codÀharantÁmamitihÀsaÎ purÀtanam 06010202 dÂtÀnÀÎ viÍÉuyamayoÏ saÎvÀdastaÎ nibodha me 06010211 kÀnyakubje dvijaÏ kaÌciddÀsÁpatirajÀmilaÏ 06010212 nÀmnÀ naÍÊasadÀcÀro dÀsyÀÏ saÎsargadÂÍitaÏ 06010221 bandyakÍaiÏ kaitavaiÌcauryairgarhitÀÎ vÃttimÀsthitaÏ 06010222 bibhrat kuÊumbamaÌuciryÀtayÀmÀsa dehinaÏ 06010231 evaÎ nivasatastasya lÀlayÀnasya tatsutÀn 06010232 kÀlo 'tyagÀn mahÀn rÀjannaÍÊÀÌÁtyÀyuÍaÏ samÀÏ 06010241 tasya pravayasaÏ putrÀ daÌa teÍÀÎ tu yo 'vamaÏ 06010242 bÀlo nÀrÀyaÉo nÀmnÀ pitroÌca dayito bhÃÌam 06010251 sa baddhahÃdayastasminnarbhake kalabhÀÍiÉi 06010252 nirÁkÍamÀÉastallÁlÀÎ mumude jaraÊho bhÃÌam 06010261 bhuÈjÀnaÏ prapiban khÀdan bÀlakaÎ snehayantritaÏ 06010262 bhojayan pÀyayan mÂËho na vedÀgatamantakam 06010271 sa evaÎ vartamÀno 'jÈo mÃtyukÀla upasthite 06010272 matiÎ cakÀra tanaye bÀle nÀrÀyaÉÀhvaye 06010281 sa pÀÌahastÀÎstrÁn dÃÍÊvÀ puruÍÀn atidÀruÉÀn 06010282 vakratuÉËÀn ÂrdhvaromÉa ÀtmÀnaÎ netumÀgatÀn 06010291 dÂre krÁËanakÀsaktaÎ putraÎ nÀrÀyaÉÀhvayam 06010292 plÀvitena svareÉoccairÀjuhÀvÀkulendriyaÏ 06010301 niÌamya mriyamÀÉasya mukhato harikÁrtanam 06010302 bharturnÀma mahÀrÀja pÀrÍadÀÏ sahasÀpatan 06010311 vikarÍato 'ntarhÃdayÀddÀsÁpatimajÀmilam 06010312 yamapreÍyÀn viÍÉudÂtÀ vÀrayÀmÀsurojasÀ 06010321 ÂcurniÍedhitÀstÀÎste vaivasvatapuraÏsarÀÏ 06010322 ke yÂyaÎ pratiÍeddhÀro dharmarÀjasya ÌÀsanam 06010331 kasya vÀ kuta ÀyÀtÀÏ kasmÀdasya niÍedhatha 06010332 kiÎ devÀ upadevÀ yÀ yÂyaÎ kiÎ siddhasattamÀÏ 06010341 sarve padmapalÀÌÀkÍÀÏ pÁtakauÌeyavÀsasaÏ 06010342 kirÁÊinaÏ kuÉËalino lasatpuÍkaramÀlinaÏ 06010351 sarve ca nÂtnavayasaÏ sarve cÀrucaturbhujÀÏ 06010352 dhanurniÍaÇgÀsigadÀ ÌaÇkhacakrÀmbujaÌriyaÏ 06010361 diÌo vitimirÀlokÀÏ kurvantaÏ svena tejasÀ 06010362 kimarthaÎ dharmapÀlasya kiÇkarÀn no niÍedhatha 0601037 ÌrÁÌuka uvÀca 06010371 ity ukte yamadÂtaiste vÀsudevoktakÀriÉaÏ 06010372 tÀn pratyÂcuÏ prahasyedaÎ meghanirhrÀdayÀ girÀ 0601038 ÌrÁviÍÉudÂtÀ ÂcuÏ 06010381 yÂyaÎ vai dharmarÀjasya yadi nirdeÌakÀriÉaÏ 06010382 brÂta dharmasya nastattvaÎ yac cÀdharmasya lakÍaÉam 06010391 kathaÎ sviddhriyate daÉËaÏ kiÎ vÀsya sthÀnamÁpsitam 06010392 daÉËyÀÏ kiÎ kÀriÉaÏ sarve Àho svit katicin nÃÉÀm 0601040 yamadÂtÀ ÂcuÏ 06010401 vedapraÉihito dharmo hy adharmastadviparyayaÏ 06010402 vedo nÀrÀyaÉaÏ sÀkÍÀt svayambhÂriti ÌuÌruma 06010411 yena svadhÀmny amÁ bhÀvÀ rajaÏsattvatamomayÀÏ 06010412 guÉanÀmakriyÀrÂpairvibhÀvyante yathÀtatham 06010421 sÂryo 'gniÏ khaÎ maruddevaÏ somaÏ sandhyÀhanÁ diÌaÏ 06010422 kaÎ kuÏ svayaÎ dharma iti hy ete daihyasya sÀkÍiÉaÏ 06010431 etairadharmo vijÈÀtaÏ sthÀnaÎ daÉËasya yujyate 06010432 sarve karmÀnurodhena daÉËamarhanti kÀriÉaÏ 06010441 sambhavanti hi bhadrÀÉi viparÁtÀni cÀnaghÀÏ 06010442 kÀriÉÀÎ guÉasaÇgo 'sti dehavÀn na hy akarmakÃt 06010451 yena yÀvÀn yathÀdharmo dharmo veha samÁhitaÏ 06010452 sa eva tatphalaÎ bhuÇkte tathÀ tÀvadamutra vai 06010461 yatheha devapravarÀstraividhyamupalabhyate 06010462 bhÂteÍu guÉavaicitryÀt tathÀnyatrÀnumÁyate 06010471 vartamÀno 'nyayoÏ kÀlo guÉÀbhijÈÀpako yathÀ 06010472 evaÎ janmÀnyayoretaddharmÀdharmanidarÌanam 06010481 manasaiva pure devaÏ pÂrvarÂpaÎ vipaÌyati 06010482 anumÁmÀÎsate 'pÂrvaÎ manasÀ bhagavÀn ajaÏ 06010491 yathÀjÈastamasÀ yukta upÀste vyaktameva hi 06010492 na veda pÂrvamaparaÎ naÍÊajanmasmÃtistathÀ 06010501 paÈcabhiÏ kurute svÀrthÀn paÈca vedÀtha paÈcabhiÏ 06010502 ekastu ÍoËaÌena trÁn svayaÎ saptadaÌo 'Ìnute 06010511 tadetat ÍoËaÌakalaÎ liÇgaÎ ÌaktitrayaÎ mahat 06010512 dhatte 'nusaÎsÃtiÎ puÎsi harÍaÌokabhayÀrtidÀm 06010521 dehy ajÈo 'jitaÍaËvargo necchan karmÀÉi kÀryate 06010522 koÌakÀra ivÀtmÀnaÎ karmaÉÀcchÀdya muhyati 06010531 na hi kaÌcit kÍaÉamapi jÀtu tiÍÊhaty akarmakÃt 06010532 kÀryate hy avaÌaÏ karma guÉaiÏ svÀbhÀvikairbalÀt 06010541 labdhvÀ nimittamavyaktaÎ vyaktÀvyaktaÎ bhavaty uta 06010542 yathÀyoni yathÀbÁjaÎ svabhÀvena balÁyasÀ 06010551 eÍa prakÃtisaÇgena puruÍasya viparyayaÏ 06010552 ÀsÁt sa eva na cirÀdÁÌasaÇgÀdvilÁyate 06010561 ayaÎ hi ÌrutasampannaÏ ÌÁlavÃttaguÉÀlayaÏ 06010562 dhÃtavrato mÃdurdÀntaÏ satyavÀÇ mantravic chuciÏ 06010571 gurvagnyatithivÃddhÀnÀÎ ÌuÌrÂÍuranahaÇkÃtaÏ 06010572 sarvabhÂtasuhÃt sÀdhurmitavÀg anasÂyakaÏ 06010581 ekadÀsau vanaÎ yÀtaÏ pitÃsandeÌakÃddvijaÏ 06010582 ÀdÀya tata ÀvÃttaÏ phalapuÍpasamitkuÌÀn 06010591 dadarÌa kÀminaÎ kaÈcic chÂdraÎ saha bhujiÍyayÀ 06010592 pÁtvÀ ca madhu maireyaÎ madÀghÂrÉitanetrayÀ 06010601 mattayÀ viÌlathannÁvyÀ vyapetaÎ nirapatrapam 06010602 krÁËantamanugÀyantaÎ hasantamanayÀntike 06010611 dÃÍÊvÀ tÀÎ kÀmaliptena bÀhunÀ parirambhitÀm 06010612 jagÀma hÃcchayavaÌaÎ sahasaiva vimohitaÏ 06010621 stambhayannÀtmanÀtmÀnaÎ yÀvat sattvaÎ yathÀÌrutam 06010622 na ÌaÌÀka samÀdhÀtuÎ mano madanavepitam 06010631 tannimittasmaravyÀja grahagrasto vicetanaÏ 06010632 tÀmeva manasÀ dhyÀyan svadharmÀdvirarÀma ha 06010641 tÀmeva toÍayÀmÀsa pitryeÉÀrthena yÀvatÀ 06010642 grÀmyairmanoramaiÏ kÀmaiÏ prasÁdeta yathÀ tathÀ 06010651 viprÀÎ svabhÀryÀmaprauËhÀÎ kule mahati lambhitÀm 06010652 visasarjÀcirÀt pÀpaÏ svairiÉyÀpÀÇgaviddhadhÁÏ 06010661 yatastataÌcopaninye nyÀyato 'nyÀyato dhanam 06010662 babhÀrÀsyÀÏ kuÊumbinyÀÏ kuÊumbaÎ mandadhÁrayam 06010671 yadasau ÌÀstramullaÇghya svairacÀry atigarhitaÏ 06010672 avartata ciraÎ kÀlamaghÀyuraÌucirmalÀt 06010681 tata enaÎ daÉËapÀÉeÏ sakÀÌaÎ kÃtakilbiÍam 06010682 neÍyÀmo 'kÃtanirveÌaÎ yatra daÉËena Ìuddhyati 0602001 ÌrÁbÀdarÀyaÉiruvÀca 06020011 evaÎ te bhagavaddÂtÀ yamadÂtÀbhibhÀÍitam 06020012 upadhÀryÀtha tÀn rÀjan pratyÀhurnayakovidÀÏ 0602002 ÌrÁviÍÉudÂtÀ ÂcuÏ 06020021 aho kaÍÊaÎ dharmadÃÌÀmadharmaÏ spÃÌate sabhÀm 06020022 yatrÀdaÉËyeÍvapÀpeÍu daÉËo yairdhriyate vÃthÀ 06020031 prajÀnÀÎ pitaro ye ca ÌÀstÀraÏ sÀdhavaÏ samÀÏ 06020032 yadi syÀt teÍu vaiÍamyaÎ kaÎ yÀnti ÌaraÉaÎ prajÀÏ 06020041 yadyadÀcarati ÌreyÀn itarastat tadÁhate 06020042 sa yat pramÀÉaÎ kurute lokastadanuvartate 06020051 yasyÀÇke Ìira ÀdhÀya lokaÏ svapiti nirvÃtaÏ 06020052 svayaÎ dharmamadharmaÎ vÀ na hi veda yathÀ paÌuÏ 06020061 sa kathaÎ nyarpitÀtmÀnaÎ kÃtamaitramacetanam 06020062 visrambhaÉÁyo bhÂtÀnÀÎ saghÃÉo dogdhumarhati 06020071 ayaÎ hi kÃtanirveÌo janmakoÊyaÎhasÀmapi 06020072 yadvyÀjahÀra vivaÌo nÀma svastyayanaÎ hareÏ 06020081 etenaiva hy aghono 'sya kÃtaÎ syÀdaghaniÍkÃtam 06020082 yadÀ nÀrÀyaÉÀyeti jagÀda caturakÍaram 06020091 stenaÏ surÀpo mitradhrug brahmahÀ gurutalpagaÏ 06020092 strÁrÀjapitÃgohantÀ ye ca pÀtakino 'pare 06020101 sarveÍÀmapy aghavatÀmidameva suniÍkÃtam 06020102 nÀmavyÀharaÉaÎ viÍÉoryatastadviÍayÀ matiÏ 06020111 na niÍkÃtairuditairbrahmavÀdibhis | tathÀ viÌuddhyaty aghavÀn vratÀdibhiÏ 06020112 yathÀ harernÀmapadairudÀhÃtais | taduttamaÌlokaguÉopalambhakam 06020121 naikÀntikaÎ taddhi kÃte 'pi niÍkÃte | manaÏ punardhÀvati cedasatpathe 06020122 tat karmanirhÀramabhÁpsatÀÎ harer | guÉÀnuvÀdaÏ khalu sattvabhÀvanaÏ 06020131 athainaÎ mÀpanayata kÃtÀÌeÍÀghaniÍkÃtam 06020132 yadasau bhagavannÀma mriyamÀÉaÏ samagrahÁt 06020141 sÀÇketyaÎ pÀrihÀsyaÎ vÀ stobhaÎ helanameva vÀ 06020142 vaikuÉÊhanÀmagrahaÉamaÌeÍÀghaharaÎ viduÏ 06020151 patitaÏ skhalito bhagnaÏ sandaÍÊastapta ÀhataÏ 06020152 haririty avaÌenÀha pumÀn nÀrhati yÀtanÀÏ 06020161 gurÂÉÀÎ ca laghÂnÀÎ ca gurÂÉi ca laghÂni ca 06020162 prÀyaÌcittÀni pÀpÀnÀÎ jÈÀtvoktÀni maharÍibhiÏ 06020171 taistÀny aghÀni pÂyante tapodÀnavratÀdibhiÏ 06020172 nÀdharmajaÎ taddhÃdayaÎ tadapÁÌÀÇghrisevayÀ 06020181 ajÈÀnÀdathavÀ jÈÀnÀduttamaÌlokanÀma yat 06020182 saÇkÁrtitamaghaÎ puÎso dahededho yathÀnalaÏ 06020191 yathÀgadaÎ vÁryatamamupayuktaÎ yadÃcchayÀ 06020192 ajÀnato 'py ÀtmaguÉaÎ kuryÀn mantro 'py udÀhÃtaÏ 0602020 ÌrÁÌuka uvÀca 06020201 ta evaÎ suvinirÉÁya dharmaÎ bhÀgavataÎ nÃpa 06020202 taÎ yÀmyapÀÌÀn nirmucya vipraÎ mÃtyoramÂmucan 06020211 iti pratyuditÀ yÀmyÀ dÂtÀ yÀtvÀ yamÀntikam 06020212 yamarÀjÈe yathÀ sarvamÀcacakÍurarindama 06020221 dvijaÏ pÀÌÀdvinirmukto gatabhÁÏ prakÃtiÎ gataÏ 06020222 vavande ÌirasÀ viÍÉoÏ kiÇkarÀn darÌanotsavaÏ 06020231 taÎ vivakÍumabhipretya mahÀpuruÍakiÇkarÀÏ 06020232 sahasÀ paÌyatastasya tatrÀntardadhire 'nagha 06020241 ajÀmilo 'py athÀkarÉya dÂtÀnÀÎ yamakÃÍÉayoÏ 06020242 dharmaÎ bhÀgavataÎ ÌuddhaÎ traivedyaÎ ca guÉÀÌrayam 06020251 bhaktimÀn bhagavaty ÀÌu mÀhÀtmyaÌravaÉÀddhareÏ 06020252 anutÀpo mahÀn ÀsÁt smarato 'ÌubhamÀtmanaÏ 06020261 aho me paramaÎ kaÍÊamabhÂdavijitÀtmanaÏ 06020262 yena viplÀvitaÎ brahma vÃÍalyÀÎ jÀyatÀtmanÀ 06020271 dhiÇ mÀÎ vigarhitaÎ sadbhirduÍkÃtaÎ kulakajjalam 06020272 hitvÀ bÀlÀÎ satÁÎ yo 'haÎ surÀpÁmasatÁmagÀm 06020281 vÃddhÀvanÀthau pitarau nÀnyabandh tapasvinau 06020282 aho mayÀdhunÀ tyaktÀvakÃtajÈena nÁcavat 06020291 so 'haÎ vyaktaÎ patiÍyÀmi narake bhÃÌadÀruÉe 06020292 dharmaghnÀÏ kÀmino yatra vindanti yamayÀtanÀÏ 06020301 kimidaÎ svapna Àho svit sÀkÍÀddÃÍÊamihÀdbhutam 06020302 kva yÀtÀ adya te ye mÀÎ vyakarÍan pÀÌapÀÉayaÏ 06020311 atha te kva gatÀÏ siddhÀÌcatvÀraÌcÀrudarÌanÀÏ 06020312 vyÀmocayan nÁyamÀnaÎ baddhvÀ pÀÌairadho bhuvaÏ 06020321 athÀpi me durbhagasya vibudhottamadarÌane 06020322 bhavitavyaÎ maÇgalena yenÀtmÀ me prasÁdati 06020331 anyathÀ mriyamÀÉasya nÀÌucervÃÍalÁpateÏ 06020332 vaikuÉÊhanÀmagrahaÉaÎ jihvÀ vaktumihÀrhati 06020341 kva cÀhaÎ kitavaÏ pÀpo brahmaghno nirapatrapaÏ 06020342 kva ca nÀrÀyaÉety etadbhagavannÀma maÇgalam 06020351 so 'haÎ tathÀ yatiÍyÀmi yatacittendriyÀnilaÏ 06020352 yathÀ na bhÂya ÀtmÀnamandhe tamasi majjaye 06020361 vimucya tamimaÎ bandhamavidyÀkÀmakarmajam 06020362 sarvabhÂtasuhÃc chÀnto maitraÏ karuÉa ÀtmavÀn 06020371 mocaye grastamÀtmÀnaÎ yoÍinmayyÀtmamÀyayÀ 06020372 vikrÁËito yayaivÀhaÎ krÁËÀmÃga ivÀdhamaÏ 06020381 mamÀhamiti dehÀdau hitvÀmithyÀrthadhÁrmatim 06020382 dhÀsye mano bhagavati ÌuddhaÎ tatkÁrtanÀdibhiÏ 0602039 ÌrÁÌuka uvÀca 06020391 iti jÀtasunirvedaÏ kÍaÉasaÇgena sÀdhuÍu 06020392 gaÇgÀdvÀramupeyÀya muktasarvÀnubandhanaÏ 06020401 sa tasmin devasadana ÀsÁno yogamÀsthitaÏ 06020402 pratyÀhÃtendriyagrÀmo yuyoja mana Àtmani 06020411 tato guÉebhya ÀtmÀnaÎ viyujyÀtmasamÀdhinÀ 06020412 yuyuje bhagavaddhÀmni brahmaÉy anubhavÀtmani 06020421 yarhy upÀratadhÁstasminnadrÀkÍÁt puruÍÀn puraÏ 06020422 upalabhyopalabdhÀn prÀg vavande ÌirasÀ dvijaÏ 06020431 hitvÀ kalevaraÎ tÁrthe gaÇgÀyÀÎ darÌanÀdanu 06020432 sadyaÏ svarÂpaÎ jagÃhe bhagavatpÀrÌvavartinÀm 06020441 sÀkaÎ vihÀyasÀ vipro mahÀpuruÍakiÇkaraiÏ 06020442 haimaÎ vimÀnamÀruhya yayau yatra ÌriyaÏ patiÏ 06020451 evaÎ sa viplÀvitasarvadharmÀ | dÀsyÀÏ patiÏ patito garhyakarmaÉÀ 06020452 nipÀtyamÀno niraye hatavrataÏ | sadyo vimukto bhagavannÀma gÃhÉan 06020461 nÀtaÏ paraÎ karmanibandhakÃntanaÎ | mumukÍatÀÎ tÁrthapadÀnukÁrtanÀt 06020462 na yat punaÏ karmasu sajjate mano | rajastamobhyÀÎ kalilaÎ tato 'nyathÀ 06020471 ya etaÎ paramaÎ guhyamitihÀsamaghÀpaham 06020472 ÌÃÉuyÀc chraddhayÀ yukto yaÌca bhaktyÀnukÁrtayet 06020481 na vai sa narakaÎ yÀti nekÍito yamakiÇkaraiÏ 06020482 yady apy amaÇgalo martyo viÍÉuloke mahÁyate 06020491 mriyamÀÉo harernÀma gÃÉan putropacÀritam 06020492 ajÀmilo 'py agÀddhÀma kimuta ÌraddhayÀ gÃÉan 0603001 ÌrÁrÀjovÀca 06030011 niÌamya devaÏ svabhaÊopavarÉitaÎ | pratyÀha kiÎ tÀn api dharmarÀjaÏ 06030012 evaÎ hatÀjÈo vihatÀn murÀrer | naideÌikairyasya vaÌe jano 'yam 06030021 yamasya devasya na daÉËabhaÇgaÏ | kutaÌcanarÍe ÌrutapÂrva ÀsÁt 06030022 etan mune vÃÌcati lokasaÎÌayaÎ | na hi tvadanya iti me viniÌcitam 0603003 ÌrÁÌuka uvÀca 06030031 bhagavatpuruÍai rÀjan yÀmyÀÏ pratihatodyamÀÏ 06030032 patiÎ vijÈÀpayÀmÀsuryamaÎ saÎyamanÁpatim 0603004 yamadÂtÀ ÂcuÏ 06030041 kati santÁha ÌÀstÀro jÁvalokasya vai prabho 06030042 traividhyaÎ kurvataÏ karma phalÀbhivyaktihetavaÏ 06030051 yadi syurbahavo loke ÌÀstÀro daÉËadhÀriÉaÏ 06030052 kasya syÀtÀÎ na vÀ kasya mÃtyuÌcÀmÃtameva vÀ 06030061 kintu ÌÀstÃbahutve syÀdbahÂnÀmiha karmiÉÀm 06030062 ÌÀstÃtvamupacÀro hi yathÀ maÉËalavartinÀm 06030071 atastvameko bhÂtÀnÀÎ seÌvarÀÉÀmadhÁÌvaraÏ 06030072 ÌÀstÀ daÉËadharo nÅÉÀÎ ÌubhÀÌubhavivecanaÏ 06030081 tasya te vihito daÉËo na loke vartate 'dhunÀ 06030082 caturbhiradbhutaiÏ siddhairÀjÈÀ te vipralambhitÀ 06030091 nÁyamÀnaÎ tavÀdeÌÀdasmÀbhiryÀtanÀgÃhÀn 06030092 vyÀmocayan pÀtakinaÎ chittvÀ pÀÌÀn prasahya te 06030101 tÀÎste veditumicchÀmo yadi no manyase kÍamam 06030102 nÀrÀyaÉety abhihite mÀ bhairity Àyayurdrutam 0603011 ÌrÁbÀdarÀyaÉiruvÀca 06030111 iti devaÏ sa ÀpÃÍÊaÏ prajÀsaÎyamano yamaÏ 06030112 prÁtaÏ svadÂtÀn pratyÀha smaran pÀdÀmbujaÎ hareÏ 0603012 yama uvÀca 06030121 paro madanyo jagatastasthuÍaÌca | otaÎ protaÎ paÊavadyatra viÌvam 06030122 yadaÎÌato 'sya sthitijanmanÀÌÀ | nasy otavadyasya vaÌe ca lokaÏ 06030131 yo nÀmabhirvÀci janaÎ nijÀyÀÎ | badhnÀti tantryÀmiva dÀmabhirgÀÏ 06030132 yasmai baliÎ ta ime nÀmakarma | nibandhabaddhÀÌcakitÀ vahanti 06030141 ahaÎ mahendro nirÃtiÏ pracetÀÏ | somo 'gnirÁÌaÏ pavano viriÈciÏ 06030142 ÀdityaviÌve vasavo 'tha sÀdhyÀ | marudgaÉÀ rudragaÉÀÏ sasiddhÀÏ 06030151 anye ca ye viÌvasÃjo 'mareÌÀ | bhÃgvÀdayo 'spÃÍÊarajastamaskÀÏ 06030152 yasyehitaÎ na viduÏ spÃÍÊamÀyÀÏ | sattvapradhÀnÀ api kiÎ tato 'nye 06030161 yaÎ vai na gobhirmanasÀsubhirvÀ | hÃdÀ girÀ vÀsubhÃto vicakÍate 06030162 ÀtmÀnamantarhÃdi santamÀtmanÀÎ | cakÍuryathaivÀkÃtayastataÏ param 06030171 tasyÀtmatantrasya hareradhÁÌituÏ | parasya mÀyÀdhipatermahÀtmanaÏ 06030172 prÀyeÉa dÂtÀ iha vai manoharÀÌ | caranti tadrÂpaguÉasvabhÀvÀÏ 06030181 bhÂtÀni viÍÉoÏ surapÂjitÀni | durdarÌaliÇgÀni mahÀdbhutÀni 06030182 rakÍanti tadbhaktimataÏ parebhyo | mattaÌca martyÀn atha sarvataÌca 06030191 dharmaÎ tu sÀkÍÀdbhagavatpraÉÁtaÎ | na vai vidurÃÍayo nÀpi devÀÏ 06030192 na siddhamukhyÀ asurÀ manuÍyÀÏ | kuto nu vidyÀdharacÀraÉÀdayaÏ 06030201 svayambhÂrnÀradaÏ ÌambhuÏ kumÀraÏ kapilo manuÏ 06030202 prahlÀdo janako bhÁÍmo balirvaiyÀsakirvayam 06030211 dvÀdaÌaite vijÀnÁmo dharmaÎ bhÀgavataÎ bhaÊÀÏ 06030212 guhyaÎ viÌuddhaÎ durbodhaÎ yaÎ jÈÀtvÀmÃtamaÌnute 06030221 etÀvÀn eva loke 'smin puÎsÀÎ dharmaÏ paraÏ smÃtaÏ 06030222 bhaktiyogo bhagavati tannÀmagrahaÉÀdibhiÏ 06030231 nÀmoccÀraÉamÀhÀtmyaÎ hareÏ paÌyata putrakÀÏ 06030232 ajÀmilo 'pi yenaiva mÃtyupÀÌÀdamucyata 06030241 etÀvatÀlamaghanirharaÉÀya puÎsÀÎ 06030242 saÇkÁrtanaÎ bhagavato guÉakarmanÀmnÀm 06030243 vikruÌya putramaghavÀn yadajÀmilo 'pi 06030244 nÀrÀyaÉeti mriyamÀÉa iyÀya muktim 06030251 prÀyeÉa veda tadidaÎ na mahÀjano 'yaÎ 06030252 devyÀ vimohitamatirbata mÀyayÀlam 06030253 trayyÀÎ jaËÁkÃtamatirmadhupuÍpitÀyÀÎ 06030254 vaitÀnike mahati karmaÉi yujyamÀnaÏ 06030261 evaÎ vimÃÌya sudhiyo bhagavaty anante 06030262 sarvÀtmanÀ vidadhate khalu bhÀvayogam 06030263 te me na daÉËamarhanty atha yady amÁÍÀÎ 06030264 syÀt pÀtakaÎ tadapi hanty urugÀyavÀdaÏ 06030271 te devasiddhaparigÁtapavitragÀthÀ 06030272 ye sÀdhavaÏ samadÃÌo bhagavatprapannÀÏ 06030273 tÀn nopasÁdata harergadayÀbhiguptÀn 06030274 naiÍÀÎ vayaÎ na ca vayaÏ prabhavÀma daÉËe 06030281 tÀn Ànayadhvamasato vimukhÀn mukunda 06030282 pÀdÀravindamakarandarasÀdajasram 06030283 niÍkiÈcanaiÏ paramahaÎsakulairasaÇgair 06030284 juÍÊÀdgÃhe nirayavartmani baddhatÃÍÉÀn 06030291 jihvÀ na vakti bhagavadguÉanÀmadheyaÎ 06030292 cetaÌca na smarati taccaraÉÀravindam 06030293 kÃÍÉÀya no namati yacchira ekadÀpi 06030294 tÀn Ànayadhvamasato 'kÃtaviÍÉukÃtyÀn 06030301 tat kÍamyatÀÎ sa bhagavÀn puruÍaÏ purÀÉo 06030302 nÀrÀyaÉaÏ svapuruÍairyadasat kÃtaÎ naÏ 06030303 svÀnÀmaho na viduÍÀÎ racitÀÈjalÁnÀÎ 06030304 kÍÀntirgarÁyasi namaÏ puruÍÀya bhÂmne 06030311 tasmÀt saÇkÁrtanaÎ viÍÉorjaganmaÇgalamaÎhasÀm 06030312 mahatÀmapi kauravya viddhy aikÀntikaniÍkÃtam 06030321 ÌÃÉvatÀÎ gÃÉatÀÎ vÁryÀÉy uddÀmÀni harermuhuÏ 06030322 yathÀ sujÀtayÀ bhaktyÀ Ìuddhyen nÀtmÀ vratÀdibhiÏ 06030331 kÃÍÉÀÇghripadmamadhuliÉ na punarvisÃÍÊa 06030332 mÀyÀguÉeÍu ramate vÃjinÀvaheÍu 06030333 anyastu kÀmahata ÀtmarajaÏ pramÀrÍÊum 06030334 Áheta karma yata eva rajaÏ punaÏ syÀt 06030341 itthaÎ svabhartÃgaditaÎ bhagavanmahitvaÎ 06030342 saÎsmÃtya vismitadhiyo yamakiÇkarÀste 06030343 naivÀcyutÀÌrayajanaÎ pratiÌaÇkamÀnÀ 06030344 draÍÊuÎ ca bibhyati tataÏ prabhÃti sma rÀjan 06030351 itihÀsamimaÎ guhyaÎ bhagavÀn kumbhasambhavaÏ 06030352 kathayÀmÀsa malaya ÀsÁno harimarcayan 0604001 ÌrÁrÀjovÀca 06040011 devÀsuranÃÉÀÎ sargo nÀgÀnÀÎ mÃgapakÍiÉÀm 06040012 sÀmÀsikastvayÀ prokto yastu svÀyambhuve 'ntare 06040021 tasyaiva vyÀsamicchÀmi jÈÀtuÎ te bhagavan yathÀ 06040022 anusargaÎ yayÀ ÌaktyÀ sasarja bhagavÀn paraÏ 0604003 ÌrÁsÂta uvÀca 06040031 iti sampraÌnamÀkarÉya rÀjarÍerbÀdarÀyaÉiÏ 06040032 pratinandya mahÀyogÁ jagÀda munisattamÀÏ 0604004 ÌrÁÌuka uvÀca 06040041 yadÀ pracetasaÏ putrÀ daÌa prÀcÁnabarhiÍaÏ 06040042 antaÏsamudrÀdunmagnÀ dadÃÌurgÀÎ drumairvÃtÀm 06040051 drumebhyaÏ krudhyamÀnÀste tapodÁpitamanyavaÏ 06040052 mukhato vÀyumagniÎ ca sasÃjustaddidhakÍayÀ 06040061 tÀbhyÀÎ nirdahyamÀnÀÎstÀn upalabhya kurÂdvaha 06040062 rÀjovÀca mahÀn somo manyuÎ praÌamayanniva 06040071 na drumebhyo mahÀbhÀgÀ dÁnebhyo drogdhumarhatha 06040072 vivardhayiÍavo yÂyaÎ prajÀnÀÎ patayaÏ smÃtÀÏ 06040081 aho prajÀpatipatirbhagavÀn hariravyayaÏ 06040082 vanaspatÁn oÍadhÁÌca sasarjorjamiÍaÎ vibhuÏ 06040091 annaÎ carÀÉÀmacarÀ hy apadaÏ pÀdacÀriÉÀm 06040092 ahastÀ hastayuktÀnÀÎ dvipadÀÎ ca catuÍpadaÏ 06040101 yÂyaÎ ca pitrÀnvÀdiÍÊÀ devadevena cÀnaghÀÏ 06040102 prajÀsargÀya hi kathaÎ vÃkÍÀn nirdagdhumarhatha 06040111 ÀtiÍÊhata satÀÎ mÀrgaÎ kopaÎ yacchata dÁpitam 06040112 pitrÀ pitÀmahenÀpi juÍÊaÎ vaÏ prapitÀmahaiÏ 06040121 tokÀnÀÎ pitarau bandh dÃÌaÏ pakÍma striyÀÏ patiÏ 06040122 patiÏ prajÀnÀÎ bhikÍÂÉÀÎ gÃhy ajÈÀnÀÎ budhaÏ suhÃt 06040131 antardeheÍu bhÂtÀnÀmÀtmÀste harirÁÌvaraÏ 06040132 sarvaÎ taddhiÍÉyamÁkÍadhvamevaÎ vastoÍito hy asau 06040141 yaÏ samutpatitaÎ deha ÀkÀÌÀn manyumulbaÉam 06040142 ÀtmajijÈÀsayÀ yacchet sa guÉÀn ativartate 06040151 alaÎ dagdhairdrumairdÁnaiÏ khilÀnÀÎ Ìivamastu vaÏ 06040152 vÀrkÍÁ hy eÍÀ varÀ kanyÀ patnÁtve pratigÃhyatÀm 06040161 ity Àmantrya varÀrohÀÎ kanyÀmÀpsarasÁÎ nÃpa 06040162 somo rÀjÀ yayau dattvÀ te dharmeÉopayemire 06040171 tebhyastasyÀÎ samabhavaddakÍaÏ prÀcetasaÏ kila 06040172 yasya prajÀvisargeÉa lokÀ ÀpÂritÀstrayaÏ 06040181 yathÀ sasarja bhÂtÀni dakÍo duhitÃvatsalaÏ 06040182 retasÀ manasÀ caiva tan mamÀvahitaÏ ÌÃÉu 06040191 manasaivÀsÃjat pÂrvaÎ prajÀpatirimÀÏ prajÀÏ 06040192 devÀsuramanuÍyÀdÁn nabhaÏsthalajalaukasaÏ 06040201 tamabÃÎhitamÀlokya prajÀsargaÎ prajÀpatiÏ 06040202 vindhyapÀdÀn upavrajya so 'caradduÍkaraÎ tapaÏ 06040211 tatrÀghamarÍaÉaÎ nÀma tÁrthaÎ pÀpaharaÎ param 06040212 upaspÃÌyÀnusavanaÎ tapasÀtoÍayaddharim 06040221 astauÍÁddhaÎsaguhyena bhagavantamadhokÍajam 06040222 tubhyaÎ tadabhidhÀsyÀmi kasyÀtuÍyadyathÀ hariÏ 0604023 ÌrÁprajÀpatiruvÀca 06040231 namaÏ parÀyÀvitathÀnubhÂtaye | guÉatrayÀbhÀsanimittabandhave 06040232 adÃÍÊadhÀmne guÉatattvabuddhibhir | nivÃttamÀnÀya dadhe svayambhuve 06040241 na yasya sakhyaÎ puruÍo 'vaiti sakhyuÏ | sakhÀ vasan saÎvasataÏ pure 'smin 06040242 guÉo yathÀ guÉino vyaktadÃÍÊes | tasmai maheÌÀya namaskaromi 06040251 deho 'savo 'kÍÀ manavo bhÂtamÀtrÀm | ÀtmÀnamanyaÎ ca viduÏ paraÎ yat 06040252 sarvaÎ pumÀn veda guÉÀÎÌca tajjÈo | na veda sarvajÈamanantamÁËe 06040261 yadoparÀmo manaso nÀmarÂpa | rÂpasya dÃÍÊasmÃtisampramoÍÀt 06040262 ya Áyate kevalayÀ svasaÎsthayÀ | haÎsÀya tasmai Ìucisadmane namaÏ 06040271 manÁÍiÉo 'ntarhÃdi sanniveÌitaÎ | svaÌaktibhirnavabhiÌca trivÃdbhiÏ 06040272 vahniÎ yathÀ dÀruÉi pÀÈcadaÌyaÎ | manÁÍayÀ niÍkarÍanti gÂËham 06040281 sa vai mamÀÌeÍaviÌeÍamÀyÀ | niÍedhanirvÀÉasukhÀnubhÂtiÏ 06040282 sa sarvanÀmÀ sa ca viÌvarÂpaÏ | prasÁdatÀmaniruktÀtmaÌaktiÏ 06040291 yadyan niruktaÎ vacasÀ nirÂpitaÎ | dhiyÀkÍabhirvÀ manasota yasya 06040292 mÀ bhÂt svarÂpaÎ guÉarÂpaÎ hi tat tat | sa vai guÉÀpÀyavisargalakÍaÉaÏ 06040301 yasmin yato yena ca yasya yasmai | yadyo yathÀ kurute kÀryate ca 06040302 parÀvareÍÀÎ paramaÎ prÀk prasiddhaÎ | tadbrahma taddheturananyadekam 06040311 yacchaktayo vadatÀÎ vÀdinÀÎ vai | vivÀdasaÎvÀdabhuvo bhavanti 06040312 kurvanti caiÍÀÎ muhurÀtmamohaÎ | tasmai namo 'nantaguÉÀya bhÂmne 06040321 astÁti nÀstÁti ca vastuniÍÊhayor | ekasthayorbhinnaviruddhadharmaÉoÏ 06040322 avekÍitaÎ kiÈcana yogasÀÇkhyayoÏ | samaÎ paraÎ hy anukÂlaÎ bÃhat tat 06040331 yo 'nugrahÀrthaÎ bhajatÀÎ pÀdamÂlam | anÀmarÂpo bhagavÀn anantaÏ 06040332 nÀmÀni rÂpÀÉi ca janmakarmabhir | bheje sa mahyaÎ paramaÏ prasÁdatu 06040341 yaÏ prÀkÃtairjÈÀnapathairjanÀnÀÎ | yathÀÌayaÎ dehagato vibhÀti 06040342 yathÀnilaÏ pÀrthivamÀÌrito guÉaÎ | sa ÁÌvaro me kurutÀÎ manoratham 0604035 ÌrÁÌuka uvÀca 06040351 iti stutaÏ saÎstuvataÏ sa tasminnaghamarÍaÉe 06040352 prÀdurÀsÁt kuruÌreÍÊha bhagavÀn bhaktavatsalaÏ 06040361 kÃtapÀdaÏ suparÉÀÎse pralambÀÍÊamahÀbhujaÏ 06040362 cakraÌaÇkhÀsicarmeÍu dhanuÏpÀÌagadÀdharaÏ 06040371 pÁtavÀsÀ ghanaÌyÀmaÏ prasannavadanekÍaÉaÏ 06040372 vanamÀlÀnivÁtÀÇgo lasacchrÁvatsakaustubhaÏ 06040381 mahÀkirÁÊakaÊakaÏ sphuranmakarakuÉËalaÏ 06040382 kÀÈcyaÇgulÁyavalaya nÂpurÀÇgadabhÂÍitaÏ 06040391 trailokyamohanaÎ rÂpaÎ bibhrat tribhuvaneÌvaraÏ 06040392 vÃto nÀradanandÀdyaiÏ pÀrÍadaiÏ surayÂthapaiÏ 06040401 stÂyamÀno 'nugÀyadbhiÏ siddhagandharvacÀraÉaiÏ 06040402 rÂpaÎ tan mahadÀÌcaryaÎ vicakÍyÀgatasÀdhvasaÏ 06040411 nanÀma daÉËavadbhÂmau prahÃÍÊÀtmÀ prajÀpatiÏ 06040412 na kiÈcanodÁrayitumaÌakat tÁvrayÀ mudÀ 06040413 ÀpÂritamanodvÀrairhradinya iva nirjharaiÏ 06040421 taÎ tathÀvanataÎ bhaktaÎ prajÀkÀmaÎ prajÀpatim 06040422 cittajÈaÏ sarvabhÂtÀnÀmidamÀha janÀrdanaÏ 0604043 ÌrÁbhagavÀn uvÀca 06040431 prÀcetasa mahÀbhÀga saÎsiddhastapasÀ bhavÀn 06040432 yac chraddhayÀ matparayÀ mayi bhÀvaÎ paraÎ gataÏ 06040441 prÁto 'haÎ te prajÀnÀtha yat te 'syodbÃÎhaÉaÎ tapaÏ 06040442 mamaiÍa kÀmo bhÂtÀnÀÎ yadbhÂyÀsurvibhÂtayaÏ 06040451 brahmÀ bhavo bhavantaÌca manavo vibudheÌvarÀÏ 06040452 vibhÂtayo mama hy etÀ bhÂtÀnÀÎ bhÂtihetavaÏ 06040461 tapo me hÃdayaÎ brahmaÎstanurvidyÀ kriyÀkÃtiÏ 06040462 aÇgÀni kratavo jÀtÀ dharma ÀtmÀsavaÏ surÀÏ 06040471 ahamevÀsamevÀgre nÀnyat kiÈcÀntaraÎ bahiÏ 06040472 saÎjÈÀnamÀtramavyaktaÎ prasuptamiva viÌvataÏ 06040481 mayy anantaguÉe 'nante guÉato guÉavigrahaÏ 06040482 yadÀsÁt tata evÀdyaÏ svayambhÂÏ samabhÂdajaÏ 06040491 sa vai yadÀ mahÀdevo mama vÁryopabÃÎhitaÏ 06040492 mene khilamivÀtmÀnamudyataÏ svargakarmaÉi 06040501 atha me 'bhihito devastapo 'tapyata dÀruÉam 06040502 nava viÌvasÃjo yuÍmÀn yenÀdÀvasÃjadvibhuÏ 06040511 eÍÀ paÈcajanasyÀÇga duhitÀ vai prajÀpateÏ 06040512 asiknÁ nÀma patnÁtve prajeÌa pratigÃhyatÀm 06040521 mithunavyavÀyadharmastvaÎ prajÀsargamimaÎ punaÏ 06040522 mithunavyavÀyadharmiÉyÀÎ bhÂriÌo bhÀvayiÍyasi 06040531 tvatto 'dhastÀt prajÀÏ sarvÀ mithunÁbhÂya mÀyayÀ 06040532 madÁyayÀ bhaviÍyanti hariÍyanti ca me balim 0604054 ÌrÁÌuka uvÀca 06040541 ity uktvÀ miÍatastasya bhagavÀn viÌvabhÀvanaÏ 06040542 svapnopalabdhÀrtha iva tatraivÀntardadhe hariÏ 0605001 ÌrÁÌuka uvÀca 06050011 tasyÀÎ sa pÀÈcajanyÀÎ vai viÍÉumÀyopabÃÎhitaÏ 06050012 haryaÌvasaÎjÈÀn ayutaÎ putrÀn ajanayadvibhuÏ 06050021 apÃthagdharmaÌÁlÀste sarve dÀkÍÀyaÉÀ nÃpa 06050022 pitrÀ proktÀÏ prajÀsarge pratÁcÁÎ prayayurdiÌam 06050031 tatra nÀrÀyaÉasarastÁrthaÎ sindhusamudrayoÏ 06050032 saÇgamo yatra sumahan munisiddhaniÍevitam 06050041 tadupasparÌanÀdeva vinirdhÂtamalÀÌayÀÏ 06050042 dharme pÀramahaÎsye ca protpannamatayo 'py uta 06050051 tepire tapa evograÎ pitrÀdeÌena yantritÀÏ 06050052 prajÀvivÃddhaye yattÀn devarÍistÀn dadarÌa ha 06050061 uvÀca cÀtha haryaÌvÀÏ kathaÎ srakÍyatha vai prajÀÏ 06050062 adÃÍÊvÀntaÎ bhuvo yÂyaÎ bÀliÌÀ bata pÀlakÀÏ 06050071 tathaikapuruÍaÎ rÀÍÊraÎ bilaÎ cÀdÃÍÊanirgamam 06050072 bahurÂpÀÎ striyaÎ cÀpi pumÀÎsaÎ puÎÌcalÁpatim 06050081 nadÁmubhayato vÀhÀÎ paÈcapaÈcÀdbhutaÎ gÃham 06050082 kvaciddhaÎsaÎ citrakathaÎ kÍaurapavyaÎ svayaÎ bhrami 06050091 kathaÎ svapiturÀdeÌamavidvÀÎso vipaÌcitaÏ 06050092 anurÂpamavijÈÀya aho sargaÎ kariÍyatha 0605010 ÌrÁÌuka uvÀca 06050101 tan niÌamyÀtha haryaÌvÀ autpattikamanÁÍayÀ 06050102 vÀcaÏ kÂÊaÎ tu devarÍeÏ svayaÎ vimamÃÌurdhiyÀ 06050111 bhÂÏ kÍetraÎ jÁvasaÎjÈaÎ yadanÀdi nijabandhanam 06050112 adÃÍÊvÀ tasya nirvÀÉaÎ kimasatkarmabhirbhavet 06050121 eka eveÌvarasturyo bhagavÀn svÀÌrayaÏ paraÏ 06050122 tamadÃÍÊvÀbhavaÎ puÎsaÏ kimasatkarmabhirbhavet 06050131 pumÀn naivaiti yadgatvÀ bilasvargaÎ gato yathÀ 06050132 pratyagdhÀmÀvida iha kimasatkarmabhirbhavet 06050141 nÀnÀrÂpÀtmano buddhiÏ svairiÉÁva guÉÀnvitÀ 06050142 tanniÍÊhÀmagatasyeha kimasatkarmabhirbhavet 06050151 tatsaÇgabhraÎÌitaiÌvaryaÎ saÎsarantaÎ kubhÀryavat 06050152 tadgatÁrabudhasyeha kimasatkarmabhirbhavet 06050161 sÃÍÊyapyayakarÁÎ mÀyÀÎ velÀkÂlÀntavegitÀm 06050162 mattasya tÀmavijÈasya kimasatkarmabhirbhavet 06050171 paÈcaviÎÌatitattvÀnÀÎ puruÍo 'dbhutadarpaÉaÏ 06050172 adhyÀtmamabudhasyeha kimasatkarmabhirbhavet 06050181 aiÌvaraÎ ÌÀstramutsÃjya bandhamokÍÀnudarÌanam 06050182 viviktapadamajÈÀya kimasatkarmabhirbhavet 06050191 kÀlacakraÎ bhrami tÁkÍÉaÎ sarvaÎ niÍkarÍayaj jagat 06050192 svatantramabudhasyeha kimasatkarmabhirbhavet 06050201 ÌÀstrasya piturÀdeÌaÎ yo na veda nivartakam 06050202 kathaÎ tadanurÂpÀya guÉavisrambhy upakramet 06050211 iti vyavasitÀ rÀjan haryaÌvÀ ekacetasaÏ 06050212 prayayustaÎ parikramya panthÀnamanivartanam 06050221 svarabrahmaÉi nirbhÀta hÃÍÁkeÌapadÀmbuje 06050222 akhaÉËaÎ cittamÀveÌya lokÀn anucaran muniÏ 06050231 nÀÌaÎ niÌamya putrÀÉÀÎ nÀradÀc chÁlaÌÀlinÀm 06050232 anvatapyata kaÏ Ìocan suprajastvaÎ ÌucÀÎ padam 06050241 sa bhÂyaÏ pÀÈcajanyÀyÀmajena parisÀntvitaÏ 06050242 putrÀn ajanayaddakÍaÏ savalÀÌvÀn sahasriÉaÏ 06050251 te ca pitrÀ samÀdiÍÊÀÏ prajÀsarge dhÃtavratÀÏ 06050252 nÀrÀyaÉasaro jagmuryatra siddhÀÏ svapÂrvajÀÏ 06050261 tadupasparÌanÀdeva vinirdhÂtamalÀÌayÀÏ 06050262 japanto brahma paramaÎ tepustatra mahat tapaÏ 06050271 abbhakÍÀÏ katicin mÀsÀn katicidvÀyubhojanÀÏ 06050272 ÀrÀdhayan mantramimamabhyasyanta iËaspatim 06050281 oÎ namo nÀrÀyaÉÀya puruÍÀya mahÀtmane 06050282 viÌuddhasattvadhiÍÉyÀya mahÀhaÎsÀya dhÁmahi 06050291 iti tÀn api rÀjendra prajÀsargadhiyo muniÏ 06050292 upetya nÀradaÏ prÀha vÀcaÏ kÂÊÀni pÂrvavat 06050301 dÀkÍÀyaÉÀÏ saÎÌÃÉuta gadato nigamaÎ mama 06050302 anvicchatÀnupadavÁÎ bhrÀtÅÉÀÎ bhrÀtÃvatsalÀÏ 06050311 bhrÀtÅÉÀÎ prÀyaÉaÎ bhrÀtÀ yo 'nutiÍÊhati dharmavit 06050312 sa puÉyabandhuÏ puruÍo marudbhiÏ saha modate 06050321 etÀvaduktvÀ prayayau nÀrado 'moghadarÌanaÏ 06050322 te 'pi cÀnvagaman mÀrgaÎ bhrÀtÅÉÀmeva mÀriÍa 06050331 sadhrÁcÁnaÎ pratÁcÁnaÎ parasyÀnupathaÎ gatÀÏ 06050332 nÀdyÀpi te nivartante paÌcimÀ yÀminÁriva 06050341 etasmin kÀla utpÀtÀn bahÂn paÌyan prajÀpatiÏ 06050342 pÂrvavan nÀradakÃtaÎ putranÀÌamupÀÌÃÉot 06050351 cukrodha nÀradÀyÀsau putraÌokavimÂrcchitaÏ 06050352 devarÍimupalabhyÀha roÍÀdvisphuritÀdharaÏ 0605036 ÌrÁdakÍa uvÀca 06050361 aho asÀdho sÀdhÂnÀÎ sÀdhuliÇgena nastvayÀ 06050362 asÀdhvakÀry arbhakÀÉÀÎ bhikÍormÀrgaÏ pradarÌitaÏ 06050371 ÃÉaistribhiramuktÀnÀmamÁmÀÎsitakarmaÉÀm 06050372 vighÀtaÏ ÌreyasaÏ pÀpa lokayorubhayoÏ kÃtaÏ 06050381 evaÎ tvaÎ niranukroÌo bÀlÀnÀÎ matibhiddhareÏ 06050382 pÀrÍadamadhye carasi yaÌohÀ nirapatrapaÏ 06050391 nanu bhÀgavatÀ nityaÎ bhÂtÀnugrahakÀtarÀÏ 06050392 Ãte tvÀÎ sauhÃdaghnaÎ vai vairaÇkaramavairiÉÀm 06050401 netthaÎ puÎsÀÎ virÀgaÏ syÀt tvayÀ kevalinÀ mÃÍÀ 06050402 manyase yady upaÌamaÎ snehapÀÌanikÃntanam 06050411 nÀnubhÂya na jÀnÀti pumÀn viÍayatÁkÍÉatÀm 06050412 nirvidyate svayaÎ tasmÀn na tathÀ bhinnadhÁÏ paraiÏ 06050421 yan nastvaÎ karmasandhÀnÀÎ sÀdhÂnÀÎ gÃhamedhinÀm 06050422 kÃtavÀn asi durmarÍaÎ vipriyaÎ tava marÍitam 06050431 tantukÃntana yan nastvamabhadramacaraÏ punaÏ 06050432 tasmÀl lokeÍu te mÂËha na bhavedbhramataÏ padam 0605044 ÌrÁÌuka uvÀca 06050441 pratijagrÀha tadbÀËhaÎ nÀradaÏ sÀdhusammataÏ 06050442 etÀvÀn sÀdhuvÀdo hi titikÍeteÌvaraÏ svayam 0606001 ÌrÁÌuka uvÀca 06060012 tataÏ prÀcetaso 'siknyÀmanunÁtaÏ svayambhuvÀ 06060021 ÍaÍÊiÎ saÈjanayÀmÀsa duhitÅÏ pitÃvatsalÀÏ 06060022 daÌa dharmÀya kÀyÀdÀddviÍaÊ triÉava cendave 06060031 bhÂtÀÇgiraÏkÃÌÀÌvebhyo dve dve tÀrkÍyÀya cÀparÀÏ 06060032 nÀmadheyÀny amÂÍÀÎ tvaÎ sÀpatyÀnÀÎ ca me ÌÃÉu 06060041 yÀsÀÎ prasÂtiprasavairlokÀ ÀpÂritÀstrayaÏ 06060042 bhÀnurlambÀ kakudyÀmirviÌvÀ sÀdhyÀ marutvatÁ 06060051 vasurmuhÂrtÀ saÇkalpÀ dharmapatnyaÏ sutÀÈ ÌÃÉu 06060052 bhÀnostu devaÃÍabha indrasenastato nÃpa 06060061 vidyota ÀsÁl lambÀyÀstataÌca stanayitnavaÏ 06060062 kakudaÏ saÇkaÊastasya kÁkaÊastanayo yataÏ 06060071 bhuvo durgÀÉi yÀmeyaÏ svargo nandistato 'bhavat 06060072 viÌvedevÀstu viÌvÀyÀ aprajÀÎstÀn pracakÍate 06060081 sÀdhyogaÉaÌca sÀdhyÀyÀ arthasiddhistu tatsutaÏ 06060082 marutvÀÎÌca jayantaÌca marutvatyÀ babhÂvatuÏ 06060091 jayanto vÀsudevÀÎÌa upendra iti yaÎ viduÏ 06060092 mauhÂrtikÀ devagaÉÀ muhÂrtÀyÀÌca jajÈire 06060101 ye vai phalaÎ prayacchanti bhÂtÀnÀÎ svasvakÀlajam 06060102 saÇkalpÀyÀstu saÇkalpaÏ kÀmaÏ saÇkalpajaÏ smÃtaÏ 06060111 vasavo 'ÍÊau vasoÏ putrÀsteÍÀÎ nÀmÀni me ÌÃÉu 06060112 droÉaÏ prÀÉo dhruvo 'rko 'gnirdoÍo vÀsturvibhÀvasuÏ 06060121 droÉasyÀbhimateÏ patnyÀ harÍaÌokabhayÀdayaÏ 06060122 prÀÉasyorjasvatÁ bhÀryÀ saha ÀyuÏ purojavaÏ 06060131 dhruvasya bhÀryÀ dharaÉirasÂta vividhÀÏ puraÏ 06060132 arkasya vÀsanÀ bhÀryÀ putrÀstarÍÀdayaÏ smÃtÀÏ 06060141 agnerbhÀryÀ vasordhÀrÀ putrÀ draviÉakÀdayaÏ 06060142 skandaÌca kÃttikÀputro ye viÌÀkhÀdayastataÏ 06060151 doÍasya ÌarvarÁputraÏ ÌiÌumÀro hareÏ kalÀ 06060152 vÀstorÀÇgirasÁputro viÌvakarmÀkÃtÁpatiÏ 06060161 tato manuÌcÀkÍuÍo 'bhÂdviÌve sÀdhyÀ manoÏ sutÀÏ 06060162 vibhÀvasorasÂtoÍÀ vyuÍÊaÎ rociÍamÀtapam 06060171 paÈcayÀmo 'tha bhÂtÀni yena jÀgrati karmasu 06060172 sarÂpÀsÂta bhÂtasya bhÀryÀ rudrÀÎÌca koÊiÌaÏ 06060181 raivato 'jo bhavo bhÁmo vÀma ugro vÃÍÀkapiÏ 06060182 ajaikapÀdahirbradhno bahurÂpo mahÀn iti 06060191 rudrasya pÀrÍadÀÌcÀnye ghorÀÏ pretavinÀyakÀÏ 06060192 prajÀpateraÇgirasaÏ svadhÀ patnÁ pitÅn atha 06060201 atharvÀÇgirasaÎ vedaÎ putratve cÀkarot satÁ 06060202 kÃÌÀÌvo 'rciÍi bhÀryÀyÀÎ dhÂmaketumajÁjanat 06060211 dhiÍaÉÀyÀÎ vedaÌiro devalaÎ vayunaÎ manum 06060212 tÀrkÍyasya vinatÀ kadrÂÏ pataÇgÁ yÀminÁti ca 06060221 pataÇgy asÂta patagÀn yÀminÁ ÌalabhÀn atha 06060222 suparÉÀsÂta garuËaÎ sÀkÍÀdyajÈeÌavÀhanam 06060222 sÂryasÂtamanÂruÎ ca kadrÂrnÀgÀn anekaÌaÏ 06060231 kÃttikÀdÁni nakÍatrÀÉ ÁndoÏ patnyastu bhÀrata 06060232 dakÍaÌÀpÀt so 'napatyastÀsu yakÍmagrahÀrditaÏ 06060241 punaÏ prasÀdya taÎ somaÏ kalÀ lebhe kÍaye ditÀÏ 06060242 ÌÃÉu nÀmÀni lokÀnÀÎ mÀtÅÉÀÎ ÌaÇkarÀÉi ca 06060251 atha kaÌyapapatnÁnÀÎ yatprasÂtamidaÎ jagat 06060252 aditirditirdanuÏ kÀÍÊhÀ ariÍÊÀ surasÀ ilÀ 06060261 muniÏ krodhavaÌÀ tÀmrÀ surabhiÏ saramÀ timiÏ 06060262 timeryÀdogaÉÀ Àsan ÌvÀpadÀÏ saramÀsutÀÏ 06060271 surabhermahiÍÀ gÀvo ye cÀnye dviÌaphÀ nÃpa 06060272 tÀmrÀyÀÏ ÌyenagÃdhrÀdyÀ munerapsarasÀÎ gaÉÀÏ 06060281 dandaÌÂkÀdayaÏ sarpÀ rÀjan krodhavaÌÀtmajÀÏ 06060282 ilÀyÀ bhÂruhÀÏ sarve yÀtudhÀnÀÌca saurasÀÏ 06060291 ariÍÊÀyÀstu gandharvÀÏ kÀÍÊhÀyÀ dviÌaphetarÀÏ 06060292 sutÀ danorekaÍaÍÊisteÍÀÎ prÀdhÀnikÀÈ ÌÃÉu 06060301 dvimÂrdhÀ Ìambaro 'riÍÊo hayagrÁvo vibhÀvasuÏ 06060302 ayomukhaÏ ÌaÇkuÌirÀÏ svarbhÀnuÏ kapilo 'ruÉaÏ 06060311 pulomÀ vÃÍaparvÀ ca ekacakro 'nutÀpanaÏ 06060312 dhÂmrakeÌo virÂpÀkÍo vipracittiÌca durjayaÏ 06060321 svarbhÀnoÏ suprabhÀÎ kanyÀmuvÀha namuciÏ kila 06060322 vÃÍaparvaÉastu ÌarmiÍÊhÀÎ yayÀtirnÀhuÍo balÁ 06060331 vaiÌvÀnarasutÀ yÀÌca catasraÌcÀrudarÌanÀÏ 06060332 upadÀnavÁ hayaÌirÀ pulomÀ kÀlakÀ tathÀ 06060341 upadÀnavÁÎ hiraÉyÀkÍaÏ kraturhayaÌirÀÎ nÃpa 06060342 pulomÀÎ kÀlakÀÎ ca dve vaiÌvÀnarasute tu kaÏ 06060351 upayeme 'tha bhagavÀn kaÌyapo brahmacoditaÏ 06060352 paulomÀÏ kÀlakeyÀÌca dÀnavÀ yuddhaÌÀlinaÏ 06060361 tayoÏ ÍaÍÊisahasrÀÉi yajÈaghnÀÎste pituÏ pitÀ 06060362 jaghÀna svargato rÀjanneka indrapriyaÇkaraÏ 06060371 vipracittiÏ siÎhikÀyÀÎ ÌataÎ caikamajÁjanat 06060372 rÀhujyeÍÊhaÎ ketuÌataÎ grahatvaÎ ya upÀgatÀÏ 06060381 athÀtaÏ ÌrÂyatÀÎ vaÎÌo yo 'diteranupÂrvaÌaÏ 06060382 yatra nÀrÀyaÉo devaÏ svÀÎÌenÀvÀtaradvibhuÏ 06060391 vivasvÀn aryamÀ pÂÍÀ tvaÍÊÀtha savitÀ bhagaÏ 06060392 dhÀtÀ vidhÀtÀ varuÉo mitraÏ Ìatru urukramaÏ 06060401 vivasvataÏ ÌrÀddhadevaÎ saÎjÈÀsÂyata vai manum 06060402 mithunaÎ ca mahÀbhÀgÀ yamaÎ devaÎ yamÁÎ tathÀ 06060403 saiva bhÂtvÀtha vaËavÀ nÀsatyau suÍuve bhuvi 06060411 chÀyÀ ÌanaiÌcaraÎ lebhe sÀvarÉiÎ ca manuÎ tataÏ 06060412 kanyÀÎ ca tapatÁÎ yÀ vai vavre saÎvaraÉaÎ patim 06060421 aryamÉo mÀtÃkÀ patnÁ tayoÌcarÍaÉayaÏ sutÀÏ 06060422 yatra vai mÀnuÍÁ jÀtirbrahmaÉÀ copakalpitÀ 06060431 pÂÍÀnapatyaÏ piÍÊÀdo bhagnadanto 'bhavat purÀ 06060432 yo 'sau dakÍÀya kupitaÎ jahÀsa vivÃtadvijaÏ 06060441 tvaÍÊurdaityÀtmajÀ bhÀryÀ racanÀ nÀma kanyakÀ 06060442 sanniveÌastayorjajÈe viÌvarÂpaÌca vÁryavÀn 06060451 taÎ vavrire suragaÉÀ svasrÁyaÎ dviÍatÀmapi 06060452 vimatena parityaktÀ guruÉÀÇgirasena yat 0607001 ÌrÁrÀjovÀca 06070011 kasya hetoÏ parityaktÀ ÀcÀryeÉÀtmanaÏ surÀÏ 06070012 etadÀcakÍva bhagavaÈ chiÍyÀÉÀmakramaÎ gurau 0607002 ÌrÁbÀdarÀyaÉiruvÀca 06070021 indrastribhuvanaiÌvarya madollaÇghitasatpathaÏ 06070022 marudbhirvasubhÁ rudrairÀdityairÃbhubhirnÃpa 06070031 viÌvedevaiÌca sÀdhyaiÌca nÀsatyÀbhyÀÎ pariÌritaÏ 06070032 siddhacÀraÉagandharvairmunibhirbrahmavÀdibhiÏ 06070041 vidyÀdharÀpsarobhiÌca kinnaraiÏ patagoragaiÏ 06070042 niÍevyamÀÉo maghavÀn stÂyamÀnaÌca bhÀrata 06070051 upagÁyamÀno lalitamÀsthÀnÀdhyÀsanÀÌritaÏ 06070052 pÀÉËureÉÀtapatreÉa candramaÉËalacÀruÉÀ 06070061 yuktaÌcÀnyaiÏ pÀrameÍÊhyaiÌcÀmaravyajanÀdibhiÏ 06070062 virÀjamÀnaÏ paulamyÀ sahÀrdhÀsanayÀ bhÃÌam 06070071 sa yadÀ paramÀcÀryaÎ devÀnÀmÀtmanaÌca ha 06070072 nÀbhyanandata samprÀptaÎ pratyutthÀnÀsanÀdibhiÏ 06070081 vÀcaspatiÎ munivaraÎ surÀsuranamaskÃtam 06070082 noccacÀlÀsanÀdindraÏ paÌyannapi sabhÀgatam 06070091 tato nirgatya sahasÀ kavirÀÇgirasaÏ prabhuÏ 06070092 Àyayau svagÃhaÎ tÂÍÉÁÎ vidvÀn ÌrÁmadavikriyÀm 06070101 tarhy eva pratibudhyendro guruhelanamÀtmanaÏ 06070102 garhayÀmÀsa sadasi svayamÀtmÀnamÀtmanÀ 06070111 aho bata mayÀsÀdhu kÃtaÎ vai dabhrabuddhinÀ 06070112 yan mayaiÌvaryamattena guruÏ sadasi kÀtkÃtaÏ 06070121 ko gÃdhyet paÉËito lakÍmÁÎ tripiÍÊapapaterapi 06070122 yayÀhamÀsuraÎ bhÀvaÎ nÁto 'dya vibudheÌvaraÏ 06070131 yaÏ pÀrameÍÊhyaÎ dhiÍaÉamadhitiÍÊhan na kaÈcana 06070132 pratyuttiÍÊhediti brÂyurdharmaÎ te na paraÎ viduÏ 06070141 teÍÀÎ kupathadeÍÊÅÉÀÎ patatÀÎ tamasi hy adhaÏ 06070142 ye Ìraddadhyurvacaste vai majjanty aÌmaplavÀ iva 06070151 athÀhamamarÀcÀryamagÀdhadhiÍaÉaÎ dvijam 06070152 prasÀdayiÍye niÌaÊhaÏ ÌÁrÍÉÀ taccaraÉaÎ spÃÌan 06070161 evaÎ cintayatastasya maghono bhagavÀn gÃhÀt 06070162 bÃhaspatirgato 'dÃÍÊÀÎ gatimadhyÀtmamÀyayÀ 06070171 gurornÀdhigataÏ saÎjÈÀÎ parÁkÍan bhagavÀn svarÀÊ 06070172 dhyÀyan dhiyÀ surairyuktaÏ Ìarma nÀlabhatÀtmanaÏ 06070181 tac chrutvaivÀsurÀÏ sarva ÀÌrityauÌanasaÎ matam 06070182 devÀn pratyudyamaÎ cakrurdurmadÀ ÀtatÀyinaÏ 06070191 tairvisÃÍÊeÍubhistÁkÍÉairnirbhinnÀÇgorubÀhavaÏ 06070192 brahmÀÉaÎ ÌaraÉaÎ jagmuÏ sahendrÀ natakandharÀÏ 06070201 tÀÎstathÀbhyarditÀn vÁkÍya bhagavÀn ÀtmabhÂrajaÏ 06070202 kÃpayÀ parayÀ deva uvÀca parisÀntvayan 0607021 ÌrÁbrahmovÀca 06070211 aho bata suraÌreÍÊhÀ hy abhadraÎ vaÏ kÃtaÎ mahat 06070212 brahmiÍÊhaÎ brÀhmaÉaÎ dÀntamaiÌvaryÀn nÀbhyanandata 06070221 tasyÀyamanayasyÀsÁt parebhyo vaÏ parÀbhavaÏ 06070222 prakÍÁÉebhyaÏ svavairibhyaÏ samÃddhÀnÀÎ ca yat surÀÏ 06070231 maghavan dviÍataÏ paÌya prakÍÁÉÀn gurvatikramÀt 06070232 sampraty upacitÀn bhÂyaÏ kÀvyamÀrÀdhya bhaktitaÏ 06070233 ÀdadÁran nilayanaÎ mamÀpi bhÃgudevatÀÏ 06070241 tripiÍÊapaÎ kiÎ gaÉayanty abhedya | mantrÀ bhÃgÂÉÀmanuÌikÍitÀrthÀÏ 06070242 na vipragovindagavÁÌvarÀÉÀÎ | bhavanty abhadrÀÉi nareÌvarÀÉÀm 06070251 tadviÌvarÂpaÎ bhajatÀÌu vipraÎ | tapasvinaÎ tvÀÍÊramathÀtmavantam 06070252 sabhÀjito 'rthÀn sa vidhÀsyate vo | yadi kÍamiÍyadhvamutÀsya karma 0607026 ÌrÁÌuka uvÀca 06070261 ta evamuditÀ rÀjan brahmaÉÀ vigatajvarÀÏ 06070262 ÃÍiÎ tvÀÍÊramupavrajya pariÍvajyedamabruvan 0607027 ÌrÁdevÀ ÂcuÏ 06070271 vayaÎ te 'tithayaÏ prÀptÀ ÀÌramaÎ bhadramastu te 06070272 kÀmaÏ sampÀdyatÀÎ tÀta pitÅÉÀÎ samayocitaÏ 06070281 putrÀÉÀÎ hi paro dharmaÏ pitÃÌuÌrÂÍaÉaÎ satÀm 06070282 api putravatÀÎ brahman kimuta brahmacÀriÉÀm 06070291 ÀcÀryo brahmaÉo mÂrtiÏ pitÀ mÂrtiÏ prajÀpateÏ 06070292 bhrÀtÀ marutpatermÂrtirmÀtÀ sÀkÍÀt kÍitestanuÏ 06070301 dayÀyÀ bhaginÁ mÂrtirdharmasyÀtmÀtithiÏ svayam 06070302 agnerabhyÀgato mÂrtiÏ sarvabhÂtÀni cÀtmanaÏ 06070311 tasmÀt pitÅÉÀmÀrtÀnÀmÀrtiÎ paraparÀbhavam 06070312 tapasÀpanayaÎstÀta sandeÌaÎ kartumarhasi 06070321 vÃÉÁmahe tvopÀdhyÀyaÎ brahmiÍÊhaÎ brÀhmaÉaÎ gurum 06070322 yathÀÈjasÀ vijeÍyÀmaÏ sapatnÀÎstava tejasÀ 06070331 na garhayanti hy artheÍu yaviÍÊhÀÇghryabhivÀdanam 06070332 chandobhyo 'nyatra na brahman vayo jyaiÍÊhyasya kÀraÉam 0607034 ÌrÁÃÍiruvÀca 06070341 abhyarthitaÏ suragaÉaiÏ paurahitye mahÀtapÀÏ 06070342 sa viÌvarÂpastÀn Àha prasannaÏ ÌlakÍÉayÀ girÀ 0607035 ÌrÁviÌvarÂpa uvÀca 06070351 vigarhitaÎ dharmaÌÁlairbrahmavarcaupavyayam 06070352 kathaÎ nu madvidho nÀthÀ lokeÌairabhiyÀcitam 06070353 pratyÀkhyÀsyati tacchiÍyaÏ sa eva svÀrtha ucyate 06070361 akiÈcanÀnÀÎ hi dhanaÎ ÌiloÈchanaÎ | teneha nirvartitasÀdhusatkriyaÏ 06070362 kathaÎ vigarhyaÎ nu karomy adhÁÌvarÀÏ | paurodhasaÎ hÃÍyati yena durmatiÏ 06070371 tathÀpi na pratibrÂyÀÎ gurubhiÏ prÀrthitaÎ kiyat 06070372 bhavatÀÎ prÀrthitaÎ sarvaÎ prÀÉairarthaiÌca sÀdhaye 0607038 ÌrÁbÀdarÀyaÉiruvÀca 06070381 tebhya evaÎ pratiÌrutya viÌvarÂpo mahÀtapÀÏ 06070382 paurahityaÎ vÃtaÌcakre parameÉa samÀdhinÀ 06070391 suradviÍÀÎ ÌriyaÎ guptÀmauÌanasyÀpi vidyayÀ 06070392 ÀcchidyÀdÀn mahendrÀya vaiÍÉavyÀ vidyayÀ vibhuÏ 06070401 yayÀ guptaÏ sahasrÀkÍo jigye 'suracamÂrvibhuÏ 06070402 tÀÎ prÀha sa mahendrÀya viÌvarÂpa udÀradhÁÏ 0608001 ÌrÁrÀjovÀca 06080011 yayÀ guptaÏ sahasrÀkÍaÏ savÀhÀn ripusainikÀn 06080012 krÁËanniva vinirjitya trilokyÀ bubhuje Ìriyam 06080021 bhagavaÎstan mamÀkhyÀhi varma nÀrÀyaÉÀtmakam 06080022 yathÀtatÀyinaÏ ÌatrÂn yena gupto 'jayan mÃdhe 0608003 ÌrÁbÀdarÀyaÉiruvÀca 06080031 vÃtaÏ purohitastvÀÍÊro mahendrÀyÀnupÃcchate 06080032 nÀrÀyaÉÀkhyaÎ varmÀha tadihaikamanÀÏ ÌÃÉu 0608004 ÌrÁviÌvarÂpa uvÀca 06080041 dhautÀÇghripÀÉirÀcamya sapavitra udaÇmukhaÏ 06080042 kÃtasvÀÇgakaranyÀso mantrÀbhyÀÎ vÀgyataÏ ÌuciÏ 06080051 nÀrÀyaÉaparaÎ varma sannahyedbhaya Àgate 06080052 pÀdayorjÀnunorÂrvorudare hÃdy athorasi 06080061 mukhe Ìirasy ÀnupÂrvyÀdoÎkÀrÀdÁni vinyaset 06080062 oÎ namo nÀrÀyaÉÀyeti viparyayamathÀpi vÀ 06080071 karanyÀsaÎ tataÏ kuryÀddvÀdaÌÀkÍaravidyayÀ 06080072 praÉavÀdiyakÀrÀntamaÇgulyaÇguÍÊhaparvasu 06080081 nyaseddhÃdaya oÎkÀraÎ vikÀramanu mÂrdhani 06080082 ÍakÀraÎ tu bhruvormadhye ÉakÀraÎ ÌikhayÀ nyaset 06080091 vekÀraÎ netrayoryuÈjyÀn nakÀraÎ sarvasandhiÍu 06080092 makÀramastramuddiÌya mantramÂrtirbhavedbudhaÏ 06080101 savisargaÎ phaËantaÎ tat sarvadikÍu vinirdiÌet 06080102 oÎ viÍÉave nama iti 06080111 ÀtmÀnaÎ paramaÎ dhyÀyeddhyeyaÎ ÍaÊÌaktibhiryutam 06080112 vidyÀtejastapomÂrtimimaÎ mantramudÀharet 06080121 oÎ harirvidadhyÀn mama sarvarakÍÀÎ | nyastÀÇghripadmaÏ patagendrapÃÍÊhe 06080122 darÀricarmÀsigadeÍucÀpa | pÀÌÀn dadhÀno 'ÍÊaguÉo 'ÍÊabÀhuÏ 06080131 jaleÍu mÀÎ rakÍatu matsyamÂrtir | yÀdogaÉebhyo varuÉasya pÀÌÀt 06080132 sthaleÍu mÀyÀvaÊuvÀmano 'vyÀt | trivikramaÏ khe 'vatu viÌvarÂpaÏ 06080141 durgeÍvaÊavyÀjimukhÀdiÍu prabhuÏ | pÀyÀn nÃsiÎho 'surayÂthapÀriÏ 06080142 vimuÈcato yasya mahÀÊÊahÀsaÎ | diÌo vinedurnyapataÎÌca garbhÀÏ 06080151 rakÍatvasau mÀdhvani yajÈakalpaÏ | svadaÎÍÊrayonnÁtadharo varÀhaÏ 06080152 rÀmo 'drikÂÊeÍvatha vipravÀse | salakÍmaÉo 'vyÀdbharatÀgrajo 'smÀn 06080161 mÀmugradharmÀdakhilÀt pramÀdÀn | nÀrÀyaÉaÏ pÀtu naraÌca hÀsÀt 06080162 dattastvayogÀdatha yoganÀthaÏ | pÀyÀdguÉeÌaÏ kapilaÏ karmabandhÀt 06080171 sanatkumÀro 'vatu kÀmadevÀd | dhayaÌÁrÍÀ mÀÎ pathi devahelanÀt 06080172 devarÍivaryaÏ puruÍÀrcanÀntarÀt | kÂrmo harirmÀÎ nirayÀdaÌeÍÀt 06080181 dhanvantarirbhagavÀn pÀtvapathyÀd | dvandvÀdbhayÀdÃÍabho nirjitÀtmÀ 06080182 yajÈaÌca lokÀdavatÀj janÀntÀd | balo gaÉÀt krodhavaÌÀdahÁndraÏ 06080191 dvaipÀyano bhagavÀn aprabodhÀd | buddhastu pÀÍaÉËagaÉapramÀdÀt 06080192 kalkiÏ kaleÏ kÀlamalÀt prapÀtu | dharmÀvanÀyorukÃtÀvatÀraÏ 06080201 mÀÎ keÌavo gadayÀ prÀtaravyÀd | govinda ÀsaÇgavamÀttaveÉuÏ 06080202 nÀrÀyaÉaÏ prÀhÉa udÀttaÌaktir | madhyandine viÍÉurarÁndrapÀÉiÏ 06080211 devo 'parÀhÉe madhuhogradhanvÀ | sÀyaÎ tridhÀmÀvatu mÀdhavo mÀm 06080212 doÍe hÃÍÁkeÌa utÀrdharÀtre | niÌÁtha eko 'vatu padmanÀbhaÏ 06080221 ÌrÁvatsadhÀmÀpararÀtra ÁÌaÏ | pratyÂÍa ÁÌo 'sidharo janÀrdanaÏ 06080222 dÀmodaro 'vyÀdanusandhyaÎ prabhÀte | viÌveÌvaro bhagavÀn kÀlamÂrtiÏ 06080231 cakraÎ yugÀntÀnalatigmanemi | bhramat samantÀdbhagavatprayuktam 06080232 dandagdhi dandagdhy arisainyamÀÌu | kakÍaÎ yathÀ vÀtasakho hutÀÌaÏ 06080241 gade 'ÌanisparÌanavisphuliÇge | niÍpiÉËhi niÍpiÉËhy ajitapriyÀsi 06080242 kuÍmÀÉËavainÀyakayakÍarakÍo | bhÂtagrahÀÎÌcÂrÉaya cÂrÉayÀrÁn 06080251 tvaÎ yÀtudhÀnapramathapretamÀtà | piÌÀcavipragrahaghoradÃÍÊÁn 06080252 darendra vidrÀvaya kÃÍÉapÂrito | bhÁmasvano 'rerhÃdayÀni kampayan 06080261 tvaÎ tigmadhÀrÀsivarÀrisainyam | ÁÌaprayukto mama chindhi chindhi 06080262 cakÍÂÎÍi carman chatacandra chÀdaya | dviÍÀmaghonÀÎ hara pÀpacakÍuÍÀm 06080271 yan no bhayaÎ grahebhyo 'bhÂt ketubhyo nÃbhya eva ca 06080272 sarÁsÃpebhyo daÎÍÊribhyo bhÂtebhyo 'Îhobhya eva ca 06080281 sarvÀÉy etÀni bhagavan nÀmarÂpÀnukÁrtanÀt 06080282 prayÀntu saÇkÍayaÎ sadyo ye naÏ ÌreyaÏpratÁpakÀÏ 06080291 garuËo bhagavÀn stotra stobhaÌchandomayaÏ prabhuÏ 06080292 rakÍatvaÌeÍakÃcchrebhyo viÍvaksenaÏ svanÀmabhiÏ 06080301 sarvÀpadbhyo harernÀma rÂpayÀnÀyudhÀni naÏ 06080302 buddhÁndriyamanaÏprÀÉÀn pÀntu pÀrÍadabhÂÍaÉÀÏ 06080311 yathÀ hi bhagavÀn eva vastutaÏ sadasac ca yat 06080312 satyenÀnena naÏ sarve yÀntu nÀÌamupadravÀÏ 06080321 yathaikÀtmyÀnubhÀvÀnÀÎ vikalparahitaÏ svayam 06080322 bhÂÍaÉÀyudhaliÇgÀkhyÀ dhatte ÌaktÁÏ svamÀyayÀ 06080331 tenaiva satyamÀnena sarvajÈo bhagavÀn hariÏ 06080332 pÀtu sarvaiÏ svarÂpairnaÏ sadÀ sarvatra sarvagaÏ 06080341 vidikÍu dikÍÂrdhvamadhaÏ samantÀd | antarbahirbhagavÀn nÀrasiÎhaÏ 06080342 prahÀpaya lokabhayaÎ svanena | svatejasÀ grastasamastatejÀÏ 06080351 maghavannidamÀkhyÀtaÎ varma nÀrÀyaÉÀtmakam 06080352 vijeÍyase 'ÈjasÀ yena daÎÌito 'surayÂthapÀn 06080361 etaddhÀrayamÀÉastu yaÎ yaÎ paÌyati cakÍuÍÀ 06080362 padÀ vÀ saÎspÃÌet sadyaÏ sÀdhvasÀt sa vimucyate 06080371 na kutaÌcidbhayaÎ tasya vidyÀÎ dhÀrayato bhavet 06080372 rÀjadasyugrahÀdibhyo vyÀdhyÀdibhyaÌca karhicit 06080381 imÀÎ vidyÀÎ purÀ kaÌcit kauÌiko dhÀrayan dvijaÏ 06080382 yogadhÀraÉayÀ svÀÇgaÎ jahau sa marudhanvani 06080391 tasyopari vimÀnena gandharvapatirekadÀ 06080392 yayau citrarathaÏ strÁbhirvÃto yatra dvijakÍayaÏ 06080401 gaganÀn nyapatat sadyaÏ savimÀno hy avÀkÌirÀÏ 06080402 sa vÀlikhilyavacanÀdasthÁny ÀdÀya vismitaÏ 06080403 prÀsya prÀcÁsarasvatyÀÎ snÀtvÀ dhÀma svamanvagÀt 0608041 ÌrÁÌuka uvÀca 06080411 ya idaÎ ÌÃÉuyÀt kÀle yo dhÀrayati cÀdÃtaÏ 06080412 taÎ namasyanti bhÂtÀni mucyate sarvato bhayÀt 06080421 etÀÎ vidyÀmadhigato viÌvarÂpÀc chatakratuÏ 06080422 trailokyalakÍmÁÎ bubhuje vinirjitya mÃdhe 'surÀn 0609001 ÌrÁÌuka uvÀca 06090011 tasyÀsan viÌvarÂpasya ÌirÀÎsi trÁÉi bhÀrata 06090012 somapÁthaÎ surÀpÁthamannÀdamiti ÌuÌruma 06090021 sa vai barhiÍi devebhyo bhÀgaÎ pratyakÍamuccakaiÏ 06090022 adadadyasya pitaro devÀÏ sapraÌrayaÎ nÃpa 06090031 sa eva hi dadau bhÀgaÎ parokÍamasurÀn prati 06090032 yajamÀno 'vahadbhÀgaÎ mÀtÃsnehavaÌÀnugaÏ 06090041 taddevahelanaÎ tasya dharmÀlÁkaÎ sureÌvaraÏ 06090042 ÀlakÍya tarasÀ bhÁtastacchÁrÍÀÉy acchinadruÍÀ 06090051 somapÁthaÎ tu yat tasya Ìira ÀsÁt kapiÈjalaÏ 06090052 kalaviÇkaÏ surÀpÁthamannÀdaÎ yat sa tittiriÏ 06090061 brahmahatyÀmaÈjalinÀ jagrÀha yadapÁÌvaraÏ 06090062 saÎvatsarÀnte tadaghaÎ bhÂtÀnÀÎ sa viÌuddhaye 06090063 bhÂmyambudrumayoÍidbhyaÌcaturdhÀ vyabhajaddhariÏ 06090071 bhÂmisturÁyaÎ jagrÀha khÀtapÂravareÉa vai 06090072 ÁriÉaÎ brahmahatyÀyÀ rÂpaÎ bhÂmau pradÃÌyate 06090081 turyaÎ chedaviroheÉa vareÉa jagÃhurdrumÀÏ 06090082 teÍÀÎ niryÀsarÂpeÉa brahmahatyÀ pradÃÌyate 06090091 ÌaÌvatkÀmavareÉÀÎhasturÁyaÎ jagÃhuÏ striyaÏ 06090092 rajorÂpeÉa tÀsvaÎho mÀsi mÀsi pradÃÌyate 06090101 dravyabhÂyovareÉÀpasturÁyaÎ jagÃhurmalam 06090102 tÀsu budbudaphenÀbhyÀÎ dÃÍÊaÎ taddharati kÍipan 06090111 hataputrastatastvaÍÊÀ juhÀvendrÀya Ìatrave 06090112 indraÌatro vivardhasva mÀ ciraÎ jahi vidviÍam 06090121 athÀnvÀhÀryapacanÀdutthito ghoradarÌanaÏ 06090122 kÃtÀnta iva lokÀnÀÎ yugÀntasamaye yathÀ 06090131 viÍvag vivardhamÀnaÎ tamiÍumÀtraÎ dine dine 06090132 dagdhaÌailapratÁkÀÌaÎ sandhyÀbhrÀnÁkavarcasam 06090141 taptatÀmraÌikhÀÌmaÌruÎ madhyÀhnÀrkogralocanam 06090151 dedÁpyamÀne triÌikhe ÌÂla Àropya rodasÁ 06090152 nÃtyantamunnadantaÎ ca cÀlayantaÎ padÀ mahÁm 06090161 darÁgambhÁravaktreÉa pibatÀ ca nabhastalam 06090162 lihatÀ jihvayarkÍÀÉi grasatÀ bhuvanatrayam 06090171 mahatÀ raudradaÎÍÊreÉa jÃmbhamÀÉaÎ muhurmuhuÏ 06090172 vitrastÀ dudruvurlokÀ vÁkÍya sarve diÌo daÌa 06090181 yenÀvÃtÀ ime lokÀstapasÀ tvÀÍÊramÂrtinÀ 06090182 sa vai vÃtra iti proktaÏ pÀpaÏ paramadÀruÉaÏ 06090191 taÎ nijaghnurabhidrutya sagaÉÀ vibudharÍabhÀÏ 06090192 svaiÏ svairdivyÀstraÌastraughaiÏ so 'grasat tÀni kÃtsnaÌaÏ 06090201 tataste vismitÀÏ sarve viÍaÉÉÀ grastatejasaÏ 06090202 pratyaÈcamÀdipuruÍamupatasthuÏ samÀhitÀÏ 0609021 ÌrÁdevÀ ÂcuÏ 06090211 vÀyvambarÀgnyapkÍitayastrilokÀ | brahmÀdayo ye vayamudvijantaÏ 06090212 harÀma yasmai balimantako 'sau | bibheti yasmÀdaraÉaÎ tato naÏ 06090221 avismitaÎ taÎ paripÂrÉakÀmaÎ | svenaiva lÀbhena samaÎ praÌÀntam 06090222 vinopasarpaty aparaÎ hi bÀliÌaÏ | ÌvalÀÇgulenÀtititarti sindhum 06090231 yasyoruÌÃÇge jagatÁÎ svanÀvaÎ | manuryathÀbadhya tatÀra durgam 06090232 sa eva nastvÀÍÊrabhayÀddurantÀt | trÀtÀÌritÀn vÀricaro 'pi nÂnam 06090241 purÀ svayambhÂrapi saÎyamÀmbhasy | udÁrÉavÀtormiravaiÏ karÀle 06090242 eko 'ravindÀt patitastatÀra | tasmÀdbhayÀdyena sa no 'stu pÀraÏ 06090251 ya eka ÁÌo nijamÀyayÀ naÏ | sasarja yenÀnusÃjÀma viÌvam 06090252 vayaÎ na yasyÀpi puraÏ samÁhataÏ | paÌyÀma liÇgaÎ pÃthag ÁÌamÀninaÏ 06090261 yo naÏ sapatnairbhÃÌamardyamÀnÀn | devarÍitiryaÇnÃÍu nitya eva 06090262 kÃtÀvatÀrastanubhiÏ svamÀyayÀ | kÃtvÀtmasÀt pÀti yuge yuge ca 06090271 tameva devaÎ vayamÀtmadaivataÎ | paraÎ pradhÀnaÎ puruÍaÎ viÌvamanyam 06090272 vrajÀma sarve ÌaraÉaÎ ÌaraÉyaÎ | svÀnÀÎ sa no dhÀsyati ÌaÎ mahÀtmÀ 0609028 ÌrÁÌuka uvÀca 06090281 iti teÍÀÎ mahÀrÀja surÀÉÀmupatiÍÊhatÀm 06090282 pratÁcyÀÎ diÌy abhÂdÀviÏ ÌaÇkhacakragadÀdharaÏ 06090291 ÀtmatulyaiÏ ÍoËaÌabhirvinÀ ÌrÁvatsakaustubhau 06090292 paryupÀsitamunnidra ÌaradamburuhekÍaÉam 06090301 dÃÍÊvÀ tamavanau sarva ÁkÍaÉÀhlÀdaviklavÀÏ 06090302 daÉËavat patitÀ rÀjaÈ chanairutthÀya tuÍÊuvuÏ 0609031 ÌrÁdevÀ ÂcuÏ 06090311 namaste yajÈavÁryÀya vayase uta te namaÏ 06090312 namaste hy astacakrÀya namaÏ supuruhÂtaye 06090321 yat te gatÁnÀÎ tisÃÉÀmÁÌituÏ paramaÎ padam 06090322 nÀrvÀcÁno visargasya dhÀtarveditumarhati 06090331 oÎ namaste 'stu bhagavan nÀrÀyaÉa vÀsudevÀdipuruÍa mahÀpuruÍa mahÀnubhÀva paramamaÇgala paramakalyÀÉa paramakÀruÉika kevala jagadÀdhÀra lokaikanÀtha sarveÌvara lakÍmÁnÀtha paramahaÎsaparivrÀjakaiÏ parameÉÀtmayogasamÀdhinÀ paribhÀvitaparisphuÊapÀramahaÎsyadharmeÉodghÀÊitatamaÏkapÀÊadvÀre citte 'pÀvÃta Àtmaloke svayamupalabdhanijasukhÀnubhavo bhavÀn. 06090341 duravabodha iva tavÀyaÎ vihÀrayogo yadaÌaraÉo 'ÌarÁra idamanavekÍitÀsmatsamavÀya ÀtmanaivÀvikriyamÀÉena saguÉamaguÉaÏ sÃjasi pÀsi harasi. 06090351 atha tatra bhavÀn kiÎ devadattavadiha guÉavisargapatitaÏ pÀratantryeÉa svakÃtakuÌalÀkuÌalaÎ phalamupÀdadÀty ÀhosvidÀtmÀrÀma upaÌamaÌÁlaÏ samaÈjasadarÌana udÀsta iti ha vÀva na vidÀmaÏ. 06090361 na hi virodha ubhayaÎ bhagavaty aparimitaguÉagaÉa ÁÌvare 'navagÀhyamÀhÀtmye 'rvÀcÁnavikalpavitarkavicÀrapramÀÉÀbhÀsakutarkaÌÀstrakalilÀntaÏkaraÉÀÌrayaduravagrahavÀ dinÀÎ vivÀdÀnavasara uparatasamastamÀyÀmaye kevala evÀtmamÀyÀmantardhÀya ko nvartho durghaÊa iva bhavati svarÂpadvayÀbhÀvÀt. 06090371 samaviÍamamatÁnÀÎ matamanusarasi yathÀ rajjukhaÉËaÏ sarpÀdidhiyÀm. 06090381 sa eva hi punaÏ sarvavastuni vastusvarÂpaÏ sarveÌvaraÏ sakalajagatkÀraÉakÀraÉabhÂtaÏ sarvapratyagÀtmatvÀt sarvaguÉÀbhÀsopalakÍita eka eva paryavaÌeÍitaÏ. 06090391 atha ha vÀva tava mahimÀmÃtarasasamudravipruÍÀ sakÃdavalÁËhayÀ svamanasi niÍyandamÀnÀnavaratasukhena vismÀritadÃÍÊaÌrutaviÍayasukhaleÌÀbhÀsÀÏ paramabhÀgavatÀ ekÀntino bhagavati sarvabhÂtapriyasuhÃdi sarvÀtmani nitarÀÎ nirantaraÎ nirvÃtamanasaÏ kathamu ha vÀ ete madhumathana punaÏ svÀrthakuÌalÀ hy ÀtmapriyasuhÃdaÏ sÀdhavastvaccaraÉÀmbujÀnusevÀÎ visÃjanti na yatra punarayaÎ saÎsÀraparyÀvartaÏ. 06090401 tribhuvanÀtmabhavana trivikrama trinayana trilokamanoharÀnubhÀva tavaiva vibhÂtayo ditijadanujÀdayaÌcÀpi teÍÀmupakramasamayo 'yamiti svÀtmamÀyayÀ suranaramÃgamiÌritajalacarÀkÃtibhiryathÀparÀdhaÎ daÉËaÎ daÉËadhara dadhartha evamenamapi bhagavan jahi tvÀÍÊramuta yadi manyase. 06090411 asmÀkaÎ tÀvakÀnÀÎ tatatata natÀnÀÎ hare tava caraÉanalinayugaladhyÀnÀnubaddhahÃdayanigaËÀnÀÎ svaliÇgavivaraÉenÀtmasÀtkÃtÀnÀmanukampÀnuraÈjitaviÌadaruciraÌiÌirasmitÀvalokena vigalitamadhuramukharasÀmÃtakalayÀ cÀntastÀpamanaghÀrhasi Ìamayitum. 06090421 atha bhagavaÎstavÀsmÀbhirakhilajagadutpattisthitilayanimittÀyamÀnadivyamÀyÀvinodasya sakalajÁvanikÀyÀnÀmantarhÃdayeÍu bahirapi ca brahmapratyagÀtmasvarÂpeÉa pradhÀnarÂpeÉa ca yathÀdeÌakÀladehÀvasthÀnaviÌeÍaÎ tadupÀdÀnopalambhakatayÀnubhavataÏ sarvapratyayasÀkÍiÉa ÀkÀÌaÌarÁrasya sÀkÍÀt parabrahmaÉaÏ paramÀtmanaÏ kiyÀn iha vÀrthaviÌeÍo vijÈÀpanÁyaÏ syÀdvisphuliÇgÀdibhiriva hiraÉyaretasaÏ. 06090431 ata eva svayaÎ tadupakalpayÀsmÀkaÎ bhagavataÏ paramagurostava caraÉaÌatapalÀÌacchÀyÀÎ vividhavÃjinasaÎsÀrapariÌramopaÌamanÁmupasÃtÀnÀÎ vayaÎ yatkÀmenopasÀditÀÏ. 06090441 atho ÁÌa jahi tvÀÍÊraÎ grasantaÎ bhuvanatrayam 06090442 grastÀni yena naÏ kÃÍÉa tejÀÎsy astrÀyudhÀni ca 06090451 haÎsÀya dahranilayÀya nirÁkÍakÀya | kÃÍÉÀya mÃÍÊayaÌase nirupakramÀya 06090452 satsaÇgrahÀya bhavapÀnthanijÀÌramÀptÀv | ante parÁÍÊagataye haraye namaste 0609046 ÌrÁÌuka uvÀca 06090461 athaivamÁËito rÀjan sÀdaraÎ tridaÌairhariÏ 06090462 svamupasthÀnamÀkarÉya prÀha tÀn abhinanditaÏ 0609047 ÌrÁbhagavÀn uvÀca 06090471 prÁto 'haÎ vaÏ suraÌreÍÊhÀ madupasthÀnavidyayÀ 06090472 ÀtmaiÌvaryasmÃtiÏ puÎsÀÎ bhaktiÌcaiva yayÀ mayi 06090481 kiÎ durÀpaÎ mayi prÁte tathÀpi vibudharÍabhÀÏ 06090482 mayy ekÀntamatirnÀnyan matto vÀÈchati tattvavit 06090491 na veda kÃpaÉaÏ Ìreya Àtmano guÉavastudÃk 06090492 tasya tÀn icchato yacchedyadi so 'pi tathÀvidhaÏ 06090501 svayaÎ niÏÌreyasaÎ vidvÀn na vakty ajÈÀya karma hi 06090502 na rÀti rogiÉo 'pathyaÎ vÀÈchato 'pi bhiÍaktamaÏ 06090511 maghavan yÀta bhadraÎ vo dadhyaÈcamÃÍisattamam 06090512 vidyÀvratatapaÏsÀraÎ gÀtraÎ yÀcata mÀ ciram 06090521 sa vÀ adhigato dadhyaÇÇ aÌvibhyÀÎ brahma niÍkalam 06090522 yadvÀ aÌvaÌiro nÀma tayoramaratÀÎ vyadhÀt 06090531 dadhyaÇÇ ÀtharvaÉastvaÍÊre varmÀbhedyaÎ madÀtmakam 06090532 viÌvarÂpÀya yat prÀdÀt tvaÍÊÀ yat tvamadhÀstataÏ 06090541 yuÍmabhyaÎ yÀcito 'ÌvibhyÀÎ dharmajÈo 'ÇgÀni dÀsyati 06090542 tatastairÀyudhaÌreÍÊho viÌvakarmavinirmitaÏ 06090543 yena vÃtraÌiro hartÀ mattejaupabÃÎhitaÏ 06090551 tasmin vinihate yÂyaÎ tejo 'strÀyudhasampadaÏ 06090552 bhÂyaÏ prÀpsyatha bhadraÎ vo na hiÎsanti ca matparÀn 0610001 ÌrÁbÀdarÀyaÉiruvÀca 06100011 indramevaÎ samÀdiÌya bhagavÀn viÌvabhÀvanaÏ 06100012 paÌyatÀmanimeÍÀÉÀÎ atraivÀntardadhe hariÏ 06100021 tathÀbhiyÀcito devairÃÍirÀtharvaÉo mahÀn 06100022 modamÀna uvÀcedaÎ prahasanniva bhÀrata 06100031 api vÃndÀrakÀ yÂyaÎ na jÀnÁtha ÌarÁriÉÀm 06100032 saÎsthÀyÀÎ yastvabhidroho duÏsahaÌcetanÀpahaÏ 06100041 jijÁviÍÂÉÀÎ jÁvÀnÀmÀtmÀ preÍÊha ihepsitaÏ 06100042 ka utsaheta taÎ dÀtuÎ bhikÍamÀÉÀya viÍÉave 0610005 ÌrÁdevÀ ÂcuÏ 06100051 kiÎ nu taddustyajaÎ brahman puÎsÀÎ bhÂtÀnukampinÀm 06100052 bhavadvidhÀnÀÎ mahatÀÎ puÉyaÌlokeËyakarmaÉÀm 06100061 nÂnaÎ svÀrthaparo loko na veda parasaÇkaÊam 06100062 yadi veda na yÀceta neti nÀha yadÁÌvaraÏ 0610007 ÌrÁÃÍiruvÀca 06100071 dharmaÎ vaÏ ÌrotukÀmena yÂyaÎ me pratyudÀhÃtÀÏ 06100072 eÍa vaÏ priyamÀtmÀnaÎ tyajantaÎ santyajÀmy aham 06100081 yo 'dhruveÉÀtmanÀ nÀthÀ na dharmaÎ na yaÌaÏ pumÀn 06100082 Áheta bhÂtadayayÀ sa ÌocyaÏ sthÀvarairapi 06100091 etÀvÀn avyayo dharmaÏ puÉyaÌlokairupÀsitaÏ 06100092 yo bhÂtaÌokaharÍÀbhyÀmÀtmÀ Ìocati hÃÍyati 06100101 aho dainyamaho kaÍÊaÎ pÀrakyaiÏ kÍaÉabhaÇguraiÏ 06100102 yan nopakuryÀdasvÀrthairmartyaÏ svajÈÀtivigrahaiÏ 0610011 ÌrÁbÀdarÀyaÉiruvÀca 06100111 evaÎ kÃtavyavasito dadhyaÇÇ ÀtharvaÉastanum 06100112 pare bhagavati brahmaÉy ÀtmÀnaÎ sannayan jahau 06100121 yatÀkÍÀsumanobuddhistattvadÃg dhvastabandhanaÏ 06100122 ÀsthitaÏ paramaÎ yogaÎ na dehaÎ bubudhe gatam 06100131 athendro vajramudyamya nirmitaÎ viÌvakarmaÉÀ 06100132 muneÏ Ìaktibhirutsikto bhagavattejasÀnvitaÏ 06100141 vÃto devagaÉaiÏ sarvairgajendropary aÌobhata 06100142 stÂyamÀno munigaÉaistrailokyaÎ harÍayanniva 06100151 vÃtramabhyadravac chatrumasurÀnÁkayÂthapaiÏ 06100152 paryastamojasÀ rÀjan kruddho rudra ivÀntakam 06100161 tataÏ surÀÉÀmasurai raÉaÏ paramadÀruÉaÏ 06100162 tretÀmukhe narmadÀyÀmabhavat prathame yuge 06100171 rudrairvasubhirÀdityairaÌvibhyÀÎ pitÃvahnibhiÏ 06100172 marudbhirÃbhubhiÏ sÀdhyairviÌvedevairmarutpatim 06100181 dÃÍÊvÀ vajradharaÎ ÌakraÎ rocamÀnaÎ svayÀ ÌriyÀ 06100182 nÀmÃÍyannasurÀ rÀjan mÃdhe vÃtrapuraÏsarÀÏ 06100191 namuciÏ Ìambaro 'narvÀ dvimÂrdhÀ ÃÍabho 'suraÏ 06100192 hayagrÁvaÏ ÌaÇkuÌirÀ vipracittirayomukhaÏ 06100201 pulomÀ vÃÍaparvÀ ca prahetirhetirutkalaÏ 06100202 daiteyÀ dÀnavÀ yakÍÀ rakÍÀÎsi ca sahasraÌaÏ 06100211 sumÀlimÀlipramukhÀÏ kÀrtasvaraparicchadÀÏ 06100212 pratiÍidhyendrasenÀgraÎ mÃtyorapi durÀsadam 06100221 abhyardayannasambhrÀntÀÏ siÎhanÀdena durmadÀÏ 06100222 gadÀbhiÏ parighairbÀÉaiÏ prÀsamudgaratomaraiÏ 06100231 ÌÂlaiÏ paraÌvadhaiÏ khaËgaiÏ ÌataghnÁbhirbhuÌuÉËibhiÏ 06100232 sarvato 'vÀkiran ÌastrairastraiÌca vibudharÍabhÀn 06100241 na te 'dÃÌyanta saÈchannÀÏ ÌarajÀlaiÏ samantataÏ 06100242 puÇkhÀnupuÇkhapatitairjyotÁÎÍÁva nabhoghanaiÏ 06100251 na te ÌastrÀstravarÍaughÀ hy ÀseduÏ surasainikÀn 06100252 chinnÀÏ siddhapathe devairlaghuhastaiÏ sahasradhÀ 06100261 atha kÍÁÉÀstraÌastraughÀ giriÌÃÇgadrumopalaiÏ 06100262 abhyavarÍan surabalaÎ cicchidustÀÎÌca pÂrvavat 06100271 tÀn akÍatÀn svastimato niÌÀmya | ÌastrÀstrapÂgairatha vÃtranÀthÀÏ 06100272 drumairdÃÍadbhirvividhÀdriÌÃÇgair | avikÍatÀÎstatrasurindrasainikÀn 06100281 sarve prayÀsÀ abhavan vimoghÀÏ | kÃtÀÏ kÃtÀ devagaÉeÍu daityaiÏ 06100282 kÃÍÉÀnukÂleÍu yathÀ mahatsu | kÍudraiÏ prayuktÀ ÂÍatÁ rÂkÍavÀcaÏ 06100291 te svaprayÀsaÎ vitathaÎ nirÁkÍya | harÀvabhaktÀ hatayuddhadarpÀÏ 06100292 palÀyanÀyÀjimukhe visÃjya | patiÎ manaste dadhurÀttasÀrÀÏ 06100301 vÃtro 'surÀÎstÀn anugÀn manasvÁ | pradhÀvataÏ prekÍya babhÀÍa etat 06100302 palÀyitaÎ prekÍya balaÎ ca bhagnaÎ | bhayena tÁvreÉa vihasya vÁraÏ 06100311 kÀlopapannÀÎ rucirÀÎ manasvinÀÎ | jagÀda vÀcaÎ puruÍapravÁraÏ 06100312 he vipracitte namuce puloman | mayÀnarvan chambara me ÌÃÉudhvam 06100321 jÀtasya mÃtyurdhruva eva sarvataÏ | pratikriyÀ yasya na ceha kÆptÀ 06100322 loko yaÌaÌcÀtha tato yadi hy amuÎ | ko nÀma mÃtyuÎ na vÃÉÁta yuktam 06100331 dvau sammatÀviha mÃty durÀpau | yadbrahmasandhÀraÉayÀ jitÀsuÏ 06100332 kalevaraÎ yogarato vijahyÀd | yadagraÉÁrvÁraÌaye 'nivÃttaÏ 0611001 ÌrÁÌuka uvÀca 06110011 ta evaÎ ÌaÎsato dharmaÎ vacaÏ patyuracetasaÏ 06110012 naivÀgÃhÉanta sambhrÀntÀÏ palÀyanaparÀ nÃpa 06110021 viÌÁryamÀÉÀÎ pÃtanÀmÀsurÁmasurarÍabhaÏ 06110022 kÀlÀnukÂlaistridaÌaiÏ kÀlyamÀnÀmanÀthavat 06110031 dÃÍÊvÀtapyata saÇkruddha indraÌatruramarÍitaÏ 06110032 tÀn nivÀryaujasÀ rÀjan nirbhartsyedamuvÀca ha 06110041 kiÎ va uccaritairmÀturdhÀvadbhiÏ pÃÍÊhato hataiÏ 06110042 na hi bhÁtavadhaÏ ÌlÀghyo na svargyaÏ ÌÂramÀninÀm 06110051 yadi vaÏ pradhane ÌraddhÀ sÀraÎ vÀ kÍullakÀ hÃdi 06110052 agre tiÍÊhata mÀtraÎ me na cedgrÀmyasukhe spÃhÀ 06110061 evaÎ suragaÉÀn kruddho bhÁÍayan vapuÍÀ ripÂn 06110062 vyanadat sumahÀprÀÉo yena lokÀ vicetasaÏ 06110071 tena devagaÉÀÏ sarve vÃtravisphoÊanena vai 06110072 nipeturmÂrcchitÀ bhÂmau yathaivÀÌaninÀ hatÀÏ 06110081 mamarda padbhyÀÎ surasainyamÀturaÎ | nimÁlitÀkÍaÎ raÉaraÇgadurmadaÏ 06110082 gÀÎ kampayannudyataÌÂla ojasÀ | nÀlaÎ vanaÎ yÂthapatiryathonmadaÏ 06110091 vilokya taÎ vajradharo 'tyamarÍitaÏ | svaÌatrave 'bhidravate mahÀgadÀm 06110092 cikÍepa tÀmÀpatatÁÎ suduÏsahÀÎ | jagrÀha vÀmena kareÉa lÁlayÀ 06110101 sa indraÌatruÏ kupito bhÃÌaÎ tayÀ | mahendravÀhaÎ gadayoruvikramaÏ 06110102 jaghÀna kumbhasthala unnadan mÃdhe | tat karma sarve samapÂjayan nÃpa 06110111 airÀvato vÃtragadÀbhimÃÍÊo | vighÂrÉito 'driÏ kuliÌÀhato yathÀ 06110112 apÀsaradbhinnamukhaÏ sahendro | muÈcannasÃk saptadhanurbhÃÌÀrtaÏ 06110121 na sannavÀhÀya viÍaÉÉacetase | prÀyuÇkta bhÂyaÏ sa gadÀÎ mahÀtmÀ 06110122 indro 'mÃtasyandikarÀbhimarÌa | vÁtavyathakÍatavÀho 'vatasthe 06110131 sa taÎ nÃpendrÀhavakÀmyayÀ ripuÎ | vajrÀyudhaÎ bhrÀtÃhaÉaÎ vilokya 06110132 smaraÎÌca tatkarma nÃÌaÎsamaÎhaÏ | Ìokena mohena hasan jagÀda 0611014 ÌrÁvÃtra uvÀca 06110141 diÍÊyÀ bhavÀn me samavasthito ripur | yo brahmahÀ guruhÀ bhrÀtÃhÀ ca 06110142 diÍÊyÀnÃÉo 'dyÀhamasattama tvayÀ | macchÂlanirbhinnadÃÍaddhÃdÀcirÀt 06110151 yo no 'grajasyÀtmavido dvijÀter | gurorapÀpasya ca dÁkÍitasya 06110152 viÌrabhya khaËgena ÌirÀÎsy avÃÌcat | paÌorivÀkaruÉaÏ svargakÀmaÏ 06110161 ÌrÁhrÁdayÀkÁrtibhirujjhitaÎ tvÀÎ | svakarmaÉÀ puruÍÀdaiÌca garhyam 06110162 kÃcchreÉa macchÂlavibhinnadeham | aspÃÍÊavahniÎ samadanti gÃdhrÀÏ 06110171 anye 'nu ye tveha nÃÌaÎsamajÈÀ | yadudyatÀstrÀÏ praharanti mahyam 06110172 tairbhÂtanÀthÀn sagaÉÀn niÌÀta | triÌÂlanirbhinnagalairyajÀmi 06110181 atho hare me kuliÌena vÁra | hartÀ pramathyaiva Ìiro yadÁha 06110182 tatrÀnÃÉo bhÂtabaliÎ vidhÀya | manasvinÀÎ pÀdarajaÏ prapatsye 06110191 sureÌa kasmÀn na hinoÍi vajraÎ | puraÏ sthite vairiÉi mayy amogham 06110192 mÀ saÎÌayiÍÊhÀ na gadeva vajraÏ | syÀn niÍphalaÏ kÃpaÉÀrtheva yÀcÈÀ 06110201 nanveÍa vajrastava Ìakra tejasÀ | harerdadhÁcestapasÀ ca tejitaÏ 06110202 tenaiva ÌatruÎ jahi viÍÉuyantrito | yato harirvijayaÏ ÌrÁrguÉÀstataÏ 06110211 ahaÎ samÀdhÀya mano yathÀha naÏ | saÇkarÍaÉastaccaraÉÀravinde 06110212 tvadvajraraÎholulitagrÀmyapÀÌo | gatiÎ muneryÀmy apaviddhalokaÏ 06110221 puÎsÀÎ kilaikÀntadhiyÀÎ svakÀnÀÎ | yÀÏ sampado divi bhÂmau rasÀyÀm 06110222 na rÀti yaddveÍa udvega Àdhir | madaÏ kalirvyasanaÎ samprayÀsaÏ 06110231 traivargikÀyÀsavighÀtamasmat | patirvidhatte puruÍasya Ìakra 06110232 tato 'numeyo bhagavatprasÀdo | yo durlabho 'kiÈcanagocaro 'nyaiÏ 06110241 ahaÎ hare tava pÀdaikamÂla | dÀsÀnudÀso bhavitÀsmi bhÂyaÏ 06110242 manaÏ smaretÀsupaterguÉÀÎste | gÃÉÁta vÀk karma karotu kÀyaÏ 06110251 na nÀkapÃÍÊhaÎ na ca pÀrameÍÊhyaÎ | na sÀrvabhaumaÎ na rasÀdhipatyam 06110252 na yogasiddhÁrapunarbhavaÎ vÀ | samaÈjasa tvÀ virahayya kÀÇkÍe 06110261 ajÀtapakÍÀ iva mÀtaraÎ khagÀÏ | stanyaÎ yathÀ vatsatarÀÏ kÍudhÀrtÀÏ 06110262 priyaÎ priyeva vyuÍitaÎ viÍaÉÉÀ | mano 'ravindÀkÍa didÃkÍate tvÀm 06110271 mamottamaÌlokajaneÍu sakhyaÎ | saÎsÀracakre bhramataÏ svakarmabhiÏ 06110272 tvanmÀyayÀtmÀtmajadÀrageheÍv | Àsaktacittasya na nÀtha bhÂyÀt 0612001 ÌrÁÃÍiruvÀca 06120011 evaÎ jihÀsurnÃpa dehamÀjau | mÃtyuÎ varaÎ vijayÀn manyamÀnaÏ 06120012 ÌÂlaÎ pragÃhyÀbhyapatat surendraÎ | yathÀ mahÀpuruÍaÎ kaiÊabho 'psu 06120021 tato yugÀntÀgnikaÊhorajihvam | Àvidhya ÌÂlaÎ tarasÀsurendraÏ 06120022 kÍiptvÀ mahendrÀya vinadya vÁro | hato 'si pÀpeti ruÍÀ jagÀda 06120031 kha Àpatat tadvicaladgraholkavan | nirÁkÍya duÍprekÍyamajÀtaviklavaÏ 06120032 vajreÉa vajrÁ ÌataparvaÉÀcchinad | bhujaÎ ca tasyoragarÀjabhogam 06120041 chinnaikabÀhuÏ parigheÉa vÃtraÏ | saÎrabdha ÀsÀdya gÃhÁtavajram 06120042 hanau tatÀËendramathÀmarebhaÎ | vajraÎ ca hastÀn nyapatan maghonaÏ 06120051 vÃtrasya karmÀtimahÀdbhutaÎ tat | surÀsurÀÌcÀraÉasiddhasaÇghÀÏ 06120052 apÂjayaÎstat puruhÂtasaÇkaÊaÎ | nirÁkÍya hÀ heti vicukruÌurbhÃÌam 06120061 indro na vajraÎ jagÃhe vilajjitaÌ | cyutaÎ svahastÀdarisannidhau punaÏ 06120062 tamÀha vÃtro hara Àttavajro | jahi svaÌatruÎ na viÍÀdakÀlaÏ 06120071 yuyutsatÀÎ kutracidÀtatÀyinÀÎ | jayaÏ sadaikatra na vai parÀtmanÀm 06120072 vinaikamutpattilayasthitÁÌvaraÎ | sarvajÈamÀdyaÎ puruÍaÎ sanÀtanam 06120081 lokÀÏ sapÀlÀ yasyeme Ìvasanti vivaÌÀ vaÌe 06120082 dvijÀ iva ÌicÀ baddhÀÏ sa kÀla iha kÀraÉam 06120091 ojaÏ saho balaÎ prÀÉamamÃtaÎ mÃtyumeva ca 06120092 tamajÈÀya jano hetumÀtmÀnaÎ manyate jaËam 06120101 yathÀ dÀrumayÁ nÀrÁ yathÀ patramayo mÃgaÏ 06120102 evaÎ bhÂtÀni maghavannÁÌatantrÀÉi viddhi bhoÏ 06120111 puruÍaÏ prakÃtirvyaktamÀtmÀ bhÂtendriyÀÌayÀÏ 06120112 Ìaknuvanty asya sargÀdau na vinÀ yadanugrahÀt 06120121 avidvÀn evamÀtmÀnaÎ manyate 'nÁÌamÁÌvaram 06120122 bhÂtaiÏ sÃjati bhÂtÀni grasate tÀni taiÏ svayam 06120131 ÀyuÏ ÌrÁÏ kÁrtiraiÌvaryamÀÌiÍaÏ puruÍasya yÀÏ 06120132 bhavanty eva hi tatkÀle yathÀnicchorviparyayÀÏ 06120141 tasmÀdakÁrtiyaÌasorjayÀpajayayorapi 06120142 samaÏ syÀt sukhaduÏkhÀbhyÀÎ mÃtyujÁvitayostathÀ 06120151 sattvaÎ rajastama iti prakÃternÀtmano guÉÀÏ 06120152 tatra sÀkÍiÉamÀtmÀnaÎ yo veda sa na badhyate 06120161 paÌya mÀÎ nirjitaÎ Ìatru vÃkÉÀyudhabhujaÎ mÃdhe 06120162 ghaÊamÀnaÎ yathÀÌakti tava prÀÉajihÁrÍayÀ 06120171 prÀÉaglaho 'yaÎ samara iÍvakÍo vÀhanÀsanaÏ 06120172 atra na jÈÀyate 'muÍya jayo 'muÍya parÀjayaÏ 0612018 ÌrÁÌuka uvÀca 06120181 indro vÃtravacaÏ ÌrutvÀ gatÀlÁkamapÂjayat 06120182 gÃhÁtavajraÏ prahasaÎstamÀha gatavismayaÏ 0612019 indra uvÀca 06120191 aho dÀnava siddho 'si yasya te matirÁdÃÌÁ 06120192 bhaktaÏ sarvÀtmanÀtmÀnaÎ suhÃdaÎ jagadÁÌvaram 06120201 bhavÀn atÀrÍÁn mÀyÀÎ vai vaiÍÉavÁÎ janamohinÁm 06120202 yadvihÀyÀsuraÎ bhÀvaÎ mahÀpuruÍatÀÎ gataÏ 06120211 khalvidaÎ mahadÀÌcaryaÎ yadrajaÏprakÃtestava 06120212 vÀsudeve bhagavati sattvÀtmani dÃËhÀ matiÏ 06120221 yasya bhaktirbhagavati harau niÏÌreyaseÌvare 06120222 vikrÁËato 'mÃtÀmbhodhau kiÎ kÍudraiÏ khÀtakodakaiÏ 0612023 ÌrÁÌuka uvÀca 06120231 iti bruvÀÉÀvanyonyaÎ dharmajijÈÀsayÀ nÃpa 06120232 yuyudhÀte mahÀvÁryÀvindravÃtrau yudhÀmpatÁ 06120241 Àvidhya parighaÎ vÃtraÏ kÀrÍÉÀyasamarindamaÏ 06120242 indrÀya prÀhiÉodghoraÎ vÀmahastena mÀriÍa 06120251 sa tu vÃtrasya parighaÎ karaÎ ca karabhopamam 06120252 ciccheda yugapaddevo vajreÉa ÌataparvaÉÀ 06120261 dorbhyÀmutkÃttamÂlÀbhyÀÎ babhau raktasravo 'suraÏ 06120262 chinnapakÍo yathÀ gotraÏ khÀdbhraÍÊo vajriÉÀ hataÏ 06120271 mahÀprÀÉo mahÀvÁryo mahÀsarpa iva dvipam 06120272 kÃtvÀdharÀÎ hanuÎ bhÂmau daityo divy uttarÀÎ hanum 06120281 nabhogambhÁravaktreÉa leliholbaÉajihvayÀ 06120282 daÎÍÊrÀbhiÏ kÀlakalpÀbhirgrasanniva jagattrayam 06120291 atimÀtramahÀkÀya ÀkÍipaÎstarasÀ girÁn 06120292 girirÀÊ pÀdacÀrÁva padbhyÀÎ nirjarayan mahÁm 06120301 jagrÀsa sa samÀsÀdya vajriÉaÎ sahavÀhanam 06120302 vÃtragrastaÎ tamÀlokya saprajÀpatayaÏ surÀÏ 06120303 hÀ kaÍÊamiti nirviÉÉÀÌcukruÌuÏ samaharÍayaÏ 06120311 nigÁrÉo 'py asurendreÉa na mamÀrodaraÎ gataÏ 06120312 mahÀpuruÍasannaddho yogamÀyÀbalena ca 06120321 bhittvÀ vajreÉa tatkukÍiÎ niÍkramya balabhidvibhuÏ 06120322 uccakarta ÌiraÏ ÌatrorgiriÌÃÇgamivaujasÀ 06120331 vajrastu tatkandharamÀÌuvegaÏ | kÃntan samantÀt parivartamÀnaÏ 06120332 nyapÀtayat tÀvadahargaÉena | yo jyotiÍÀmayane vÀrtrahatye 06120341 tadÀ ca khe dundubhayo vinedur | gandharvasiddhÀÏ samaharÍisaÇghÀÏ 06120342 vÀrtraghnaliÇgaistamabhiÍÊuvÀnÀ | mantrairmudÀ kusumairabhyavarÍan 06120351 vÃtrasya dehÀn niÍkrÀntamÀtmajyotirarindama 06120352 paÌyatÀÎ sarvadevÀnÀmalokaÎ samapadyata 0613001 ÌrÁÌuka uvÀca 06130011 vÃtre hate trayo lokÀ vinÀ ÌakreÉa bhÂrida 06130012 sapÀlÀ hy abhavan sadyo vijvarÀ nirvÃtendriyÀÏ 06130021 devarÍipitÃbhÂtÀni daityÀ devÀnugÀÏ svayam 06130022 pratijagmuÏ svadhiÍÉyÀni brahmeÌendrÀdayastataÏ 0613003 ÌrÁrÀjovÀca 06130031 indrasyÀnirvÃterhetuÎ ÌrotumicchÀmi bho mune 06130032 yenÀsan sukhino devÀ harerduÏkhaÎ kuto 'bhavat 0613004 ÌrÁÌuka uvÀca 06130041 vÃtravikramasaÎvignÀÏ sarve devÀÏ saharÍibhiÏ 06130042 tadvadhÀyÀrthayannindraÎ naicchadbhÁto bÃhadvadhÀt 0613005 indra uvÀca 06130051 strÁbhÂdrumajalaireno viÌvarÂpavadhodbhavam 06130052 vibhaktamanugÃhÉadbhirvÃtrahatyÀÎ kva mÀrjmy aham 0613006 ÌrÁÌuka uvÀca 06130061 ÃÍayastadupÀkarÉya mahendramidamabruvan 06130062 yÀjayiÍyÀma bhadraÎ te hayamedhena mÀ sma bhaiÏ 06130071 hayamedhena puruÍaÎ paramÀtmÀnamÁÌvaram 06130072 iÍÊvÀ nÀrÀyaÉaÎ devaÎ mokÍyase 'pi jagadvadhÀt 06130081 brahmahÀ pitÃhÀ goghno mÀtÃhÀcÀryahÀghavÀn 06130082 ÌvÀdaÏ pulkasako vÀpi Ìuddhyeran yasya kÁrtanÀt 06130091 tamaÌvamedhena mahÀmakhena | ÌraddhÀnvito 'smÀbhiranuÍÊhitena 06130092 hatvÀpi sabrahmacarÀcaraÎ tvaÎ | na lipyase kiÎ khalanigraheÉa 0613010 ÌrÁÌuka uvÀca 06130101 evaÎ saÈcodito viprairmarutvÀn ahanadripum 06130102 brahmahatyÀ hate tasminnÀsasÀda vÃÍÀkapim 06130111 tayendraÏ smÀsahat tÀpaÎ nirvÃtirnÀmumÀviÌat 06130112 hrÁmantaÎ vÀcyatÀÎ prÀptaÎ sukhayanty api no guÉÀÏ 06130121 tÀÎ dadarÌÀnudhÀvantÁÎ cÀÉËÀlÁmiva rÂpiÉÁm 06130122 jarayÀ vepamÀnÀÇgÁÎ yakÍmagrastÀmasÃkpaÊÀm 06130131 vikÁrya palitÀn keÌÀÎstiÍÊha tiÍÊheti bhÀÍiÉÁm 06130132 mÁnagandhyasugandhena kurvatÁÎ mÀrgadÂÍaÉam 06130141 nabho gato diÌaÏ sarvÀÏ sahasrÀkÍo viÌÀmpate 06130142 prÀgudÁcÁÎ diÌaÎ tÂrÉaÎ praviÍÊo nÃpa mÀnasam 06130151 sa Àvasat puÍkaranÀlatantÂn | alabdhabhogo yadihÀgnidÂtaÏ 06130152 varÍÀÉi sÀhasramalakÍito 'ntaÏ | saÈcintayan brahmavadhÀdvimokÍam 06130161 tÀvat triÉÀkaÎ nahuÍaÏ ÌaÌÀsa | vidyÀtapoyogabalÀnubhÀvaÏ 06130162 sa sampadaiÌvaryamadÀndhabuddhir | nÁtastiraÌcÀÎ gatimindrapatnyÀ 06130171 tato gato brahmagiropahÂta | ÃtambharadhyÀnanivÀritÀghaÏ 06130172 pÀpastu digdevatayÀ hataujÀs | taÎ nÀbhyabhÂdavitaÎ viÍÉupatnyÀ 06130181 taÎ ca brahmarÍayo 'bhyetya hayamedhena bhÀrata 06130182 yathÀvaddÁkÍayÀÎ cakruÏ puruÍÀrÀdhanena ha 06130191 athejyamÀne puruÍe sarvadevamayÀtmani 06130192 aÌvamedhe mahendreÉa vitate brahmavÀdibhiÏ 06130201 sa vai tvÀÍÊravadho bhÂyÀn api pÀpacayo nÃpa 06130202 nÁtastenaiva ÌÂnyÀya nÁhÀra iva bhÀnunÀ 06130211 sa vÀjimedhena yathoditena | vitÀyamÀnena marÁcimiÌraiÏ 06130212 iÍÊvÀdhiyajÈaÎ puruÍaÎ purÀÉam | indro mahÀn Àsa vidhÂtapÀpaÏ 06130221 idaÎ mahÀkhyÀnamaÌeÍapÀpmanÀÎ | prakÍÀlanaÎ tÁrthapadÀnukÁrtanam 06130222 bhaktyucchrayaÎ bhaktajanÀnuvarÉanaÎ | mahendramokÍaÎ vijayaÎ marutvataÏ 06130231 paÊheyurÀkhyÀnamidaÎ sadÀ budhÀÏ | ÌÃÉvanty atho parvaÉi parvaÉÁndriyam 06130232 dhanyaÎ yaÌasyaÎ nikhilÀghamocanaÎ | ripuÈjayaÎ svastyayanaÎ tathÀyuÍam 0614001 ÌrÁparÁkÍiduvÀca 06140011 rajastamaÏsvabhÀvasya brahman vÃtrasya pÀpmanaÏ 06140012 nÀrÀyaÉe bhagavati kathamÀsÁddÃËhÀ matiÏ 06140021 devÀnÀÎ ÌuddhasattvÀnÀmÃÍÁÉÀÎ cÀmalÀtmanÀm 06140022 bhaktirmukundacaraÉe na prÀyeÉopajÀyate 06140031 rajobhiÏ samasaÇkhyÀtÀÏ pÀrthivairiha jantavaÏ 06140032 teÍÀÎ ye kecanehante Ìreyo vai manujÀdayaÏ 06140041 prÀyo mumukÍavasteÍÀÎ kecanaiva dvijottama 06140042 mumukÍÂÉÀÎ sahasreÍu kaÌcin mucyeta sidhyati 06140051 muktÀnÀmapi siddhÀnÀÎ nÀrÀyaÉaparÀyaÉaÏ 06140052 sudurlabhaÏ praÌÀntÀtmÀ koÊiÍvapi mahÀmune 06140061 vÃtrastu sa kathaÎ pÀpaÏ sarvalokopatÀpanaÏ 06140062 itthaÎ dÃËhamatiÏ kÃÍÉa ÀsÁt saÇgrÀma ulbaÉe 06140071 atra naÏ saÎÌayo bhÂyÀÈ chrotuÎ kautÂhalaÎ prabho 06140072 yaÏ pauruÍeÉa samare sahasrÀkÍamatoÍayat 0614008 ÌrÁsÂta uvÀca 06140081 parÁkÍito 'tha sampraÌnaÎ bhagavÀn bÀdarÀyaÉiÏ 06140082 niÌamya ÌraddadhÀnasya pratinandya vaco 'bravÁt 0614009 ÌrÁÌuka uvÀca 06140091 ÌÃÉuÍvÀvahito rÀjannitihÀsamimaÎ yathÀ 06140092 ÌrutaÎ dvaipÀyanamukhÀn nÀradÀddevalÀdapi 06140101 ÀsÁdrÀjÀ sÀrvabhaumaÏ ÌÂraseneÍu vai nÃpa 06140102 citraketuriti khyÀto yasyÀsÁt kÀmadhuÇ mahÁ 06140111 tasya bhÀryÀsahasrÀÉÀÎ sahasrÀÉi daÌÀbhavan 06140112 sÀntÀnikaÌcÀpi nÃpo na lebhe tÀsu santatim 06140121 rÂpaudÀryavayojanma vidyaiÌvaryaÌriyÀdibhiÏ 06140122 sampannasya guÉaiÏ sarvaiÌcintÀ bandhyÀpaterabhÂt 06140131 na tasya sampadaÏ sarvÀ mahiÍyo vÀmalocanÀÏ 06140132 sÀrvabhaumasya bhÂÌceyamabhavan prÁtihetavaÏ 06140141 tasyaikadÀ tu bhavanamaÇgirÀ bhagavÀn ÃÍiÏ 06140142 lokÀn anucarannetÀn upÀgacchadyadÃcchayÀ 06140151 taÎ pÂjayitvÀ vidhivat pratyutthÀnÀrhaÉÀdibhiÏ 06140152 kÃtÀtithyamupÀsÁdat sukhÀsÁnaÎ samÀhitaÏ 06140161 maharÍistamupÀsÁnaÎ praÌrayÀvanataÎ kÍitau 06140162 pratipÂjya mahÀrÀja samÀbhÀÍyedamabravÁt 0614017 aÇgirÀ uvÀca 06140171 api te 'nÀmayaÎ svasti prakÃtÁnÀÎ tathÀtmanaÏ 06140172 yathÀ prakÃtibhirguptaÏ pumÀn rÀjÀ ca saptabhiÏ 06140181 ÀtmÀnaÎ prakÃtiÍvaddhÀ nidhÀya Ìreya ÀpnuyÀt 06140182 rÀjÈÀ tathÀ prakÃtayo naradevÀhitÀdhayaÏ 06140191 api dÀrÀÏ prajÀmÀtyÀ bhÃtyÀÏ ÌreÉyo 'tha mantriÉaÏ 06140192 paurÀ jÀnapadÀ bhÂpÀ ÀtmajÀ vaÌavartinaÏ 06140201 yasyÀtmÀnuvaÌaÌcet syÀt sarve tadvaÌagÀ ime 06140202 lokÀÏ sapÀlÀ yacchanti sarve balimatandritÀÏ 06140211 ÀtmanaÏ prÁyate nÀtmÀ parataÏ svata eva vÀ 06140212 lakÍaye 'labdhakÀmaÎ tvÀÎ cintayÀ ÌabalaÎ mukham 06140221 evaÎ vikalpito rÀjan viduÍÀ muninÀpi saÏ 06140222 praÌrayÀvanato 'bhyÀha prajÀkÀmastato munim 0614023 citraketuruvÀca 06140231 bhagavan kiÎ na viditaÎ tapojÈÀnasamÀdhibhiÏ 06140232 yoginÀÎ dhvastapÀpÀnÀÎ bahirantaÏ ÌarÁriÍu 06140241 tathÀpi pÃcchato brÂyÀÎ brahmannÀtmani cintitam 06140242 bhavato viduÍaÌcÀpi coditastvadanujÈayÀ 06140251 lokapÀlairapi prÀrthyÀÏ sÀmrÀjyaiÌvaryasampadaÏ 06140252 na nandayanty aprajaÎ mÀÎ kÍuttÃÊkÀmamivÀpare 06140261 tataÏ pÀhi mahÀbhÀga pÂrvaiÏ saha gataÎ tamaÏ 06140262 yathÀ tarema duÍpÀraÎ prajayÀ tadvidhehi naÏ 0614027 ÌrÁÌuka uvÀca 06140271 ity arthitaÏ sa bhagavÀn kÃpÀlurbrahmaÉaÏ sutaÏ 06140272 ÌrapayitvÀ caruÎ tvÀÍÊraÎ tvaÍÊÀramayajadvibhuÏ 06140281 jyeÍÊhÀ ÌreÍÊhÀ ca yÀ rÀjÈo mahiÍÁÉÀÎ ca bhÀrata 06140282 nÀmnÀ kÃtadyutistasyai yajÈocchiÍÊamadÀddvijaÏ 06140291 athÀha nÃpatiÎ rÀjan bhavitaikastavÀtmajaÏ 06140292 harÍaÌokapradastubhyamiti brahmasuto yayau 06140301 sÀpi tatprÀÌanÀdeva citraketoradhÀrayat 06140302 garbhaÎ kÃtadyutirdevÁ kÃttikÀgnerivÀtmajam 06140311 tasyÀ anudinaÎ garbhaÏ ÌuklapakÍa ivoËupaÏ 06140312 vavÃdhe ÌÂraseneÌa tejasÀ ÌanakairnÃpa 06140321 atha kÀla upÀvÃtte kumÀraÏ samajÀyata 06140322 janayan ÌÂrasenÀnÀÎ ÌÃÉvatÀÎ paramÀÎ mudam 06140331 hÃÍÊo rÀjÀ kumÀrasya snÀtaÏ ÌuciralaÇkÃtaÏ 06140332 vÀcayitvÀÌiÍo vipraiÏ kÀrayÀmÀsa jÀtakam 06140341 tebhyo hiraÉyaÎ rajataÎ vÀsÀÎsy ÀbharaÉÀni ca 06140342 grÀmÀn hayÀn gajÀn prÀdÀddhenÂnÀmarbudÀni ÍaÊ 06140351 vavarÍa kÀmÀn anyeÍÀÎ parjanya iva dehinÀm 06140352 dhanyaÎ yaÌasyamÀyuÍyaÎ kumÀrasya mahÀmanÀÏ 06140361 kÃcchralabdhe 'tha rÀjarÍestanaye 'nudinaÎ pituÏ 06140362 yathÀ niÏsvasya kÃcchrÀpte dhane sneho 'nvavardhata 06140371 mÀtustvatitarÀÎ putre sneho mohasamudbhavaÏ 06140372 kÃtadyuteÏ sapatnÁnÀÎ prajÀkÀmajvaro 'bhavat 06140381 citraketoratiprÁtiryathÀ dÀre prajÀvati 06140382 na tathÀnyeÍu saÈjajÈe bÀlaÎ lÀlayato 'nvaham 06140391 tÀÏ paryatapyannÀtmÀnaÎ garhayantyo 'bhyasÂyayÀ 06140392 Ànapatyena duÏkhena rÀjÈaÌcÀnÀdareÉa ca 06140401 dhig aprajÀÎ striyaÎ pÀpÀÎ patyuÌcÀgÃhasammatÀm 06140402 suprajÀbhiÏ sapatnÁbhirdÀsÁmiva tiraskÃtÀm 06140411 dÀsÁnÀÎ ko nu santÀpaÏ svÀminaÏ paricaryayÀ 06140412 abhÁkÍÉaÎ labdhamÀnÀnÀÎ dÀsyÀ dÀsÁva durbhagÀÏ 06140421 evaÎ sandahyamÀnÀnÀÎ sapatnyÀÏ putrasampadÀ 06140422 rÀjÈo 'sammatavÃttÁnÀÎ vidveÍo balavÀn abhÂt 06140431 vidveÍanaÍÊamatayaÏ striyo dÀruÉacetasaÏ 06140432 garaÎ daduÏ kumÀrÀya durmarÍÀ nÃpatiÎ prati 06140441 kÃtadyutirajÀnantÁ sapatnÁnÀmaghaÎ mahat 06140442 supta eveti saÈcintya nirÁkÍya vyacaradgÃhe 06140451 ÌayÀnaÎ suciraÎ bÀlamupadhÀrya manÁÍiÉÁ 06140452 putramÀnaya me bhadre iti dhÀtrÁmacodayat 06140461 sÀ ÌayÀnamupavrajya dÃÍÊvÀ cottÀralocanam 06140462 prÀÉendriyÀtmabhistyaktaÎ hatÀsmÁty apatadbhuvi 06140471 tasyÀstadÀkarÉya bhÃÌÀturaÎ svaraÎ | ghnantyÀÏ karÀbhyÀmura uccakairapi 06140472 praviÌya rÀjÈÁ tvarayÀtmajÀntikaÎ | dadarÌa bÀlaÎ sahasÀ mÃtaÎ sutam 06140481 papÀta bhÂmau parivÃddhayÀ ÌucÀ | mumoha vibhraÍÊaÌiroruhÀmbarÀ 06140491 tato nÃpÀntaÏpuravartino janÀ | narÀÌca nÀryaÌca niÌamya rodanam 06140492 Àgatya tulyavyasanÀÏ suduÏkhitÀs | tÀÌca vyalÁkaÎ ruruduÏ kÃtÀgasaÏ 06140501 ÌrutvÀ mÃtaÎ putramalakÍitÀntakaÎ | vinaÍÊadÃÍÊiÏ prapatan skhalan pathi 06140502 snehÀnubandhaidhitayÀ ÌucÀ bhÃÌaÎ | vimÂrcchito 'nuprakÃtirdvijairvÃtaÏ 06140511 papÀta bÀlasya sa pÀdamÂle | mÃtasya visrastaÌiroruhÀmbaraÏ 06140512 dÁrghaÎ Ìvasan bÀÍpakaloparodhato | niruddhakaÉÊho na ÌaÌÀka bhÀÍitum 06140521 patiÎ nirÁkÍyoruÌucÀrpitaÎ tadÀ | mÃtaÎ ca bÀlaÎ sutamekasantatim 06140522 janasya rÀjÈÁ prakÃteÌca hÃdrujaÎ | satÁ dadhÀnÀ vilalÀpa citradhÀ 06140531 stanadvayaÎ kuÇkumapaÇkamaÉËitaÎ | niÍiÈcatÁ sÀÈjanabÀÍpabindubhiÏ 06140532 vikÁrya keÌÀn vigalatsrajaÏ sutaÎ | ÌuÌoca citraÎ kurarÁva susvaram 06140541 aho vidhÀtastvamatÁva bÀliÌo | yastvÀtmasÃÍÊyapratirÂpamÁhase 06140542 pare nu jÁvaty aparasya yÀ mÃtir | viparyayaÌcet tvamasi dhruvaÏ paraÏ 06140551 na hi kramaÌcediha mÃtyujanmanoÏ | ÌarÁriÉÀmastu tadÀtmakarmabhiÏ 06140552 yaÏ snehapÀÌo nijasargavÃddhaye | svayaÎ kÃtaste tamimaÎ vivÃÌcasi 06140561 tvaÎ tÀta nÀrhasi ca mÀÎ kÃpaÉÀmanÀthÀÎ 06140562 tyaktuÎ vicakÍva pitaraÎ tava Ìokataptam 06140563 aÈjastarema bhavatÀprajadustaraÎ yad 06140564 dhvÀntaÎ na yÀhy akaruÉena yamena dÂram 06140571 uttiÍÊha tÀta ta ime ÌiÌavo vayasyÀs 06140572 tvÀmÀhvayanti nÃpanandana saÎvihartum 06140573 suptaÌciraÎ hy aÌanayÀ ca bhavÀn parÁto 06140574 bhuÇkÍva stanaÎ piba Ìuco hara naÏ svakÀnÀm 06140581 nÀhaÎ tanÂja dadÃÌe hatamaÇgalÀ te 06140582 mugdhasmitaÎ muditavÁkÍaÉamÀnanÀbjam 06140583 kiÎ vÀ gato 'sy apunaranvayamanyalokaÎ 06140584 nÁto 'ghÃÉena na ÌÃÉomi kalÀ giraste 0614059 ÌrÁÌuka uvÀca 06140591 vilapantyÀ mÃtaÎ putramiti citravilÀpanaiÏ 06140592 citraketurbhÃÌaÎ tapto muktakaÉÊho ruroda ha 06140601 tayorvilapatoÏ sarve dampatyostadanuvratÀÏ 06140602 ruruduÏ sma narÀ nÀryaÏ sarvamÀsÁdacetanam 06140611 evaÎ kaÌmalamÀpannaÎ naÍÊasaÎjÈamanÀyakam 06140612 jÈÀtvÀÇgirÀ nÀma ÃÍirÀjagÀma sanÀradaÏ 0615001 ÌrÁÌuka uvÀca 06150011 ÂcaturmÃtakopÀnte patitaÎ mÃtakopamam 06150012 ÌokÀbhibhÂtaÎ rÀjÀnaÎ bodhayantau saduktibhiÏ 06150021 ko 'yaÎ syÀt tava rÀjendra bhavÀn yamanuÌocati 06150022 tvaÎ cÀsya katamaÏ sÃÍÊau puredÀnÁmataÏ param 06150031 yathÀ prayÀnti saÎyÀnti srotovegena bÀlukÀÏ 06150032 saÎyujyante viyujyante tathÀ kÀlena dehinaÏ 06150041 yathÀ dhÀnÀsu vai dhÀnÀ bhavanti na bhavanti ca 06150042 evaÎ bhÂtÀni bhÂteÍu coditÀnÁÌamÀyayÀ 06150051 vayaÎ ca tvaÎ ca ye ceme tulyakÀlÀÌcarÀcarÀÏ 06150052 janmamÃtyoryathÀ paÌcÀt prÀÇ naivamadhunÀpi bhoÏ 06150061 bhÂtairbhÂtÀni bhÂteÌaÏ sÃjaty avati hanti ca 06150062 ÀtmasÃÍÊairasvatantrairanapekÍo 'pi bÀlavat 06150071 dehena dehino rÀjan dehÀddeho 'bhijÀyate 06150072 bÁjÀdeva yathÀ bÁjaÎ dehy artha iva ÌÀÌvataÏ 06150081 dehadehivibhÀgo 'yamavivekakÃtaÏ purÀ 06150082 jÀtivyaktivibhÀgo 'yaÎ yathÀ vastuni kalpitaÏ 0615009 ÌrÁÌuka uvÀca 06150091 evamÀÌvÀsito rÀjÀ citraketurdvijoktibhiÏ 06150092 vimÃjya pÀÉinÀ vaktramÀdhimlÀnamabhÀÍata 0615010 ÌrÁrÀjovÀca 06150101 kau yuvÀÎ jÈÀnasampannau mahiÍÊhau ca mahÁyasÀm 06150102 avadhÂtena veÍeÉa gÂËhÀviha samÀgatau 06150111 caranti hy avanau kÀmaÎ brÀhmaÉÀ bhagavatpriyÀÏ 06150112 mÀdÃÌÀÎ grÀmyabuddhÁnÀÎ bodhÀyonmattaliÇginaÏ 06150121 kumÀro nÀrada ÃbhuraÇgirÀ devalo 'sitaÏ 06150122 apÀntaratamÀ vyÀso mÀrkaÉËeyo 'tha gautamaÏ 06150131 vasiÍÊho bhagavÀn rÀmaÏ kapilo bÀdarÀyaÉiÏ 06150132 durvÀsÀ yÀjÈavalkyaÌca jÀtukarÉastathÀruÉiÏ 06150141 romaÌaÌcyavano datta ÀsuriÏ sapataÈjaliÏ 06150142 ÃÍirvedaÌirÀ dhaumyo muniÏ paÈcaÌikhastathÀ 06150151 hiraÉyanÀbhaÏ kauÌalyaÏ Ìrutadeva ÃtadhvajaÏ 06150152 ete pare ca siddheÌÀÌcaranti jÈÀnahetavaÏ 06150161 tasmÀdyuvÀÎ grÀmyapaÌormama mÂËhadhiyaÏ prabh 06150162 andhe tamasi magnasya jÈÀnadÁpa udÁryatÀm 0615017 ÌrÁaÇgirÀ uvÀca 06150171 ahaÎ te putrakÀmasya putrado 'smy aÇgirÀ nÃpa 06150172 eÍa brahmasutaÏ sÀkÍÀn nÀrado bhagavÀn ÃÍiÏ 06150181 itthaÎ tvÀÎ putraÌokena magnaÎ tamasi dustare 06150182 atadarhamanusmÃtya mahÀpuruÍagocaram 06150191 anugrahÀya bhavataÏ prÀptÀvÀvÀmiha prabho 06150192 brahmaÉyo bhagavadbhakto nÀvÀsÀditumarhasi 06150201 tadaiva te paraÎ jÈÀnaÎ dadÀmi gÃhamÀgataÏ 06150202 jÈÀtvÀnyÀbhiniveÌaÎ te putrameva dadÀmy aham 06150211 adhunÀ putriÉÀÎ tÀpo bhavataivÀnubhÂyate 06150212 evaÎ dÀrÀ gÃhÀ rÀyo vividhaiÌvaryasampadaÏ 06150221 ÌabdÀdayaÌca viÍayÀÌcalÀ rÀjyavibhÂtayaÏ 06150222 mahÁ rÀjyaÎ balaÎ koÍo bhÃtyÀmÀtyasuhÃjjanÀÏ 06150231 sarve 'pi ÌÂraseneme ÌokamohabhayÀrtidÀÏ 06150232 gandharvanagaraprakhyÀÏ svapnamÀyÀmanorathÀÏ 06150241 dÃÌyamÀnÀ vinÀrthena na dÃÌyante manobhavÀÏ 06150242 karmabhirdhyÀyato nÀnÀ karmÀÉi manaso 'bhavan 06150251 ayaÎ hi dehino deho dravyajÈÀnakriyÀtmakaÏ 06150252 dehino vividhakleÌa santÀpakÃdudÀhÃtaÏ 06150261 tasmÀt svasthena manasÀ vimÃÌya gatimÀtmanaÏ 06150262 dvaite dhruvÀrthaviÌrambhaÎ tyajopaÌamamÀviÌa 0615027 ÌrÁnÀrada uvÀca 06150271 etÀÎ mantropaniÍadaÎ pratÁccha prayato mama 06150272 yÀÎ dhÀrayan saptarÀtrÀddraÍÊÀ saÇkarÍaÉaÎ vibhum 06150281 yatpÀdamÂlamupasÃtya narendra pÂrve 06150282 ÌarvÀdayo bhramamimaÎ dvitayaÎ visÃjya 06150283 sadyastadÁyamatulÀnadhikaÎ mahitvaÎ 06150284 prÀpurbhavÀn api paraÎ na cirÀdupaiti 0616001 ÌrÁbÀdarÀyaÉiruvÀca 06160011 atha devaÃÍÁ rÀjan samparetaÎ nÃpÀtmajam 06160012 darÌayitveti hovÀca jÈÀtÁnÀmanuÌocatÀm 0616002 ÌrÁnÀrada uvÀca 06160021 jÁvÀtman paÌya bhadraÎ te mÀtaraÎ pitaraÎ ca te 06160022 suhÃdo bÀndhavÀstaptÀÏ ÌucÀ tvatkÃtayÀ bhÃÌam 06160031 kalevaraÎ svamÀviÌya ÌeÍamÀyuÏ suhÃdvÃtaÏ 06160032 bhuÇkÍva bhogÀn pitÃprattÀn adhitiÍÊha nÃpÀsanam 0616004 jÁva uvÀca 06160041 kasmin janmany amÁ mahyaÎ pitaro mÀtaro 'bhavan 06160042 karmabhirbhrÀmyamÀÉasya devatiryaÇnÃyoniÍu 06160051 bandhujÈÀtyarimadhyastha mitrodÀsÁnavidviÍaÏ 06160052 sarva eva hi sarveÍÀÎ bhavanti kramaÌo mithaÏ 06160061 yathÀ vastÂni paÉyÀni hemÀdÁni tatastataÏ 06160062 paryaÊanti nareÍvevaÎ jÁvo yoniÍu kartÃÍu 06160071 nityasyÀrthasya sambandho hy anityo dÃÌyate nÃÍu 06160072 yÀvadyasya hi sambandho mamatvaÎ tÀvadeva hi 06160081 evaÎ yonigato jÁvaÏ sa nityo nirahaÇkÃtaÏ 06160082 yÀvadyatropalabhyeta tÀvat svatvaÎ hi tasya tat 06160091 eÍa nityo 'vyayaÏ sÂkÍma eÍa sarvÀÌrayaÏ svadÃk 06160092 ÀtmamÀyÀguÉairviÌvamÀtmÀnaÎ sÃjate prabhuÏ 06160101 na hy asyÀsti priyaÏ kaÌcin nÀpriyaÏ svaÏ paro 'pi vÀ 06160102 ekaÏ sarvadhiyÀÎ draÍÊÀ kartÅÉÀÎ guÉadoÍayoÏ 06160111 nÀdatta ÀtmÀ hi guÉaÎ na doÍaÎ na kriyÀphalam 06160112 udÀsÁnavadÀsÁnaÏ parÀvaradÃg ÁÌvaraÏ 0616012 ÌrÁbÀdarÀyaÉiruvÀca 06160121 ity udÁrya gato jÁvo jÈÀtayastasya te tadÀ 06160122 vismitÀ mumucuÏ ÌokaÎ chittvÀtmasnehaÌÃÇkhalÀm 06160131 nirhÃtya jÈÀtayo jÈÀterdehaÎ kÃtvocitÀÏ kriyÀÏ 06160132 tatyajurdustyajaÎ snehaÎ ÌokamohabhayÀrtidam 06160141 bÀlaghnyo vrÁËitÀstatra bÀlahatyÀhataprabhÀÏ 06160142 bÀlahatyÀvrataÎ cerurbrÀhmaÉairyan nirÂpitam 06160143 yamunÀyÀÎ mahÀrÀja smarantyo dvijabhÀÍitam 06160151 sa itthaÎ pratibuddhÀtmÀ citraketurdvijoktibhiÏ 06160152 gÃhÀndhakÂpÀn niÍkrÀntaÏ saraÏpaÇkÀdiva dvipaÏ 06160161 kÀlindyÀÎ vidhivat snÀtvÀ kÃtapuÉyajalakriyaÏ 06160162 maunena saÎyataprÀÉo brahmaputrÀvavandata 06160171 atha tasmai prapannÀya bhaktÀya prayatÀtmane 06160172 bhagavÀn nÀradaÏ prÁto vidyÀmetÀmuvÀca ha 06160181 oÎ namastubhyaÎ bhagavate vÀsudevÀya dhÁmahi 06160182 pradyumnÀyÀniruddhÀya namaÏ saÇkarÍaÉÀya ca 06160191 namo vijÈÀnamÀtrÀya paramÀnandamÂrtaye 06160192 ÀtmÀrÀmÀya ÌÀntÀya nivÃttadvaitadÃÍÊaye 06160201 ÀtmÀnandÀnubhÂtyaiva nyastaÌaktyÂrmaye namaÏ 06160202 hÃÍÁkeÌÀya mahate namaste 'nantamÂrtaye 06160211 vacasy uparate 'prÀpya ya eko manasÀ saha 06160212 anÀmarÂpaÌcinmÀtraÏ so 'vyÀn naÏ sadasatparaÏ 06160221 yasminnidaÎ yataÌcedaÎ tiÍÊhaty apyeti jÀyate 06160222 mÃÉmayeÍviva mÃjjÀtistasmai te brahmaÉe namaÏ 06160231 yan na spÃÌanti na vidurmanobuddhÁndriyÀsavaÏ 06160232 antarbahiÌca vitataÎ vyomavat tan nato 'smy aham 06160241 dehendriyaprÀÉamanodhiyo 'mÁ | yadaÎÌaviddhÀÏ pracaranti karmasu 06160242 naivÀnyadÀ lauhamivÀprataptaÎ | sthÀneÍu taddraÍÊrapadeÌameti 06160251 oÎ namo bhagavate mahÀpuruÍÀya mahÀnubhÀvÀya mahÀvibhÂtipataye sakalasÀtvataparivÃËhanikarakarakamalakuËmalopalÀlitacaraÉÀravindayugala paramaparameÍÊhin namaste. 0616026 ÌrÁÌuka uvÀca 06160261 bhaktÀyaitÀÎ prapannÀya vidyÀmÀdiÌya nÀradaÏ 06160262 yayÀvaÇgirasÀ sÀkaÎ dhÀma svÀyambhuvaÎ prabho 06160271 citraketustu tÀÎ vidyÀÎ yathÀ nÀradabhÀÍitÀm 06160272 dhÀrayÀmÀsa saptÀhamabbhakÍaÏ susamÀhitaÏ 06160281 tataÏ sa saptarÀtrÀnte vidyayÀ dhÀryamÀÉayÀ 06160282 vidyÀdharÀdhipatyaÎ ca lebhe 'pratihataÎ nÃpa 06160291 tataÏ katipayÀhobhirvidyayeddhamanogatiÏ 06160292 jagÀma devadevasya ÌeÍasya caraÉÀntikam 06160301 mÃÉÀlagauraÎ ÌitivÀsasaÎ sphurat | kirÁÊakeyÂrakaÊitrakaÇkaÉam 06160302 prasannavaktrÀruÉalocanaÎ vÃtaÎ | dadarÌa siddheÌvaramaÉËalaiÏ prabhum 06160311 taddarÌanadhvastasamastakilbiÍaÏ | svasthÀmalÀntaÏkaraÉo 'bhyayÀn muniÏ 06160312 pravÃddhabhaktyÀ praÉayÀÌrulocanaÏ | prahÃÍÊaromÀnamadÀdipuruÍam 06160321 sa uttamaÌlokapadÀbjaviÍÊaraÎ | premÀÌruleÌairupamehayan muhuÏ 06160322 premoparuddhÀkhilavarÉanirgamo | naivÀÌakat taÎ prasamÁËituÎ ciram 06160331 tataÏ samÀdhÀya mano manÁÍayÀ | babhÀÍa etat pratilabdhavÀg asau 06160332 niyamya sarvendriyabÀhyavartanaÎ | jagadguruÎ sÀtvataÌÀstravigraham 0616034 citraketuruvÀca 06160341 ajita jitaÏ samamatibhiÏ | sÀdhubhirbhavÀn jitÀtmabhirbhavatÀ 06160342 vijitÀste 'pi ca bhajatÀm | akÀmÀtmanÀÎ ya Àtmado 'tikaruÉaÏ 06160351 tava vibhavaÏ khalu bhagavan | jagadudayasthitilayÀdÁni 06160352 viÌvasÃjaste 'ÎÌÀÎÌÀs | tatra mÃÍÀ spardhanti pÃthag abhimatyÀ 06160361 paramÀÉuparamamahatos | tvamÀdyantÀntaravartÁ trayavidhuraÏ 06160362 ÀdÀvante 'pi ca sattvÀnÀÎ | yaddhruvaÎ tadevÀntarÀle 'pi 06160371 kÍityÀdibhireÍa kilÀvÃtaÏ | saptabhirdaÌaguÉottarairaÉËakoÌaÏ 06160372 yatra pataty aÉukalpaÏ | sahÀÉËakoÊikoÊibhistadanantaÏ 06160381 viÍayatÃÍo narapaÌavo | ya upÀsate vibhÂtÁrna paraÎ tvÀm 06160382 teÍÀmÀÌiÍa ÁÌa | tadanu vinaÌyanti yathÀ rÀjakulam 06160391 kÀmadhiyastvayi racitÀ | na parama rohanti yathÀ karambhabÁjÀni 06160392 jÈÀnÀtmany aguÉamaye | guÉagaÉato 'sya dvandvajÀlÀni 06160401 jitamajita tadÀ bhavatÀ | yadÀha bhÀgavataÎ dharmamanavadyam 06160402 niÍkiÈcanÀ ye munaya | ÀtmÀrÀmÀ yamupÀsate 'pavargÀya 06160411 viÍamamatirna yatra nÃÉÀÎ | tvamahamiti mama taveti ca yadanyatra 06160412 viÍamadhiyÀ racito yaÏ | sa hy aviÌuddhaÏ kÍayiÍÉuradharmabahulaÏ 06160421 kaÏ kÍemo nijaparayoÏ | kiyÀn vÀrthaÏ svaparadruhÀ dharmeÉa 06160422 svadrohÀt tava kopaÏ | parasampÁËayÀ ca tathÀdharmaÏ 06160431 na vyabhicarati tavekÍÀ | yayÀ hy abhihito bhÀgavato dharmaÏ 06160432 sthiracarasattvakadambeÍv | apÃthagdhiyo yamupÀsate tvÀryÀÏ 06160441 na hi bhagavannaghaÊitamidaÎ | tvaddarÌanÀn nÃÉÀmakhilapÀpakÍayaÏ 06160442 yannÀma sakÃc chravaÉÀt | pukkaÌo 'pi vimucyate saÎsÀrÀt 06160451 atha bhagavan vayamadhunÀ | tvadavalokaparimÃÍÊÀÌayamalÀÏ 06160452 suraÃÍiÉÀ yat kathitaÎ | tÀvakena kathamanyathÀ bhavati 06160461 viditamananta samastaÎ | tava jagadÀtmano janairihÀcaritam 06160462 vijÈÀpyaÎ paramaguroÏ | kiyadiva savituriva khadyotaiÏ 06160471 namastubhyaÎ bhagavate | sakalajagatsthitilayodayeÌÀya 06160472 duravasitÀtmagataye | kuyoginÀÎ bhidÀ paramahaÎsÀya 06160481 yaÎ vai Ìvasantamanu viÌvasÃjaÏ Ìvasanti 06160482 yaÎ cekitÀnamanu cittaya uccakanti 06160483 bhÂmaÉËalaÎ sarÍapÀyati yasya mÂrdhni 06160484 tasmai namo bhagavate 'stu sahasramÂrdhne 0616049 ÌrÁÌuka uvÀca 06160491 saÎstuto bhagavÀn evamanantastamabhÀÍata 06160492 vidyÀdharapatiÎ prÁtaÌcitraketuÎ kurÂdvaha 0616050 ÌrÁbhagavÀn uvÀca 06160501 yan nÀradÀÇgirobhyÀÎ te vyÀhÃtaÎ me 'nuÌÀsanam 06160502 saÎsiddho 'si tayÀ rÀjan vidyayÀ darÌanÀc ca me 06160511 ahaÎ vai sarvabhÂtÀni bhÂtÀtmÀ bhÂtabhÀvanaÏ 06160512 Ìabdabrahma paraÎ brahma mamobhe ÌÀÌvatÁ tan 06160521 loke vitatamÀtmÀnaÎ lokaÎ cÀtmani santatam 06160522 ubhayaÎ ca mayÀ vyÀptaÎ mayi caivobhayaÎ kÃtam 06160531 yathÀ suÍuptaÏ puruÍo viÌvaÎ paÌyati cÀtmani 06160532 ÀtmÀnamekadeÌasthaÎ manyate svapna utthitaÏ 06160541 evaÎ jÀgaraÉÀdÁni jÁvasthÀnÀni cÀtmanaÏ 06160542 mÀyÀmÀtrÀÉi vijÈÀya taddraÍÊÀraÎ paraÎ smaret 06160551 yena prasuptaÏ puruÍaÏ svÀpaÎ vedÀtmanastadÀ 06160552 sukhaÎ ca nirguÉaÎ brahma tamÀtmÀnamavehi mÀm 06160561 ubhayaÎ smarataÏ puÎsaÏ prasvÀpapratibodhayoÏ 06160562 anveti vyatiricyeta taj jÈÀnaÎ brahma tat param 06160571 yadetadvismÃtaÎ puÎso madbhÀvaÎ bhinnamÀtmanaÏ 06160572 tataÏ saÎsÀra etasya dehÀddeho mÃtermÃtiÏ 06160581 labdhveha mÀnuÍÁÎ yoniÎ jÈÀnavijÈÀnasambhavÀm 06160582 ÀtmÀnaÎ yo na buddhyeta na kvacit kÍemamÀpnuyÀt 06160591 smÃtvehÀyÀÎ parikleÌaÎ tataÏ phalaviparyayam 06160592 abhayaÎ cÀpy anÁhÀyÀÎ saÇkalpÀdviramet kaviÏ 06160601 sukhÀya duÏkhamokÍÀya kurvÀte dampatÁ kriyÀÏ 06160602 tato 'nivÃttiraprÀptirduÏkhasya ca sukhasya ca 06160611 evaÎ viparyayaÎ buddhvÀ nÃÉÀÎ vijÈÀbhimÀninÀm 06160612 ÀtmanaÌca gatiÎ sÂkÍmÀÎ sthÀnatrayavilakÍaÉÀm 06160621 dÃÍÊaÌrutÀbhirmÀtrÀbhirnirmuktaÏ svena tejasÀ 06160622 jÈÀnavijÈÀnasantÃpto madbhaktaÏ puruÍo bhavet 06160631 etÀvÀn eva manujairyoganaipuÉyabuddhibhiÏ 06160632 svÀrthaÏ sarvÀtmanÀ jÈeyo yat parÀtmaikadarÌanam 06160641 tvametac chraddhayÀ rÀjannapramatto vaco mama 06160642 jÈÀnavijÈÀnasampanno dhÀrayannÀÌu sidhyasi 0616065 ÌrÁÌuka uvÀca 06160651 ÀÌvÀsya bhagavÀn itthaÎ citraketuÎ jagadguruÏ 06160652 paÌyatastasya viÌvÀtmÀ tataÌcÀntardadhe hariÏ 0617001 ÌrÁÌuka uvÀca 06170011 yataÌcÀntarhito 'nantastasyai kÃtvÀ diÌe namaÏ 06160012 vidyÀdharaÌcitraketuÌcacÀra gagane caraÏ 06170021 sa lakÍaÎ varÍalakÍÀÉÀmavyÀhatabalendriyaÏ 06170022 stÂyamÀno mahÀyogÁ munibhiÏ siddhacÀraÉaiÏ 06170031 kulÀcalendradroÉÁÍu nÀnÀsaÇkalpasiddhiÍu 06170032 reme vidyÀdharastrÁbhirgÀpayan harimÁÌvaram 06170041 ekadÀ sa vimÀnena viÍÉudattena bhÀsvatÀ 06170042 giriÌaÎ dadÃÌe gacchan parÁtaÎ siddhacÀraÉaiÏ 06170051 ÀliÇgyÀÇkÁkÃtÀÎ devÁÎ bÀhunÀ munisaÎsadi 06170052 uvÀca devyÀÏ ÌÃÉvantyÀ jahÀsoccaistadantike 0617006 citraketuruvÀca 06170061 eÍa lokaguruÏ sÀkÍÀddharmaÎ vaktÀ ÌarÁriÉÀm 06170062 Àste mukhyaÏ sabhÀyÀÎ vai mithunÁbhÂya bhÀryayÀ 06170071 jaÊÀdharastÁvratapÀ brahmavÀdisabhÀpatiÏ 06170072 aÇkÁkÃtya striyaÎ cÀste gatahrÁÏ prÀkÃto yathÀ 06170081 prÀyaÌaÏ prÀkÃtÀÌcÀpi striyaÎ rahasi bibhrati 06170082 ayaÎ mahÀvratadharo bibharti sadasi striyam 0617009 ÌrÁÌuka uvÀca 06170091 bhagavÀn api tac chrutvÀ prahasyÀgÀdhadhÁrnÃpa 06170092 tÂÍÉÁÎ babhÂva sadasi sabhyÀÌca tadanuvratÀÏ 06170101 ity atadvÁryaviduÍi bruvÀÉe bahvaÌobhanam 06170102 ruÍÀha devÁ dhÃÍÊÀya nirjitÀtmÀbhimÀnine 0617011 ÌrÁpÀrvaty uvÀca 06170111 ayaÎ kimadhunÀ loke ÌÀstÀ daÉËadharaÏ prabhuÏ 06170112 asmadvidhÀnÀÎ duÍÊÀnÀÎ nirlajjÀnÀÎ ca viprakÃt 06170121 na veda dharmaÎ kila padmayonir | na brahmaputrÀ bhÃgunÀradÀdyÀÏ 06170122 na vai kumÀraÏ kapilo manuÌca | ye no niÍedhanty ativartinaÎ haram 06170131 eÍÀmanudhyeyapadÀbjayugmaÎ | jagadguruÎ maÇgalamaÇgalaÎ svayam 06170132 yaÏ kÍatrabandhuÏ paribhÂya sÂrÁn | praÌÀsti dhÃÍÊastadayaÎ hi daÉËyaÏ 06170141 nÀyamarhati vaikuÉÊha pÀdamÂlopasarpaÉam 06170142 sambhÀvitamatiÏ stabdhaÏ sÀdhubhiÏ paryupÀsitam 06170151 ataÏ pÀpÁyasÁÎ yonimÀsurÁÎ yÀhi durmate 06170152 yatheha bhÂyo mahatÀÎ na kartÀ putra kilbiÍam 0617016 ÌrÁÌuka uvÀca 06170161 evaÎ ÌaptaÌcitraketurvimÀnÀdavaruhya saÏ 06170162 prasÀdayÀmÀsa satÁÎ mÂrdhnÀ namreÉa bhÀrata 0617017 citraketuruvÀca 06170171 pratigÃhÉÀmi te ÌÀpamÀtmano 'ÈjalinÀmbike 06170172 devairmartyÀya yat proktaÎ pÂrvadiÍÊaÎ hi tasya tat 06170181 saÎsÀracakra etasmiÈ janturajÈÀnamohitaÏ 06170182 bhrÀmyan sukhaÎ ca duÏkhaÎ ca bhuÇkte sarvatra sarvadÀ 06170191 naivÀtmÀ na paraÌcÀpi kartÀ syÀt sukhaduÏkhayoÏ 06170192 kartÀraÎ manyate 'trÀjÈa ÀtmÀnaÎ parameva ca 06170201 guÉapravÀha etasmin kaÏ ÌÀpaÏ ko nvanugrahaÏ 06170202 kaÏ svargo narakaÏ ko vÀ kiÎ sukhaÎ duÏkhameva vÀ 06170211 ekaÏ sÃjati bhÂtÀni bhagavÀn ÀtmamÀyayÀ 06170212 eÍÀÎ bandhaÎ ca mokÍaÎ ca sukhaÎ duÏkhaÎ ca niÍkalaÏ 06170221 na tasya kaÌciddayitaÏ pratÁpo | na jÈÀtibandhurna paro na ca svaÏ 06170222 samasya sarvatra niraÈjanasya | sukhe na rÀgaÏ kuta eva roÍaÏ 06170231 tathÀpi tacchaktivisarga eÍÀÎ | sukhÀya duÏkhÀya hitÀhitÀya 06170232 bandhÀya mokÍÀya ca mÃtyujanmanoÏ | ÌarÁriÉÀÎ saÎsÃtaye 'vakalpate 06170241 atha prasÀdaye na tvÀÎ ÌÀpamokÍÀya bhÀmini 06170242 yan manyase hy asÀdhÂktaÎ mama tat kÍamyatÀÎ sati 0617025 ÌrÁÌuka uvÀca 06170251 iti prasÀdya giriÌau citraketurarindama 06170252 jagÀma svavimÀnena paÌyatoÏ smayatostayoÏ 06170261 tatastu bhagavÀn rudro rudrÀÉÁmidamabravÁt 06170262 devarÍidaityasiddhÀnÀÎ pÀrÍadÀnÀÎ ca ÌÃÉvatÀm 0617027 ÌrÁrudra uvÀca 06170271 dÃÍÊavaty asi suÌroÉi hareradbhutakarmaÉaÏ 06170272 mÀhÀtmyaÎ bhÃtyabhÃtyÀnÀÎ niÏspÃhÀÉÀÎ mahÀtmanÀm 06170281 nÀrÀyaÉaparÀÏ sarve na kutaÌcana bibhyati 06170282 svargÀpavarganarakeÍvapi tulyÀrthadarÌinaÏ 06170291 dehinÀÎ dehasaÎyogÀddvandvÀnÁÌvaralÁlayÀ 06170292 sukhaÎ duÏkhaÎ mÃtirjanma ÌÀpo 'nugraha eva ca 06170301 avivekakÃtaÏ puÎso hy arthabheda ivÀtmani 06170302 guÉadoÍavikalpaÌca bhideva srajivat kÃtaÏ 06170311 vÀsudeve bhagavati bhaktimudvahatÀÎ nÃÉÀm 06170312 jÈÀnavairÀgyavÁryÀÉÀÎ na hi kaÌcidvyapÀÌrayaÏ 06170321 nÀhaÎ viriÈco na kumÀranÀradau | na brahmaputrÀ munayaÏ sureÌÀÏ 06170322 vidÀma yasyehitamaÎÌakÀÎÌakÀ | na tatsvarÂpaÎ pÃthagÁÌamÀninaÏ 06170331 na hy asyÀsti priyaÏ kaÌcin nÀpriyaÏ svaÏ paro 'pi vÀ 06170332 ÀtmatvÀt sarvabhÂtÀnÀÎ sarvabhÂtapriyo hariÏ 06170341 tasya cÀyaÎ mahÀbhÀgaÌcitraketuÏ priyo 'nugaÏ 06170342 sarvatra samadÃk ÌÀnto hy ahaÎ caivÀcyutapriyaÏ 06170351 tasmÀn na vismayaÏ kÀryaÏ puruÍeÍu mahÀtmasu 06170352 mahÀpuruÍabhakteÍu ÌÀnteÍu samadarÌiÍu 0617036 ÌrÁÌuka uvÀca 06170361 iti ÌrutvÀ bhagavataÏ ÌivasyomÀbhibhÀÍitam 06170362 babhÂva ÌÀntadhÁ rÀjan devÁ vigatavismayÀ 06170371 iti bhÀgavato devyÀÏ pratiÌaptumalantamaÏ 06170372 mÂrdhnÀ sa jagÃhe ÌÀpametÀvat sÀdhulakÍaÉam 06170381 jajÈe tvaÍÊurdakÍiÉÀgnau dÀnavÁÎ yonimÀÌritaÏ 06170382 vÃtra ity abhivikhyÀto jÈÀnavijÈÀnasaÎyutaÏ 06170391 etat te sarvamÀkhyÀtaÎ yan mÀÎ tvaÎ paripÃcchasi 06170392 vÃtrasyÀsurajÀteÌca kÀraÉaÎ bhagavanmateÏ 06170401 itihÀsamimaÎ puÉyaÎ citraketormahÀtmanaÏ 06170402 mÀhÀtmyaÎ viÍÉubhaktÀnÀÎ ÌrutvÀ bandhÀdvimucyate 06170411 ya etat prÀtarutthÀya ÌraddhayÀ vÀgyataÏ paÊhet 06170412 itihÀsaÎ hariÎ smÃtvÀ sa yÀti paramÀÎ gatim 0618001 ÌrÁÌuka uvÀca 06180011 pÃÌnistu patnÁ savituÏ sÀvitrÁÎ vyÀhÃtiÎ trayÁm 06180012 agnihotraÎ paÌuÎ somaÎ cÀturmÀsyaÎ mahÀmakhÀn 06180021 siddhirbhagasya bhÀryÀÇga mahimÀnaÎ vibhuÎ prabhum 06180022 ÀÌiÍaÎ ca varÀrohÀÎ kanyÀÎ prÀsÂta suvratÀm 06180031 dhÀtuÏ kuhÂÏ sinÁvÀlÁ rÀkÀ cÀnumatistathÀ 06180032 sÀyaÎ darÌamatha prÀtaÏ pÂrÉamÀsamanukramÀt 06180041 agnÁn purÁÍyÀn Àdhatta kriyÀyÀÎ samanantaraÏ 06180042 carÍaÉÁ varuÉasyÀsÁdyasyÀÎ jÀto bhÃguÏ punaÏ 06180051 vÀlmÁkiÌca mahÀyogÁ valmÁkÀdabhavat kila 06180052 agastyaÌca vasiÍÊhaÌca mitrÀvaruÉayorÃÍÁ 06180061 retaÏ siÍicatuÏ kumbhe urvaÌyÀÏ sannidhau drutam 06180062 revatyÀÎ mitra utsargamariÍÊaÎ pippalaÎ vyadhÀt 06180071 paulomyÀmindra Àdhatta trÁn putrÀn iti naÏ Ìrutam 06180072 jayantamÃÍabhaÎ tÀta tÃtÁyaÎ mÁËhuÍaÎ prabhuÏ 06180081 urukramasya devasya mÀyÀvÀmanarÂpiÉaÏ 06180082 kÁrtau patnyÀÎ bÃhacchlokastasyÀsan saubhagÀdayaÏ 06180091 tatkarmaguÉavÁryÀÉi kÀÌyapasya mahÀtmanaÏ 06180092 paÌcÀdvakÍyÀmahe 'dityÀÎ yathaivÀvatatÀra ha 06180101 atha kaÌyapadÀyÀdÀn daiteyÀn kÁrtayÀmi te 06180102 yatra bhÀgavataÏ ÌrÁmÀn prahrÀdo balireva ca 06180111 diterdvÀveva dÀyÀdau daityadÀnavavanditau 06180112 hiraÉyakaÌipurnÀma hiraÉyÀkÍaÌca kÁrtitau 06180121 hiraÉyakaÌiporbhÀryÀ kayÀdhurnÀma dÀnavÁ 06180122 jambhasya tanayÀ sÀ tu suÍuve caturaÏ sutÀn 06180131 saÎhrÀdaÎ prÀg anuhrÀdaÎ hrÀdaÎ prahrÀdameva ca 06180132 tatsvasÀ siÎhikÀ nÀma rÀhuÎ vipracito 'grahÁt 06180141 Ìiro 'haradyasya hariÌcakreÉa pibato 'mÃtam 06180142 saÎhrÀdasya kÃtirbhÀryÀ sÂta paÈcajanaÎ tataÏ 06180151 hrÀdasya dhamanirbhÀryÀ sÂta vÀtÀpimilvalam 06180152 yo 'gastyÀya tvatithaye pece vÀtÀpimilvalaÏ 06180161 anuhrÀdasya sÂryÀyÀÎ bÀÍkalo mahiÍastathÀ 06180162 virocanastu prÀhrÀdirdevyÀÎ tasyÀbhavadbaliÏ 06180171 bÀÉajyeÍÊhaÎ putraÌatamaÌanÀyÀÎ tato 'bhavat 06180172 tasyÀnubhÀvaÎ suÌlokyaÎ paÌcÀdevÀbhidhÀsyate 06180181 bÀÉa ÀrÀdhya giriÌaÎ lebhe tadgaÉamukhyatÀm 06180182 yatpÀrÌve bhagavÀn Àste hy adyÀpi purapÀlakaÏ 06180191 marutaÌca diteÏ putrÀÌcatvÀriÎÌan navÀdhikÀÏ 06180192 ta ÀsannaprajÀÏ sarve nÁtÀ indreÉa sÀtmatÀm 0618020 ÌrÁrÀjovÀca 06180201 kathaÎ ta ÀsuraÎ bhÀvamapohyautpattikaÎ guro 06180202 indreÉa prÀpitÀÏ sÀtmyaÎ kiÎ tat sÀdhu kÃtaÎ hi taiÏ 06180211 ime Ìraddadhate brahmannÃÍayo hi mayÀ saha 06180212 parijÈÀnÀya bhagavaÎstan no vyÀkhyÀtumarhasi 0618022 ÌrÁsÂta uvÀca 06180221 tadviÍÉurÀtasya sa bÀdarÀyaÉir | vaco niÌamyÀdÃtamalpamarthavat 06180222 sabhÀjayan san nibhÃtena cetasÀ | jagÀda satrÀyaÉa sarvadarÌanaÏ 0618023 ÌrÁÌuka uvÀca 06180231 hataputrÀ ditiÏ Ìakra pÀrÍÉigrÀheÉa viÍÉunÀ 06180232 manyunÀ ÌokadÁptena jvalantÁ paryacintayat 06180241 kadÀ nu bhrÀtÃhantÀramindriyÀrÀmamulbaÉam 06180242 aklinnahÃdayaÎ pÀpaÎ ghÀtayitvÀ Ìaye sukham 06180251 kÃmiviËbhasmasaÎjÈÀsÁdyasyeÌÀbhihitasya ca 06180252 bhÂtadhruk tatkÃte svÀrthaÎ kiÎ veda nirayo yataÏ 06180261 ÀÌÀsÀnasya tasyedaÎ dhruvamunnaddhacetasaÏ 06180262 madaÌoÍaka indrasya bhÂyÀdyena suto hi me 06180271 iti bhÀvena sÀ bharturÀcacÀrÀsakÃt priyam 06180272 ÌuÌrÂÍayÀnurÀgeÉa praÌrayeÉa damena ca 06180281 bhaktyÀ paramayÀ rÀjan manojÈairvalgubhÀÍitaiÏ 06180282 mano jagrÀha bhÀvajÈÀ sasmitÀpÀÇgavÁkÍaÉaiÏ 06180291 evaÎ striyÀ jaËÁbhÂto vidvÀn api manojÈayÀ 06180292 bÀËhamity Àha vivaÌo na tac citraÎ hi yoÍiti 06180301 vilokyaikÀntabhÂtÀni bhÂtÀny Àdau prajÀpatiÏ 06180302 striyaÎ cakre svadehÀrdhaÎ yayÀ puÎsÀÎ matirhÃtÀ 06180311 evaÎ ÌuÌrÂÍitastÀta bhagavÀn kaÌyapaÏ striyÀ 06180312 prahasya paramaprÁto ditimÀhÀbhinandya ca 0618032 ÌrÁkaÌyapa uvÀca 06180321 varaÎ varaya vÀmoru prÁtaste 'hamanindite 06180322 striyÀ bhartari suprÁte kaÏ kÀma iha cÀgamaÏ 06180331 patireva hi nÀrÁÉÀÎ daivataÎ paramaÎ smÃtam 06180332 mÀnasaÏ sarvabhÂtÀnÀÎ vÀsudevaÏ ÌriyaÏ patiÏ 06180341 sa eva devatÀliÇgairnÀmarÂpavikalpitaiÏ 06180342 ijyate bhagavÀn pumbhiÏ strÁbhiÌca patirÂpadhÃk 06180351 tasmÀt pativratÀ nÀryaÏ ÌreyaskÀmÀÏ sumadhyame 06180352 yajante 'nanyabhÀvena patimÀtmÀnamÁÌvaram 06180361 so 'haÎ tvayÀrcito bhadre ÁdÃgbhÀvena bhaktitaÏ 06180362 taÎ te sampÀdaye kÀmamasatÁnÀÎ sudurlabham 0618037 ditiruvÀca 06180371 varado yadi me brahman putramindrahaÉaÎ vÃÉe 06180372 amÃtyuÎ mÃtaputrÀhaÎ yena me ghÀtitau sutau 06180381 niÌamya tadvaco vipro vimanÀÏ paryatapyata 06180382 aho adharmaÏ sumahÀn adya me samupasthitaÏ 06180391 aho arthendriyÀrÀmo yoÍinmayyeha mÀyayÀ 06180392 gÃhÁtacetÀÏ kÃpaÉaÏ patiÍye narake dhruvam 06180401 ko 'tikramo 'nuvartantyÀÏ svabhÀvamiha yoÍitaÏ 06180402 dhiÇ mÀÎ batÀbudhaÎ svÀrthe yadahaÎ tvajitendriyaÏ 06180411 ÌaratpadmotsavaÎ vaktraÎ vacaÌca ÌravaÉÀmÃtam 06180412 hÃdayaÎ kÍuradhÀrÀbhaÎ strÁÉÀÎ ko veda ceÍÊitam 06180421 na hi kaÌcit priyaÏ strÁÉÀmaÈjasÀ svÀÌiÍÀtmanÀm 06180422 patiÎ putraÎ bhrÀtaraÎ vÀ ghnanty arthe ghÀtayanti ca 06180431 pratiÌrutaÎ dadÀmÁti vacastan na mÃÍÀ bhavet 06180432 vadhaÎ nÀrhati cendro 'pi tatredamupakalpate 06180441 iti saÈcintya bhagavÀn mÀrÁcaÏ kurunandana 06180442 uvÀca kiÈcit kupita ÀtmÀnaÎ ca vigarhayan 0618045 ÌrÁkaÌyapa uvÀca 06180451 putraste bhavitÀ bhadre indrahÀdevabÀndhavaÏ 06180452 saÎvatsaraÎ vratamidaÎ yady aÈjo dhÀrayiÍyasi 0618046 ditiruvÀca 06180461 dhÀrayiÍye vrataÎ brahman brÂhi kÀryÀÉi yÀni me 06180462 yÀni ceha niÍiddhÀni na vrataÎ ghnanti yÀny uta 0618047 ÌrÁkaÌyapa uvÀca 06180471 na hiÎsyÀdbhÂtajÀtÀni na Ìapen nÀnÃtaÎ vadet 06180472 na chindyÀn nakharomÀÉi na spÃÌedyadamaÇgalam 06180481 nÀpsu snÀyÀn na kupyeta na sambhÀÍeta durjanaiÏ 06180482 na vasÁtÀdhautavÀsaÏ srajaÎ ca vidhÃtÀÎ kvacit 06180491 nocchiÍÊaÎ caÉËikÀnnaÎ ca sÀmiÍaÎ vÃÍalÀhÃtam 06180492 bhuÈjÁtodakyayÀ dÃÍÊaÎ piben nÀÈjalinÀ tvapaÏ 06180501 nocchiÍÊÀspÃÍÊasalilÀ sandhyÀyÀÎ muktamÂrdhajÀ 06180502 anarcitÀsaÎyatavÀk nÀsaÎvÁtÀ bahiÌcaret 06180511 nÀdhautapÀdÀprayatÀ nÀrdrapÀdÀ udakÌirÀÏ 06180512 ÌayÁta nÀparÀÇ nÀnyairna nagnÀ na ca sandhyayoÏ 06180521 dhautavÀsÀ ÌucirnityaÎ sarvamaÇgalasaÎyutÀ 06180522 pÂjayet prÀtarÀÌÀt prÀg goviprÀÈ Ìriyamacyutam 06180531 striyo vÁravatÁÌcÀrcet sraggandhabalimaÉËanaiÏ 06180532 patiÎ cÀrcyopatiÍÊheta dhyÀyet koÍÊhagataÎ ca tam 06180541 sÀÎvatsaraÎ puÎsavanaÎ vratametadaviplutam 06180542 dhÀrayiÍyasi cet tubhyaÎ ÌakrahÀ bhavitÀ sutaÏ 06180551 bÀËhamity abhyupetyÀtha ditÁ rÀjan mahÀmanÀÏ 06180552 kaÌyapÀdgarbhamÀdhatta vrataÎ cÀÈjo dadhÀra sÀ 06180561 mÀtÃÍvasurabhiprÀyamindra ÀjÈÀya mÀnada 06180562 ÌuÌrÂÍaÉenÀÌramasthÀÎ ditiÎ paryacarat kaviÏ 06180571 nityaÎ vanÀt sumanasaÏ phalamÂlasamitkuÌÀn 06180572 patrÀÇkuramÃdo 'paÌca kÀle kÀla upÀharat 06180581 evaÎ tasyÀ vratasthÀyÀ vratacchidraÎ harirnÃpa 06180582 prepsuÏ paryacaraj jihmo mÃgaheva mÃgÀkÃtiÏ 06180591 nÀdhyagacchadvratacchidraÎ tatparo 'tha mahÁpate 06180592 cintÀÎ tÁvrÀÎ gataÏ ÌakraÏ kena me syÀc chivaÎ tviha 06180601 ekadÀ sÀ tu sandhyÀyÀmucchiÍÊÀ vratakarÌitÀ 06180602 aspÃÍÊavÀryadhautÀÇghriÏ suÍvÀpa vidhimohitÀ 06180611 labdhvÀ tadantaraÎ Ìakro nidrÀpahÃtacetasaÏ 06180612 diteÏ praviÍÊa udaraÎ yogeÌo yogamÀyayÀ 06180621 cakarta saptadhÀ garbhaÎ vajreÉa kanakaprabham 06180622 rudantaÎ saptadhaikaikaÎ mÀ rodÁriti tÀn punaÏ 06180631 tamÂcuÏ pÀÊyamÀnÀste sarve prÀÈjalayo nÃpa 06180632 kiÎ na indra jighÀÎsasi bhrÀtaro marutastava 06180641 mÀ bhaiÍÊa bhrÀtaro mahyaÎ yÂyamity Àha kauÌikaÏ 06180642 ananyabhÀvÀn pÀrÍadÀn Àtmano marutÀÎ gaÉÀn 06180651 na mamÀra ditergarbhaÏ ÌrÁnivÀsÀnukampayÀ 06180652 bahudhÀ kuliÌakÍuÉÉo drauÉyastreÉa yathÀ bhavÀn 06180661 sakÃdiÍÊvÀdipuruÍaÎ puruÍo yÀti sÀmyatÀm 06180662 saÎvatsaraÎ kiÈcidÂnaÎ dityÀ yaddharirarcitaÏ 06180671 sajÂrindreÉa paÈcÀÌaddevÀste maruto 'bhavan 06180672 vyapohya mÀtÃdoÍaÎ te hariÉÀ somapÀÏ kÃtÀÏ 06180681 ditirutthÀya dadÃÌe kumÀrÀn analaprabhÀn 06180682 indreÉa sahitÀn devÁ paryatuÍyadaninditÀ 06180691 athendramÀha tÀtÀhamÀdityÀnÀÎ bhayÀvaham 06180692 apatyamicchanty acaraÎ vratametat suduÍkaram 06180701 ekaÏ saÇkalpitaÏ putraÏ sapta saptÀbhavan katham 06180702 yadi te viditaÎ putra satyaÎ kathaya mÀ mÃÍÀ 0618071 indra uvÀca 06180711 amba te 'haÎ vyavasitamupadhÀryÀgato 'ntikam 06180712 labdhÀntaro 'cchidaÎ garbhamarthabuddhirna dharmadÃk 06180721 kÃtto me saptadhÀ garbha Àsan sapta kumÀrakÀÏ 06180722 te 'pi caikaikaÌo vÃkÉÀÏ saptadhÀ nÀpi mamrire 06180731 tatastat paramÀÌcaryaÎ vÁkÍya vyavasitaÎ mayÀ 06180732 mahÀpuruÍapÂjÀyÀÏ siddhiÏ kÀpy ÀnuÍaÇgiÉÁ 06180741 ÀrÀdhanaÎ bhagavata ÁhamÀnÀ nirÀÌiÍaÏ 06180742 ye tu necchanty api paraÎ te svÀrthakuÌalÀÏ smÃtÀÏ 06180751 ÀrÀdhyÀtmapradaÎ devaÎ svÀtmÀnaÎ jagadÁÌvaram 06180752 ko vÃÉÁta guÉasparÌaÎ budhaÏ syÀn narake 'pi yat 06180761 tadidaÎ mama daurjanyaÎ bÀliÌasya mahÁyasi 06180762 kÍantumarhasi mÀtastvaÎ diÍÊyÀ garbho mÃtotthitaÏ 0618077 ÌrÁÌuka uvÀca 06180771 indrastayÀbhyanujÈÀtaÏ ÌuddhabhÀvena tuÍÊayÀ 06180772 marudbhiÏ saha tÀÎ natvÀ jagÀma tridivaÎ prabhuÏ 06180781 evaÎ te sarvamÀkhyÀtaÎ yan mÀÎ tvaÎ paripÃcchasi 06180782 maÇgalaÎ marutÀÎ janma kiÎ bhÂyaÏ kathayÀmi te 0619001 ÌrÁrÀjovÀca 06190011 vrataÎ puÎsavanaÎ brahman bhavatÀ yadudÁritam 06190012 tasya veditumicchÀmi yena viÍÉuÏ prasÁdati 0619002 ÌrÁÌuka uvÀca 06190021 Ìukle mÀrgaÌire pakÍe yoÍidbharturanujÈayÀ 06190022 Àrabheta vratamidaÎ sÀrvakÀmikamÀditaÏ 06190031 niÌamya marutÀÎ janma brÀhmaÉÀn anumantrya ca 06190032 snÀtvÀ ÌukladatÁ Ìukle vasÁtÀlaÇkÃtÀmbare 06190033 pÂjayet prÀtarÀÌÀt prÀg bhagavantaÎ ÌriyÀ saha 06190041 alaÎ te nirapekÍÀya pÂrÉakÀma namo 'stu te 06190042 mahÀvibhÂtipataye namaÏ sakalasiddhaye 06190051 yathÀ tvaÎ kÃpayÀ bhÂtyÀ tejasÀ mahimaujasÀ 06190052 juÍÊa ÁÌa guÉaiÏ sarvaistato 'si bhagavÀn prabhuÏ 06190061 viÍÉupatni mahÀmÀye mahÀpuruÍalakÍaÉe 06190062 prÁyethÀ me mahÀbhÀge lokamÀtarnamo 'stu te 06190071 oÎ namo bhagavate mahÀpuruÍÀya mahÀnubhÀvÀya mahÀvibhÂtipataye saha mahÀvibhÂtibhirbalimupaharÀmÁti | anenÀharaharmantreÉa viÍÉorÀvÀhanÀrghyapÀdyopasparÌanasnÀnavÀsaupavÁtavibhÂÍaÉagandhapu. spadhÂpadÁpopahÀrÀdyupacÀrÀn susamÀhitopÀharet. 06190081 haviÏÌeÍaÎ ca juhuyÀdanale dvÀdaÌÀhutÁÏ 06190082 oÎ namo bhagavate mahÀpuruÍÀya mahÀvibhÂtipataye svÀheti 06190091 ÌriyaÎ viÍÉuÎ ca varadÀvÀÌiÍÀÎ prabhavÀvubhau 06190092 bhaktyÀ sampÂjayen nityaÎ yadÁcchet sarvasampadaÏ 06190101 praÉameddaÉËavadbhÂmau bhaktiprahveÉa cetasÀ 06190102 daÌavÀraÎ japen mantraÎ tataÏ stotramudÁrayet 06190111 yuvÀÎ tu viÌvasya vibh jagataÏ kÀraÉaÎ param 06190112 iyaÎ hi prakÃtiÏ sÂkÍmÀ mÀyÀÌaktirduratyayÀ 06190121 tasyÀ adhÁÌvaraÏ sÀkÍÀt tvameva puruÍaÏ paraÏ 06190122 tvaÎ sarvayajÈa ijyeyaÎ kriyeyaÎ phalabhug bhavÀn 06190131 guÉavyaktiriyaÎ devÁ vyaÈjako guÉabhug bhavÀn 06190132 tvaÎ hi sarvaÌarÁry ÀtmÀ ÌrÁÏ ÌarÁrendriyÀÌayÀÏ 06190133 nÀmarÂpe bhagavatÁ pratyayastvamapÀÌrayaÏ 06190141 yathÀ yuvÀÎ trilokasya varadau parameÍÊhinau 06190142 tathÀ ma uttamaÌloka santu satyÀ mahÀÌiÍaÏ 06190151 ity abhiÍÊÂya varadaÎ ÌrÁnivÀsaÎ ÌriyÀ saha 06190152 tan niÏsÀryopaharaÉaÎ dattvÀcamanamarcayet 06190161 tataÏ stuvÁta stotreÉa bhaktiprahveÉa cetasÀ 06190162 yajÈocchiÍÊamavaghrÀya punarabhyarcayeddharim 06190171 patiÎ ca parayÀ bhaktyÀ mahÀpuruÍacetasÀ 06190172 priyaistaistairupanamet premaÌÁlaÏ svayaÎ patiÏ 06190173 bibhÃyÀt sarvakarmÀÉi patnyÀ uccÀvacÀni ca 06190181 kÃtamekatareÉÀpi dampatyorubhayorapi 06190182 patnyÀÎ kuryÀdanarhÀyÀÎ patiretat samÀhitaÏ 06190191 viÍÉorvratamidaÎ bibhran na vihanyÀt kathaÈcana 06190192 viprÀn striyo vÁravatÁÏ sraggandhabalimaÉËanaiÏ 06190193 arcedaharaharbhaktyÀ devaÎ niyamamÀsthitÀ 06190201 udvÀsya devaÎ sve dhÀmni tanniveditamagrataÏ 06190202 adyÀdÀtmaviÌuddhyarthaÎ sarvakÀmasamÃddhaye 06190211 etena pÂjÀvidhinÀ mÀsÀn dvÀdaÌa hÀyanam 06190212 nÁtvÀthoparamet sÀdhvÁ kÀrtike carame 'hani 06190221 ÌvobhÂte 'pa upaspÃÌya kÃÍÉamabhyarcya pÂrvavat 06190222 payaÏÌÃtena juhuyÀc caruÉÀ saha sarpiÍÀ 06190223 pÀkayajÈavidhÀnena dvÀdaÌaivÀhutÁÏ patiÏ 06190231 ÀÌiÍaÏ ÌirasÀdÀya dvijaiÏ prÁtaiÏ samÁritÀÏ 06190232 praÉamya ÌirasÀ bhaktyÀ bhuÈjÁta tadanujÈayÀ 06190241 ÀcÀryamagrataÏ kÃtvÀ vÀgyataÏ saha bandhubhiÏ 06190242 dadyÀt patnyai caroÏ ÌeÍaÎ suprajÀstvaÎ susaubhagam 06190251 etac caritvÀ vidhivadvrataÎ vibhor | abhÁpsitÀrthaÎ labhate pumÀn iha 06190252 strÁ caitadÀsthÀya labheta saubhagaÎ | ÌriyaÎ prajÀÎ jÁvapatiÎ yaÌo gÃham 06190261 kanyÀ ca vindeta samagralakÍaÉaÎ | patiÎ tvavÁrÀ hatakilbiÍÀÎ gatim 06190262 mÃtaprajÀ jÁvasutÀ dhaneÌvarÁ | sudurbhagÀ subhagÀ rÂpamagryam 06190271 vindedvirÂpÀ virujÀ vimucyate | ya ÀmayÀvÁndriyakalyadeham 06190272 etat paÊhannabhyudaye ca karmaÉy | anantatÃptiÏ pitÃdevatÀnÀm 06190281 tuÍÊÀÏ prayacchanti samastakÀmÀn | homÀvasÀne hutabhuk ÌrÁhariÌca 06190282 rÀjan mahan marutÀÎ janma puÉyaÎ | ditervrataÎ cÀbhihitaÎ mahat te 0701001 ÌrÁrÀjovÀca 07010011 samaÏ priyaÏ suhÃdbrahman bhÂtÀnÀÎ bhagavÀn svayam 07010012 indrasyÀrthe kathaÎ daityÀn avadhÁdviÍamo yathÀ 07010021 na hyasyÀrthaÏ suragaÉaiÏ sÀkÍÀn niÏÌreyasÀtmanaÏ 07010022 naivÀsurebhyo vidveÍo nodvegaÌcÀguÉasya hi 07010031 iti naÏ sumahÀbhÀga nÀrÀyaÉaguÉÀn prati 07010032 saÎÌayaÏ sumahÀn jÀtastadbhavÀÎÌchettumarhati 0701004 ÌrÁÃÍiruvÀca 07010041 sÀdhu pÃÍÊaÎ mahÀrÀja hareÌcaritamadbhutam 07010042 yadbhÀgavatamÀhÀtmyaÎ bhagavadbhaktivardhanam 07010051 gÁyate paramaÎ puÉyamÃÍibhirnÀradÀdibhiÏ 07010052 natvÀ kÃÍÉÀya munaye kathayiÍye hareÏ kathÀm 07010061 nirguÉo 'pi hyajo 'vyakto bhagavÀn prakÃteÏ paraÏ 07010062 svamÀyÀguÉamÀviÌya bÀdhyabÀdhakatÀÎ gataÏ 07010071 sattvaÎ rajastama iti prakÃternÀtmano guÉÀÏ 07010072 na teÍÀÎ yugapadrÀjan hrÀsa ullÀsa eva vÀ 07010081 jayakÀle tu sattvasya devarÍÁn rajaso 'surÀn 07010082 tamaso yakÍarakÍÀÎsi tatkÀlÀnuguÉo 'bhajat 07010091 jyotirÀdirivÀbhÀti saÇghÀtÀn na vivicyate 07010092 vidantyÀtmÀnamÀtmasthaÎ mathitvÀ kavayo 'ntataÏ 07010101 yadÀ sisÃkÍuÏ pura ÀtmanaÏ paro | rajaÏ sÃjatyeÍa pÃthak svamÀyayÀ 07010102 sattvaÎ vicitrÀsu riraÎsurÁÌvaraÏ | ÌayiÍyamÀÉastama Árayatyasau 07010111 kÀlaÎ carantaÎ sÃjatÁÌa ÀÌrayaÎ | pradhÀnapumbhyÀÎ naradeva satyakÃt 07010112 ya eÍa rÀjannapi kÀla ÁÌitÀ | sattvaÎ surÀnÁkamivaidhayatyataÏ 07010113 tatpratyanÁkÀn asurÀn surapriyo | rajastamaskÀn pramiÉotyuruÌravÀÏ 07010121 atraivodÀhÃtaÏ pÂrvamitihÀsaÏ surarÍiÉÀ 07010122 prÁtyÀ mahÀkratau rÀjan pÃcchate 'jÀtaÌatrave 07010131 dÃÍÊvÀ mahÀdbhutaÎ rÀjÀ rÀjasÂye mahÀkratau 07010132 vÀsudeve bhagavati sÀyujyaÎ cedibhÂbhujaÏ 07010141 tatrÀsÁnaÎ suraÃÍiÎ rÀjÀ pÀÉËusutaÏ kratau 07010142 papraccha vismitamanÀ munÁnÀÎ ÌÃÉvatÀmidam 0701015 ÌrÁyudhiÍÊhira uvÀca 07010151 aho atyadbhutaÎ hyetaddurlabhaikÀntinÀmapi 07010152 vÀsudeve pare tattve prÀptiÌcaidyasya vidviÍaÏ 07010161 etadveditumicchÀmaÏ sarva eva vayaÎ mune 07010162 bhagavannindayÀ veno dvijaistamasi pÀtitaÏ 07010171 damaghoÍasutaÏ pÀpa Àrabhya kalabhÀÍaÉÀt 07010172 sampratyamarÍÁ govinde dantavakraÌca durmatiÏ 07010181 ÌapatorasakÃdviÍÉuÎ yadbrahma paramavyayam 07010182 Ìvitro na jÀto jihvÀyÀÎ nÀndhaÎ viviÌatustamaÏ 07010191 kathaÎ tasmin bhagavati duravagrÀhyadhÀmani 07010192 paÌyatÀÎ sarvalokÀnÀÎ layamÁyaturaÈjasÀ 07010201 etadbhrÀmyati me buddhirdÁpÀrciriva vÀyunÀ 07010202 brÂhyetadadbhutatamaÎ bhagavÀn hyatra kÀraÉam 0701021 ÌrÁbÀdarÀyaÉiruvÀca 07010211 rÀjÈastadvaca ÀkarÉya nÀrado bhagavÀn ÃÍiÏ 07010212 tuÍÊaÏ prÀha tamÀbhÀÍya ÌÃÉvatyÀstatsadaÏ kathÀÏ 0701022 ÌrÁnÀrada uvÀca 07010221 nindanastavasatkÀra nyakkÀrÀrthaÎ kalevaram 07010222 pradhÀnaparayo rÀjannavivekena kalpitam 07010231 hiÎsÀ tadabhimÀnena daÉËapÀruÍyayoryathÀ 07010232 vaiÍamyamiha bhÂtÀnÀÎ mamÀhamiti pÀrthiva 07010241 yannibaddho 'bhimÀno 'yaÎ tadvadhÀt prÀÉinÀÎ vadhaÏ 07010242 tathÀ na yasya kaivalyÀdabhimÀno 'khilÀtmanaÏ 07010243 parasya damakarturhi hiÎsÀ kenÀsya kalpyate 07010251 tasmÀdvairÀnubandhena nirvaireÉa bhayena vÀ 07010252 snehÀt kÀmena vÀ yuÈjyÀt kathaÈcin nekÍate pÃthak 07010261 yathÀ vairÀnubandhena martyastanmayatÀmiyÀt 07010262 na tathÀ bhaktiyogena iti me niÌcitÀ matiÏ 07010271 kÁÊaÏ peÌaskÃtÀ ruddhaÏ kuËyÀyÀÎ tamanusmaran 07010272 saÎrambhabhayayogena vindate tatsvarÂpatÀm 07010281 evaÎ kÃÍÉe bhagavati mÀyÀmanuja ÁÌvare 07010282 vaireÉa pÂtapÀpmÀnastamÀpuranucintayÀ 07010291 kÀmÀddveÍÀdbhayÀt snehÀdyathÀ bhaktyeÌvare manaÏ 07010292 ÀveÌya tadaghaÎ hitvÀ bahavastadgatiÎ gatÀÏ 07010301 gopyaÏ kÀmÀdbhayÀt kaÎso dveÍÀc caidyÀdayo nÃpÀÏ 07010302 sambandhÀdvÃÍÉayaÏ snehÀdyÂyaÎ bhaktyÀ vayaÎ vibho 07010311 katamo 'pi na venaÏ syÀt paÈcÀnÀÎ puruÍaÎ prati 07010312 tasmÀt kenÀpyupÀyena manaÏ kÃÍÉe niveÌayet 07010321 mÀtÃÍvasreyo vaÌcaidyo dantavakraÌca pÀÉËava 07010322 pÀrÍadapravarau viÍÉorvipraÌÀpÀt padacyutau 0701033 ÌrÁyudhiÍÊhira uvÀca 07010331 kÁdÃÌaÏ kasya vÀ ÌÀpo haridÀsÀbhimarÌanaÏ 07010332 aÌraddheya ivÀbhÀti harerekÀntinÀÎ bhavaÏ 07010341 dehendriyÀsuhÁnÀnÀÎ vaikuÉÊhapuravÀsinÀm 07010342 dehasambandhasambaddhametadÀkhyÀtumarhasi 0701035 ÌrÁnÀrada uvÀca 07010351 ekadÀ brahmaÉaÏ putrÀ viÍÉulokaÎ yadÃcchayÀ 07010352 sanandanÀdayo jagmuÌcaranto bhuvanatrayam 07010361 paÈcaÍaËËhÀyanÀrbhÀbhÀÏ pÂrveÍÀmapi pÂrvajÀÏ 07010362 digvÀsasaÏ ÌiÌÂn matvÀ dvÀÏsthau tÀn pratyaÍedhatÀm 07010371 aÌapan kupitÀ evaÎ yuvÀÎ vÀsaÎ na cÀrhathaÏ 07010372 rajastamobhyÀÎ rahite pÀdamÂle madhudviÍaÏ 07010373 pÀpiÍÊhÀmÀsurÁÎ yoniÎ bÀliÌau yÀtamÀÌvataÏ 07010381 evaÎ Ìaptau svabhavanÀt patantau tau kÃpÀlubhiÏ 07010382 proktau punarjanmabhirvÀÎ tribhirlokÀya kalpatÀm 07010391 jajÈÀte tau diteÏ putrau daityadÀnavavanditau 07010392 hiraÉyakaÌipurjyeÍÊho hiraÉyÀkÍo 'nujastataÏ 07010401 hato hiraÉyakaÌipurhariÉÀ siÎharÂpiÉÀ 07010402 hiraÉyÀkÍo dharoddhÀre bibhratÀ ÌaukaraÎ vapuÏ 07010411 hiraÉyakaÌipuÏ putraÎ prahlÀdaÎ keÌavapriyam 07010412 jighÀÎsurakaron nÀnÀ yÀtanÀ mÃtyuhetave 07010421 taÎ sarvabhÂtÀtmabhÂtaÎ praÌÀntaÎ samadarÌanam 07010422 bhagavattejasÀ spÃÍÊaÎ nÀÌaknoddhantumudyamaiÏ 07010431 tatastau rÀkÍasau jÀtau keÌinyÀÎ viÌravaÏsutau 07010432 rÀvaÉaÏ kumbhakarÉaÌca sarvalokopatÀpanau 07010441 tatrÀpi rÀghavo bhÂtvÀ nyahanac chÀpamuktaye 07010442 rÀmavÁryaÎ ÌroÍyasi tvaÎ mÀrkaÉËeyamukhÀt prabho 07010451 tÀvatra kÍatriyau jÀtau mÀtÃÍvasrÀtmajau tava 07010452 adhunÀ ÌÀpanirmuktau kÃÍÉacakrahatÀÎhasau 07010461 vairÀnubandhatÁvreÉa dhyÀnenÀcyutasÀtmatÀm 07010462 nÁtau punarhareÏ pÀrÌvaÎ jagmaturviÍÉupÀrÍadau 0701047 ÌrÁyudhiÍÊhira uvÀca 07010471 vidveÍo dayite putre kathamÀsÁn mahÀtmani 07010472 brÂhi me bhagavan yena prahlÀdasyÀcyutÀtmatÀ 0702001 ÌrÁnÀrada uvÀca 07020011 bhrÀtaryevaÎ vinihate hariÉÀ kroËamÂrtinÀ 07020012 hiraÉyakaÌip rÀjan paryatapyadruÍÀ ÌucÀ 07020021 Àha cedaÎ ruÍÀ pÂrÉaÏ sandaÍÊadaÌanacchadaÏ 07020022 kopojjvaladbhyÀÎ cakÍurbhyÀÎ nirÁkÍan dhÂmramambaram 07020031 karÀladaÎÍÊrogradÃÍÊyÀ duÍprekÍyabhrukuÊÁmukhaÏ 07020032 ÌÂlamudyamya sadasi dÀnavÀn idamabravÁt 07020041 bho bho dÀnavadaiteyÀ dvimÂrdhaÎstryakÍa Ìambara 07020042 ÌatabÀho hayagrÁva namuce pÀka ilvala 07020051 vipracitte mama vacaÏ puloman ÌakunÀdayaÏ 07020052 ÌÃÉutÀnantaraÎ sarve kriyatÀmÀÌu mÀ ciram 07020061 sapatnairghÀtitaÏ kÍudrairbhrÀtÀ me dayitaÏ suhÃt 07020062 pÀrÍÉigrÀheÉa hariÉÀ samenÀpyupadhÀvanaiÏ 07020071 tasya tyaktasvabhÀvasya ghÃÉermÀyÀvanaukasaÏ 07020072 bhajantaÎ bhajamÀnasya bÀlasyevÀsthirÀtmanaÏ 07020081 macchÂlabhinnagrÁvasya bhÂriÉÀ rudhireÉa vai 07020082 asÃkpriyaÎ tarpayiÍye bhrÀtaraÎ me gatavyathaÏ 07020091 tasmin kÂÊe 'hite naÍÊe kÃttamÂle vanaspatau 07020092 viÊapÀ iva ÌuÍyanti viÍÉuprÀÉÀ divaukasaÏ 07020101 tÀvadyÀta bhuvaÎ yÂyaÎ brahmakÍatrasamedhitÀm 07020102 sÂdayadhvaÎ tapoyajÈa svÀdhyÀyavratadÀninaÏ 07020111 viÍÉurdvijakriyÀmÂlo yajÈo dharmamayaÏ pumÀn 07020112 devarÍipitÃbhÂtÀnÀÎ dharmasya ca parÀyaÉam 07020121 yatra yatra dvijÀ gÀvo vedÀ varÉÀÌramakriyÀÏ 07020122 taÎ taÎ janapadaÎ yÀta sandÁpayata vÃÌcata 07020131 iti te bhartÃnirdeÌamÀdÀya ÌirasÀdÃtÀÏ 07020132 tathÀ prajÀnÀÎ kadanaÎ vidadhuÏ kadanapriyÀÏ 07020141 puragrÀmavrajodyÀna kÍetrÀrÀmÀÌramÀkarÀn 07020142 kheÊakharvaÊaghoÍÀÎÌca dadahuÏ pattanÀni ca 07020151 kecit khanitrairbibhiduÏ setuprÀkÀragopurÀn 07020152 ÀjÁvyÀÎÌcicchidurvÃkÍÀn kecit paraÌupÀÉayaÏ 07020153 prÀdahan ÌaraÉÀnyeke prajÀnÀÎ jvalitolmukaiÏ 07020161 evaÎ viprakÃte loke daityendrÀnucarairmuhuÏ 07020162 divaÎ devÀÏ parityajya bhuvi ceruralakÍitÀÏ 07020171 hiraÉyakaÌipurbhrÀtuÏ samparetasya duÏkhitaÏ 07020172 kÃtvÀ kaÊodakÀdÁni bhrÀtÃputrÀn asÀntvayat 07020181 ÌakuniÎ ÌambaraÎ dhÃÍÊiÎ bhÂtasantÀpanaÎ vÃkam 07020182 kÀlanÀbhaÎ mahÀnÀbhaÎ hariÌmaÌrumathotkacam 07020191 tanmÀtaraÎ ruÍÀbhÀnuÎ ditiÎ ca jananÁÎ girÀ 07020192 ÌlakÍÉayÀ deÌakÀlajÈa idamÀha janeÌvara 0702020 ÌrÁhiraÉyakaÌipuruvÀca 07020201 ambÀmba he vadhÂÏ putrÀ vÁraÎ mÀrhatha Ìocitum 07020202 riporabhimukhe ÌlÀghyaÏ ÌÂrÀÉÀÎ vadha ÁpsitaÏ 07020211 bhÂtÀnÀmiha saÎvÀsaÏ prapÀyÀmiva suvrate 07020212 daivenaikatra nÁtÀnÀmunnÁtÀnÀÎ svakarmabhiÏ 07020221 nitya ÀtmÀvyayaÏ ÌuddhaÏ sarvagaÏ sarvavit paraÏ 07020222 dhatte 'sÀvÀtmano liÇgaÎ mÀyayÀ visÃjan guÉÀn 07020231 yathÀmbhasÀ pracalatÀ taravo 'pi calÀ iva 07020232 cakÍuÍÀ bhrÀmyamÀÉena dÃÌyate calatÁva bhÂÏ 07020241 evaÎ guÉairbhrÀmyamÀÉe manasyavikalaÏ pumÀn 07020242 yÀti tatsÀmyatÀÎ bhadre hyaliÇgo liÇgavÀn iva 07020251 eÍa ÀtmaviparyÀso hyaliÇge liÇgabhÀvanÀ 07020252 eÍa priyÀpriyairyogo viyogaÏ karmasaÎsÃtiÏ 07020261 sambhavaÌca vinÀÌaÌca ÌokaÌca vividhaÏ smÃtaÏ 07020262 avivekaÌca cintÀ ca vivekÀsmÃtireva ca 07020271 atrÀpyudÀharantÁmamitihÀsaÎ purÀtanam 07020272 yamasya pretabandhÂnÀÎ saÎvÀdaÎ taÎ nibodhata 07020281 uÌÁnareÍvabhÂdrÀjÀ suyajÈa iti viÌrutaÏ 07020282 sapatnairnihato yuddhe jÈÀtayastamupÀsata 07020291 viÌÁrÉaratnakavacaÎ vibhraÍÊÀbharaÉasrajam 07020292 ÌaranirbhinnahÃdayaÎ ÌayÀnamasÃgÀvilam 07020301 prakÁrÉakeÌaÎ dhvastÀkÍaÎ rabhasÀ daÍÊadacchadam 07020302 rajaÏkuÉÊhamukhÀmbhojaÎ chinnÀyudhabhujaÎ mÃdhe 07020311 uÌÁnarendraÎ vidhinÀ tathÀ kÃtaÎ | patiÎ mahiÍyaÏ prasamÁkÍya duÏkhitÀÏ 07020312 hatÀÏ sma nÀtheti karairuro bhÃÌaÎ | ghnantyo muhustatpadayorupÀpatan 07020321 rudatya uccairdayitÀÇghripaÇkajaÎ | siÈcantya asraiÏ kucakuÇkumÀruÉaiÏ 07020322 visrastakeÌÀbharaÉÀÏ ÌucaÎ nÃÉÀÎ | sÃjantya ÀkrandanayÀ vilepire 07020331 aho vidhÀtrÀkaruÉena naÏ prabho | bhavÀn praÉÁto dÃgagocarÀÎ daÌÀm 07020332 uÌÁnarÀÉÀmasi vÃttidaÏ purÀ | kÃto 'dhunÀ yena ÌucÀÎ vivardhanaÏ 07020341 tvayÀ kÃtajÈena vayaÎ mahÁpate | kathaÎ vinÀ syÀma suhÃttamena te 07020342 tatrÀnuyÀnaÎ tava vÁra pÀdayoÏ | ÌuÌrÂÍatÁnÀÎ diÌa yatra yÀsyasi 07020351 evaÎ vilapatÁnÀÎ vai parigÃhya mÃtaÎ patim 07020352 anicchatÁnÀÎ nirhÀramarko 'staÎ sannyavartata 07020361 tatra ha pretabandhÂnÀmÀÌrutya paridevitam 07020362 Àha tÀn bÀlako bhÂtvÀ yamaÏ svayamupÀgataÏ 0702037 ÌrÁyama uvÀca 07020371 aho amÁÍÀÎ vayasÀdhikÀnÀÎ | vipaÌyatÀÎ lokavidhiÎ vimohaÏ 07020372 yatrÀgatastatra gataÎ manuÍyaÎ | svayaÎ sadharmÀ api ÌocantyapÀrtham 07020381 aho vayaÎ dhanyatamÀ yadatra | tyaktÀÏ pitÃbhyÀÎ na vicintayÀmaÏ 07020382 abhakÍyamÀÉÀ abalÀ vÃkÀdibhiÏ | sa rakÍitÀ rakÍati yo hi garbhe 07020391 ya icchayeÌaÏ sÃjatÁdamavyayo | ya eva rakÍatyavalumpate ca yaÏ 07020392 tasyÀbalÀÏ krÁËanamÀhurÁÌituÌ | carÀcaraÎ nigrahasaÇgrahe prabhuÏ 07020401 pathi cyutaÎ tiÍÊhati diÍÊarakÍitaÎ | gÃhe sthitaÎ tadvihataÎ vinaÌyati 07020402 jÁvatyanÀtho 'pi tadÁkÍito vane | gÃhe 'bhigupto 'sya hato na jÁvati 07020411 bhÂtÀni taistairnijayonikarmabhir | bhavanti kÀle na bhavanti sarvaÌaÏ 07020412 na tatra hÀtmÀ prakÃtÀvapi sthitas | tasyÀ guÉairanyatamo hi badhyate 07020421 idaÎ ÌarÁraÎ puruÍasya mohajaÎ | yathÀ pÃthag bhautikamÁyate gÃham 07020422 yathaudakaiÏ pÀrthivataijasairjanaÏ | kÀlena jÀto vikÃto vinaÌyati 07020431 yathÀnalo dÀruÍu bhinna Áyate | yathÀnilo dehagataÏ pÃthak sthitaÏ 07020432 yathÀ nabhaÏ sarvagataÎ na sajjate | tathÀ pumÀn sarvaguÉÀÌrayaÏ paraÏ 07020441 suyajÈo nanvayaÎ Ìete mÂËhÀ yamanuÌocatha 07020442 yaÏ ÌrotÀ yo 'nuvakteha sa na dÃÌyeta karhicit 07020451 na ÌrotÀ nÀnuvaktÀyaÎ mukhyo 'pyatra mahÀn asuÏ 07020452 yastvihendriyavÀn ÀtmÀ sa cÀnyaÏ prÀÉadehayoÏ 07020461 bhÂtendriyamanoliÇgÀn dehÀn uccÀvacÀn vibhuÏ 07020462 bhajatyutsÃjati hyanyastac cÀpi svena tejasÀ 07020471 yÀval liÇgÀnvito hyÀtmÀ tÀvat karmanibandhanam 07020472 tato viparyayaÏ kleÌo mÀyÀyogo 'nuvartate 07020481 vitathÀbhiniveÌo 'yaÎ yadguÉeÍvarthadÃgvacaÏ 07020482 yathÀ manorathaÏ svapnaÏ sarvamaindriyakaÎ mÃÍÀ 07020491 atha nityamanityaÎ vÀ neha Ìocanti tadvidaÏ 07020492 nÀnyathÀ Ìakyate kartuÎ svabhÀvaÏ ÌocatÀmiti 07020501 lubdhako vipine kaÌcit pakÍiÉÀÎ nirmito 'ntakaÏ 07020502 vitatya jÀlaÎ vidadhe tatra tatra pralobhayan 07020511 kuliÇgamithunaÎ tatra vicarat samadÃÌyata 07020512 tayoÏ kuliÇgÁ sahasÀ lubdhakena pralobhitÀ 07020521 Àsajjata sicastantryÀÎ mahiÍyaÏ kÀlayantritÀ 07020522 kuliÇgastÀÎ tathÀpannÀÎ nirÁkÍya bhÃÌaduÏkhitaÏ 07020523 snehÀdakalpaÏ kÃpaÉaÏ kÃpaÉÀÎ paryadevayat 07020531 aho akaruÉo devaÏ striyÀkaruÉayÀ vibhuÏ 07020532 kÃpaÉaÎ mÀmanuÌocantyÀ dÁnayÀ kiÎ kariÍyati 07020541 kÀmaÎ nayatu mÀÎ devaÏ kimardhenÀtmano hi me 07020542 dÁnena jÁvatÀ duÏkhamanena vidhurÀyuÍÀ 07020551 kathaÎ tvajÀtapakÍÀÎstÀn mÀtÃhÁnÀn bibharmyaham 07020552 mandabhÀgyÀÏ pratÁkÍante nÁËe me mÀtaraÎ prajÀÏ 07020561 evaÎ kuliÇgaÎ vilapantamÀrÀt | priyÀviyogÀturamaÌrukaÉÊham 07020562 sa eva taÎ ÌÀkunikaÏ ÌareÉa | vivyÀdha kÀlaprahito vilÁnaÏ 07020571 evaÎ yÂyamapaÌyantya ÀtmÀpÀyamabuddhayaÏ 07020572 nainaÎ prÀpsyatha ÌocantyaÏ patiÎ varÍaÌatairapi 0702058 ÌrÁhiraÉyakaÌipuruvÀca 07020581 bÀla evaÎ pravadati sarve vismitacetasaÏ 07020582 jÈÀtayo menire sarvamanityamayathotthitam 07020591 yama etadupÀkhyÀya tatraivÀntaradhÁyata 07020592 jÈÀtayo hi suyajÈasya cakruryat sÀmparÀyikam 07020601 ataÏ Ìocata mÀ yÂyaÎ paraÎ cÀtmÀnameva vÀ 07020602 ka ÀtmÀ kaÏ paro vÀtra svÁyaÏ pÀrakya eva vÀ 07020603 svaparÀbhiniveÌena vinÀjÈÀnena dehinÀm 0702061 ÌrÁnÀrada uvÀca 07020611 iti daityapatervÀkyaÎ ditirÀkarÉya sasnuÍÀ 07020612 putraÌokaÎ kÍaÉÀt tyaktvÀ tattve cittamadhÀrayat 0703001 ÌrÁnÀrada uvÀca 07030011 hiraÉyakaÌip rÀjannajeyamajarÀmaram 07030012 ÀtmÀnamapratidvandvamekarÀjaÎ vyadhitsata 07030021 sa tepe mandaradroÉyÀÎ tapaÏ paramadÀruÉam 07030022 ÂrdhvabÀhurnabhodÃÍÊiÏ pÀdÀÇguÍÊhÀÌritÀvaniÏ 07030031 jaÊÀdÁdhitibhÁ reje saÎvartÀrka ivÀÎÌubhiÏ 07030032 tasmiÎstapastapyamÀne devÀÏ sthÀnÀni bhejire 07030041 tasya mÂrdhnaÏ samudbhÂtaÏ sadhÂmo 'gnistapomayaÏ 07030042 tÁryag Ârdhvamadho lokÀn prÀtapadviÍvag ÁritaÏ 07030051 cukÍubhurnadyudanvantaÏ sadvÁpÀdriÌcacÀla bhÂÏ 07030052 nipetuÏ sagrahÀstÀrÀ jajvaluÌca diÌo daÌa 07030061 tena taptÀ divaÎ tyaktvÀ brahmalokaÎ yayuÏ surÀÏ 07030062 dhÀtre vijÈÀpayÀmÀsurdevadeva jagatpate 07030071 daityendratapasÀ taptÀ divi sthÀtuÎ na ÌaknumaÏ 07030072 tasya copaÌamaÎ bhÂman vidhehi yadi manyase 07030073 lokÀ na yÀvan naÇkÍyanti balihÀrÀstavÀbhibhÂÏ 07030081 tasyÀyaÎ kila saÇkalpaÌcarato duÌcaraÎ tapaÏ 07030082 ÌrÂyatÀÎ kiÎ na viditastavÀthÀpi niveditam 07030091 sÃÍÊvÀ carÀcaramidaÎ tapoyogasamÀdhinÀ 07030092 adhyÀste sarvadhiÍÉyebhyaÏ parameÍÊhÁ nijÀsanam 07030101 tadahaÎ vardhamÀnena tapoyogasamÀdhinÀ 07030102 kÀlÀtmanoÌca nityatvÀt sÀdhayiÍye tathÀtmanaÏ 07030111 anyathedaÎ vidhÀsye 'hamayathÀ pÂrvamojasÀ 07030112 kimanyaiÏ kÀlanirdhÂtaiÏ kalpÀnte vaiÍÉavÀdibhiÏ 07030121 iti ÌuÌruma nirbandhaÎ tapaÏ paramamÀsthitaÏ 07030122 vidhatsvÀnantaraÎ yuktaÎ svayaÎ tribhuvaneÌvara 07030131 tavÀsanaÎ dvijagavÀÎ pÀrameÍÊhyaÎ jagatpate 07030132 bhavÀya Ìreyase bhÂtyai kÍemÀya vijayÀya ca 07030141 iti vijÈÀpito devairbhagavÀn ÀtmabhÂrnÃpa 07030142 parito bhÃgudakÍÀdyairyayau daityeÌvarÀÌramam 07030151 na dadarÌa praticchannaÎ valmÁkatÃÉakÁcakaiÏ 07030152 pipÁlikÀbhirÀcÁrÉaÎ medastvaÇmÀÎsaÌoÉitam 07030161 tapantaÎ tapasÀ lokÀn yathÀbhrÀpihitaÎ ravim 07030162 vilakÍya vismitaÏ prÀha hasaÎstaÎ haÎsavÀhanaÏ 0703017 ÌrÁbrahmovÀca 07030171 uttiÍÊhottiÍÊha bhadraÎ te tapaÏsiddho 'si kÀÌyapa 07030172 varado 'hamanuprÀpto vriyatÀmÁpsito varaÏ 07030181 adrÀkÍamahametaÎ te hÃtsÀraÎ mahadadbhutam 07030182 daÎÌabhakÍitadehasya prÀÉÀ hyasthiÍu Ìerate 07030191 naitat pÂrvarÍayaÌcakrurna kariÍyanti cÀpare 07030192 niramburdhÀrayet prÀÉÀn ko vai divyasamÀÏ Ìatam 07030201 vyavasÀyena te 'nena duÍkareÉa manasvinÀm 07030202 taponiÍÊhena bhavatÀjito 'haÎ ditinandana 07030211 tatasta ÀÌiÍaÏ sarvÀ dadÀmyasurapuÇgava 07030212 martasya te hyamartasya darÌanaÎ nÀphalaÎ mama 0703022 ÌrÁnÀrada uvÀca 07030221 ityuktvÀdibhavo devo bhakÍitÀÇgaÎ pipÁlikaiÏ 07030222 kamaÉËalujalenaukÍaddivyenÀmogharÀdhasÀ 07030231 sa tat kÁcakavalmÁkÀt sahaojobalÀnvitaÏ 07030232 sarvÀvayavasampanno vajrasaÎhanano yuvÀ 07030233 utthitastaptahemÀbho vibhÀvasurivaidhasaÏ 07030241 sa nirÁkÍyÀmbare devaÎ haÎsavÀhamupasthitam 07030242 nanÀma ÌirasÀ bhÂmau taddarÌanamahotsavaÏ 07030251 utthÀya prÀÈjaliÏ prahva ÁkÍamÀÉo dÃÌÀ vibhum 07030252 harÍÀÌrupulakodbhedo girÀ gadgadayÀgÃÉÀt 0703026 ÌrÁhiraÉyakaÌipuruvÀca 07030261 kalpÀnte kÀlasÃÍÊena yo 'ndhena tamasÀvÃtam 07030262 abhivyanag jagadidaÎ svayaÈjyotiÏ svarociÍÀ 07030271 ÀtmanÀ trivÃtÀ cedaÎ sÃjatyavati lumpati 07030272 rajaÏsattvatamodhÀmne parÀya mahate namaÏ 07030281 nama ÀdyÀya bÁjÀya jÈÀnavijÈÀnamÂrtaye 07030282 prÀÉendriyamanobuddhi vikÀrairvyaktimÁyuÍe 07030291 tvamÁÌiÍe jagatastasthuÍaÌca | prÀÉena mukhyena patiÏ prajÀnÀm 07030292 cittasya cittairmanaindriyÀÉÀÎ | patirmahÀn bhÂtaguÉÀÌayeÌaÏ 07030301 tvaÎ saptatantÂn vitanoÍi tanvÀ | trayyÀ caturhotrakavidyayÀ ca 07030302 tvameka ÀtmÀtmavatÀmanÀdir | anantapÀraÏ kavirantarÀtmÀ 07030311 tvameva kÀlo 'nimiÍo janÀnÀm | ÀyurlavÀdyavayavaiÏ kÍiÉoÍi 07030312 kÂÊastha ÀtmÀ parameÍÊhyajo mahÀÎs | tvaÎ jÁvalokasya ca jÁva ÀtmÀ 07030321 tvattaÏ paraÎ nÀparamapyanejad | ejac ca kiÈcidvyatiriktamasti 07030322 vidyÀÏ kalÀste tanavaÌca sarvÀ | hiraÉyagarbho 'si bÃhat tripÃÍÊhaÏ 07030331 vyaktaÎ vibho sthÂlamidaÎ ÌarÁraÎ | yenendriyaprÀÉamanoguÉÀÎstvam 07030332 bhuÇkÍe sthito dhÀmani pÀrameÍÊhye | avyakta ÀtmÀ puruÍaÏ purÀÉaÏ 07030341 anantÀvyaktarÂpeÉa yenedamakhilaÎ tatam 07030342 cidacicchaktiyuktÀya tasmai bhagavate namaÏ 07030351 yadi dÀsyasyabhimatÀn varÀn me varadottama 07030352 bhÂtebhyastvadvisÃÍÊebhyo mÃtyurmÀ bhÂn mama prabho 07030361 nÀntarbahirdivÀ naktamanyasmÀdapi cÀyudhaiÏ 07030362 na bhÂmau nÀmbare mÃtyurna narairna mÃgairapi 07030371 vyasubhirvÀsumadbhirvÀ surÀsuramahoragaiÏ 07030372 apratidvandvatÀÎ yuddhe aikapatyaÎ ca dehinÀm 07030381 sarveÍÀÎ lokapÀlÀnÀÎ mahimÀnaÎ yathÀtmanaÏ 07030382 tapoyogaprabhÀvÀÉÀÎ yan na riÍyati karhicit 0704001 ÌrÁnÀrada uvÀca 07040011 evaÎ vÃtaÏ ÌatadhÃtirhiraÉyakaÌiporatha 07040012 prÀdÀt tattapasÀ prÁto varÀÎstasya sudurlabhÀn 0704002 ÌrÁbrahmovÀca 07040021 tÀteme durlabhÀÏ puÎsÀÎ yÀn vÃÉÁÍe varÀn mama 07040022 tathÀpi vitarÀmyaÇga varÀn yadyapi durlabhÀn 07040031 tato jagÀma bhagavÀn amoghÀnugraho vibhuÏ 07040032 pÂjito 'suravaryeÉa stÂyamÀnaÏ prajeÌvaraiÏ 07040041 evaÎ labdhavaro daityo bibhraddhemamayaÎ vapuÏ 07040042 bhagavatyakaroddveÍaÎ bhrÀturvadhamanusmaran 07040051 sa vijitya diÌaÏ sarvÀ lokÀÎÌca trÁn mahÀsuraÏ 07040052 devÀsuramanuÍyendra gandharvagaruËoragÀn 07040061 siddhacÀraÉavidyÀdhrÀn ÃÍÁn pitÃpatÁn manÂn 07040062 yakÍarakÍaÏpiÌÀceÌÀn pretabhÂtapatÁn api 07040071 sarvasattvapatÁn jitvÀ vaÌamÀnÁya viÌvajit 07040072 jahÀra lokapÀlÀnÀÎ sthÀnÀni saha tejasÀ 07040081 devodyÀnaÌriyÀ juÍÊamadhyÀste sma tripiÍÊapam 07040082 mahendrabhavanaÎ sÀkÍÀn nirmitaÎ viÌvakarmaÉÀ 07040083 trailokyalakÍmyÀyatanamadhyuvÀsÀkhilarddhimat 07040091 yatra vidrumasopÀnÀ mahÀmÀrakatÀ bhuvaÏ 07040092 yatra sphÀÊikakuËyÀni vaidÂryastambhapaÇktayaÏ 07040101 yatra citravitÀnÀni padmarÀgÀsanÀni ca 07040102 payaÏphenanibhÀÏ ÌayyÀ muktÀdÀmaparicchadÀÏ 07040111 kÂjadbhirnÂpurairdevyaÏ Ìabdayantya itastataÏ 07040112 ratnasthalÁÍu paÌyanti sudatÁÏ sundaraÎ mukham 07040121 tasmin mahendrabhavane mahÀbalo | mahÀmanÀ nirjitaloka ekarÀÊ 07040122 reme 'bhivandyÀÇghriyugaÏ surÀdibhiÏ | pratÀpitairÂrjitacaÉËaÌÀsanaÏ 07040131 tamaÇga mattaÎ madhunorugandhinÀ | vivÃttatÀmrÀkÍamaÌeÍadhiÍÉyapÀÏ 07040132 upÀsatopÀyanapÀÉibhirvinÀ | tribhistapoyogabalaujasÀÎ padam 07040141 jagurmahendrÀsanamojasÀ sthitaÎ | viÌvÀvasustumbururasmadÀdayaÏ 07040142 gandharvasiddhÀ ÃÍayo 'stuvan muhur | vidyÀdharÀÌcÀpsarasaÌca pÀÉËava 07040151 sa eva varÉÀÌramibhiÏ kratubhirbhÂridakÍiÉaiÏ 07040152 ijyamÀno havirbhÀgÀn agrahÁt svena tejasÀ 07040161 akÃÍÊapacyÀ tasyÀsÁt saptadvÁpavatÁ mahÁ 07040162 tathÀ kÀmadughÀ gÀvo nÀnÀÌcaryapadaÎ nabhaÏ 07040171 ratnÀkarÀÌca ratnaughÀÎstatpatnyaÌcohurÂrmibhiÏ 07040172 kÍÀrasÁdhughÃtakÍaudra dadhikÍÁrÀmÃtodakÀÏ 07040181 ÌailÀ droÉÁbhirÀkrÁËaÎ sarvartuÍu guÉÀn drumÀÏ 07040182 dadhÀra lokapÀlÀnÀmeka eva pÃthag guÉÀn 07040191 sa itthaÎ nirjitakakub ekarÀË viÍayÀn priyÀn 07040192 yathopajoÍaÎ bhuÈjÀno nÀtÃpyadajitendriyaÏ 07040201 evamaiÌvaryamattasya dÃptasyocchÀstravartinaÏ 07040202 kÀlo mahÀn vyatÁyÀya brahmaÌÀpamupeyuÍaÏ 07040211 tasyogradaÉËasaÎvignÀÏ sarve lokÀÏ sapÀlakÀÏ 07040212 anyatrÀlabdhaÌaraÉÀÏ ÌaraÉaÎ yayuracyutam 07040221 tasyai namo 'stu kÀÍÊhÀyai yatrÀtmÀ harirÁÌvaraÏ 07040222 yadgatvÀ na nivartante ÌÀntÀÏ sannyÀsino 'malÀÏ 07040231 iti te saÎyatÀtmÀnaÏ samÀhitadhiyo 'malÀÏ 07040232 upatasthurhÃÍÁkeÌaÎ vinidrÀ vÀyubhojanÀÏ 07040241 teÍÀmÀvirabhÂdvÀÉÁ arÂpÀ meghaniÏsvanÀ 07040242 sannÀdayantÁ kakubhaÏ sÀdhÂnÀmabhayaÇkarÁ 07040251 mÀ bhaiÍÊa vibudhaÌreÍÊhÀÏ sarveÍÀÎ bhadramastu vaÏ 07040252 maddarÌanaÎ hi bhÂtÀnÀÎ sarvaÌreyopapattaye 07040261 jÈÀtametasya daurÀtmyaÎ daiteyÀpasadasya yat 07040262 tasya ÌÀntiÎ kariÍyÀmi kÀlaÎ tÀvat pratÁkÍata 07040271 yadÀ deveÍu vedeÍu goÍu vipreÍu sÀdhuÍu 07040272 dharme mayi ca vidveÍaÏ sa vÀ ÀÌu vinaÌyati 07040281 nirvairÀya praÌÀntÀya svasutÀya mahÀtmane 07040282 prahrÀdÀya yadÀ druhyeddhaniÍye 'pi varorjitam 0704029 ÌrÁnÀrada uvÀca 07040291 ityuktÀ lokaguruÉÀ taÎ praÉamya divaukasaÏ 07040292 nyavartanta gatodvegÀ menire cÀsuraÎ hatam 07040301 tasya daityapateÏ putrÀÌcatvÀraÏ paramÀdbhutÀÏ 07040302 prahrÀdo 'bhÂn mahÀÎsteÍÀÎ guÉairmahadupÀsakaÏ 07040311 brahmaÉyaÏ ÌÁlasampannaÏ satyasandho jitendriyaÏ 07040312 Àtmavat sarvabhÂtÀnÀmekapriyasuhÃttamaÏ 07040321 dÀsavat sannatÀryÀÇghriÏ pitÃvaddÁnavatsalaÏ 07040322 bhrÀtÃvat sadÃÌe snigdho guruÍvÁÌvarabhÀvanaÏ 07040323 vidyÀrtharÂpajanmÀËhyo mÀnastambhavivarjitaÏ 07040331 nodvignacitto vyasaneÍu niÏspÃhaÏ | ÌruteÍu dÃÍÊeÍu guÉeÍvavastudÃk 07040332 dÀntendriyaprÀÉaÌarÁradhÁÏ sadÀ | praÌÀntakÀmo rahitÀsuro 'suraÏ 07040341 yasmin mahadguÉÀ rÀjan gÃhyante kavibhirmuhuÏ 07040342 na te 'dhunÀ pidhÁyante yathÀ bhagavatÁÌvare 07040351 yaÎ sÀdhugÀthÀsadasi ripavo 'pi surÀ nÃpa 07040352 pratimÀnaÎ prakurvanti kimutÀnye bhavÀdÃÌÀÏ 07040361 guÉairalamasaÇkhyeyairmÀhÀtmyaÎ tasya sÂcyate 07040362 vÀsudeve bhagavati yasya naisargikÁ ratiÏ 07040371 nyastakrÁËanako bÀlo jaËavat tanmanastayÀ 07040372 kÃÍÉagrahagÃhÁtÀtmÀ na veda jagadÁdÃÌam 07040381 ÀsÁnaÏ paryaÊannaÌnan ÌayÀnaÏ prapiban bruvan 07040382 nÀnusandhatta etÀni govindaparirambhitaÏ 07040391 kvacidrudati vaikuÉÊha cintÀÌabalacetanaÏ 07040392 kvaciddhasati taccintÀ hlÀda udgÀyati kvacit 07040401 nadati kvacidutkaÉÊho vilajjo nÃtyati kvacit 07040402 kvacit tadbhÀvanÀyuktastanmayo 'nucakÀra ha 07040411 kvacidutpulakastÂÍÉÁmÀste saÎsparÌanirvÃtaÏ 07040412 aspandapraÉayÀnanda salilÀmÁlitekÍaÉaÏ 07040421 sa uttamaÌlokapadÀravindayor | niÍevayÀkiÈcanasaÇgalabdhayÀ 07040422 tanvan parÀÎ nirvÃtimÀtmano muhur | duÏsaÇgadÁnasya manaÏ ÌamaÎ vyadhÀt 07040431 tasmin mahÀbhÀgavate mahÀbhÀge mahÀtmani 07040432 hiraÉyakaÌip rÀjannakarodaghamÀtmaje 0705044 ÌrÁyudhiÍÊhira uvÀca 07040441 devarÍa etadicchÀmo vedituÎ tava suvrata 07040442 yadÀtmajÀya ÌuddhÀya pitÀdÀt sÀdhave hyagham 07040451 putrÀn vipratikÂlÀn svÀn pitaraÏ putravatsalÀÏ 07040452 upÀlabhante ÌikÍÀrthaÎ naivÀghamaparo yathÀ 07040461 kimutÀnuvaÌÀn sÀdhÂÎstÀdÃÌÀn gurudevatÀn 07040462 etat kautÂhalaÎ brahmannasmÀkaÎ vidhama prabho 07040463 pituÏ putrÀya yaddveÍo maraÉÀya prayojitaÏ 0705001 ÌrÁnÀrada uvÀca 07050011 paurohityÀya bhagavÀn vÃtaÏ kÀvyaÏ kilÀsuraiÏ 07050012 ÍaÉËÀmarkau sutau tasya daityarÀjagÃhÀntike 07050021 tau rÀjÈÀ prÀpitaÎ bÀlaÎ prahlÀdaÎ nayakovidam 07050022 pÀÊhayÀmÀsatuÏ pÀÊhyÀn anyÀÎÌcÀsurabÀlakÀn 07050031 yat tatra guruÉÀ proktaÎ ÌuÌruve 'nupapÀÊha ca 07050032 na sÀdhu manasÀ mene svaparÀsadgrahÀÌrayam 07050041 ekadÀsurarÀÊ putramaÇkamÀropya pÀÉËava 07050042 papraccha kathyatÀÎ vatsa manyate sÀdhu yadbhavÀn 0705005 ÌrÁprahlÀda uvÀca 07050051 tat sÀdhu manye 'suravarya dehinÀÎ | sadÀ samudvignadhiyÀmasadgrahÀt 07050052 hitvÀtmapÀtaÎ gÃhamandhakÂpaÎ | vanaÎ gato yaddharimÀÌrayeta 0705006 ÌrÁnÀrada uvÀca 07050061 ÌrutvÀ putragiro daityaÏ parapakÍasamÀhitÀÏ 07050062 jahÀsa buddhirbÀlÀnÀÎ bhidyate parabuddhibhiÏ 07050071 samyag vidhÀryatÀÎ bÀlo gurugehe dvijÀtibhiÏ 07050072 viÍÉupakÍaiÏ praticchannairna bhidyetÀsya dhÁryathÀ 07050081 gÃhamÀnÁtamÀhÂya prahrÀdaÎ daityayÀjakÀÏ 07050082 praÌasya ÌlakÍÉayÀ vÀcÀ samapÃcchanta sÀmabhiÏ 07050091 vatsa prahrÀda bhadraÎ te satyaÎ kathaya mÀ mÃÍÀ 07050092 bÀlÀn ati kutastubhyameÍa buddhiviparyayaÏ 07050101 buddhibhedaÏ parakÃta utÀho te svato 'bhavat 07050102 bhaÉyatÀÎ ÌrotukÀmÀnÀÎ gurÂÉÀÎ kulanandana 0705011 ÌrÁprahrÀda uvÀca 07050111 paraÏ svaÌcetyasadgrÀhaÏ puÎsÀÎ yanmÀyayÀ kÃtaÏ 07050112 vimohitadhiyÀÎ dÃÍÊastasmai bhagavate namaÏ 07050121 sa yadÀnuvrataÏ puÎsÀÎ paÌubuddhirvibhidyate 07050122 anya eÍa tathÀnyo 'hamiti bhedagatÀsatÁ 07050131 sa eÍa ÀtmÀ svaparetyabuddhibhir | duratyayÀnukramaÉo nirÂpyate 07050132 muhyanti yadvartmani vedavÀdino | brahmÀdayo hyeÍa bhinatti me matim 07050141 yathÀ bhrÀmyatyayo brahman svayamÀkarÍasannidhau 07050142 tathÀ me bhidyate cetaÌcakrapÀÉeryadÃcchayÀ 0705015 ÌrÁnÀrada uvÀca 07050151 etÀvadbrÀhmaÉÀyoktvÀ virarÀma mahÀmatiÏ 07050152 taÎ sannibhartsya kupitaÏ sudÁno rÀjasevakaÏ 07050161 ÀnÁyatÀmare vetramasmÀkamayaÌaskaraÏ 07050162 kulÀÇgÀrasya durbuddheÌcaturtho 'syodito damaÏ 07050171 daiteyacandanavane jÀto 'yaÎ kaÉÊakadrumaÏ 07050172 yanmÂlonmÂlaparaÌorviÍÉornÀlÀyito 'rbhakaÏ 07050181 iti taÎ vividhopÀyairbhÁÍayaÎstarjanÀdibhiÏ 07050182 prahrÀdaÎ grÀhayÀmÀsa trivargasyopapÀdanam 07050191 tata enaÎ gururjÈÀtvÀ jÈÀtajÈeyacatuÍÊayam 07050192 daityendraÎ darÌayÀmÀsa mÀtÃmÃÍÊamalaÇkÃtam 07050201 pÀdayoÏ patitaÎ bÀlaÎ pratinandyÀÌiÍÀsuraÏ 07050202 pariÍvajya ciraÎ dorbhyÀÎ paramÀmÀpa nirvÃtim 07050211 ÀropyÀÇkamavaghrÀya mÂrdhanyaÌrukalÀmbubhiÏ 07050212 ÀsiÈcan vikasadvaktramidamÀha yudhiÍÊhira 0705022 hiraÉyakaÌipuruvÀca 07050221 prahrÀdÀnÂcyatÀÎ tÀta svadhÁtaÎ kiÈciduttamam 07050222 kÀlenaitÀvatÀyuÍman yadaÌikÍadgurorbhavÀn 0705023 ÌrÁprahrÀda uvÀca 07050231 ÌravaÉaÎ kÁrtanaÎ viÍÉoÏ smaraÉaÎ pÀdasevanam 07050232 arcanaÎ vandanaÎ dÀsyaÎ sakhyamÀtmanivedanam 07050241 iti puÎsÀrpitÀ viÍÉau bhaktiÌcen navalakÍaÉÀ 07050242 kriyeta bhagavatyaddhÀ tan manye 'dhÁtamuttamam 07050251 niÌamyaitat sutavaco hiraÉyakaÌipustadÀ 07050252 guruputramuvÀcedaÎ ruÍÀ prasphuritÀdharaÏ 07050261 brahmabandho kimetat te vipakÍaÎ ÌrayatÀsatÀ 07050262 asÀraÎ grÀhito bÀlo mÀmanÀdÃtya durmate 07050271 santi hyasÀdhavo loke durmaitrÀÌchadmaveÍiÉaÏ 07050272 teÍÀmudetyaghaÎ kÀle rogaÏ pÀtakinÀmiva 0705028 ÌrÁguruputra uvÀca 07050281 na matpraÉÁtaÎ na parapraÉÁtaÎ | suto vadatyeÍa tavendraÌatro 07050282 naisargikÁyaÎ matirasya rÀjan | niyaccha manyuÎ kadadÀÏ sma mÀ naÏ 0705029 ÌrÁnÀrada uvÀca 07050291 guruÉaivaÎ pratiprokto bhÂya ÀhÀsuraÏ sutam 07050292 na cedgurumukhÁyaÎ te kuto 'bhadrÀsatÁ matiÏ 0705030 ÌrÁprahrÀda uvÀca 07050301 matirna kÃÍÉe parataÏ svato vÀ | mitho 'bhipadyeta gÃhavratÀnÀm 07050302 adÀntagobhirviÌatÀÎ tamisraÎ | punaÏ punaÌcarvitacarvaÉÀnÀm 07050311 na te viduÏ svÀrthagatiÎ hi viÍÉuÎ | durÀÌayÀ ye bahirarthamÀninaÏ 07050312 andhÀ yathÀndhairupanÁyamÀnÀs | te 'pÁÌatantryÀmurudÀmni baddhÀÏ 07050321 naiÍÀÎ matistÀvadurukramÀÇghriÎ | spÃÌatyanarthÀpagamo yadarthaÏ 07050322 mahÁyasÀÎ pÀdarajo 'bhiÍekaÎ | niÍkiÈcanÀnÀÎ na vÃÉÁta yÀvat 07050331 ityuktvoparataÎ putraÎ hiraÉyakaÌip ruÍÀ 07050332 andhÁkÃtÀtmÀ svotsaÇgÀn nirasyata mahÁtale 07050341 ÀhÀmarÍaruÍÀviÍÊaÏ kaÍÀyÁbhÂtalocanaÏ 07050342 vadhyatÀmÀÌvayaÎ vadhyo niÏsÀrayata nairÃtÀÏ 07050351 ayaÎ me bhrÀtÃhÀ so 'yaÎ hitvÀ svÀn suhÃdo 'dhamaÏ 07050352 pitÃvyahantuÏ pÀdau yo viÍÉordÀsavadarcati 07050361 viÍÉorvÀ sÀdhvasau kiÎ nu kariÍyatyasamaÈjasaÏ 07050362 sauhÃdaÎ dustyajaÎ pitrorahÀdyaÏ paÈcahÀyanaÏ 07050371 paro 'pyapatyaÎ hitakÃdyathauÍadhaÎ | svadehajo 'pyÀmayavat suto 'hitaÏ 07050372 chindyÀt tadaÇgaÎ yadutÀtmano 'hitaÎ | ÌeÍaÎ sukhaÎ jÁvati yadvivarjanÀt 07050381 sarvairupÀyairhantavyaÏ sambhojaÌayanÀsanaiÏ 07050382 suhÃlliÇgadharaÏ ÌatrurmunerduÍÊamivendriyam 07050391 nairÃtÀste samÀdiÍÊÀ bhartrÀ vai ÌÂlapÀÉayaÏ 07050392 tigmadaÎÍÊrakarÀlÀsyÀstÀmraÌmaÌruÌiroruhÀÏ 07050401 nadanto bhairavaÎ nÀdaÎ chindhi bhindhÁti vÀdinaÏ 07050402 ÀsÁnaÎ cÀhanan ÌÂlaiÏ prahrÀdaÎ sarvamarmasu 07050411 pare brahmaÉyanirdeÌye bhagavatyakhilÀtmani 07050412 yuktÀtmanyaphalÀ ÀsannapuÉyasyeva satkriyÀÏ 07050421 prayÀse 'pahate tasmin daityendraÏ pariÌaÇkitaÏ 07050422 cakÀra tadvadhopÀyÀn nirbandhena yudhiÍÊhira 07050431 diggajairdandaÌÂkendrairabhicÀrÀvapÀtanaiÏ 07050432 mÀyÀbhiÏ sannirodhaiÌca garadÀnairabhojanaiÏ 07050441 himavÀyvagnisalilaiÏ parvatÀkramaÉairapi 07050442 na ÌaÌÀka yadÀ hantumapÀpamasuraÏ sutam 07050443 cintÀÎ dÁrghatamÀÎ prÀptastatkartuÎ nÀbhyapadyata 07050451 eÍa me bahvasÀdhÂkto vadhopÀyÀÌca nirmitÀÏ 07050452 taistairdrohairasaddharmairmuktaÏ svenaiva tejasÀ 07050461 vartamÀno 'vidÂre vai bÀlo 'pyajaËadhÁrayam 07050462 na vismarati me 'nÀryaÎ ÌunaÏ Ìepa iva prabhuÏ 07050471 aprameyÀnubhÀvo 'yamakutaÌcidbhayo 'maraÏ 07050472 nÂnametadvirodhena mÃtyurme bhavitÀ na vÀ 07050481 iti taccintayÀ kiÈcin mlÀnaÌriyamadhomukham 07050482 ÌaÉËÀmarkÀvauÌanasau vivikta iti hocatuÏ 07050491 jitaÎ tvayaikena jagattrayaÎ bhruvor | vijÃmbhaÉatrastasamastadhiÍÉyapam 07050492 na tasya cintyaÎ tava nÀtha cakÍvahe | na vai ÌiÌÂnÀÎ guÉadoÍayoÏ padam 07050501 imaÎ tu pÀÌairvaruÉasya baddhvÀ | nidhehi bhÁto na palÀyate yathÀ 07050502 buddhiÌca puÎso vayasÀryasevayÀ | yÀvadgururbhÀrgava ÀgamiÍyati 07050511 tatheti guruputroktamanujÈÀyedamabravÁt 07050512 dharmo hyasyopadeÍÊavyo rÀjÈÀÎ yo gÃhamedhinÀm 07050521 dharmamarthaÎ ca kÀmaÎ ca nitarÀÎ cÀnupÂrvaÌaÏ 07050522 prahrÀdÀyocat rÀjan praÌritÀvanatÀya ca 07050531 yathÀ trivargaÎ gurubhirÀtmane upaÌikÍitam 07050532 na sÀdhu mene tacchikÍÀÎ dvandvÀrÀmopavarÉitÀm 07050541 yadÀcÀryaÏ parÀvÃtto gÃhamedhÁyakarmasu 07050542 vayasyairbÀlakaistatra sopahÂtaÏ kÃtakÍaÉaiÏ 07050551 atha tÀn ÌlakÍÉayÀ vÀcÀ pratyÀhÂya mahÀbudhaÏ 07050552 uvÀca vidvÀÎstanniÍÊhÀÎ kÃpayÀ prahasanniva 07050561 te tu tadgauravÀt sarve tyaktakrÁËÀparicchadÀÏ 07050562 bÀlÀ adÂÍitadhiyo dvandvÀrÀmeritehitaiÏ 07050571 paryupÀsata rÀjendra tannyastahÃdayekÍaÉÀÏ 07050572 tÀn Àha karuÉo maitro mahÀbhÀgavato 'suraÏ 0706001 ÌrÁprahrÀda uvÀca 07060011 kaumÀra Àcaret prÀjÈo dharmÀn bhÀgavatÀn iha 07060012 durlabhaÎ mÀnuÍaÎ janma tadapyadhruvamarthadam 07060021 yathÀ hi puruÍasyeha viÍÉoÏ pÀdopasarpaÉam 07060022 yadeÍa sarvabhÂtÀnÀÎ priya ÀtmeÌvaraÏ suhÃt 07060031 sukhamaindriyakaÎ daityÀ dehayogena dehinÀm 07060032 sarvatra labhyate daivÀdyathÀ duÏkhamayatnataÏ 07060041 tatprayÀso na kartavyo yata ÀyurvyayaÏ param 07060042 na tathÀ vindate kÍemaÎ mukundacaraÉÀmbujam 07060051 tato yateta kuÌalaÏ kÍemÀya bhavamÀÌritaÏ 07060052 ÌarÁraÎ pauruÍaÎ yÀvan na vipadyeta puÍkalam 07060061 puÎso varÍaÌataÎ hyÀyustadardhaÎ cÀjitÀtmanaÏ 07060062 niÍphalaÎ yadasau rÀtryÀÎ Ìete 'ndhaÎ prÀpitastamaÏ 07060071 mugdhasya bÀlye kaiÌore krÁËato yÀti viÎÌatiÏ 07060072 jarayÀ grastadehasya yÀtyakalpasya viÎÌatiÏ 07060081 durÀpÂreÉa kÀmena mohena ca balÁyasÀ 07060082 ÌeÍaÎ gÃheÍu saktasya pramattasyÀpayÀti hi 07060091 ko gÃheÍu pumÀn saktamÀtmÀnamajitendriyaÏ 07060092 snehapÀÌairdÃËhairbaddhamutsaheta vimocitum 07060101 ko nvarthatÃÍÉÀÎ visÃjet prÀÉebhyo 'pi ya ÁpsitaÏ 07060102 yaÎ krÁÉÀtyasubhiÏ preÍÊhaistaskaraÏ sevako vaÉik 07060111 kathaÎ priyÀyÀ anukampitÀyÀÏ | saÇgaÎ rahasyaÎ rucirÀÎÌca mantrÀn 07060112 suhÃtsu tatsnehasitaÏ ÌiÌÂnÀÎ | kalÀkÍarÀÉÀmanuraktacittaÏ 07060121 putrÀn smaraÎstÀ duhitÅrhÃdayyÀ | bhrÀtÅn svasÅrvÀ pitarau ca dÁnau 07060122 gÃhÀn manojÈoruparicchadÀÎÌca | vÃttÁÌca kulyÀÏ paÌubhÃtyavargÀn 07060131 tyajeta koÌaskÃdivehamÀnaÏ | karmÀÉi lobhÀdavitÃptakÀmaÏ 07060132 aupasthyajaihvaÎ bahumanyamÀnaÏ | kathaÎ virajyeta durantamohaÏ 07060141 kuÊumbapoÍÀya viyan nijÀyur | na budhyate 'rthaÎ vihataÎ pramattaÏ 07060142 sarvatra tÀpatrayaduÏkhitÀtmÀ | nirvidyate na svakuÊumbarÀmaÏ 07060151 vitteÍu nityÀbhiniviÍÊacetÀ | vidvÀÎÌca doÍaÎ paravittahartuÏ 07060152 pretyeha vÀthÀpyajitendriyastad | aÌÀntakÀmo harate kuÊumbÁ 07060161 vidvÀn apÁtthaÎ danujÀÏ kuÊumbaÎ | puÍÉan svalokÀya na kalpate vai 07060162 yaÏ svÁyapÀrakyavibhinnabhÀvas | tamaÏ prapadyeta yathÀ vimÂËhaÏ 07060171 yato na kaÌcit kva ca kutracidvÀ | dÁnaÏ svamÀtmÀnamalaÎ samarthaÏ 07060172 vimocituÎ kÀmadÃÌÀÎ vihÀra | krÁËÀmÃgo yannigaËo visargaÏ 07060181 tato vidÂrÀt parihÃtya daityÀ | daityeÍu saÇgaÎ viÍayÀtmakeÍu 07060182 upeta nÀrÀyaÉamÀdidevaÎ | sa muktasaÇgairiÍito 'pavargaÏ 07060191 na hyacyutaÎ prÁÉayato bahvÀyÀso 'surÀtmajÀÏ 07060192 ÀtmatvÀt sarvabhÂtÀnÀÎ siddhatvÀdiha sarvataÏ 07060201 parÀvareÍu bhÂteÍu brahmÀntasthÀvarÀdiÍu 07060202 bhautikeÍu vikÀreÍu bhÂteÍvatha mahatsu ca 07060211 guÉeÍu guÉasÀmye ca guÉavyatikare tathÀ 07060212 eka eva paro hyÀtmÀ bhagavÀn ÁÌvaro 'vyayaÏ 07060221 pratyagÀtmasvarÂpeÉa dÃÌyarÂpeÉa ca svayam 07060222 vyÀpyavyÀpakanirdeÌyo hyanirdeÌyo 'vikalpitaÏ 07060231 kevalÀnubhavÀnanda svarÂpaÏ parameÌvaraÏ 07060232 mÀyayÀntarhitaiÌvarya Áyate guÉasargayÀ 07060241 tasmÀt sarveÍu bhÂteÍu dayÀÎ kuruta sauhÃdam 07060242 bhÀvamÀsuramunmucya yayÀ tuÍyatyadhokÍajaÏ 07060251 tuÍÊe ca tatra kimalabhyamananta Àdye 07060252 kiÎ tairguÉavyatikarÀdiha ye svasiddhÀÏ 07060253 dharmÀdayaÏ kimaguÉena ca kÀÇkÍitena 07060254 sÀraÎ juÍÀÎ caraÉayorupagÀyatÀÎ naÏ 07060261 dharmÀrthakÀma iti yo 'bhihitastrivarga 07060262 ÁkÍÀ trayÁ nayadamau vividhÀ ca vÀrtÀ 07060263 manye tadetadakhilaÎ nigamasya satyaÎ 07060264 svÀtmÀrpaÉaÎ svasuhÃdaÏ paramasya puÎsaÏ 07060271 jÈÀnaÎ tadetadamalaÎ duravÀpamÀha 07060272 nÀrÀyaÉo narasakhaÏ kila nÀradÀya 07060273 ekÀntinÀÎ bhagavatastadakiÈcanÀnÀÎ 07060274 pÀdÀravindarajasÀplutadehinÀÎ syÀt 07060281 Ìrutametan mayÀ pÂrvaÎ jÈÀnaÎ vijÈÀnasaÎyutam 07060282 dharmaÎ bhÀgavataÎ ÌuddhaÎ nÀradÀddevadarÌanÀt 0706029 ÌrÁdaityaputrÀ ÂcuÏ 07060291 prahrÀda tvaÎ vayaÎ cÀpi narte 'nyaÎ vidmahe gurum 07060292 etÀbhyÀÎ guruputrÀbhyÀÎ bÀlÀnÀmapi hÁÌvarau 07060301 bÀlasyÀntaÏpurasthasya mahatsaÇgo duranvayaÏ 07060302 chindhi naÏ saÎÌayaÎ saumya syÀc cedvisrambhakÀraÉam 0707001 ÌrÁnÀrada uvÀca 07070011 evaÎ daityasutaiÏ pÃÍÊo mahÀbhÀgavato 'suraÏ 07070012 uvÀca tÀn smayamÀnaÏ smaran madanubhÀÍitam 0707002 ÌrÁprahrÀda uvÀca 07070021 pitari prasthite 'smÀkaÎ tapase mandarÀcalam 07070022 yuddhodyamaÎ paraÎ cakrurvibudhÀ dÀnavÀn prati 07070031 pipÁlikairahiriva diÍÊyÀ lokopatÀpanaÏ 07070032 pÀpena pÀpo 'bhakÍÁti vadanto vÀsavÀdayaÏ 07070041 teÍÀmatibalodyogaÎ niÌamyÀsurayÂthapÀÏ 07070042 vadhyamÀnÀÏ surairbhÁtÀ dudruvuÏ sarvato diÌam 07070051 kalatraputravittÀptÀn gÃhÀn paÌuparicchadÀn 07070052 nÀvekÍyamÀÉÀstvaritÀÏ sarve prÀÉaparÁpsavaÏ 07070061 vyalumpan rÀjaÌibiramamarÀ jayakÀÇkÍiÉaÏ 07070062 indrastu rÀjamahiÍÁÎ mÀtaraÎ mama cÀgrahÁt 07070071 nÁyamÀnÀÎ bhayodvignÀÎ rudatÁÎ kurarÁmiva 07070072 yadÃcchayÀgatastatra devarÍirdadÃÌe pathi 07070081 prÀha nainÀÎ surapate netumarhasyanÀgasam 07070082 muÈca muÈca mahÀbhÀga satÁÎ paraparigraham 0707009 ÌrÁindra uvÀca 07070091 Àste 'syÀ jaÊhare vÁryamaviÍahyaÎ suradviÍaÏ 07070092 ÀsyatÀÎ yÀvat prasavaÎ mokÍye 'rthapadavÁÎ gataÏ 0707010 ÌrÁnÀrada uvÀca 07070101 ayaÎ niÍkilbiÍaÏ sÀkÍÀn mahÀbhÀgavato mahÀn 07070102 tvayÀ na prÀpsyate saÎsthÀmanantÀnucaro balÁ 07070111 ityuktastÀÎ vihÀyendro devarÍermÀnayan vacaÏ 07070112 anantapriyabhaktyainÀÎ parikramya divaÎ yayau 07070121 tato me mÀtaramÃÍiÏ samÀnÁya nijÀÌrame 07070122 ÀÌvÀsyehoÍyatÀÎ vatse yÀvat te bharturÀgamaÏ 07070131 tathetyavÀtsÁddevarÍerantike sÀkutobhayÀ 07070132 yÀvaddaityapatirghorÀt tapaso na nyavartata 07070141 ÃÍiÎ paryacarat tatra bhaktyÀ paramayÀ satÁ 07070142 antarvatnÁ svagarbhasya kÍemÀyecchÀprasÂtaye 07070151 ÃÍiÏ kÀruÉikastasyÀÏ prÀdÀdubhayamÁÌvaraÏ 07070152 dharmasya tattvaÎ jÈÀnaÎ ca mÀmapyuddiÌya nirmalam 07070161 tat tu kÀlasya dÁrghatvÀt strÁtvÀn mÀtustirodadhe 07070162 ÃÍiÉÀnugÃhÁtaÎ mÀÎ nÀdhunÀpyajahÀt smÃtiÏ 07070171 bhavatÀmapi bhÂyÀn me yadi Ìraddadhate vacaÏ 07070172 vaiÌÀradÁ dhÁÏ ÌraddhÀtaÏ strÁbÀlÀnÀÎ ca me yathÀ 07070181 janmÀdyÀÏ ÍaË ime bhÀvÀ dÃÍÊÀ dehasya nÀtmanaÏ 07070182 phalÀnÀmiva vÃkÍasya kÀleneÌvaramÂrtinÀ 07070191 ÀtmÀ nityo 'vyayaÏ Ìuddha ekaÏ kÍetrajÈa ÀÌrayaÏ 07070192 avikriyaÏ svadÃg heturvyÀpako 'saÇgyanÀvÃtaÏ 07070201 etairdvÀdaÌabhirvidvÀn Àtmano lakÍaÉaiÏ paraiÏ 07070202 ahaÎ mametyasadbhÀvaÎ dehÀdau mohajaÎ tyajet 07070211 svarÉaÎ yathÀ grÀvasu hemakÀraÏ | kÍetreÍu yogaistadabhijÈa ÀpnuyÀt 07070212 kÍetreÍu deheÍu tathÀtmayogair | adhyÀtmavidbrahmagatiÎ labheta 07070221 aÍÊau prakÃtayaÏ proktÀstraya eva hi tadguÉÀÏ 07070222 vikÀrÀÏ ÍoËaÌÀcÀryaiÏ pumÀn ekaÏ samanvayÀt 07070231 dehastu sarvasaÇghÀto jagat tasthuriti dvidhÀ 07070232 atraiva mÃgyaÏ puruÍo neti netÁtyatat tyajan 07070241 anvayavyatirekeÉa vivekenoÌatÀtmanÀ 07070242 svargasthÀnasamÀmnÀyairvimÃÌadbhirasatvaraiÏ 07070251 buddherjÀgaraÉaÎ svapnaÏ suÍuptiriti vÃttayaÏ 07070252 tÀ yenaivÀnubhÂyante so 'dhyakÍaÏ puruÍaÏ paraÏ 07070261 ebhistrivarÉaiÏ paryastairbuddhibhedaiÏ kriyodbhavaiÏ 07070262 svarÂpamÀtmano budhyedgandhairvÀyumivÀnvayÀt 07070271 etaddvÀro hi saÎsÀro guÉakarmanibandhanaÏ 07070272 ajÈÀnamÂlo 'pÀrtho 'pi puÎsaÏ svapna ivÀrpyate 07070281 tasmÀdbhavadbhiÏ kartavyaÎ karmaÉÀÎ triguÉÀtmanÀm 07070282 bÁjanirharaÉaÎ yogaÏ pravÀhoparamo dhiyaÏ 07070291 tatropÀyasahasrÀÉÀmayaÎ bhagavatoditaÏ 07070292 yadÁÌvare bhagavati yathÀ yairaÈjasÀ ratiÏ 07070301 guruÌuÌrÂÍayÀ bhaktyÀ sarvalabdhÀrpaÉena ca 07070302 saÇgena sÀdhubhaktÀnÀmÁÌvarÀrÀdhanena ca 07070311 ÌraddhayÀ tatkathÀyÀÎ ca kÁrtanairguÉakarmaÉÀm 07070312 tatpÀdÀmburuhadhyÀnÀt talliÇgekÍÀrhaÉÀdibhiÏ 07070321 hariÏ sarveÍu bhÂteÍu bhagavÀn Àsta ÁÌvaraÏ 07070322 iti bhÂtÀni manasÀ kÀmaistaiÏ sÀdhu mÀnayet 07070331 evaÎ nirjitaÍaËvargaiÏ kriyate bhaktirÁÌvare 07070332 vÀsudeve bhagavati yayÀ saÎlabhyate ratiÏ 07070341 niÌamya karmÀÉi guÉÀn atulyÀn | vÁryÀÉi lÁlÀtanubhiÏ kÃtÀni 07070342 yadÀtiharÍotpulakÀÌrugadgadaÎ | protkaÉÊha udgÀyati rauti nÃtyati 07070351 yadÀ grahagrasta iva kvaciddhasaty | Àkrandate dhyÀyati vandate janam 07070352 muhuÏ Ìvasan vakti hare jagatpate | nÀrÀyaÉetyÀtmamatirgatatrapaÏ 07070361 tadÀ pumÀn muktasamastabandhanas | tadbhÀvabhÀvÀnukÃtÀÌayÀkÃtiÏ 07070362 nirdagdhabÁjÀnuÌayo mahÁyasÀ | bhaktiprayogeÉa sametyadhokÍajam 07070371 adhokÍajÀlambhamihÀÌubhÀtmanaÏ | ÌarÁriÉaÏ saÎsÃticakraÌÀtanam 07070372 tadbrahmanirvÀÉasukhaÎ vidurbudhÀs | tato bhajadhvaÎ hÃdaye hÃdÁÌvaram 07070381 ko 'tiprayÀso 'surabÀlakÀ harer | upÀsane sve hÃdi chidravat sataÏ 07070382 svasyÀtmanaÏ sakhyuraÌeÍadehinÀÎ | sÀmÀnyataÏ kiÎ viÍayopapÀdanaiÏ 07070391 rÀyaÏ kalatraÎ paÌavaÏ sutÀdayo | gÃhÀ mahÁ kuÈjarakoÌabhÂtayaÏ 07070392 sarve 'rthakÀmÀÏ kÍaÉabhaÇgurÀyuÍaÏ | kurvanti martyasya kiyat priyaÎ calÀÏ 07070401 evaÎ hi lokÀÏ kratubhiÏ kÃtÀ amÁ | kÍayiÍÉavaÏ sÀtiÌayÀ na nirmalÀÏ 07070402 tasmÀdadÃÍÊaÌrutadÂÍaÉaÎ paraÎ | bhaktyoktayeÌaÎ bhajatÀtmalabdhaye 07070411 yadartha iha karmÀÉi vidvanmÀnyasakÃn naraÏ 07070412 karotyato viparyÀsamamoghaÎ vindate phalam 07070421 sukhÀya duÏkhamokÍÀya saÇkalpa iha karmiÉaÏ 07070422 sadÀpnotÁhayÀ duÏkhamanÁhÀyÀÏ sukhÀvÃtaÏ 07070431 kÀmÀn kÀmayate kÀmyairyadarthamiha pÂruÍaÏ 07070432 sa vai dehastu pÀrakyo bhaÇguro yÀtyupaiti ca 07070441 kimu vyavahitÀpatya dÀrÀgÀradhanÀdayaÏ 07070442 rÀjyakoÌagajÀmÀtya bhÃtyÀptÀ mamatÀspadÀÏ 07070451 kimetairÀtmanastucchaiÏ saha dehena naÌvaraiÏ 07070452 anarthairarthasaÇkÀÌairnityÀnandarasodadheÏ 07070461 nirÂpyatÀmiha svÀrthaÏ kiyÀn dehabhÃto 'surÀÏ 07070462 niÍekÀdiÍvavasthÀsu kliÌyamÀnasya karmabhiÏ 07070471 karmÀÉyÀrabhate dehÁ dehenÀtmÀnuvartinÀ 07070472 karmabhistanute dehamubhayaÎ tvavivekataÏ 07070481 tasmÀdarthÀÌca kÀmÀÌca dharmÀÌca yadapÀÌrayÀÏ 07070482 bhajatÀnÁhayÀtmÀnamanÁhaÎ harimÁÌvaram 07070491 sarveÍÀmapi bhÂtÀnÀÎ harirÀtmeÌvaraÏ priyaÏ 07070492 bhÂtairmahadbhiÏ svakÃtaiÏ kÃtÀnÀÎ jÁvasaÎjÈitaÏ 07070501 devo 'suro manuÍyo vÀ yakÍo gandharva eva vÀ 07070502 bhajan mukundacaraÉaÎ svastimÀn syÀdyathÀ vayam 07070511 nÀlaÎ dvijatvaÎ devatvamÃÍitvaÎ vÀsurÀtmajÀÏ 07070512 prÁÉanÀya mukundasya na vÃttaÎ na bahujÈatÀ 07070521 na dÀnaÎ na tapo nejyÀ na ÌaucaÎ na vratÀni ca 07070522 prÁyate 'malayÀ bhaktyÀ hariranyadviËambanam 07070531 tato harau bhagavati bhaktiÎ kuruta dÀnavÀÏ 07070532 Àtmaupamyena sarvatra sarvabhÂtÀtmanÁÌvare 07070541 daiteyÀ yakÍarakÍÀÎsi striyaÏ ÌÂdrÀ vrajaukasaÏ 07070542 khagÀ mÃgÀÏ pÀpajÁvÀÏ santi hyacyutatÀÎ gatÀÏ 07070551 etÀvÀn eva loke 'smin puÎsaÏ svÀrthaÏ paraÏ smÃtaÏ 07070552 ekÀntabhaktirgovinde yat sarvatra tadÁkÍaÉam 0708001 ÌrÁnÀrada uvÀca 07080011 atha daityasutÀÏ sarve ÌrutvÀ tadanuvarÉitam 07080012 jagÃhurniravadyatvÀn naiva gurvanuÌikÍitam 07080021 athÀcÀryasutasteÍÀÎ buddhimekÀntasaÎsthitÀm 07080022 ÀlakÍya bhÁtastvarito rÀjÈa ÀvedayadyathÀ 07080031 ÌrutvÀ tadapriyaÎ daityo duÏsahaÎ tanayÀnayam 07080032 kopÀveÌacaladgÀtraÏ putraÎ hantuÎ mano dadhe 07080041 kÍiptvÀ paruÍayÀ vÀcÀ prahrÀdamatadarhaÉam 07080042 ÀhekÍamÀÉaÏ pÀpena tiraÌcÁnena cakÍuÍÀ 07080051 praÌrayÀvanataÎ dÀntaÎ baddhÀÈjalimavasthitam 07080052 sarpaÏ padÀhata iva Ìvasan prakÃtidÀruÉaÏ 0708006 ÌrÁhiraÉyakaÌipuruvÀca 07080061 he durvinÁta mandÀtman kulabhedakarÀdhama 07080062 stabdhaÎ macchÀsanodvÃttaÎ neÍye tvÀdya yamakÍayam 07080071 kruddhasya yasya kampante trayo lokÀÏ saheÌvarÀÏ 07080072 tasya me 'bhÁtavan mÂËha ÌÀsanaÎ kiÎ balo 'tyagÀÏ 0708008 ÌrÁprahrÀda uvÀca 07080081 na kevalaÎ me bhavataÌca rÀjan | sa vai balaÎ balinÀÎ cÀpareÍÀm 07080082 pare 'vare 'mÁ sthirajaÇgamÀ ye | brahmÀdayo yena vaÌaÎ praÉÁtÀÏ 07080091 sa ÁÌvaraÏ kÀla urukramo 'sÀv | ojaÏ sahaÏ sattvabalendriyÀtmÀ 07080092 sa eva viÌvaÎ paramaÏ svaÌaktibhiÏ | sÃjatyavatyatti guÉatrayeÌaÏ 07080101 jahyÀsuraÎ bhÀvamimaÎ tvamÀtmanaÏ | samaÎ mano dhatsva na santi vidviÍaÏ 07080102 Ãte 'jitÀdÀtmana utpathe sthitÀt | taddhi hyanantasya mahat samarhaÉam 07080111 dasyÂn purÀ ÍaÉ na vijitya lumpato | manyanta eke svajitÀ diÌo daÌa 07080112 jitÀtmano jÈasya samasya dehinÀÎ | sÀdhoÏ svamohaprabhavÀÏ kutaÏ pare 0708012 ÌrÁhiraÉyakaÌipuruvÀca 07080121 vyaktaÎ tvaÎ martukÀmo 'si yo 'timÀtraÎ vikatthase 07080122 mumÂrÍÂÉÀÎ hi mandÀtman nanu syurviklavÀ giraÏ 07080131 yastvayÀ mandabhÀgyokto madanyo jagadÁÌvaraÏ 07080132 kvÀsau yadi sa sarvatra kasmÀt stambhe na dÃÌyate 07080141 so 'haÎ vikatthamÀnasya ÌiraÏ kÀyÀddharÀmi te 07080142 gopÀyeta haristvÀdya yaste ÌaraÉamÁpsitam 07080151 evaÎ duruktairmuhurardayan ruÍÀ | sutaÎ mahÀbhÀgavataÎ mahÀsuraÏ 07080152 khaËgaÎ pragÃhyotpatito varÀsanÀt | stambhaÎ tatÀËÀtibalaÏ svamuÍÊinÀ 07080161 tadaiva tasmin ninado 'tibhÁÍaÉo | babhÂva yenÀÉËakaÊÀhamasphuÊat 07080162 yaÎ vai svadhiÍÉyopagataÎ tvajÀdayaÏ | ÌrutvÀ svadhÀmÀtyayamaÇga menire 07080171 sa vikraman putravadhepsurojasÀ | niÌamya nirhrÀdamapÂrvamadbhutam 07080172 antaÏsabhÀyÀÎ na dadarÌa tatpadaÎ | vitatrasuryena surÀriyÂthapÀÏ 07080181 satyaÎ vidhÀtuÎ nijabhÃtyabhÀÍitaÎ | vyÀptiÎ ca bhÂteÍvakhileÍu cÀtmanaÏ 07080182 adÃÌyatÀtyadbhutarÂpamudvahan | stambhe sabhÀyÀÎ na mÃgaÎ na mÀnuÍam 07080191 sa sattvamenaÎ parito vipaÌyan | stambhasya madhyÀdanunirjihÀnam 07080192 nÀyaÎ mÃgo nÀpi naro vicitram | aho kimetan nÃmÃgendrarÂpam 07080201 mÁmÀÎsamÀnasya samutthito 'grato | nÃsiÎharÂpastadalaÎ bhayÀnakam 07080202 prataptacÀmÁkaracaÉËalocanaÎ | sphurat saÊÀkeÌarajÃmbhitÀnanam 07080211 karÀladaÎÍÊraÎ karavÀlacaÈcala | kÍurÀntajihvaÎ bhrukuÊÁmukholbaÉam 07080212 stabdhordhvakarÉaÎ girikandarÀdbhuta | vyÀttÀsyanÀsaÎ hanubhedabhÁÍaÉam 07080221 divispÃÌat kÀyamadÁrghapÁvara | grÁvoruvakÍaÏsthalamalpamadhyamam 07080222 candrÀÎÌugauraiÌchuritaÎ tanÂruhair | viÍvag bhujÀnÁkaÌataÎ nakhÀyudham 07080231 durÀsadaÎ sarvanijetarÀyudha | pravekavidrÀvitadaityadÀnavam 07080232 prÀyeÉa me 'yaÎ hariÉorumÀyinÀ | vadhaÏ smÃto 'nena samudyatena kim 07080241 evaÎ bruvaÎstvabhyapatadgadÀyudho | nadan nÃsiÎhaÎ prati daityakuÈjaraÏ 07080242 alakÍito 'gnau patitaÏ pataÇgamo | yathÀ nÃsiÎhaujasi so 'surastadÀ 07080251 na tadvicitraÎ khalu sattvadhÀmani | svatejasÀ yo nu purÀpibat tamaÏ 07080252 tato 'bhipadyÀbhyahanan mahÀsuro | ruÍÀ nÃsiÎhaÎ gadayoruvegayÀ 07080261 taÎ vikramantaÎ sagadaÎ gadÀdharo | mahoragaÎ tÀrkÍyasuto yathÀgrahÁt 07080262 sa tasya hastotkalitastadÀsuro | vikrÁËato yadvadahirgarutmataÏ 07080271 asÀdhvamanyanta hÃtaukaso 'marÀ | ghanacchadÀ bhÀrata sarvadhiÍÉyapÀÏ 07080272 taÎ manyamÀno nijavÁryaÌaÇkitaÎ | yaddhastamukto nÃhariÎ mahÀsuraÏ 07080273 punastamÀsajjata khaËgacarmaÉÁ | pragÃhya vegena gataÌramo mÃdhe 07080281 taÎ ÌyenavegaÎ ÌatacandravartmabhiÌ | carantamacchidramuparyadho hariÏ 07080282 kÃtvÀÊÊahÀsaÎ kharamutsvanolbaÉaÎ | nimÁlitÀkÍaÎ jagÃhe mahÀjavaÏ 07080291 viÍvak sphurantaÎ grahaÉÀturaÎ harir | vyÀlo yathÀkhuÎ kuliÌÀkÍatatvacam 07080292 dvÀryÂrumÀpatya dadÀra lÁlayÀ | nakhairyathÀhiÎ garuËo mahÀviÍam 07080301 saÎrambhaduÍprekÍyakarÀlalocano | vyÀttÀnanÀntaÎ vilihan svajihvayÀ 07080302 asÃglavÀktÀruÉakeÌarÀnano | yathÀntramÀlÁ dvipahatyayÀ hariÏ 07080311 nakhÀÇkurotpÀÊitahÃtsaroruhaÎ | visÃjya tasyÀnucarÀn udÀyudhÀn 07080312 ahan samastÀn nakhaÌastrapÀÉibhir | dordaÉËayÂtho 'nupathÀn sahasraÌaÏ 07080321 saÊÀvadhÂtÀ jaladÀÏ parÀpatan | grahÀÌca taddÃÍÊivimuÍÊarociÍaÏ 07080322 ambhodhayaÏ ÌvÀsahatÀ vicukÍubhur | nirhrÀdabhÁtÀ digibhÀ vicukruÌuÏ 07080331 dyaustatsaÊotkÍiptavimÀnasaÇkulÀ | protsarpata kÍmÀ ca padÀbhipÁËitÀ 07080332 ÌailÀÏ samutpeturamuÍya raÎhasÀ | tattejasÀ khaÎ kakubho na rejire 07080341 tataÏ sabhÀyÀmupaviÍÊamuttame | nÃpÀsane sambhÃtatejasaÎ vibhum 07080342 alakÍitadvairathamatyamarÍaÉaÎ | pracaÉËavaktraÎ na babhÀja kaÌcana 07080351 niÌÀmya lokatrayamastakajvaraÎ | tamÀdidaityaÎ hariÉÀ hataÎ mÃdhe 07080352 praharÍavegotkalitÀnanÀ muhuÏ | prasÂnavarÍairvavÃÍuÏ surastriyaÏ 07080361 tadÀ vimÀnÀvalibhirnabhastalaÎ | didÃkÍatÀÎ saÇkulamÀsa nÀkinÀm 07080362 surÀnakÀ dundubhayo 'tha jaghnire | gandharvamukhyÀ nanÃturjaguÏ striyaÏ 07080371 tatropavrajya vibudhÀ brahmendragiriÌÀdayaÏ 07080372 ÃÍayaÏ pitaraÏ siddhÀ vidyÀdharamahoragÀÏ 07080381 manavaÏ prajÀnÀÎ patayo gandharvÀpsaracÀraÉÀÏ 07080382 yakÍÀÏ kimpuruÍÀstÀta vetÀlÀÏ sahakinnarÀÏ 07080391 te viÍÉupÀrÍadÀÏ sarve sunandakumudÀdayaÏ 07080392 mÂrdhni baddhÀÈjalipuÊÀ ÀsÁnaÎ tÁvratejasam 07080393 ÁËire naraÌÀrdulaÎ nÀtidÂracarÀÏ pÃthak 0708040 ÌrÁbrahmovÀca 07080401 nato 'smyanantÀya durantaÌaktaye vicitravÁryÀya pavitrakarmaÉe 07080402 viÌvasya sargasthitisaÎyamÀn guÉaiÏ svalÁlayÀ sandadhate 'vyayÀtmane 0708041 ÌrÁrudra uvÀca 07080411 kopakÀlo yugÀntaste hato 'yamasuro 'lpakaÏ 07080412 tatsutaÎ pÀhyupasÃtaÎ bhaktaÎ te bhaktavatsala 0708042 ÌrÁindra uvÀca 07080421 pratyÀnÁtÀÏ parama bhavatÀ trÀyatÀ naÏ svabhÀgÀ 07080422 daityÀkrÀntaÎ hÃdayakamalaÎ tadgÃhaÎ pratyabodhi 07080423 kÀlagrastaÎ kiyadidamaho nÀtha ÌuÌrÂÍatÀÎ te 07080424 muktisteÍÀÎ na hi bahumatÀ nÀrasiÎhÀparaiÏ kim 0708043 ÌrÁÃÍaya ÂcuÏ 07080431 tvaÎ nastapaÏ paramamÀttha yadÀtmatejo 07080432 yenedamÀdipuruÍÀtmagataÎ sasarktha 07080433 tadvipraluptamamunÀdya ÌaraÉyapÀla 07080434 rakÍÀgÃhÁtavapuÍÀ punaranvamaÎsthÀÏ 0708044 ÌrÁpitara ÂcuÏ 07080441 ÌrÀddhÀni no 'dhibubhuje prasabhaÎ tanÂjair 07080442 dattÀni tÁrthasamaye 'pyapibat tilÀmbu 07080443 tasyodarÀn nakhavidÁrÉavapÀdya Àrcchat 07080444 tasmai namo nÃharaye 'khiladharmagoptre 0708045 ÌrÁsiddhÀ ÂcuÏ 07080451 yo no gatiÎ yogasiddhÀmasÀdhur | ahÀrÍÁdyogatapobalena 07080452 nÀnÀ darpaÎ taÎ nakhairvidadÀra | tasmai tubhyaÎ praÉatÀÏ smo nÃsiÎha 0708046 ÌrÁvidyÀdharÀ ÂcuÏ 07080461 vidyÀÎ pÃthag dhÀraÉayÀnurÀddhÀÎ | nyaÍedhadajÈo balavÁryadÃptaÏ 07080462 sa yena saÇkhye paÌuvaddhatastaÎ | mÀyÀnÃsiÎhaÎ praÉatÀÏ sma nityam 0708047 ÌrÁnÀgÀ ÂcuÏ 07080471 yena pÀpena ratnÀni strÁratnÀni hÃtÀni naÏ 07080472 tadvakÍaÏpÀÊanenÀsÀÎ dattÀnanda namo 'stu te 0708048 ÌrÁmanava ÂcuÏ 07080481 manavo vayaÎ tava nideÌakÀriÉo | ditijena deva paribhÂtasetavaÏ 07080482 bhavatÀ khalaÏ sa upasaÎhÃtaÏ prabho | karavÀma te kimanuÌÀdhi kiÇkarÀn 0708049 ÌrÁprajÀpataya ÂcuÏ 07080491 prajeÌÀ vayaÎ te pareÌÀbhisÃÍÊÀ | na yena prajÀ vai sÃjÀmo niÍiddhÀÏ 07080492 sa eÍa tvayÀ bhinnavakÍÀ nu Ìete | jaganmaÇgalaÎ sattvamÂrte 'vatÀraÏ 0708050 ÌrÁgandharvÀ ÂcuÏ 07080501 vayaÎ vibho te naÊanÀÊyagÀyakÀ | yenÀtmasÀdvÁryabalaujasÀ kÃtÀÏ 07080502 sa eÍa nÁto bhavatÀ daÌÀmimÀÎ | kimutpathasthaÏ kuÌalÀya kalpate 0708051 ÌrÁcÀraÉÀ ÂcuÏ 07080511 hare tavÀÇghripaÇkajaÎ bhavÀpavargamÀÌritÀÏ 07080512 yadeÍa sÀdhuhÃcchayastvayÀsuraÏ samÀpitaÏ 0708052 ÌrÁyakÍÀ ÂcuÏ 07080521 vayamanucaramukhyÀÏ karmabhiste manojÈais 07080522 ta iha ditisutena prÀpitÀ vÀhakatvam 07080523 sa tu janaparitÀpaÎ tatkÃtaÎ jÀnatÀ te 07080524 narahara upanÁtaÏ paÈcatÀÎ paÈcaviÎÌa 0708053 ÌrÁkimpuruÍÀ ÂcuÏ 07080531 vayaÎ kimpuruÍÀstvaÎ tu mahÀpuruÍa ÁÌvaraÏ 07080532 ayaÎ kupuruÍo naÍÊo dhikkÃtaÏ sÀdhubhiryadÀ 0708054 ÌrÁvaitÀlikÀ ÂcuÏ 07080541 sabhÀsu satreÍu tavÀmalaÎ yaÌo | gÁtvÀ saparyÀÎ mahatÁÎ labhÀmahe 07080542 yastÀmanaiÍÁdvaÌameÍa durjano | dviÍÊyÀ hataste bhagavan yathÀmayaÏ 0708055 ÌrÁkinnarÀ ÂcuÏ 07080551 vayamÁÌa kinnaragaÉÀstavÀnugÀ | ditijena viÍÊimamunÀnukÀritÀÏ 07080552 bhavatÀ hare sa vÃjino 'vasÀdito | narasiÎha nÀtha vibhavÀya no bhava 0708056 ÌrÁviÍÉupÀrÍadÀ ÂcuÏ 07080561 adyaitaddharinararÂpamadbhutaÎ te | dÃÍÊaÎ naÏ ÌaraÉada sarvalokaÌarma 07080562 so 'yaÎ te vidhikara ÁÌa vipraÌaptas | tasyedaÎ nidhanamanugrahÀya vidmaÏ 0709001 ÌrÁnÀrada uvÀca 07090011 evaÎ surÀdayaÏ sarve brahmarudrapuraÏ sarÀÏ 07090012 nopaitumaÌakan manyu saÎrambhaÎ sudurÀsadam 07090021 sÀkÍÀt ÌrÁÏ preÍitÀ devairdÃÍÊvÀ taÎ mahadadbhutam 07090022 adÃÍÊÀÌrutapÂrvatvÀt sÀ nopeyÀya ÌaÇkitÀ 07090031 prahrÀdaÎ preÍayÀmÀsa brahmÀvasthitamantike 07090032 tÀta praÌamayopehi svapitre kupitaÎ prabhum 07090041 tatheti Ìanakai rÀjan mahÀbhÀgavato 'rbhakaÏ 07090042 upetya bhuvi kÀyena nanÀma vidhÃtÀÈjaliÏ 07090051 svapÀdamÂle patitaÎ tamarbhakaÎ | vilokya devaÏ kÃpayÀ pariplutaÏ 07090052 utthÀpya tacchÁrÍÉyadadhÀt karÀmbujaÎ | kÀlÀhivitrastadhiyÀÎ kÃtÀbhayam 07090061 sa tatkarasparÌadhutÀkhilÀÌubhaÏ | sapadyabhivyaktaparÀtmadarÌanaÏ 07090062 tatpÀdapadmaÎ hÃdi nirvÃto dadhau | hÃÍyattanuÏ klinnahÃdaÌrulocanaÏ 07090071 astauÍÁddharimekÀgra manasÀ susamÀhitaÏ 07090072 premagadgadayÀ vÀcÀ tannyastahÃdayekÍaÉaÏ 0709008 ÌrÁprahrÀda uvÀca 07090081 brahmÀdayaÏ suragaÉÀ munayo 'tha siddhÀÏ 07090082 sattvaikatÀnagatayo vacasÀÎ pravÀhaiÏ 07090083 nÀrÀdhituÎ puruguÉairadhunÀpi pipruÏ 07090084 kiÎ toÍÊumarhati sa me harirugrajÀteÏ 07090091 manye dhanÀbhijanarÂpatapaÏÌrutaujas 07090092 tejaÏprabhÀvabalapauruÍabuddhiyogÀÏ 07090093 nÀrÀdhanÀya hi bhavanti parasya puÎso 07090094 bhaktyÀ tutoÍa bhagavÀn gajayÂthapÀya 07090101 viprÀddviÍaËguÉayutÀdaravindanÀbha 07090102 pÀdÀravindavimukhÀt ÌvapacaÎ variÍÊham 07090103 manye tadarpitamanovacanehitÀrtha 07090104 prÀÉaÎ punÀti sa kulaÎ na tu bhÂrimÀnaÏ 07090111 naivÀtmanaÏ prabhurayaÎ nijalÀbhapÂrÉo 07090112 mÀnaÎ janÀdaviduÍaÏ karuÉo vÃÉÁte 07090113 yadyaj jano bhagavate vidadhÁta mÀnaÎ 07090114 tac cÀtmane pratimukhasya yathÀ mukhaÌrÁÏ 07090121 tasmÀdahaÎ vigataviklava ÁÌvarasya 07090122 sarvÀtmanÀ mahi gÃÉÀmi yathÀ manÁÍam 07090123 nÁco 'jayÀ guÉavisargamanupraviÍÊaÏ 07090124 pÂyeta yena hi pumÀn anuvarÉitena 07090131 sarve hyamÁ vidhikarÀstava sattvadhÀmno 07090132 brahmÀdayo vayamiveÌa na codvijantaÏ 07090133 kÍemÀya bhÂtaya utÀtmasukhÀya cÀsya 07090134 vikrÁËitaÎ bhagavato rucirÀvatÀraiÏ 07090141 tadyaccha manyumasuraÌca hatastvayÀdya 07090142 modeta sÀdhurapi vÃÌcikasarpahatyÀ 07090143 lokÀÌca nirvÃtimitÀÏ pratiyanti sarve 07090144 rÂpaÎ nÃsiÎha vibhayÀya janÀÏ smaranti 07090151 nÀhaÎ bibhemyajita te 'tibhayÀnakÀsya 07090152 jihvÀrkanetrabhrukuÊÁrabhasogradaÎÍÊrÀt 07090153 ÀntrasrajaÏkÍatajakeÌaraÌaÇkukarÉÀn 07090154 nirhrÀdabhÁtadigibhÀdaribhinnakhÀgrÀt 07090161 trasto 'smyahaÎ kÃpaÉavatsala duÏsahogra 07090162 saÎsÀracakrakadanÀdgrasatÀÎ praÉÁtaÏ 07090163 baddhaÏ svakarmabhiruÌattama te 'ÇghrimÂlaÎ 07090164 prÁto 'pavargaÌaraÉaÎ hvayase kadÀ nu 07090171 yasmÀt priyÀpriyaviyogasaÎyogajanma 07090172 ÌokÀgninÀ sakalayoniÍu dahyamÀnaÏ 07090173 duÏkhauÍadhaÎ tadapi duÏkhamataddhiyÀhaÎ 07090174 bhÂman bhramÀmi vada me tava dÀsyayogam 07090181 so 'haÎ priyasya suhÃdaÏ paradevatÀyÀ 07090182 lÁlÀkathÀstava nÃsiÎha viriÈcagÁtÀÏ 07090183 aÈjastitarmyanugÃÉan guÉavipramukto 07090184 durgÀÉi te padayugÀlayahaÎsasaÇgaÏ 07090191 bÀlasya neha ÌaraÉaÎ pitarau nÃsiÎha 07090192 nÀrtasya cÀgadamudanvati majjato nauÏ 07090193 taptasya tatpratividhirya ihÀÈjaseÍÊas 07090194 tÀvadvibho tanubhÃtÀÎ tvadupekÍitÀnÀm 07090201 yasmin yato yarhi yena ca yasya yasmÀd 07090202 yasmai yathÀ yaduta yastvaparaÏ paro vÀ 07090203 bhÀvaÏ karoti vikaroti pÃthak svabhÀvaÏ 07090204 saÈcoditastadakhilaÎ bhavataÏ svarÂpam 07090211 mÀyÀ manaÏ sÃjati karmamayaÎ balÁyaÏ 07090212 kÀlena coditaguÉÀnumatena puÎsaÏ 07090213 chandomayaÎ yadajayÀrpitaÍoËaÌÀraÎ 07090214 saÎsÀracakramaja ko 'titaret tvadanyaÏ 07090221 sa tvaÎ hi nityavijitÀtmaguÉaÏ svadhÀmnÀ 07090222 kÀlo vaÌÁkÃtavisÃjyavisargaÌaktiÏ 07090223 cakre visÃÍÊamajayeÌvara ÍoËaÌÀre 07090224 niÍpÁËyamÀnamupakarÍa vibho prapannam 07090231 dÃÍÊÀ mayÀ divi vibho 'khiladhiÍÉyapÀnÀm 07090232 ÀyuÏ Ìriyo vibhava icchati yÀn jano 'yam 07090233 ye 'smat pituÏ kupitahÀsavijÃmbhitabhr 07090234 visphÂrjitena lulitÀÏ sa tu te nirastaÏ 07090241 tasmÀdamÂstanubhÃtÀmahamÀÌiÍo 'jÈa 07090242 ÀyuÏ ÌriyaÎ vibhavamaindriyamÀviriÈcyÀt 07090243 necchÀmi te vilulitÀn uruvikrameÉa 07090244 kÀlÀtmanopanaya mÀÎ nijabhÃtyapÀrÌvam 07090251 kutrÀÌiÍaÏ ÌrutisukhÀ mÃgatÃÍÉirÂpÀÏ 07090252 kvedaÎ kalevaramaÌeÍarujÀÎ virohaÏ 07090253 nirvidyate na tu jano yadapÁti vidvÀn 07090254 kÀmÀnalaÎ madhulavaiÏ Ìamayan durÀpaiÏ 07090261 kvÀhaÎ rajaÏprabhava ÁÌa tamo 'dhike 'smin 07090262 jÀtaÏ suretarakule kva tavÀnukampÀ 07090263 na brahmaÉo na tu bhavasya na vai ramÀyÀ 07090264 yan me 'rpitaÏ Ìirasi padmakaraÏ prasÀdaÏ 07090271 naiÍÀ parÀvaramatirbhavato nanu syÀj 07090272 jantoryathÀtmasuhÃdo jagatastathÀpi 07090273 saÎsevayÀ surataroriva te prasÀdaÏ 07090274 sevÀnurÂpamudayo na parÀvaratvam 07090281 evaÎ janaÎ nipatitaÎ prabhavÀhikÂpe 07090282 kÀmÀbhikÀmamanu yaÏ prapatan prasaÇgÀt 07090283 kÃtvÀtmasÀt surarÍiÉÀ bhagavan gÃhÁtaÏ 07090284 so 'haÎ kathaÎ nu visÃje tava bhÃtyasevÀm 07090291 matprÀÉarakÍaÉamananta piturvadhaÌca 07090292 manye svabhÃtyaÃÍivÀkyamÃtaÎ vidhÀtum 07090293 khaËgaÎ pragÃhya yadavocadasadvidhitsus 07090294 tvÀmÁÌvaro madaparo 'vatu kaÎ harÀmi 07090301 ekastvameva jagadetamamuÍya yat tvam 07090302 ÀdyantayoÏ pÃthag avasyasi madhyataÌca 07090303 sÃÍÊvÀ guÉavyatikaraÎ nijamÀyayedaÎ 07090304 nÀneva tairavasitastadanupraviÍÊaÏ 07090311 tvamvÀ idaÎ sadasadÁÌa bhavÀÎstato 'nyo 07090312 mÀyÀ yadÀtmaparabuddhiriyaÎ hyapÀrthÀ 07090313 yadyasya janma nidhanaÎ sthitirÁkÍaÉaÎ ca 07090314 tadvaitadeva vasukÀlavadaÍÊitarvoÏ 07090321 nyasyedamÀtmani jagadvilayÀmbumadhye 07090322 ÌeÍetmanÀ nijasukhÀnubhavo nirÁhaÏ 07090323 yogena mÁlitadÃgÀtmanipÁtanidras 07090324 turye sthito na tu tamo na guÉÀÎÌca yuÇkÍe 07090331 tasyaiva te vapuridaÎ nijakÀlaÌaktyÀ 07090332 saÈcoditaprakÃtidharmaÉa ÀtmagÂËham 07090333 ambhasyanantaÌayanÀdviramatsamÀdher 07090334 nÀbherabhÂt svakaÉikÀvaÊavanmahÀbjam 07090341 tatsambhavaÏ kavirato 'nyadapaÌyamÀnas 07090342 tvÀÎ bÁjamÀtmani tataÎ sa bahirvicintya 07090343 nÀvindadabdaÌatamapsu nimajjamÀno 07090344 jÀte 'Çkure kathamuhopalabheta bÁjam 07090351 sa tvÀtmayonirativismita ÀÌrito 'bjaÎ 07090352 kÀlena tÁvratapasÀ pariÌuddhabhÀvaÏ 07090353 tvÀmÀtmanÁÌa bhuvi gandhamivÀtisÂkÍmaÎ 07090354 bhÂtendriyÀÌayamaye vitataÎ dadarÌa 07090361 evaÎ sahasravadanÀÇghriÌiraÏkaroru 07090362 nÀsÀdyakarÉanayanÀbharaÉÀyudhÀËhyam 07090363 mÀyÀmayaÎ sadupalakÍitasanniveÌaÎ 07090364 dÃÍÊvÀ mahÀpuruÍamÀpa mudaÎ viriÈcaÏ 07090371 tasmai bhavÀn hayaÌirastanuvaÎ hi bibhrad 07090372 vedadruhÀvatibalau madhukaiÊabhÀkhyau 07090373 hatvÀnayac chrutigaÉÀÎÌca rajastamaÌca 07090374 sattvaÎ tava priyatamÀÎ tanumÀmananti 07090381 itthaÎ nÃtiryagÃÍidevajhaÍÀvatÀrair 07090382 lokÀn vibhÀvayasi haÎsi jagat pratÁpÀn 07090383 dharmaÎ mahÀpuruÍa pÀsi yugÀnuvÃttaÎ 07090384 channaÏ kalau yadabhavastriyugo 'tha sa tvam 07090391 naitan manastava kathÀsu vikuÉÊhanÀtha 07090392 samprÁyate duritaduÍÊamasÀdhu tÁvram 07090393 kÀmÀturaÎ harÍaÌokabhayaiÍaÉÀrtaÎ 07090394 tasmin kathaÎ tava gatiÎ vimÃÌÀmi dÁnaÏ 07090401 jihvaikato 'cyuta vikarÍati mÀvitÃptÀ 07090402 ÌiÌno 'nyatastvagudaraÎ ÌravaÉaÎ kutaÌcit 07090403 ghrÀÉo 'nyataÌcapaladÃk kva ca karmaÌaktir 07090404 bahvyaÏ sapatnya iva gehapatiÎ lunanti 07090411 evaÎ svakarmapatitaÎ bhavavaitaraÉyÀm 07090412 anyonyajanmamaraÉÀÌanabhÁtabhÁtam 07090413 paÌyan janaÎ svaparavigrahavairamaitraÎ 07090414 hanteti pÀracara pÁpÃhi mÂËhamadya 07090421 ko nvatra te 'khilaguro bhagavan prayÀsa 07090422 uttÀraÉe 'sya bhavasambhavalopahetoÏ 07090423 mÂËheÍu vai mahadanugraha Àrtabandho 07090424 kiÎ tena te priyajanÀn anusevatÀÎ naÏ 07090431 naivodvije para duratyayavaitaraÉyÀs 07090432 tvadvÁryagÀyanamahÀmÃtamagnacittaÏ 07090433 Ìoce tato vimukhacetasa indriyÀrtha 07090434 mÀyÀsukhÀya bharamudvahato vimÂËhÀn 07090441 prÀyeÉa deva munayaÏ svavimuktikÀmÀ 07090442 maunaÎ caranti vijane na parÀrthaniÍÊhÀÏ 07090443 naitÀn vihÀya kÃpaÉÀn vimumukÍa eko 07090444 nÀnyaÎ tvadasya ÌaraÉaÎ bhramato 'nupaÌye 07090451 yan maithunÀdigÃhamedhisukhaÎ hi tucchaÎ 07090452 kaÉËÂyanena karayoriva duÏkhaduÏkham 07090453 tÃpyanti neha kÃpaÉÀ bahuduÏkhabhÀjaÏ 07090454 kaÉËÂtivan manasijaÎ viÍaheta dhÁraÏ 07090461 maunavrataÌrutatapo 'dhyayanasvadharma 07090462 vyÀkhyÀrahojapasamÀdhaya ÀpavargyÀÏ 07090463 prÀyaÏ paraÎ puruÍa te tvajitendriyÀÉÀÎ 07090464 vÀrtÀ bhavantyuta na vÀtra tu dÀmbhikÀnÀm 07090471 rÂpe ime sadasatÁ tava vedasÃÍÊe 07090472 bÁjÀÇkurÀviva na cÀnyadarÂpakasya 07090473 yuktÀÏ samakÍamubhayatra vicakÍante tvÀÎ 07090474 yogena vahnimiva dÀruÍu nÀnyataÏ syÀt 07090481 tvaÎ vÀyuragniravanirviyadambu mÀtrÀÏ 07090482 prÀÉendriyÀÉi hÃdayaÎ cidanugrahaÌca 07090483 sarvaÎ tvameva saguÉo viguÉaÌca bhÂman 07090484 nÀnyat tvadastyapi manovacasÀ niruktam 07090491 naite guÉÀ na guÉino mahadÀdayo ye 07090492 sarve manaÏ prabhÃtayaÏ sahadevamartyÀÏ 07090493 Àdyantavanta urugÀya vidanti hi tvÀm 07090494 evaÎ vimÃÌya sudhiyo viramanti ÌabdÀt 07090501 tat te 'rhattama namaÏ stutikarmapÂjÀÏ 07090502 karma smÃtiÌcaraÉayoÏ ÌravaÉaÎ kathÀyÀm 07090503 saÎsevayÀ tvayi vineti ÍaËaÇgayÀ kiÎ 07090504 bhaktiÎ janaÏ paramahaÎsagatau labheta 0709051 ÌrÁnÀrada uvÀca 07090511 etÀvadvarÉitaguÉo bhaktyÀ bhaktena nirguÉaÏ 07090512 prahrÀdaÎ praÉataÎ prÁto yatamanyurabhÀÍata 0709052 ÌrÁbhagavÀn uvÀca 07090521 prahrÀda bhadra bhadraÎ te prÁto 'haÎ te 'surottama 07090522 varaÎ vÃÉÁÍvÀbhimataÎ kÀmapÂro 'smyahaÎ nÃÉÀm 07090531 mÀmaprÁÉata ÀyuÍman darÌanaÎ durlabhaÎ hi me 07090532 dÃÍÊvÀ mÀÎ na punarjanturÀtmÀnaÎ taptumarhati 07090541 prÁÉanti hyatha mÀÎ dhÁrÀÏ sarvabhÀvena sÀdhavaÏ 07090542 ÌreyaskÀmÀ mahÀbhÀga sarvÀsÀmÀÌiÍÀÎ patim 0709055 ÌrÁnÀrada uvÀca 07090551 evaÎ pralobhyamÀno 'pi varairlokapralobhanaiÏ 07090552 ekÀntitvÀdbhagavati naicchat tÀn asurottamaÏ 0710001 ÌrÁnÀrada uvÀca 07100011 bhaktiyogasya tat sarvamantarÀyatayÀrbhakaÏ 07100012 manyamÀno hÃÍÁkeÌaÎ smayamÀna uvÀca ha 0710002 ÌrÁprahrÀda uvÀca 07100021 mÀ mÀÎ pralobhayotpattyÀ saktaÎkÀmeÍu tairvaraiÏ 07100022 tatsaÇgabhÁto nirviÉÉo mumukÍustvÀmupÀÌritaÏ 07100031 bhÃtyalakÍaÉajijÈÀsurbhaktaÎ kÀmeÍvacodayat 07100032 bhavÀn saÎsÀrabÁjeÍu hÃdayagranthiÍu prabho 07100041 nÀnyathÀ te 'khilaguro ghaÊeta karuÉÀtmanaÏ 07100042 yasta ÀÌiÍa ÀÌÀste na sa bhÃtyaÏ sa vai vaÉik 07100051 ÀÌÀsÀno na vai bhÃtyaÏ svÀminyÀÌiÍa ÀtmanaÏ 07100052 na svÀmÁ bhÃtyataÏ svÀmyamicchan yo rÀti cÀÌiÍaÏ 07100061 ahaÎ tvakÀmastvadbhaktastvaÎ ca svÀmyanapÀÌrayaÏ 07100062 nÀnyathehÀvayorartho rÀjasevakayoriva 07100071 yadi dÀsyasi me kÀmÀn varÀÎstvaÎ varadarÍabha 07100072 kÀmÀnÀÎ hÃdyasaÎrohaÎ bhavatastu vÃÉe varam 07100081 indriyÀÉi manaÏ prÀÉa ÀtmÀ dharmo dhÃtirmatiÏ 07100082 hrÁÏ ÌrÁstejaÏ smÃtiÏ satyaÎ yasya naÌyanti janmanÀ 07100091 vimuÈcati yadÀ kÀmÀn mÀnavo manasi sthitÀn 07100092 tarhyeva puÉËarÁkÀkÍa bhagavattvÀya kalpate 07100101 oÎ namo bhagavate tubhyaÎ puruÍÀya mahÀtmane 07100102 haraye 'dbhutasiÎhÀya brahmaÉe paramÀtmane 0710011 ÌrÁbhagavÀn uvÀca 07100111 naikÀntino me mayi jÀtvihÀÌiÍa | ÀÌÀsate 'mutra ca ye bhavadvidhÀÏ 07100112 tathÀpi manvantarametadatra | daityeÌvarÀÉÀmanubhuÇkÍva bhogÀn 07100121 kathÀ madÁyÀ juÍamÀÉaÏ priyÀstvam | ÀveÌya mÀmÀtmani santamekam 07100122 sarveÍu bhÂteÍvadhiyajÈamÁÌaÎ | yajasva yogena ca karma hinvan 07100131 bhogena puÉyaÎ kuÌalena pÀpaÎ | kalevaraÎ kÀlajavena hitvÀ 07100132 kÁrtiÎ viÌuddhÀÎ suralokagÁtÀÎ | vitÀya mÀmeÍyasi muktabandhaÏ 07100141 ya etat kÁrtayen mahyaÎ tvayÀ gÁtamidaÎ naraÏ 07100142 tvÀÎ ca mÀÎ ca smaran kÀle karmabandhÀt pramucyate 0710015 ÌrÁprahrÀda uvÀca 07100151 varaÎ varaya etat te varadeÌÀn maheÌvara 07100152 yadanindat pitÀ me tvÀmavidvÀÎsteja aiÌvaram 07100161 viddhÀmarÍÀÌayaÏ sÀkÍÀt sarvalokaguruÎ prabhum 07100162 bhrÀtÃheti mÃÍÀdÃÍÊistvadbhakte mayi cÀghavÀn 07100171 tasmÀt pitÀ me pÂyeta durantÀddustarÀdaghÀt 07100172 pÂtaste 'pÀÇgasaÎdÃÍÊastadÀ kÃpaÉavatsala 0710018 ÌrÁbhagavÀn uvÀca 07100181 triÏsaptabhiÏ pitÀ pÂtaÏ pitÃbhiÏ saha te 'nagha 07100182 yat sÀdho 'sya kule jÀto bhavÀn vai kulapÀvanaÏ 07100191 yatra yatra ca madbhaktÀÏ praÌÀntÀÏ samadarÌinaÏ 07100192 sÀdhavaÏ samudÀcÀrÀste pÂyante 'pi kÁkaÊÀÏ 07100201 sarvÀtmanÀ na hiÎsanti bhÂtagrÀmeÍu kiÈcana 07100202 uccÀvaceÍu daityendra madbhÀvavigataspÃhÀÏ 07100211 bhavanti puruÍÀ loke madbhaktÀstvÀmanuvratÀÏ 07100212 bhavÀn me khalu bhaktÀnÀÎ sarveÍÀÎ pratirÂpadhÃk 07100221 kuru tvaÎ pretakÃtyÀni pituÏ pÂtasya sarvaÌaÏ 07100222 madaÇgasparÌanenÀÇga lokÀn yÀsyati suprajÀÏ 07100231 pitryaÎ ca sthÀnamÀtiÍÊha yathoktaÎ brahmavÀdibhiÏ 07100232 mayyÀveÌya manastÀta kuru karmÀÉi matparaÏ 0710024 ÌrÁnÀrada uvÀca 07100241 prahrÀdo 'pi tathÀ cakre pituryat sÀmparÀyikam 07100242 yathÀha bhagavÀn rÀjannabhiÍikto dvijÀtibhiÏ 07100251 prasÀdasumukhaÎ dÃÍÊvÀ brahmÀ narahariÎ harim 07100252 stutvÀ vÀgbhiÏ pavitrÀbhiÏ prÀha devÀdibhirvÃtaÏ 0710026 ÌrÁbrahmovÀca 07100261 devadevÀkhilÀdhyakÍa bhÂtabhÀvana pÂrvaja 07100262 diÍÊyÀ te nihataÏ pÀpo lokasantÀpano 'suraÏ 07100271 yo 'sau labdhavaro matto na vadhyo mama sÃÍÊibhiÏ 07100272 tapoyogabalonnaddhaÏ samastanigamÀn ahan 07100281 diÍÊyÀ tattanayaÏ sÀdhurmahÀbhÀgavato 'rbhakaÏ 07100282 tvayÀ vimocito mÃtyordiÍÊyÀ tvÀÎ samito 'dhunÀ 07100291 etadvapuste bhagavan dhyÀyataÏ paramÀtmanaÏ 07100292 sarvato goptà santrÀsÀn mÃtyorapi jighÀÎsataÏ 0710030 ÌrÁbhagavÀn uvÀca 07100301 maivaÎ vibho 'surÀÉÀÎ te pradeyaÏ padmasambhava 07100302 varaÏ krÂranisargÀÉÀmahÁnÀmamÃtaÎ yathÀ 0710031 ÌrÁnÀrada uvÀca 07100311 ityuktvÀ bhagavÀn rÀjaÎstataÌcÀntardadhe hariÏ 07100312 adÃÌyaÏ sarvabhÂtÀnÀÎ pÂjitaÏ parameÍÊhinÀ 07100321 tataÏ sampÂjya ÌirasÀ vavande parameÍÊhinam 07100322 bhavaÎ prajÀpatÁn devÀn prahrÀdo bhagavatkalÀÏ 07100331 tataÏ kÀvyÀdibhiÏ sÀrdhaÎ munibhiÏ kamalÀsanaÏ 07100332 daityÀnÀÎ dÀnavÀnÀÎ ca prahrÀdamakarot patim 07100341 pratinandya tato devÀÏ prayujya paramÀÌiÍaÏ 07100342 svadhÀmÀni yay rÀjan brahmÀdyÀÏ pratipÂjitÀÏ 07100351 evaÎ ca pÀrÍadau viÍÉoÏ putratvaÎ prÀpitau diteÏ 07100352 hÃdi sthitena hariÉÀ vairabhÀvena tau hatau 07100361 punaÌca vipraÌÀpena rÀkÍasau tau babhÂvatuÏ 07100362 kumbhakarÉadaÌagrÁvau hatau tau rÀmavikramaiÏ 07100371 ÌayÀnau yudhi nirbhinna hÃdayau rÀmaÌÀyakaiÏ 07100372 taccittau jahaturdehaÎ yathÀ prÀktanajanmani 07100381 tÀvihÀtha punarjÀtau ÌiÌupÀlakarÂÍajau 07100382 harau vairÀnubandhena paÌyataste samÁyatuÏ 07100391 enaÏ pÂrvakÃtaÎ yat tadrÀjÀnaÏ kÃÍÉavairiÉaÏ 07100392 jahuste 'nte tadÀtmÀnaÏ kÁÊaÏ peÌaskÃto yathÀ 07100401 yathÀ yathÀ bhagavato bhaktyÀ paramayÀbhidÀ 07100402 nÃpÀÌcaidyÀdayaÏ sÀtmyaÎ harestaccintayÀ yayuÏ 07100411 ÀkhyÀtaÎ sarvametat te yan mÀÎ tvaÎ paripÃÍÊavÀn 07100412 damaghoÍasutÀdÁnÀÎ hareÏ sÀtmyamapi dviÍÀm 07100421 eÍÀ brahmaÉyadevasya kÃÍÉasya ca mahÀtmanaÏ 07100422 avatÀrakathÀ puÉyÀ vadho yatrÀdidaityayoÏ 07100431 prahrÀdasyÀnucaritaÎ mahÀbhÀgavatasya ca 07100432 bhaktirjÈÀnaÎ viraktiÌca yÀthÀrthyaÎ cÀsya vai hareÏ 07100441 sargasthityapyayeÌasya guÉakarmÀnuvarÉanam 07100442 parÀvareÍÀÎ sthÀnÀnÀÎ kÀlena vyatyayo mahÀn 07100451 dharmo bhÀgavatÀnÀÎ ca bhagavÀn yena gamyate 07100452 ÀkhyÀne 'smin samÀmnÀtamÀdhyÀtmikamaÌeÍataÏ 07100461 ya etat puÉyamÀkhyÀnaÎ viÍÉorvÁryopabÃÎhitam 07100462 kÁrtayec chraddhayÀ ÌrutvÀ karmapÀÌairvimucyate 07100471 etadya ÀdipuruÍasya mÃgendralÁlÀÎ 07090472 daityendrayÂthapavadhaÎ prayataÏ paÊheta 07090473 daityÀtmajasya ca satÀÎ pravarasya puÉyaÎ 07090474 ÌrutvÀnubhÀvamakutobhayameti lokam 07090481 yÂyaÎ nÃloke bata bhÂribhÀgÀ | lokaÎ punÀnÀ munayo 'bhiyanti 07100482 yeÍÀÎ gÃhÀn ÀvasatÁti sÀkÍÀd | gÂËhaÎ paraÎ brahma manuÍyaliÇgam 07100491 sa vÀ ayaÎ brahma mahadvimÃgya | kaivalyanirvÀÉasukhÀnubhÂtiÏ 07100492 priyaÏ suhÃdvaÏ khalu mÀtuleya | ÀtmÀrhaÉÁyo vidhikÃdguruÌca 07100501 na yasya sÀkÍÀdbhavapadmajÀdibhÁ | rÂpaÎ dhiyÀ vastutayopavarÉitam 07100502 maunena bhaktyopaÌamena pÂjitaÏ | prasÁdatÀmeÍa sa sÀtvatÀÎ patiÏ 07100511 sa eÍa bhagavÀn rÀjan vyatanodvihataÎ yaÌaÏ 07100512 purÀ rudrasya devasya mayenÀnantamÀyinÀ 0710052 rÀjovÀca 07100521 kasmin karmaÉi devasya mayo 'han jagadÁÌituÏ 07100522 yathÀ copacitÀ kÁrtiÏ kÃÍÉenÀnena kathyatÀm 0710053 ÌrÁnÀrada uvÀca 07100531 nirjitÀ asurÀ devairyudhyanenopabÃÎhitaiÏ 07100532 mÀyinÀÎ paramÀcÀryaÎ mayaÎ ÌaraÉamÀyayuÏ 07100541 sa nirmÀya purastisro haimÁraupyÀyasÁrvibhuÏ 07100542 durlakÍyÀpÀyasaÎyogÀ durvitarkyaparicchadÀÏ 07100551 tÀbhiste 'surasenÀnyo lokÀÎstrÁn seÌvarÀn nÃpa 07100552 smaranto nÀÌayÀÎ cakruÏ pÂrvavairamalakÍitÀÏ 07100561 tataste seÌvarÀ lokÀ upÀsÀdyeÌvaraÎ natÀÏ 07100562 trÀhi nastÀvakÀn deva vinaÍÊÀÎstripurÀlayaiÏ 07100571 athÀnugÃhya bhagavÀn mÀ bhaiÍÊeti surÀn vibhuÏ 07100572 ÌaraÎ dhanuÍi sandhÀya pureÍvastraÎ vyamuÈcata 07100581 tato 'gnivarÉÀ iÍava utpetuÏ sÂryamaÉËalÀt 07100582 yathÀ mayÂkhasandohÀ nÀdÃÌyanta puro yataÏ 07100591 taiÏ spÃÍÊÀ vyasavaÏ sarve nipetuÏ sma puraukasaÏ 07100592 tÀn ÀnÁya mahÀyogÁ mayaÏ kÂparase 'kÍipat 07100601 siddhÀmÃtarasaspÃÍÊÀ vajrasÀrÀ mahaujasaÏ 07100602 uttasthurmeghadalanÀ vaidyutÀ iva vahnayaÏ 07100611 vilokya bhagnasaÇkalpaÎ vimanaskaÎ vÃÍadhvajam 07100612 tadÀyaÎ bhagavÀn viÍÉustatropÀyamakalpayat 07100621 vatsaÌcÀsÁt tadÀ brahmÀ svayaÎ viÍÉurayaÎ hi gauÏ 07100622 praviÌya tripuraÎ kÀle rasakÂpÀmÃtaÎ papau 07100631 te 'surÀ hyapi paÌyanto na nyaÍedhan vimohitÀÏ 07100632 tadvijÈÀya mahÀyogÁ rasapÀlÀn idaÎ jagau 07100641 smayan viÌokaÏ ÌokÀrtÀn smaran daivagatiÎ ca tÀm 07100642 devo 'suro naro 'nyo vÀ neÌvaro 'stÁha kaÌcana 07100651 Àtmano 'nyasya vÀ diÍÊaÎ daivenÀpohituÎ dvayoÏ 07100652 athÀsau ÌaktibhiÏ svÀbhiÏ ÌambhoÏ prÀdhÀnikaÎ vyadhÀt 07100661 dharmajÈÀnaviraktyÃddhi tapovidyÀkriyÀdibhiÏ 07100662 rathaÎ sÂtaÎ dhvajaÎ vÀhÀn dhanurvarmaÌarÀdi yat 07100671 sannaddho rathamÀsthÀya ÌaraÎ dhanurupÀdade 07100672 ÌaraÎ dhanuÍi sandhÀya muhÂrte 'bhijitÁÌvaraÏ 07100681 dadÀha tena durbhedyÀ haro 'tha tripuro nÃpa 07100682 divi dundubhayo nedurvimÀnaÌatasaÇkulÀÏ 07100691 devarÍipitÃsiddheÌÀ jayeti kusumotkaraiÏ 07100692 avÀkiran jagurhÃÍÊÀ nanÃtuÌcÀpsarogaÉÀÏ 07100701 evaÎ dagdhvÀ purastisro bhagavÀn purahÀ nÃpa 07100702 brahmÀdibhiÏ stÂyamÀnaÏ svaÎ dhÀma pratyapadyata 07100711 evaÎ vidhÀnyasya hareÏ svamÀyayÀ | viËambamÀnasya nÃlokamÀtmanaÏ 07100712 vÁryÀÉi gÁtÀnyÃÍibhirjagadguror | lokaÎ punÀnÀnyaparaÎ vadÀmi kim 0711001 ÌrÁÌuka uvÀca 07110011 ÌrutvehitaÎ sÀdhu sabhÀsabhÀjitaÎ | mahattamÀgraÉya urukramÀtmanaÏ 07110012 yudhiÍÊhiro daityapatermudÀnvitaÏ | papraccha bhÂyastanayaÎ svayambhuvaÏ 0711002 ÌrÁyudhiÍÊhira uvÀca 07110021 bhagavan ÌrotumicchÀmi nÃÉÀÎ dharmaÎ sanÀtanam 07110022 varÉÀÌramÀcÀrayutaÎ yat pumÀn vindate param 07110031 bhavÀn prajÀpateÏ sÀkÍÀdÀtmajaÏ parameÍÊhinaÏ 07110032 sutÀnÀÎ sammato brahmaÎstapoyogasamÀdhibhiÏ 07110041 nÀrÀyaÉaparÀ viprÀ dharmaÎ guhyaÎ paraÎ viduÏ 07110042 karuÉÀÏ sÀdhavaÏ ÌÀntÀstvadvidhÀ na tathÀpare 0711005 ÌrÁnÀrada uvÀca 07110051 natvÀ bhagavate 'jÀya lokÀnÀÎ dharmasetave 07110052 vakÍye sanÀtanaÎ dharmaÎ nÀrÀyaÉamukhÀc chrutam 07110061 yo 'vatÁryÀtmano 'ÎÌena dÀkÍÀyaÉyÀÎ tu dharmataÏ 07110062 lokÀnÀÎ svastaye 'dhyÀste tapo badarikÀÌrame 07110071 dharmamÂlaÎ hi bhagavÀn sarvavedamayo hariÏ 07110072 smÃtaÎ ca tadvidÀÎ rÀjan yena cÀtmÀ prasÁdati 07110081 satyaÎ dayÀ tapaÏ ÌaucaÎ titikÍekÍÀ Ìamo damaÏ 07110082 ahiÎsÀ brahmacaryaÎ ca tyÀgaÏ svÀdhyÀya Àrjavam 07110091 santoÍaÏ samadÃksevÀ grÀmyehoparamaÏ ÌanaiÏ 07110092 nÃÉÀÎ viparyayehekÍÀ maunamÀtmavimarÌanam 07110101 annÀdyÀdeÏ saÎvibhÀgo bhÂtebhyaÌca yathÀrhataÏ 07110102 teÍvÀtmadevatÀbuddhiÏ sutarÀÎ nÃÍu pÀÉËava 07110111 ÌravaÉaÎ kÁrtanaÎ cÀsya smaraÉaÎ mahatÀÎ gateÏ 07110112 sevejyÀvanatirdÀsyaÎ sakhyamÀtmasamarpaÉam 07110121 nÃÉÀmayaÎ paro dharmaÏ sarveÍÀÎ samudÀhÃtaÏ 07110122 triÎÌallakÍaÉavÀn rÀjan sarvÀtmÀ yena tuÍyati 07110131 saÎskÀrÀ yatrÀvicchinnÀÏ sa dvijo 'jo jagÀda yam 07110132 ijyÀdhyayanadÀnÀni vihitÀni dvijanmanÀm 07110133 janmakarmÀvadÀtÀnÀÎ kriyÀÌcÀÌramacoditÀÏ 07110141 viprasyÀdhyayanÀdÁni ÍaËanyasyÀpratigrahaÏ 07110142 rÀjÈo vÃttiÏ prajÀgopturaviprÀdvÀ karÀdibhiÏ 07110151 vaiÌyastu vÀrtÀvÃttiÏ syÀn nityaÎ brahmakulÀnugaÏ 07110152 ÌÂdrasya dvijaÌuÌrÂÍÀ vÃttiÌca svÀmino bhavet 07110161 vÀrtÀ vicitrÀ ÌÀlÁna yÀyÀvaraÌiloÈchanam 07110162 vipravÃttiÌcaturdheyaÎ ÌreyasÁ cottarottarÀ 07110171 jaghanyo nottamÀÎ vÃttimanÀpadi bhajen naraÏ 07110172 Ãte rÀjanyamÀpatsu sarveÍÀmapi sarvaÌaÏ 07110181 ÃtÀmÃtÀbhyÀÎ jÁveta mÃtena pramÃtena vÀ 07110182 satyÀnÃtÀbhyÀmapi vÀ na ÌvavÃttyÀ kadÀcana 07110191 ÃtamuÈchaÌilaÎ proktamamÃtaÎ yadayÀcitam 07110192 mÃtaÎ tu nityayÀcÈÀ syÀt pramÃtaÎ karÍaÉaÎ smÃtam 07110201 satyÀnÃtaÎ ca vÀÉijyaÎ ÌvavÃttirnÁcasevanam 07110202 varjayet tÀÎ sadÀ vipro rÀjanyaÌca jugupsitÀm 07110203 sarvavedamayo vipraÏ sarvadevamayo nÃpaÏ 07110211 Ìamo damastapaÏ ÌaucaÎ santoÍaÏ kÍÀntirÀrjavam 07110212 jÈÀnaÎ dayÀcyutÀtmatvaÎ satyaÎ ca brahmalakÍaÉam 07110221 ÌauryaÎ vÁryaÎ dhÃtistejastyÀgaÌcÀtmajayaÏ kÍamÀ 07110222 brahmaÉyatÀ prasÀdaÌca satyaÎ ca kÍatralakÍaÉam 07110231 devagurvacyute bhaktistrivargaparipoÍaÉam 07110232 Àstikyamudyamo nityaÎ naipuÉyaÎ vaiÌyalakÍaÉam 07110241 ÌÂdrasya sannatiÏ ÌaucaÎ sevÀ svÀminyamÀyayÀ 07110242 amantrayajÈo hyasteyaÎ satyaÎ goviprarakÍaÉam 07110251 strÁÉÀÎ ca patidevÀnÀÎ tacchuÌrÂÍÀnukÂlatÀ 07110252 tadbandhuÍvanuvÃttiÌca nityaÎ tadvratadhÀraÉam 07110261 sammÀrjanopalepÀbhyÀÎ gÃhamaÉËanavartanaiÏ 07110262 svayaÎ ca maÉËitÀ nityaÎ parimÃÍÊaparicchadÀ 07110271 kÀmairuccÀvacaiÏ sÀdhvÁ praÌrayeÉa damena ca 07110272 vÀkyaiÏ satyaiÏ priyaiÏ premÉÀ kÀle kÀle bhajet patim 07110281 santuÍÊÀlolupÀ dakÍÀ dharmajÈÀ priyasatyavÀk 07110282 apramattÀ ÌuciÏ snigdhÀ patiÎ tvapatitaÎ bhajet 07110291 yÀ patiÎ haribhÀvena bhajet ÌrÁriva tatparÀ 07110292 haryÀtmanÀ harerloke patyÀ ÌrÁriva modate 07110301 vÃttiÏ saÇkarajÀtÁnÀÎ tattatkulakÃtÀ bhavet 07110302 acaurÀÉÀmapÀpÀnÀmantyajÀntevasÀyinÀm 07110311 prÀyaÏ svabhÀvavihito nÃÉÀÎ dharmo yuge yuge 07110312 vedadÃgbhiÏ smÃto rÀjan pretya ceha ca ÌarmakÃt 07110321 vÃttyÀ svabhÀvakÃtayÀ vartamÀnaÏ svakarmakÃt 07110322 hitvÀ svabhÀvajaÎ karma ÌanairnirguÉatÀmiyÀt 07110331 upyamÀnaÎ muhuÏ kÍetraÎ svayaÎ nirvÁryatÀmiyÀt 07110332 na kalpate punaÏ sÂtyai uptaÎ bÁjaÎ ca naÌyati 07110341 evaÎ kÀmÀÌayaÎ cittaÎ kÀmÀnÀmatisevayÀ 07110342 virajyeta yathÀ rÀjannagnivat kÀmabindubhiÏ 07110351 yasya yal lakÍaÉaÎ proktaÎ puÎso varÉÀbhivyaÈjakam 07110352 yadanyatrÀpi dÃÌyeta tat tenaiva vinirdiÌet 0712001 ÌrÁnÀrada uvÀca 07120011 brahmacÀrÁ gurukule vasan dÀnto gurorhitam 07120012 Àcaran dÀsavan nÁco gurau sudÃËhasauhÃdaÏ 07120021 sÀyaÎ prÀtarupÀsÁta gurvagnyarkasurottamÀn 07120022 sandhye ubhe ca yatavÀg japan brahma samÀhitaÏ 07120031 chandÀÎsyadhÁyÁta gurorÀhÂtaÌcet suyantritaÏ 07120032 upakrame 'vasÀne ca caraÉau ÌirasÀ namet 07120041 mekhalÀjinavÀsÀÎsi jaÊÀdaÉËakamaÉËalÂn 07120042 bibhÃyÀdupavÁtaÎ ca darbhapÀÉiryathoditam 07120051 sÀyaÎ prÀtaÌcaredbhaikÍyaÎ gurave tan nivedayet 07120052 bhuÈjÁta yadyanujÈÀto no cedupavaset kvacit 07120061 suÌÁlo mitabhug dakÍaÏ ÌraddadhÀno jitendriyaÏ 07120062 yÀvadarthaÎ vyavaharet strÁÍu strÁnirjiteÍu ca 07120071 varjayet pramadÀgÀthÀmagÃhastho bÃhadvrataÏ 07120072 indriyÀÉi pramÀthÁni harantyapi yatermanaÏ 07120081 keÌaprasÀdhanonmarda snapanÀbhyaÈjanÀdikam 07120082 gurustrÁbhiryuvatibhiÏ kÀrayen nÀtmano yuvÀ 07120091 nanvagniÏ pramadÀ nÀma ghÃtakumbhasamaÏ pumÀn 07120092 sutÀmapi raho jahyÀdanyadÀ yÀvadarthakÃt 07120101 kalpayitvÀtmanÀ yÀvadÀbhÀsamidamÁÌvaraÏ 07120102 dvaitaÎ tÀvan na viramet tato hyasya viparyayaÏ 07120111 etat sarvaÎ gÃhasthasya samÀmnÀtaÎ yaterapi 07120112 guruvÃttirvikalpena gÃhasthasyartugÀminaÏ 07120121 aÈjanÀbhyaÈjanonmarda stryavalekhÀmiÍaÎ madhu 07120122 sraggandhalepÀlaÇkÀrÀÎstyajeyurye bÃhadvratÀÏ 07120131 uÍitvaivaÎ gurukule dvijo 'dhÁtyÀvabudhya ca 07120132 trayÁÎ sÀÇgopaniÍadaÎ yÀvadarthaÎ yathÀbalam 07120141 dattvÀ varamanujÈÀto guroÏ kÀmaÎ yadÁÌvaraÏ 07120142 gÃhaÎ vanaÎ vÀ praviÌet pravrajet tatra vÀ vaset 07120151 agnau gurÀvÀtmani ca sarvabhÂteÍvadhokÍajam 07120152 bhÂtaiÏ svadhÀmabhiÏ paÌyedapraviÍÊaÎ praviÍÊavat 07120161 evaÎ vidho brahmacÀrÁ vÀnaprastho yatirgÃhÁ 07120162 caran viditavijÈÀnaÏ paraÎ brahmÀdhigacchati 07120171 vÀnaprasthasya vakÍyÀmi niyamÀn munisammatÀn 07120172 yÀn ÀsthÀya munirgacchedÃÍilokamuhÀÈjasÀ 07120181 na kÃÍÊapacyamaÌnÁyÀdakÃÍÊaÎ cÀpyakÀlataÏ 07120182 agnipakvamathÀmaÎ vÀ arkapakvamutÀharet 07120191 vanyaiÌcarupuroËÀÌÀn nirvapet kÀlacoditÀn 07120192 labdhe nave nave 'nnÀdye purÀÉaÎ ca parityajet 07120201 agnyarthameva ÌaraÉamuÊajaÎ vÀdrikandaram 07120202 Ìrayeta himavÀyvagni varÍÀrkÀtapaÍÀÊ svayam 07120211 keÌaromanakhaÌmaÌru malÀni jaÊilo dadhat 07120212 kamaÉËalvajine daÉËa valkalÀgniparicchadÀn 07120221 caredvane dvÀdaÌÀbdÀn aÍÊau vÀ caturo muniÏ 07120222 dvÀvekaÎ vÀ yathÀ buddhirna vipadyeta kÃcchrataÏ 07120231 yadÀkalpaÏ svakriyÀyÀÎ vyÀdhibhirjarayÀthavÀ 07120232 ÀnvÁkÍikyÀÎ vÀ vidyÀyÀÎ kuryÀdanaÌanÀdikam 07120241 ÀtmanyagnÁn samÀropya sannyasyÀhaÎ mamÀtmatÀm 07120242 kÀraÉeÍu nyaset samyak saÇghÀtaÎ tu yathÀrhataÏ 07120251 khe khÀni vÀyau niÌvÀsÀÎstejaÏsÂÍmÀÉamÀtmavÀn 07120252 apsvasÃkÌleÍmapÂyÀni kÍitau ÌeÍaÎ yathodbhavam 07120261 vÀcamagnau savaktavyÀmindre ÌilpaÎ karÀvapi 07120262 padÀni gatyÀ vayasi ratyopasthaÎ prajÀpatau 07120271 mÃtyau pÀyuÎ visargaÎ ca yathÀsthÀnaÎ vinirdiÌet 07120272 dikÍu ÌrotraÎ sanÀdena sparÌenÀdhyÀtmani tvacam 07120281 rÂpÀÉi cakÍuÍÀ rÀjan jyotiÍyabhiniveÌayet 07120282 apsu pracetasÀ jihvÀÎ ghreyairghrÀÉaÎ kÍitau nyaset 07120291 mano manorathaiÌcandre buddhiÎ bodhyaiÏ kavau pare 07120292 karmÀÉyadhyÀtmanÀ rudre yadahaÎ mamatÀkriyÀ 07120293 sattvena cittaÎ kÍetrajÈe guÉairvaikÀrikaÎ pare 07120301 apsu kÍitimapo jyotiÍyado vÀyau nabhasyamum 07120302 kÂÊasthe tac ca mahati tadavyakte 'kÍare ca tat 07120311 ityakÍaratayÀtmÀnaÎ cinmÀtramavaÌeÍitam 07120312 jÈÀtvÀdvayo 'tha virameddagdhayonirivÀnalaÏ 0713001 ÌrÁnÀrada uvÀca 07130011 kalpastvevaÎ parivrajya dehamÀtrÀvaÌeÍitaÏ 07130012 grÀmaikarÀtravidhinÀ nirapekÍaÌcaren mahÁm 07130021 bibhÃyÀdyadyasau vÀsaÏ kaupÁnÀcchÀdanaÎ param 07130022 tyaktaÎ na liÇgÀddaÉËÀderanyat kiÈcidanÀpadi 07130031 eka eva caredbhikÍurÀtmÀrÀmo 'napÀÌrayaÏ 07130032 sarvabhÂtasuhÃcchÀnto nÀrÀyaÉaparÀyaÉaÏ 07130041 paÌyedÀtmanyado viÌvaÎ pare sadasato 'vyaye 07130042 ÀtmÀnaÎ ca paraÎ brahma sarvatra sadasanmaye 07130051 suptiprabodhayoÏ sandhÀvÀtmano gatimÀtmadÃk 07130052 paÌyan bandhaÎ ca mokÍaÎ ca mÀyÀmÀtraÎ na vastutaÏ 07130061 nÀbhinandeddhruvaÎ mÃtyumadhruvaÎ vÀsya jÁvitam 07130062 kÀlaÎ paraÎ pratÁkÍeta bhÂtÀnÀÎ prabhavÀpyayam 07130071 nÀsacchÀstreÍu sajjeta nopajÁveta jÁvikÀm 07130072 vÀdavÀdÀÎstyajet tarkÀn pakÍaÎ kaÎca na saÎÌrayet 07130081 na ÌiÍyÀn anubadhnÁta granthÀn naivÀbhyasedbahÂn 07130082 na vyÀkhyÀmupayuÈjÁta nÀrambhÀn Àrabhet kvacit 07130091 na yaterÀÌramaÏ prÀyo dharmaheturmahÀtmanaÏ 07130092 ÌÀntasya samacittasya bibhÃyÀduta vÀ tyajet 07130101 avyaktaliÇgo vyaktÀrtho manÁÍyunmattabÀlavat 07130102 kavirmÂkavadÀtmÀnaÎ sa dÃÍÊyÀ darÌayen nÃÉÀm 07130111 atrÀpyudÀharantÁmamitihÀsaÎ purÀtanam 07130112 prahrÀdasya ca saÎvÀdaÎ munerÀjagarasya ca 07130121 taÎ ÌayÀnaÎ dharopasthe kÀveryÀÎ sahyasÀnuni 07130122 rajasvalaistanÂdeÌairnigÂËhÀmalatejasam 07130131 dadarÌa lokÀn vicaran lokatattvavivitsayÀ 07130132 vÃto 'mÀtyaiÏ katipayaiÏ prahrÀdo bhagavatpriyaÏ 07130141 karmaÉÀkÃtibhirvÀcÀ liÇgairvarÉÀÌramÀdibhiÏ 07130142 na vidanti janÀ yaÎ vai so 'sÀviti na veti ca 07130151 taÎ natvÀbhyarcya vidhivat pÀdayoÏ ÌirasÀ spÃÌan 07130152 vivitsuridamaprÀkÍÁn mahÀbhÀgavato 'suraÏ 07130161 bibharÍi kÀyaÎ pÁvÀnaÎ sodyamo bhogavÀn yathÀ 07130162 vittaÎ caivodyamavatÀÎ bhogo vittavatÀmiha 07130163 bhoginÀÎ khalu deho 'yaÎ pÁvÀ bhavati nÀnyathÀ 07130171 na te ÌayÀnasya nirudyamasya brahman nu hÀrtho yata eva bhogaÏ 07130172 abhogino 'yaÎ tava vipra dehaÏ pÁvÀ yatastadvada naÏ kÍamaÎ cet 07130181 kaviÏ kalpo nipuÉadÃk citrapriyakathaÏ samaÏ 07130182 lokasya kurvataÏ karma ÌeÍe tadvÁkÍitÀpi vÀ 0713019 ÌrÁnÀrada uvÀca 07130191 sa itthaÎ daityapatinÀ paripÃÍÊo mahÀmuniÏ 07130192 smayamÀnastamabhyÀha tadvÀgamÃtayantritaÏ 0713020 ÌrÁbrÀhmaÉa uvÀca 07130201 vededamasuraÌreÍÊha bhavÀn nanvÀryasammataÏ 07130202 ÁhoparamayornÅÉÀÎ padÀnyadhyÀtmacakÍuÍÀ 07130211 yasya nÀrÀyaÉo devo bhagavÀn hÃdgataÏ sadÀ 07130212 bhaktyÀ kevalayÀjÈÀnaÎ dhunoti dhvÀntamarkavat 07130221 tathÀpi brÂmahe praÌnÀÎstava rÀjan yathÀÌrutam 07130222 sambhÀÍaÉÁyo hi bhavÀn ÀtmanaÏ ÌuddhimicchatÀ 07130231 tÃÍÉayÀ bhavavÀhinyÀ yogyaiÏ kÀmairapÂryayÀ 07130232 karmÀÉi kÀryamÀÉo 'haÎ nÀnÀyoniÍu yojitaÏ 07130241 yadÃcchayÀ lokamimaÎ prÀpitaÏ karmabhirbhraman 07130242 svargÀpavargayordvÀraÎ tiraÌcÀÎ punarasya ca 07130251 tatrÀpi dampatÁnÀÎ ca sukhÀyÀnyÀpanuttaye 07130252 karmÀÉi kurvatÀÎ dÃÍÊvÀ nivÃtto 'smi viparyayam 07130261 sukhamasyÀtmano rÂpaÎ sarvehoparatistanuÏ 07130262 manaÏsaÎsparÌajÀn dÃÍÊvÀ bhogÀn svapsyÀmi saÎviÌan 07130271 ityetadÀtmanaÏ svÀrthaÎ santaÎ vismÃtya vai pumÀn 07130272 vicitrÀmasati dvaite ghorÀmÀpnoti saÎsÃtim 07130281 jalaÎ tadudbhavaiÌchannaÎ hitvÀjÈo jalakÀmyayÀ 07130282 mÃgatÃÍÉÀmupÀdhÀvet tathÀnyatrÀrthadÃk svataÏ 07130291 dehÀdibhirdaivatantrairÀtmanaÏ sukhamÁhataÏ 07130292 duÏkhÀtyayaÎ cÀnÁÌasya kriyÀ moghÀÏ kÃtÀÏ kÃtÀÏ 07130301 ÀdhyÀtmikÀdibhirduÏkhairavimuktasya karhicit 07130302 martyasya kÃcchropanatairarthaiÏ kÀmaiÏ kriyeta kim 07130311 paÌyÀmi dhaninÀÎ kleÌaÎ lubdhÀnÀmajitÀtmanÀm 07130312 bhayÀdalabdhanidrÀÉÀÎ sarvato 'bhiviÌaÇkinÀm 07130321 rÀjataÌcaurataÏ ÌatroÏ svajanÀt paÌupakÍitaÏ 07130322 arthibhyaÏ kÀlataÏ svasmÀn nityaÎ prÀÉÀrthavadbhayam 07130331 Ìokamohabhayakrodha rÀgaklaibyaÌramÀdayaÏ 07130332 yanmÂlÀÏ syurnÃÉÀÎ jahyÀt spÃhÀÎ prÀÉÀrthayorbudhaÏ 07130341 madhukÀramahÀsarpau loke 'smin no gurÂttamau 07130342 vairÀgyaÎ paritoÍaÎ ca prÀptÀ yacchikÍayÀ vayam 07130351 virÀgaÏ sarvakÀmebhyaÏ ÌikÍito me madhuvratÀt 07130352 kÃcchrÀptaÎ madhuvadvittaÎ hatvÀpyanyo haret patim 07130361 anÁhaÏ parituÍÊÀtmÀ yadÃcchopanatÀdaham 07130362 no cec chaye bahvahÀni mahÀhiriva sattvavÀn 07130371 kvacidalpaÎ kvacidbhÂri bhuÈje 'nnaÎ svÀdvasvÀdu vÀ 07130372 kvacidbhÂri guÉopetaÎ guÉahÁnamuta kvacit 07130381 ÌraddhayopahÃtaÎ kvÀpi kadÀcin mÀnavarjitam 07130382 bhuÈje bhuktvÀtha kasmiÎÌciddivÀ naktaÎ yadÃcchayÀ 07130391 kÍaumaÎ dukÂlamajinaÎ cÁraÎ valkalameva vÀ 07130392 vase 'nyadapi samprÀptaÎ diÍÊabhuk tuÍÊadhÁraham 07130401 kvacic chaye dharopasthe tÃÉaparÉÀÌmabhasmasu 07130402 kvacit prÀsÀdaparyaÇke kaÌipau vÀ parecchayÀ 07130411 kvacit snÀto 'nuliptÀÇgaÏ suvÀsÀÏ sragvyalaÇkÃtaÏ 07130412 rathebhÀÌvaiÌcare kvÀpi digvÀsÀ grahavadvibho 07130421 nÀhaÎ ninde na ca staumi svabhÀvaviÍamaÎ janam 07130422 eteÍÀÎ Ìreya ÀÌÀse utaikÀtmyaÎ mahÀtmani 07130431 vikalpaÎ juhuyÀc cittau tÀÎ manasyarthavibhrame 07130432 mano vaikÀrike hutvÀ taÎ mÀyÀyÀÎ juhotyanu 07130441 ÀtmÀnubhÂtau tÀÎ mÀyÀÎ juhuyÀt satyadÃÇ muniÏ 07130442 tato nirÁho viramet svÀnubhÂtyÀtmani sthitaÏ 07130451 svÀtmavÃttaÎ mayetthaÎ te suguptamapi varÉitam 07130452 vyapetaÎ lokaÌÀstrÀbhyÀÎ bhavÀn hi bhagavatparaÏ 0713046 ÌrÁnÀrada uvÀca 07130461 dharmaÎ pÀramahaÎsyaÎ vai muneÏ ÌrutvÀsureÌvaraÏ 07130462 pÂjayitvÀ tataÏ prÁta Àmantrya prayayau gÃham 0714001 ÌrÁyudhiÍÊhira uvÀca 07140011 gÃhastha etÀÎ padavÁÎ vidhinÀ yena cÀÈjasÀ 07140012 yÀyÀddevaÃÍe brÂhi mÀdÃÌo gÃhamÂËhadhÁÏ 0714002 ÌrÁnÀrada uvÀca 07140021 gÃheÍvavasthito rÀjan kriyÀÏ kurvan yathocitÀÏ 07140022 vÀsudevÀrpaÉaÎ sÀkÍÀdupÀsÁta mahÀmunÁn 07140031 ÌÃÉvan bhagavato 'bhÁkÍÉamavatÀrakathÀmÃtam 07140032 ÌraddadhÀno yathÀkÀlamupaÌÀntajanÀvÃtaÏ 07140041 satsaÇgÀc chanakaiÏ saÇgamÀtmajÀyÀtmajÀdiÍu 07140042 vimuÈcen mucyamÀneÍu svayaÎ svapnavadutthitaÏ 07140051 yÀvadarthamupÀsÁno dehe gehe ca paÉËitaÏ 07140052 virakto raktavat tatra nÃloke naratÀÎ nyaset 07140061 jÈÀtayaÏ pitarau putrÀ bhrÀtaraÏ suhÃdo 'pare 07140062 yadvadanti yadicchanti cÀnumodeta nirmamaÏ 07140071 divyaÎ bhaumaÎ cÀntarÁkÍaÎ vittamacyutanirmitam 07140072 tat sarvamupayuÈjÀna etat kuryÀt svato budhaÏ 07140081 yÀvadbhriyeta jaÊharaÎ tÀvat svatvaÎ hi dehinÀm 07140082 adhikaÎ yo 'bhimanyeta sa steno daÉËamarhati 07140091 mÃgoÍÊrakharamarkÀkhu sarÁsÃp khagamakÍikÀÏ 07140092 ÀtmanaÏ putravat paÌyet taireÍÀmantaraÎ kiyat 07140101 trivargaÎ nÀtikÃcchreÉa bhajeta gÃhamedhyapi 07140102 yathÀdeÌaÎ yathÀkÀlaÎ yÀvaddaivopapÀditam 07140111 ÀÌvÀghÀnte 'vasÀyibhyaÏ kÀmÀn saÎvibhajedyathÀ 07140112 apyekÀmÀtmano dÀrÀÎ nÃÉÀÎ svatvagraho yataÏ 07140121 jahyÀdyadarthe svÀn prÀÉÀn hanyÀdvÀ pitaraÎ gurum 07140122 tasyÀÎ svatvaÎ striyÀÎ jahyÀdyastena hyajito jitaÏ 07140131 kÃmiviËbhasmaniÍÊhÀntaÎ kvedaÎ tucchaÎ kalevaram 07140132 kva tadÁyaratirbhÀryÀ kvÀyamÀtmÀ nabhaÌchadiÏ 07140141 siddhairyajÈÀvaÌiÍÊÀrthaiÏ kalpayedvÃttimÀtmanaÏ 07140142 ÌeÍe svatvaÎ tyajan prÀjÈaÏ padavÁÎ mahatÀmiyÀt 07140151 devÀn ÃÍÁn nÃbhÂtÀni pitÅn ÀtmÀnamanvaham 07140152 svavÃttyÀgatavittena yajeta puruÍaÎ pÃthak 07140161 yarhyÀtmano 'dhikÀrÀdyÀÏ sarvÀÏ syuryajÈasampadaÏ 07140162 vaitÀnikena vidhinÀ agnihotrÀdinÀ yajet 07140171 na hyagnimukhato 'yaÎ vai bhagavÀn sarvayajÈabhuk 07140172 ijyeta haviÍÀ rÀjan yathÀ vipramukhe hutaiÏ 07140181 tasmÀdbrÀhmaÉadeveÍu martyÀdiÍu yathÀrhataÏ 07140182 taistaiÏ kÀmairyajasvainaÎ kÍetrajÈaÎ brÀhmaÉÀn anu 07140191 kuryÀdaparapakÍÁyaÎ mÀsi prauÍÊhapade dvijaÏ 07140192 ÌrÀddhaÎ pitroryathÀvittaÎ tadbandhÂnÀÎ ca vittavÀn 07140201 ayane viÍuve kuryÀdvyatÁpÀte dinakÍaye 07140202 candrÀdityoparÀge ca dvÀdaÌyÀÎ ÌravaÉeÍu ca 07140211 tÃtÁyÀyÀÎ ÌuklapakÍe navamyÀmatha kÀrtike 07140212 catasÃÍvapyaÍÊakÀsu hemante ÌiÌire tathÀ 07140221 mÀghe ca sitasaptamyÀÎ maghÀrÀkÀsamÀgame 07140222 rÀkayÀ cÀnumatyÀ ca mÀsarkÍÀÉi yutÀnyapi 07140231 dvÀdaÌyÀmanurÀdhÀ syÀc chravaÉastisra uttarÀÏ 07140232 tisÃÍvekÀdaÌÁ vÀsu janmarkÍaÌroÉayogayuk 07140241 ta ete ÌreyasaÏ kÀlÀ nÅÉÀÎ ÌreyovivardhanÀÏ 07140242 kuryÀt sarvÀtmanaiteÍu Ìreyo 'moghaÎ tadÀyuÍaÏ 07140251 eÍu snÀnaÎ japo homo vrataÎ devadvijÀrcanam 07140252 pitÃdevanÃbhÂtebhyo yaddattaÎ taddhyanaÌvaram 07140261 saÎskÀrakÀlo jÀyÀyÀ apatyasyÀtmanastathÀ 07140262 pretasaÎsthÀ mÃtÀhaÌca karmaÉyabhyudaye nÃpa 07140271 atha deÌÀn pravakÍyÀmi dharmÀdiÌreyÀavahÀn 07140272 sa vai puÉyatamo deÌaÏ satpÀtraÎ yatra labhyate 07140281 bimbaÎ bhagavato yatra sarvametac carÀcaram 07140282 yatra ha brÀhmaÉakulaÎ tapovidyÀdayÀnvitam 07140291 yatra yatra harerarcÀ sa deÌaÏ ÌreyasÀÎ padam 07140292 yatra gaÇgÀdayo nadyaÏ purÀÉeÍu ca viÌrutÀÏ 07140301 sarÀÎsi puÍkarÀdÁni kÍetrÀÉyarhÀÌritÀnyuta 07140302 kurukÍetraÎ gayaÌiraÏ prayÀgaÏ pulahÀÌramaÏ 07140311 naimiÍaÎ phÀlgunaÎ setuÏ prabhÀso 'tha kuÌasthalÁ 07140312 vÀrÀÉasÁ madhupurÁ pampÀ bindusarastathÀ 07140321 nÀrÀyaÉÀÌramo nandÀ sÁtÀrÀmÀÌramÀdayaÏ 07140322 sarve kulÀcalÀ rÀjan mahendramalayÀdayaÏ 07140331 ete puÉyatamÀ deÌÀ harerarcÀÌritÀÌca ye 07140332 etÀn deÌÀn niÍeveta ÌreyaskÀmo hyabhÁkÍÉaÌaÏ 07140333 dharmo hyatrehitaÏ puÎsÀÎ sahasrÀdhiphalodayaÏ 07140341 pÀtraÎ tvatra niruktaÎ vai kavibhiÏ pÀtravittamaiÏ 07140342 harirevaika urvÁÌa yanmayaÎ vai carÀcaram 07140351 devarÍyarhatsu vai satsu tatra brahmÀtmajÀdiÍu 07140352 rÀjan yadagrapÂjÀyÀÎ mataÏ pÀtratayÀcyutaÏ 07140361 jÁvarÀÌibhirÀkÁrÉa aÉËakoÌÀÇghripo mahÀn 07140362 tanmÂlatvÀdacyutejyÀ sarvajÁvÀtmatarpaÉam 07140371 purÀÉyanena sÃÍÊÀni nÃtiryagÃÍidevatÀÏ 07140372 Ìete jÁvena rÂpeÉa pureÍu puruÍo hyasau 07140381 teÍveva bhagavÀn rÀjaÎstÀratamyena vartate 07140382 tasmÀt pÀtraÎ hi puruÍo yÀvÀn ÀtmÀ yatheyate 07140391 dÃÍÊvÀ teÍÀÎ mitho nÃÉÀmavajÈÀnÀtmatÀÎ nÃpa 07140392 tretÀdiÍu harerarcÀ kriyÀyai kavibhiÏ kÃtÀ 07140401 tato 'rcÀyÀÎ hariÎ kecit saÎÌraddhÀya saparyayÀ 07140402 upÀsata upÀstÀpi nÀrthadÀ puruÍadviÍÀm 07140411 puruÍeÍvapi rÀjendra supÀtraÎ brÀhmaÉaÎ viduÏ 07140412 tapasÀ vidyayÀ tuÍÊyÀ dhatte vedaÎ harestanum 07140421 nanvasya brÀhmaÉÀ rÀjan kÃÍÉasya jagadÀtmanaÏ 07140422 punantaÏ pÀdarajasÀ trilokÁÎ daivataÎ mahat 0715001 ÌrÁnÀrada uvÀca 07150011 karmaniÍÊhÀ dvijÀÏ kecit taponiÍÊhÀ nÃpÀpare 07150012 svÀdhyÀye 'nye pravacane kecana jÈÀnayogayoÏ 07150021 jÈÀnaniÍÊhÀya deyÀni kavyÀnyÀnantyamicchatÀ 07150022 daive ca tadabhÀve syÀditarebhyo yathÀrhataÏ 07150031 dvau daive pitÃkÀrye trÁn ekaikamubhayatra vÀ 07150032 bhojayet susamÃddho 'pi ÌrÀddhe kuryÀn na vistaram 07150041 deÌakÀlocitaÌraddhÀ dravyapÀtrÀrhaÉÀni ca 07150042 samyag bhavanti naitÀni vistarÀt svajanÀrpaÉÀt 07150051 deÌe kÀle ca samprÀpte munyannaÎ haridaivatam 07150052 ÌraddhayÀ vidhivat pÀtre nyastaÎ kÀmadhug akÍayam 07150061 devarÍipitÃbhÂtebhya Àtmane svajanÀya ca 07150062 annaÎ saÎvibhajan paÌyet sarvaÎ tat puruÍÀtmakam 07150071 na dadyÀdÀmiÍaÎ ÌrÀddhe na cÀdyÀddharmatattvavit 07150072 munyannaiÏ syÀt parÀ prÁtiryathÀ na paÌuhiÎsayÀ 07150081 naitÀdÃÌaÏ paro dharmo nÃÉÀÎ saddharmamicchatÀm 07150082 nyÀso daÉËasya bhÂteÍu manovÀkkÀyajasya yaÏ 07150091 eke karmamayÀn yajÈÀn jÈÀnino yajÈavittamÀÏ 07150092 ÀtmasaÎyamane 'nÁhÀ juhvati jÈÀnadÁpite 07150101 dravyayajÈairyakÍyamÀÉaÎ dÃÍÊvÀ bhÂtÀni bibhyati 07150102 eÍa mÀkaruÉo hanyÀdatajjÈo hyasutÃp dhruvam 07150111 tasmÀddaivopapannena munyannenÀpi dharmavit 07150112 santuÍÊo 'harahaÏ kuryÀn nityanaimittikÁÏ kriyÀÏ 07150121 vidharmaÏ paradharmaÌca ÀbhÀsa upamÀ chalaÏ 07150122 adharmaÌÀkhÀÏ paÈcemÀ dharmajÈo 'dharmavat tyajet 07150131 dharmabÀdho vidharmaÏ syÀt paradharmo 'nyacoditaÏ 07150132 upadharmastu pÀkhaÉËo dambho vÀ Ìabdabhic chalaÏ 07150141 yastvicchayÀ kÃtaÏ pumbhirÀbhÀso hyÀÌramÀt pÃthak 07150142 svabhÀvavihito dharmaÏ kasya neÍÊaÏ praÌÀntaye 07150151 dharmÀrthamapi neheta yÀtrÀrthaÎ vÀdhano dhanam 07150152 anÁhÀnÁhamÀnasya mahÀheriva vÃttidÀ 07150161 santuÍÊasya nirÁhasya svÀtmÀrÀmasya yat sukham 07150162 kutastat kÀmalobhena dhÀvato 'rthehayÀ diÌaÏ 07150171 sadÀ santuÍÊamanasaÏ sarvÀÏ ÌivamayÀ diÌaÏ 07150172 ÌarkarÀkaÉÊakÀdibhyo yathopÀnatpadaÏ Ìivam 07150181 santuÍÊaÏ kena vÀ rÀjan na vartetÀpi vÀriÉÀ 07150182 aupasthyajaihvyakÀrpaÉyÀdgÃhapÀlÀyate janaÏ 07150191 asantuÍÊasya viprasya tejo vidyÀ tapo yaÌaÏ 07150192 sravantÁndriyalaulyena jÈÀnaÎ caivÀvakÁryate 07150201 kÀmasyÀntaÎ hi kÍuttÃËbhyÀÎ krodhasyaitat phalodayÀt 07150202 jano yÀti na lobhasya jitvÀ bhuktvÀ diÌo bhuvaÏ 07150211 paÉËitÀ bahavo rÀjan bahujÈÀÏ saÎÌayacchidaÏ 07150212 sadasas patayo 'pyeke asantoÍÀt patantyadhaÏ 07150221 asaÇkalpÀj jayet kÀmaÎ krodhaÎ kÀmavivarjanÀt 07150222 arthÀnarthekÍayÀ lobhaÎ bhayaÎ tattvÀvamarÌanÀt 07150231 ÀnvÁkÍikyÀ Ìokamohau dambhaÎ mahadupÀsayÀ 07150232 yogÀntarÀyÀn maunena hiÎsÀÎ kÀmÀdyanÁhayÀ 07150241 kÃpayÀ bhÂtajaÎ duÏkhaÎ daivaÎ jahyÀt samÀdhinÀ 07150242 ÀtmajaÎ yogavÁryeÉa nidrÀÎ sattvaniÍevayÀ 07150251 rajastamaÌca sattvena sattvaÎ copaÌamena ca 07150252 etat sarvaÎ gurau bhaktyÀ puruÍo hyaÈjasÀ jayet 07150261 yasya sÀkÍÀdbhagavati jÈÀnadÁpaprade gurau 07150262 martyÀsaddhÁÏ ÌrutaÎ tasya sarvaÎ kuÈjaraÌaucavat 07150271 eÍa vai bhagavÀn sÀkÍÀt pradhÀnapuruÍeÌvaraÏ 07150272 yogeÌvarairvimÃgyÀÇghrirloko yaÎ manyate naram 07150281 ÍaËvargasaÎyamaikÀntÀÏ sarvÀ niyamacodanÀÏ 07150282 tadantÀ yadi no yogÀn ÀvaheyuÏ ÌramÀvahÀÏ 07150291 yathÀ vÀrtÀdayo hyarthÀ yogasyÀrthaÎ na bibhrati 07150292 anarthÀya bhaveyuÏ sma pÂrtamiÍÊaÎ tathÀsataÏ 07150301 yaÌcittavijaye yattaÏ syÀn niÏsaÇgo 'parigrahaÏ 07150302 eko viviktaÌaraÉo bhikÍurbhaikÍyamitÀÌanaÏ 07150311 deÌe Ìucau same rÀjan saÎsthÀpyÀsanamÀtmanaÏ 07150312 sthiraÎ sukhaÎ samaÎ tasminnÀsÁtarjvaÇga omiti 07150321 prÀÉÀpÀnau sannirundhyÀt pÂrakumbhakarecakaiÏ 07150322 yÀvan manastyajet kÀmÀn svanÀsÀgranirÁkÍaÉaÏ 07150331 yato yato niÏsarati manaÏ kÀmahataÎ bhramat 07150332 tatastata upÀhÃtya hÃdi rundhyÀc chanairbudhaÏ 07150341 evamabhyasyataÌcittaÎ kÀlenÀlpÁyasÀ yateÏ 07150342 aniÌaÎ tasya nirvÀÉaÎ yÀtyanindhanavahnivat 07150351 kÀmÀdibhiranÀviddhaÎ praÌÀntÀkhilavÃtti yat 07150352 cittaÎ brahmasukhaspÃÍÊaÎ naivottiÍÊheta karhicit 07150361 yaÏ pravrajya gÃhÀt pÂrvaÎ trivargÀvapanÀt punaÏ 07150362 yadi seveta tÀn bhikÍuÏ sa vai vÀntÀÌyapatrapaÏ 07150371 yaiÏ svadehaÏ smÃto 'nÀtmÀ martyo viÊkÃmibhasmavat 07150372 ta enamÀtmasÀt kÃtvÀ ÌlÀghayanti hyasattamÀÏ 07150381 gÃhasthasya kriyÀtyÀgo vratatyÀgo vaÊorapi 07150382 tapasvino grÀmasevÀ bhikÍorindriyalolatÀ 07150391 ÀÌramÀpasadÀ hyete khalvÀÌramaviËambanÀÏ 07150392 devamÀyÀvimÂËhÀÎstÀn upekÍetÀnukampayÀ 07150401 ÀtmÀnaÎ cedvijÀnÁyÀt paraÎ jÈÀnadhutÀÌayaÏ 07150402 kimicchan kasya vÀ hetordehaÎ puÍÉÀti lampaÊaÏ 07150411 ÀhuÏ ÌarÁraÎ rathamindriyÀÉi | hayÀn abhÁÍÂn mana indriyeÌam 07150412 vartmÀni mÀtrÀ dhiÍaÉÀÎ ca sÂtaÎ | sattvaÎ bÃhadbandhuramÁÌasÃÍÊam 07150421 akÍaÎ daÌaprÀÉamadharmadharmau | cakre 'bhimÀnaÎ rathinaÎ ca jÁvam 07150422 dhanurhi tasya praÉavaÎ paÊhanti | ÌaraÎ tu jÁvaÎ parameva lakÍyam 07150431 rÀgo dveÍaÌca lobhaÌca Ìokamohau bhayaÎ madaÏ 07150432 mÀno 'vamÀno 'sÂyÀ ca mÀyÀ hiÎsÀ ca matsaraÏ 07150441 rajaÏ pramÀdaÏ kÍunnidrÀ ÌatravastvevamÀdayaÏ 07150442 rajastamaÏprakÃtayaÏ sattvaprakÃtayaÏ kvacit 07150451 yÀvan nÃkÀyarathamÀtmavaÌopakalpaÎ 07150452 dhatte gariÍÊhacaraÉÀrcanayÀ niÌÀtam 07150453 jÈÀnÀsimacyutabalo dadhadastaÌatruÏ 07150454 svÀnandatuÍÊa upaÌÀnta idaÎ vijahyÀt 07150461 nocet pramattamasadindriyavÀjisÂtÀ 07150462 nÁtvotpathaÎ viÍayadasyuÍu nikÍipanti 07150463 te dasyavaÏ sahayasÂtamamuÎ tamo 'ndhe 07150464 saÎsÀrakÂpa urumÃtyubhaye kÍipanti 07150471 pravÃttaÎ ca nivÃttaÎ ca dvividhaÎ karma vaidikam 07150472 Àvartate pravÃttena nivÃttenÀÌnute 'mÃtam 07150481 hiÎsraÎ dravyamayaÎ kÀmyamagnihotrÀdyaÌÀntidam 07150482 darÌaÌca pÂrÉamÀsaÌca cÀturmÀsyaÎ paÌuÏ sutaÏ 07150491 etadiÍÊaÎ pravÃttÀkhyaÎ hutaÎ prahutameva ca 07150492 pÂrtaÎ surÀlayÀrÀma kÂpÀjÁvyÀdilakÍaÉam 07150501 dravyasÂkÍmavipÀkaÌca dhÂmo rÀtrirapakÍayaÏ 07150502 ayanaÎ dakÍiÉaÎ somo darÌa oÍadhivÁrudhaÏ 07150511 annaÎ reta iti kÍmeÌa pitÃyÀnaÎ punarbhavaÏ 07150512 ekaikaÌyenÀnupÂrvaÎ bhÂtvÀ bhÂtveha jÀyate 07150521 niÍekÀdiÌmaÌÀnÀntaiÏ saÎskÀraiÏ saÎskÃto dvijaÏ 07150522 indriyeÍu kriyÀyajÈÀn jÈÀnadÁpeÍu juhvati 07150531 indriyÀÉi manasyÂrmau vÀci vaikÀrikaÎ manaÏ 07150532 vÀcaÎ varÉasamÀmnÀye tamoÎkÀre svare nyaset 07150533 oÎkÀraÎ bindau nÀde taÎ taÎ tu prÀÉe mahatyamum 07150541 agniÏ sÂryo divÀ prÀhÉaÏ Ìuklo rÀkottaraÎ svarÀÊ 07150542 viÌvo 'tha taijasaÏ prÀjÈasturya ÀtmÀ samanvayÀt 07150551 devayÀnamidaÎ prÀhurbhÂtvÀ bhÂtvÀnupÂrvaÌaÏ 07150552 ÀtmayÀjyupaÌÀntÀtmÀ hyÀtmastho na nivartate 07150561 ya ete pitÃdevÀnÀmayane vedanirmite 07150562 ÌÀstreÉa cakÍuÍÀ veda janastho 'pi na muhyati 07150571 ÀdÀvante janÀnÀÎ sadbahirantaÏ parÀvaram 07150572 jÈÀnaÎ jÈeyaÎ vaco vÀcyaÎ tamo jyotistvayaÎ svayam 07150581 ÀbÀdhito 'pi hyÀbhÀso yathÀ vastutayÀ smÃtaÏ 07150582 durghaÊatvÀdaindriyakaÎ tadvadarthavikalpitam 07150591 kÍityÀdÁnÀmihÀrthÀnÀÎ chÀyÀ na katamÀpi hi 07150592 na saÇghÀto vikÀro 'pi na pÃthaÇ nÀnvito mÃÍÀ 07150601 dhÀtavo 'vayavitvÀc ca tanmÀtrÀvayavairvinÀ 07150602 na syurhyasatyavayavinyasannavayavo 'ntataÏ 07150611 syÀt sÀdÃÌyabhramastÀvadvikalpe sati vastunaÏ 07150612 jÀgratsvÀpau yathÀ svapne tathÀ vidhiniÍedhatÀ 07150621 bhÀvÀdvaitaÎ kriyÀdvaitaÎ dravyÀdvaitaÎ tathÀtmanaÏ 07150622 vartayan svÀnubhÂtyeha trÁn svapnÀn dhunute muniÏ 07150631 kÀryakÀraÉavastvaikya darÌanaÎ paÊatantuvat 07150632 avastutvÀdvikalpasya bhÀvÀdvaitaÎ taducyate 07150641 yadbrahmaÉi pare sÀkÍÀt sarvakarmasamarpaÉam 07150642 manovÀktanubhiÏ pÀrtha kriyÀdvaitaÎ taducyate 07150651 ÀtmajÀyÀsutÀdÁnÀmanyeÍÀÎ sarvadehinÀm 07150652 yat svÀrthakÀmayoraikyaÎ dravyÀdvaitaÎ taducyate 07150661 yadyasya vÀniÍiddhaÎ syÀdyena yatra yato nÃpa 07150662 sa teneheta kÀryÀÉi naro nÀnyairanÀpadi 07150671 etairanyaiÌca vedoktairvartamÀnaÏ svakarmabhiÏ 07150672 gÃhe 'pyasya gatiÎ yÀyÀdrÀjaÎstadbhaktibhÀÇ naraÏ 07150681 yathÀ hi yÂyaÎ nÃpadeva dustyajÀd | ÀpadgaÉÀduttaratÀtmanaÏ prabhoÏ 07150682 yatpÀdapaÇkeruhasevayÀ bhavÀn | ahÀraÍÁn nirjitadiggajaÏ kratÂn 07150691 ahaÎ purÀbhavaÎ kaÌcidgandharva upabarhaÉaÏ 07150692 nÀmnÀtÁte mahÀkalpe gandharvÀÉÀÎ susammataÏ 07150701 rÂpapeÌalamÀdhurya saugandhyapriyadarÌanaÏ 07150702 strÁÉÀÎ priyatamo nityaÎ mattaÏ svapuralampaÊaÏ 07150711 ekadÀ devasatre tu gandharvÀpsarasÀÎ gaÉÀÏ 07150712 upahÂtÀ viÌvasÃgbhirharigÀthopagÀyane 07150721 ahaÎ ca gÀyaÎstadvidvÀn strÁbhiÏ parivÃto gataÏ 07150722 jÈÀtvÀ viÌvasÃjastan me helanaÎ ÌepurojasÀ 07150723 yÀhi tvaÎ ÌÂdratÀmÀÌu naÍÊaÌrÁÏ kÃtahelanaÏ 07150731 tÀvaddÀsyÀmahaÎ jajÈe tatrÀpi brahmavÀdinÀm 07150732 ÌuÌrÂÍayÀnuÍaÇgeÉa prÀpto 'haÎ brahmaputratÀm 07150741 dharmaste gÃhamedhÁyo varÉitaÏ pÀpanÀÌanaÏ 07150742 gÃhastho yena padavÁmaÈjasÀ nyÀsinÀmiyÀt 07150751 yÂyaÎ nÃloke bata bhÂribhÀgÀ | lokaÎ punÀnÀ munayo 'bhiyanti 07150752 yeÍÀÎ gÃhÀn ÀvasatÁti sÀkÍÀd | gÂËhaÎ paraÎ brahma manuÍyaliÇgam 07150761 sa vÀ ayaÎ brahma mahadvimÃgya | kaivalyanirvÀÉasukhÀnubhÂtiÏ 07150762 priyaÏ suhÃdvaÏ khalu mÀtuleya | ÀtmÀrhaÉÁyo vidhikÃdguruÌca 07150771 na yasya sÀkÍÀdbhavapadmajÀdibhÁ | rÂpaÎ dhiyÀ vastutayopavarÉitam 07150772 maunena bhaktyopaÌamena pÂjitaÏ | prasÁdatÀmeÍa sa sÀtvatÀÎ patiÏ 0715078 ÌrÁÌuka uvÀca 07150781 iti devarÍiÉÀ proktaÎ niÌamya bharatarÍabhaÏ 07150782 pÂjayÀmÀsa suprÁtaÏ kÃÍÉaÎ ca premavihvalaÏ 07150791 kÃÍÉapÀrthÀvupÀmantrya pÂjitaÏ prayayau muniÏ 07150792 ÌrutvÀ kÃÍÉaÎ paraÎ brahma pÀrthaÏ paramavismitaÏ 07150801 iti dÀkÍÀyiÉÁnÀÎ te pÃthag vaÎÌÀ prakÁrtitÀÏ 07150802 devÀsuramanuÍyÀdyÀ lokÀ yatra carÀcarÀÏ 0801001 ÌrÁrÀjovÀca 08010011 svÀyambhuvasyeha guro vaÎÌo 'yaÎ vistarÀc chrutaÏ 08010013 yatra viÌvasÃjÀÎ sargo manÂn anyÀn vadasva naÏ 08010021 manvantare harerjanma karmÀÉi ca mahÁyasaÏ 08010023 gÃÉanti kavayo brahmaÎstÀni no vada ÌÃÉvatÀm 08010031 yadyasminnantare brahman bhagavÀn viÌvabhÀvanaÏ 08010033 kÃtavÀn kurute kartÀ hy atÁte 'nÀgate 'dya vÀ 0801004 ÌrÁÃÍiruvÀca 08010041 manavo 'smin vyatÁtÀÏ ÍaÊ kalpe svÀyambhuvÀdayaÏ 08010043 Àdyaste kathito yatra devÀdÁnÀÎ ca sambhavaÏ 08010051 ÀkÂtyÀÎ devahÂtyÀÎ ca duhitrostasya vai manoÏ 08010053 dharmajÈÀnopadeÌÀrthaÎ bhagavÀn putratÀÎ gataÏ 08010061 kÃtaÎ purÀ bhagavataÏ kapilasyÀnuvarÉitam 08010063 ÀkhyÀsye bhagavÀn yajÈo yac cakÀra kurÂdvaha 08010071 viraktaÏ kÀmabhogeÍu ÌatarÂpÀpatiÏ prabhuÏ 08010073 visÃjya rÀjyaÎ tapase sabhÀryo vanamÀviÌat 08010081 sunandÀyÀÎ varÍaÌataÎ padaikena bhuvaÎ spÃÌan 08010083 tapyamÀnastapo ghoramidamanvÀha bhÀrata 0801009 ÌrÁmanuruvÀca 08010091 yena cetayate viÌvaÎ viÌvaÎ cetayate na yam 08010093 yo jÀgarti ÌayÀne 'smin nÀyaÎ taÎ veda veda saÏ 08010101 ÀtmÀvÀsyamidaÎ viÌvaÎ yat kiÈcij jagatyÀÎ jagat 08010103 tena tyaktena bhuÈjÁthÀ mÀ gÃdhaÏ kasya sviddhanam 08010111 yaÎ paÌyati na paÌyantaÎ cakÍuryasya na riÍyati 08010113 taÎ bhÂtanilayaÎ devaÎ suparÉamupadhÀvata 08010121 na yasyÀdyantau madhyaÎ ca svaÏ paro nÀntaraÎ bahiÏ 08010123 viÌvasyÀmÂni yadyasmÀdviÌvaÎ ca tadÃtaÎ mahat 08010131 sa viÌvakÀyaÏ puruhÂtaÁÌaÏ satyaÏ svayaÎjyotirajaÏ purÀÉaÏ 08010133 dhatte 'sya janmÀdyajayÀtmaÌaktyÀ tÀÎ vidyayodasya nirÁha Àste 08010141 athÀgre ÃÍayaÏ karmÀÉ Áhante 'karmahetave 08010143 ÁhamÀno hi puruÍaÏ prÀyo 'nÁhÀÎ prapadyate 08010151 Áhate bhagavÀn ÁÌo na hi tatra visajjate 08010153 ÀtmalÀbhena pÂrÉÀrtho nÀvasÁdanti ye 'nu tam 08010161 tamÁhamÀnaÎ nirahaÇkÃtaÎ budhaÎ | nirÀÌiÍaÎ pÂrÉamananyacoditam 08010163 nÅn ÌikÍayantaÎ nijavartmasaÎsthitaÎ | prabhuÎ prapadye 'khiladharmabhÀvanam 0801017 ÌrÁÌuka uvÀca 08010171 iti mantropaniÍadaÎ vyÀharantaÎ samÀhitam 08010173 dÃÍÊvÀsurÀ yÀtudhÀnÀ jagdhumabhyadravan kÍudhÀ 08010181 tÀÎstathÀvasitÀn vÁkÍya yajÈaÏ sarvagato hariÏ 08010183 yÀmaiÏ parivÃto devairhatvÀÌÀsat triviÍÊapam 08010191 svÀrociÍo dvitÁyastu manuragneÏ suto 'bhavat 08010193 dyumatsuÍeÉarociÍmat pramukhÀstasya cÀtmajÀÏ 08010201 tatrendro rocanastvÀsÁddevÀÌca tuÍitÀdayaÏ 08010203 ÂrjastambhÀdayaÏ sapta ÃÍayo brahmavÀdinaÏ 08010211 ÃÍestu vedaÌirasastuÍitÀ nÀma patny abhÂt 08010213 tasyÀÎ jajÈe tato devo vibhurity abhiviÌrutaÏ 08010221 aÍÊÀÌÁtisahasrÀÉi munayo ye dhÃtavratÀÏ 08010223 anvaÌikÍan vrataÎ tasya kaumÀrabrahmacÀriÉaÏ 08010231 tÃtÁya uttamo nÀma priyavratasuto manuÏ 08010233 pavanaÏ sÃÈjayo yajÈa hotrÀdyÀstatsutÀ nÃpa 08010241 vasiÍÊhatanayÀÏ sapta ÃÍayaÏ pramadÀdayaÏ 08010243 satyÀ vedaÌrutÀ bhadrÀ devÀ indrastu satyajit 08010251 dharmasya sÂnÃtÀyÀÎ tu bhagavÀn puruÍottamaÏ 08010253 satyasena iti khyÀto jÀtaÏ satyavrataiÏ saha 08010261 so 'nÃtavrataduÏÌÁlÀn asato yakÍarÀkÍasÀn 08010263 bhÂtadruho bhÂtagaÉÀÎÌcÀvadhÁt satyajitsakhaÏ 08010271 caturtha uttamabhrÀtÀ manurnÀmnÀ ca tÀmasaÏ 08010273 pÃthuÏ khyÀtirnaraÏ keturity ÀdyÀ daÌa tatsutÀÏ 08010281 satyakÀ harayo vÁrÀ devÀstriÌikha ÁÌvaraÏ 08010283 jyotirdhÀmÀdayaÏ sapta ÃÍayastÀmase 'ntare 08010291 devÀ vaidhÃtayo nÀma vidhÃtestanayÀ nÃpa 08010293 naÍÊÀÏ kÀlena yairvedÀ vidhÃtÀÏ svena tejasÀ 08010301 tatrÀpi jajÈe bhagavÀn hariÉyÀÎ harimedhasaÏ 08010303 haririty ÀhÃto yena gajendro mocito grahÀt 0801031 ÌrÁrÀjovÀca 08010311 bÀdarÀyaÉa etat te ÌrotumicchÀmahe vayam 08010313 hariryathÀ gajapatiÎ grÀhagrastamamÂmucat 08010321 tatkathÀsu mahat puÉyaÎ dhanyaÎ svastyayanaÎ Ìubham 08010323 yatra yatrottamaÌloko bhagavÀn gÁyate hariÏ 0801033 ÌrÁsÂta uvÀca 08010331 parÁkÍitaivaÎ sa tu bÀdarÀyaÉiÏ | prÀyopaviÍÊena kathÀsu coditaÏ 08010333 uvÀca viprÀÏ pratinandya pÀrthivaÎ | mudÀ munÁnÀÎ sadasi sma ÌÃÉvatÀm 0802001 ÌrÁÌuka uvÀca 08020011 ÀsÁdgirivaro rÀjaÎstrikÂÊa iti viÌrutaÏ 08020013 kÍÁrodenÀvÃtaÏ ÌrÁmÀn yojanÀyutamucchritaÏ 08020021 tÀvatÀ vistÃtaÏ paryak tribhiÏ ÌÃÇgaiÏ payonidhim 08020023 diÌaÏ khaÎ rocayannÀste raupyÀyasahiraÉmayaiÏ 08020031 anyaiÌca kakubhaÏ sarvÀ ratnadhÀtuvicitritaiÏ 08020033 nÀnÀdrumalatÀgulmairnirghoÍairnirjharÀmbhasÀm 08020041 sa cÀvanijyamÀnÀÇghriÏ samantÀt payaÂrmibhiÏ 08020043 karoti ÌyÀmalÀÎ bhÂmiÎ harinmarakatÀÌmabhiÏ 08020051 siddhacÀraÉagandharvairvidyÀdharamahoragaiÏ 08020053 kinnarairapsarobhiÌca krÁËadbhirjuÍÊakandaraÏ 08020061 yatra saÇgÁtasannÀdairnadadguhamamarÍayÀ 08020063 abhigarjanti harayaÏ ÌlÀghinaÏ paraÌaÇkayÀ 08020071 nÀnÀraÉyapaÌuvrÀta saÇkuladroÉyalaÇkÃtaÏ 08020073 citradrumasurodyÀna kalakaÉÊhavihaÇgamaÏ 08020081 saritsarobhiracchodaiÏ pulinairmaÉivÀlukaiÏ 08020083 devastrÁmajjanÀmoda saurabhÀmbvanilairyutaÏ 08020091 tasya droÉyÀÎ bhagavato varuÉasya mahÀtmanaÏ 08020093 udyÀnamÃtuman nÀma ÀkrÁËaÎ surayoÍitÀm 08020101 sarvato 'laÇkÃtaÎ divyairnityapuÍpaphaladrumaiÏ 08020103 mandÀraiÏ pÀrijÀtaiÌca pÀÊalÀÌokacampakaiÏ 08020111 cÂtaiÏ piyÀlaiÏ panasairÀmrairÀmrÀtakairapi 08020113 kramukairnÀrikelaiÌca kharjÂrairbÁjapÂrakaiÏ 08020121 madhukaiÏ ÌÀlatÀlaiÌca tamÀlairasanÀrjunaiÏ 08020123 ariÍÊoËumbaraplakÍairvaÊaiÏ kiÎÌukacandanaiÏ 08020131 picumardaiÏ kovidÀraiÏ saralaiÏ suradÀrubhiÏ 08020133 drÀkÍekÍurambhÀjambubhirbadaryakÍÀbhayÀmalaiÏ 08020141 bilvaiÏ kapitthairjambÁrairvÃto bhallÀtakÀdibhiÏ 08020143 tasmin saraÏ suvipulaÎ lasatkÀÈcanapaÇkajam 08020151 kumudotpalakahlÀra ÌatapatraÌriyorjitam 08020153 mattaÍaÊpadanirghuÍÊaÎ ÌakuntaiÌca kalasvanaiÏ 08020161 haÎsakÀraÉËavÀkÁrÉaÎ cakrÀhvaiÏ sÀrasairapi 08020163 jalakukkuÊakoyaÍÊi dÀtyÂhakulakÂjitam 08020171 matsyakacchapasaÈcÀra calatpadmarajaÏpayaÏ 08020173 kadambavetasanala nÁpavaÈjulakairvÃtam 08020181 kundaiÏ kurubakÀÌokaiÏ ÌirÁÍaiÏ kÂÊajeÇgudaiÏ 08020183 kubjakaiÏ svarÉayÂthÁbhirnÀgapunnÀgajÀtibhiÏ 08020191 mallikÀÌatapatraiÌca mÀdhavÁjÀlakÀdibhiÏ 08020193 ÌobhitaÎ tÁrajaiÌcÀnyairnityartubhiralaÎ drumaiÏ 08020201 tatraikadÀ tadgirikÀnanÀÌrayaÏ | kareÉubhirvÀraÉayÂthapaÌcaran 08020203 sakaÉÊakaÎ kÁcakaveÉuvetravad | viÌÀlagulmaÎ prarujan vanaspatÁn 08020211 yadgandhamÀtrÀddharayo gajendrÀ | vyÀghrÀdayo vyÀlamÃgÀÏ sakhaËgÀÏ 08020213 mahoragÀÌcÀpi bhayÀddravanti | sagaurakÃÍÉÀÏ sarabhÀÌcamaryaÏ 08020221 vÃkÀ varÀhÀ mahiÍarkÍaÌalyÀ | gopucchaÌÀlÀvÃkamarkaÊÀÌca 08020223 anyatra kÍudrÀ hariÉÀÏ ÌaÌÀdayaÌ | caranty abhÁtÀ yadanugraheÉa 08020231 sa gharmataptaÏ karibhiÏ kareÉubhir | vÃto madacyutkarabhairanudrutaÏ 08020233 giriÎ garimÉÀ paritaÏ prakampayan | niÍevyamÀÉo 'likulairmadÀÌanaiÏ 08020241 saro 'nilaÎ paÇkajareÉurÂÍitaÎ | jighran vidÂrÀn madavihvalekÍaÉaÏ 08020243 vÃtaÏ svayÂthena tÃÍÀrditena tat | sarovarÀbhyÀsamathÀgamaddrutam 08020251 vigÀhya tasminnamÃtÀmbu nirmalaÎ | hemÀravindotpalareÉurÂÍitam 08020253 papau nikÀmaÎ nijapuÍkaroddhÃtam | ÀtmÀnamadbhiÏ snapayan gataklamaÏ 08020261 sa puÍkareÉoddhÃtaÌÁkarÀmbubhir | nipÀyayan saÎsnapayan yathÀ gÃhÁ 08020263 ghÃÉÁ kareÉuÏ karabhÀÎÌca durmado | nÀcaÍÊa kÃcchraÎ kÃpaÉo 'jamÀyayÀ 08020271 taÎ tatra kaÌcin nÃpa daivacodito | grÀho balÁyÀÎÌcaraÉe ruÍÀgrahÁt 08020273 yadÃcchayaivaÎ vyasanaÎ gato gajo | yathÀbalaÎ so 'tibalo vicakrame 08020281 tathÀturaÎ yÂthapatiÎ kareÉavo | vikÃÍyamÀÉaÎ tarasÀ balÁyasÀ 08020283 vicukruÌurdÁnadhiyo 'pare gajÀÏ | pÀrÍÉigrahÀstÀrayituÎ na cÀÌakan 08020291 niyudhyatorevamibhendranakrayor | vikarÍatorantarato bahirmithaÏ 08020293 samÀÏ sahasraÎ vyagaman mahÁpate | saprÀÉayoÌcitramamaÎsatÀmarÀÏ 08020301 tato gajendrasya manobalaujasÀÎ | kÀlena dÁrgheÉa mahÀn abhÂdvyayaÏ 08020303 vikÃÍyamÀÉasya jale 'vasÁdato | viparyayo 'bhÂt sakalaÎ jalaukasaÏ 08020311 itthaÎ gajendraÏ sa yadÀpa saÇkaÊaÎ | prÀÉasya dehÁ vivaÌo yadÃcchayÀ 08020313 apÀrayannÀtmavimokÍaÉe ciraÎ | dadhyÀvimÀÎ buddhimathÀbhyapadyata 08020321 na mÀmime jÈÀtaya ÀturaÎ gajÀÏ | kutaÏ kariÉyaÏ prabhavanti mocitum 08020323 grÀheÉa pÀÌena vidhÀturÀvÃto | 'py ahaÎ ca taÎ yÀmi paraÎ parÀyaÉam 08020331 yaÏ kaÌcaneÌo balino 'ntakoragÀt | pracaÉËavegÀdabhidhÀvato bhÃÌam 08020333 bhÁtaÎ prapannaÎ paripÀti yadbhayÀn | mÃtyuÏ pradhÀvaty araÉaÎ tamÁmahi 0803001 ÌrÁbÀdarÀyaÉiruvÀca 08030011 evaÎ vyavasito buddhyÀ samÀdhÀya mano hÃdi 08030013 jajÀpa paramaÎ jÀpyaÎ prÀgjanmany anuÌikÍitam 0803003 ÌrÁgajendra uvÀca 08030021 oÎ namo bhagavate tasmai yata etac cidÀtmakam 08030023 puruÍÀyÀdibÁjÀya pareÌÀyÀbhidhÁmahi 08030031 yasminnidaÎ yataÌcedaÎ yenedaÎ ya idaÎ svayam 08030033 yo 'smÀt parasmÀc ca parastaÎ prapadye svayambhuvam 08030041 yaÏ svÀtmanÁdaÎ nijamÀyayÀrpitaÎ | kvacidvibhÀtaÎ kva ca tat tirohitam 08030043 aviddhadÃk sÀkÍy ubhayaÎ tadÁkÍate | sa ÀtmamÂlo 'vatu mÀÎ parÀtparaÏ 08030051 kÀlena paÈcatvamiteÍu kÃtsnaÌo | lokeÍu pÀleÍu ca sarvahetuÍu 08030053 tamastadÀsÁdgahanaÎ gabhÁraÎ | yastasya pÀre 'bhivirÀjate vibhuÏ 08030061 na yasya devÀ ÃÍayaÏ padaÎ vidur | jantuÏ punaÏ ko 'rhati gantumÁritum 08030063 yathÀ naÊasyÀkÃtibhirviceÍÊato | duratyayÀnukramaÉaÏ sa mÀvatu 08030071 didÃkÍavo yasya padaÎ sumaÇgalaÎ | vimuktasaÇgÀ munayaÏ susÀdhavaÏ 08030073 caranty alokavratamavraÉaÎ vane | bhÂtÀtmabhÂtÀÏ suhÃdaÏ sa me gatiÏ 08030081 na vidyate yasya ca janma karma vÀ | na nÀmarÂpe guÉadoÍa eva vÀ 08030083 tathÀpi lokÀpyayasambhavÀya yaÏ | svamÀyayÀ tÀny anukÀlamÃcchati 08030091 tasmai namaÏ pareÌÀya brahmaÉe 'nantaÌaktaye 08030093 arÂpÀyorurÂpÀya nama ÀÌcaryakarmaÉe 08030101 nama ÀtmapradÁpÀya sÀkÍiÉe paramÀtmane 08030103 namo girÀÎ vidÂrÀya manasaÌcetasÀmapi 08030111 sattvena pratilabhyÀya naiÍkarmyeÉa vipaÌcitÀ 08030113 namaÏ kaivalyanÀthÀya nirvÀÉasukhasaÎvide 08030121 namaÏ ÌÀntÀya ghorÀya mÂËhÀya guÉadharmiÉe 08030123 nirviÌeÍÀya sÀmyÀya namo jÈÀnaghanÀya ca 08030131 kÍetrajÈÀya namastubhyaÎ sarvÀdhyakÍÀya sÀkÍiÉe 08030133 puruÍÀyÀtmamÂlÀya mÂlaprakÃtaye namaÏ 08030141 sarvendriyaguÉadraÍÊre sarvapratyayahetave 08030143 asatÀ cchÀyayoktÀya sadÀbhÀsÀya te namaÏ 08030151 namo namaste 'khilakÀraÉÀya | niÍkÀraÉÀyÀdbhutakÀraÉÀya 08030153 sarvÀgamÀmnÀyamahÀrÉavÀya | namo 'pavargÀya parÀyaÉÀya 08030161 guÉÀraÉicchannaciduÍmapÀya | tatkÍobhavisphÂrjitamÀnasÀya 08030163 naiÍkarmyabhÀvena vivarjitÀgama | svayaÎprakÀÌÀya namas karomi 08030171 mÀdÃk prapannapaÌupÀÌavimokÍaÉÀya | muktÀya bhÂrikaruÉÀya namo 'layÀya 08030173 svÀÎÌena sarvatanubhÃnmanasi pratÁta | pratyagdÃÌe bhagavate bÃhate namaste 08030181 ÀtmÀtmajÀptagÃhavittajaneÍu saktair | duÍprÀpaÉÀya guÉasaÇgavivarjitÀya 08030183 muktÀtmabhiÏ svahÃdaye paribhÀvitÀya | jÈÀnÀtmane bhagavate nama ÁÌvarÀya 08030191 yaÎ dharmakÀmÀrthavimuktikÀmÀ | bhajanta iÍÊÀÎ gatimÀpnuvanti 08030193 kiÎ cÀÌiÍo rÀty api dehamavyayaÎ | karotu me 'dabhradayo vimokÍaÉam 08030201 ekÀntino yasya na kaÈcanÀrthaÎ | vÀÈchanti ye vai bhagavatprapannÀÏ 08030203 atyadbhutaÎ taccaritaÎ sumaÇgalaÎ | gÀyanta ÀnandasamudramagnÀÏ 08030211 tamakÍaraÎ brahma paraÎ pareÌam | avyaktamÀdhyÀtmikayogagamyam 08030213 atÁndriyaÎ sÂkÍmamivÀtidÂram | anantamÀdyaÎ paripÂrÉamÁËe 08030221 yasya brahmÀdayo devÀ vedÀ lokÀÌcarÀcarÀÏ 08030223 nÀmarÂpavibhedena phalgvyÀ ca kalayÀ kÃtÀÏ 08030231 yathÀrciÍo 'gneÏ saviturgabhastayo | niryÀnti saÎyÀnty asakÃt svarociÍaÏ 08030233 tathÀ yato 'yaÎ guÉasampravÀho | buddhirmanaÏ khÀni ÌarÁrasargÀÏ 08030241 sa vai na devÀsuramartyatiryaÇ | na strÁ na ÍaÉËho na pumÀn na jantuÏ 08030243 nÀyaÎ guÉaÏ karma na san na cÀsan | niÍedhaÌeÍo jayatÀdaÌeÍaÏ 08030251 jijÁviÍe nÀhamihÀmuyÀ kim | antarbahiÌcÀvÃtayebhayonyÀ 08030253 icchÀmi kÀlena na yasya viplavas | tasyÀtmalokÀvaraÉasya mokÍam 08030261 so 'haÎ viÌvasÃjaÎ viÌvamaviÌvaÎ viÌvavedasam 08030263 viÌvÀtmÀnamajaÎ brahma praÉato 'smi paraÎ padam 08030271 yogarandhitakarmÀÉo hÃdi yogavibhÀvite 08030273 yogino yaÎ prapaÌyanti yogeÌaÎ taÎ nato 'smy aham 08030281 namo namastubhyamasahyavega | ÌaktitrayÀyÀkhiladhÁguÉÀya 08030283 prapannapÀlÀya durantaÌaktaye | kadindriyÀÉÀmanavÀpyavartmane 08030291 nÀyaÎ veda svamÀtmÀnaÎ yacchaktyÀhaÎdhiyÀ hatam 08030293 taÎ duratyayamÀhÀtmyaÎ bhagavantamito 'smy aham 0803030 ÌrÁÌuka uvÀca 08030301 evaÎ gajendramupavarÉitanirviÌeÍaÎ 08030302 brahmÀdayo vividhaliÇgabhidÀbhimÀnÀÏ 08030303 naite yadopasasÃpurnikhilÀtmakatvÀt 08030304 tatrÀkhilÀmaramayo harirÀvirÀsÁt 08030311 taÎ tadvadÀrtamupalabhya jagannivÀsaÏ 08030312 stotraÎ niÌamya divijaiÏ saha saÎstuvadbhiÏ 08030313 chandomayena garuËena samuhyamÀnaÌ 08030314 cakrÀyudho 'bhyagamadÀÌu yato gajendraÏ 08030321 so 'ntaÏsarasy urubalena gÃhÁta Àrto 08030322 dÃÍÊvÀ garutmati hariÎ kha upÀttacakram 08030323 utkÍipya sÀmbujakaraÎ giramÀha kÃcchrÀn 08030324 nÀrÀyaÉÀkhilaguro bhagavan namaste 08030331 taÎ vÁkÍya pÁËitamajaÏ sahasÀvatÁrya 08030332 sagrÀhamÀÌu sarasaÏ kÃpayojjahÀra 08030333 grÀhÀdvipÀÊitamukhÀdariÉÀ gajendraÎ 08030334 saÎpaÌyatÀÎ hariramÂmucaducchriyÀÉÀm 0804001 ÌrÁÌuka uvÀca 08040011 tadÀ devarÍigandharvÀ brahmeÌÀnapurogamÀÏ 08040013 mumucuÏ kusumÀsÀraÎ ÌaÎsantaÏ karma taddhareÏ 08040021 nedurdundubhayo divyÀ gandharvÀ nanÃturjaguÏ 08040023 ÃÍayaÌcÀraÉÀÏ siddhÀstuÍÊuvuÏ puruÍottamam 08040031 yo 'sau grÀhaÏ sa vai sadyaÏ paramÀÌcaryarÂpadhÃk 08040033 mukto devalaÌÀpena hÂhÂrgandharvasattamaÏ 08040041 praÉamya ÌirasÀdhÁÌamuttamaÌlokamavyayam 08040043 agÀyata yaÌodhÀma kÁrtanyaguÉasatkatham 08040051 so 'nukampita ÁÌena parikramya praÉamya tam 08040053 lokasya paÌyato lokaÎ svamagÀn muktakilbiÍaÏ 08040061 gajendro bhagavatsparÌÀdvimukto 'jÈÀnabandhanÀt 08040063 prÀpto bhagavato rÂpaÎ pÁtavÀsÀÌcaturbhujaÏ 08040071 sa vai pÂrvamabhÂdrÀjÀ pÀÉËyo draviËasattamaÏ 08040073 indradyumna iti khyÀto viÍÉuvrataparÀyaÉaÏ 08040081 sa ekadÀrÀdhanakÀla ÀtmavÀn | gÃhÁtamaunavrata ÁÌvaraÎ harim 08040083 jaÊÀdharastÀpasa Àpluto 'cyutaÎ | samarcayÀmÀsa kulÀcalÀÌramaÏ 08040091 yadÃcchayÀ tatra mahÀyaÌÀ muniÏ | samÀgamac chiÍyagaÉaiÏ pariÌritaÏ 08040093 taÎ vÁkÍya tÂÍÉÁmakÃtÀrhaÉÀdikaÎ | rahasy upÀsÁnamÃÍiÌcukopa ha 08040101 tasmÀ imaÎ ÌÀpamadÀdasÀdhur | ayaÎ durÀtmÀkÃtabuddhiradya 08040103 viprÀvamantÀ viÌatÀÎ tamisraÎ | yathÀ gajaÏ stabdhamatiÏ sa eva 0804011 ÌrÁÌuka uvÀca 08040111 evaÎ ÌaptvÀ gato 'gastyo bhagavÀn nÃpa sÀnugaÏ 08040113 indradyumno 'pi rÀjarÍirdiÍÊaÎ tadupadhÀrayan 08040121 ÀpannaÏ kauÈjarÁÎ yonimÀtmasmÃtivinÀÌinÁm 08040123 haryarcanÀnubhÀvena yadgajatve 'py anusmÃtiÏ 08040131 evaÎ vimokÍya gajayÂthapamabjanÀbhas 08040132 tenÀpi pÀrÍadagatiÎ gamitena yuktaÏ 08040133 gandharvasiddhavibudhairupagÁyamÀna 08040134 karmÀdbhutaÎ svabhavanaÎ garuËÀsano 'gÀt 08040141 etan mahÀrÀja taverito mayÀ | kÃÍÉÀnubhÀvo gajarÀjamokÍaÉam 08040143 svargyaÎ yaÌasyaÎ kalikalmaÍÀpahaÎ | duÏsvapnanÀÌaÎ kuruvarya ÌÃÉvatÀm 08040151 yathÀnukÁrtayanty etac chreyaskÀmÀ dvijÀtayaÏ 08040153 ÌucayaÏ prÀtarutthÀya duÏsvapnÀdyupaÌÀntaye 08040161 idamÀha hariÏ prÁto gajendraÎ kurusattama 08040163 ÌÃÉvatÀÎ sarvabhÂtÀnÀÎ sarvabhÂtamayo vibhuÏ 0804017 ÌrÁbhagavÀn uvÀca 08040171 ye mÀÎ tvÀÎ ca saraÌcedaÎ girikandarakÀnanam 08040173 vetrakÁcakaveÉÂnÀÎ gulmÀni surapÀdapÀn 08040181 ÌÃÇgÀÉÁmÀni dhiÍÉyÀni brahmaÉo me Ìivasya ca 08040183 kÍÁrodaÎ me priyaÎ dhÀma ÌvetadvÁpaÎ ca bhÀsvaram 08040191 ÌrÁvatsaÎ kaustubhaÎ mÀlÀÎ gadÀÎ kaumodakÁÎ mama 08040193 sudarÌanaÎ pÀÈcajanyaÎ suparÉaÎ patageÌvaram 08040201 ÌeÍaÎ ca matkalÀÎ sÂkÍmÀÎ ÌriyaÎ devÁÎ madÀÌrayÀm 08040203 brahmÀÉaÎ nÀradamÃÍiÎ bhavaÎ prahrÀdameva ca 08040211 matsyakÂrmavarÀhÀdyairavatÀraiÏ kÃtÀni me 08040213 karmÀÉy anantapuÉyÀni sÂryaÎ somaÎ hutÀÌanam 08040221 praÉavaÎ satyamavyaktaÎ goviprÀn dharmamavyayam 08040223 dÀkÍÀyaÉÁrdharmapatnÁÏ somakaÌyapayorapi 08040231 gaÇgÀÎ sarasvatÁÎ nandÀÎ kÀlindÁÎ sitavÀraÉam 08040233 dhruvaÎ brahmaÃÍÁn sapta puÉyaÌlokÀÎÌca mÀnavÀn 08040241 utthÀyÀpararÀtrÀnte prayatÀÏ susamÀhitÀÏ 08040243 smaranti mama rÂpÀÉi mucyante te 'Îhaso 'khilÀt 08040251 ye mÀÎ stuvanty anenÀÇga pratibudhya niÌÀtyaye 08040253 teÍÀÎ prÀÉÀtyaye cÀhaÎ dadÀmi vipulÀÎ gatim 0804026 ÌrÁÌuka uvÀca 08040261 ity ÀdiÌya hÃÍÁkeÌaÏ prÀdhmÀya jalajottamam 08040263 harÍayan vibudhÀnÁkamÀruroha khagÀdhipam 0805001 ÌrÁÌuka uvÀca 08050011 rÀjannuditametat te hareÏ karmÀghanÀÌanam 08050013 gajendramokÍaÉaÎ puÉyaÎ raivataÎ tvantaraÎ ÌÃÉu 08050021 paÈcamo raivato nÀma manustÀmasasodaraÏ 08050023 balivindhyÀdayastasya sutÀ hÀrjunapÂrvakÀÏ 08050031 vibhurindraÏ suragaÉÀ rÀjan bhÂtarayÀdayaÏ 08050033 hiraÉyaromÀ vedaÌirÀ ÂrdhvabÀhvÀdayo dvijÀÏ 08050041 patnÁ vikuÉÊhÀ Ìubhrasya vaikuÉÊhaiÏ surasattamaiÏ 08050043 tayoÏ svakalayÀ jajÈe vaikuÉÊho bhagavÀn svayam 08050051 vaikuÉÊhaÏ kalpito yena loko lokanamaskÃtaÏ 08050053 ramayÀ prÀrthyamÀnena devyÀ tatpriyakÀmyayÀ 08050061 tasyÀnubhÀvaÏ kathito guÉÀÌca paramodayÀÏ 08050063 bhaumÀn reÉÂn sa vimame yo viÍÉorvarÉayedguÉÀn 08050071 ÍaÍÊhaÌca cakÍuÍaÏ putraÌcÀkÍuÍo nÀma vai manuÏ 08050073 pÂrupÂruÍasudyumna pramukhÀÌcÀkÍuÍÀtmajÀÏ 08050081 indro mantradrumastatra devÀ ÀpyÀdayo gaÉÀÏ 08050083 munayastatra vai rÀjan haviÍmadvÁrakÀdayaÏ 08050091 tatrÀpi devasambhÂtyÀÎ vairÀjasyÀbhavat sutaÏ 08050093 ajito nÀma bhagavÀn aÎÌena jagataÏ patiÏ 08050101 payodhiÎ yena nirmathya surÀÉÀÎ sÀdhitÀ sudhÀ 08050103 bhramamÀÉo 'mbhasi dhÃtaÏ kÂrmarÂpeÉa mandaraÏ 0805011 ÌrÁrÀjovÀca 08050111 yathÀ bhagavatÀ brahman mathitaÏ kÍÁrasÀgaraÏ 08050113 yadarthaÎ vÀ yataÌcÀdriÎ dadhÀrÀmbucarÀtmanÀ 08050121 yathÀmÃtaÎ suraiÏ prÀptaÎ kiÎ cÀnyadabhavat tataÏ 08050123 etadbhagavataÏ karma vadasva paramÀdbhutam 08050131 tvayÀ saÇkathyamÀnena mahimnÀ sÀtvatÀÎ pateÏ 08050133 nÀtitÃpyati me cittaÎ suciraÎ tÀpatÀpitam 0805014 ÌrÁsÂta uvÀca 08050141 sampÃÍÊo bhagavÀn evaÎ dvaipÀyanasuto dvijÀÏ 08050143 abhinandya harervÁryamabhyÀcaÍÊuÎ pracakrame 0805015 ÌrÁÌuka uvÀca 08050151 yadÀ yuddhe 'surairdevÀ badhyamÀnÀÏ ÌitÀyudhaiÏ 08050153 gatÀsavo nipatitÀ nottiÍÊheran sma bhÂriÌaÏ 08050161 yadÀ durvÀsaÏ ÌÀpena sendrÀ lokÀstrayo nÃpa 08050163 niÏÌrÁkÀÌcÀbhavaÎstatra neÌurijyÀdayaÏ kriyÀÏ 08050171 niÌÀmyaitat suragaÉÀ mahendravaruÉÀdayaÏ 08050173 nÀdhyagacchan svayaÎ mantrairmantrayanto viniÌcitam 08050181 tato brahmasabhÀÎ jagmurmerormÂrdhani sarvaÌaÏ 08050183 sarvaÎ vijÈÀpayÀÎ cakruÏ praÉatÀÏ parameÍÊhine 08050191 sa vilokyendravÀyvÀdÁn niÏsattvÀn vigataprabhÀn 08050193 lokÀn amaÇgalaprÀyÀn asurÀn ayathÀ vibhuÏ 08050201 samÀhitena manasÀ saÎsmaran puruÍaÎ param 08050203 uvÀcotphullavadano devÀn sa bhagavÀn paraÏ 08050211 ahaÎ bhavo yÂyamatho 'surÀdayo | manuÍyatiryagdrumagharmajÀtayaÏ 08050213 yasyÀvatÀrÀÎÌakalÀvisarjitÀ | vrajÀma sarve ÌaraÉaÎ tamavyayam 08050221 na yasya vadhyo na ca rakÍaÉÁyo | nopekÍaÉÁyÀdaraÉÁyapakÍaÏ 08050223 tathÀpi sargasthitisaÎyamÀrthaÎ | dhatte rajaÏsattvatamÀÎsi kÀle 08050231 ayaÎ ca tasya sthitipÀlanakÍaÉaÏ | sattvaÎ juÍÀÉasya bhavÀya dehinÀm 08050233 tasmÀdvrajÀmaÏ ÌaraÉaÎ jagadguruÎ | svÀnÀÎ sa no dhÀsyati ÌaÎ surapriyaÏ 0805024 ÌrÁÌuka uvÀca 08050241 ity ÀbhÀÍya surÀn vedhÀÏ saha devairarindama 08050243 ajitasya padaÎ sÀkÍÀj jagÀma tamasaÏ param 08050251 tatrÀdÃÍÊasvarÂpÀya ÌrutapÂrvÀya vai prabhuÏ 08050253 stutimabrÂta daivÁbhirgÁrbhistvavahitendriyaÏ 0805026 ÌrÁbrahmovÀca 08050261 avikriyaÎ satyamanantamÀdyaÎ | guhÀÌayaÎ niÍkalamapratarkyam 08050263 mano 'grayÀnaÎ vacasÀniruktaÎ | namÀmahe devavaraÎ vareÉyam 08050271 vipaÌcitaÎ prÀÉamanodhiyÀtmanÀm | arthendriyÀbhÀsamanidramavraÉam 08050273 chÀyÀtapau yatra na gÃdhrapakÍau | tamakÍaraÎ khaÎ triyugaÎ vrajÀmahe 08050281 ajasya cakraÎ tvajayeryamÀÉaÎ | manomayaÎ paÈcadaÌÀramÀÌu 08050283 trinÀbhi vidyuccalamaÍÊanemi | yadakÍamÀhustamÃtaÎ prapadye 08050291 ya ekavarÉaÎ tamasaÏ paraÎ tad | alokamavyaktamanantapÀram 08050293 ÀsÀÎ cakÀropasuparÉamenam | upÀsate yogarathena dhÁrÀÏ 08050301 na yasya kaÌcÀtititarti mÀyÀÎ | yayÀ jano muhyati veda nÀrtham 08050303 taÎ nirjitÀtmÀtmaguÉaÎ pareÌaÎ | namÀma bhÂteÍu samaÎ carantam 08050311 ime vayaÎ yatpriyayaiva tanvÀ | sattvena sÃÍÊÀ bahirantarÀviÏ 08050313 gatiÎ na sÂkÍmÀmÃÍayaÌca vidmahe | kuto 'surÀdyÀ itarapradhÀnÀÏ 08050321 pÀdau mahÁyaÎ svakÃtaiva yasya | caturvidho yatra hi bhÂtasargaÏ 08050323 sa vai mahÀpÂruÍa ÀtmatantraÏ | prasÁdatÀÎ brahma mahÀvibhÂtiÏ 08050331 ambhastu yadreta udÀravÁryaÎ | sidhyanti jÁvanty uta vardhamÀnÀÏ 08050333 lokÀ yato 'thÀkhilalokapÀlÀÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050341 somaÎ mano yasya samÀmananti | divaukasÀÎ yo balamandha ÀyuÏ 08050343 ÁÌo nagÀnÀÎ prajanaÏ prajÀnÀÎ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050351 agnirmukhaÎ yasya tu jÀtavedÀ | jÀtaÏ kriyÀkÀÉËanimittajanmÀ 08050353 antaÏsamudre 'nupacan svadhÀtÂn | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050361 yaccakÍurÀsÁt taraÉirdevayÀnaÎ | trayÁmayo brahmaÉa eÍa dhiÍÉyam 08050363 dvÀraÎ ca mukteramÃtaÎ ca mÃtyuÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050371 prÀÉÀdabhÂdyasya carÀcarÀÉÀÎ | prÀÉaÏ saho balamojaÌca vÀyuÏ 08050373 anvÀsma samrÀjamivÀnugÀ vayaÎ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050381 ÌrotrÀddiÌo yasya hÃdaÌca khÀni | prajajÈire khaÎ puruÍasya nÀbhyÀÏ 08050383 prÀÉendriyÀtmÀsuÌarÁraketaÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050391 balÀn mahendrastridaÌÀÏ prasÀdÀn | manyorgirÁÌo dhiÍaÉÀdviriÈcaÏ 08050393 khebhyastu chandÀÎsy ÃÍayo meËhrataÏ kaÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050401 ÌrÁrvakÍasaÏ pitaraÌchÀyayÀsan | dharmaÏ stanÀditaraÏ pÃÍÊhato 'bhÂt 08050403 dyauryasya ÌÁrÍÉo 'psaraso vihÀrÀt | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050411 vipro mukhÀdbrahma ca yasya guhyaÎ | rÀjanya ÀsÁdbhujayorbalaÎ ca 08050413 ÂrvorviË ojo 'ÇghriravedaÌÂdrau | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050421 lobho 'dharÀt prÁtirupary abhÂddyutir | nastaÏ paÌavyaÏ sparÌena kÀmaÏ 08050423 bhruvoryamaÏ pakÍmabhavastu kÀlaÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050431 dravyaÎ vayaÏ karma guÉÀn viÌeÍaÎ | yadyogamÀyÀvihitÀn vadanti 08050433 yaddurvibhÀvyaÎ prabudhÀpabÀdhaÎ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ 08050441 namo 'stu tasmÀ upaÌÀntaÌaktaye | svÀrÀjyalÀbhapratipÂritÀtmane 08050443 guÉeÍu mÀyÀraciteÍu vÃttibhir | na sajjamÀnÀya nabhasvadÂtaye 08050451 sa tvaÎ no darÌayÀtmÀnamasmatkaraÉagocaram 08050453 prapannÀnÀÎ didÃkÍÂÉÀÎ sasmitaÎ te mukhÀmbujam 08050461 taistaiÏ svecchÀbhÂtai rÂpaiÏ kÀle kÀle svayaÎ vibho 08050463 karma durviÍahaÎ yan no bhagavÀÎstat karoti hi 08050471 kleÌabhÂryalpasÀrÀÉi karmÀÉi viphalÀni vÀ 08050473 dehinÀÎ viÍayÀrtÀnÀÎ na tathaivÀrpitaÎ tvayi 08050481 nÀvamaÏ karmakalpo 'pi viphalÀyeÌvarÀrpitaÏ 08050483 kalpate puruÍasyaiva sa hy ÀtmÀ dayito hitaÏ 08050491 yathÀ hi skandhaÌÀkhÀnÀÎ tarormÂlÀvasecanam 08050493 evamÀrÀdhanaÎ viÍÉoÏ sarveÍÀmÀtmanaÌca hi 08050501 namastubhyamanantÀya durvitarkyÀtmakarmaÉe 08050503 nirguÉÀya guÉeÌÀya sattvasthÀya ca sÀmpratam 0806001 ÌrÁÌuka uvÀca 08060011 evaÎ stutaÏ suragaÉairbhagavÀn harirÁÌvaraÏ 08060013 teÍÀmÀvirabhÂdrÀjan sahasrÀrkodayadyutiÏ 08060021 tenaiva sahasÀ sarve devÀÏ pratihatekÍaÉÀÏ 08060023 nÀpaÌyan khaÎ diÌaÏ kÍauÉÁmÀtmÀnaÎ ca kuto vibhum 08060031 viriÈco bhagavÀn dÃÍÊvÀ saha ÌarveÉa tÀÎ tanum 08060033 svacchÀÎ marakataÌyÀmÀÎ kaÈjagarbhÀruÉekÍaÉÀm 08060041 taptahemÀvadÀtena lasatkauÌeyavÀsasÀ 08060043 prasannacÀrusarvÀÇgÁÎ sumukhÁÎ sundarabhruvam 08060051 mahÀmaÉikirÁÊena keyÂrÀbhyÀÎ ca bhÂÍitÀm 08060053 karÉÀbharaÉanirbhÀta kapolaÌrÁmukhÀmbujÀm 08060061 kÀÈcÁkalÀpavalaya hÀranÂpuraÌobhitÀm 08060063 kaustubhÀbharaÉÀÎ lakÍmÁÎ bibhratÁÎ vanamÀlinÁm 08060071 sudarÌanÀdibhiÏ svÀstrairmÂrtimadbhirupÀsitÀm 08060073 tuÍÊÀva devapravaraÏ saÌarvaÏ puruÍaÎ param 08060075 sarvÀmaragaÉaiÏ sÀkaÎ sarvÀÇgairavaniÎ gataiÏ 0806008 ÌrÁbrahmovÀca 08060081 ajÀtajanmasthitisaÎyamÀyÀ | guÉÀya nirvÀÉasukhÀrÉavÀya 08060083 aÉoraÉimne 'parigaÉyadhÀmne | mahÀnubhÀvÀya namo namaste 08060091 rÂpaÎ tavaitat puruÍarÍabhejyaÎ | Ìreyo 'rthibhirvaidikatÀntrikeÉa 08060093 yogena dhÀtaÏ saha nastrilokÀn | paÌyÀmy amuÍminnu ha viÌvamÂrtau 08060101 tvayy agra ÀsÁt tvayi madhya ÀsÁt | tvayy anta ÀsÁdidamÀtmatantre 08060103 tvamÀdiranto jagato 'sya madhyaÎ | ghaÊasya mÃtsneva paraÏ parasmÀt 08060111 tvaÎ mÀyayÀtmÀÌrayayÀ svayedaÎ | nirmÀya viÌvaÎ tadanupraviÍÊaÏ 08060113 paÌyanti yuktÀ manasÀ manÁÍiÉo | guÉavyavÀye 'py aguÉaÎ vipaÌcitaÏ 08060121 yathÀgnimedhasy amÃtaÎ ca goÍu | bhuvy annamambÂdyamane ca vÃttim 08060123 yogairmanuÍyÀ adhiyanti hi tvÀÎ | guÉeÍu buddhyÀ kavayo vadanti 08060131 taÎ tvÀÎ vayaÎ nÀtha samujjihÀnaÎ | sarojanÀbhÀticirepsitÀrtham 08060133 dÃÍÊvÀ gatÀ nirvÃtamadya sarve | gajÀ davÀrtÀ iva gÀÇgamambhaÏ 08060141 sa tvaÎ vidhatsvÀkhilalokapÀlÀ | vayaÎ yadarthÀstava pÀdamÂlam 08060143 samÀgatÀste bahirantarÀtman | kiÎ vÀnyavijÈÀpyamaÌeÍasÀkÍiÉaÏ 08060151 ahaÎ giritraÌca surÀdayo ye | dakÍÀdayo 'gneriva ketavaste 08060153 kiÎ vÀ vidÀmeÌa pÃthagvibhÀtÀ | vidhatsva ÌaÎ no dvijadevamantram 0806016 ÌrÁÌuka uvÀca 08060161 evaÎ viriÈcÀdibhirÁËitastad | vijÈÀya teÍÀÎ hÃdayaÎ yathaiva 08060163 jagÀda jÁmÂtagabhÁrayÀ girÀ | baddhÀÈjalÁn saÎvÃtasarvakÀrakÀn 08060171 eka eveÌvarastasmin | surakÀrye sureÌvaraÏ 08060173 vihartukÀmastÀn Àha samudronmathanÀdibhiÏ 0806018 ÌrÁbhagavÀn uvÀca 08060181 hanta brahmannaho Ìambho he devÀ mama bhÀÍitam 08060183 ÌÃÉutÀvahitÀÏ sarve Ìreyo vaÏ syÀdyathÀ surÀÏ 08060191 yÀta dÀnavadaiteyaistÀvat sandhirvidhÁyatÀm 08060193 kÀlenÀnugÃhÁtaistairyÀvadvo bhava ÀtmanaÏ 08060201 arayo 'pi hi sandheyÀÏ sati kÀryÀrthagaurave 08060203 ahimÂÍikavaddevÀ hy arthasya padavÁÎ gataiÏ 08060211 amÃtotpÀdane yatnaÏ kriyatÀmavilambitam 08060213 yasya pÁtasya vai janturmÃtyugrasto 'maro bhavet 08060221 kÍiptvÀ kÍÁrodadhau sarvÀ vÁruttÃÉalatauÍadhÁÏ 08060223 manthÀnaÎ mandaraÎ kÃtvÀ netraÎ kÃtvÀ tu vÀsukim 08060231 sahÀyena mayÀ devÀ nirmanthadhvamatandritÀÏ 08060233 kleÌabhÀjo bhaviÍyanti daityÀ yÂyaÎ phalagrahÀÏ 08060241 yÂyaÎ tadanumodadhvaÎ yadicchanty asurÀÏ surÀÏ 08060243 na saÎrambheÉa sidhyanti sarvÀrthÀÏ sÀntvayÀ yathÀ 08060251 na bhetavyaÎ kÀlakÂÊÀdviÍÀj jaladhisambhavÀt 08060253 lobhaÏ kÀryo na vo jÀtu roÍaÏ kÀmastu vastuÍu 0806026 ÌrÁÌuka uvÀca 08060261 iti devÀn samÀdiÌya bhagavÀn puruÍottamaÏ 08060263 teÍÀmantardadhe rÀjan svacchandagatirÁÌvaraÏ 08060271 atha tasmai bhagavate namaskÃtya pitÀmahaÏ 08060273 bhavaÌca jagmatuÏ svaÎ svaÎ dhÀmopeyurbaliÎ surÀÏ 08060281 dÃÍÊvÀrÁn apy asaÎyattÀn jÀtakÍobhÀn svanÀyakÀn 08060283 nyaÍedhaddaityarÀÊ ÌlokyaÏ sandhivigrahakÀlavit 08060291 te vairocanimÀsÁnaÎ guptaÎ cÀsurayÂthapaiÏ 08060293 ÌriyÀ paramayÀ juÍÊaÎ jitÀÌeÍamupÀgaman 08060301 mahendraÏ ÌlakÍÉayÀ vÀcÀ sÀntvayitvÀ mahÀmatiÏ 08060303 abhyabhÀÍata tat sarvaÎ ÌikÍitaÎ puruÍottamÀt 08060311 tat tvarocata daityasya tatrÀnye ye 'surÀdhipÀÏ 08060313 Ìambaro 'riÍÊanemiÌca ye ca tripuravÀsinaÏ 08060321 tato devÀsurÀÏ kÃtvÀ saÎvidaÎ kÃtasauhÃdÀÏ 08060323 udyamaÎ paramaÎ cakruramÃtÀrthe parantapa 08060331 tataste mandaragirimojasotpÀÊya durmadÀÏ 08060333 nadanta udadhiÎ ninyuÏ ÌaktÀÏ parighabÀhavaÏ 08060341 dÂrabhÀrodvahaÌrÀntÀÏ ÌakravairocanÀdayaÏ 08060343 apÀrayantastaÎ voËhuÎ vivaÌÀ vijahuÏ pathi 08060351 nipatan sa giristatra bahÂn amaradÀnavÀn 08060353 cÂrÉayÀmÀsa mahatÀ bhÀreÉa kanakÀcalaÏ 08060361 tÀÎstathÀ bhagnamanaso bhagnabÀhÂrukandharÀn 08060363 vijÈÀya bhagavÀÎstatra babhÂva garuËadhvajaÏ 08060371 giripÀtaviniÍpiÍÊÀn vilokyÀmaradÀnavÀn 08060373 ÁkÍayÀ jÁvayÀmÀsa nirjarÀn nirvraÉÀn yathÀ 08060381 giriÎ cÀropya garuËe hastenaikena lÁlayÀ 08060383 Àruhya prayayÀvabdhiÎ surÀsuragaÉairvÃtaÏ 08060391 avaropya giriÎ skandhÀt suparÉaÏ patatÀÎ varaÏ 08060393 yayau jalÀnta utsÃjya hariÉÀ sa visarjitaÏ 0807001 ÌrÁÌuka uvÀca 08070011 te nÀgarÀjamÀmantrya phalabhÀgena vÀsukim 08070013 parivÁya girau tasmin netramabdhiÎ mudÀnvitÀÏ 08070021 Àrebhire surÀ yattÀ amÃtÀrthe kurÂdvaha 08070023 hariÏ purastÀj jagÃhe pÂrvaÎ devÀstato 'bhavan 08080031 tan naicchan daityapatayo mahÀpuruÍaceÍÊitam 08080033 na gÃhÉÁmo vayaÎ pucchamaheraÇgamamaÇgalam 08070041 svÀdhyÀyaÌrutasampannÀÏ prakhyÀtÀ janmakarmabhiÏ 08070043 iti tÂÍÉÁÎ sthitÀn daityÀn vilokya puruÍottamaÏ 08070045 smayamÀno visÃjyÀgraÎ pucchaÎ jagrÀha sÀmaraÏ 08070061 kÃtasthÀnavibhÀgÀsta evaÎ kaÌyapanandanÀÏ 08070063 mamanthuÏ paramaÎ yattÀ amÃtÀrthaÎ payonidhim 08070071 mathyamÀne 'rÉave so 'driranÀdhÀro hy apo 'viÌat 08070073 dhriyamÀÉo 'pi balibhirgauravÀt pÀÉËunandana 08070081 te sunirviÉÉamanasaÏ parimlÀnamukhaÌriyaÏ 08070083 Àsan svapauruÍe naÍÊe daivenÀtibalÁyasÀ 08070091 vilokya vighneÌavidhiÎ tadeÌvaro | durantavÁryo 'vitathÀbhisandhiÏ 08070093 kÃtvÀ vapuÏ kacchapamadbhutaÎ mahat | praviÌya toyaÎ girimujjahÀra 08070101 tamutthitaÎ vÁkÍya kulÀcalaÎ punaÏ | samudyatÀ nirmathituÎ surÀsurÀÏ 08070103 dadhÀra pÃÍÊhena sa lakÍayojana | prastÀriÉÀ dvÁpa ivÀparo mahÀn 08070111 surÀsurendrairbhujavÁryavepitaÎ | paribhramantaÎ girimaÇga pÃÍÊhataÏ 08070113 bibhrat tadÀvartanamÀdikacchapo | mene 'ÇgakaÉËÂyanamaprameyaÏ 08070121 tathÀsurÀn ÀviÌadÀsureÉa | rÂpeÉa teÍÀÎ balavÁryamÁrayan 08070123 uddÁpayan devagaÉÀÎÌca viÍÉur | daivena nÀgendramabodharÂpaÏ 08070131 upary agendraÎ girirÀË ivÀnya | Àkramya hastena sahasrabÀhuÏ 08070133 tasthau divi brahmabhavendramukhyair | abhiÍÊuvadbhiÏ sumano 'bhivÃÍÊaÏ 08070141 upary adhaÌcÀtmani gotranetrayoÏ | pareÉa te prÀviÌatÀ samedhitÀÏ 08070143 mamanthurabdhiÎ tarasÀ madotkaÊÀ | mahÀdriÉÀ kÍobhitanakracakram 08070151 ahÁndrasÀhasrakaÊhoradÃÇmukha | ÌvÀsÀgnidhÂmÀhatavarcaso 'surÀÏ 08070153 paulomakÀleyabalÁlvalÀdayo | davÀgnidagdhÀÏ saralÀ ivÀbhavan 08070161 devÀÎÌca tacchvÀsaÌikhÀhataprabhÀn | dhÂmrÀmbarasragvarakaÈcukÀnanÀn 08070163 samabhyavarÍan bhagavadvaÌÀ ghanÀ | vavuÏ samudrormyupagÂËhavÀyavaÏ 08070171 mathyamÀnÀt tathÀ sindhor devÀsuravarÂthapaiÏ 08070173 yadÀ sudhÀ na jÀyeta nirmamanthÀjitaÏ svayam 08070181 meghaÌyÀmaÏ kanakaparidhiÏ karÉavidyotavidyun 08070182 mÂrdhni bhrÀjadvilulitakacaÏ sragdharo raktanetraÏ 08070183 jaitrairdorbhirjagadabhayadairdandaÌÂkaÎ gÃhÁtvÀ 08070184 mathnan mathnÀ pratigiririvÀÌobhatÀtho dhÃtÀdriÏ 08070191 nirmathyamÀnÀdudadherabhÂdviÍaÎ | maholbaÉaÎ hÀlahalÀhvamagrataÏ 08070193 sambhrÀntamÁnonmakarÀhikacchapÀt | timidvipagrÀhatimiÇgilÀkulÀt 08070201 tadugravegaÎ diÌi diÌy upary adho | visarpadutsarpadasahyamaprati 08070203 bhÁtÀÏ prajÀ dudruvuraÇga seÌvarÀ | arakÍyamÀÉÀÏ ÌaraÉaÎ sadÀÌivam 08070211 vilokya taÎ devavaraÎ trilokyÀ | bhavÀya devyÀbhimataÎ munÁnÀm 08070213 ÀsÁnamadrÀvapavargahetos | tapo juÍÀÉaÎ stutibhiÏ praÉemuÏ 0807022 ÌrÁprajÀpataya ÂcuÏ 08070221 devadeva mahÀdeva bhÂtÀtman bhÂtabhÀvana 08070223 trÀhi naÏ ÌaraÉÀpannÀÎstrailokyadahanÀdviÍÀt 08070231 tvamekaÏ sarvajagata ÁÌvaro bandhamokÍayoÏ 08070233 taÎ tvÀmarcanti kuÌalÀÏ prapannÀrtiharaÎ gurum 08070241 guÉamayyÀ svaÌaktyÀsya sargasthityapyayÀn vibho 08070243 dhatse yadÀ svadÃg bhÂman brahmaviÍÉuÌivÀbhidhÀm 08070251 tvaÎ brahma paramaÎ guhyaÎ sadasadbhÀvabhÀvanam 08070253 nÀnÀÌaktibhirÀbhÀtastvamÀtmÀ jagadÁÌvaraÏ 08070261 tvaÎ ÌabdayonirjagadÀdirÀtmÀ | prÀÉendriyadravyaguÉaÏ svabhÀvaÏ 08070263 kÀlaÏ kratuÏ satyamÃtaÎ ca dharmas | tvayy akÍaraÎ yat trivÃdÀmananti 08070271 agnirmukhaÎ te 'khiladevatÀtmÀ | kÍitiÎ vidurlokabhavÀÇghripaÇkajam 08070273 kÀlaÎ gatiÎ te 'khiladevatÀtmano | diÌaÌca karÉau rasanaÎ jaleÌam 08070281 nÀbhirnabhaste ÌvasanaÎ nabhasvÀn | sÂryaÌca cakÍÂÎÍi jalaÎ sma retaÏ 08070283 parÀvarÀtmÀÌrayaÉaÎ tavÀtmÀ | somo mano dyaurbhagavan Ìiraste 08070291 kukÍiÏ samudrÀ girayo 'sthisaÇghÀ | romÀÉi sarvauÍadhivÁrudhaste 08070293 chandÀÎsi sÀkÍÀt tava sapta dhÀtavas | trayÁmayÀtman hÃdayaÎ sarvadharmaÏ 08070301 mukhÀni paÈcopaniÍadastaveÌa | yaistriÎÌadaÍÊottaramantravargaÏ 08070303 yat tac chivÀkhyaÎ paramÀtmatattvaÎ | deva svayaÎjyotiravasthitiste 08070311 chÀyÀ tvadharmormiÍu yairvisargo | netratrayaÎ sattvarajastamÀÎsi 08070313 sÀÇkhyÀtmanaÏ ÌÀstrakÃtastavekÍÀ | chandomayo deva ÃÍiÏ purÀÉaÏ 08070321 na te giritrÀkhilalokapÀla | viriÈcavaikuÉÊhasurendragamyam 08070323 jyotiÏ paraÎ yatra rajastamaÌca | sattvaÎ na yadbrahma nirastabhedam 08070331 kÀmÀdhvaratripurakÀlagarÀdyaneka 08070332 bhÂtadruhaÏ kÍapayataÏ stutaye na tat te 08070333 yastvantakÀla idamÀtmakÃtaÎ svanetra 08070334 vahnisphuliÇgaÌikhayÀ bhasitaÎ na veda 08070341 ye tvÀtmarÀmagurubhirhÃdi cintitÀÇghri 08070342 dvandvaÎ carantamumayÀ tapasÀbhitaptam 08070343 katthanta ugraparuÍaÎ nirataÎ ÌmaÌÀne 08070344 te nÂnamÂtimavidaÎstava hÀtalajjÀÏ 08070351 tat tasya te sadasatoÏ parataÏ parasya 08070352 nÀÈjaÏ svarÂpagamane prabhavanti bhÂmnaÏ 08070353 brahmÀdayaÏ kimuta saÎstavane vayaÎ tu 08070354 tatsargasargaviÍayÀ api ÌaktimÀtram 08070361 etat paraÎ prapaÌyÀmo na paraÎ te maheÌvara 08070363 mÃËanÀya hi lokasya vyaktiste 'vyaktakarmaÉaÏ 0807037 ÌrÁÌuka uvÀca 08070371 tadvÁkÍya vyasanaÎ tÀsÀÎ kÃpayÀ bhÃÌapÁËitaÏ 08070373 sarvabhÂtasuhÃddeva idamÀha satÁÎ priyÀm 0807038 ÌrÁÌiva uvÀca 08070381 aho bata bhavÀny etat prajÀnÀÎ paÌya vaiÌasam 08070383 kÍÁrodamathanodbhÂtÀt kÀlakÂÊÀdupasthitam 08070391 ÀsÀÎ prÀÉaparÁpsÂnÀÎ vidheyamabhayaÎ hi me 08070393 etÀvÀn hi prabhorartho yaddÁnaparipÀlanam 08070401 prÀÉaiÏ svaiÏ prÀÉinaÏ pÀnti sÀdhavaÏ kÍaÉabhaÇguraiÏ 08070403 baddhavaireÍu bhÂteÍu mohiteÍvÀtmamÀyayÀ 08070411 puÎsaÏ kÃpayato bhadre sarvÀtmÀ prÁyate hariÏ 08070413 prÁte harau bhagavati prÁye 'haÎ sacarÀcaraÏ 08070415 tasmÀdidaÎ garaÎ bhuÈje prajÀnÀÎ svastirastu me 0807042 ÌrÁÌuka uvÀca 08070421 evamÀmantrya bhagavÀn bhavÀnÁÎ viÌvabhÀvanaÏ 08070423 tadviÍaÎ jagdhumÀrebhe prabhÀvajÈÀnvamodata 08070431 tataÏ karatalÁkÃtya vyÀpi hÀlÀhalaÎ viÍam 08070433 abhakÍayan mahÀdevaÏ kÃpayÀ bhÂtabhÀvanaÏ 08070441 tasyÀpi darÌayÀmÀsa svavÁryaÎ jalakalmaÍaÏ 08070443 yac cakÀra gale nÁlaÎ tac ca sÀdhorvibhÂÍaÉam 08070451 tapyante lokatÀpena sÀdhavaÏ prÀyaÌo janÀÏ 08070453 paramÀrÀdhanaÎ taddhi puruÍasyÀkhilÀtmanaÏ 08070461 niÌamya karma tac chambhordevadevasya mÁËhuÍaÏ 08070463 prajÀ dÀkÍÀyaÉÁ brahmÀ vaikuÉÊhaÌca ÌaÌaÎsire 08070471 praskannaÎ pibataÏ pÀÉeryat kiÈcij jagÃhuÏ sma tat 08070473 vÃÌcikÀhiviÍauÍadhyo dandaÌÂkÀÌca ye 'pare 0808001 ÌrÁÌuka uvÀca 08080011 pÁte gare vÃÍÀÇkeÉa prÁtÀste 'maradÀnavÀÏ 08080013 mamanthustarasÀ sindhuÎ havirdhÀnÁ tato 'bhavat 08080021 tÀmagnihotrÁmÃÍayo jagÃhurbrahmavÀdinaÏ 08080023 yajÈasya devayÀnasya medhyÀya haviÍe nÃpa 08080031 tata uccaiÏÌravÀ nÀma hayo 'bhÂc candrapÀÉËuraÏ 08080033 tasmin baliÏ spÃhÀÎ cakre nendra ÁÌvaraÌikÍayÀ 08080041 tata airÀvato nÀma vÀraÉendro vinirgataÏ 08080043 dantaiÌcaturbhiÏ ÌvetÀdrerharan bhagavato mahim 08080051 airÀvaÉÀdayastvaÍÊau diggajÀ abhavaÎstataÏ 08080053 abhramuprabhÃtayo 'ÍÊau ca kariÉyastvabhavan nÃpa 08080061 kaustubhÀkhyamabhÂdratnaÎ padmarÀgo mahodadheÏ 08080063 tasmin maÉau spÃhÀÎ cakre vakÍo 'laÇkaraÉe hariÏ 08080071 tato 'bhavat pÀrijÀtaÏ suralokavibhÂÍaÉam 08080073 pÂrayaty arthino yo 'rthaiÏ ÌaÌvadbhuvi yathÀ bhavÀn 08080081 tataÌcÀpsaraso jÀtÀ niÍkakaÉÊhyaÏ suvÀsasaÏ 08080083 ramaÉyaÏ svargiÉÀÎ valgu gatilÁlÀvalokanaiÏ 08080091 tataÌcÀvirabhÂt sÀkÍÀc chrÁ ramÀ bhagavatparÀ 08080093 raÈjayantÁ diÌaÏ kÀntyÀ vidyut saudÀmanÁ yathÀ 08080101 tasyÀÎ cakruÏ spÃhÀÎ sarve sasurÀsuramÀnavÀÏ 08080103 rÂpaudÀryavayovarÉa mahimÀkÍiptacetasaÏ 08080111 tasyÀ ÀsanamÀninye mahendro mahadadbhutam 08080113 mÂrtimatyaÏ saricchreÍÊhÀ hemakumbhairjalaÎ Ìuci 08080121 ÀbhiÍecanikÀ bhÂmirÀharat sakalauÍadhÁÏ 08080123 gÀvaÏ paÈca pavitrÀÉi vasanto madhumÀdhavau 08080131 ÃÍayaÏ kalpayÀÎ cakrurÀbhiÍekaÎ yathÀvidhi 08080133 jagurbhadrÀÉi gandharvÀ naÊyaÌca nanÃturjaguÏ 08080141 meghÀ mÃdaÇgapaÉava murajÀnakagomukhÀn 08080143 vyanÀdayan ÌaÇkhaveÉu vÁÉÀstumulaniÏsvanÀn 08080151 tato 'bhiÍiÍicurdevÁÎ ÌriyaÎ padmakarÀÎ satÁm 08080153 digibhÀÏ pÂrÉakalaÌaiÏ sÂktavÀkyairdvijeritaiÏ 08080161 samudraÏ pÁtakauÌeya vÀsasÁ samupÀharat 08080163 varuÉaÏ srajaÎ vaijayantÁÎ madhunÀ mattaÍaÊpadÀm 08080171 bhÂÍaÉÀni vicitrÀÉi viÌvakarmÀ prajÀpatiÏ 08080173 hÀraÎ sarasvatÁ padmamajo nÀgÀÌca kuÉËale 08080181 tataÏ kÃtasvastyayanotpalasrajaÎ | nadaddvirephÀÎ parigÃhya pÀÉinÀ 08080183 cacÀla vaktraÎ sukapolakuÉËalaÎ | savrÁËahÀsaÎ dadhatÁ suÌobhanam 08080191 stanadvayaÎ cÀtikÃÌodarÁ samaÎ | nirantaraÎ candanakuÇkumokÍitam 08080193 tatastato nÂpuravalgu ÌiÈjitair | visarpatÁ hemalateva sÀ babhau 08080201 vilokayantÁ niravadyamÀtmanaÏ | padaÎ dhruvaÎ cÀvyabhicÀrisadguÉam 08080203 gandharvasiddhÀsurayakÍacÀraÉa | traipiÍÊapeyÀdiÍu nÀnvavindata 08080211 nÂnaÎ tapo yasya na manyunirjayo | jÈÀnaÎ kvacit tac ca na saÇgavarjitam 08080213 kaÌcin mahÀÎstasya na kÀmanirjayaÏ | sa ÁÌvaraÏ kiÎ parato vyapÀÌrayaÏ 08080221 dharmaÏ kvacit tatra na bhÂtasauhÃdaÎ | tyÀgaÏ kvacit tatra na muktikÀraÉam 08080223 vÁryaÎ na puÎso 'sty ajaveganiÍkÃtaÎ | na hi dvitÁyo guÉasaÇgavarjitaÏ 08080231 kvacic cirÀyurna hi ÌÁlamaÇgalaÎ | kvacit tadapy asti na vedyamÀyuÍaÏ 08080233 yatrobhayaÎ kutra ca so 'py amaÇgalaÏ | sumaÇgalaÏ kaÌca na kÀÇkÍate hi mÀm 08080241 evaÎ vimÃÌyÀvyabhicÀrisadguÉair | varaÎ nijaikÀÌrayatayÀguÉÀÌrayam 08080243 vavre varaÎ sarvaguÉairapekÍitaÎ | ramÀ mukundaÎ nirapekÍamÁpsitam 08080251 tasyÀÎsadeÌa uÌatÁÎ navakaÈjamÀlÀÎ 08080252 mÀdyanmadhuvratavarÂthagiropaghuÍÊÀm 08080253 tasthau nidhÀya nikaÊe taduraÏ svadhÀma 08080254 savrÁËahÀsavikasannayanena yÀtÀ 08080261 tasyÀÏ Ìriyastrijagato janako jananyÀ 08080262 vakÍo nivÀsamakarot paramaÎ vibhÂteÏ 08080263 ÌrÁÏ svÀÏ prajÀÏ sakaruÉena nirÁkÍaÉena 08080264 yatra sthitaidhayata sÀdhipatÁÎstrilokÀn 08080271 ÌaÇkhatÂryamÃdaÇgÀnÀÎ vÀditrÀÉÀÎ pÃthuÏ svanaÏ 08080273 devÀnugÀnÀÎ sastrÁÉÀÎ nÃtyatÀÎ gÀyatÀmabhÂt 08080281 brahmarudrÀÇgiromukhyÀÏ sarve viÌvasÃjo vibhum 08080283 ÁËire 'vitathairmantraistalliÇgaiÏ puÍpavarÍiÉaÏ 08080291 ÌriyÀvalokitÀ devÀÏ saprajÀpatayaÏ prajÀÏ 08080293 ÌÁlÀdiguÉasampannÀ lebhire nirvÃtiÎ parÀm 08080301 niÏsattvÀ lolupÀ rÀjan nirudyogÀ gatatrapÀÏ 08080303 yadÀ copekÍitÀ lakÍmyÀ babhÂvurdaityadÀnavÀÏ 08080311 athÀsÁdvÀruÉÁ devÁ kanyÀ kamalalocanÀ 08080313 asurÀ jagÃhustÀÎ vai hareranumatena te 08080321 athodadhermathyamÀnÀt kÀÌyapairamÃtÀrthibhiÏ 08080323 udatiÍÊhan mahÀrÀja puruÍaÏ paramÀdbhutaÏ 08080331 dÁrghapÁvaradordaÉËaÏ kambugrÁvo 'ruÉekÍaÉaÏ 08080333 ÌyÀmalastaruÉaÏ sragvÁ sarvÀbharaÉabhÂÍitaÏ 08080341 pÁtavÀsÀ mahoraskaÏ sumÃÍÊamaÉikuÉËalaÏ 08080343 snigdhakuÈcitakeÌÀnta subhagaÏ siÎhavikramaÏ 08080351 amÃtÀpÂrÉakalasaÎ bibhradvalayabhÂÍitaÏ 08080353 sa vai bhagavataÏ sÀkÍÀdviÍÉoraÎÌÀÎÌasambhavaÏ 08080361 dhanvantaririti khyÀta ÀyurvedadÃg ijyabhÀk 08080363 tamÀlokyÀsurÀÏ sarve kalasaÎ cÀmÃtÀbhÃtam 08080371 lipsantaÏ sarvavastÂni kalasaÎ tarasÀharan 08080373 nÁyamÀne 'suraistasmin kalase 'mÃtabhÀjane 08080381 viÍaÉÉamanaso devÀ hariÎ ÌaraÉamÀyayuÏ 08080383 iti taddainyamÀlokya bhagavÀn bhÃtyakÀmakÃt 08080385 mÀ khidyata mitho 'rthaÎ vaÏ sÀdhayiÍye svamÀyayÀ 08080391 mithaÏ kalirabhÂt teÍÀÎ tadarthe tarÍacetasÀm 08080393 ahaÎ pÂrvamahaÎ pÂrvaÎ na tvaÎ na tvamiti prabho 08080401 devÀÏ svaÎ bhÀgamarhanti ye tulyÀyÀsahetavaÏ 08080403 satrayÀga ivaitasminneÍa dharmaÏ sanÀtanaÏ 08080411 iti svÀn pratyaÍedhan vai daiteyÀ jÀtamatsarÀÏ 08080413 durbalÀÏ prabalÀn rÀjan gÃhÁtakalasÀn muhuÏ 08080421 etasminnantare viÍÉuÏ sarvopÀyavidÁÌvaraÏ 08080423 yoÍidrÂpamanirdeÌyaÎ dadhÀraparamÀdbhutam 08080431 prekÍaÉÁyotpalaÌyÀmaÎ sarvÀvayavasundaram 08080433 samÀnakarÉÀbharaÉaÎ sukapolonnasÀnanam 08080441 navayauvananirvÃtta stanabhÀrakÃÌodaram 08080443 mukhÀmodÀnuraktÀli jhaÇkÀrodvignalocanam 08080451 bibhrat sukeÌabhÀreÉa mÀlÀmutphullamallikÀm 08080453 sugrÁvakaÉÊhÀbharaÉaÎ subhujÀÇgadabhÂÍitam 08080461 virajÀmbarasaÎvÁta nitambadvÁpaÌobhayÀ 08080463 kÀÈcyÀ pravilasadvalgu calaccaraÉanÂpuram 08080471 savrÁËasmitavikÍipta bhrÂvilÀsÀvalokanaiÏ 08080473 daityayÂthapacetaÏsu kÀmamuddÁpayan muhuÏ 0809001 ÌrÁÌuka uvÀca 08090011 te 'nyonyato 'surÀÏ pÀtraÎ harantastyaktasauhÃdÀÏ 08090013 kÍipanto dasyudharmÀÉa ÀyÀntÁÎ dadÃÌuÏ striyam 08090021 aho rÂpamaho dhÀma aho asyÀ navaÎ vayaÏ 08090023 iti te tÀmabhidrutya papracchurjÀtahÃcchayÀÏ 08090031 kÀ tvaÎ kaÈjapalÀÌÀkÍi kuto vÀ kiÎ cikÁrÍasi 08090033 kasyÀsi vada vÀmoru mathnatÁva manÀÎsi naÏ 08090041 na vayaÎ tvÀmarairdaityaiÏ siddhagandharvacÀraÉaiÏ 08090043 nÀspÃÍÊapÂrvÀÎ jÀnÁmo lokeÌaiÌca kuto nÃbhiÏ 08090051 nÂnaÎ tvaÎ vidhinÀ subhrÂÏ preÍitÀsi ÌarÁriÉÀm 08090053 sarvendriyamanaÏprÁtiÎ vidhÀtuÎ saghÃÉena kim 08090061 sÀ tvaÎ naÏ spardhamÀnÀnÀmekavastuni mÀnini 08090063 jÈÀtÁnÀÎ baddhavairÀÉÀÎ ÌaÎ vidhatsva sumadhyame 08090071 vayaÎ kaÌyapadÀyÀdÀ bhrÀtaraÏ kÃtapauruÍÀÏ 08090073 vibhajasva yathÀnyÀyaÎ naiva bhedo yathÀ bhavet 08090081 ity upÀmantrito daityairmÀyÀyoÍidvapurhariÏ 08090083 prahasya rucirÀpÀÇgairnirÁkÍannidamabravÁt 0809009 ÌrÁbhagavÀn uvÀca 08090091 kathaÎ kaÌyapadÀyÀdÀÏ puÎÌcalyÀÎ mayi saÇgatÀÏ 08090093 viÌvÀsaÎ paÉËito jÀtu kÀminÁÍu na yÀti hi 08090101 sÀlÀvÃkÀÉÀÎ strÁÉÀÎ ca svairiÉÁnÀÎ suradviÍaÏ 08090103 sakhyÀny ÀhuranityÀni nÂtnaÎ nÂtnaÎ vicinvatÀm 0809011 ÌrÁÌuka uvÀca 08090111 iti te kÍvelitaistasyÀ ÀÌvastamanaso 'surÀÏ 08090113 jahasurbhÀvagambhÁraÎ daduÌcÀmÃtabhÀjanam 08090121 tato gÃhÁtvÀmÃtabhÀjanaÎ harir | babhÀÍa ÁÍatsmitaÌobhayÀ girÀ 08090123 yady abhyupetaÎ kva ca sÀdhvasÀdhu vÀ | kÃtaÎ mayÀ vo vibhaje sudhÀmimÀm 08090131 ity abhivyÀhÃtaÎ tasyÀ ÀkarÉyÀsurapuÇgavÀÏ 08090133 apramÀÉavidastasyÀstat tathety anvamaÎsata 08090141 athopoÍya kÃtasnÀnÀ hutvÀ ca haviÍÀnalam 08090143 dattvÀ goviprabhÂtebhyaÏ kÃtasvastyayanÀ dvijaiÏ 08090151 yathopajoÍaÎ vÀsÀÎsi paridhÀyÀhatÀni te 08090153 kuÌeÍu prÀviÌan sarve prÀgagreÍvabhibhÂÍitÀÏ 08090161 prÀÇmukheÍÂpaviÍÊeÍu sureÍu ditijeÍu ca 08090163 dhÂpÀmoditaÌÀlÀyÀÎjuÍÊÀyÀÎ mÀlyadÁpakaiÏ 08090171 tasyÀÎ narendra karabhoruruÌaddukÂla | ÌroÉÁtaÊÀlasagatirmadavihvalÀkÍÁ 08090173 sÀ kÂjatÁ kanakanÂpuraÌiÈjitena | kumbhastanÁ kalasapÀÉirathÀviveÌa 08090181 tÀÎ ÌrÁsakhÁÎ kanakakuÉËalacÀrukarÉa | nÀsÀkapolavadanÀÎ paradevatÀkhyÀm 08090183 saÎvÁkÍya sammumuhurutsmitavÁkÍaÉena | devÀsurÀ vigalitastanapaÊÊikÀntÀm 08090191 asurÀÉÀÎ sudhÀdÀnaÎ sarpÀÉÀmiva durnayam 08090193 matvÀ jÀtinÃÌaÎsÀnÀÎ na tÀÎ vyabhajadacyutaÏ 08090201 kalpayitvÀ pÃthak paÇktÁrubhayeÍÀÎ jagatpatiÏ 08090203 tÀÎÌcopaveÌayÀmÀsa sveÍu sveÍu ca paÇktiÍu 08090211 daityÀn gÃhÁtakalaso vaÈcayannupasaÈcaraiÏ 08090213 dÂrasthÀn pÀyayÀmÀsajarÀmÃtyuharÀÎ sudhÀm 08090221 te pÀlayantaÏ samayamasurÀÏ svakÃtaÎ nÃpa 08090223 tÂÍÉÁmÀsan kÃtasnehÀÏ strÁvivÀdajugupsayÀ 08090231 tasyÀÎ kÃtÀtipraÉayÀÏ praÉayÀpÀyakÀtarÀÏ 08090233 bahumÀnena cÀbaddhÀ nocuÏ kiÈcana vipriyam 08090241 devaliÇgapraticchannaÏ svarbhÀnurdevasaÎsadi 08090243 praviÍÊaÏ somamapibac candrÀrkÀbhyÀÎ ca sÂcitaÏ 08090251 cakreÉa kÍuradhÀreÉa jahÀra pibataÏ ÌiraÏ 08090253 haristasya kabandhastu sudhayÀplÀvito 'patat 08090261 ÌirastvamaratÀÎ nÁtamajo grahamacÁkÆpat 08090263 yastu parvaÉi candrÀrkÀvabhidhÀvati vairadhÁÏ 08090271 pÁtaprÀye 'mÃte devairbhagavÀn lokabhÀvanaÏ 08090273 paÌyatÀmasurendrÀÉÀÎ svaÎ rÂpaÎ jagÃhe hariÏ 08090281 evaÎ surÀsuragaÉÀÏ samadeÌakÀla | 08090282 hetvarthakarmamatayo 'pi phale vikalpÀÏ 08090283 tatrÀmÃtaÎ suragaÉÀÏ phalamaÈjasÀpur 08090284 yatpÀdapaÇkajarajaÏÌrayaÉÀn na daityÀÏ 08090291 yadyujyate 'suvasukarmamanovacobhir 08090292 dehÀtmajÀdiÍu nÃbhistadasat pÃthaktvÀt 08090293 taireva sadbhavati yat kriyate 'pÃthaktvÀt 08090294 sarvasya tadbhavati mÂlaniÍecanaÎ yat 0810001 ÌrÁÌuka uvÀca 08100011 iti dÀnavadaiteyÀ nÀvindannamÃtaÎ nÃpa 08100013 yuktÀÏ karmaÉi yattÀÌca vÀsudevaparÀÇmukhÀÏ 08100021 sÀdhayitvÀmÃtaÎ rÀjan pÀyayitvÀ svakÀn surÀn 08100023 paÌyatÀÎ sarvabhÂtÀnÀÎ yayau garuËavÀhanaÏ 08100031 sapatnÀnÀÎ parÀmÃddhiÎ dÃÍÊvÀ te ditinandanÀÏ 08100033 amÃÍyamÀÉÀ utpeturdevÀn pratyudyatÀyudhÀÏ 08100041 tataÏ suragaÉÀÏ sarve sudhayÀ pÁtayaidhitÀÏ 08100043 pratisaÎyuyudhuÏ ÌastrairnÀrÀyaÉapadÀÌrayÀÏ 08100051 tatra daivÀsuro nÀma raÉaÏ paramadÀruÉaÏ 08100053 rodhasy udanvato rÀjaÎstumulo romaharÍaÉaÏ 08100061 tatrÀnyonyaÎ sapatnÀste saÎrabdhamanaso raÉe 08100063 samÀsÀdyÀsibhirbÀÉairnijaghnurvividhÀyudhaiÏ 08100071 ÌaÇkhatÂryamÃdaÇgÀnÀÎ bherÁËamariÉÀÎ mahÀn 08100073 hastyaÌvarathapattÁnÀÎ nadatÀÎ nisvano 'bhavat 08100081 rathino rathibhistatra pattibhiÏ saha pattayaÏ 08100083 hayÀ hayairibhÀÌcebhaiÏ samasajjanta saÎyuge 08100091 uÍÊraiÏ kecidibhaiÏ kecidapare yuyudhuÏ kharaiÏ 08100093 kecidgauramukhairÃkÍairdvÁpibhirharibhirbhaÊÀÏ 08100101 gÃdhraiÏ kaÇkairbakairanye ÌyenabhÀsaistimiÇgilaiÏ 08100103 ÌarabhairmahiÍaiÏ khaËgairgovÃÍairgavayÀruÉaiÏ 08100111 ÌivÀbhirÀkhubhiÏ kecit kÃkalÀsaiÏ ÌaÌairnaraiÏ 08100113 bastaireke kÃÍÉasÀrairhaÎsairanye ca sÂkaraiÏ 08100121 anye jalasthalakhagaiÏ sattvairvikÃtavigrahaiÏ 08100123 senayorubhayo rÀjan viviÌuste 'grato 'grataÏ 08100131 citradhvajapaÊai rÀjannÀtapatraiÏ sitÀmalaiÏ 08100133 mahÀdhanairvajradaÉËairvyajanairbÀrhacÀmaraiÏ 08100141 vÀtoddhÂtottaroÍÉÁÍairarcirbhirvarmabhÂÍaÉaiÏ 08100143 sphuradbhirviÌadaiÏ ÌastraiÏ sutarÀÎ sÂryaraÌmibhiÏ 08100151 devadÀnavavÁrÀÉÀÎ dhvajinyau pÀÉËunandana 08100153 rejaturvÁramÀlÀbhiryÀdasÀmiva sÀgarau 08100161 vairocano baliÏ saÇkhye so 'surÀÉÀÎ camÂpatiÏ 08100163 yÀnaÎ vaihÀyasaÎ nÀma kÀmagaÎ mayanirmitam 08100171 sarvasÀÇgrÀmikopetaÎ sarvÀÌcaryamayaÎ prabho 08100173 apratarkyamanirdeÌyaÎ dÃÌyamÀnamadarÌanam 08100181 ÀsthitastadvimÀnÀgryaÎ sarvÀnÁkÀdhipairvÃtaÏ 08100183 bÀlavyajanachatrÀgryai reje candra ivodaye 08100191 tasyÀsan sarvato yÀnairyÂthÀnÀÎ patayo 'surÀÏ 08100193 namuciÏ Ìambaro bÀÉo vipracittirayomukhaÏ 08100201 dvimÂrdhÀ kÀlanÀbho 'tha prahetirhetirilvalaÏ 08100203 ÌakunirbhÂtasantÀpo vajradaÎÍÊro virocanaÏ 08100211 hayagrÁvaÏ ÌaÇkuÌirÀÏ kapilo meghadundubhiÏ 08100213 tÀrakaÌcakradÃk Ìumbho niÌumbho jambha utkalaÏ 08100221 ariÍÊo 'riÍÊanemiÌca mayaÌca tripurÀdhipaÏ 08100223 anye paulomakÀleyÀ nivÀtakavacÀdayaÏ 08100231 alabdhabhÀgÀÏ somasya kevalaÎ kleÌabhÀginaÏ 08100233 sarva ete raÉamukhe bahuÌo nirjitÀmarÀÏ 08100241 siÎhanÀdÀn vimuÈcantaÏ ÌaÇkhÀn dadhmurmahÀravÀn 08100243 dÃÍÊvÀ sapatnÀn utsiktÀn balabhit kupito bhÃÌam 08100251 airÀvataÎ dikkariÉamÀrÂËhaÏ ÌuÌubhe svarÀÊ 08100253 yathÀ sravatprasravaÉamudayÀdrimaharpatiÏ 08100261 tasyÀsan sarvato devÀ nÀnÀvÀhadhvajÀyudhÀÏ 08100263 lokapÀlÀÏ sahagaÉairvÀyvagnivaruÉÀdayaÏ 08100271 te 'nyonyamabhisaÎsÃtya kÍipanto marmabhirmithaÏ 08100273 Àhvayanto viÌanto 'gre yuyudhurdvandvayodhinaÏ 08100281 yuyodha balirindreÉa tÀrakeÉa guho 'syata 08100283 varuÉo hetinÀyudhyan mitro rÀjan prahetinÀ 08100291 yamastu kÀlanÀbhena viÌvakarmÀ mayena vai 08100293 Ìambaro yuyudhe tvaÍÊrÀ savitrÀ tu virocanaÏ 08100301 aparÀjitena namuciraÌvinau vÃÍaparvaÉÀ 08100303 sÂryo balisutairdevo bÀÉajyeÍÊhaiÏ Ìatena ca 08100311 rÀhuÉÀ ca tathÀ somaÏ pulomnÀ yuyudhe 'nilaÏ 08100313 niÌumbhaÌumbhayordevÁ bhadrakÀlÁ tarasvinÁ 08100321 vÃÍÀkapistu jambhena mahiÍeÉa vibhÀvasuÏ 08100323 ilvalaÏ saha vÀtÀpirbrahmaputrairarindama 08100331 kÀmadevena durmarÍa utkalo mÀtÃbhiÏ saha 08100333 bÃhaspatiÌcoÌanasÀ narakeÉa ÌanaiÌcaraÏ 08100341 maruto nivÀtakavacaiÏ kÀleyairvasavo 'marÀÏ 08100343 viÌvedevÀstu paulomai rudrÀÏ krodhavaÌaiÏ saha 08100351 ta evamÀjÀvasurÀÏ surendrÀ | dvandvena saÎhatya ca yudhyamÀnÀÏ 08100353 anyonyamÀsÀdya nijaghnurojasÀ | jigÁÍavastÁkÍÉaÌarÀsitomaraiÏ 08100361 bhuÌuÉËibhiÌcakragadarÍÊipaÊÊiÌaiÏ | ÌaktyulmukaiÏ prÀsaparaÌvadhairapi 08100363 nistriÎÌabhallaiÏ parighaiÏ samudgaraiÏ | sabhindipÀlaiÌca ÌirÀÎsi cicchiduÏ 08100371 gajÀsturaÇgÀÏ sarathÀÏ padÀtayaÏ | sÀrohavÀhÀ vividhÀ vikhaÉËitÀÏ 08100373 nikÃttabÀhÂruÌirodharÀÇghrayaÌ | chinnadhvajeÍvÀsatanutrabhÂÍaÉÀÏ 08100381 teÍÀÎ padÀghÀtarathÀÇgacÂrÉitÀd | ÀyodhanÀdulbaÉa utthitastadÀ 08100383 reÉurdiÌaÏ khaÎ dyumaÉiÎ ca chÀdayan | nyavartatÀsÃksrutibhiÏ pariplutÀt 08100391 ÌirobhiruddhÂtakirÁÊakuÉËalaiÏ | saÎrambhadÃgbhiÏ paridaÍÊadacchadaiÏ 08100393 mahÀbhujaiÏ sÀbharaÉaiÏ sahÀyudhaiÏ | sÀ prÀstÃtÀ bhÂÏ karabhorubhirbabhau 08100401 kabandhÀstatra cotpetuÏ patitasvaÌiro 'kÍibhiÏ 08100403 udyatÀyudhadordaÉËairÀdhÀvanto bhaÊÀn mÃdhe 08100411 balirmahendraÎ daÌabhistribhirairÀvataÎ ÌaraiÏ 08100413 caturbhiÌcaturo vÀhÀn ekenÀrohamÀrcchayat 08100421 sa tÀn ÀpatataÏ ÌakrastÀvadbhiÏ ÌÁghravikramaÏ 08100423 ciccheda niÌitairbhallairasamprÀptÀn hasanniva 08100431 tasya karmottamaÎ vÁkÍya durmarÍaÏ ÌaktimÀdade 08100433 tÀÎ jvalantÁÎ maholkÀbhÀÎ hastasthÀmacchinaddhariÏ 08100441 tataÏ ÌÂlaÎ tataÏ prÀsaÎ tatastomaramÃÍÊayaÏ 08100443 yadyac chastraÎ samÀdadyÀt sarvaÎ tadacchinadvibhuÏ 08100451 sasarjÀthÀsurÁÎ mÀyÀmantardhÀnagato 'suraÏ 08100453 tataÏ prÀdurabhÂc chailaÏ surÀnÁkopari prabho 08100461 tato nipetustaravo dahyamÀnÀ davÀgninÀ 08100463 ÌilÀÏ saÊaÇkaÌikharÀÌcÂrÉayantyo dviÍadbalam 08100471 mahoragÀÏ samutpeturdandaÌÂkÀÏ savÃÌcikÀÏ 08100473 siÎhavyÀghravarÀhÀÌca mardayanto mahÀgajÀÏ 08100481 yÀtudhÀnyaÌca ÌataÌaÏ ÌÂlahastÀ vivÀsasaÏ 08100483 chindhi bhindhÁti vÀdinyastathÀ rakÍogaÉÀÏ prabho 08100491 tato mahÀghanÀ vyomni gambhÁraparuÍasvanÀÏ 08100493 aÇgÀrÀn mumucurvÀtairÀhatÀÏ stanayitnavaÏ 08100501 sÃÍÊo daityena sumahÀn vahniÏ ÌvasanasÀrathiÏ 08100503 sÀÎvartaka ivÀtyugro vibudhadhvajinÁmadhÀk 08100511 tataÏ samudra udvelaÏ sarvataÏ pratyadÃÌyata 08100513 pracaÉËavÀtairuddhÂta taraÇgÀvartabhÁÍaÉaÏ 08100521 evaÎ daityairmahÀmÀyairalakÍyagatibhÁ raÉe 08100523 sÃjyamÀnÀsu mÀyÀsu viÍeduÏ surasainikÀÏ 08100531 na tatpratividhiÎ yatra vidurindrÀdayo nÃpa 08100533 dhyÀtaÏ prÀdurabhÂt tatra bhagavÀn viÌvabhÀvanaÏ 08100541 tataÏ suparÉÀÎsakÃtÀÇghripallavaÏ | piÌaÇgavÀsÀ navakaÈjalocanaÏ 08100543 adÃÌyatÀÍÊÀyudhabÀhurullasac | chrÁkaustubhÀnarghyakirÁÊakuÉËalaÏ 08100551 tasmin praviÍÊe 'surakÂÊakarmajÀ | mÀyÀ vineÌurmahinÀ mahÁyasaÏ 08100553 svapno yathÀ hi pratibodha Àgate | harismÃtiÏ sarvavipadvimokÍaÉam 08100561 dÃÍÊvÀ mÃdhe garuËavÀhamibhÀrivÀha | Àvidhya ÌÂlamahinodatha kÀlanemiÏ 08100563 tal lÁlayÀ garuËamÂrdhni patadgÃhÁtvÀ | tenÀhanan nÃpa savÀhamariÎ tryadhÁÌaÏ 08100571 mÀlÁ sumÀly atibalau yudhi petaturyac | cakreÉa kÃttaÌirasÀvatha mÀlyavÀÎstam 08100573 Àhatya tigmagadayÀhanadaÉËajendraÎ | tÀvac chiro 'cchinadarernadato 'riÉÀdyaÏ 0811001 ÌrÁÌuka uvÀca 08110011 atho surÀÏ pratyupalabdhacetasaÏ | parasya puÎsaÏ parayÀnukampayÀ 08110013 jaghnurbhÃÌaÎ ÌakrasamÁraÉÀdayas | tÀÎstÀn raÉe yairabhisaÎhatÀÏ purÀ 08110021 vairocanÀya saÎrabdho bhagavÀn pÀkaÌÀsanaÏ 08110023 udayacchadyadÀ vajraÎ prajÀ hÀ heti cukruÌuÏ 08110031 vajrapÀÉistamÀhedaÎ tiraskÃtya puraÏsthitam 08110033 manasvinaÎ susampannaÎ vicarantaÎ mahÀmÃdhe 08110041 naÊavan mÂËha mÀyÀbhirmÀyeÌÀn no jigÁÍasi 08110043 jitvÀ bÀlÀn nibaddhÀkÍÀn naÊo harati taddhanam 08110051 ÀrurukÍanti mÀyÀbhirutsisÃpsanti ye divam 08110053 tÀn dasyÂn vidhunomy ajÈÀn pÂrvasmÀc ca padÀdadhaÏ 08110061 so 'haÎ durmÀyinaste 'dya vajreÉa ÌataparvaÉÀ 08110063 Ìiro hariÍye mandÀtmanghaÊasva jÈÀtibhiÏ saha 0811007 ÌrÁbaliruvÀca 08110071 saÇgrÀme vartamÀnÀnÀÎ kÀlacoditakarmaÉÀm 08110073 kÁrtirjayo 'jayo mÃtyuÏ sarveÍÀÎ syuranukramÀt 08110081 tadidaÎ kÀlaraÌanaÎ jagat paÌyanti sÂrayaÏ 08110083 na hÃÍyanti na Ìocanti tatra yÂyamapaÉËitÀÏ 08110091 na vayaÎ manyamÀnÀnÀmÀtmÀnaÎ tatra sÀdhanam 08110093 giro vaÏ sÀdhuÌocyÀnÀÎ gÃhÉÁmo marmatÀËanÀÏ 0811010 ÌrÁÌuka uvÀca 08110101 ity ÀkÍipya vibhuÎ vÁro nÀrÀcairvÁramardanaÏ 08110103 ÀkarÉapÂrÉairahanadÀkÍepairÀha taÎ punaÏ 08110111 evaÎ nirÀkÃto devo vairiÉÀ tathyavÀdinÀ 08110113 nÀmÃÍyat tadadhikÍepaÎ totrÀhata iva dvipaÏ 08110121 prÀharat kuliÌaÎ tasmÀ amoghaÎ paramardanaÏ 08110123 sayÀno nyapatadbhÂmau chinnapakÍa ivÀcalaÏ 08110131 sakhÀyaÎ patitaÎ dÃÍÊvÀ jambho balisakhaÏ suhÃt 08110133 abhyayÀt sauhÃdaÎ sakhyurhatasyÀpi samÀcaran 08110141 sa siÎhavÀha ÀsÀdya gadÀmudyamya raÎhasÀ 08110143 jatrÀvatÀËayac chakraÎ gajaÎ ca sumahÀbalaÏ 08110151 gadÀprahÀravyathito bhÃÌaÎ vihvalito gajaÏ 08110153 jÀnubhyÀÎ dharaÉÁÎ spÃÍÊvÀ kaÌmalaÎ paramaÎ yayau 08110161 tato ratho mÀtalinÀ haribhirdaÌaÌatairvÃtaÏ 08110163 ÀnÁto dvipamutsÃjya rathamÀruruhe vibhuÏ 08110171 tasya tat pÂjayan karma yanturdÀnavasattamaÏ 08110173 ÌÂlena jvalatÀ taÎ tu smayamÀno 'hanan mÃdhe 08110181 sehe rujaÎ sudurmarÍÀÎ sattvamÀlambya mÀtaliÏ 08110183 indro jambhasya saÇkruddho vajreÉÀpÀharac chiraÏ 08110191 jambhaÎ ÌrutvÀ hataÎ tasya jÈÀtayo nÀradÀdÃÍeÏ 08110193 namuciÌca balaÏ pÀkastatrÀpetustvarÀnvitÀÏ 08110201 vacobhiÏ paruÍairindramardayanto 'sya marmasu 08110203 ÌarairavÀkiran meghÀ dhÀrÀbhiriva parvatam 08110211 harÁn daÌaÌatÀny Àjau haryaÌvasya balaÏ ÌaraiÏ 08110213 tÀvadbhirardayÀmÀsa yugapal laghuhastavÀn 08110221 ÌatÀbhyÀÎ mÀtaliÎ pÀko rathaÎ sÀvayavaÎ pÃthak 08110223 sakÃt sandhÀnamokÍeÉa tadadbhutamabhÂdraÉe 08110231 namuciÏ paÈcadaÌabhiÏ svarÉapuÇkhairmaheÍubhiÏ 08110233 Àhatya vyanadat saÇkhye satoya iva toyadaÏ 08110241 sarvataÏ ÌarakÂÊena ÌakraÎ sarathasÀrathim 08110243 chÀdayÀmÀsurasurÀÏ prÀvÃÊsÂryamivÀmbudÀÏ 08110251 alakÍayantastamatÁva vihvalÀ | vicukruÌurdevagaÉÀÏ sahÀnugÀÏ 08110253 anÀyakÀÏ Ìatrubalena nirjitÀ | vaÉikpathÀ bhinnanavo yathÀrÉave 08110261 tatasturÀÍÀË iÍubaddhapaÈjarÀd | vinirgataÏ sÀÌvarathadhvajÀgraÉÁÏ 08110263 babhau diÌaÏ khaÎ pÃthivÁÎ ca rocayan | svatejasÀ sÂrya iva kÍapÀtyaye 08110271 nirÁkÍya pÃtanÀÎ devaÏ parairabhyarditÀÎ raÉe 08110273 udayacchadripuÎ hantuÎ vajraÎ vajradharo ruÍÀ 08110281 sa tenaivÀÍÊadhÀreÉa ÌirasÁ balapÀkayoÏ 08110283 jÈÀtÁnÀÎ paÌyatÀÎ rÀjan jahÀra janayan bhayam 08110291 namucistadvadhaÎ dÃÍÊvÀ ÌokÀmarÍaruÍÀnvitaÏ 08110293 jighÀÎsurindraÎ nÃpate cakÀra paramodyamam 08110301 aÌmasÀramayaÎ ÌÂlaÎ ghaÉÊÀvaddhemabhÂÍaÉam 08110303 pragÃhyÀbhyadravat kruddho hato 'sÁti vitarjayan 08110305 prÀhiÉoddevarÀjÀya ninadan mÃgarÀË iva 08110311 tadÀpatadgaganatale mahÀjavaÎ | vicicchide haririÍubhiÏ sahasradhÀ 08110313 tamÀhanan nÃpa kuliÌena kandhare | ruÍÀnvitastridaÌapatiÏ Ìiro haran 08110321 na tasya hi tvacamapi vajra Ârjito | bibheda yaÏ surapatinaujaseritaÏ 08110323 tadadbhutaÎ paramativÁryavÃtrabhit | tiraskÃto namuciÌirodharatvacÀ 08110331 tasmÀdindro 'bibhec chatrorvajraÏ pratihato yataÏ 08110333 kimidaÎ daivayogena bhÂtaÎ lokavimohanam 08110341 yena me pÂrvamadrÁÉÀÎ pakÍacchedaÏ prajÀtyaye 08110343 kÃto niviÌatÀÎ bhÀraiÏ patattraiÏ patatÀÎ bhuvi 08110351 tapaÏsÀramayaÎ tvÀÍÊraÎ vÃtro yena vipÀÊitaÏ 08110353 anye cÀpi balopetÀÏ sarvÀstrairakÍatatvacaÏ 08110361 so 'yaÎ pratihato vajro mayÀ mukto 'sure 'lpake 08110363 nÀhaÎ tadÀdade daÉËaÎ brahmatejo 'py akÀraÉam 08110371 iti ÌakraÎ viÍÁdantamÀha vÀg aÌarÁriÉÁ 08110373 nÀyaÎ ÌuÍkairatho nÀrdrairvadhamarhati dÀnavaÏ 08110381 mayÀsmai yadvaro datto mÃtyurnaivÀrdraÌuÍkayoÏ 08110383 ato 'nyaÌcintanÁyaste upÀyo maghavan ripoÏ 08110391 tÀÎ daivÁÎ giramÀkarÉya maghavÀn susamÀhitaÏ 08110393 dhyÀyan phenamathÀpaÌyadupÀyamubhayÀtmakam 08110401 na ÌuÍkeÉa na cÀrdreÉa jahÀra namuceÏ ÌiraÏ 08110403 taÎ tuÍÊuvurmunigaÉÀ mÀlyaiÌcÀvÀkiran vibhum 08110411 gandharvamukhyau jagaturviÌvÀvasuparÀvas 08110413 devadundubhayo nedurnartakyo nanÃturmudÀ 08110421 anye 'py evaÎ pratidvandvÀn vÀyvagnivaruÉÀdayaÏ 08110423 sÂdayÀmÀsurasurÀn mÃgÀn kesariÉo yathÀ 08110431 brahmaÉÀ preÍito devÀn devarÍirnÀrado nÃpa 08110433 vÀrayÀmÀsa vibudhÀn dÃÍÊvÀ dÀnavasaÇkÍayam 0811044 ÌrÁnÀrada uvÀca 08110441 bhavadbhiramÃtaÎ prÀptaÎ nÀrÀyaÉabhujÀÌrayaiÏ 08110443 ÌriyÀ samedhitÀÏ sarva upÀramata vigrahÀt 0811045 ÌrÁÌuka uvÀca 08110451 saÎyamya manyusaÎrambhaÎ mÀnayanto munervacaÏ 08110453 upagÁyamÀnÀnucarairyayuÏ sarve triviÍÊapam 08110461 ye 'vaÌiÍÊÀ raÉe tasmin nÀradÀnumatena te 08110463 baliÎ vipannamÀdÀya astaÎ girimupÀgaman 08110471 tatrÀvinaÍÊÀvayavÀn vidyamÀnaÌirodharÀn 08110473 uÌanÀ jÁvayÀmÀsa saÎjÁvanyÀ svavidyayÀ 08110481 baliÌcoÌanasÀ spÃÍÊaÏ pratyÀpannendriyasmÃtiÏ 08110483 parÀjito 'pi nÀkhidyal lokatattvavicakÍaÉaÏ 0812001 ÌrÁbÀdarÀyaÉiruvÀca 08120011 vÃÍadhvajo niÌamyedaÎ yoÍidrÂpeÉa dÀnavÀn 08120013 mohayitvÀ suragaÉÀn hariÏ somamapÀyayat 08120021 vÃÍamÀruhya giriÌaÏ sarvabhÂtagaÉairvÃtaÏ 08120023 saha devyÀ yayau draÍÊuÎ yatrÀste madhusÂdanaÏ 08120031 sabhÀjito bhagavatÀ sÀdaraÎ somayÀ bhavaÏ 08120033 sÂpaviÍÊa uvÀcedaÎ pratipÂjya smayan harim 0812004 ÌrÁmahÀdeva uvÀca 08120041 devadeva jagadvyÀpin jagadÁÌa jaganmaya 08120043 sarveÍÀmapi bhÀvÀnÀÎ tvamÀtmÀ heturÁÌvaraÏ 08120051 ÀdyantÀvasya yan madhyamidamanyadahaÎ bahiÏ 08120053 yato 'vyayasya naitÀni tat satyaÎ brahma cidbhavÀn 08120061 tavaiva caraÉÀmbhojaÎ ÌreyaskÀmÀ nirÀÌiÍaÏ 08120063 visÃjyobhayataÏ saÇgaÎ munayaÏ samupÀsate 08120071 tvaÎ brahma pÂrÉamamÃtaÎ viguÉaÎ viÌokam 08120073 ÀnandamÀtramavikÀramananyadanyat 08120081 viÌvasya heturudayasthitisaÎyamÀnÀm 08120083 ÀtmeÌvaraÌca tadapekÍatayÀnapekÍaÏ 08120091 ekastvameva sadasaddvayamadvayaÎ ca 08120093 svarÉaÎ kÃtÀkÃtamiveha na vastubhedaÏ 08120101 ajÈÀnatastvayi janairvihito vikalpo 08120103 yasmÀdguÉavyatikaro nirupÀdhikasya 08120111 tvÀÎ brahma kecidavayanty uta dharmameke 08120113 eke paraÎ sadasatoÏ puruÍaÎ pareÌam 08120121 anye 'vayanti navaÌaktiyutaÎ paraÎ tvÀÎ 08120123 kecin mahÀpuruÍamavyayamÀtmatantram 08120131 nÀhaÎ parÀyurÃÍayo na marÁcimukhyÀ 08120133 jÀnanti yadviracitaÎ khalu sattvasargÀÏ 08120011 yanmÀyayÀ muÍitacetasa ÁÌa daitya 08120011 martyÀdayaÏ kimuta ÌaÌvadabhadravÃttÀÏ 08120011 sa tvaÎ samÁhitamadaÏ sthitijanmanÀÌaÎ 08120011 bhÂtehitaÎ ca jagato bhavabandhamokÍau 08120011 vÀyuryathÀ viÌati khaÎ ca carÀcarÀkhyaÎ 08120011 sarvaÎ tadÀtmakatayÀvagamo 'varuntse 08120011 avatÀrÀ mayÀ dÃÍÊÀ ramamÀÉasya te guÉaiÏ 08120011 so 'haÎ taddraÍÊumicchÀmi yat te yoÍidvapurdhÃtam 08120011 yena sammohitÀ daityÀÏ pÀyitÀÌcÀmÃtaÎ surÀÏ 08120011 taddidÃkÍava ÀyÀtÀÏ paraÎ kautÂhalaÎ hi naÏ 0812014 ÌrÁÌuka uvÀca 08120141 evamabhyarthito viÍÉurbhagavÀn ÌÂlapÀÉinÀ 08120143 prahasya bhÀvagambhÁraÎ giriÌaÎ pratyabhÀÍata 0812015 ÌrÁbhagavÀn uvÀca 08120151 kautÂhalÀya daityÀnÀÎ yoÍidveÍo mayÀ dhÃtaÏ 08120153 paÌyatÀ surakÀryÀÉi gate pÁyÂÍabhÀjane 08120161 tat te 'haÎ darÌayiÍyÀmi didÃkÍoÏ surasattama 08120163 kÀminÀÎ bahu mantavyaÎ saÇkalpaprabhavodayam 0812017 ÌrÁÌuka uvÀca 08120171 iti bruvÀÉo bhagavÀÎstatraivÀntaradhÁyata 08120173 sarvataÌcÀrayaÎÌcakÍurbhava Àste sahomayÀ 08120181 tato dadarÌopavane varastriyaÎ | vicitrapuÍpÀruÉapallavadrume 08120183 vikrÁËatÁÎ kandukalÁlayÀ lasad | dukÂlaparyastanitambamekhalÀm 08120191 Àvartanodvartanakampitastana | prakÃÍÊahÀrorubharaiÏ pade pade 08120193 prabhajyamÀnÀmiva madhyataÌcalat | padapravÀlaÎ nayatÁÎ tatastataÏ 08120201 dikÍu bhramatkandukacÀpalairbhÃÌaÎ | prodvignatÀrÀyatalolalocanÀm 08120203 svakarÉavibhrÀjitakuÉËalollasat | kapolanÁlÀlakamaÉËitÀnanÀm 08120211 ÌlathaddukÂlaÎ kabarÁÎ ca vicyutÀÎ | sannahyatÁÎ vÀmakareÉa valgunÀ 08120213 vinighnatÁmanyakareÉa kandukaÎ | vimohayantÁÎ jagadÀtmamÀyayÀ 08120221 tÀÎ vÁkÍya deva iti kandukalÁlayeÍad | vrÁËÀsphuÊasmitavisÃÍÊakaÊÀkÍamuÍÊaÏ 08120223 strÁprekÍaÉapratisamÁkÍaÉavihvalÀtmÀ | nÀtmÀnamantika umÀÎ svagaÉÀÎÌca veda 08120231 tasyÀÏ karÀgrÀt sa tu kanduko yadÀ | gato vidÂraÎ tamanuvrajatstriyÀÏ 08120233 vÀsaÏ sasÂtraÎ laghu mÀruto 'harad | bhavasya devasya kilÀnupaÌyataÏ 08120241 evaÎ tÀÎ rucirÀpÀÇgÁÎ darÌanÁyÀÎ manoramÀm 08120243 dÃÍÊvÀ tasyÀÎ manaÌcakre viÍajjantyÀÎ bhavaÏ kila 08120251 tayÀpahÃtavijÈÀnastatkÃtasmaravihvalaÏ 08120253 bhavÀnyÀ api paÌyantyÀ gatahrÁstatpadaÎ yayau 08120261 sÀ tamÀyÀntamÀlokya vivastrÀ vrÁËitÀ bhÃÌam 08120263 nilÁyamÀnÀ vÃkÍeÍu hasantÁ nÀnvatiÍÊhata 08120271 tÀmanvagacchadbhagavÀn bhavaÏ pramuÍitendriyaÏ 08120273 kÀmasya ca vaÌaÎ nÁtaÏ kareÉumiva yÂthapaÏ 08120281 so 'nuvrajyÀtivegena gÃhÁtvÀnicchatÁÎ striyam 08120283 keÌabandha upÀnÁya bÀhubhyÀÎ pariÍasvaje 08120291 sopagÂËhÀ bhagavatÀ kariÉÀ kariÉÁ yathÀ 08120293 itastataÏ prasarpantÁ viprakÁrÉaÌiroruhÀ 08120301 ÀtmÀnaÎ mocayitvÀÇga surarÍabhabhujÀntarÀt 08120303 prÀdravat sÀ pÃthuÌroÉÁ mÀyÀ devavinirmitÀ 08120311 tasyÀsau padavÁÎ rudro viÍÉoradbhutakarmaÉaÏ 08120313 pratyapadyata kÀmena vairiÉeva vinirjitaÏ 08120321 tasyÀnudhÀvato retaÌcaskandÀmogharetasaÏ 08120323 ÌuÍmiÉo yÂthapasyeva vÀsitÀmanudhÀvataÏ 08120331 yatra yatrÀpatan mahyÀÎ retastasya mahÀtmanaÏ 08120333 tÀni rÂpyasya hemnaÌca kÍetrÀÉy Àsan mahÁpate 08120341 saritsaraÏsu ÌaileÍu vaneÍÂpavaneÍu ca 08120343 yatra kva cÀsannÃÍayastatra sannihito haraÏ 08120351 skanne retasi so 'paÌyadÀtmÀnaÎ devamÀyayÀ 08120353 jaËÁkÃtaÎ nÃpaÌreÍÊha sannyavartata kaÌmalÀt 08120361 athÀvagatamÀhÀtmya Àtmano jagadÀtmanaÏ 08120363 aparijÈeyavÁryasya na mene tadu hÀdbhutam 08120371 tamaviklavamavrÁËamÀlakÍya madhusÂdanaÏ 08120373 uvÀca paramaprÁto bibhrat svÀÎ pauruÍÁÎ tanum 0812038 ÌrÁbhagavÀn uvÀca 08120381 diÍÊyÀ tvaÎ vibudhaÌreÍÊha svÀÎ niÍÊhÀmÀtmanÀ sthitaÏ 08120383 yan me strÁrÂpayÀ svairaÎ mohito 'py aÇga mÀyayÀ 08120391 ko nu me 'titaren mÀyÀÎ viÍaktastvadÃte pumÀn 08120393 tÀÎstÀn visÃjatÁÎ bhÀvÀn dustarÀmakÃtÀtmabhiÏ 08120401 seyaÎ guÉamayÁ mÀyÀ na tvÀmabhibhaviÍyati 08120403 mayÀ sametÀ kÀlena kÀlarÂpeÉa bhÀgaÌaÏ 0812041 ÌrÁÌuka uvÀca 08120411 evaÎ bhagavatÀ rÀjan ÌrÁvatsÀÇkena satkÃtaÏ 08120413 Àmantrya taÎ parikramya sagaÉaÏ svÀlayaÎ yayau 08120421 ÀtmÀÎÌabhÂtÀÎ tÀÎ mÀyÀÎ bhavÀnÁÎ bhagavÀn bhavaÏ 08120423 sammatÀmÃÍimukhyÀnÀÎ prÁtyÀcaÍÊÀtha bhÀrata 08120431 ayi vyapaÌyastvamajasya mÀyÀÎ | parasya puÎsaÏ paradevatÀyÀÏ 08120433 ahaÎ kalÀnÀmÃÍabho 'pi muhye | yayÀvaÌo 'nye kimutÀsvatantrÀÏ 08120441 yaÎ mÀmapÃcchastvamupetya yogÀt | samÀsahasrÀnta upÀrataÎ vai 08120443 sa eÍa sÀkÍÀt puruÍaÏ purÀÉo | na yatra kÀlo viÌate na vedaÏ 0812045 ÌrÁÌuka uvÀca 08120451 iti te 'bhihitastÀta vikramaÏ ÌÀrÇgadhanvanaÏ 08120453 sindhornirmathane yena dhÃtaÏ pÃÍÊhe mahÀcalaÏ 08120461 etan muhuÏ kÁrtayato 'nuÌÃÉvato | na riÍyate jÀtu samudyamaÏ kvacit 08120463 yaduttamaÌlokaguÉÀnuvarÉanaÎ | samastasaÎsÀrapariÌramÀpaham 08120471 asadaviÍayamaÇghriÎ bhÀvagamyaÎ prapannÀn 08120473 amÃtamamaravaryÀn ÀÌayat sindhumathyam 08120473 kapaÊayuvativeÍo mohayan yaÏ surÀrÁÎs 08120474 tamahamupasÃtÀnÀÎ kÀmapÂraÎ nato 'smi 0813001 ÌrÁÌuka uvÀca 08130011 manurvivasvataÏ putraÏ ÌrÀddhadeva iti ÌrutaÏ 08130013 saptamo vartamÀno yastadapatyÀni me ÌÃÉu 08130021 ikÍvÀkurnabhagaÌcaiva dhÃÍÊaÏ ÌaryÀtireva ca 08130023 nariÍyanto 'tha nÀbhÀgaÏ saptamo diÍÊa ucyate 08130031 tarÂÍaÌca pÃÍadhraÌca daÌamo vasumÀn smÃtaÏ 08130033 manorvaivasvatasyaite daÌaputrÀÏ parantapa 08130041 ÀdityÀ vasavo rudrÀ viÌvedevÀ marudgaÉÀÏ 08130043 aÌvinÀvÃbhavo rÀjannindrasteÍÀÎ purandaraÏ 08130051 kaÌyapo 'trirvasiÍÊhaÌca viÌvÀmitro 'tha gautamaÏ 08130053 jamadagnirbharadvÀja iti saptarÍayaÏ smÃtÀÏ 08130061 atrÀpi bhagavajjanma kaÌyapÀdaditerabhÂt 08130063 ÀdityÀnÀmavarajo viÍÉurvÀmanarÂpadhÃk 08130071 saÇkÍepato mayoktÀni saptamanvantarÀÉi te 08130073 bhaviÍyÀÉy atha vakÍyÀmi viÍÉoÏ ÌaktyÀnvitÀni ca 08130081 vivasvataÌca dve jÀye viÌvakarmasute ubhe 08130083 saÎjÈÀ chÀyÀ ca rÀjendra ye prÀg abhihite tava 08130091 tÃtÁyÀÎ vaËavÀmeke tÀsÀÎ saÎjÈÀsutÀstrayaÏ 08130093 yamo yamÁ ÌrÀddhadevaÌchÀyÀyÀÌca sutÀn chÃÉu 08130101 sÀvarÉistapatÁ kanyÀ bhÀryÀ saÎvaraÉasya yÀ 08130103 ÌanaiÌcarastÃtÁyo 'bhÂdaÌvinau vaËavÀtmajau 08130111 aÍÊame 'ntara ÀyÀte sÀvarÉirbhavitÀ manuÏ 08130113 nirmokavirajaskÀdyÀÏ sÀvarÉitanayÀ nÃpa 08130121 tatra devÀÏ sutapaso virajÀ amÃtaprabhÀÏ 08130123 teÍÀÎ virocanasuto balirindro bhaviÍyati 08130131 dattvemÀÎ yÀcamÀnÀya viÍÉave yaÏ padatrayam 08130133 rÀddhamindrapadaÎ hitvÀ tataÏ siddhimavÀpsyati 08130141 yo 'sau bhagavatÀ baddhaÏ prÁtena sutale punaÏ 08130143 niveÌito 'dhike svargÀdadhunÀste svarÀË iva 08130151 gÀlavo dÁptimÀn rÀmo droÉaputraÏ kÃpastathÀ 08130153 ÃÍyaÌÃÇgaÏ pitÀsmÀkaÎ bhagavÀn bÀdarÀyaÉaÏ 08130161 ime saptarÍayastatra bhaviÍyanti svayogataÏ 08130163 idÀnÁmÀsate rÀjan sve sva ÀÌramamaÉËale 08130171 devaguhyÀt sarasvatyÀÎ sÀrvabhauma iti prabhuÏ 08130173 sthÀnaÎ purandarÀddhÃtvÀ balaye dÀsyatÁÌvaraÏ 08130181 navamo dakÍasÀvarÉirmanurvaruÉasambhavaÏ 08130183 bhÂtaketurdÁptaketurity ÀdyÀstatsutÀ nÃpa 08130191 pÀrÀmarÁcigarbhÀdyÀ devÀ indro 'dbhutaÏ smÃtaÏ 08130193 dyutimatpramukhÀstatra bhaviÍyanty ÃÍayastataÏ 08130201 ÀyuÍmato 'mbudhÀrÀyÀmÃÍabho bhagavatkalÀ 08130203 bhavitÀ yena saÎrÀddhÀÎ trilokÁÎ bhokÍyate 'dbhutaÏ 08130211 daÌamo brahmasÀvarÉirupaÌlokasuto manuÏ 08130213 tatsutÀ bhÂriÍeÉÀdyÀ haviÍmat pramukhÀ dvijÀÏ 08130221 haviÍmÀn sukÃtaÏ satyo jayo mÂrtistadÀ dvijÀÏ 08130223 suvÀsanaviruddhÀdyÀ devÀÏ ÌambhuÏ sureÌvaraÏ 08130231 viÍvakseno viÍÂcyÀÎ tu ÌambhoÏ sakhyaÎ kariÍyati 08130233 jÀtaÏ svÀÎÌena bhagavÀn gÃhe viÌvasÃjo vibhuÏ 08130241 manurvai dharmasÀvarÉirekÀdaÌama ÀtmavÀn 08130243 anÀgatÀstatsutÀÌca satyadharmÀdayo daÌa 08130251 vihaÇgamÀÏ kÀmagamÀ nirvÀÉarucayaÏ surÀÏ 08130253 indraÌca vaidhÃtasteÍÀmÃÍayaÌcÀruÉÀdayaÏ 08130261 Àryakasya sutastatra dharmaseturiti smÃtaÏ 08130263 vaidhÃtÀyÀÎ hareraÎÌastrilokÁÎ dhÀrayiÍyati 08130271 bhavitÀ rudrasÀvarÉÁ rÀjan dvÀdaÌamo manuÏ 08130273 devavÀn upadevaÌca devaÌreÍÊhÀdayaÏ sutÀÏ 08130281 ÃtadhÀmÀ ca tatrendro devÀÌca haritÀdayaÏ 08130283 ÃÍayaÌca tapomÂrtistapasvy ÀgnÁdhrakÀdayaÏ 08130291 svadhÀmÀkhyo hareraÎÌaÏ sÀdhayiÍyati tanmanoÏ 08130293 antaraÎ satyasahasaÏ sunÃtÀyÀÏ suto vibhuÏ 08130301 manustrayodaÌo bhÀvyo devasÀvarÉirÀtmavÀn 08130303 citrasenavicitrÀdyÀ devasÀvarÉidehajÀÏ 08130311 devÀÏ sukarmasutrÀma saÎjÈÀ indro divaspatiÏ 08130313 nirmokatattvadarÌÀdyÀ bhaviÍyanty ÃÍayastadÀ 08130321 devahotrasya tanaya upahartÀ divaspateÏ 08130323 yogeÌvaro hareraÎÌo bÃhatyÀÎ sambhaviÍyati 08130331 manurvÀ indrasÀvarÉiÌcaturdaÌama eÍyati 08130333 urugambhÁrabudhÀdyÀ indrasÀvarÉivÁryajÀÏ 08130341 pavitrÀÌcÀkÍuÍÀ devÀÏ Ìucirindro bhaviÍyati 08130343 agnirbÀhuÏ ÌuciÏ Ìuddho mÀgadhÀdyÀstapasvinaÏ 08130351 satrÀyaÉasya tanayo bÃhadbhÀnustadÀ hariÏ 08130353 vitÀnÀyÀÎ mahÀrÀja kriyÀtantÂn vitÀyitÀ 08130361 rÀjaÎÌcaturdaÌaitÀni trikÀlÀnugatÀni te 08130363 proktÀny ebhirmitaÏ kalpo yugasÀhasraparyayaÏ 0814001 ÌrÁrÀjovÀca 08140011 manvantareÍu bhagavan yathÀ manvÀdayastvime 08140013 yasmin karmaÉi ye yena niyuktÀstadvadasva me 0814002 ÌrÁÃÍiruvÀca 08140021 manavo manuputrÀÌca munayaÌca mahÁpate 08140023 indrÀÏ suragaÉÀÌcaiva sarve puruÍaÌÀsanÀÏ 08140031 yajÈÀdayo yÀÏ kathitÀÏ pauruÍyastanavo nÃpa 08140033 manvÀdayo jagadyÀtrÀÎ nayanty ÀbhiÏ pracoditÀÏ 08140041 caturyugÀnte kÀlena grastÀn chrutigaÉÀn yathÀ 08140043 tapasÀ ÃÍayo 'paÌyan yato dharmaÏ sanÀtanaÏ 08140051 tato dharmaÎ catuÍpÀdaÎ manavo hariÉoditÀÏ 08140053 yuktÀÏ saÈcÀrayanty addhÀ sve sve kÀle mahÁÎ nÃpa 08140061 pÀlayanti prajÀpÀlÀ yÀvadantaÎ vibhÀgaÌaÏ 08140063 yajÈabhÀgabhujo devÀ ye ca tatrÀnvitÀÌca taiÏ 08140071 indro bhagavatÀ dattÀÎ trailokyaÌriyamÂrjitÀm 08140073 bhuÈjÀnaÏ pÀti lokÀÎstrÁn kÀmaÎ loke pravarÍati 08140081 jÈÀnaÎ cÀnuyugaÎ brÂte hariÏ siddhasvarÂpadhÃk 08140083 ÃÍirÂpadharaÏ karma yogaÎ yogeÌarÂpadhÃk 08140091 sargaÎ prajeÌarÂpeÉa dasyÂn hanyÀt svarÀËvapuÏ 08140093 kÀlarÂpeÉa sarveÍÀmabhÀvÀya pÃthag guÉaÏ 08140101 stÂyamÀno janairebhirmÀyayÀ nÀmarÂpayÀ 08140103 vimohitÀtmabhirnÀnÀ darÌanairna ca dÃÌyate 08140111 etat kalpavikalpasya pramÀÉaÎ parikÁrtitam 08140113 yatra manvantarÀÉy ÀhuÌcaturdaÌa purÀvidaÏ 0815001 ÌrÁrÀjovÀca 08150011 baleÏ padatrayaÎ bhÂmeÏ kasmÀddharirayÀcata 08150013 bhÂteÌvaraÏ kÃpaÉaval labdhÀrtho 'pi babandha tam 08150021 etadveditumicchÀmo mahat kautÂhalaÎ hi naÏ 08150023 yajÈeÌvarasya pÂrÉasya bandhanaÎ cÀpy anÀgasaÏ 0815003 ÌrÁÌuka uvÀca 08150031 parÀjitaÌrÁrasubhiÌca hÀpito | hÁndreÉa rÀjan bhÃgubhiÏ sa jÁvitaÏ 08150033 sarvÀtmanÀ tÀn abhajadbhÃgÂn baliÏ | ÌiÍyo mahÀtmÀrthanivedanena 08150041 taÎ brÀhmaÉÀ bhÃgavaÏ prÁyamÀÉÀ | ayÀjayan viÌvajitÀ triÉÀkam 08150043 jigÁÍamÀÉaÎ vidhinÀbhiÍicya | mahÀbhiÍekeÉa mahÀnubhÀvÀÏ 08150051 tato rathaÏ kÀÈcanapaÊÊanaddho | hayÀÌca haryaÌvaturaÇgavarÉÀÏ 08150053 dhvajaÌca siÎhena virÀjamÀno | hutÀÌanÀdÀsa havirbhiriÍÊÀt 08150061 dhanuÌca divyaÎ puraÊopanaddhaÎ | tÂÉÀvariktau kavacaÎ ca divyam 08150063 pitÀmahastasya dadau ca mÀlÀm | amlÀnapuÍpÀÎ jalajaÎ ca ÌukraÏ 08150071 evaÎ sa viprÀrjitayodhanÀrthas | taiÏ kalpitasvastyayano 'tha viprÀn 08150073 pradakÍiÉÁkÃtya kÃtapraÉÀmaÏ | prahrÀdamÀmantrya namaÌcakÀra 08150081 athÀruhya rathaÎ divyaÎ bhÃgudattaÎ mahÀrathaÏ 08150083 susragdharo 'tha sannahya dhanvÁ khaËgÁ dhÃteÍudhiÏ 08150091 hemÀÇgadalasadbÀhuÏ sphuranmakarakuÉËalaÏ 08150093 rarÀja rathamÀrÂËho dhiÍÉyastha iva havyavÀÊ 08150101 tulyaiÌvaryabalaÌrÁbhiÏ svayÂthairdaityayÂthapaiÏ 08150103 pibadbhiriva khaÎ dÃgbhirdahadbhiÏ paridhÁn iva 08150111 vÃto vikarÍan mahatÁmÀsurÁÎ dhvajinÁÎ vibhuÏ 08150113 yayÀvindrapurÁÎ svÃddhÀÎ kampayanniva rodasÁ 08150121 ramyÀmupavanodyÀnaiÏ ÌrÁmadbhirnandanÀdibhiÏ 08150123 kÂjadvihaÇgamithunairgÀyanmattamadhuvrataiÏ 08150131 pravÀlaphalapuÍporu bhÀraÌÀkhÀmaradrumaiÏ 08150133 haÎsasÀrasacakrÀhva kÀraÉËavakulÀkulÀÏ 08150135 nalinyo yatra krÁËanti pramadÀÏ surasevitÀÏ 08150141 ÀkÀÌagaÇgayÀ devyÀ vÃtÀÎ parikhabhÂtayÀ 08150143 prÀkÀreÉÀgnivarÉena sÀÊÊÀlenonnatena ca 08150151 rukmapaÊÊakapÀÊaiÌca dvÀraiÏ sphaÊikagopuraiÏ 08150153 juÍÊÀÎ vibhaktaprapathÀÎ viÌvakarmavinirmitÀm 08150161 sabhÀcatvararathyÀËhyÀÎ vimÀnairnyarbudairyutÀm 08150163 ÌÃÇgÀÊakairmaÉimayairvajravidrumavedibhiÏ 08150171 yatra nityavayorÂpÀÏ ÌyÀmÀ virajavÀsasaÏ 08150173 bhrÀjante rÂpavannÀryo hy arcirbhiriva vahnayaÏ 08150181 surastrÁkeÌavibhraÍÊa navasaugandhikasrajÀm 08150183 yatrÀmodamupÀdÀya mÀrga ÀvÀti mÀrutaÏ 08150191 hemajÀlÀkÍanirgacchad dhÂmenÀgurugandhinÀ 08150193 pÀÉËureÉa praticchanna mÀrge yÀnti surapriyÀÏ 08150201 muktÀvitÀnairmaÉihemaketubhir | nÀnÀpatÀkÀvalabhÁbhirÀvÃtÀm 08150203 ÌikhaÉËipÀrÀvatabhÃÇganÀditÀÎ | vaimÀnikastrÁkalagÁtamaÇgalÀm 08150211 mÃdaÇgaÌaÇkhÀnakadundubhisvanaiÏ | satÀlavÁÉÀmurajeÍÊaveÉubhiÏ 08150213 nÃtyaiÏ savÀdyairupadevagÁtakair | manoramÀÎ svaprabhayÀ jitaprabhÀm 08150221 yÀÎ na vrajanty adharmiÍÊhÀÏ khalÀ bhÂtadruhaÏ ÌaÊhÀÏ 08150223 mÀninaÏ kÀmino lubdhÀ ebhirhÁnÀ vrajanti yat 08150231 tÀÎ devadhÀnÁÎ sa varÂthinÁpatir | bahiÏ samantÀdrurudhe pÃtanyayÀ 08150233 ÀcÀryadattaÎ jalajaÎ mahÀsvanaÎ | dadhmau prayuÈjan bhayamindrayoÍitÀm 08150241 maghavÀÎstamabhipretya baleÏ paramamudyamam 08150243 sarvadevagaÉopeto gurumetaduvÀca ha 08150251 bhagavannudyamo bhÂyÀn balernaÏ pÂrvavairiÉaÏ 08150253 aviÍahyamimaÎ manye kenÀsÁt tejasorjitaÏ 08150261 nainaÎ kaÌcit kuto vÀpi prativyoËhumadhÁÌvaraÏ 08150263 pibanniva mukhenedaÎ lihanniva diÌo daÌa 08150265 dahanniva diÌo dÃgbhiÏ saÎvartÀgnirivotthitaÏ 08150271 brÂhi kÀraÉametasya durdharÍatvasya madripoÏ 08150273 ojaÏ saho balaÎ tejo yata etat samudyamaÏ 0815028 ÌrÁgururuvÀca 08150281 jÀnÀmi maghavan chatrorunnaterasya kÀraÉam 08150283 ÌiÍyÀyopabhÃtaÎ tejo bhÃgubhirbrahmavÀdibhiÏ 08150291 ojasvinaÎ baliÎ jetuÎ na samartho 'sti kaÌcana 08150293 bhavadvidho bhavÀn vÀpi varjayitveÌvaraÎ harim 08150301 vijeÍyati na ko 'py enaÎ brahmatejaÏsamedhitam 08150303 nÀsya ÌaktaÏ puraÏ sthÀtuÎ kÃtÀntasya yathÀ janÀÏ 08150311 tasmÀn nilayamutsÃjya yÂyaÎ sarve triviÍÊapam 08150313 yÀta kÀlaÎ pratÁkÍanto yataÏ ÌatrorviparyayaÏ 08150321 eÍa viprabalodarkaÏ sampraty ÂrjitavikramaÏ 08150323 teÍÀmevÀpamÀnena sÀnubandho vinaÇkÍyati 08150331 evaÎ sumantritÀrthÀste guruÉÀrthÀnudarÌinÀ 08150333 hitvÀ triviÍÊapaÎ jagmurgÁrvÀÉÀÏ kÀmarÂpiÉaÏ 08150341 deveÍvatha nilÁneÍu balirvairocanaÏ purÁm 08150343 devadhÀnÁmadhiÍÊhÀya vaÌaÎ ninye jagattrayam 08150351 taÎ viÌvajayinaÎ ÌiÍyaÎ bhÃgavaÏ ÌiÍyavatsalÀÏ 08150353 Ìatena hayamedhÀnÀmanuvratamayÀjayan 08150361 tatastadanubhÀvena bhuvanatrayaviÌrutÀm 08150363 kÁrtiÎ dikÍuvitanvÀnaÏ sa reja uËurÀË iva 08150371 bubhuje ca ÌriyaÎ svÃddhÀÎ dvijadevopalambhitÀm 08150373 kÃtakÃtyamivÀtmÀnaÎ manyamÀno mahÀmanÀÏ 0816001 ÌrÁÌuka uvÀca 08160011 evaÎ putreÍu naÍÊeÍu devamÀtÀditistadÀ 08160013 hÃte triviÍÊape daityaiÏ paryatapyadanÀthavat 08160021 ekadÀ kaÌyapastasyÀ ÀÌramaÎ bhagavÀn agÀt 08160023 nirutsavaÎ nirÀnandaÎ samÀdhervirataÌcirÀt 08160031 sa patnÁÎ dÁnavadanÀÎ kÃtÀsanaparigrahaÏ 08160033 sabhÀjito yathÀnyÀyamidamÀha kurÂdvaha 08160041 apy abhadraÎ na viprÀÉÀÎ bhadre loke 'dhunÀgatam 08160043 na dharmasya na lokasya mÃtyoÌchandÀnuvartinaÏ 08160051 api vÀkuÌalaÎ kiÈcidgÃheÍu gÃhamedhini 08160053 dharmasyÀrthasya kÀmasya yatra yogo hy ayoginÀm 08160061 api vÀtithayo 'bhyetya kuÊumbÀsaktayÀ tvayÀ 08160063 gÃhÀdapÂjitÀ yÀtÀÏ pratyutthÀnena vÀ kvacit 08160071 gÃheÍu yeÍvatithayo nÀrcitÀÏ salilairapi 08160073 yadi niryÀnti te nÂnaÎ pherurÀjagÃhopamÀÏ 08160081 apy agnayastu velÀyÀÎ na hutÀ haviÍÀ sati 08160083 tvayodvignadhiyÀ bhadre proÍite mayi karhicit 08160091 yatpÂjayÀ kÀmadughÀn yÀti lokÀn gÃhÀnvitaÏ 08160093 brÀhmaÉo 'gniÌca vai viÍÉoÏ sarvadevÀtmano mukham 08160101 api sarve kuÌalinastava putrÀ manasvini 08160103 lakÍaye 'svasthamÀtmÀnaÎ bhavatyÀ lakÍaÉairaham 0816011 ÌrÁaditiruvÀca 08160111 bhadraÎ dvijagavÀÎ brahman dharmasyÀsya janasya ca 08160113 trivargasya paraÎ kÍetraÎ gÃhamedhin gÃhÀ ime 08160121 agnayo 'tithayo bhÃtyÀ bhikÍavo ye ca lipsavaÏ 08160123 sarvaÎ bhagavato brahmannanudhyÀnÀn na riÍyati 08160131 ko nu me bhagavan kÀmo na sampadyeta mÀnasaÏ 08160133 yasyÀ bhavÀn prajÀdhyakÍa evaÎ dharmÀn prabhÀÍate 08160141 tavaiva mÀrÁca manaÏÌarÁrajÀÏ | prajÀ imÀÏ sattvarajastamojuÍaÏ 08160143 samo bhavÀÎstÀsvasurÀdiÍu prabho | tathÀpi bhaktaÎ bhajate maheÌvaraÏ 08160151 tasmÀdÁÌa bhajantyÀ me ÌreyaÌcintaya suvrata 08160153 hÃtaÌriyo hÃtasthÀnÀn sapatnaiÏ pÀhi naÏ prabho 08160161 parairvivÀsitÀ sÀhaÎ magnÀ vyasanasÀgare 08160163 aiÌvaryaÎ ÌrÁryaÌaÏ sthÀnaÎ hÃtÀni prabalairmama 08160171 yathÀ tÀni punaÏ sÀdho prapadyeran mamÀtmajÀÏ 08160173 tathÀ vidhehi kalyÀÉaÎ dhiyÀ kalyÀÉakÃttama 0816018 ÌrÁÌuka uvÀca 08160181 evamabhyarthito 'dityÀ kastÀmÀha smayanniva 08160183 aho mÀyÀbalaÎ viÍÉoÏ snehabaddhamidaÎ jagat 08160191 kva deho bhautiko 'nÀtmÀ kva cÀtmÀ prakÃteÏ paraÏ 08160193 kasya ke patiputrÀdyÀ moha eva hi kÀraÉam 08160201 upatiÍÊhasva puruÍaÎ bhagavantaÎ janÀrdanam 08160203 sarvabhÂtaguhÀvÀsaÎ vÀsudevaÎ jagadgurum 08160211 sa vidhÀsyati te kÀmÀn harirdÁnÀnukampanaÏ 08160213 amoghÀ bhagavadbhaktirnetareti matirmama 0816022 ÌrÁaditiruvÀca 08160221 kenÀhaÎ vidhinÀ brahmannupasthÀsye jagatpatim 08160223 yathÀ me satyasaÇkalpo vidadhyÀt sa manoratham 08160231 ÀdiÌa tvaÎ dvijaÌreÍÊha vidhiÎ tadupadhÀvanam 08160231 ÀÌu tuÍyati me devaÏ sÁdantyÀÏ saha putrakaiÏ 0816024 ÌrÁkaÌyapa uvÀca 08160241 etan me bhagavÀn pÃÍÊaÏ prajÀkÀmasya padmajaÏ 08160243 yadÀha te pravakÍyÀmi vrataÎ keÌavatoÍaÉam 08160251 phÀlgunasyÀmale pakÍe dvÀdaÌÀhaÎ payovratam 08160253 arcayedaravindÀkÍaÎ bhaktyÀ paramayÀnvitaÏ 08160261 sinÁvÀlyÀÎ mÃdÀlipya snÀyÀt kroËavidÁrÉayÀ 08160263 yadi labhyeta vai srotasy etaÎ mantramudÁrayet 08160271 tvaÎ devy ÀdivarÀheÉa rasÀyÀÏ sthÀnamicchatÀ 08160273 uddhÃtÀsi namastubhyaÎ pÀpmÀnaÎ me praÉÀÌaya 08160281 nirvartitÀtmaniyamo devamarcet samÀhitaÏ 08160283 arcÀyÀÎ sthaÉËile sÂrye jale vahnau gurÀvapi 08160291 namastubhyaÎ bhagavate puruÍÀya mahÁyase 08160293 sarvabhÂtanivÀsÀya vÀsudevÀya sÀkÍiÉe 08160301 namo 'vyaktÀya sÂkÍmÀya pradhÀnapuruÍÀya ca 08160303 caturviÎÌadguÉajÈÀya guÉasaÇkhyÀnahetave 08160311 namo dviÌÁrÍÉe tripade catuÏÌÃÇgÀya tantave 08160313 saptahastÀya yajÈÀya trayÁvidyÀtmane namaÏ 08160321 namaÏ ÌivÀya rudrÀya namaÏ ÌaktidharÀya ca 08160323 sarvavidyÀdhipataye bhÂtÀnÀÎ pataye namaÏ 08160331 namo hiraÉyagarbhÀya prÀÉÀya jagadÀtmane 08160333 yogaiÌvaryaÌarÁrÀya namaste yogahetave 08160341 namasta ÀdidevÀya sÀkÍibhÂtÀya te namaÏ 08160343 nÀrÀyaÉÀya ÃÍaye narÀya haraye namaÏ 08160351 namo marakataÌyÀma vapuÍe 'dhigataÌriye 08160353 keÌavÀya namastubhyaÎ namaste pÁtavÀsase 08160361 tvaÎ sarvavaradaÏ puÎsÀÎ vareÉya varadarÍabha 08160363 ataste Ìreyase dhÁrÀÏ pÀdareÉumupÀsate 08160371 anvavartanta yaÎ devÀÏ ÌrÁÌca tatpÀdapadmayoÏ 08160373 spÃhayanta ivÀmodaÎ bhagavÀn me prasÁdatÀm 08160381 etairmantrairhÃÍÁkeÌamÀvÀhanapuraskÃtam 08160383 arcayec chraddhayÀ yuktaÏ pÀdyopasparÌanÀdibhiÏ 08160391 arcitvÀ gandhamÀlyÀdyaiÏ payasÀ snapayedvibhum 08160393 vastropavÁtÀbharaÉa pÀdyopasparÌanaistataÏ 08160395 gandhadhÂpÀdibhiÌcÀrceddvÀdaÌÀkÍaravidyayÀ 08160401 ÌÃtaÎ payasi naivedyaÎ ÌÀlyannaÎ vibhave sati 08160403 sasarpiÏ saguËaÎ dattvÀ juhuyÀn mÂlavidyayÀ 08160411 niveditaÎ tadbhaktÀya dadyÀdbhuÈjÁta vÀ svayam 08160413 dattvÀcamanamarcitvÀ tÀmbÂlaÎ ca nivedayet 08160421 japedaÍÊottaraÌataÎ stuvÁta stutibhiÏ prabhum 08160423 kÃtvÀ pradakÍiÉaÎ bhÂmau praÉameddaÉËavan mudÀ 08160431 kÃtvÀ Ìirasi taccheÍÀÎ devamudvÀsayet tataÏ 08160433 dvyavarÀn bhojayedviprÀn pÀyasena yathocitam 08160441 bhuÈjÁta tairanujÈÀtaÏ seÍÊaÏ ÌeÍaÎ sabhÀjitaiÏ 08160443 brahmacÀry atha tadrÀtryÀÎ Ìvo bhÂte prathame 'hani 08160451 snÀtaÏ Ìuciryathoktena vidhinÀ susamÀhitaÏ 08160453 payasÀ snÀpayitvÀrcedyÀvadvratasamÀpanam 08160461 payobhakÍo vratamidaÎ caredviÍÉvarcanÀdÃtaÏ 08160463 pÂrvavaj juhuyÀdagniÎ brÀhmaÉÀÎÌcÀpi bhojayet 08160471 evaÎ tvaharahaÏ kuryÀddvÀdaÌÀhaÎ payovratam 08160473 harerÀrÀdhanaÎ homamarhaÉaÎ dvijatarpaÉam 08160481 pratipaddinamÀrabhya yÀvac chuklatrayodaÌÁm 08160483 brahmacaryamadhaÏsvapnaÎ snÀnaÎ triÍavaÉaÎ caret 08160491 varjayedasadÀlÀpaÎ bhogÀn uccÀvacÀÎstathÀ 08160493 ahiÎsraÏ sarvabhÂtÀnÀÎ vÀsudevaparÀyaÉaÏ 08160501 trayodaÌyÀmatho viÍÉoÏ snapanaÎ paÈcakairvibhoÏ 08160503 kÀrayec chÀstradÃÍÊena vidhinÀ vidhikovidaiÏ 08160511 pÂjÀÎ ca mahatÁÎ kuryÀdvittaÌÀÊhyavivarjitaÏ 08160513 caruÎ nirÂpya payasi ÌipiviÍÊÀya viÍÉave 08160521 sÂktena tena puruÍaÎ yajeta susamÀhitaÏ 08160523 naivedyaÎ cÀtiguÉavaddadyÀt puruÍatuÍÊidam 08160531 ÀcÀryaÎ jÈÀnasampannaÎ vastrÀbharaÉadhenubhiÏ 08160533 toÍayedÃtvijaÌcaiva tadviddhy ÀrÀdhanaÎ hareÏ 08160541 bhojayet tÀn guÉavatÀ sadannena Ìucismite 08160543 anyÀÎÌca brÀhmaÉÀn chaktyÀ ye ca tatra samÀgatÀÏ 08160551 dakÍiÉÀÎ gurave dadyÀdÃtvigbhyaÌca yathÀrhataÏ 08160553 annÀdyenÀÌvapÀkÀÎÌca prÁÉayet samupÀgatÀn 08160561 bhuktavatsu ca sarveÍu dÁnÀndhakÃpaÉÀdiÍu 08160563 viÍÉostat prÁÉanaÎ vidvÀn bhuÈjÁta saha bandhubhiÏ 08160571 nÃtyavÀditragÁtaiÌca stutibhiÏ svastivÀcakaiÏ 08160573 kÀrayet tatkathÀbhiÌca pÂjÀÎ bhagavato 'nvaham 08160581 etat payovrataÎ nÀma puruÍÀrÀdhanaÎ param 08160583 pitÀmahenÀbhihitaÎ mayÀ te samudÀhÃtam 08160591 tvaÎ cÀnena mahÀbhÀge samyak cÁrÉena keÌavam 08160593 ÀtmanÀ ÌuddhabhÀvena niyatÀtmÀ bhajÀvyayam 08160601 ayaÎ vai sarvayajÈÀkhyaÏ sarvavratamiti smÃtam 08160603 tapaÏsÀramidaÎ bhadre dÀnaÎ ceÌvaratarpaÉam 08160611 ta eva niyamÀÏ sÀkÍÀt ta eva ca yamottamÀÏ 08160613 tapo dÀnaÎ vrataÎ yajÈo yena tuÍyaty adhokÍajaÏ 08160621 tasmÀdetadvrataÎ bhadre prayatÀ ÌraddhayÀcara 08160623 bhagavÀn parituÍÊaste varÀn ÀÌu vidhÀsyati 0817001 ÌrÁÌuka uvÀca 08170011 ity uktÀ sÀditÁ rÀjan svabhartrÀ kaÌyapena vai 08170013 anvatiÍÊhadvratamidaÎ dvÀdaÌÀhamatandritÀ 08170021 cintayanty ekayÀ buddhyÀ mahÀpuruÍamÁÌvaram 08170023 pragÃhyendriyaduÍÊÀÌvÀn manasÀ buddhisÀrathiÏ 08170031 manaÌcaikÀgrayÀ buddhyÀ bhagavaty akhilÀtmani 08170033 vÀsudeve samÀdhÀya cacÀra ha payovratam 08170041 tasyÀÏ prÀdurabhÂt tÀta bhagavÀn ÀdipuruÍaÏ 08170043 pÁtavÀsÀÌcaturbÀhuÏ ÌaÇkhacakragadÀdharaÏ 08170051 taÎ netragocaraÎ vÁkÍya sahasotthÀya sÀdaram 08170053 nanÀma bhuvi kÀyena daÉËavatprÁtivihvalÀ 08170061 sotthÀya baddhÀÈjalirÁËituÎ sthitÀ | notseha ÀnandajalÀkulekÍaÉÀ 08170063 babhÂva tÂÍÉÁÎ pulakÀkulÀkÃtis | taddarÌanÀtyutsavagÀtravepathuÏ 08170071 prÁtyÀ ÌanairgadgadayÀ girÀ hariÎ | tuÍÊÀva sÀ devy aditiÏ kurÂdvaha 08170073 udvÁkÍatÁ sÀ pibatÁva cakÍuÍÀ | ramÀpatiÎ yajÈapatiÎ jagatpatim 0817008 ÌrÁaditiruvÀca 08170081 yajÈeÌa yajÈapuruÍÀcyuta tÁrthapÀda 08170082 tÁrthaÌravaÏ ÌravaÉamaÇgalanÀmadheya 08170083 ÀpannalokavÃjinopaÌamodayÀdya 08170084 ÌaÎ naÏ kÃdhÁÌa bhagavannasi dÁnanÀthaÏ 08170091 viÌvÀya viÌvabhavanasthitisaÎyamÀya 08170092 svairaÎ gÃhÁtapuruÌaktiguÉÀya bhÂmne 08170093 svasthÀya ÌaÌvadupabÃÎhitapÂrÉabodha 08170094 vyÀpÀditÀtmatamase haraye namaste 08170101 ÀyuÏ paraÎ vapurabhÁÍÊamatulyalakÍmÁr 08170102 dyobhÂrasÀÏ sakalayogaguÉÀstrivargaÏ 08170103 jÈÀnaÎ ca kevalamananta bhavanti tuÍÊÀt 08170104 tvatto nÃÉÀÎ kimu sapatnajayÀdirÀÌÁÏ 0817011 ÌrÁÌuka uvÀca 08170111 adityaivaÎ stuto rÀjan bhagavÀn puÍkarekÍaÉaÏ 08170113 kÍetrajÈaÏ sarvabhÂtÀnÀmiti hovÀca bhÀrata 0817012 ÌrÁbhagavÀn uvÀca 08170121 devamÀtarbhavatyÀ me vijÈÀtaÎ cirakÀÇkÍitam 08170123 yat sapatnairhÃtaÌrÁÉÀÎ cyÀvitÀnÀÎ svadhÀmataÏ 08170131 tÀn vinirjitya samare durmadÀn asurarÍabhÀn 08170133 pratilabdhajayaÌrÁbhiÏ putrairicchasy upÀsitum 08170141 indrajyeÍÊhaiÏ svatanayairhatÀnÀÎ yudhi vidviÍÀm 08170143 striyo rudantÁrÀsÀdya draÍÊumicchasi duÏkhitÀÏ 08170151 ÀtmajÀn susamÃddhÀÎstvaÎ pratyÀhÃtayaÌaÏÌriyaÏ 08170153 nÀkapÃÍÊhamadhiÍÊhÀya krÁËato draÍÊumicchasi 08170161 prÀyo 'dhunÀ te 'surayÂthanÀthÀ | apÀraÉÁyÀ iti devi me matiÏ 08170163 yat te 'nukÂleÌvaravipraguptÀ | na vikramastatra sukhaÎ dadÀti 08170171 athÀpy upÀyo mama devi cintyaÏ | santoÍitasya vratacaryayÀ te 08170173 mamÀrcanaÎ nÀrhati gantumanyathÀ | ÌraddhÀnurÂpaÎ phalahetukatvÀt 08170181 tvayÀrcitaÌcÀhamapatyaguptaye | payovratenÀnuguÉaÎ samÁËitaÏ 08170183 svÀÎÌena putratvamupetya te sutÀn | goptÀsmi mÀrÁcatapasy adhiÍÊhitaÏ 08170191 upadhÀva patiÎ bhadre prajÀpatimakalmaÍam 08170193 mÀÎ ca bhÀvayatÁ patyÀvevaÎ rÂpamavasthitam 08170201 naitat parasmÀ ÀkhyeyaÎ pÃÍÊayÀpi kathaÈcana 08170203 sarvaÎ sampadyate devi devaguhyaÎ susaÎvÃtam 0817021 ÌrÁÌuka uvÀca 08170211 etÀvaduktvÀ bhagavÀÎstatraivÀntaradhÁyata 08170213 aditirdurlabhaÎ labdhvÀ harerjanmÀtmani prabhoÏ 08170221 upÀdhÀvat patiÎ bhaktyÀ parayÀ kÃtakÃtyavat 08170223 sa vai samÀdhiyogena kaÌyapastadabudhyata 08170231 praviÍÊamÀtmani hareraÎÌaÎ hy avitathekÍaÉaÏ 08170233 so 'dityÀÎ vÁryamÀdhatta tapasÀ cirasambhÃtam 08170235 amÀhitamanÀ rÀjan dÀruÉy agniÎ yathÀnilaÏ 08170241 aditerdhiÍÊhitaÎ garbhaÎ bhagavantaÎ sanÀtanam 08170243 hiraÉyagarbho vijÈÀya samÁËe guhyanÀmabhiÏ 0817025 ÌrÁbrahmovÀca 08170251 jayorugÀya bhagavannurukrama namo 'stu te 08170253 namo brahmaÉyadevÀya triguÉÀya namo namaÏ 08170261 namaste pÃÌnigarbhÀya vedagarbhÀya vedhase 08170263 trinÀbhÀya tripÃÍÊhÀya ÌipiviÍÊÀya viÍÉave 08170271 tvamÀdiranto bhuvanasya madhyam | anantaÌaktiÎ puruÍaÎ yamÀhuÏ 08170273 kÀlo bhavÀn ÀkÍipatÁÌa viÌvaÎ | sroto yathÀntaÏ patitaÎ gabhÁram 08170281 tvaÎ vai prajÀnÀÎ sthirajaÇgamÀnÀÎ | prajÀpatÁnÀmasi sambhaviÍÉuÏ 08170283 divaukasÀÎ deva divaÌcyutÀnÀÎ | parÀyaÉaÎ nauriva majjato 'psu 0818001 ÌrÁÌuka uvÀca 08180011 itthaÎ viriÈcastutakarmavÁryaÏ | prÀdurbabhÂvÀmÃtabhÂradityÀm 08180013 caturbhujaÏ ÌaÇkhagadÀbjacakraÏ | piÌaÇgavÀsÀ nalinÀyatekÍaÉaÏ 08180021 ÌyÀmÀvadÀto jhaÍarÀjakuÉËala | tviÍollasacchrÁvadanÀmbujaÏ pumÀn 08180023 ÌrÁvatsavakÍÀ balayÀÇgadollasat | kirÁÊakÀÈcÁguÉacÀrunÂpuraÏ 08180031 madhuvrÀtavratavighuÍÊayÀ svayÀ | virÀjitaÏ ÌrÁvanamÀlayÀ hariÏ 08180033 prajÀpaterveÌmatamaÏ svarociÍÀ | vinÀÌayan kaÉÊhaniviÍÊakaustubhaÏ 08180041 diÌaÏ praseduÏ salilÀÌayÀstadÀ | prajÀÏ prahÃÍÊÀ Ãtavo guÉÀnvitÀÏ 08180043 dyaurantarÁkÍaÎ kÍitiragnijihvÀ | gÀvo dvijÀÏ saÈjahÃÍurnagÀÌca 08180051 ÌroÉÀyÀÎ ÌravaÉadvÀdaÌyÀÎ | muhÂrte 'bhijiti prabhuÏ 08180053 sarve nakÍatratÀrÀdyÀÌ | cakrustajjanma dakÍiÉam 08180061 dvÀdaÌyÀÎ savitÀtiÍÊhan madhyandinagato nÃpa 08180063 vijayÀnÀma sÀ proktÀ yasyÀÎ janma vidurhareÏ 08180071 ÌaÇkhadundubhayo nedurmÃdaÇgapaÉavÀnakÀÏ 08180073 citravÀditratÂryÀÉÀÎ nirghoÍastumulo 'bhavat 08180081 prÁtÀÌcÀpsaraso 'nÃtyan gandharvapravarÀ jaguÏ 08180083 tuÍÊuvurmunayo devÀ manavaÏ pitaro 'gnayaÏ 08180091 siddhavidyÀdharagaÉÀÏ sakimpuruÍakinnarÀÏ 08180093 cÀraÉÀ yakÍarakÍÀÎsi suparÉÀ bhujagottamÀÏ 08180101 gÀyanto 'tipraÌaÎsanto nÃtyanto vibudhÀnugÀÏ 08180103 adityÀ ÀÌramapadaÎ kusumaiÏ samavÀkiran 08180111 dÃÍÊvÀditistaÎ nijagarbhasambhavaÎ | paraÎ pumÀÎsaÎ mudamÀpa vismitÀ 08180113 gÃhÁtadehaÎ nijayogamÀyayÀ | prajÀpatiÌcÀha jayeti vismitaÏ 08180121 yat tadvapurbhÀti vibhÂÍaÉÀyudhair | avyaktacidvyaktamadhÀrayaddhariÏ 08180123 babhÂva tenaiva sa vÀmano vaÊuÏ | sampaÌyatordivyagatiryathÀ naÊaÏ 08180131 taÎ vaÊuÎ vÀmanaÎ dÃÍÊvÀ modamÀnÀ maharÍayaÏ 08180133 karmÀÉi kÀrayÀmÀsuÏ puraskÃtya prajÀpatim 08180141 tasyopanÁyamÀnasya sÀvitrÁÎ savitÀbravÁt 08180143 bÃhaspatirbrahmasÂtraÎ mekhalÀÎ kaÌyapo 'dadÀt 08180151 dadau kÃÍÉÀjinaÎ bhÂmirdaÉËaÎ somo vanaspatiÏ 08180153 kaupÁnÀcchÀdanaÎ mÀtÀ dyauÌchatraÎ jagataÏ pateÏ 08180161 kamaÉËaluÎ vedagarbhaÏ kuÌÀn saptarÍayo daduÏ 08180163 akÍamÀlÀÎ mahÀrÀja sarasvaty avyayÀtmanaÏ 08180171 tasmÀ ity upanÁtÀya yakÍarÀÊ pÀtrikÀmadÀt 08180173 bhikÍÀÎ bhagavatÁ sÀkÍÀdumÀdÀdambikÀ satÁ 08180181 sa brahmavarcasenaivaÎ sabhÀÎ sambhÀvito vaÊuÏ 08180183 brahmarÍigaÉasaÈjuÍÊÀmatyarocata mÀriÍaÏ 08180191 samiddhamÀhitaÎ vahniÎ kÃtvÀ parisamÂhanam 08180193 paristÁrya samabhyarcya samidbhirajuhoddvijaÏ 08180201 ÌrutvÀÌvamedhairyajamÀnamÂrjitaÎ | baliÎ bhÃgÂÉÀmupakalpitaistataÏ 08180203 jagÀma tatrÀkhilasÀrasambhÃto | bhÀreÉa gÀÎ sannamayan pade pade 08180211 taÎ narmadÀyÀstaÊa uttare baler | ya Ãtvijaste bhÃgukacchasaÎjÈake 08180213 pravartayanto bhÃgavaÏ kratÂttamaÎ | vyacakÍatÀrÀduditaÎ yathÀ ravim 08180221 te Ãtvijo yajamÀnaÏ sadasyÀ | hatatviÍo vÀmanatejasÀ nÃpa 08180223 sÂryaÏ kilÀyÀty uta vÀ vibhÀvasuÏ | sanatkumÀro 'tha didÃkÍayÀ kratoÏ 08180231 itthaÎ saÌiÍyeÍu bhÃguÍvanekadhÀ | vitarkyamÀÉo bhagavÀn sa vÀmanaÏ 08180233 chatraÎ sadaÉËaÎ sajalaÎ kamaÉËaluÎ | viveÌa bibhraddhayamedhavÀÊam 08180241 mauÈjyÀ mekhalayÀ vÁtamupavÁtÀjinottaram 08180243 jaÊilaÎ vÀmanaÎ vipraÎ mÀyÀmÀÉavakaÎ harim 08180251 praviÍÊaÎ vÁkÍya bhÃgavaÏ saÌiÍyÀste sahÀgnibhiÏ 08180253 pratyagÃhÉan samutthÀya saÇkÍiptÀstasya tejasÀ 08180261 yajamÀnaÏ pramudito darÌanÁyaÎ manoramam 08180263 rÂpÀnurÂpÀvayavaÎ tasmÀ ÀsanamÀharat 08180271 svÀgatenÀbhinandyÀtha pÀdau bhagavato baliÏ 08180273 avanijyÀrcayÀmÀsa muktasaÇgamanoramam 08180281 tatpÀdaÌaucaÎ janakalmaÍÀpahaÎ | sa dharmavin mÂrdhny adadhÀt sumaÇgalam 08180283 yaddevadevo giriÌaÌcandramaulir | dadhÀra mÂrdhnÀ parayÀ ca bhaktyÀ 0818029 ÌrÁbaliruvÀca 08180291 svÀgataÎ te namastubhyaÎ brahman kiÎ karavÀma te 08180293 brahmarÍÁÉÀÎ tapaÏ sÀkÍÀn manye tvÀrya vapurdharam 08180301 adya naÏ pitarastÃptÀ adya naÏ pÀvitaÎ kulam 08180303 adya sviÍÊaÏ kraturayaÎ yadbhavÀn Àgato gÃhÀn 08180311 adyÀgnayo me suhutÀ yathÀvidhi | dvijÀtmaja tvaccaraÉÀvanejanaiÏ 08180313 hatÀÎhaso vÀrbhiriyaÎ ca bhÂraho | tathÀ punÁtÀ tanubhiÏ padaistava 08180321 yadyadvaÊo vÀÈchasi tat pratÁccha me | tvÀmarthinaÎ viprasutÀnutarkaye 08180323 gÀÎ kÀÈcanaÎ guÉavaddhÀma mÃÍÊaÎ | tathÀnnapeyamuta vÀ viprakanyÀm 08180325 grÀmÀn samÃddhÀÎsturagÀn gajÀn vÀ | rathÀÎstathÀrhattama sampratÁccha 0819001 ÌrÁÌuka uvÀca 08190011 iti vairocanervÀkyaÎ dharmayuktaÎ sa sÂnÃtam 08190013 niÌamya bhagavÀn prÁtaÏ pratinandyedamabravÁt 0819002 ÌrÁbhagavÀn uvÀca 08190021 vacastavaitaj janadeva sÂnÃtaÎ | kulocitaÎ dharmayutaÎ yaÌaskaram 08190023 yasya pramÀÉaÎ bhÃgavaÏ sÀmparÀye | pitÀmahaÏ kulavÃddhaÏ praÌÀntaÏ 08190031 na hy etasmin kule kaÌcin niÏsattvaÏ kÃpaÉaÏ pumÀn 08190033 pratyÀkhyÀtÀ pratiÌrutya yo vÀdÀtÀ dvijÀtaye 08190041 na santi tÁrthe yudhi cÀrthinÀrthitÀÏ | parÀÇmukhÀ ye tvamanasvino nÃpa 08190043 yuÍmatkule yadyaÌasÀmalena | prahrÀda udbhÀti yathoËupaÏ khe 08190051 yato jÀto hiraÉyÀkÍaÌcaranneka imÀÎ mahÁm 08190053 prativÁraÎ digvijaye nÀvindata gadÀyudhaÏ 08190061 yaÎ vinirjitya kÃcchreÉa viÍÉuÏ kÍmoddhÀra Àgatam 08190063 ÀtmÀnaÎ jayinaÎ mene tadvÁryaÎ bhÂry anusmaran 08190071 niÌamya tadvadhaÎ bhrÀtÀ hiraÉyakaÌipuÏ purÀ 08190073 hantuÎ bhrÀtÃhaÉaÎ kruddho jagÀma nilayaÎ hareÏ 08190081 tamÀyÀntaÎ samÀlokya ÌÂlapÀÉiÎ kÃtÀntavat 08190083 cintayÀmÀsa kÀlajÈo viÍÉurmÀyÀvinÀÎ varaÏ 08190091 yato yato 'haÎ tatrÀsau mÃtyuÏ prÀÉabhÃtÀmiva 08190093 ato 'hamasya hÃdayaÎ pravekÍyÀmi parÀgdÃÌaÏ 08190101 evaÎ sa niÌcitya ripoÏ ÌarÁram | ÀdhÀvato nirviviÌe 'surendra 08190103 ÌvÀsÀnilÀntarhitasÂkÍmadehas | tatprÀÉarandhreÉa vivignacetÀÏ 08190111 sa tanniketaÎ parimÃÌya ÌÂnyam | apaÌyamÀnaÏ kupito nanÀda 08190113 kÍmÀÎ dyÀÎ diÌaÏ khaÎ vivarÀn samudrÀn | viÍÉuÎ vicinvan na dadarÌa vÁraÏ 08190121 apaÌyanniti hovÀca mayÀnviÍÊamidaÎ jagat 08190123 bhrÀtÃhÀ me gato nÂnaÎ yato nÀvartate pumÀn 08190131 vairÀnubandha etÀvÀn ÀmÃtyoriha dehinÀm 08190133 ajÈÀnaprabhavo manyurahaÎmÀnopabÃÎhitaÏ 08190141 pitÀ prahrÀdaputraste tadvidvÀn dvijavatsalaÏ 08190143 svamÀyurdvijaliÇgebhyo devebhyo 'dÀt sa yÀcitaÏ 08190151 bhavÀn ÀcaritÀn dharmÀn Àsthito gÃhamedhibhiÏ 08190153 brÀhmaÉaiÏ pÂrvajaiÏ ÌÂrairanyaiÌcoddÀmakÁrtibhiÏ 08190161 tasmÀt tvatto mahÁmÁÍadvÃÉe 'haÎ varadarÍabhÀt 08190163 padÀni trÁÉi daityendra sammitÀni padÀ mama 08190171 nÀnyat te kÀmaye rÀjan vadÀnyÀj jagadÁÌvarÀt 08190173 nainaÏ prÀpnoti vai vidvÀn yÀvadarthapratigrahaÏ 0819018 ÌrÁbaliruvÀca 08190181 aho brÀhmaÉadÀyÀda vÀcaste vÃddhasammatÀÏ 08190183 tvaÎ bÀlo bÀliÌamatiÏ svÀrthaÎ praty abudho yathÀ 08190191 mÀÎ vacobhiÏ samÀrÀdhya lokÀnÀmekamÁÌvaram 08190193 padatrayaÎ vÃÉÁte yo 'buddhimÀn dvÁpadÀÌuÍam 08190201 na pumÀn mÀmupavrajya bhÂyo yÀcitumarhati 08190203 tasmÀdvÃttikarÁÎ bhÂmiÎ vaÊo kÀmaÎ pratÁccha me 0819021 ÌrÁbhagavÀn uvÀca 08190211 yÀvanto viÍayÀÏ preÍÊhÀstrilokyÀmajitendriyam 08190213 na Ìaknuvanti te sarve pratipÂrayituÎ nÃpa 08190221 tribhiÏ kramairasantuÍÊo dvÁpenÀpi na pÂryate 08190223 navavarÍasametena saptadvÁpavarecchayÀ 08190231 saptadvÁpÀdhipatayo nÃpÀ vaiÉyagayÀdayaÏ 08190233 arthaiÏ kÀmairgatÀ nÀntaÎ tÃÍÉÀyÀ iti naÏ Ìrutam 08190241 yadÃcchayopapannena santuÍÊo vartate sukham 08190243 nÀsantuÍÊastribhirlokairajitÀtmopasÀditaiÏ 08190251 puÎso 'yaÎ saÎsÃterheturasantoÍo 'rthakÀmayoÏ 08190253 yadÃcchayopapannena santoÍo muktaye smÃtaÏ 08190261 yadÃcchÀlÀbhatuÍÊasya tejo viprasya vardhate 08190263 tat praÌÀmyaty asantoÍÀdambhasevÀÌuÌukÍaÉiÏ 08190271 tasmÀt trÁÉi padÀny eva vÃÉe tvadvaradarÍabhÀt 08190273 etÀvataiva siddho 'haÎ vittaÎ yÀvat prayojanam 0819028 ÌrÁÌuka uvÀca 08190281 ity uktaÏ sa hasannÀha vÀÈchÀtaÏ pratigÃhyatÀm 08190283 vÀmanÀya mahÁÎ dÀtuÎ jagrÀha jalabhÀjanam 08190291 viÍÉave kÍmÀÎ pradÀsyantamuÌanÀ asureÌvaram 08190293 jÀnaÎÌcikÁrÍitaÎ viÍÉoÏ ÌiÍyaÎ prÀha vidÀÎ varaÏ 0819030 ÌrÁÌukra uvÀca 08190301 eÍa vairocane sÀkÍÀdbhagavÀn viÍÉuravyayaÏ 08190303 kaÌyapÀdaditerjÀto devÀnÀÎ kÀryasÀdhakaÏ 08190311 pratiÌrutaÎ tvayaitasmai yadanarthamajÀnatÀ 08190313 na sÀdhu manye daityÀnÀÎ mahÀn upagato 'nayaÏ 08190321 eÍa te sthÀnamaiÌvaryaÎ ÌriyaÎ tejo yaÌaÏ Ìrutam 08190323 dÀsyaty Àcchidya ÌakrÀya mÀyÀmÀÉavako hariÏ 08190331 tribhiÏ kramairimÀl lokÀn viÌvakÀyaÏ kramiÍyati 08190333 sarvasvaÎ viÍÉave dattvÀ mÂËha vartiÍyase katham 08190341 kramato gÀÎ padaikena dvitÁyena divaÎ vibhoÏ 08190343 khaÎ ca kÀyena mahatÀ tÀrtÁyasya kuto gatiÏ 08190351 niÍÊhÀÎ te narake manye hy apradÀtuÏ pratiÌrutam 08190353 pratiÌrutasya yo 'nÁÌaÏ pratipÀdayituÎ bhavÀn 08190361 na taddÀnaÎ praÌaÎsanti yena vÃttirvipadyate 08190363 dÀnaÎ yajÈastapaÏ karma loke vÃttimato yataÏ 08190371 dharmÀya yaÌase 'rthÀya kÀmÀya svajanÀya ca 08190373 paÈcadhÀ vibhajan vittamihÀmutra ca modate 08190381 atrÀpi bahvÃcairgÁtaÎ ÌÃÉu me 'surasattama 08190383 satyamomiti yat proktaÎ yan nety ÀhÀnÃtaÎ hi tat 08190391 satyaÎ puÍpaphalaÎ vidyÀdÀtmavÃkÍasya gÁyate 08190393 vÃkÍe 'jÁvati tan na syÀdanÃtaÎ mÂlamÀtmanaÏ 08190401 tadyathÀ vÃkÍa unmÂlaÏ ÌuÍyaty udvartate 'cirÀt 08190403 evaÎ naÍÊÀnÃtaÏ sadya ÀtmÀ ÌuÍyen na saÎÌayaÏ 08190411 parÀg riktamapÂrÉaÎ vÀ akÍaraÎ yat tadomiti 08190413 yat kiÈcidomiti brÂyÀt tena ricyeta vai pumÀn 08190415 bhikÍave sarvamoÎ kurvan nÀlaÎ kÀmena cÀtmane 08190421 athaitat pÂrÉamabhyÀtmaÎ yac ca nety anÃtaÎ vacaÏ 08190423 sarvaÎ nety anÃtaÎ brÂyÀt sa duÍkÁrtiÏ Ìvasan mÃtaÏ 08190431 strÁÍu narmavivÀhe ca vÃttyarthe prÀÉasaÇkaÊe 08190433 gobrÀhmaÉÀrthe hiÎsÀyÀÎ nÀnÃtaÎ syÀj jugupsitam 0820001 ÌrÁÌuka uvÀca 08200011 balirevaÎ gÃhapatiÏ kulÀcÀryeÉa bhÀÍitaÏ 08200013 tÂÍÉÁÎ bhÂtvÀ kÍaÉaÎ rÀjannuvÀcÀvahito gurum 0820002 ÌrÁbaliruvÀca 08200021 satyaÎ bhagavatÀ proktaÎ dharmo 'yaÎ gÃhamedhinÀm 08200023 arthaÎ kÀmaÎ yaÌo vÃttiÎ yo na bÀdheta karhicit 08200031 sa cÀhaÎ vittalobhena pratyÀcakÍe kathaÎ dvijam 08200033 pratiÌrutya dadÀmÁti prÀhrÀdiÏ kitavo yathÀ 08200041 na hy asatyÀt paro 'dharma iti hovÀca bhÂriyam 08200043 sarvaÎ soËhumalaÎ manye Ãte 'lÁkaparaÎ naram 08200051 nÀhaÎ bibhemi nirayÀn nÀdhanyÀdasukhÀrÉavÀt 08200053 na sthÀnacyavanÀn mÃtyoryathÀ viprapralambhanÀt 08200061 yadyaddhÀsyati loke 'smin samparetaÎ dhanÀdikam 08200063 tasya tyÀge nimittaÎ kiÎ viprastuÍyen na tena cet 08200071 ÌreyaÏ kurvanti bhÂtÀnÀÎ sÀdhavo dustyajÀsubhiÏ 08200073 dadhyaÇÌibiprabhÃtayaÏ ko vikalpo dharÀdiÍu 08200081 yairiyaÎ bubhuje brahman daityendrairanivartibhiÏ 08200083 teÍÀÎ kÀlo 'grasÁl lokÀn na yaÌo 'dhigataÎ bhuvi 08200091 sulabhÀ yudhi viprarÍe hy anivÃttÀstanutyajaÏ 08200093 na tathÀ tÁrtha ÀyÀte ÌraddhayÀ ye dhanatyajaÏ 08200101 manasvinaÏ kÀruÉikasya ÌobhanaÎ | yadarthikÀmopanayena durgatiÏ 08200103 kutaÏ punarbrahmavidÀÎ bhavÀdÃÌÀÎ | tato vaÊorasya dadÀmi vÀÈchitam 08200111 yajanti yajÈaÎ kratubhiryamÀdÃtÀ | bhavanta ÀmnÀyavidhÀnakovidÀÏ 08200113 sa eva viÍÉurvarado 'stu vÀ paro | dÀsyÀmy amuÍmai kÍitimÁpsitÀÎ mune 08200121 yadyapy asÀvadharmeÉa mÀÎ badhnÁyÀdanÀgasam 08200123 tathÀpy enaÎ na hiÎsiÍye bhÁtaÎ brahmatanuÎ ripum 08200131 eÍa vÀ uttamaÌloko na jihÀsati yadyaÌaÏ 08200133 hatvÀ mainÀÎ haredyuddhe ÌayÁta nihato mayÀ 0820014 ÌrÁÌuka uvÀca 08200141 evamaÌraddhitaÎ ÌiÍyamanÀdeÌakaraÎ guruÏ 08200143 ÌaÌÀpa daivaprahitaÏ satyasandhaÎ manasvinam 08200151 dÃËhaÎ paÉËitamÀny ajÈaÏ stabdho 'sy asmadupekÍayÀ 08200153 macchÀsanÀtigo yastvamacirÀdbhraÌyase ÌriyaÏ 08200161 evaÎ ÌaptaÏ svaguruÉÀ satyÀn na calito mahÀn 08200163 vÀmanÀya dadÀvenÀmarcitvodakapÂrvakam 08200171 vindhyÀvalistadÀgatya patnÁ jÀlakamÀlinÁ 08200173 Àninye kalaÌaÎ haimamavanejanyapÀÎ bhÃtam 08200181 yajamÀnaÏ svayaÎ tasya ÌrÁmat pÀdayugaÎ mudÀ 08200183 avanijyÀvahan mÂrdhni tadapo viÌvapÀvanÁÏ 08200191 tadÀsurendraÎ divi devatÀgaÉÀ | gandharvavidyÀdharasiddhacÀraÉÀÏ 08200193 tat karma sarve 'pi gÃÉanta ÀrjavaÎ | prasÂnavarÍairvavÃÍurmudÀnvitÀÏ 08200201 nedurmuhurdundubhayaÏ sahasraÌo | gandharvakimpÂruÍakinnarÀ jaguÏ 08200203 manasvinÀnena kÃtaÎ suduÍkaraÎ | vidvÀn adÀdyadripave jagattrayam 08200211 tadvÀmanaÎ rÂpamavardhatÀdbhutaÎ | hareranantasya guÉatrayÀtmakam 08200213 bhÂÏ khaÎ diÌo dyaurvivarÀÏ payodhayas | tiryaÇnÃdevÀ ÃÍayo yadÀsata 08200221 kÀye balistasya mahÀvibhÂteÏ | sahartvigÀcÀryasadasya etat 08200223 dadarÌa viÌvaÎ triguÉaÎ guÉÀtmake | bhÂtendriyÀrthÀÌayajÁvayuktam 08200231 rasÀmacaÍÊÀÇghritale 'tha pÀdayor | mahÁÎ mahÁdhrÀn puruÍasya jaÇghayoÏ 08200233 patattriÉo jÀnuni viÌvamÂrter | ÂrvorgaÉaÎ mÀrutamindrasenaÏ 08200241 sandhyÀÎ vibhorvÀsasi guhya aikÍat | prajÀpatÁn jaghane ÀtmamukhyÀn 08200243 nÀbhyÀÎ nabhaÏ kukÍiÍu saptasindhÂn | urukramasyorasi carkÍamÀlÀm 08200251 hÃdy aÇga dharmaÎ stanayormurÀrer | ÃtaÎ ca satyaÎ ca manasy athendum 08200253 ÌriyaÎ ca vakÍasy aravindahastÀÎ | kaÉÊhe ca sÀmÀni samastarephÀn 08200261 indrapradhÀnÀn amarÀn bhujeÍu | tatkarÉayoÏ kakubho dyauÌca mÂrdhni 08200263 keÌeÍu meghÀn chvasanaÎ nÀsikÀyÀm | akÍÉoÌca sÂryaÎ vadane ca vahnim 08200271 vÀÉyÀÎ ca chandÀÎsi rase jaleÌaÎ | bhruvorniÍedhaÎ ca vidhiÎ ca pakÍmasu 08200273 ahaÌca rÀtriÎ ca parasya puÎso | manyuÎ lalÀÊe 'dhara eva lobham 08200281 sparÌe ca kÀmaÎ nÃpa retasÀmbhaÏ | pÃÍÊhe tvadharmaÎ kramaÉeÍu yajÈam 08200283 chÀyÀsu mÃtyuÎ hasite ca mÀyÀÎ | tanÂruheÍvoÍadhijÀtayaÌca 08200291 nadÁÌca nÀËÁÍu ÌilÀ nakheÍu | buddhÀvajaÎ devagaÉÀn ÃÍÁÎÌca 08200293 prÀÉeÍu gÀtre sthirajaÇgamÀni | sarvÀÉi bhÂtÀni dadarÌa vÁraÏ 08200301 sarvÀtmanÁdaÎ bhuvanaÎ nirÁkÍya | sarve 'surÀÏ kaÌmalamÀpuraÇga 08200303 sudarÌanaÎ cakramasahyatejo | dhanuÌca ÌÀrÇgaÎ stanayitnughoÍam 08200311 parjanyaghoÍo jalajaÏ pÀÈcajanyaÏ | kaumodakÁ viÍÉugadÀ tarasvinÁ 08200313 vidyÀdharo 'siÏ Ìatacandrayuktas | tÂÉottamÀvakÍayasÀyakau ca 08200321 sunandamukhyÀ upatasthurÁÌaÎ | pÀrÍadamukhyÀÏ sahalokapÀlÀÏ 08200323 sphuratkirÁÊÀÇgadamÁnakuÉËalaÏ | ÌrÁvatsaratnottamamekhalÀmbaraiÏ 08200331 madhuvratasragvanamÀlayÀvÃto | rarÀja rÀjan bhagavÀn urukramaÏ 08200333 kÍitiÎ padaikena balervicakrame | nabhaÏ ÌarÁreÉa diÌaÌca bÀhubhiÏ 08200341 padaÎ dvitÁyaÎ kramatastriviÍÊapaÎ | na vai tÃtÁyÀya tadÁyamaÉvapi 08200343 urukramasyÀÇghrirupary upary atho | maharjanÀbhyÀÎ tapasaÏ paraÎ gataÏ 0821001 ÌrÁÌuka uvÀca 08210011 satyaÎ samÁkÍyÀbjabhavo nakhendubhir | hatasvadhÀmadyutirÀvÃto 'bhyagÀt 08210013 marÁcimiÌrÀ ÃÍayo bÃhadvratÀÏ | sanandanÀdyÀ naradeva yoginaÏ 08210021 vedopavedÀ niyamÀ yamÀnvitÀs | tarketihÀsÀÇgapurÀÉasaÎhitÀÏ 08210023 ye cÀpare yogasamÁradÁpita | jÈÀnÀgninÀ randhitakarmakalmaÍÀÏ 08210025 vavandire yatsmaraÉÀnubhÀvataÏ | svÀyambhuvaÎ dhÀma gatÀ akarmakam 08210031 athÀÇghraye pronnamitÀya viÍÉor | upÀharat padmabhavo 'rhaÉodakam 08210033 samarcya bhaktyÀbhyagÃÉÀc chuciÌravÀ | yannÀbhipaÇkeruhasambhavaÏ svayam 08210041 dhÀtuÏ kamaÉËalujalaÎ tadurukramasya | pÀdÀvanejanapavitratayÀ narendra 08210043 svardhuny abhÂn nabhasi sÀ patatÁ nimÀrÍÊi | lokatrayaÎ bhagavato viÌadeva kÁrtiÏ 08210051 brahmÀdayo lokanÀthÀÏ svanÀthÀya samÀdÃtÀÏ 08210053 sÀnugÀ balimÀjahruÏ saÇkÍiptÀtmavibhÂtaye 08210061 toyaiÏ samarhaÉaiÏ sragbhirdivyagandhÀnulepanaiÏ 08210063 dhÂpairdÁpaiÏ surabhibhirlÀjÀkÍataphalÀÇkuraiÏ 08210071 stavanairjayaÌabdaiÌca tadvÁryamahimÀÇkitaiÏ 08210073 nÃtyavÀditragÁtaiÌca ÌaÇkhadundubhiniÏsvanaiÏ 08210081 jÀmbavÀn ÃkÍarÀjastu bherÁÌabdairmanojavaÏ 08210083 vijayaÎ dikÍu sarvÀsu mahotsavamaghoÍayat 08210091 mahÁÎ sarvÀÎ hÃtÀÎ dÃÍÊvÀ tripadavyÀjayÀcÈayÀ 08210093 ÂcuÏ svabharturasurÀ dÁkÍitasyÀtyamarÍitÀÏ 08210101 na vÀyaÎ brahmabandhurviÍÉurmÀyÀvinÀÎ varaÏ 08210103 dvijarÂpapraticchanno devakÀryaÎ cikÁrÍati 08210111 anena yÀcamÀnena ÌatruÉÀ vaÊurÂpiÉÀ 08210113 sarvasvaÎ no hÃtaÎ bharturnyastadaÉËasya barhiÍi 08210121 satyavratasya satataÎ dÁkÍitasya viÌeÍataÏ 08210123 nÀnÃtaÎ bhÀÍituÎ ÌakyaÎ brahmaÉyasya dayÀvataÏ 08210131 tasmÀdasya vadho dharmo bhartuÏ ÌuÌrÂÍaÉaÎ ca naÏ 08210133 ity ÀyudhÀni jagÃhurbaleranucarÀsurÀÏ 08210141 te sarve vÀmanaÎ hantuÎ ÌÂlapaÊÊiÌapÀÉayaÏ 08210143 anicchanto bale rÀjan prÀdravan jÀtamanyavaÏ 08210151 tÀn abhidravato dÃÍÊvÀ ditijÀnÁkapÀn nÃpa 08210153 prahasyÀnucarÀ viÍÉoÏ pratyaÍedhannudÀyudhÀÏ 08210161 nandaÏ sunando 'tha jayo vijayaÏ prabalo balaÏ 08210163 kumudaÏ kumudÀkÍaÌca viÍvaksenaÏ patattrirÀÊ 08210171 jayantaÏ ÌrutadevaÌca puÍpadanto 'tha sÀtvataÏ 08210173 sarve nÀgÀyutaprÀÉÀÌcamÂÎ te jaghnurÀsurÁm 08210181 hanyamÀnÀn svakÀn dÃÍÊvÀ puruÍÀnucarairbaliÏ 08210183 vÀrayÀmÀsa saÎrabdhÀn kÀvyaÌÀpamanusmaran 08210191 he vipracitte he rÀho he neme ÌrÂyatÀÎ vacaÏ 08210193 mÀ yudhyata nivartadhvaÎ na naÏ kÀlo 'yamarthakÃt 08210201 yaÏ prabhuÏ sarvabhÂtÀnÀÎ sukhaduÏkhopapattaye 08210203 taÎ nÀtivartituÎ daityÀÏ pauruÍairÁÌvaraÏ pumÀn 08210211 yo no bhavÀya prÀg ÀsÁdabhavÀya divaukasÀm 08210213 sa eva bhagavÀn adya vartate tadviparyayam 08210221 balena sacivairbuddhyÀ durgairmantrauÍadhÀdibhiÏ 08210223 sÀmÀdibhirupÀyaiÌca kÀlaÎ nÀtyeti vai janaÏ 08210231 bhavadbhirnirjitÀ hy ete bahuÌo 'nucarÀ hareÏ 08210233 daivenarddhaista evÀdya yudhi jitvÀ nadanti naÏ 08210241 etÀn vayaÎ vijeÍyÀmo yadi daivaÎ prasÁdati 08210243 tasmÀt kÀlaÎ pratÁkÍadhvaÎ yo no 'rthatvÀya kalpate 0821025 ÌrÁÌuka uvÀca 08210251 patyurnigaditaÎ ÌrutvÀ daityadÀnavayÂthapÀÏ 08210253 rasÀÎ nirviviÌ rÀjan viÍÉupÀrÍada tÀËitÀÏ 08210261 atha tÀrkÍyasuto jÈÀtvÀ virÀÊ prabhucikÁrÍitam 08210263 babandha vÀruÉaiÏ pÀÌairbaliÎ sÂtye 'hani kratau 08210271 hÀhÀkÀro mahÀn ÀsÁdrodasyoÏ sarvato diÌam 08210273 nigÃhyamÀÉe 'surapatau viÍÉunÀ prabhaviÍÉunÀ 08210281 taÎ baddhaÎ vÀruÉaiÏ pÀÌairbhagavÀn Àha vÀmanaÏ 08210283 naÍÊaÌriyaÎ sthiraprajÈamudÀrayaÌasaÎ nÃpa 08210291 padÀni trÁÉi dattÀni bhÂmermahyaÎ tvayÀsura 08210293 dvÀbhyÀÎ krÀntÀ mahÁ sarvÀ tÃtÁyamupakalpaya 08210301 yÀvat tapaty asau gobhiryÀvadinduÏ sahoËubhiÏ 08210303 yÀvadvarÍati parjanyastÀvatÁ bhÂriyaÎ tava 08210311 padaikena mayÀkrÀnto bhÂrlokaÏ khaÎ diÌastanoÏ 08210313 svarlokaste dvitÁyena paÌyataste svamÀtmanÀ 08210321 pratiÌrutamadÀtuste niraye vÀsa iÍyate 08210323 viÌa tvaÎ nirayaÎ tasmÀdguruÉÀ cÀnumoditaÏ 08210331 vÃthÀ manorathastasya dÂraÏ svargaÏ pataty adhaÏ 08210333 pratiÌrutasyÀdÀnena yo 'rthinaÎ vipralambhate 08210341 vipralabdho dadÀmÁti tvayÀhaÎ cÀËhyamÀninÀ 08210343 tadvyalÁkaphalaÎ bhuÇkÍva nirayaÎ katicit samÀÏ 0822001 ÌrÁÌuka uvÀca 08220011 evaÎ viprakÃto rÀjan balirbhagavatÀsuraÏ 08220013 bhidyamÀno 'py abhinnÀtmÀ pratyÀhÀviklavaÎ vacaÏ 0822002 ÌrÁbaliruvÀca 08220021 yady uttamaÌloka bhavÀn mameritaÎ | vaco vyalÁkaÎ suravarya manyate 08220023 karomy ÃtaÎ tan na bhavet pralambhanaÎ | padaÎ tÃtÁyaÎ kuru ÌÁrÍÉi me nijam 08220031 bibhemi nÀhaÎ nirayÀt padacyuto | na pÀÌabandhÀdvyasanÀdduratyayÀt 08220033 naivÀrthakÃcchrÀdbhavato vinigrahÀd | asÀdhuvÀdÀdbhÃÌamudvije yathÀ 08220041 puÎsÀÎ ÌlÀghyatamaÎ manye daÉËamarhattamÀrpitam 08220043 yaÎ na mÀtÀ pitÀ bhrÀtÀ suhÃdaÌcÀdiÌanti hi 08220051 tvaÎ nÂnamasurÀÉÀÎ naÏ parokÍaÏ paramo guruÏ 08220053 yo no 'nekamadÀndhÀnÀÎ vibhraÎÌaÎ cakÍurÀdiÌat 08220061 yasmin vairÀnubandhena vyÂËhena vibudhetarÀÏ 08220063 bahavo lebhire siddhiÎ yÀmu haikÀntayoginaÏ 08220071 tenÀhaÎ nigÃhÁto 'smi bhavatÀ bhÂrikarmaÉÀ 08220073 baddhaÌca vÀruÉaiÏ pÀÌairnÀtivrÁËe na ca vyathe 08220081 pitÀmaho me bhavadÁyasammataÏ | prahrÀda ÀviÍkÃtasÀdhuvÀdaÏ 08220083 bhavadvipakÍeÉa vicitravaiÌasaÎ | samprÀpitastvaÎ paramaÏ svapitrÀ 08220091 kimÀtmanÀnena jahÀti yo 'ntataÏ | kiÎ rikthahÀraiÏ svajanÀkhyadasyubhiÏ 08220093 kiÎ jÀyayÀ saÎsÃtihetubhÂtayÀ | martyasya gehaiÏ kimihÀyuÍo vyayaÏ 08220101 itthaÎ sa niÌcitya pitÀmaho mahÀn | agÀdhabodho bhavataÏ pÀdapadmam 08220103 dhruvaÎ prapede hy akutobhayaÎ janÀd | bhÁtaÏ svapakÍakÍapaÉasya sattama 08220111 athÀhamapy ÀtmaripostavÀntikaÎ | daivena nÁtaÏ prasabhaÎ tyÀjitaÌrÁÏ 08220113 idaÎ kÃtÀntÀntikavarti jÁvitaÎ | yayÀdhruvaÎ stabdhamatirna budhyate 0822012 ÌrÁÌuka uvÀca 08220121 tasyetthaÎ bhÀÍamÀÉasya prahrÀdo bhagavatpriyaÏ 08220123 ÀjagÀma kuruÌreÍÊha rÀkÀpatirivotthitaÏ 08220131 tamindrasenaÏ svapitÀmahaÎ ÌriyÀ | virÀjamÀnaÎ nalinÀyatekÍaÉam 08220133 prÀÎÌuÎ piÌaÇgÀmbaramaÈjanatviÍaÎ | pralambabÀhuÎ ÌubhagarÍabhamaikÍata 08220141 tasmai balirvÀruÉapÀÌayantritaÏ | samarhaÉaÎ nopajahÀra pÂrvavat 08220143 nanÀma mÂrdhnÀÌruvilolalocanaÏ | savrÁËanÁcÁnamukho babhÂva ha 08220151 sa tatra hÀsÁnamudÁkÍya satpatiÎ | hariÎ sunandÀdyanugairupÀsitam 08220153 upetya bhÂmau ÌirasÀ mahÀmanÀ | nanÀma mÂrdhnÀ pulakÀÌruviklavaÏ 0822016 ÌrÁprahrÀda uvÀca 08220161 tvayaiva dattaÎ padamaindramÂrjitaÎ | hÃtaÎ tadevÀdya tathaiva Ìobhanam 08220163 manye mahÀn asya kÃto hy anugraho | vibhraÎÌito yac chriya ÀtmamohanÀt 08220171 yayÀ hi vidvÀn api muhyate yatas | tat ko vicaÍÊe gatimÀtmano yathÀ 08220173 tasmai namaste jagadÁÌvarÀya vai | nÀrÀyaÉÀyÀkhilalokasÀkÍiÉe 0822018 ÌrÁÌuka uvÀca 08220181 tasyÀnuÌÃÉvato rÀjan prahrÀdasya kÃtÀÈjaleÏ 08220183 hiraÉyagarbho bhagavÀn uvÀca madhusÂdanam 08220191 baddhaÎ vÁkÍya patiÎ sÀdhvÁ tatpatnÁ bhayavihvalÀ 08220193 prÀÈjaliÏ praÉatopendraÎ babhÀÍe 'vÀÇmukhÁ nÃpa 0822020 ÌrÁvindhyÀvaliruvÀca 08220201 krÁËÀrthamÀtmana idaÎ trijagat kÃtaÎ te | svÀmyaÎ tu tatra kudhiyo 'para ÁÌa kuryuÏ 08220203 kartuÏ prabhostava kimasyata Àvahanti | tyaktahriyastvadavaropitakartÃvÀdÀÏ 0822021 ÌrÁbrahmovÀca 08220211 bhÂtabhÀvana bhÂteÌa devadeva jaganmaya 08220213 muÈcainaÎ hÃtasarvasvaÎ nÀyamarhati nigraham 08220221 kÃtsnÀ te 'nena dattÀ bhÂrlokÀÏ karmÀrjitÀÌca ye 08220223 niveditaÎ ca sarvasvamÀtmÀviklavayÀ dhiyÀ 08220231 yatpÀdayoraÌaÊhadhÁÏ salilaÎ pradÀya 08220232 dÂrvÀÇkurairapi vidhÀya satÁÎ saparyÀm 08220233 apy uttamÀÎ gatimasau bhajate trilokÁÎ 08220234 dÀÌvÀn aviklavamanÀÏ kathamÀrtimÃcchet 0822024 ÌrÁbhagavÀn uvÀca 08220241 brahman yamanugÃhÉÀmi tadviÌo vidhunomy aham 08220243 yanmadaÏ puruÍaÏ stabdho lokaÎ mÀÎ cÀvamanyate 08220251 yadÀ kadÀcij jÁvÀtmÀ saÎsaran nijakarmabhiÏ 08220253 nÀnÀyoniÍvanÁÌo 'yaÎ pauruÍÁÎ gatimÀvrajet 08220261 janmakarmavayorÂpa vidyaiÌvaryadhanÀdibhiÏ 08220263 yady asya na bhavet stambhastatrÀyaÎ madanugrahaÏ 08220271 mÀnastambhanimittÀnÀÎ janmÀdÁnÀÎ samantataÏ 08220273 sarvaÌreyaÏpratÁpÀnÀÎ hanta muhyen na matparaÏ 08220281 eÍa dÀnavadaityÀnÀmagranÁÏ kÁrtivardhanaÏ 08220283 ajaiÍÁdajayÀÎ mÀyÀÎ sÁdannapi na muhyati 08220291 kÍÁÉarikthaÌcyutaÏ sthÀnÀt kÍipto baddhaÌca ÌatrubhiÏ 08220293 jÈÀtibhiÌca parityakto yÀtanÀmanuyÀpitaÏ 08220301 guruÉÀ bhartsitaÏ Ìapto jahau satyaÎ na suvrataÏ 08220303 chalairukto mayÀ dharmo nÀyaÎ tyajati satyavÀk 08220311 eÍa me prÀpitaÏ sthÀnaÎ duÍprÀpamamarairapi 08220313 sÀvarÉerantarasyÀyaÎ bhavitendro madÀÌrayaÏ 08220321 tÀvat sutalamadhyÀstÀÎ viÌvakarmavinirmitam 08220323 yadÀdhayo vyÀdhayaÌca klamastandrÀ parÀbhavaÏ 08220325 nopasargÀ nivasatÀÎ sambhavanti mamekÍayÀ 08220331 indrasena mahÀrÀja yÀhi bho bhadramastu te 08220333 sutalaÎ svargibhiÏ prÀrthyaÎ jÈÀtibhiÏ parivÀritaÏ 08220341 na tvÀmabhibhaviÍyanti lokeÌÀÏ kimutÀpare 08220343 tvacchÀsanÀtigÀn daityÀÎÌcakraÎ me sÂdayiÍyati 08220351 rakÍiÍye sarvato 'haÎ tvÀÎ sÀnugaÎ saparicchadam 08220353 sadÀ sannihitaÎ vÁra tatra mÀÎ drakÍyate bhavÀn 08220361 tatra dÀnavadaityÀnÀÎ saÇgÀt te bhÀva ÀsuraÏ 08220363 dÃÍÊvÀ madanubhÀvaÎ vai sadyaÏ kuÉÊho vinaÇkÍyati 0823001 ÌrÁÌuka uvÀca 08230011 ity uktavantaÎ puruÍaÎ purÀtanaÎ | mahÀnubhÀvo 'khilasÀdhusammataÏ 08230013 baddhÀÈjalirbÀÍpakalÀkulekÍaÉo | bhaktyutkalo gadgadayÀ girÀbravÁt 0823002 ÌrÁbaliruvÀca 08230021 aho praÉÀmÀya kÃtaÏ samudyamaÏ | prapannabhaktÀrthavidhau samÀhitaÏ 08230023 yal lokapÀlaistvadanugraho 'marair | alabdhapÂrvo 'pasade 'sure 'rpitaÏ 0823003 ÌrÁÌuka uvÀca 08230031 ity uktvÀ harimÀnatya brahmÀÉaÎ sabhavaÎ tataÏ 08230033 viveÌa sutalaÎ prÁto balirmuktaÏ sahÀsuraiÏ 08230041 evamindrÀya bhagavÀn pratyÀnÁya triviÍÊapam 08230043 pÂrayitvÀditeÏ kÀmamaÌÀsat sakalaÎ jagat 08230051 labdhaprasÀdaÎ nirmuktaÎ pautraÎ vaÎÌadharaÎ balim 08230053 niÌÀmya bhaktipravaÉaÏ prahrÀda idamabravÁt 0823006 ÌrÁprahrÀda uvÀca 08230061 nemaÎ viriÈco labhate prasÀdaÎ | na ÌrÁrna ÌarvaÏ kimutÀpare 'nye 08230063 yan no 'surÀÉÀmasi durgapÀlo | viÌvÀbhivandyairabhivanditÀÇghriÏ 08230071 yatpÀdapadmamakarandaniÍevaÉena 08230072 brahmÀdayaÏ ÌaraÉadÀÌnuvate vibhÂtÁÏ 08230073 kasmÀdvayaÎ kusÃtayaÏ khalayonayaste 08230074 dÀkÍiÉyadÃÍÊipadavÁÎ bhavataÏ praÉÁtÀÏ 08230081 citraÎ tavehitamaho 'mitayogamÀyÀ 08230082 lÁlÀvisÃÍÊabhuvanasya viÌÀradasya 08230083 sarvÀtmanaÏ samadÃÌo 'viÍamaÏ svabhÀvo 08230084 bhaktapriyo yadasi kalpatarusvabhÀvaÏ 0823009 ÌrÁbhagavÀn uvÀca 08230091 vatsa prahrÀda bhadraÎ te prayÀhi sutalÀlayam 08230093 modamÀnaÏ svapautreÉa jÈÀtÁnÀÎ sukhamÀvaha 08230101 nityaÎ draÍÊÀsi mÀÎ tatra gadÀpÀÉimavasthitam 08230103 maddarÌanamahÀhlÀda dhvastakarmanibandhanaÏ 0823011 ÌrÁÌuka uvÀca 08230111 ÀjÈÀÎ bhagavato rÀjan prahrÀdo balinÀ saha 08230113 bÀËhamity amalaprajÈo mÂrdhny ÀdhÀya kÃtÀÈjaliÏ 08230121 parikramyÀdipuruÍaÎ sarvÀsuracamÂpatiÏ 08230123 praÉatastadanujÈÀtaÏ praviveÌa mahÀbilam 08230131 athÀhoÌanasaÎ rÀjan harirnÀrÀyaÉo 'ntike 08230133 ÀsÁnamÃtvijÀÎ madhye sadasi brahmavÀdinÀm 08230141 brahman santanu ÌiÍyasya karmacchidraÎ vitanvataÏ 08230143 yat tat karmasu vaiÍamyaÎ brahmadÃÍÊaÎ samaÎ bhavet 0823015 ÌrÁÌukra uvÀca 08230151 kutastatkarmavaiÍamyaÎ yasya karmeÌvaro bhavÀn 08230153 yajÈeÌo yajÈapuruÍaÏ sarvabhÀvena pÂjitaÏ 08230161 mantratastantrataÌchidraÎ deÌakÀlÀrhavastutaÏ 08230163 sarvaÎ karoti niÌchidramanusaÇkÁrtanaÎ tava 08230171 tathÀpi vadato bhÂman kariÍyÀmy anuÌÀsanam 08230173 etac chreyaÏ paraÎ puÎsÀÎ yat tavÀjÈÀnupÀlanam 0823018 ÌrÁÌuka uvÀca 08230181 pratinandya harerÀjÈÀmuÌanÀ bhagavÀn iti 08230183 yajÈacchidraÎ samÀdhatta balerviprarÍibhiÏ saha 08230191 evaÎ balermahÁÎ rÀjan bhikÍitvÀ vÀmano hariÏ 08230193 dadau bhrÀtre mahendrÀya tridivaÎ yat parairhÃtam 08230201 prajÀpatipatirbrahmÀ devarÍipitÃbhÂmipaiÏ 08230203 dakÍabhÃgvaÇgiromukhyaiÏ kumÀreÉa bhavena ca 08230211 kaÌyapasyÀditeÏ prÁtyai sarvabhÂtabhavÀya ca 08230213 lokÀnÀÎ lokapÀlÀnÀmakarodvÀmanaÎ patim 08230221 vedÀnÀÎ sarvadevÀnÀÎ dharmasya yaÌasaÏ ÌriyaÏ 08230223 maÇgalÀnÀÎ vratÀnÀÎ ca kalpaÎ svargÀpavargayoÏ 08230231 upendraÎ kalpayÀÎ cakre patiÎ sarvavibhÂtaye 08230233 tadÀ sarvÀÉi bhÂtÀni bhÃÌaÎ mumudire nÃpa 08230241 tatastvindraÏ puraskÃtya devayÀnena vÀmanam 08230243 lokapÀlairdivaÎ ninye brahmaÉÀ cÀnumoditaÏ 08230251 prÀpya tribhuvanaÎ cendra upendrabhujapÀlitaÏ 08230253 ÌriyÀ paramayÀ juÍÊo mumude gatasÀdhvasaÏ 08230261 brahmÀ ÌarvaÏ kumÀraÌca bhÃgvÀdyÀ munayo nÃpa 08230263 pitaraÏ sarvabhÂtÀni siddhÀ vaimÀnikÀÌca ye 08230271 sumahat karma tadviÍÉorgÀyantaÏ paramadbhutam 08230273 dhiÍÉyÀni svÀni te jagmuraditiÎ ca ÌaÌaÎsire 08230281 sarvametan mayÀkhyÀtaÎ bhavataÏ kulanandana 08230283 urukramasya caritaÎ ÌrotÅÉÀmaghamocanam 08230291 pÀraÎ mahimna uruvikramato gÃÉÀno 08230292 yaÏ pÀrthivÀni vimame sa rajÀÎsi martyaÏ 08230293 kiÎ jÀyamÀna uta jÀta upaiti martya 08230294 ity Àha mantradÃg ÃÍiÏ puruÍasya yasya 08230301 ya idaÎ devadevasya hareradbhutakarmaÉaÏ 08230303 avatÀrÀnucaritaÎ ÌÃÉvan yÀti parÀÎ gatim 08230311 kriyamÀÉe karmaÉÁdaÎ daive pitrye 'tha mÀnuÍe 08230313 yatra yatrÀnukÁrtyeta tat teÍÀÎ sukÃtaÎ viduÏ 0824001 ÌrÁrÀjovÀca 08240011 bhagavan chrotumicchÀmi hareradbhutakarmaÉaÏ 08240013 avatÀrakathÀmÀdyÀÎ mÀyÀmatsyaviËambanam 08240021 yadarthamadadhÀdrÂpaÎ mÀtsyaÎ lokajugupsitam 08240023 tamaÏprakÃtidurmarÍaÎ karmagrasta iveÌvaraÏ 08240031 etan no bhagavan sarvaÎ yathÀvadvaktumarhasi 08240033 uttamaÌlokacaritaÎ sarvalokasukhÀvaham 0824004 ÌrÁsÂta uvÀca 08240041 ity ukto viÍÉurÀtena bhagavÀn bÀdarÀyaÉiÏ 08240043 uvÀca caritaÎ viÍÉormatsyarÂpeÉa yat kÃtam 0824005 ÌrÁÌuka uvÀca 08240051 goviprasurasÀdhÂnÀÎ chandasÀmapi ceÌvaraÏ 08240053 rakÍÀmicchaÎstanÂrdhatte dharmasyÀrthasya caiva hi 08240061 uccÀvaceÍu bhÂteÍu caran vÀyuriveÌvaraÏ 08240063 noccÀvacatvaÎ bhajate nirguÉatvÀddhiyo guÉaiÏ 08240071 ÀsÁdatÁtakalpÀnte brÀhmo naimittiko layaÏ 08240073 samudropaplutÀstatra lokÀ bhÂrÀdayo nÃpa 08240081 kÀlenÀgatanidrasya dhÀtuÏ ÌiÌayiÍorbalÁ 08240083 mukhato niÏsÃtÀn vedÀn hayagrÁvo 'ntike 'harat 08240091 jÈÀtvÀ taddÀnavendrasya hayagrÁvasya ceÍÊitam 08240093 dadhÀra ÌapharÁrÂpaÎ bhagavÀn harirÁÌvaraÏ 08240101 tatra rÀjaÃÍiÏ kaÌcin nÀmnÀ satyavrato mahÀn 08240103 nÀrÀyaÉaparo 'tapat tapaÏ sa salilÀÌanaÏ 08240111 yo 'sÀvasmin mahÀkalpe tanayaÏ sa vivasvataÏ 08240113 ÌrÀddhadeva iti khyÀto manutve hariÉÀrpitaÏ 08240121 ekadÀ kÃtamÀlÀyÀÎ kurvato jalatarpaÉam 08240123 tasyÀÈjalyudake kÀcic chaphary ekÀbhyapadyata 08240131 satyavrato 'ÈjaligatÀÎ saha toyena bhÀrata 08240133 utsasarja nadÁtoye ÌapharÁÎ draviËeÌvaraÏ 08240141 tamÀha sÀtikaruÉaÎ mahÀkÀruÉikaÎ nÃpam 08240143 yÀdobhyo jÈÀtighÀtibhyo dÁnÀÎ mÀÎ dÁnavatsala 08240145 kathaÎ visÃjase rÀjan bhÁtÀmasmin sarijjale 08240151 tamÀtmano 'nugrahÀrthaÎ prÁtyÀ matsyavapurdharam 08240153 ajÀnan rakÍaÉÀrthÀya ÌapharyÀÏ sa mano dadhe 08240161 tasyÀ dÁnataraÎ vÀkyamÀÌrutya sa mahÁpatiÏ 08240163 kalaÌÀpsu nidhÀyainÀÎ dayÀlurninya ÀÌramam 08240171 sÀ tu tatraikarÀtreÉa vardhamÀnÀ kamaÉËalau 08240173 alabdhvÀtmÀvakÀÌaÎ vÀ idamÀha mahÁpatim 08240181 nÀhaÎ kamaÉËalÀvasmin kÃcchraÎ vastumihotsahe 08240183 kalpayaukaÏ suvipulaÎ yatrÀhaÎ nivase sukham 08240191 sa enÀÎ tata ÀdÀya nyadhÀdaudaÈcanodake 08240193 tatra kÍiptÀ muhÂrtena hastatrayamavardhata 08240201 na ma etadalaÎ rÀjan sukhaÎ vastumudaÈcanam 08240203 pÃthu dehi padaÎ mahyaÎ yat tvÀhaÎ ÌaraÉaÎ gatÀ 08240211 tata ÀdÀya sÀ rÀjÈÀ kÍiptÀ rÀjan sarovare 08240213 tadÀvÃtyÀtmanÀ so 'yaÎ mahÀmÁno 'nvavardhata 08240221 naitan me svastaye rÀjannudakaÎ salilaukasaÏ 08240223 nidhehi rakÍÀyogena hrade mÀmavidÀsini 08240231 ity uktaÏ so 'nayan matsyaÎ tatra tatrÀvidÀsini 08240233 jalÀÌaye 'sammitaÎ taÎ samudre prÀkÍipaj jhaÍam 08240241 kÍipyamÀÉastamÀhedamiha mÀÎ makarÀdayaÏ 08240243 adanty atibalÀ vÁra mÀÎ nehotsraÍÊumarhasi 08240251 evaÎ vimohitastena vadatÀ valgubhÀratÁm 08240253 tamÀha ko bhavÀn asmÀn matsyarÂpeÉa mohayan 08240261 naivaÎ vÁryo jalacaro dÃÍÊo 'smÀbhiÏ Ìruto 'pi vÀ 08240263 yo bhavÀn yojanaÌatamahnÀbhivyÀnaÌe saraÏ 08240271 nÂnaÎ tvaÎ bhagavÀn sÀkÍÀddharirnÀrÀyaÉo 'vyayaÏ 08240273 anugrahÀya bhÂtÀnÀÎ dhatse rÂpaÎ jalaukasÀm 08240281 namaste puruÍaÌreÍÊha sthityutpattyapyayeÌvara 08240283 bhaktÀnÀÎ naÏ prapannÀnÀÎ mukhyo hy Àtmagatirvibho 08240291 sarve lÁlÀvatÀrÀste bhÂtÀnÀÎ bhÂtihetavaÏ 08240293 jÈÀtumicchÀmy ado rÂpaÎ yadarthaÎ bhavatÀ dhÃtam 08240301 na te 'ravindÀkÍa padopasarpaÉaÎ | mÃÍÀ bhavet sarvasuhÃtpriyÀtmanaÏ 08240303 yathetareÍÀÎ pÃthagÀtmanÀÎ satÀm | adÁdÃÌo yadvapuradbhutaÎ hi naÏ 0824031 ÌrÁÌuka uvÀca 08240311 iti bruvÀÉaÎ nÃpatiÎ jagatpatiÏ | satyavrataÎ matsyavapuryugakÍaye 08240313 vihartukÀmaÏ pralayÀrÉave 'bravÁc | cikÁrÍurekÀntajanapriyaÏ priyam 0824032 ÌrÁbhagavÀn uvÀca 08240321 saptame hy adyatanÀdÂrdhvamahany etadarindama 08240323 nimaÇkÍyaty apyayÀmbhodhau trailokyaÎ bhÂrbhuvÀdikam 08240331 trilokyÀÎ lÁyamÀnÀyÀÎ saÎvartÀmbhasi vai tadÀ 08240333 upasthÀsyati nauÏ kÀcidviÌÀlÀ tvÀÎ mayeritÀ 08240341 tvaÎ tÀvadoÍadhÁÏ sarvÀ bÁjÀny uccÀvacÀni ca 08240343 saptarÍibhiÏ parivÃtaÏ sarvasattvopabÃÎhitaÏ 08240351 Àruhya bÃhatÁÎ nÀvaÎ vicariÍyasy aviklavaÏ 08240353 ekÀrÉave nirÀloke ÃÍÁÉÀmeva varcasÀ 08240361 dodhÂyamÀnÀÎ tÀÎ nÀvaÎ samÁreÉa balÁyasÀ 08240363 upasthitasya me ÌÃÇge nibadhnÁhi mahÀhinÀ 08240371 ahaÎ tvÀmÃÍibhiÏ sÀrdhaÎ sahanÀvamudanvati 08240373 vikarÍan vicariÍyÀmi yÀvadbrÀhmÁ niÌÀ prabho 08240381 madÁyaÎ mahimÀnaÎ ca paraÎ brahmeti Ìabditam 08240383 vetsyasy anugÃhÁtaÎ me sampraÌnairvivÃtaÎ hÃdi 08240391 itthamÀdiÌya rÀjÀnaÎ harirantaradhÁyata 08240393 so 'nvavaikÍata taÎ kÀlaÎ yaÎ hÃÍÁkeÌa ÀdiÌat 08240401 ÀstÁrya darbhÀn prÀkkÂlÀn rÀjarÍiÏ prÀgudaÇmukhaÏ 08240403 niÍasÀda hareÏ pÀdau cintayan matsyarÂpiÉaÏ 08240411 tataÏ samudra udvelaÏ sarvataÏ plÀvayan mahÁm 08240413 vardhamÀno mahÀmeghairvarÍadbhiÏ samadÃÌyata 08240421 dhyÀyan bhagavadÀdeÌaÎ dadÃÌe nÀvamÀgatÀm 08240423 tÀmÀruroha viprendrairÀdÀyauÍadhivÁrudhaÏ 08240431 tamÂcurmunayaÏ prÁtÀ rÀjan dhyÀyasva keÌavam 08240433 sa vai naÏ saÇkaÊÀdasmÀdavitÀ ÌaÎ vidhÀsyati 08240441 so 'nudhyÀtastato rÀjÈÀ prÀdurÀsÁn mahÀrÉave 08240443 ekaÌÃÇgadharo matsyo haimo niyutayojanaÏ 08240451 nibadhya nÀvaÎ tacchÃÇge yathokto hariÉÀ purÀ 08240453 varatreÉÀhinÀ tuÍÊastuÍÊÀva madhusÂdanam 0824046 ÌrÁrÀjovÀca 08240461 anÀdyavidyopahatÀtmasaÎvidas | tanmÂlasaÎsÀrapariÌramÀturÀÏ 08240463 yadÃcchayopasÃtÀ yamÀpnuyur | vimuktido naÏ paramo gururbhavÀn 08240471 jano 'budho 'yaÎ nijakarmabandhanaÏ | sukhecchayÀ karma samÁhate 'sukham 08240473 yatsevayÀ tÀÎ vidhunoty asanmatiÎ | granthiÎ sa bhindyÀddhÃdayaÎ sa no guruÏ 08240481 yatsevayÀgneriva rudrarodanaÎ | pumÀn vijahyÀn malamÀtmanastamaÏ 08240483 bhajeta varÉaÎ nijameÍa so 'vyayo | bhÂyÀt sa ÁÌaÏ paramo gurorguruÏ 08240491 na yatprasÀdÀyutabhÀgaleÌam | anye ca devÀ guravo janÀÏ svayam 08240493 kartuÎ sametÀÏ prabhavanti puÎsas | tamÁÌvaraÎ tvÀÎ ÌaraÉaÎ prapadye 08240501 acakÍurandhasya yathÀgraÉÁÏ kÃtas | tathÀ janasyÀviduÍo 'budho guruÏ 08240503 tvamarkadÃk sarvadÃÌÀÎ samÁkÍaÉo | vÃto gururnaÏ svagatiÎ bubhutsatÀm 08240511 jano janasyÀdiÌate 'satÁÎ gatiÎ | yayÀ prapadyeta duratyayaÎ tamaÏ 08240513 tvaÎ tvavyayaÎ jÈÀnamamoghamaÈjasÀ | prapadyate yena jano nijaÎ padam 08240521 tvaÎ sarvalokasya suhÃt priyeÌvaro | hy ÀtmÀ gururjÈÀnamabhÁÍÊasiddhiÏ 08240523 tathÀpi loko na bhavantamandhadhÁr | jÀnÀti santaÎ hÃdi baddhakÀmaÏ 08240531 taÎ tvÀmahaÎ devavaraÎ vareÉyaÎ | prapadya ÁÌaÎ pratibodhanÀya 08240533 chindhy arthadÁpairbhagavan vacobhir | granthÁn hÃdayyÀn vivÃÉu svamokaÏ 0824054 ÌrÁÌuka uvÀca 08240541 ity uktavantaÎ nÃpatiÎ bhagavÀn ÀdipÂruÍaÏ 08240543 matsyarÂpÁ mahÀmbhodhau viharaÎstattvamabravÁt 08240551 purÀÉasaÎhitÀÎ divyÀÎ sÀÇkhyayogakriyÀvatÁm 08240553 satyavratasya rÀjarÍerÀtmaguhyamaÌeÍataÏ 08240561 aÌrauÍÁdÃÍibhiÏ sÀkamÀtmatattvamasaÎÌayam 08240563 nÀvy ÀsÁno bhagavatÀ proktaÎ brahma sanÀtanam 08240571 atÁtapralayÀpÀya utthitÀya sa vedhase 08240573 hatvÀsuraÎ hayagrÁvaÎ vedÀn pratyÀharaddhariÏ 08240581 sa tu satyavrato rÀjÀ jÈÀnavijÈÀnasaÎyutaÏ 08240583 viÍÉoÏ prasÀdÀt kalpe 'sminnÀsÁdvaivasvato manuÏ 08240591 satyavratasya rÀjarÍermÀyÀmatsyasya ÌÀrÇgiÉaÏ 08240593 saÎvÀdaÎ mahadÀkhyÀnaÎ ÌrutvÀ mucyeta kilbiÍÀt 08240601 avatÀraÎ hareryo 'yaÎ kÁrtayedanvahaÎ naraÏ 08240603 saÇkalpÀstasya sidhyanti sa yÀti paramÀÎ gatim 08240611 pralayapayasi dhÀtuÏ suptaÌaktermukhebhyaÏ 08240612 ÌrutigaÉamapanÁtaÎ pratyupÀdatta hatvÀ 08240613 ditijamakathayadyo brahma satyavratÀnÀÎ 08240614 tamahamakhilahetuÎ jihmamÁnaÎ nato 'smi 0901001 ÌrÁrÀjovÀca 09010011 manvantarÀÉi sarvÀÉi tvayoktÀni ÌrutÀni me 09010012 vÁryÀÉyanantavÁryasya harestatra kÃtÀni ca 09010021 yo 'sau satyavrato nÀma rÀjarÍirdraviËeÌvaraÏ 09010022 jÈÀnaÎ yo 'tÁtakalpÀnte lebhe puruÍasevayÀ 09010031 sa vai vivasvataÏ putro manurÀsÁditi Ìrutam 09010032 tvattastasya sutÀÏ proktÀ ikÍvÀkupramukhÀ nÃpÀÏ 09010041 teÍÀÎ vaÎÌaÎ pÃthag brahman vaÎÌÀnucaritÀni ca 09010042 kÁrtayasva mahÀbhÀga nityaÎ ÌuÌrÂÍatÀÎ hi naÏ 09010051 ye bhÂtÀ ye bhaviÍyÀÌca bhavantyadyatanÀÌca ye 09010052 teÍÀÎ naÏ puÉyakÁrtÁnÀÎ sarveÍÀÎ vada vikramÀn 0901006 ÌrÁsÂta uvÀca 09010061 evaÎ parÁkÍitÀ rÀjÈÀ sadasi brahmavÀdinÀm 09010062 pÃÍÊaÏ provÀca bhagavÀÈ chukaÏ paramadharmavit 0901007 ÌrÁÌuka uvÀca 09010071 ÌrÂyatÀÎ mÀnavo vaÎÌaÏ prÀcuryeÉa parantapa 09010072 na Ìakyate vistarato vaktuÎ varÍaÌatairapi 09010081 parÀvareÍÀÎ bhÂtÀnÀmÀtmÀ yaÏ puruÍaÏ paraÏ 09010082 sa evÀsÁdidaÎ viÌvaÎ kalpÀnte 'nyan na kiÈcana 09010091 tasya nÀbheÏ samabhavat padmakoÍo hiraÉmayaÏ 09010092 tasmin jajÈe mahÀrÀja svayambhÂÌcaturÀnanaÏ 09010101 marÁcirmanasastasya jajÈe tasyÀpi kaÌyapaÏ 09010102 dÀkÍÀyaÉyÀÎ tato 'dityÀÎ vivasvÀn abhavat sutaÏ 09010111 tato manuÏ ÌrÀddhadevaÏ saÎjÈÀyÀmÀsa bhÀrata 09010112 ÌraddhÀyÀÎ janayÀmÀsa daÌa putrÀn sa ÀtmavÀn 09010121 ikÍvÀkunÃgaÌaryÀti diÍÊadhÃÍÊakarÂÍakÀn 09010122 nariÍyantaÎ pÃÍadhraÎ ca nabhagaÎ ca kaviÎ vibhuÏ 09010131 aprajasya manoÏ pÂrvaÎ vasiÍÊho bhagavÀn kila 09010132 mitrÀvaruÉayoriÍÊiÎ prajÀrthamakarodvibhuÏ 09010141 tatra ÌraddhÀ manoÏ patnÁ hotÀraÎ samayÀcata 09010142 duhitrarthamupÀgamya praÉipatya payovratÀ 09010151 preÍito 'dhvaryuÉÀ hotÀ vyacarat tat samÀhitaÏ 09010152 gÃhÁte haviÍi vÀcÀ vaÍaÊkÀraÎ gÃÉan dvijaÏ 09010161 hotustadvyabhicÀreÉa kanyelÀ nÀma sÀbhavat 09010162 tÀÎ vilokya manuÏ prÀha nÀtituÍÊamanÀ gurum 09010171 bhagavan kimidaÎ jÀtaÎ karma vo brahmavÀdinÀm 09010172 viparyayamaho kaÍÊaÎ maivaÎ syÀdbrahmavikriyÀ 09010181 yÂyaÎ brahmavido yuktÀstapasÀ dagdhakilbiÍÀÏ 09010182 kutaÏ saÇkalpavaiÍamyamanÃtaÎ vibudheÍv iva 09010191 niÌamya tadvacastasya bhagavÀn prapitÀmahaÏ 09010192 hoturvyatikramaÎ jÈÀtvÀ babhÀÍe ravinandanam 09010201 etat saÇkalpavaiÍamyaÎ hotuste vyabhicÀrataÏ 09010202 tathÀpi sÀdhayiÍye te suprajÀstvaÎ svatejasÀ 09010211 evaÎ vyavasito rÀjan bhagavÀn sa mahÀyaÌÀÏ 09010212 astauÍÁdÀdipuruÍamilÀyÀÏ puÎstvakÀmyayÀ 09010221 tasmai kÀmavaraÎ tuÍÊo bhagavÀn harirÁÌvaraÏ 09010222 dadÀv ilÀbhavat tena sudyumnaÏ puruÍarÍabhaÏ 09010231 sa ekadÀ mahÀrÀja vicaran mÃgayÀÎ vane 09010232 vÃtaÏ katipayÀmÀtyairaÌvamÀruhya saindhavam 09010241 pragÃhya ruciraÎ cÀpaÎ ÌarÀÎÌca paramÀdbhutÀn 09010242 daÎÌito 'numÃgaÎ vÁro jagÀma diÌamuttarÀm 09010251 sukumÀravanaÎ meroradhastÀt praviveÌa ha 09010252 yatrÀste bhagavÀn charvo ramamÀÉaÏ sahomayÀ 09010261 tasmin praviÍÊa evÀsau sudyumnaÏ paravÁrahÀ 09010262 apaÌyat striyamÀtmÀnamaÌvaÎ ca vaËavÀÎ nÃpa 09010271 tathÀ tadanugÀÏ sarve ÀtmaliÇgaviparyayam 09010272 dÃÍÊvÀ vimanaso 'bhÂvan vÁkÍamÀÉÀÏ parasparam 0901028 ÌrÁrÀjovÀca 09010281 kathamevaÎ guÉo deÌaÏ kena vÀ bhagavan kÃtaÏ 09010282 praÌnamenaÎ samÀcakÍva paraÎ kautÂhalaÎ hi naÏ 0901029 ÌrÁÌuka uvÀca 09010291 ekadÀ giriÌaÎ draÍÊumÃÍayastatra suvratÀÏ 09010292 diÌo vitimirÀbhÀsÀÏ kurvantaÏ samupÀgaman 09010301 tÀn vilokyÀmbikÀ devÁ vivÀsÀ vrÁËitÀ bhÃÌam 09010302 bharturaÇkÀt samutthÀya nÁvÁmÀÌv atha paryadhÀt 09010311 ÃÍayo 'pi tayorvÁkÍya prasaÇgaÎ ramamÀÉayoÏ 09010312 nivÃttÀÏ prayayustasmÀn naranÀrÀyaÉÀÌramam 09010321 tadidaÎ bhagavÀn Àha priyÀyÀÏ priyakÀmyayÀ 09010322 sthÀnaÎ yaÏ praviÌedetat sa vai yoÍidbhavediti 09010331 tata ÂrdhvaÎ vanaÎ tadvai puruÍÀ varjayanti hi 09010332 sÀ cÀnucarasaÎyuktÀ vicacÀra vanÀdvanam 09010341 atha tÀmÀÌramÀbhyÀÌe carantÁÎ pramadottamÀm 09010342 strÁbhiÏ parivÃtÀÎ vÁkÍya cakame bhagavÀn budhaÏ 09010351 sÀpi taÎ cakame subhrÂÏ somarÀjasutaÎ patim 09010352 sa tasyÀÎ janayÀmÀsa purÂravasamÀtmajam 09010361 evaÎ strÁtvamanuprÀptaÏ sudyumno mÀnavo nÃpaÏ 09010362 sasmÀra sa kulÀcÀryaÎ vasiÍÊhamiti ÌuÌruma 09010371 sa tasya tÀÎ daÌÀÎ dÃÍÊvÀ kÃpayÀ bhÃÌapÁËitaÏ 09010372 sudyumnasyÀÌayan puÎstvamupÀdhÀvata ÌaÇkaram 09010381 tuÍÊastasmai sa bhagavÀn ÃÍaye priyamÀvahan 09010382 svÀÎ ca vÀcamÃtÀÎ kurvannidamÀha viÌÀmpate 09010391 mÀsaÎ pumÀn sa bhavitÀ mÀsaÎ strÁ tava gotrajaÏ 09010392 itthaÎ vyavasthayÀ kÀmaÎ sudyumno 'vatu medinÁm 09010401 ÀcÀryÀnugrahÀt kÀmaÎ labdhvÀ puÎstvaÎ vyavasthayÀ 09010402 pÀlayÀmÀsa jagatÁÎ nÀbhyanandan sma taÎ prajÀÏ 09010411 tasyotkalo gayo rÀjan vimalaÌca trayaÏ sutÀÏ 09010412 dakÍiÉÀpatharÀjÀno babhÂvurdharmavatsalÀÏ 09010421 tataÏ pariÉate kÀle pratiÍÊhÀnapatiÏ prabhuÏ 09010422 purÂravasa utsÃjya gÀÎ putrÀya gato vanam 0902001 ÌrÁÌuka uvÀca 09020011 evaÎ gate 'tha sudyumne manurvaivasvataÏ sute 09020012 putrakÀmastapastepe yamunÀyÀÎ ÌataÎ samÀÏ 09020021 tato 'yajan manurdevamapatyÀrthaÎ hariÎ prabhum 09020022 ikÍvÀkupÂrvajÀn putrÀn lebhe svasadÃÌÀn daÌa 09020031 pÃÍadhrastu manoÏ putro gopÀlo guruÉÀ kÃtaÏ 09020032 pÀlayÀmÀsa gÀ yatto rÀtryÀÎ vÁrÀsanavrataÏ 09020041 ekadÀ prÀviÌadgoÍÊhaÎ ÌÀrdÂlo niÌi varÍati 09020042 ÌayÀnÀ gÀva utthÀya bhÁtÀstÀ babhramurvraje 09020051 ekÀÎ jagrÀha balavÀn sÀ cukroÌa bhayÀturÀ 09020052 tasyÀstu kranditaÎ ÌrutvÀ pÃÍadhro 'nusasÀra ha 09020061 khaËgamÀdÀya tarasÀ pralÁnoËugaÉe niÌi 09020062 ajÀnannacchinodbabhroÏ ÌiraÏ ÌÀrdÂlaÌaÇkayÀ 09020071 vyÀghro 'pi vÃkÉaÌravaÉo nistriÎÌÀgrÀhatastataÏ 09020072 niÌcakrÀma bhÃÌaÎ bhÁto raktaÎ pathi samutsÃjan 09020081 manyamÀno hataÎ vyÀghraÎ pÃÍadhraÏ paravÁrahÀ 09020082 adrÀkÍÁt svahatÀÎ babhruÎ vyuÍÊÀyÀÎ niÌi duÏkhitaÏ 09020091 taÎ ÌaÌÀpa kulÀcÀryaÏ kÃtÀgasamakÀmataÏ 09020092 na kÍatrabandhuÏ ÌÂdrastvaÎ karmaÉÀ bhavitÀmunÀ 09020101 evaÎ Ìaptastu guruÉÀ pratyagÃhÉÀt kÃtÀÈjaliÏ 09020102 adhÀrayadvrataÎ vÁra ÂrdhvaretÀ munipriyam 09020111 vÀsudeve bhagavati sarvÀtmani pare 'male 09020112 ekÀntitvaÎ gato bhaktyÀ sarvabhÂtasuhÃt samaÏ 09020121 vimuktasaÇgaÏ ÌÀntÀtmÀ saÎyatÀkÍo 'parigrahaÏ 09020122 yadÃcchayopapannena kalpayan vÃttimÀtmanaÏ 09020131 ÀtmanyÀtmÀnamÀdhÀya jÈÀnatÃptaÏ samÀhitaÏ 09020132 vicacÀra mahÁmetÀÎ jaËÀndhabadhirÀkÃtiÏ 09020141 evaÎ vÃtto vanaÎ gatvÀ dÃÍÊvÀ dÀvÀgnimutthitam 09020142 tenopayuktakaraÉo brahma prÀpa paraÎ muniÏ 09020151 kaviÏ kanÁyÀn viÍayeÍu niÏspÃho | visÃjya rÀjyaÎ saha bandhubhirvanam 09020152 niveÌya citte puruÍaÎ svarociÍaÎ | viveÌa kaiÌoravayÀÏ paraÎ gataÏ 09020161 karÂÍÀn mÀnavÀdÀsan kÀrÂÍÀÏ kÍatrajÀtayaÏ 09020162 uttarÀpathagoptÀro brahmaÉyÀ dharmavatsalÀÏ 09020171 dhÃÍÊÀddhÀrÍÊamabhÂt kÍatraÎ brahmabhÂyaÎ gataÎ kÍitau 09020172 nÃgasya vaÎÌaÏ sumatirbhÂtajyotistato vasuÏ 09020181 vasoÏ pratÁkastatputra oghavÀn oghavatpitÀ 09020182 kanyÀ caughavatÁ nÀma sudarÌana uvÀha tÀm 09020191 citraseno nariÍyantÀdÃkÍastasya suto 'bhavat 09020192 tasya mÁËhvÀÎstataÏ pÂrÉa indrasenastu tatsutaÏ 09020201 vÁtihotrastv indrasenÀt tasya satyaÌravÀ abhÂt 09020202 uruÌravÀÏ sutastasya devadattastato 'bhavat 09020211 tato 'gniveÌyo bhagavÀn agniÏ svayamabhÂt sutaÏ 09020212 kÀnÁna iti vikhyÀto jÀtÂkarÉyo mahÀn ÃÍiÏ 09020221 tato brahmakulaÎ jÀtamÀgniveÌyÀyanaÎ nÃpa 09020222 nariÍyantÀnvayaÏ prokto diÍÊavaÎÌamataÏ ÌÃÉu 09020231 nÀbhÀgo diÍÊaputro 'nyaÏ karmaÉÀ vaiÌyatÀÎ gataÏ 09020232 bhalandanaÏ sutastasya vatsaprÁtirbhalandanÀt 09020241 vatsaprÁteÏ sutaÏ prÀÎÌustatsutaÎ pramatiÎ viduÏ 09020242 khanitraÏ pramatestasmÀc cÀkÍuÍo 'tha viviÎÌatiÏ 09020251 viviÎÌateÏ suto rambhaÏ khanÁnetro 'sya dhÀrmikaÏ 09020252 karandhamo mahÀrÀja tasyÀsÁdÀtmajo nÃpa 09020261 tasyÀvÁkÍit suto yasya maruttaÌcakravartyabhÂt 09020262 saÎvarto 'yÀjayadyaÎ vai mahÀyogyaÇgiraÏsutaÏ 09020271 maruttasya yathÀ yajÈo na tathÀnyo 'sti kaÌcana 09020272 sarvaÎ hiraÉmayaÎ tv ÀsÁdyat kiÈcic cÀsya Ìobhanam 09020281 amÀdyadindraÏ somena dakÍiÉÀbhirdvijÀtayaÏ 09020282 marutaÏ pariveÍÊÀro viÌvedevÀÏ sabhÀsadaÏ 09020291 maruttasya damaÏ putrastasyÀsÁdrÀjyavardhanaÏ 09020292 sudhÃtistatsuto jajÈe saudhÃteyo naraÏ sutaÏ 09020301 tatsutaÏ kevalastasmÀddhundhumÀn vegavÀÎstataÏ 09020302 budhastasyÀbhavadyasya tÃÉabindurmahÁpatiÏ 09020311 taÎ bheje 'lambuÍÀ devÁ bhajanÁyaguÉÀlayam 09020312 varÀpsarÀ yataÏ putrÀÏ kanyÀ celavilÀbhavat 09020321 yasyÀmutpÀdayÀmÀsa viÌravÀ dhanadaÎ sutam 09020322 prÀdÀya vidyÀÎ paramÀmÃÍiryogeÌvaraÏ pituÏ 09020331 viÌÀlaÏ ÌÂnyabandhuÌca dhÂmraketuÌca tatsutÀÏ 09020332 viÌÀlo vaÎÌakÃdrÀjÀ vaiÌÀlÁÎ nirmame purÁm 09020341 hemacandraÏ sutastasya dhÂmrÀkÍastasya cÀtmajaÏ 09020342 tatputrÀt saÎyamÀdÀsÁt kÃÌÀÌvaÏ sahadevajaÏ 09020351 kÃÌÀÌvÀt somadatto 'bhÂdyo 'ÌvamedhairiËaspatim 09020352 iÍÊvÀ puruÍamÀpÀgryÀÎ gatiÎ yogeÌvarÀÌritÀm 09020361 saumadattistu sumatistatputro janamejayaÏ 09020362 ete vaiÌÀlabhÂpÀlÀstÃÉabindoryaÌodharÀÏ 0903001 ÌrÁÌuka uvÀca 09030011 ÌaryÀtirmÀnavo rÀjÀ brahmiÍÊhaÏ sambabhÂva ha 09030012 yo vÀ aÇgirasÀÎ satre dvitÁyamaharÂcivÀn 09030021 sukanyÀ nÀma tasyÀsÁt kanyÀ kamalalocanÀ 09030022 tayÀ sÀrdhaÎ vanagato hyagamac cyavanÀÌramam 09030031 sÀ sakhÁbhiÏ parivÃtÀ vicinvantyaÇghripÀn vane 09030032 valmÁkarandhre dadÃÌe khadyote iva jyotiÍÁ 09030041 te daivacoditÀ bÀlÀ jyotiÍÁ kaÉÊakena vai 09030042 avidhyan mugdhabhÀvena susrÀvÀsÃk tato bahiÏ 09030051 ÌakÃnmÂtranirodho 'bhÂt sainikÀnÀÎ ca tatkÍaÉÀt 09030052 rÀjarÍistamupÀlakÍya puruÍÀn vismito 'bravÁt 09030061 apyabhadraÎ na yuÍmÀbhirbhÀrgavasya viceÍÊitam 09030062 vyaktaÎ kenÀpi nastasya kÃtamÀÌramadÂÍaÉam 09030071 sukanyÀ prÀha pitaraÎ bhÁtÀ kiÈcit kÃtaÎ mayÀ 09030072 dve jyotiÍÁ ajÀnantyÀ nirbhinne kaÉÊakena vai 09030081 duhitustadvacaÏ ÌrutvÀ ÌaryÀtirjÀtasÀdhvasaÏ 09030082 muniÎ prasÀdayÀmÀsa valmÁkÀntarhitaÎ ÌanaiÏ 09030091 tadabhiprÀyamÀjÈÀya prÀdÀdduhitaraÎ muneÏ 09030092 kÃcchrÀn muktastamÀmantrya puraÎ prÀyÀt samÀhitaÏ 09030101 sukanyÀ cyavanaÎ prÀpya patiÎ paramakopanam 09030102 prÁÉayÀmÀsa cittajÈÀ apramattÀnuvÃttibhiÏ 09030111 kasyacit tv atha kÀlasya nÀsatyÀv ÀÌramÀgatau 09030112 tau pÂjayitvÀ provÀca vayo me dattamÁÌvarau 09030121 grahaÎ grahÁÍye somasya yajÈe vÀmapyasomapoÏ 09030122 kriyatÀÎ me vayorÂpaÎ pramadÀnÀÎ yadÁpsitam 09030131 bÀËhamityÂcaturvipramabhinandya bhiÍaktamau 09030132 nimajjatÀÎ bhavÀn asmin hrade siddhavinirmite 09030141 ityukto jarayÀ grasta deho dhamanisantataÏ 09030142 hradaÎ praveÌito 'ÌvibhyÀÎ valÁpalitavigrahaÏ 09030151 puruÍÀstraya uttasthurapÁvyÀ vanitÀpriyÀÏ 09030152 padmasrajaÏ kuÉËalinastulyarÂpÀÏ suvÀsasaÏ 09030161 tÀn nirÁkÍya varÀrohÀ sarÂpÀn sÂryavarcasaÏ 09030162 ajÀnatÁ patiÎ sÀdhvÁ aÌvinau ÌaraÉaÎ yayau 09030171 darÌayitvÀ patiÎ tasyai pÀtivratyena toÍitau 09030172 ÃÍimÀmantrya yayaturvimÀnena triviÍÊapam 09030181 yakÍyamÀÉo 'tha ÌaryÀtiÌcyavanasyÀÌramaÎ gataÏ 09030182 dadarÌa duhituÏ pÀrÌve puruÍaÎ sÂryavarcasam 09030191 rÀjÀ duhitaraÎ prÀha kÃtapÀdÀbhivandanÀm 09030192 ÀÌiÍaÌcÀprayuÈjÀno nÀtiprÁtimanÀ iva 09030201 cikÁrÍitaÎ te kimidaÎ patistvayÀ | pralambhito lokanamaskÃto muniÏ 09030202 yat tvaÎ jarÀgrastamasatyasammataÎ | vihÀya jÀraÎ bhajase 'mumadhvagam 09030211 kathaÎ matiste 'vagatÀnyathÀ satÀÎ | kulaprasÂte kuladÂÍaÉaÎ tv idam 09030212 bibharÍi jÀraÎ yadapatrapÀ kulaÎ | pituÌca bhartuÌca nayasyadhastamaÏ 09030221 evaÎ bruvÀÉaÎ pitaraÎ smayamÀnÀ ÌucismitÀ 09030222 uvÀca tÀta jÀmÀtÀ tavaiÍa bhÃgunandanaÏ 09030231 ÌaÌaÎsa pitre tat sarvaÎ vayorÂpÀbhilambhanam 09030232 vismitaÏ paramaprÁtastanayÀÎ pariÍasvaje 09030241 somena yÀjayan vÁraÎ grahaÎ somasya cÀgrahÁt 09030242 asomaporapyaÌvinoÌcyavanaÏ svena tejasÀ 09030251 hantuÎ tamÀdade vajraÎ sadyo manyuramarÍitaÏ 09030252 savajraÎ stambhayÀmÀsa bhujamindrasya bhÀrgavaÏ 09030261 anvajÀnaÎstataÏ sarve grahaÎ somasya cÀÌvinoÏ 09030262 bhiÍajÀv iti yat pÂrvaÎ somÀhutyÀ bahiÍkÃtau 09030271 uttÀnabarhirÀnarto bhÂriÍeÉa iti trayaÏ 09030272 ÌaryÀterabhavan putrÀ ÀnartÀdrevato 'bhavat 09030281 so 'ntaÏsamudre nagarÁÎ vinirmÀya kuÌasthalÁm 09030282 Àsthito 'bhuÇkta viÍayÀn ÀnartÀdÁn arindama 09030291 tasya putraÌataÎ jajÈe kakudmijyeÍÊhamuttamam 09030292 kakudmÁ revatÁÎ kanyÀÎ svÀmÀdÀya vibhuÎ gataÏ 09030301 putryÀ varaÎ paripraÍÊuÎ brahmalokamapÀvÃtam 09030302 ÀvartamÀne gÀndharve sthito 'labdhakÍaÉaÏ kÍaÉam 09030311 tadanta ÀdyamÀnamya svÀbhiprÀyaÎ nyavedayat 09030312 tac chrutvÀ bhagavÀn brahmÀ prahasya tamuvÀca ha 09030321 aho rÀjan niruddhÀste kÀlena hÃdi ye kÃtÀÏ 09030322 tat putrapautranapt-ÉÀÎ gotrÀÉi ca na ÌÃÉmahe 09030331 kÀlo 'bhiyÀtastriÉava caturyugavikalpitaÏ 09030332 tadgaccha devadevÀÎÌo baladevo mahÀbalaÏ 09030341 kanyÀratnamidaÎ rÀjan nararatnÀya dehi bhoÏ 09030342 bhuvo bhÀrÀvatÀrÀya bhagavÀn bhÂtabhÀvanaÏ 09030351 avatÁrÉo nijÀÎÌena puÉyaÌravaÉakÁrtanaÏ 09030352 ityÀdiÍÊo 'bhivandyÀjaÎ nÃpaÏ svapuramÀgataÏ 09030353 tyaktaÎ puÉyajanatrÀsÀdbhrÀtÃbhirdikÍv avasthitaiÏ 09030361 sutÀÎ dattvÀnavadyÀÇgÁÎ balÀya balaÌÀline 09030362 badaryÀkhyaÎ gato rÀjÀ taptuÎ nÀrÀyaÉÀÌramam 0904001 ÌrÁÌuka uvÀca 09040011 nÀbhÀgo nabhagÀpatyaÎ yaÎ tataÎ bhrÀtaraÏ kavim 09040012 yaviÍÊhaÎ vyabhajan dÀyaÎ brahmacÀriÉamÀgatam 09040021 bhrÀtaro 'bhÀÇkta kiÎ mahyaÎ bhajÀma pitaraÎ tava 09040022 tvÀÎ mamÀryÀstatÀbhÀÇkÍurmÀ putraka tadÀdÃthÀÏ 09040031 ime aÇgirasaÏ satramÀsate 'dya sumedhasaÏ 09040032 ÍaÍÊhaÎ ÍaÍÊhamupetyÀhaÏ kave muhyanti karmaÉi 09040041 tÀÎstvaÎ ÌaÎsaya sÂkte dve vaiÌvadeve mahÀtmanaÏ 09040042 te svaryanto dhanaÎ satra pariÌeÍitamÀtmanaÏ 09040051 dÀsyanti te 'tha tÀn arccha tathÀ sa kÃtavÀn yathÀ 09040052 tasmai dattvÀ yayuÏ svargaÎ te satrapariÌeÍaÉam 09040061 taÎ kaÌcit svÁkariÍyantaÎ puruÍaÏ kÃÍÉadarÌanaÏ 09040062 uvÀcottarato 'bhyetya mamedaÎ vÀstukaÎ vasu 09040071 mamedamÃÍibhirdattamiti tarhi sma mÀnavaÏ 09040072 syÀn nau te pitari praÌnaÏ pÃÍÊavÀn pitaraÎ yathÀ 09040081 yajÈavÀstugataÎ sarvamucchiÍÊamÃÍayaÏ kvacit 09040082 cakrurhi bhÀgaÎ rudrÀya sa devaÏ sarvamarhati 09040091 nÀbhÀgastaÎ praÉamyÀha taveÌa kila vÀstukam 09040092 ityÀha me pitÀ brahmaÈ chirasÀ tvÀÎ prasÀdaye 09040101 yat te pitÀvadaddharmaÎ tvaÎ ca satyaÎ prabhÀÍase 09040102 dadÀmi te mantradÃÌo jÈÀnaÎ brahma sanÀtanam 09040111 gÃhÀÉa draviÉaÎ dattaÎ matsatrapariÌeÍitam 09040112 ityuktvÀntarhito rudro bhagavÀn dharmavatsalaÏ 09040121 ya etat saÎsmaret prÀtaÏ sÀyaÎ ca susamÀhitaÏ 09040122 kavirbhavati mantrajÈo gatiÎ caiva tathÀtmanaÏ 09040131 nÀbhÀgÀdambarÁÍo 'bhÂn mahÀbhÀgavataÏ kÃtÁ 09040132 nÀspÃÌadbrahmaÌÀpo 'pi yaÎ na pratihataÏ kvacit 0904014 ÌrÁrÀjovÀca 09040141 bhagavan chrotumicchÀmi rÀjarÍestasya dhÁmataÏ 09040142 na prÀbhÂdyatra nirmukto brahmadaÉËo duratyayaÏ 0904015 ÌrÁÌuka uvÀca 09040151 ambarÁÍo mahÀbhÀgaÏ saptadvÁpavatÁÎ mahÁm 09040152 avyayÀÎ ca ÌriyaÎ labdhvÀ vibhavaÎ cÀtulaÎ bhuvi 09040161 mene 'tidurlabhaÎ puÎsÀÎ sarvaÎ tat svapnasaÎstutam 09040162 vidvÀn vibhavanirvÀÉaÎ tamo viÌati yat pumÀn 09040171 vÀsudeve bhagavati tadbhakteÍu ca sÀdhuÍu 09040172 prÀpto bhÀvaÎ paraÎ viÌvaÎ yenedaÎ loÍÊravat smÃtam 09040181 sa vai manaÏ kÃÍÉapadÀravindayor | vacÀÎsi vaikuÉÊhaguÉÀnuvarÉane 09040182 karau harermandiramÀrjanÀdiÍu | ÌrutiÎ cakÀrÀcyutasatkathodaye 09040191 mukundaliÇgÀlayadarÌane dÃÌau | tadbhÃtyagÀtrasparÌe 'ÇgasaÇgamam 09040192 ghrÀÉaÎ ca tatpÀdasarojasaurabhe | ÌrÁmattulasyÀ rasanÀÎ tadarpite 09040201 pÀdau hareÏ kÍetrapadÀnusarpaÉe | Ìiro hÃÍÁkeÌapadÀbhivandane 09040202 kÀmaÎ ca dÀsye na tu kÀmakÀmyayÀ | yathottamaÌlokajanÀÌrayÀ ratiÏ 09040211 evaÎ sadÀ karmakalÀpamÀtmanaÏ | pare 'dhiyajÈe bhagavatyadhokÍaje 09040212 sarvÀtmabhÀvaÎ vidadhan mahÁmimÀÎ | tanniÍÊhaviprÀbhihitaÏ ÌaÌÀsa ha 09040221 Áje 'ÌvamedhairadhiyajÈamÁÌvaraÎ | mahÀvibhÂtyopacitÀÇgadakÍiÉaiÏ 09040222 tatairvasiÍÊhÀsitagautamÀdibhir | dhanvanyabhisrotamasau sarasvatÁm 09040231 yasya kratuÍu gÁrvÀÉaiÏ sadasyÀ Ãtvijo janÀÏ 09040232 tulyarÂpÀÌcÀnimiÍÀ vyadÃÌyanta suvÀsasaÏ 09040241 svargo na prÀrthito yasya manujairamarapriyaÏ 09040242 ÌÃÉvadbhirupagÀyadbhiruttamaÌlokaceÍÊitam 09040251 saÎvardhayanti yat kÀmÀÏ svÀrÀjyaparibhÀvitÀÏ 09040252 durlabhÀ nÀpi siddhÀnÀÎ mukundaÎ hÃdi paÌyataÏ 09040261 sa itthaÎ bhaktiyogena tapoyuktena pÀrthivaÏ 09040262 svadharmeÉa hariÎ prÁÉan sarvÀn kÀmÀn Ìanairjahau 09040271 gÃheÍu dÀreÍu suteÍu bandhuÍu | dvipottamasyandanavÀjivastuÍu 09040272 akÍayyaratnÀbharaÉÀmbarÀdiÍv | anantakoÌeÍv akarodasanmatim 09040281 tasmÀ adÀddhariÌcakraÎ pratyanÁkabhayÀvaham 09040282 ekÀntabhaktibhÀvena prÁto bhaktÀbhirakÍaÉam 09040291 ÀrirÀdhayiÍuÏ kÃÍÉaÎ mahiÍyÀ tulyaÌÁlayÀ 09040292 yuktaÏ sÀÎvatsaraÎ vÁro dadhÀra dvÀdaÌÁvratam 09040301 vratÀnte kÀrtike mÀsi trirÀtraÎ samupoÍitaÏ 09040302 snÀtaÏ kadÀcit kÀlindyÀÎ hariÎ madhuvane 'rcayat 09040311 mahÀbhiÍekavidhinÀ sarvopaskarasampadÀ 09040312 abhiÍicyÀmbarÀkalpairgandhamÀlyÀrhaÉÀdibhiÏ 09040321 tadgatÀntarabhÀvena pÂjayÀmÀsa keÌavam 09040322 brÀhmaÉÀÎÌca mahÀbhÀgÀn siddhÀrthÀn api bhaktitaÏ 09040331 gavÀÎ rukmaviÍÀÉÁnÀÎ rÂpyÀÇghrÁÉÀÎ suvÀsasÀm 09040332 payaÏÌÁlavayorÂpa vatsopaskarasampadÀm 09040341 prÀhiÉot sÀdhuviprebhyo gÃheÍu nyarbudÀni ÍaÊ 09040342 bhojayitvÀ dvijÀn agre svÀdv annaÎ guÉavattamam 09040351 labdhakÀmairanujÈÀtaÏ pÀraÉÀyopacakrame 09040352 tasya tarhyatithiÏ sÀkÍÀddurvÀsÀ bhagavÀn abhÂt 09040361 tamÀnarcÀtithiÎ bhÂpaÏ pratyutthÀnÀsanÀrhaÉaiÏ 09040362 yayÀce 'bhyavahÀrÀya pÀdamÂlamupÀgataÏ 09040371 pratinandya sa tÀÎ yÀcÈÀÎ kartumÀvaÌyakaÎ gataÏ 09040372 nimamajja bÃhaddhyÀyan kÀlindÁsalile Ìubhe 09040381 muhÂrtÀrdhÀvaÌiÍÊÀyÀÎ dvÀdaÌyÀÎ pÀraÉaÎ prati 09040382 cintayÀmÀsa dharmajÈo dvijaistaddharmasaÇkaÊe 09040391 brÀhmaÉÀtikrame doÍo dvÀdaÌyÀÎ yadapÀraÉe 09040392 yat kÃtvÀ sÀdhu me bhÂyÀdadharmo vÀ na mÀÎ spÃÌet 09040401 ambhasÀ kevalenÀtha kariÍye vratapÀraÉam 09040402 ÀhurabbhakÍaÉaÎ viprÀ hyaÌitaÎ nÀÌitaÎ ca tat 09040411 ityapaÏ prÀÌya rÀjarÍiÌcintayan manasÀcyutam 09040412 pratyacaÍÊa kuruÌreÍÊha dvijÀgamanameva saÏ 09040421 durvÀsÀ yamunÀkÂlÀt kÃtÀvaÌyaka ÀgataÏ 09040422 rÀjÈÀbhinanditastasya bubudhe ceÍÊitaÎ dhiyÀ 09040431 manyunÀ pracaladgÀtro bhrukuÊÁkuÊilÀnanaÏ 09040432 bubhukÍitaÌca sutarÀÎ kÃtÀÈjalimabhÀÍata 09040441 aho asya nÃÌaÎsasya Ìriyonmattasya paÌyata 09040442 dharmavyatikramaÎ viÍÉorabhaktasyeÌamÀninaÏ 09040451 yo mÀmatithimÀyÀtamÀtithyena nimantrya ca 09040452 adattvÀ bhuktavÀÎstasya sadyaste darÌaye phalam 09040461 evaÎ bruvÀÉa utkÃtya jaÊÀÎ roÍapradÁpitaÏ 09040462 tayÀ sa nirmame tasmai kÃtyÀÎ kÀlÀnalopamÀm 09040471 tÀmÀpatantÁÎ jvalatÁmasihastÀÎ padÀ bhuvam 09040472 vepayantÁÎ samudvÁkÍya na cacÀla padÀn nÃpaÏ 09040481 prÀg diÍÊaÎ bhÃtyarakÍÀyÀÎ puruÍeÉa mahÀtmanÀ 09040482 dadÀha kÃtyÀÎ tÀÎ cakraÎ kruddhÀhimiva pÀvakaÏ 09040491 tadabhidravadudvÁkÍya svaprayÀsaÎ ca niÍphalam 09040492 durvÀsÀ dudruve bhÁto dikÍu prÀÉaparÁpsayÀ 09040501 tamanvadhÀvadbhagavadrathÀÇgaÎ | dÀvÀgniruddhÂtaÌikho yathÀhim 09040502 tathÀnuÍaktaÎ munirÁkÍamÀÉo | guhÀÎ vivikÍuÏ prasasÀra meroÏ 09040511 diÌo nabhaÏ kÍmÀÎ vivarÀn samudrÀn | lokÀn sapÀlÀÎstridivaÎ gataÏ saÏ 09040512 yato yato dhÀvati tatra tatra | sudarÌanaÎ duÍprasahaÎ dadarÌa 09040521 alabdhanÀthaÏ sa sadÀ kutaÌcit | santrastacitto 'raÉameÍamÀÉaÏ 09040522 devaÎ viriÈcaÎ samagÀdvidhÀtas | trÀhyÀtmayone 'jitatejaso mÀm 0904053 ÌrÁbrahmovÀca 09040531 sthÀnaÎ madÁyaÎ sahaviÌvametat | krÁËÀvasÀne dviparÀrdhasaÎjÈe 09040532 bhrÂbhaÇgamÀtreÉa hi sandidhakÍoÏ | kÀlÀtmano yasya tirobhaviÍyati 09040541 ahaÎ bhavo dakÍabhÃgupradhÀnÀÏ | prajeÌabhÂteÌasureÌamukhyÀÏ 09040542 sarve vayaÎ yanniyamaÎ prapannÀ | mÂrdhnyÀrpitaÎ lokahitaÎ vahÀmaÏ 09040551 pratyÀkhyÀto viriÈcena viÍÉucakropatÀpitaÏ 09040552 durvÀsÀÏ ÌaraÉaÎ yÀtaÏ ÌarvaÎ kailÀsavÀsinam 0904056 ÌrÁÌaÇkara uvÀca 09040561 vayaÎ na tÀta prabhavÀma bhÂmni | yasmin pare 'nye 'pyajajÁvakoÌÀÏ 09040562 bhavanti kÀle na bhavanti hÁdÃÌÀÏ | sahasraÌo yatra vayaÎ bhramÀmaÏ 09040571 ahaÎ sanatkumÀraÌca nÀrado bhagavÀn ajaÏ 09040572 kapilo 'pÀntaratamo devalo dharma ÀsuriÏ 09040581 marÁcipramukhÀÌcÀnye siddheÌÀÏ pÀradarÌanÀÏ 09040582 vidÀma na vayaÎ sarve yanmÀyÀÎ mÀyayÀvÃtÀÏ 09040591 tasya viÌveÌvarasyedaÎ ÌastraÎ durviÍahaÎ hi naÏ 09040592 tamevaÎ ÌaraÉaÎ yÀhi hariste ÌaÎ vidhÀsyati 09040601 tato nirÀÌo durvÀsÀÏ padaÎ bhagavato yayau 09040602 vaikuÉÊhÀkhyaÎ yadadhyÀste ÌrÁnivÀsaÏ ÌriyÀ saha 09040611 sandahyamÀno 'jitaÌastravahninÀ | tatpÀdamÂle patitaÏ savepathuÏ 09040612 ÀhÀcyutÀnanta sadÁpsita prabho | kÃtÀgasaÎ mÀvahi viÌvabhÀvana 09040621 ajÀnatÀ te paramÀnubhÀvaÎ | kÃtaÎ mayÀghaÎ bhavataÏ priyÀÉÀm 09040622 vidhehi tasyÀpacitiÎ vidhÀtar | mucyeta yannÀmnyudite nÀrako 'pi 0904063 ÌrÁbhagavÀn uvÀca 09040631 ahaÎ bhaktaparÀdhÁno hyasvatantra iva dvija 09040632 sÀdhubhirgrastahÃdayo bhaktairbhaktajanapriyaÏ 09040641 nÀhamÀtmÀnamÀÌÀse madbhaktaiÏ sÀdhubhirvinÀ 09040642 ÌriyaÎ cÀtyantikÁÎ brahman yeÍÀÎ gatirahaÎ parÀ 09040651 ye dÀrÀgÀraputrÀpta prÀÉÀn vittamimaÎ param 09040652 hitvÀ mÀÎ ÌaraÉaÎ yÀtÀÏ kathaÎ tÀÎstyaktumutsahe 09040661 mayi nirbaddhahÃdayÀÏ sÀdhavaÏ samadarÌanÀÏ 09040662 vaÌe kurvanti mÀÎ bhaktyÀ satstriyaÏ satpatiÎ yathÀ 09040671 matsevayÀ pratÁtaÎ te sÀlokyÀdicatuÍÊayam 09040672 necchanti sevayÀ pÂrÉÀÏ kuto 'nyat kÀlaviplutam 09040681 sÀdhavo hÃdayaÎ mahyaÎ sÀdhÂnÀÎ hÃdayaÎ tv aham 09040682 madanyat te na jÀnanti nÀhaÎ tebhyo manÀg api 09040691 upÀyaÎ kathayiÍyÀmi tava vipra ÌÃÉuÍva tat 09040692 ayaÎ hyÀtmÀbhicÀraste yatastaÎ yÀhi mÀ ciram 09040693 sÀdhuÍu prahitaÎ tejaÏ prahartuÏ kurute 'Ìivam 09040701 tapo vidyÀ ca viprÀÉÀÎ niÏÌreyasakare ubhe 09040702 te eva durvinÁtasya kalpete karturanyathÀ 09040711 brahmaÎstadgaccha bhadraÎ te nÀbhÀgatanayaÎ nÃpam 09040712 kÍamÀpaya mahÀbhÀgaÎ tataÏ ÌÀntirbhaviÍyati 0905001 ÌrÁÌuka uvÀca 09050011 evaÎ bhagavatÀdiÍÊo durvÀsÀÌcakratÀpitaÏ 09050012 ambarÁÍamupÀvÃtya tatpÀdau duÏkhito 'grahÁt 09050021 tasya sodyamamÀvÁkÍya pÀdasparÌavilajjitaÏ 09050022 astÀvÁt taddharerastraÎ kÃpayÀ pÁËito bhÃÌam 0905003 ambarÁÍa uvÀca 09050031 tvamagnirbhagavÀn sÂryastvaÎ somo jyotiÍÀÎ patiÏ 09050032 tvamÀpastvaÎ kÍitirvyoma vÀyurmÀtrendriyÀÉi ca 09050041 sudarÌana namastubhyaÎ sahasrÀrÀcyutapriya 09050042 sarvÀstraghÀtin viprÀya svasti bhÂyÀ iËaspate 09050051 tvaÎ dharmastvamÃtaÎ satyaÎ tvaÎ yajÈo 'khilayajÈabhuk 09050052 tvaÎ lokapÀlaÏ sarvÀtmÀ tvaÎ tejaÏ pauruÍaÎ param 09050061 namaÏ sunÀbhÀkhiladharmasetave | hyadharmaÌÁlÀsuradhÂmaketave 09050062 trailokyagopÀya viÌuddhavarcase | manojavÀyÀdbhutakarmaÉe gÃÉe 09050071 tvattejasÀ dharmamayena saÎhÃtaÎ | tamaÏ prakÀÌaÌca dÃÌo mahÀtmanÀm 09050072 duratyayaste mahimÀ girÀÎ pate | tvadrÂpametat sadasat parÀvaram 09050081 yadÀ visÃÍÊastvamanaÈjanena vai | balaÎ praviÍÊo 'jita daityadÀnavam 09050082 bÀhÂdarorvaÇghriÌirodharÀÉi | vÃÌcannajasraÎ pradhane virÀjase 09050091 sa tvaÎ jagattrÀÉa khalaprahÀÉaye | nirÂpitaÏ sarvasaho gadÀbhÃtÀ 09050092 viprasya cÀsmatkuladaivahetave | vidhehi bhadraÎ tadanugraho hi naÏ 09050101 yadyasti dattamiÍÊaÎ vÀ svadharmo vÀ svanuÍÊhitaÏ 09050102 kulaÎ no vipradaivaÎ ceddvijo bhavatu vijvaraÏ 09050111 yadi no bhagavÀn prÁta ekaÏ sarvaguÉÀÌrayaÏ 09050112 sarvabhÂtÀtmabhÀvena dvijo bhavatu vijvaraÏ 0905012 ÌrÁÌuka uvÀca 09050121 iti saÎstuvato rÀjÈo viÍÉucakraÎ sudarÌanam 09050122 aÌÀmyat sarvato vipraÎ pradahadrÀjayÀcÈayÀ 09050131 sa mukto 'strÀgnitÀpena durvÀsÀÏ svastimÀÎstataÏ 09050132 praÌaÌaÎsa tamurvÁÌaÎ yuÈjÀnaÏ paramÀÌiÍaÏ 0905014 durvÀsÀ uvÀca 09050141 aho anantadÀsÀnÀÎ mahattvaÎ dÃÍÊamadya me 09050142 kÃtÀgaso 'pi yadrÀjan maÇgalÀni samÁhase 09050151 duÍkaraÏ ko nu sÀdhÂnÀÎ dustyajo vÀ mahÀtmanÀm 09050152 yaiÏ saÇgÃhÁto bhagavÀn sÀtvatÀmÃÍabho hariÏ 09050161 yannÀmaÌrutimÀtreÉa pumÀn bhavati nirmalaÏ 09050162 tasya tÁrthapadaÏ kiÎ vÀ dÀsÀnÀmavaÌiÍyate 09050171 rÀjannanugÃhÁto 'haÎ tvayÀtikaruÉÀtmanÀ 09050172 madaghaÎ pÃÍÊhataÏ kÃtvÀ prÀÉÀ yan me 'bhirakÍitÀÏ 09050181 rÀjÀ tamakÃtÀhÀraÏ pratyÀgamanakÀÇkÍayÀ 09050182 caraÉÀv upasaÇgÃhya prasÀdya samabhojayat 09050191 so 'ÌitvÀdÃtamÀnÁtamÀtithyaÎ sÀrvakÀmikam 09050192 tÃptÀtmÀ nÃpatiÎ prÀha bhujyatÀmiti sÀdaram 09050201 prÁto 'smyanugÃhÁto 'smi tava bhÀgavatasya vai 09050202 darÌanasparÌanÀlÀpairÀtithyenÀtmamedhasÀ 09050211 karmÀvadÀtametat te gÀyanti svaÏstriyo muhuÏ 09050212 kÁrtiÎ paramapuÉyÀÎ ca kÁrtayiÍyati bhÂriyam 0905022 ÌrÁÌuka uvÀca 09050221 evaÎ saÇkÁrtya rÀjÀnaÎ durvÀsÀÏ paritoÍitaÏ 09050222 yayau vihÀyasÀmantrya brahmalokamahaitukam 09050231 saÎvatsaro 'tyagÀt tÀvadyÀvatÀ nÀgato gataÏ 09050232 munistaddarÌanÀkÀÇkÍo rÀjÀbbhakÍo babhÂva ha 09050241 gate 'tha durvÀsasi so 'mbarÁÍo | dvijopayogÀtipavitramÀharat 09050242 ÃÍervimokÍaÎ vyasanaÎ ca vÁkÍya | mene svavÁryaÎ ca parÀnubhÀvam 09050251 evaÎ vidhÀnekaguÉaÏ sa rÀjÀ | parÀtmani brahmaÉi vÀsudeve 09050252 kriyÀkalÀpaiÏ samuvÀha bhaktiÎ | yayÀviriÈcyÀn nirayÀÎÌcakÀra 0905026 ÌrÁÌuka uvÀca 09050261 athÀmbarÁÍastanayeÍu rÀjyaÎ | samÀnaÌÁleÍu visÃjya dhÁraÏ 09050262 vanaÎ viveÌÀtmani vÀsudeve | mano dadhaddhvastaguÉapravÀhaÏ 09050271 ityetat puÉyamÀkhyÀnamambarÁÍasya bhÂpate 09050272 saÇkÁrtayannanudhyÀyan bhakto bhagavato bhavet 09050281 ambarÁÍasya caritaÎ ye ÌÃÉvanti mahÀtmanaÏ 09050282 muktiÎ prayÀnti te sarve bhaktyÀ viÍÉoÏ prasÀdataÏ 0906001 ÌrÁÌuka uvÀca 09060011 virÂpaÏ ketumÀn chambhurambarÁÍasutÀstrayaÏ 09060012 virÂpÀt pÃÍadaÌvo 'bhÂt tatputrastu rathÁtaraÏ 09060021 rathÁtarasyÀprajasya bhÀryÀyÀÎ tantave 'rthitaÏ 09060022 aÇgirÀ janayÀmÀsa brahmavarcasvinaÏ sutÀn 09060031 ete kÍetraprasÂtÀ vai punastv ÀÇgirasÀÏ smÃtÀÏ 09060032 rathÁtarÀÉÀÎ pravarÀÏ kÍetropetÀ dvijÀtayaÏ 09060041 kÍuvatastu manorjajÈe ikÍvÀkurghrÀÉataÏ sutaÏ 09060042 tasya putraÌatajyeÍÊhÀ vikukÍinimidaÉËakÀÏ 09060051 teÍÀÎ purastÀdabhavannÀryÀvarte nÃpÀ nÃpa 09060052 paÈcaviÎÌatiÏ paÌcÀc ca trayo madhye 'pare 'nyataÏ 09060061 sa ekadÀÍÊakÀÌrÀddhe ikÍvÀkuÏ sutamÀdiÌat 09060062 mÀÎsamÀnÁyatÀÎ medhyaÎ vikukÍe gaccha mÀ ciram 09060071 tatheti sa vanaÎ gatvÀ mÃgÀn hatvÀ kriyÀrhaÉÀn 09060072 ÌrÀnto bubhukÍito vÁraÏ ÌaÌaÎ cÀdadapasmÃtiÏ 09060081 ÌeÍaÎ nivedayÀmÀsa pitre tena ca tadguruÏ 09060082 coditaÏ prokÍaÉÀyÀha duÍÊametadakarmakam 09060091 jÈÀtvÀ putrasya tat karma guruÉÀbhihitaÎ nÃpaÏ 09060092 deÌÀn niÏsÀrayÀmÀsa sutaÎ tyaktavidhiÎ ruÍÀ 09060101 sa tu vipreÉa saÎvÀdaÎ jÈÀpakena samÀcaran 09060102 tyaktvÀ kalevaraÎ yogÁ sa tenÀvÀpa yat param 09060111 pitaryuparate 'bhyetya vikukÍiÏ pÃthivÁmimÀm 09060112 ÌÀsadÁje hariÎ yajÈaiÏ ÌaÌÀda iti viÌrutaÏ 09060121 puraÈjayastasya suta indravÀha itÁritaÏ 09060122 kakutstha iti cÀpyuktaÏ ÌÃÉu nÀmÀni karmabhiÏ 09060131 kÃtÀnta ÀsÁt samaro devÀnÀÎ saha dÀnavaiÏ 09060132 pÀrÍÉigrÀho vÃto vÁro devairdaityaparÀjitaiÏ 09060141 vacanÀddevadevasya viÍÉorviÌvÀtmanaÏ prabhoÏ 09060142 vÀhanatve vÃtastasya babhÂvendro mahÀvÃÍaÏ 09060151 sa sannaddho dhanurdivyamÀdÀya viÌikhÀn chitÀn 09060152 stÂyamÀnastamÀruhya yuyutsuÏ kakudi sthitaÏ 09060161 tejasÀpyÀyito viÍÉoÏ puruÍasya mahÀtmanaÏ 09060162 pratÁcyÀÎ diÌi daityÀnÀÎ nyaruÉat tridaÌaiÏ puram 09060171 taistasya cÀbhÂt pradhanaÎ tumulaÎ lomaharÍaÉam 09060172 yamÀya bhallairanayaddaityÀn abhiyayurmÃdhe 09060181 tasyeÍupÀtÀbhimukhaÎ yugÀntÀgnimivolbaÉam 09060182 visÃjya dudruvurdaityÀ hanyamÀnÀÏ svamÀlayam 09060191 jitvÀ paraÎ dhanaÎ sarvaÎ sastrÁkaÎ vajrapÀÉaye 09060192 pratyayacchat sa rÀjarÍiriti nÀmabhirÀhÃtaÏ 09060201 puraÈjayasya putro 'bhÂdanenÀstatsutaÏ pÃthuÏ 09060202 viÌvagandhistataÌcandro yuvanÀÌvastu tatsutaÏ 09060211 ÌrÀvastastatsuto yena ÌrÀvastÁ nirmame purÁ 09060212 bÃhadaÌvastu ÌrÀvastistataÏ kuvalayÀÌvakaÏ 09060221 yaÏ priyÀrthamutaÇkasya dhundhunÀmÀsuraÎ balÁ 09060222 sutÀnÀmekaviÎÌatyÀ sahasrairahanadvÃtaÏ 09060231 dhundhumÀra iti khyÀtastatsutÀste ca jajvaluÏ 09060232 dhundhormukhÀgninÀ sarve traya evÀvaÌeÍitÀÏ 09060241 dÃËhÀÌvaÏ kapilÀÌvaÌca bhadrÀÌva iti bhÀrata 09060242 dÃËhÀÌvaputro haryaÌvo nikumbhastatsutaÏ smÃtaÏ 09060251 bahulÀÌvo nikumbhasya kÃÌÀÌvo 'thÀsya senajit 09060252 yuvanÀÌvo 'bhavat tasya so 'napatyo vanaÎ gataÏ 09060261 bhÀryÀÌatena nirviÉÉa ÃÍayo 'sya kÃpÀlavaÏ 09060262 iÍÊiÎ sma vartayÀÎ cakruraindrÁÎ te susamÀhitÀÏ 09060271 rÀjÀ tadyajÈasadanaÎ praviÍÊo niÌi tarÍitaÏ 09060272 dÃÍÊvÀ ÌayÀnÀn viprÀÎstÀn papau mantrajalaÎ svayam 09060281 utthitÀste niÌamyÀtha vyudakaÎ kalaÌaÎ prabho 09060282 papracchuÏ kasya karmedaÎ pÁtaÎ puÎsavanaÎ jalam 09060291 rÀjÈÀ pÁtaÎ viditvÀ vai ÁÌvaraprahitena te 09060292 ÁÌvarÀya namaÌcakruraho daivabalaÎ balam 09060301 tataÏ kÀla upÀvÃtte kukÍiÎ nirbhidya dakÍiÉam 09060302 yuvanÀÌvasya tanayaÌcakravartÁ jajÀna ha 09060311 kaÎ dhÀsyati kumÀro 'yaÎ stanye rorÂyate bhÃÌam 09060312 mÀÎ dhÀtÀ vatsa mÀ rodÁritÁndro deÌinÁmadÀt 09060321 na mamÀra pitÀ tasya vipradevaprasÀdataÏ 09060322 yuvanÀÌvo 'tha tatraiva tapasÀ siddhimanvagÀt 09060331 trasaddasyuritÁndro 'Çga vidadhe nÀma yasya vai 09060332 yasmÀt trasanti hyudvignÀ dasyavo rÀvaÉÀdayaÏ 09060341 yauvanÀÌvo 'tha mÀndhÀtÀ cakravartyavanÁÎ prabhuÏ 09060342 saptadvÁpavatÁmekaÏ ÌaÌÀsÀcyutatejasÀ 09060351 Áje ca yajÈaÎ kratubhirÀtmavidbhÂridakÍiÉaiÏ 09060352 sarvadevamayaÎ devaÎ sarvÀtmakamatÁndriyam 09060361 dravyaÎ mantro vidhiryajÈo yajamÀnastathartvijaÏ 09060362 dharmo deÌaÌca kÀlaÌca sarvametadyadÀtmakam 09060371 yÀvat sÂrya udeti sma yÀvac ca pratitiÍÊhati 09060372 tat sarvaÎ yauvanÀÌvasya mÀndhÀtuÏ kÍetramucyate 09060381 ÌaÌabindorduhitari bindumatyÀmadhÀn nÃpaÏ 09060382 purukutsamambarÁÍaÎ mucukundaÎ ca yoginam 09060383 teÍÀÎ svasÀraÏ paÈcÀÌat saubhariÎ vavrire patim 09060391 yamunÀntarjale magnastapyamÀnaÏ paraÎ tapaÏ 09060392 nirvÃtiÎ mÁnarÀjasya dÃÍÊvÀ maithunadharmiÉaÏ 09060401 jÀtaspÃho nÃpaÎ vipraÏ kanyÀmekÀmayÀcata 09060402 so 'pyÀha gÃhyatÀÎ brahman kÀmaÎ kanyÀ svayaÎvare 09060411 sa vicintyÀpriyaÎ strÁÉÀÎ jaraÊho 'hamasanmataÏ 09060412 valÁpalita ejatka ityahaÎ pratyudÀhÃtaÏ 09060421 sÀdhayiÍye tathÀtmÀnaÎ surastrÁÉÀmabhÁpsitam 09060422 kiÎ punarmanujendrÀÉÀmiti vyavasitaÏ prabhuÏ 09060431 muniÏ praveÌitaÏ kÍatrÀ kanyÀntaÏpuramÃddhimat 09060432 vÃtaÏ sa rÀjakanyÀbhirekaÎ paÈcÀÌatÀ varaÏ 09060441 tÀsÀÎ kalirabhÂdbhÂyÀÎstadarthe 'pohya sauhÃdam 09060442 mamÀnurÂpo nÀyaÎ va iti tadgatacetasÀm 09060451 sa bahvÃcastÀbhirapÀraÉÁya | tapaÏÌriyÀnarghyaparicchadeÍu 09060452 gÃheÍu nÀnopavanÀmalÀmbhaÏ | saraÏsu saugandhikakÀnaneÍu 09060461 mahÀrhaÌayyÀsanavastrabhÂÍaÉa | snÀnÀnulepÀbhyavahÀramÀlyakaiÏ 09060462 svalaÇkÃtastrÁpuruÍeÍu nityadÀ | reme 'nugÀyaddvijabhÃÇgavandiÍu 09060471 yadgÀrhasthyaÎ tu saÎvÁkÍya saptadvÁpavatÁpatiÏ 09060472 vismitaÏ stambhamajahÀt sÀrvabhaumaÌriyÀnvitam 09060481 evaÎ gÃheÍv abhirato viÍayÀn vividhaiÏ sukhaiÏ 09060482 sevamÀno na cÀtuÍyadÀjyastokairivÀnalaÏ 09060491 sa kadÀcidupÀsÁna ÀtmÀpahnavamÀtmanaÏ 09060492 dadarÌa bahvÃcÀcÀryo mÁnasaÇgasamutthitam 09060501 aho imaÎ paÌyata me vinÀÌaÎ | tapasvinaÏ saccaritavratasya 09060502 antarjale vÀricaraprasaÇgÀt | pracyÀvitaÎ brahma ciraÎ dhÃtaÎ yat 09060511 saÇgaÎ tyajeta mithunavratÁnÀÎ mumukÍuÏ 09060512 sarvÀtmanÀ na visÃjedbahirindriyÀÉi 09060513 ekaÌcaran rahasi cittamananta ÁÌe 09060514 yuÈjÁta tadvratiÍu sÀdhuÍu cet prasaÇgaÏ 09060521 ekastapasvyahamathÀmbhasi matsyasaÇgÀt 09060522 paÈcÀÌadÀsamuta paÈcasahasrasargaÏ 09060523 nÀntaÎ vrajÀmyubhayakÃtyamanorathÀnÀÎ 09060524 mÀyÀguÉairhÃtamatirviÍaye 'rthabhÀvaÏ 09060531 evaÎ vasan gÃhe kÀlaÎ virakto nyÀsamÀsthitaÏ 09060532 vanaÎ jagÀmÀnuyayustatpatnyaÏ patidevatÀÏ 09060541 tatra taptvÀ tapastÁkÍÉamÀtmadarÌanamÀtmavÀn 09060542 sahaivÀgnibhirÀtmÀnaÎ yuyoja paramÀtmani 09060551 tÀÏ svapatyurmahÀrÀja nirÁkÍyÀdhyÀtmikÁÎ gatim 09060552 anvÁyustatprabhÀveÉa agniÎ ÌÀntamivÀrciÍaÏ 0907001 ÌrÁÌuka uvÀca 09070011 mÀndhÀtuÏ putrapravaro yo 'mbarÁÍaÏ prakÁrtitaÏ 09070012 pitÀmahena pravÃto yauvanÀÌvastu tatsutaÏ 09070013 hÀrÁtastasya putro 'bhÂn mÀndhÀtÃpravarÀ ime 09070021 narmadÀ bhrÀtÃbhirdattÀ purukutsÀya yoragaiÏ 09070022 tayÀ rasÀtalaÎ nÁto bhujagendraprayuktayÀ 09070031 gandharvÀn avadhÁt tatra vadhyÀn vai viÍÉuÌaktidhÃk 09070032 nÀgÀl labdhavaraÏ sarpÀdabhayaÎ smaratÀmidam 09070041 trasaddasyuÏ paurukutso yo 'naraÉyasya dehakÃt 09070042 haryaÌvastatsutastasmÀt prÀruÉo 'tha tribandhanaÏ 09070051 tasya satyavrataÏ putrastriÌaÇkuriti viÌrutaÏ 09070052 prÀptaÌcÀÉËÀlatÀÎ ÌÀpÀdguroÏ kauÌikatejasÀ 09070061 saÌarÁro gataÏ svargamadyÀpi divi dÃÌyate 09070062 pÀtito 'vÀkÌirÀ devaistenaiva stambhito balÀt 09070071 traiÌaÇkavo hariÌcandro viÌvÀmitravasiÍÊhayoÏ 09070072 yannimittamabhÂdyuddhaÎ pakÍiÉorbahuvÀrÍikam 09070081 so 'napatyo viÍaÉÉÀtmÀ nÀradasyopadeÌataÏ 09070082 varuÉaÎ ÌaraÉaÎ yÀtaÏ putro me jÀyatÀÎ prabho 09070091 yadi vÁro mahÀrÀja tenaiva tvÀÎ yaje iti 09070092 tatheti varuÉenÀsya putro jÀtastu rohitaÏ 09070101 jÀtaÏ suto hyanenÀÇga mÀÎ yajasveti so 'bravÁt 09070102 yadÀ paÌurnirdaÌaÏ syÀdatha medhyo bhavediti 09070111 nirdaÌe ca sa Àgatya yajasvetyÀha so 'bravÁt 09070112 dantÀÏ paÌoryaj jÀyerannatha medhyo bhavediti 09070121 dantÀ jÀtÀ yajasveti sa pratyÀhÀtha so 'bravÁt 09070122 yadÀ patantyasya dantÀ atha medhyo bhavediti 09070131 paÌornipatitÀ dantÀ yajasvetyÀha so 'bravÁt 09070132 yadÀ paÌoÏ punardantÀ jÀyante 'tha paÌuÏ ÌuciÏ 09070141 punarjÀtÀ yajasveti sa pratyÀhÀtha so 'bravÁt 09070142 sÀnnÀhiko yadÀ rÀjan rÀjanyo 'tha paÌuÏ ÌuciÏ 09070151 iti putrÀnurÀgeÉa snehayantritacetasÀ 09070152 kÀlaÎ vaÈcayatÀ taÎ tamukto devastamaikÍata 09070161 rohitastadabhijÈÀya pituÏ karma cikÁrÍitam 09070162 prÀÉaprepsurdhanuÍpÀÉiraraÉyaÎ pratyapadyata 09070171 pitaraÎ varuÉagrastaÎ ÌrutvÀ jÀtamahodaram 09070172 rohito grÀmameyÀya tamindraÏ pratyaÍedhata 09070181 bhÂmeÏ paryaÊanaÎ puÉyaÎ tÁrthakÍetraniÍevaÉaiÏ 09070182 rohitÀyÀdiÌac chakraÏ so 'pyaraÉye 'vasat samÀm 09070191 evaÎ dvitÁye tÃtÁye caturthe paÈcame tathÀ 09070192 abhyetyÀbhyetya sthaviro vipro bhÂtvÀha vÃtrahÀ 09070201 ÍaÍÊhaÎ saÎvatsaraÎ tatra caritvÀ rohitaÏ purÁm 09070202 upavrajannajÁgartÀdakrÁÉÀn madhyamaÎ sutam 09070211 ÌunaÏÌephaÎ paÌuÎ pitre pradÀya samavandata 09070212 tataÏ puruÍamedhena hariÌcandro mahÀyaÌÀÏ 09070221 muktodaro 'yajaddevÀn varuÉÀdÁn mahatkathaÏ 09070222 viÌvÀmitro 'bhavat tasmin hotÀ cÀdhvaryurÀtmavÀn 09070231 jamadagnirabhÂdbrahmÀ vasiÍÊho 'yÀsyaÏ sÀmagaÏ 09070232 tasmai tuÍÊo dadÀv indraÏ ÌÀtakaumbhamayaÎ ratham 09070241 ÌunaÏÌephasya mÀhÀtmyamupariÍÊÀt pracakÍyate 09070242 satyaÎ sÀraÎ dhÃtiÎ dÃÍÊvÀ sabhÀryasya ca bhÂpateÏ 09070251 viÌvÀmitro bhÃÌaÎ prÁto dadÀv avihatÀÎ gatim 09070252 manaÏ pÃthivyÀÎ tÀmadbhistejasÀpo 'nilena tat 09070261 khe vÀyuÎ dhÀrayaÎstac ca bhÂtÀdau taÎ mahÀtmani 09070262 tasmin jÈÀnakalÀÎ dhyÀtvÀ tayÀjÈÀnaÎ vinirdahan 09070271 hitvÀ tÀÎ svena bhÀvena nirvÀÉasukhasaÎvidÀ 09070272 anirdeÌyÀpratarkyeÉa tasthau vidhvastabandhanaÏ 0908001 ÌrÁÌuka uvÀca 09080011 harito rohitasutaÌcampastasmÀdvinirmitÀ 09080012 campÀpurÁ sudevo 'to vijayo yasya cÀtmajaÏ 09080021 bharukastatsutastasmÀdvÃkastasyÀpi bÀhukaÏ 09080022 so 'ribhirhÃtabh rÀjÀ sabhÀryo vanamÀviÌat 09080031 vÃddhaÎ taÎ paÈcatÀÎ prÀptaÎ mahiÍyanumariÍyatÁ 09080032 aurveÉa jÀnatÀtmÀnaÎ prajÀvantaÎ nivÀritÀ 09080041 ÀjÈÀyÀsyai sapatnÁbhirgaro datto 'ndhasÀ saha 09080042 saha tenaiva saÈjÀtaÏ sagarÀkhyo mahÀyaÌÀÏ 09080051 sagaraÌcakravartyÀsÁt sÀgaro yatsutaiÏ kÃtaÏ 09080052 yastÀlajaÇghÀn yavanÀÈ chakÀn haihayabarbarÀn 09080061 nÀvadhÁdguruvÀkyena cakre vikÃtaveÍiÉaÏ 09080062 muÉËÀn chmaÌrudharÀn kÀÎÌcin muktakeÌÀrdhamuÉËitÀn 09080071 anantarvÀsasaÏ kÀÎÌcidabahirvÀsaso 'parÀn 09080072 so 'Ìvamedhairayajata sarvavedasurÀtmakam 09080081 aurvopadiÍÊayogena harimÀtmÀnamÁÌvaram 09080082 tasyotsÃÍÊaÎ paÌuÎ yajÈe jahÀrÀÌvaÎ purandaraÏ 09080091 sumatyÀstanayÀ dÃptÀÏ piturÀdeÌakÀriÉaÏ 09080092 hayamanveÍamÀÉÀste samantÀn nyakhanan mahÁm 09080101 prÀgudÁcyÀÎ diÌi hayaÎ dadÃÌuÏ kapilÀntike 09080102 eÍa vÀjiharaÌcaura Àste mÁlitalocanaÏ 09080111 hanyatÀÎ hanyatÀÎ pÀpa iti ÍaÍÊisahasriÉaÏ 09080112 udÀyudhÀ abhiyayurunmimeÍa tadÀ muniÏ 09080121 svaÌarÁrÀgninÀ tÀvan mahendrahÃtacetasaÏ 09080122 mahadvyatikramahatÀ bhasmasÀdabhavan kÍaÉÀt 09080131 na sÀdhuvÀdo munikopabharjitÀ | nÃpendraputrÀ iti sattvadhÀmani 09080132 kathaÎ tamo roÍamayaÎ vibhÀvyate | jagatpavitrÀtmani khe rajo bhuvaÏ 09080141 yasyeritÀ sÀÇkhyamayÁ dÃËheha naur | yayÀ mumukÍustarate duratyayam 09080142 bhavÀrÉavaÎ mÃtyupathaÎ vipaÌcitaÏ | parÀtmabhÂtasya kathaÎ pÃthaÇmatiÏ 09080151 yo 'samaÈjasa ityuktaÏ sa keÌinyÀ nÃpÀtmajaÏ 09080152 tasya putro 'ÎÌumÀn nÀma pitÀmahahite rataÏ 09080161 asamaÈjasa ÀtmÀnaÎ darÌayannasamaÈjasam 09080162 jÀtismaraÏ purÀ saÇgÀdyogÁ yogÀdvicÀlitaÏ 09080171 Àcaran garhitaÎ loke jÈÀtÁnÀÎ karma vipriyam 09080172 sarayvÀÎ krÁËato bÀlÀn prÀsyadudvejayan janam 09080181 evaÎ vÃttaÏ parityaktaÏ pitrÀ snehamapohya vai 09080182 yogaiÌvaryeÉa bÀlÀÎstÀn darÌayitvÀ tato yayau 09080191 ayodhyÀvÀsinaÏ sarve bÀlakÀn punarÀgatÀn 09080192 dÃÍÊvÀ visismire rÀjan rÀjÀ cÀpyanvatapyata 09080201 aÎÌumÀÎÌcodito rÀjÈÀ turagÀnveÍaÉe yayau 09080202 pitÃvyakhÀtÀnupathaÎ bhasmÀnti dadÃÌe hayam 09080211 tatrÀsÁnaÎ muniÎ vÁkÍya kapilÀkhyamadhokÍajam 09080212 astaut samÀhitamanÀÏ prÀÈjaliÏ praÉato mahÀn 0908022 aÎÌumÀn uvÀca 09080221 na paÌyati tvÀÎ paramÀtmano 'jano | na budhyate 'dyÀpi samÀdhiyuktibhiÏ 09080222 kuto 'pare tasya manaÏÌarÁradhÁ | visargasÃÍÊÀ vayamaprakÀÌÀÏ 09080231 ye dehabhÀjastriguÉapradhÀnÀ | guÉÀn vipaÌyantyuta vÀ tamaÌca 09080232 yanmÀyayÀ mohitacetasastvÀÎ | viduÏ svasaÎsthaÎ na bahiÏprakÀÌÀÏ 09080241 taÎ tvÀÎ ahaÎ jÈÀnaghanaÎ svabhÀva | pradhvastamÀyÀguÉabhedamohaiÏ 09080242 sanandanÀdyairmunibhirvibhÀvyaÎ | kathaÎ vimÂËhaÏ paribhÀvayÀmi 09080251 praÌÀnta mÀyÀguÉakarmaliÇgam | anÀmarÂpaÎ sadasadvimuktam 09080252 jÈÀnopadeÌÀya gÃhÁtadehaÎ | namÀmahe tvÀÎ puruÍaÎ purÀÉam 09080261 tvanmÀyÀracite loke vastubuddhyÀ gÃhÀdiÍu 09080262 bhramanti kÀmalobherÍyÀ mohavibhrÀntacetasaÏ 09080271 adya naÏ sarvabhÂtÀtman kÀmakarmendriyÀÌayaÏ 09080272 mohapÀÌo dÃËhaÌchinno bhagavaÎstava darÌanÀt 0908028 ÌrÁÌuka uvÀca 09080281 itthaÎ gÁtÀnubhÀvastaÎ bhagavÀn kapilo muniÏ 09080282 aÎÌumantamuvÀcedamanugrÀhya dhiyÀ nÃpa 0908029 ÌrÁbhagavÀn uvÀca 09080291 aÌvo 'yaÎ nÁyatÀÎ vatsa pitÀmahapaÌustava 09080292 ime ca pitaro dagdhÀ gaÇgÀmbho 'rhanti netarat 09080301 taÎ parikramya ÌirasÀ prasÀdya hayamÀnayat 09080302 sagarastena paÌunÀ yajÈaÌeÍaÎ samÀpayat 09080311 rÀjyamaÎÌumate nyasya niÏspÃho muktabandhanaÏ 09080312 aurvopadiÍÊamÀrgeÉa lebhe gatimanuttamÀm 0909001 ÌrÁÌuka uvÀca 09090011 aÎÌumÀÎÌca tapastepe gaÇgÀnayanakÀmyayÀ 09090012 kÀlaÎ mahÀntaÎ nÀÌaknot tataÏ kÀlena saÎsthitaÏ 09090021 dilÁpastatsutastadvadaÌaktaÏ kÀlameyivÀn 09090022 bhagÁrathastasya sutastepe sa sumahat tapaÏ 09090031 darÌayÀmÀsa taÎ devÁ prasannÀ varadÀsmi te 09090032 ityuktaÏ svamabhiprÀyaÎ ÌaÌaÎsÀvanato nÃpaÏ 09090041 ko 'pi dhÀrayitÀ vegaÎ patantyÀ me mahÁtale 09090042 anyathÀ bhÂtalaÎ bhittvÀ nÃpa yÀsye rasÀtalam 09090051 kiÎ cÀhaÎ na bhuvaÎ yÀsye narÀ mayyÀmÃjantyagham 09090052 mÃjÀmi tadaghaÎ kvÀhaÎ rÀjaÎstatra vicintyatÀm 0909006 ÌrÁbhagÁratha uvÀca 09090061 sÀdhavo nyÀsinaÏ ÌÀntÀ brahmiÍÊhÀ lokapÀvanÀÏ 09090062 harantyaghaÎ te 'ÇgasaÇgÀt teÍv Àste hyaghabhiddhariÏ 09090071 dhÀrayiÍyati te vegaÎ rudrastv ÀtmÀ ÌarÁriÉÀm 09090072 yasminnotamidaÎ protaÎ viÌvaÎ ÌÀÊÁva tantuÍu 09090081 ityuktvÀ sa nÃpo devaÎ tapasÀtoÍayac chivam 09090082 kÀlenÀlpÁyasÀ rÀjaÎstasyeÌaÌcÀÌv atuÍyata 09090091 tatheti rÀjÈÀbhihitaÎ sarvalokahitaÏ ÌivaÏ 09090092 dadhÀrÀvahito gaÇgÀÎ pÀdapÂtajalÀÎ hareÏ 09090101 bhagÁrathaÏ sa rÀjarÍirninye bhuvanapÀvanÁm 09090102 yatra svapit-ÉÀÎ dehÀ bhasmÁbhÂtÀÏ sma Ìerate 09090111 rathena vÀyuvegena prayÀntamanudhÀvatÁ 09090112 deÌÀn punantÁ nirdagdhÀn ÀsiÈcat sagarÀtmajÀn 09090121 yajjalasparÌamÀtreÉa brahmadaÉËahatÀ api 09090122 sagarÀtmajÀ divaÎ jagmuÏ kevalaÎ dehabhasmabhiÏ 09090131 bhasmÁbhÂtÀÇgasaÇgena svaryÀtÀÏ sagarÀtmajÀÏ 09090132 kiÎ punaÏ ÌraddhayÀ devÁÎ sevante ye dhÃtavratÀÏ 09090141 na hyetat paramÀÌcaryaÎ svardhunyÀ yadihoditam 09090142 anantacaraÉÀmbhoja prasÂtÀyÀ bhavacchidaÏ 09090151 sanniveÌya mano yasmiÈ chraddhayÀ munayo 'malÀÏ 09090152 traiguÉyaÎ dustyajaÎ hitvÀ sadyo yÀtÀstadÀtmatÀm 09090161 Ìruto bhagÁrathÀj jajÈe tasya nÀbho 'paro 'bhavat 09090162 sindhudvÁpastatastasmÀdayutÀyustato 'bhavat 09090171 ÃtÂparÉo nalasakho yo 'ÌvavidyÀmayÀn nalÀt 09090172 dattvÀkÍahÃdayaÎ cÀsmai sarvakÀmastu tatsutam 09090181 tataÏ sudÀsastatputro damayantÁpatirnÃpaÏ 09090182 ÀhurmitrasahaÎ yaÎ vai kalmÀÍÀÇghrimuta kvacit 09090183 vasiÍÊhaÌÀpÀdrakÍo 'bhÂdanapatyaÏ svakarmaÉÀ 0909019 ÌrÁrÀjovÀca 09090191 kiÎ nimitto guroÏ ÌÀpaÏ saudÀsasya mahÀtmanaÏ 09090192 etadveditumicchÀmaÏ kathyatÀÎ na raho yadi 0909020 ÌrÁÌuka uvÀca 09090201 saudÀso mÃgayÀÎ kiÈcic caran rakÍo jaghÀna ha 09090202 mumoca bhrÀtaraÎ so 'tha gataÏ praticikÁrÍayÀ 09090211 saÈcintayannaghaÎ rÀjÈaÏ sÂdarÂpadharo gÃhe 09090212 gurave bhoktukÀmÀya paktvÀ ninye narÀmiÍam 09090221 parivekÍyamÀÉaÎ bhagavÀn vilokyÀbhakÍyamaÈjasÀ 09090222 rÀjÀnamaÌapat kruddho rakÍo hyevaÎ bhaviÍyasi 09090231 rakÍaÏkÃtaÎ tadviditvÀ cakre dvÀdaÌavÀrÍikam 09090232 so 'pyapo 'ÈjalimÀdÀya guruÎ ÌaptuÎ samudyataÏ 09090241 vÀrito madayantyÀpo ruÌatÁÏ pÀdayorjahau 09090242 diÌaÏ khamavanÁÎ sarvaÎ paÌyan jÁvamayaÎ nÃpaÏ 09090251 rÀkÍasaÎ bhÀvamÀpannaÏ pÀde kalmÀÍatÀÎ gataÏ 09090252 vyavÀyakÀle dadÃÌe vanaukodampatÁ dvijau 09090261 kÍudhÀrto jagÃhe vipraÎ tatpatnyÀhÀkÃtÀrthavat 09090262 na bhavÀn rÀkÍasaÏ sÀkÍÀdikÍvÀkÂÉÀÎ mahÀrathaÏ 09090271 madayantyÀÏ patirvÁra nÀdharmaÎ kartumarhasi 09090272 dehi me 'patyakÀmÀyÀ akÃtÀrthaÎ patiÎ dvijam 09090281 deho 'yaÎ mÀnuÍo rÀjan puruÍasyÀkhilÀrthadaÏ 09090282 tasmÀdasya vadho vÁra sarvÀrthavadha ucyate 09090291 eÍa hi brÀhmaÉo vidvÀÎstapaÏÌÁlaguÉÀnvitaÏ 09090292 ÀrirÀdhayiÍurbrahma mahÀpuruÍasaÎjÈitam 09090293 sarvabhÂtÀtmabhÀvena bhÂteÍv antarhitaÎ guÉaiÏ 09090301 so 'yaÎ brahmarÍivaryaste rÀjarÍipravarÀdvibho 09090302 kathamarhati dharmajÈa vadhaÎ piturivÀtmajaÏ 09090311 tasya sÀdhorapÀpasya bhrÂÉasya brahmavÀdinaÏ 09090312 kathaÎ vadhaÎ yathÀ babhrormanyate sanmato bhavÀn 09090321 yadyayaÎ kriyate bhakÍyastarhi mÀÎ khÀda pÂrvataÏ 09090322 na jÁviÍye vinÀ yena kÍaÉaÎ ca mÃtakaÎ yathÀ 09090331 evaÎ karuÉabhÀÍiÉyÀ vilapantyÀ anÀthavat 09090332 vyÀghraÏ paÌumivÀkhÀdat saudÀsaÏ ÌÀpamohitaÏ 09090341 brÀhmaÉÁ vÁkÍya didhiÍuÎ puruÍÀdena bhakÍitam 09090342 ÌocantyÀtmÀnamurvÁÌamaÌapat kupitÀ satÁ 09090351 yasmÀn me bhakÍitaÏ pÀpa kÀmÀrtÀyÀÏ patistvayÀ 09090352 tavÀpi mÃtyurÀdhÀnÀdakÃtaprajÈa darÌitaÏ 09090361 evaÎ mitrasahaÎ ÌaptvÀ patilokaparÀyaÉÀ 09090362 tadasthÁni samiddhe 'gnau prÀsya bharturgatiÎ gatÀ 09090371 viÌÀpo dvÀdaÌÀbdÀnte maithunÀya samudyataÏ 09090372 vijÈÀpya brÀhmaÉÁÌÀpaÎ mahiÍyÀ sa nivÀritaÏ 09090381 ata ÂrdhvaÎ sa tatyÀja strÁsukhaÎ karmaÉÀprajÀÏ 09090382 vasiÍÊhastadanujÈÀto madayantyÀÎ prajÀmadhÀt 09090391 sÀ vai sapta samÀ garbhamabibhran na vyajÀyata 09090392 jaghne 'ÌmanodaraÎ tasyÀÏ so 'Ìmakastena kathyate 09090401 aÌmakÀdbÀliko jajÈe yaÏ strÁbhiÏ parirakÍitaÏ 09090402 nÀrÁkavaca ityukto niÏkÍatre mÂlako 'bhavat 09090411 tato daÌarathastasmÀt putra aiËaviËistataÏ 09090412 rÀjÀ viÌvasaho yasya khaÊvÀÇgaÌcakravartyabhÂt 09090421 yo devairarthito daityÀn avadhÁdyudhi durjayaÏ 09090422 muhÂrtamÀyurjÈÀtvaitya svapuraÎ sandadhe manaÏ 09090431 na me brahmakulÀt prÀÉÀÏ kuladaivÀn na cÀtmajÀÏ 09090432 na Ìriyo na mahÁ rÀjyaÎ na dÀrÀÌcÀtivallabhÀÏ 09090441 na bÀlye 'pi matirmahyamadharme ramate kvacit 09090442 nÀpaÌyamuttamaÌlokÀdanyat kiÈcana vastv aham 09090451 devaiÏ kÀmavaro datto mahyaÎ tribhuvaneÌvaraiÏ 09090452 na vÃÉe tamahaÎ kÀmaÎ bhÂtabhÀvanabhÀvanaÏ 09090461 ye vikÍiptendriyadhiyo devÀste svahÃdi sthitam 09090462 na vindanti priyaÎ ÌaÌvadÀtmÀnaÎ kimutÀpare 09090471 atheÌamÀyÀraciteÍu saÇgaÎ | guÉeÍu gandharvapuropameÍu 09090472 rÂËhaÎ prakÃtyÀtmani viÌvakartur | bhÀvena hitvÀ tamahaÎ prapadye 09090481 iti vyavasito buddhyÀ nÀrÀyaÉagÃhÁtayÀ 09090482 hitvÀnyabhÀvamajÈÀnaÎ tataÏ svaÎ bhÀvamÀsthitaÏ 09090491 yat tadbrahma paraÎ sÂkÍmamaÌÂnyaÎ ÌÂnyakalpitam 09090492 bhagavÀn vÀsudeveti yaÎ gÃÉanti hi sÀtvatÀÏ 0910001 ÌrÁÌuka uvÀca 09100011 khaÊvÀÇgÀddÁrghabÀhuÌca raghustasmÀt pÃthuÌravÀÏ 09100012 ajastato mahÀrÀjastasmÀddaÌaratho 'bhavat 09100021 tasyÀpi bhagavÀn eÍa sÀkÍÀdbrahmamayo hariÏ 09100022 aÎÌÀÎÌena caturdhÀgÀt putratvaÎ prÀrthitaÏ suraiÏ 09100023 rÀmalakÍmaÉabharata ÌatrughnÀ iti saÎjÈayÀ 09100031 tasyÀnucaritaÎ rÀjannÃÍibhistattvadarÌibhiÏ 09100032 ÌrutaÎ hi varÉitaÎ bhÂri tvayÀ sÁtÀpatermuhuÏ 09100041 gurvarthe tyaktarÀjyo vyacaradanuvanaÎ padmapadbhyÀÎ priyÀyÀÏ 09100042 pÀÉisparÌÀkÍamÀbhyÀÎ mÃjitapatharujo yo harÁndrÀnujÀbhyÀm 09100043 vairÂpyÀc chÂrpaÉakhyÀÏ priyaviraharuÍÀropitabhrÂvijÃmbha 09100044 trastÀbdhirbaddhasetuÏ khaladavadahanaÏ kosalendro 'vatÀn naÏ 09100051 viÌvÀmitrÀdhvare yena mÀrÁcÀdyÀ niÌÀcarÀÏ 09100052 paÌyato lakÍmaÉasyaiva hatÀ nairÃtapuÇgavÀÏ 09100061 yo lokavÁrasamitau dhanuraiÌamugraÎ 09100062 sÁtÀsvayaÎvaragÃhe triÌatopanÁtam 09100063 ÀdÀya bÀlagajalÁla ivekÍuyaÍÊiÎ 09100064 sajjyÁkÃtaÎ nÃpa vikÃÍya babhaÈja madhye 09100071 jitvÀnurÂpaguÉaÌÁlavayo 'ÇgarÂpÀÎ 09100072 sÁtÀbhidhÀÎ ÌriyamurasyabhilabdhamÀnÀm 09100073 mÀrge vrajan bhÃgupatervyanayat prarÂËhaÎ 09100074 darpaÎ mahÁmakÃta yastrirarÀjabÁjÀm 09100081 yaÏ satyapÀÌaparivÁtapiturnideÌaÎ 09100082 straiÉasya cÀpi ÌirasÀ jagÃhe sabhÀryaÏ 09100083 rÀjyaÎ ÌriyaÎ praÉayinaÏ suhÃdo nivÀsaÎ 09100084 tyaktvÀ yayau vanamasÂn iva muktasaÇgaÏ 09100091 rakÍaÏsvasurvyakÃta rÂpamaÌuddhabuddhes 09100092 tasyÀÏ kharatriÌiradÂÍaÉamukhyabandhÂn 09100093 jaghne caturdaÌasahasramapÀraÉÁya 09100094 kodaÉËapÀÉiraÊamÀna uvÀsa kÃcchram 09100101 sÁtÀkathÀÌravaÉadÁpitahÃcchayena 09100102 sÃÍÊaÎ vilokya nÃpate daÌakandhareÉa 09100103 jaghne 'dbhutaiÉavapuÍÀÌramato 'pakÃÍÊo 09100104 mÀrÁcamÀÌu viÌikhena yathÀ kamugraÏ 09100111 rakÍo 'dhamena vÃkavadvipine 'samakÍaÎ 09100112 vaideharÀjaduhitaryapayÀpitÀyÀm 09100113 bhrÀtrÀ vane kÃpaÉavat priyayÀ viyuktaÏ 09100114 strÁsaÇginÀÎ gatimiti prathayaÎÌcacÀra 09100121 dagdhvÀtmakÃtyahatakÃtyamahan kabandhaÎ 09100122 sakhyaÎ vidhÀya kapibhirdayitÀgatiÎ taiÏ 09100123 buddhvÀtha vÀlini hate plavagendrasainyair 09100124 velÀmagÀt sa manujo 'jabhavÀrcitÀÇghriÏ 09100131 yadroÍavibhramavivÃttakaÊÀkÍapÀta 09100132 sambhrÀntanakramakaro bhayagÁrÉaghoÍaÏ 09100133 sindhuÏ ÌirasyarhaÉaÎ parigÃhya rÂpÁ 09100134 pÀdÀravindamupagamya babhÀÍa etat 09100141 na tvÀÎ vayaÎ jaËadhiyo nu vidÀma bhÂman 09100142 kÂÊasthamÀdipuruÍaÎ jagatÀmadhÁÌam 09100143 yatsattvataÏ suragaÉÀ rajasaÏ prajeÌÀ 09100144 manyoÌca bhÂtapatayaÏ sa bhavÀn guÉeÌaÏ 09100151 kÀmaÎ prayÀhi jahi viÌravaso 'vamehaÎ 09100152 trailokyarÀvaÉamavÀpnuhi vÁra patnÁm 09100153 badhnÁhi setumiha te yaÌaso vitatyai 09100154 gÀyanti digvijayino yamupetya bhÂpÀÏ 09100161 baddhvodadhau raghupatirvividhÀdrikÂÊaiÏ 09100162 setuÎ kapÁndrakarakampitabhÂruhÀÇgaiÏ 09100163 sugrÁvanÁlahanumatpramukhairanÁkair 09100164 laÇkÀÎ vibhÁÍaÉadÃÌÀviÌadagradagdhÀm 09100171 sÀ vÀnarendrabalaruddhavihÀrakoÍÊha 09100172 ÌrÁdvÀragopurasadovalabhÁviÊaÇkÀ 09100173 nirbhajyamÀnadhiÍaÉadhvajahemakumbha 09100174 ÌÃÇgÀÊakÀ gajakulairhradinÁva ghÂrÉÀ 09100181 rakÍaÏpatistadavalokya nikumbhakumbha 09100182 dhÂmrÀkÍadurmukhasurÀntakanarÀntakÀdÁn 09100183 putraÎ prahastamatikÀyavikampanÀdÁn 09100184 sarvÀnugÀn samahinodatha kumbhakarÉam 09100191 tÀÎ yÀtudhÀnapÃtanÀmasiÌÂlacÀpa 09100192 prÀsarÍÊiÌaktiÌaratomarakhaËgadurgÀm 09100193 sugrÁvalakÍmaÉamarutsutagandhamÀda 09100194 nÁlÀÇgadarkÍapanasÀdibhiranvito 'gÀt 09100201 te 'nÁkapÀ raghupaterabhipatya sarve 09100202 dvandvaÎ varÂthamibhapattirathÀÌvayodhaiÏ 09100203 jaghnurdrumairgirigadeÍubhiraÇgadÀdyÀÏ 09100204 sÁtÀbhimarÍahatamaÇgalarÀvaÉeÌÀn 09100211 rakÍaÏpatiÏ svabalanaÍÊimavekÍya ruÍÊa 09100212 Àruhya yÀnakamathÀbhisasÀra rÀmam 09100213 svaÏsyandane dyumati mÀtalinopanÁte 09100214 vibhrÀjamÀnamahanan niÌitaiÏ kÍurapraiÏ 09100221 rÀmastamÀha puruÍÀdapurÁÍa yan naÏ 09100222 kÀntÀsamakÍamasatÀpahÃtÀ Ìvavat te 09100223 tyaktatrapasya phalamadya jugupsitasya 09100224 yacchÀmi kÀla iva karturalaÇghyavÁryaÏ 09100231 evaÎ kÍipan dhanuÍi sandhitamutsasarja 09100232 bÀÉaÎ sa vajramiva taddhÃdayaÎ bibheda 09100233 so 'sÃg vaman daÌamukhairnyapatadvimÀnÀd 09100234 dhÀheti jalpati jane sukÃtÁva riktaÏ 09100241 tato niÍkramya laÇkÀyÀ yÀtudhÀnyaÏ sahasraÌaÏ 09100242 mandodaryÀ samaÎ tatra prarudantya upÀdravan 09100251 svÀn svÀn bandhÂn pariÍvajya lakÍmaÉeÍubhirarditÀn 09100252 ruruduÏ susvaraÎ dÁnÀ ghnantya ÀtmÀnamÀtmanÀ 09100261 hÀ hatÀÏ sma vayaÎ nÀtha lokarÀvaÉa rÀvaÉa 09100262 kaÎ yÀyÀc charaÉaÎ laÇkÀ tvadvihÁnÀ parÀrditÀ 09100271 na vai veda mahÀbhÀga bhavÀn kÀmavaÌaÎ gataÏ 09100272 tejo 'nubhÀvaÎ sÁtÀyÀ yena nÁto daÌÀmimÀm 09100281 kÃtaiÍÀ vidhavÀ laÇkÀ vayaÎ ca kulanandana 09100282 dehaÏ kÃto 'nnaÎ gÃdhrÀÉÀmÀtmÀ narakahetave 0910029 ÌrÁÌuka uvÀca 09100291 svÀnÀÎ vibhÁÍaÉaÌcakre kosalendrÀnumoditaÏ 09100292 pitÃmedhavidhÀnena yaduktaÎ sÀmparÀyikam 09100301 tato dadarÌa bhagavÀn aÌokavanikÀÌrame 09100302 kÍÀmÀÎ svavirahavyÀdhiÎ ÌiÎÌapÀmÂlamÀÌritÀm 09100311 rÀmaÏ priyatamÀÎ bhÀryÀÎ dÁnÀÎ vÁkÍyÀnvakampata 09100312 ÀtmasandarÌanÀhlÀda vikasanmukhapaÇkajÀm 09100321 ÀropyÀruruhe yÀnaÎ bhrÀtÃbhyÀÎ hanumadyutaÏ 09100322 vibhÁÍaÉÀya bhagavÀn dattvÀ rakÍogaÉeÌatÀm 09100331 laÇkÀmÀyuÌca kalpÀntaÎ yayau cÁrÉavrataÏ purÁm 09100332 avakÁryamÀÉaÏ sukusumairlokapÀlÀrpitaiÏ pathi 09100341 upagÁyamÀnacaritaÏ ÌatadhÃtyÀdibhirmudÀ 09100342 gomÂtrayÀvakaÎ ÌrutvÀ bhrÀtaraÎ valkalÀmbaram 09100351 mahÀkÀruÉiko 'tapyaj jaÊilaÎ sthaÉËileÌayam 09100352 bharataÏ prÀptamÀkarÉya paurÀmÀtyapurohitaiÏ 09100361 pÀduke Ìirasi nyasya rÀmaÎ pratyudyato 'grajam 09100362 nandigrÀmÀt svaÌibirÀdgÁtavÀditraniÏsvanaiÏ 09100371 brahmaghoÍeÉa ca muhuÏ paÊhadbhirbrahmavÀdibhiÏ 09100372 svarÉakakÍapatÀkÀbhirhaimaiÌcitradhvajai rathaiÏ 09100381 sadaÌvai rukmasannÀhairbhaÊaiÏ puraÊavarmabhiÏ 09100382 ÌreÉÁbhirvÀramukhyÀbhirbhÃtyaiÌcaiva padÀnugaiÏ 09100391 pÀrameÍÊhyÀnyupÀdÀya paÉyÀnyuccÀvacÀni ca 09100392 pÀdayornyapatat premÉÀ praklinnahÃdayekÍaÉaÏ 09100401 pÀduke nyasya purataÏ prÀÈjalirbÀÍpalocanaÏ 09100402 tamÀÌliÍya ciraÎ dorbhyÀÎ snÀpayan netrajairjalaiÏ 09100411 rÀmo lakÍmaÉasÁtÀbhyÀÎ viprebhyo ye 'rhasattamÀÏ 09100412 tebhyaÏ svayaÎ namaÌcakre prajÀbhiÌca namaskÃtaÏ 09100421 dhunvanta uttarÀsaÇgÀn patiÎ vÁkÍya cirÀgatam 09100422 uttarÀÏ kosalÀ mÀlyaiÏ kiranto nanÃturmudÀ 09100431 pÀduke bharato 'gÃhÉÀc cÀmaravyajanottame 09100432 vibhÁÍaÉaÏ sasugrÁvaÏ ÌvetacchatraÎ marutsutaÏ 09100441 dhanurniÍaÇgÀn chatrughnaÏ sÁtÀ tÁrthakamaÉËalum 09100442 abibhradaÇgadaÏ khaËgaÎ haimaÎ carmarkÍarÀÉ nÃpa 09100451 puÍpakastho nutaÏ strÁbhiÏ stÂyamÀnaÌca vandibhiÏ 09100452 vireje bhagavÀn rÀjan grahaiÌcandra ivoditaÏ 09100461 bhrÀtrÀbhinanditaÏ so 'tha sotsavÀÎ prÀviÌat purÁm 09100462 praviÌya rÀjabhavanaÎ gurupatnÁÏ svamÀtaram 09100471 gurÂn vayasyÀvarajÀn pÂjitaÏ pratyapÂjayat 09100472 vaidehÁ lakÍmaÉaÌcaiva yathÀvat samupeyatuÏ 09100481 putrÀn svamÀtarastÀstu prÀÉÀÎstanva ivotthitÀÏ 09100482 ÀropyÀÇke 'bhiÍiÈcantyo bÀÍpaughairvijahuÏ ÌucaÏ 09100491 jaÊÀ nirmucya vidhivat kulavÃddhaiÏ samaÎ guruÏ 09100492 abhyaÍiÈcadyathaivendraÎ catuÏsindhujalÀdibhiÏ 09100501 evaÎ kÃtaÌiraÏsnÀnaÏ suvÀsÀÏ sragvyalaÇkÃtaÏ 09100502 svalaÇkÃtaiÏ suvÀsobhirbhrÀtÃbhirbhÀryayÀ babhau 09100511 agrahÁdÀsanaÎ bhrÀtrÀ praÉipatya prasÀditaÏ 09100512 prajÀÏ svadharmaniratÀ varÉÀÌramaguÉÀnvitÀÏ 09100513 jugopa pitÃvadrÀmo menire pitaraÎ ca tam 09100521 tretÀyÀÎ vartamÀnÀyÀÎ kÀlaÏ kÃtasamo 'bhavat 09100522 rÀme rÀjani dharmajÈe sarvabhÂtasukhÀvahe 09100531 vanÀni nadyo girayo varÍÀÉi dvÁpasindhavaÏ 09100532 sarve kÀmadughÀ Àsan prajÀnÀÎ bharatarÍabha 09100541 nÀdhivyÀdhijarÀglÀni duÏkhaÌokabhayaklamÀÏ 09100542 mÃtyuÌcÀnicchatÀÎ nÀsÁdrÀme rÀjanyadhokÍaje 09100551 ekapatnÁvratadharo rÀjarÍicaritaÏ ÌuciÏ 09100552 svadharmaÎ gÃhamedhÁyaÎ ÌikÍayan svayamÀcarat 09100561 premÉÀnuvÃttyÀ ÌÁlena praÌrayÀvanatÀ satÁ 09100562 bhiyÀ hriyÀ ca bhÀvajÈÀ bhartuÏ sÁtÀharan manaÏ 0911001 ÌrÁÌuka uvÀca 09110011 bhagavÀn ÀtmanÀtmÀnaÎ rÀma uttamakalpakaiÏ 09110012 sarvadevamayaÎ devamÁje 'thÀcÀryavÀn makhaiÏ 09110021 hotre 'dadÀddiÌaÎ prÀcÁÎ brahmaÉe dakÍiÉÀÎ prabhuÏ 09110022 adhvaryave pratÁcÁÎ vÀ uttarÀÎ sÀmagÀya saÏ 09110031 ÀcÀryÀya dadau ÌeÍÀÎ yÀvatÁ bhÂstadantarÀ 09110032 anyamÀna idaÎ kÃtsnaÎ brÀhmaÉo 'rhati niÏspÃhaÏ 09110041 ityayaÎ tadalaÇkÀra vÀsobhyÀmavaÌeÍitaÏ 09110042 tathÀ rÀjÈyapi vaidehÁ saumaÇgalyÀvaÌeÍitÀ 09110051 te tu brÀhmaÉadevasya vÀtsalyaÎ vÁkÍya saÎstutam 09110052 prÁtÀÏ klinnadhiyastasmai pratyarpyedaÎ babhÀÍire 09110061 aprattaÎ nastvayÀ kiÎ nu bhagavan bhuvaneÌvara 09110062 yan no 'ntarhÃdayaÎ viÌya tamo haÎsi svarociÍÀ 09110071 namo brahmaÉyadevÀya rÀmÀyÀkuÉÊhamedhase 09110072 uttamaÌlokadhuryÀya nyastadaÉËÀrpitÀÇghraye 09110081 kadÀcil lokajijÈÀsurgÂËho rÀtryÀmalakÍitaÏ 09110082 caran vÀco 'ÌÃÉodrÀmo bhÀryÀmuddiÌya kasyacit 09110091 nÀhaÎ bibharmi tvÀÎ duÍÊÀmasatÁÎ paraveÌmagÀm 09110092 straiÉo hi bibhÃyÀt sÁtÀÎ rÀmo nÀhaÎ bhaje punaÏ 09110101 iti lokÀdbahumukhÀddurÀrÀdhyÀdasaÎvidaÏ 09110102 patyÀ bhÁtena sÀ tyaktÀ prÀptÀ prÀcetasÀÌramam 09110111 antarvatnyÀgate kÀle yamau sÀ suÍuve sutau 09110112 kuÌo lava iti khyÀtau tayoÌcakre kriyÀ muniÏ 09110121 aÇgadaÌcitraketuÌca lakÍmaÉasyÀtmajau smÃtau 09110122 takÍaÏ puÍkala ityÀstÀÎ bharatasya mahÁpate 09110131 subÀhuÏ ÌrutasenaÌca Ìatrughnasya babhÂvatuÏ 09110132 gandharvÀn koÊiÌo jaghne bharato vijaye diÌÀm 09110141 tadÁyaÎ dhanamÀnÁya sarvaÎ rÀjÈe nyavedayat 09110142 ÌatrughnaÌca madhoÏ putraÎ lavaÉaÎ nÀma rÀkÍasam 09110143 hatvÀ madhuvane cakre mathurÀÎ nÀma vai purÁm 09110151 munau nikÍipya tanayau sÁtÀ bhartrÀ vivÀsitÀ 09110152 dhyÀyantÁ rÀmacaraÉau vivaraÎ praviveÌa ha 09110161 tac chrutvÀ bhagavÀn rÀmo rundhannapi dhiyÀ ÌucaÏ 09110162 smaraÎstasyÀ guÉÀÎstÀÎstÀn nÀÌaknodroddhumÁÌvaraÏ 09110171 strÁpuÎprasaÇga etÀdÃk sarvatra trÀsamÀvahaÏ 09110172 apÁÌvarÀÉÀÎ kimuta grÀmyasya gÃhacetasaÏ 09110181 tata ÂrdhvaÎ brahmacaryaÎ dhÀryannajuhot prabhuÏ 09110182 trayodaÌÀbdasÀhasramagnihotramakhaÉËitam 09110191 smaratÀÎ hÃdi vinyasya viddhaÎ daÉËakakaÉÊakaiÏ 09110192 svapÀdapallavaÎ rÀma ÀtmajyotiragÀt tataÏ 09110201 nedaÎ yaÌo raghupateÏ surayÀcÈayÀtta 09110202 lÁlÀtanoradhikasÀmyavimuktadhÀmnaÏ 09100203 rakÍovadho jaladhibandhanamastrapÂgaiÏ 09100204 kiÎ tasya Ìatruhanane kapayaÏ sahÀyÀÏ 09110211 yasyÀmalaÎ nÃpasadaÏsu yaÌo 'dhunÀpi 09110212 gÀyantyaghaghnamÃÍayo digibhendrapaÊÊam 09110213 taÎ nÀkapÀlavasupÀlakirÁÊajuÍÊa 09110214 pÀdÀmbujaÎ raghupatiÎ ÌaraÉaÎ prapadye 09110221 sa yaiÏ spÃÍÊo 'bhidÃÍÊo vÀ saÎviÍÊo 'nugato 'pi vÀ 09110222 kosalÀste yayuÏ sthÀnaÎ yatra gacchanti yoginaÏ 09110231 puruÍo rÀmacaritaÎ ÌravaÉairupadhÀrayan 09110232 ÀnÃÌaÎsyaparo rÀjan karmabandhairvimucyate 0911024 ÌrÁrÀjovÀca 09110241 kathaÎ sa bhagavÀn rÀmo bhrÀt-n vÀ svayamÀtmanaÏ 09110242 tasmin vÀ te 'nvavartanta prajÀÏ paurÀÌca ÁÌvare 0911025 ÌrÁbÀdarÀyaÉiruvÀca 09110251 athÀdiÌaddigvijaye bhrÀt-ÎstribhuvaneÌvaraÏ 09110252 ÀtmÀnaÎ darÌayan svÀnÀÎ purÁmaikÍata sÀnugaÏ 09110261 ÀsiktamÀrgÀÎ gandhodaiÏ kariÉÀÎ madaÌÁkaraiÏ 09110262 svÀminaÎ prÀptamÀlokya mattÀÎ vÀ sutarÀmiva 09110271 prÀsÀdagopurasabhÀ caityadevagÃhÀdiÍu 09110272 vinyastahemakalaÌaiÏ patÀkÀbhiÌca maÉËitÀm 09110281 pÂgaiÏ savÃntai rambhÀbhiÏ paÊÊikÀbhiÏ suvÀsasÀm 09110282 ÀdarÌairaÎÌukaiÏ sragbhiÏ kÃtakautukatoraÉÀm 09110291 tamupeyustatra tatra paurÀ arhaÉapÀÉayaÏ 09110292 ÀÌiÍo yuyujurdeva pÀhÁmÀÎ prÀk tvayoddhÃtÀm 09110301 tataÏ prajÀ vÁkÍya patiÎ cirÀgataÎ | didÃkÍayotsÃÍÊagÃhÀÏ striyo narÀÏ 09110302 Àruhya harmyÀÉyaravindalocanam | atÃptanetrÀÏ kusumairavÀkiran 09110311 atha praviÍÊaÏ svagÃhaÎ juÍÊaÎ svaiÏ pÂrvarÀjabhiÏ 09110312 anantÀkhilakoÍÀËhyamanarghyoruparicchadam 09110321 vidrumodumbaradvÀrairvaidÂryastambhapaÇktibhiÏ 09110322 sthalairmÀrakataiÏ svacchairbhrÀjatsphaÊikabhittibhiÏ 09110331 citrasragbhiÏ paÊÊikÀbhirvÀsomaÉigaÉÀÎÌukaiÏ 09110332 muktÀphalaiÌcidullÀsaiÏ kÀntakÀmopapattibhiÏ 09110341 dhÂpadÁpaiÏ surabhibhirmaÉËitaÎ puÍpamaÉËanaiÏ 09110342 strÁpumbhiÏ surasaÇkÀÌairjuÍÊaÎ bhÂÍaÉabhÂÍaÉaiÏ 09110351 tasmin sa bhagavÀn rÀmaÏ snigdhayÀ priyayeÍÊayÀ 09110352 reme svÀrÀmadhÁrÀÉÀmÃÍabhaÏ sÁtayÀ kila 09110361 bubhuje ca yathÀkÀlaÎ kÀmÀn dharmamapÁËayan 09110362 varÍapÂgÀn bahÂn nÅÉÀmabhidhyÀtÀÇghripallavaÏ 0912001 ÌrÁÌuka uvÀca 09120011 kuÌasya cÀtithistasmÀn niÍadhastatsuto nabhaÏ 09120012 puÉËarÁko 'tha tatputraÏ kÍemadhanvÀbhavat tataÏ 09120021 devÀnÁkastato 'nÁhaÏ pÀriyÀtro 'tha tatsutaÏ 09120022 tato balasthalastasmÀdvajranÀbho 'rkasambhavaÏ 09120031 sagaÉastatsutastasmÀdvidhÃtiÌcÀbhavat sutaÏ 09120032 tato hiraÉyanÀbho 'bhÂdyogÀcÀryastu jaimineÏ 09120041 ÌiÍyaÏ kauÌalya ÀdhyÀtmaÎ yÀjÈavalkyo 'dhyagÀdyataÏ 09120042 yogaÎ mahodayamÃÍirhÃdayagranthibhedakam 09120051 puÍpo hiraÉyanÀbhasya dhruvasandhistato 'bhavat 09120052 sudarÌano 'thÀgnivarÉaÏ ÌÁghrastasya maruÏ sutaÏ 09120061 so 'sÀv Àste yogasiddhaÏ kalÀpagrÀmamÀsthitaÏ 09120062 kalerante sÂryavaÎÌaÎ naÍÊaÎ bhÀvayitÀ punaÏ 09120071 tasmÀt prasuÌrutastasya sandhistasyÀpyamarÍaÉaÏ 09120072 mahasvÀÎstatsutastasmÀdviÌvabÀhurajÀyata 09120081 tataÏ prasenajit tasmÀt takÍako bhavitÀ punaÏ 09120082 tato bÃhadbalo yastu pitrÀ te samare hataÏ 09120091 ete hÁkÍvÀkubhÂpÀlÀ atÁtÀÏ ÌÃÉv anÀgatÀn 09120092 bÃhadbalasya bhavitÀ putro nÀmnÀ bÃhadraÉaÏ 09120101 ÂrukriyaÏ sutastasya vatsavÃddho bhaviÍyati 09120102 prativyomastato bhÀnurdivÀko vÀhinÁpatiÏ 09120111 sahadevastato vÁro bÃhadaÌvo 'tha bhÀnumÀn 09120112 pratÁkÀÌvo bhÀnumataÏ supratÁko 'tha tatsutaÏ 09120121 bhavitÀ marudevo 'tha sunakÍatro 'tha puÍkaraÏ 09120122 tasyÀntarikÍastatputraÏ sutapÀstadamitrajit 09120131 bÃhadrÀjastu tasyÀpi barhistasmÀt kÃtaÈjayaÏ 09120132 raÉaÈjayastasya sutaÏ saÈjayo bhavitÀ tataÏ 09120141 tasmÀc chÀkyo 'tha Ìuddhodo lÀÇgalastatsutaÏ smÃtaÏ 09120142 tataÏ prasenajit tasmÀt kÍudrako bhavitÀ tataÏ 09120151 raÉako bhavitÀ tasmÀt surathastanayastataÏ 09120152 sumitro nÀma niÍÊhÀnta ete bÀrhadbalÀnvayÀÏ 09120161 ikÍvÀkÂÉÀmayaÎ vaÎÌaÏ sumitrÀnto bhaviÍyati 09120162 yatastaÎ prÀpya rÀjÀnaÎ saÎsthÀÎ prÀpsyati vai kalau 0913001 ÌrÁÌuka uvÀca 09130011 nimirikÍvÀkutanayo vasiÍÊhamavÃtartvijam 09130012 Àrabhya satraÎ so 'pyÀha ÌakreÉa prÀg vÃto 'smi bhoÏ 09130021 taÎ nirvartyÀgamiÍyÀmi tÀvan mÀÎ pratipÀlaya 09130022 tÂÍÉÁmÀsÁdgÃhapatiÏ so 'pÁndrasyÀkaron makham 09130031 nimittaÌcalamidaÎ vidvÀn satramÀrabhatÀmÀtmavÀn 09130032 ÃtvigbhiraparaistÀvan nÀgamadyÀvatÀ guruÏ 09130041 ÌiÍyavyatikramaÎ vÁkÍya taÎ nirvartyÀgato guruÏ 09130042 aÌapat patatÀddeho nimeÏ paÉËitamÀninaÏ 09130051 nimiÏ pratidadau ÌÀpaÎ gurave 'dharmavartine 09130052 tavÀpi patatÀddeho lobhÀddharmamajÀnataÏ 09130061 ityutsasarja svaÎ dehaÎ nimiradhyÀtmakovidaÏ 09130062 mitrÀvaruÉayorjajÈe urvaÌyÀÎ prapitÀmahaÏ 09130071 gandhavastuÍu taddehaÎ nidhÀya munisattamÀÏ 09130072 samÀpte satrayÀge ca devÀn ÂcuÏ samÀgatÀn 09130081 rÀjÈo jÁvatu deho 'yaÎ prasannÀÏ prabhavo yadi 09130082 tathetyukte nimiÏ prÀha mÀ bhÂn me dehabandhanam 09130091 yasya yogaÎ na vÀÈchanti viyogabhayakÀtarÀÏ 09130092 bhajanti caraÉÀmbhojaÎ munayo harimedhasaÏ 09130101 dehaÎ nÀvarurutse 'haÎ duÏkhaÌokabhayÀvaham 09130102 sarvatrÀsya yato mÃtyurmatsyÀnÀmudake yathÀ 0913011 devÀ ÂcuÏ 09130111 videha uÍyatÀÎ kÀmaÎ locaneÍu ÌarÁriÉÀm 09130112 unmeÍaÉanimeÍÀbhyÀÎ lakÍito 'dhyÀtmasaÎsthitaÏ 09130121 arÀjakabhayaÎ n-ÉÀÎ manyamÀnÀ maharÍayaÏ 09130122 dehaÎ mamanthuÏ sma nimeÏ kumÀraÏ samajÀyata 09130131 janmanÀ janakaÏ so 'bhÂdvaidehastu videhajaÏ 09130132 mithilo mathanÀj jÀto mithilÀ yena nirmitÀ 09130141 tasmÀdudÀvasustasya putro 'bhÂn nandivardhanaÏ 09130142 tataÏ suketustasyÀpi devarÀto mahÁpate 09130151 tasmÀdbÃhadrathastasya mahÀvÁryaÏ sudhÃtpitÀ 09130152 sudhÃterdhÃÍÊaketurvai haryaÌvo 'tha marustataÏ 09130161 maroÏ pratÁpakastasmÀj jÀtaÏ kÃtaratho yataÏ 09130162 devamÁËhastasya putro viÌruto 'tha mahÀdhÃtiÏ 09130171 kÃtirÀtastatastasmÀn mahÀromÀ ca tatsutaÏ 09130172 svarÉaromÀ sutastasya hrasvaromÀ vyajÀyata 09130181 tataÏ ÌÁradhvajo jajÈe yajÈÀrthaÎ karÍato mahÁm 09130182 sÁtÀ ÌÁrÀgrato jÀtÀ tasmÀt ÌÁradhvajaÏ smÃtaÏ 09130191 kuÌadhvajastasya putrastato dharmadhvajo nÃpaÏ 09130192 dharmadhvajasya dvau putrau kÃtadhvajamitadhvajau 09130201 kÃtadhvajÀt keÌidhvajaÏ khÀÉËikyastu mitadhvajÀt 09130202 kÃtadhvajasuto rÀjannÀtmavidyÀviÌÀradaÏ 09130211 khÀÉËikyaÏ karmatattvajÈo bhÁtaÏ keÌidhvajÀddrutaÏ 09130212 bhÀnumÀÎstasya putro 'bhÂc chatadyumnastu tatsutaÏ 09130221 Ìucistu tanayastasmÀt sanadvÀjaÏ suto 'bhavat 09130222 ÂrjaketuÏ sanadvÀjÀdajo 'tha purujit sutaÏ 09130231 ariÍÊanemistasyÀpi ÌrutÀyustat supÀrÌvakaÏ 09130232 tataÌcitraratho yasya kÍemÀdhirmithilÀdhipaÏ 09130241 tasmÀt samarathastasya sutaÏ satyarathastataÏ 09130242 ÀsÁdupagurustasmÀdupagupto 'gnisambhavaÏ 09130251 vasvananto 'tha tatputro yuyudho yat subhÀÍaÉaÏ 09130252 Ìrutastato jayastasmÀdvijayo 'smÀdÃtaÏ sutaÏ 09130261 Ìunakastatsuto jajÈe vÁtahavyo dhÃtistataÏ 09130262 bahulÀÌvo dhÃtestasya kÃtirasya mahÀvaÌÁ 09130271 ete vai maithilÀ rÀjannÀtmavidyÀviÌÀradÀÏ 09130272 yogeÌvaraprasÀdena dvandvairmuktÀ gÃheÍv api 0914001 ÌrÁÌuka uvÀca 09140011 athÀtaÏ ÌrÂyatÀÎ rÀjan vaÎÌaÏ somasya pÀvanaÏ 09140012 yasminnailÀdayo bhÂpÀÏ kÁrtyante puÉyakÁrtayaÏ 09140021 sahasraÌirasaÏ puÎso nÀbhihradasaroruhÀt 09140022 jÀtasyÀsÁt suto dhÀturatriÏ pitÃsamo guÉaiÏ 09140031 tasya dÃgbhyo 'bhavat putraÏ somo 'mÃtamayaÏ kila 09140032 viprauÍadhyuËugaÉÀnÀÎ brahmaÉÀ kalpitaÏ patiÏ 09140041 so 'yajadrÀjasÂyena vijitya bhuvanatrayam 09140042 patnÁÎ bÃhaspaterdarpÀt tÀrÀÎ nÀmÀharadbalÀt 09140051 yadÀ sa devaguruÉÀ yÀcito 'bhÁkÍÉaÌo madÀt 09140052 nÀtyajat tatkÃte jajÈe suradÀnavavigrahaÏ 09140061 Ìukro bÃhaspaterdveÍÀdagrahÁt sÀsuroËupam 09140062 haro gurusutaÎ snehÀt sarvabhÂtagaÉÀvÃtaÏ 09140071 sarvadevagaÉopeto mahendro gurumanvayÀt 09140072 surÀsuravinÀÌo 'bhÂt samarastÀrakÀmayaÏ 09140081 nivedito 'thÀÇgirasÀ somaÎ nirbhartsya viÌvakÃt 09140082 tÀrÀÎ svabhartre prÀyacchadantarvatnÁmavait patiÏ 09140091 tyaja tyajÀÌu duÍprajÈe matkÍetrÀdÀhitaÎ paraiÏ 09140092 nÀhaÎ tvÀÎ bhasmasÀt kuryÀÎ striyaÎ sÀntÀnike 'sati 09140101 tatyÀja vrÁËitÀ tÀrÀ kumÀraÎ kanakaprabham 09140102 spÃhÀmÀÇgirasaÌcakre kumÀre soma eva ca 09140111 mamÀyaÎ na tavetyuccaistasmin vivadamÀnayoÏ 09140112 papracchurÃÍayo devÀ naivoce vrÁËitÀ tu sÀ 09140121 kumÀro mÀtaraÎ prÀha kupito 'lÁkalajjayÀ 09140122 kiÎ na vacasyasadvÃtte ÀtmÀvadyaÎ vadÀÌu me 09140131 brahmÀ tÀÎ raha ÀhÂya samaprÀkÍÁc ca sÀntvayan 09140132 somasyetyÀha ÌanakaiÏ somastaÎ tÀvadagrahÁt 09140141 tasyÀtmayonirakÃta budha ityabhidhÀÎ nÃpa 09140142 buddhyÀ gambhÁrayÀ yena putreÉÀpoËurÀÉ mudam 09140151 tataÏ purÂravÀ jajÈe ilÀyÀÎ ya udÀhÃtaÏ 09140152 tasya rÂpaguÉaudÀrya ÌÁladraviÉavikramÀn 09140161 ÌrutvorvaÌÁndrabhavane gÁyamÀnÀn surarÍiÉÀ 09140162 tadantikamupeyÀya devÁ smaraÌarÀrditÀ 09140171 mitrÀvaruÉayoÏ ÌÀpÀdÀpannÀ naralokatÀm 09140172 niÌamya puruÍaÌreÍÊhaÎ kandarpamiva rÂpiÉam 09140173 dhÃtiÎ viÍÊabhya lalanÀ upatasthe tadantike 09140181 sa tÀÎ vilokya nÃpatirharÍeÉotphullalocanaÏ 09140182 uvÀca ÌlakÍÉayÀ vÀcÀ devÁÎ hÃÍÊatanÂruhaÏ 0914019 ÌrÁrÀjovÀca 09140191 svÀgataÎ te varÀrohe ÀsyatÀÎ karavÀma kim 09140192 saÎramasva mayÀ sÀkaÎ ratirnau ÌÀÌvatÁÏ samÀÏ 0914020 urvaÌyuvÀca 09140201 kasyÀstvayi na sajjeta mano dÃÍÊiÌca sundara 09140202 yadaÇgÀntaramÀsÀdya cyavate ha riraÎsayÀ 09140211 etÀv uraÉakau rÀjan nyÀsau rakÍasva mÀnada 09140212 saÎraÎsye bhavatÀ sÀkaÎ ÌlÀghyaÏ strÁÉÀÎ varaÏ smÃtaÏ 09140221 ghÃtaÎ me vÁra bhakÍyaÎ syÀn nekÍe tvÀnyatra maithunÀt 09140222 vivÀsasaÎ tat tatheti pratipede mahÀmanÀÏ 09140231 aho rÂpamaho bhÀvo naralokavimohanam 09140232 ko na seveta manujo devÁÎ tvÀÎ svayamÀgatÀm 09140241 tayÀ sa puruÍaÌreÍÊho ramayantyÀ yathÀrhataÏ 09140242 reme suravihÀreÍu kÀmaÎ caitrarathÀdiÍu 09140251 ramamÀÉastayÀ devyÀ padmakiÈjalkagandhayÀ 09140252 tanmukhÀmodamuÍito mumude 'hargaÉÀn bahÂn 09140261 apaÌyannurvaÌÁmindro gandharvÀn samacodayat 09140262 urvaÌÁrahitaÎ mahyamÀsthÀnaÎ nÀtiÌobhate 09140271 te upetya mahÀrÀtre tamasi pratyupasthite 09140272 urvaÌyÀ uraÉau jahrurnyastau rÀjani jÀyayÀ 09140281 niÌamyÀkranditaÎ devÁ putrayornÁyamÀnayoÏ 09140282 hatÀsmyahaÎ kunÀthena napuÎsÀ vÁramÀninÀ 09140291 yadviÌrambhÀdahaÎ naÍÊÀ hÃtÀpatyÀ ca dasyubhiÏ 09140292 yaÏ Ìete niÌi santrasto yathÀ nÀrÁ divÀ pumÀn 09140301 iti vÀksÀyakairbiddhaÏ pratottrairiva kuÈjaraÏ 09140302 niÌi nistriÎÌamÀdÀya vivastro 'bhyadravadruÍÀ 09140311 te visÃjyoraÉau tatra vyadyotanta sma vidyutaÏ 09140312 ÀdÀya meÍÀv ÀyÀntaÎ nagnamaikÍata sÀ patim 09140321 ailo 'pi Ìayane jÀyÀmapaÌyan vimanÀ iva 09140322 taccitto vihvalaÏ Ìocan babhrÀmonmattavan mahÁm 09140331 sa tÀÎ vÁkÍya kurukÍetre sarasvatyÀÎ ca tatsakhÁÏ 09140332 paÈca prahÃÍÊavadanaÏ prÀha sÂktaÎ purÂravÀÏ 09140341 aho jÀye tiÍÊha tiÍÊha ghore na tyaktumarhasi 09140342 mÀÎ tvamadyÀpyanirvÃtya vacÀÎsi kÃÉavÀvahai 09140351 sudeho 'yaÎ patatyatra devi dÂraÎ hÃtastvayÀ 09140352 khÀdantyenaÎ vÃkÀ gÃdhrÀstvatprasÀdasya nÀspadam 0914036 urvaÌyuvÀca 09140361 mÀ mÃthÀÏ puruÍo 'si tvaÎ mÀ sma tvÀdyurvÃkÀ ime 09140362 kvÀpi sakhyaÎ na vai strÁÉÀÎ vÃkÀÉÀÎ hÃdayaÎ yathÀ 09140371 striyo hyakaruÉÀÏ krÂrÀ durmarÍÀÏ priyasÀhasÀÏ 09140372 ghnantyalpÀrthe 'pi viÌrabdhaÎ patiÎ bhrÀtaramapyuta 09140381 vidhÀyÀlÁkaviÌrambhamajÈeÍu tyaktasauhÃdÀÏ 09140382 navaÎ navamabhÁpsantyaÏ puÎÌcalyaÏ svairavÃttayaÏ 09140391 saÎvatsarÀnte hi bhavÀn ekarÀtraÎ mayeÌvaraÏ 09140392 raÎsyatyapatyÀni ca te bhaviÍyantyaparÀÉi bhoÏ 09140401 antarvatnÁmupÀlakÍya devÁÎ sa prayayau purÁm 09140402 punastatra gato 'bdÀnte urvaÌÁÎ vÁramÀtaram 09140411 upalabhya mudÀ yuktaÏ samuvÀsa tayÀ niÌÀm 09140412 athainamurvaÌÁ prÀha kÃpaÉaÎ virahÀturam 09140421 gandharvÀn upadhÀvemÀÎstubhyaÎ dÀsyanti mÀmiti 09140422 tasya saÎstuvatastuÍÊÀ agnisthÀlÁÎ dadurnÃpa 09140423 urvaÌÁÎ manyamÀnastÀÎ so 'budhyata caran vane 09140431 sthÀlÁÎ nyasya vane gatvÀ gÃhÀn ÀdhyÀyato niÌi 09140432 tretÀyÀÎ sampravÃttÀyÀÎ manasi trayyavartata 09140441 sthÀlÁsthÀnaÎ gato 'ÌvatthaÎ ÌamÁgarbhaÎ vilakÍya saÏ 09140442 tena dve araÉÁ kÃtvÀ urvaÌÁlokakÀmyayÀ 09140451 urvaÌÁÎ mantrato dhyÀyannadharÀraÉimuttarÀm 09140452 ÀtmÀnamubhayormadhye yat tat prajananaÎ prabhuÏ 09140461 tasya nirmanthanÀj jÀto jÀtavedÀ vibhÀvasuÏ 09140462 trayyÀ sa vidyayÀ rÀjÈÀ putratve kalpitastrivÃt 09140471 tenÀyajata yajÈeÌaÎ bhagavantamadhokÍajam 09140472 urvaÌÁlokamanvicchan sarvadevamayaÎ harim 09140481 eka eva purÀ vedaÏ praÉavaÏ sarvavÀÇmayaÏ 09140482 devo nÀrÀyaÉo nÀnya eko 'gnirvarÉa eva ca 09140491 purÂravasa evÀsÁt trayÁ tretÀmukhe nÃpa 09140492 agninÀ prajayÀ rÀjÀ lokaÎ gÀndharvameyivÀn 0915001 ÌrÁbÀdarÀyaÉiruvÀca 09150011 ailasya corvaÌÁgarbhÀt ÍaË ÀsannÀtmajÀ nÃpa 09150012 ÀyuÏ ÌrutÀyuÏ satyÀy rayo 'tha vijayo jayaÏ 09150021 ÌrutÀyorvasumÀn putraÏ satyÀyoÌca ÌrutaÈjayaÏ 09150022 rayasya suta ekaÌca jayasya tanayo 'mitaÏ 09150031 bhÁmastu vijayasyÀtha kÀÈcano hotrakastataÏ 09150032 tasya jahnuÏ suto gaÇgÀÎ gaÉËÂÍÁkÃtya yo 'pibat 09150033 jahnostu purustasyÀtha balÀkaÌcÀtmajo 'jakaÏ 09150041 tataÏ kuÌaÏ kuÌasyÀpi kuÌÀmbustanayo vasuÏ 09150042 kuÌanÀbhaÌca catvÀro gÀdhirÀsÁt kuÌÀmbujaÏ 09150051 tasya satyavatÁÎ kanyÀmÃcÁko 'yÀcata dvijaÏ 09150052 varaÎ visadÃÌaÎ matvÀ gÀdhirbhÀrgavamabravÁt 09150061 ekataÏ ÌyÀmakarÉÀnÀÎ hayÀnÀÎ candravarcasÀm 09150062 sahasraÎ dÁyatÀÎ ÌulkaÎ kanyÀyÀÏ kuÌikÀ vayam 09150071 ityuktastanmataÎ jÈÀtvÀ gataÏ sa varuÉÀntikam 09150072 ÀnÁya dattvÀ tÀn aÌvÀn upayeme varÀnanÀm 09150081 sa ÃÍiÏ prÀrthitaÏ patnyÀ ÌvaÌrvÀ cÀpatyakÀmyayÀ 09150082 ÌrapayitvobhayairmantraiÌcaruÎ snÀtuÎ gato muniÏ 09150091 tÀvat satyavatÁ mÀtrÀ svacaruÎ yÀcitÀ satÁ 09150092 ÌreÍÊhaÎ matvÀ tayÀyacchan mÀtre mÀturadat svayam 09150101 tadviditvÀ muniÏ prÀha patnÁÎ kaÍÊamakÀraÍÁÏ 09150102 ghoro daÉËadharaÏ putro bhrÀtÀ te brahmavittamaÏ 09150111 prasÀditaÏ satyavatyÀ maivaÎ bhÂriti bhÀrgavaÏ 09150112 atha tarhi bhavet pautrojamadagnistato 'bhavat 09150121 sÀ cÀbhÂt sumahatpuÉyÀ kauÌikÁ lokapÀvanÁ 09150122 reÉoÏ sutÀÎ reÉukÀÎ vai jamadagniruvÀha yÀm 09150131 tasyÀÎ vai bhÀrgavaÃÍeÏ sutÀ vasumadÀdayaÏ 09150132 yavÁyÀn jajÈa eteÍÀÎ rÀma ityabhiviÌrutaÏ 09150141 yamÀhurvÀsudevÀÎÌaÎ haihayÀnÀÎ kulÀntakam 09150142 triÏsaptakÃtvo ya imÀÎ cakre niÏkÍatriyÀÎ mahÁm 09150151 dÃptaÎ kÍatraÎ bhuvo bhÀramabrahmaÉyamanÁnaÌat 09150152 rajastamovÃtamahan phalgunyapi kÃte 'Îhasi 0915016 ÌrÁrÀjovÀca 09150161 kiÎ tadaÎho bhagavato rÀjanyairajitÀtmabhiÏ 09150162 kÃtaÎ yena kulaÎ naÍÊaÎ kÍatriyÀÉÀmabhÁkÍÉaÌaÏ 0915017 ÌrÁbÀdarÀyaÉiruvÀca 09150171 haihayÀnÀmadhipatirarjunaÏ kÍatriyarÍabhaÏ 09150172 dattaÎ nÀrÀyaÉÀÎÌÀÎÌamÀrÀdhya parikarmabhiÏ 09150181 bÀhÂn daÌaÌataÎ lebhe durdharÍatvamarÀtiÍu 09150182 avyÀhatendriyaujaÏ ÌrÁ tejovÁryayaÌobalam 09150191 yogeÌvaratvamaiÌvaryaÎ guÉÀ yatrÀÉimÀdayaÏ 09150192 cacÀrÀvyÀhatagatirlokeÍu pavano yathÀ 09150201 strÁratnairÀvÃtaÏ krÁËan revÀmbhasi madotkaÊaÏ 09150202 vaijayantÁÎ srajaÎ bibhradrurodha saritaÎ bhujaiÏ 09150211 viplÀvitaÎ svaÌibiraÎ pratisrotaÏsarijjalaiÏ 09150212 nÀmÃÍyat tasya tadvÁryaÎ vÁramÀnÁ daÌÀnanaÏ 09150221 gÃhÁto lÁlayÀ strÁÉÀÎ samakÍaÎ kÃtakilbiÍaÏ 09150222 mÀhiÍmatyÀÎ sanniruddho mukto yena kapiryathÀ 09150231 sa ekadÀ tu mÃgayÀÎ vicaran vijane vane 09150232 yadÃcchayÀÌramapadaÎ jamadagnerupÀviÌat 09150241 tasmai sa naradevÀya munirarhaÉamÀharat 09150242 sasainyÀmÀtyavÀhÀya haviÍmatyÀ tapodhanaÏ 09150251 sa vai ratnaÎ tu taddÃÍÊvÀ ÀtmaiÌvaryÀtiÌÀyanam 09150252 tan nÀdriyatÀgnihotryÀÎ sÀbhilÀÍaÏ sahaihayaÏ 09150261 havirdhÀnÁmÃÍerdarpÀn narÀn hartumacodayat 09150262 te ca mÀhiÍmatÁÎ ninyuÏ savatsÀÎ krandatÁÎ balÀt 09150271 atha rÀjani niryÀte rÀma ÀÌrama ÀgataÏ 09150272 ÌrutvÀ tat tasya daurÀtmyaÎ cukrodhÀhirivÀhataÏ 09150281 ghoramÀdÀya paraÌuÎ satÂÉaÎ varma kÀrmukam 09150282 anvadhÀvata durmarÍo mÃgendra iva yÂthapam 09150291 tamÀpatantaÎ bhÃguvaryamojasÀ | dhanurdharaÎ bÀÉaparaÌvadhÀyudham 09150292 aiÉeyacarmÀmbaramarkadhÀmabhir | yutaÎ jaÊÀbhirdadÃÌe purÁÎ viÌan 09150301 acodayaddhastirathÀÌvapattibhir | gadÀsibÀÉarÍÊiÌataghniÌaktibhiÏ 09150302 akÍauhiÉÁÏ saptadaÌÀtibhÁÍaÉÀs | tÀ rÀma eko bhagavÀn asÂdayat 09150311 yato yato 'sau praharatparaÌvadho | mano 'nilaujÀÏ paracakrasÂdanaÏ 09150312 tataÌ tatas chinnabhujorukandharÀ | nipetururvyÀÎ hatasÂtavÀhanÀÏ 09150321 dÃÍÊvÀ svasainyaÎ rudhiraughakardame | raÉÀjire rÀmakuÊhÀrasÀyakaiÏ 09150322 vivÃkÉavarmadhvajacÀpavigrahaÎ | nipÀtitaÎ haihaya ÀpatadruÍÀ 09150331 athÀrjunaÏ paÈcaÌateÍu bÀhubhir | dhanuÏÍu bÀÉÀn yugapat sa sandadhe 09150332 rÀmÀya rÀmo 'strabhÃtÀÎ samagraÉÁs | tÀnyekadhanveÍubhirÀcchinat samam 09150341 punaÏ svahastairacalÀn mÃdhe 'ÇghripÀn | utkÍipya vegÀdabhidhÀvato yudhi 09150342 bhujÀn kuÊhÀreÉa kaÊhoraneminÀ | ciccheda rÀmaÏ prasabhaÎ tv aheriva 09150351 kÃttabÀhoÏ Ìirastasya gireÏ ÌÃÇgamivÀharat 09150352 hate pitari tatputrÀ ayutaÎ dudruvurbhayÀt 09150361 agnihotrÁmupÀvartya savatsÀÎ paravÁrahÀ 09150362 samupetyÀÌramaÎ pitre parikliÍÊÀÎ samarpayat 09150371 svakarma tat kÃtaÎ rÀmaÏ pitre bhrÀtÃbhya eva ca 09150372 varÉayÀmÀsa tac chrutvÀjamadagnirabhÀÍata 09150381 rÀma rÀma mahÀbÀho bhavÀn pÀpamakÀraÍÁt 09150382 avadhÁn naradevaÎ yat sarvadevamayaÎ vÃthÀ 09150391 vayaÎ hi brÀhmaÉÀstÀta kÍamayÀrhaÉatÀÎ gatÀÏ 09150392 yayÀ lokagururdevaÏ pÀrameÍÊhyamagÀt padam 09150401 kÍamayÀ rocate lakÍmÁrbrÀhmÁ saurÁ yathÀ prabhÀ 09150402 kÍamiÉÀmÀÌu bhagavÀÎstuÍyate harirÁÌvaraÏ 09150411 rÀjÈo mÂrdhÀbhiÍiktasya vadho brahmavadhÀdguruÏ 09150412 tÁrthasaÎsevayÀ cÀÎho jahyaÇgÀcyutacetanaÏ 0916001 ÌrÁÌuka uvÀca 09160011 pitropaÌikÍito rÀmastatheti kurunandana 09160012 saÎvatsaraÎ tÁrthayÀtrÀÎ caritvÀÌramamÀvrajat 09160021 kadÀcidreÉukÀ yÀtÀ gaÇgÀyÀÎ padmamÀlinam 09160022 gandharvarÀjaÎ krÁËantamapsarobhirapaÌyata 09160031 vilokayantÁ krÁËantamudakÀrthaÎ nadÁÎ gatÀ 09160032 homavelÀÎ na sasmÀra kiÈcic citrarathaspÃhÀ 09160041 kÀlÀtyayaÎ taÎ vilokya muneÏ ÌÀpaviÌaÇkitÀ 09160042 Àgatya kalaÌaÎ tasthau purodhÀya kÃtÀÈjaliÏ 09160051 vyabhicÀraÎ munirjÈÀtvÀ patnyÀÏ prakupito 'bravÁt 09160052 ghnatainÀÎ putrakÀÏ pÀpÀmityuktÀste na cakrire 09160061 rÀmaÏ saÈcoditaÏ pitrÀ bhrÀt-n mÀtrÀ sahÀvadhÁt 09160062 prabhÀvajÈo muneÏ samyak samÀdhestapasaÌca saÏ 09160071 vareÉa cchandayÀmÀsa prÁtaÏ satyavatÁsutaÏ 09160072 vavre hatÀnÀÎ rÀmo 'pi jÁvitaÎ cÀsmÃtiÎ vadhe 09160081 uttasthuste kuÌalino nidrÀpÀya ivÀÈjasÀ 09160082 piturvidvÀÎstapovÁryaÎ rÀmaÌcakre suhÃdvadham 09160091 ye 'rjunasya sutÀ rÀjan smarantaÏ svapiturvadham 09160092 rÀmavÁryaparÀbhÂtÀ lebhire Ìarma na kvacit 09160101 ekadÀÌramato rÀme sabhrÀtari vanaÎ gate 09160102 vairaÎ siÍÀdhayiÍavo labdhacchidrÀ upÀgaman 09160111 dÃÍÊvÀgnyÀgÀra ÀsÁnamÀveÌitadhiyaÎ munim 09160112 bhagavatyuttamaÌloke jaghnuste pÀpaniÌcayÀÏ 09160121 yÀcyamÀnÀÏ kÃpaÉayÀ rÀmamÀtrÀtidÀruÉÀÏ 09160122 prasahya Ìira utkÃtya ninyuste kÍatrabandhavaÏ 09160131 reÉukÀ duÏkhaÌokÀrtÀ nighnantyÀtmÀnamÀtmanÀ 09160132 rÀma rÀmeti tÀteti vicukroÌoccakaiÏ satÁ 09160141 tadupaÌrutya dÂrasthÀ hÀ rÀmetyÀrtavat svanam 09160142 tvarayÀÌramamÀsÀdya dadÃÌuÏ pitaraÎ hatam 09160151 te duÏkharoÍÀmarÍÀrti ÌokavegavimohitÀÏ 09160152 hÀ tÀta sÀdho dharmiÍÊha tyaktvÀsmÀn svargato bhavÀn 09160161 vilapyaivaÎ piturdehaÎ nidhÀya bhrÀtÃÍu svayam 09160162 pragÃhya paraÌuÎ rÀmaÏ kÍatrÀntÀya mano dadhe 09160171 gatvÀ mÀhiÍmatÁÎ rÀmo brahmaghnavihataÌriyam 09160172 teÍÀÎ sa ÌÁrÍabhÁ rÀjan madhye cakre mahÀgirim 09160181 tadraktena nadÁÎ ghorÀmabrahmaÉyabhayÀvahÀm 09160182 hetuÎ kÃtvÀ pitÃvadhaÎ kÍatre 'maÇgalakÀriÉi 09160191 triÏsaptakÃtvaÏ pÃthivÁÎ kÃtvÀ niÏkÍatriyÀÎ prabhuÏ 09160192 samantapaÈcake cakre ÌoÉitodÀn hradÀn nava 09160201 pituÏ kÀyena sandhÀya Ìira ÀdÀya barhiÍi 09160202 sarvadevamayaÎ devamÀtmÀnamayajan makhaiÏ 09160211 dadau prÀcÁÎ diÌaÎ hotre brahmaÉe dakÍiÉÀÎ diÌam 09160212 adhvaryave pratÁcÁÎ vai udgÀtre uttarÀÎ diÌam 09160221 anyebhyo 'vÀntaradiÌaÏ kaÌyapÀya ca madhyataÏ 09160222 ÀryÀvartamupadraÍÊre sadasyebhyastataÏ param 09160231 tataÌcÀvabhÃthasnÀna vidhÂtÀÌeÍakilbiÍaÏ 09160232 sarasvatyÀÎ mahÀnadyÀÎ reje vyabbhra ivÀÎÌumÀn 09160241 svadehaÎ jamadagnistu labdhvÀ saÎjÈÀnalakÍaÉam 09160242 ÃÍÁÉÀÎ maÉËale so 'bhÂt saptamo rÀmapÂjitaÏ 09160251 jÀmadagnyo 'pi bhagavÀn rÀmaÏ kamalalocanaÏ 09160252 ÀgÀminyantare rÀjan vartayiÍyati vai bÃhat 09160261 Àste 'dyÀpi mahendrÀdrau nyastadaÉËaÏ praÌÀntadhÁÏ 09160262 upagÁyamÀnacaritaÏ siddhagandharvacÀraÉaiÏ 09160271 evaÎ bhÃguÍu viÌvÀtmÀ bhagavÀn harirÁÌvaraÏ 09160272 avatÁrya paraÎ bhÀraÎ bhuvo 'han bahuÌo nÃpÀn 09160281 gÀdherabhÂn mahÀtejÀÏ samiddha iva pÀvakaÏ 09160282 tapasÀ kÍÀtramutsÃjya yo lebhe brahmavarcasam 09160291 viÌvÀmitrasya caivÀsan putrÀ ekaÌataÎ nÃpa 09160292 madhyamastu madhucchandÀ madhucchandasa eva te 09160301 putraÎ kÃtvÀ ÌunaÏÌephaÎ devarÀtaÎ ca bhÀrgavam 09160302 ÀjÁgartaÎ sutÀn Àha jyeÍÊha eÍa prakalpyatÀm 09160311 yo vai hariÌcandramakhe vikrÁtaÏ puruÍaÏ paÌuÏ 09160312 stutvÀ devÀn prajeÌÀdÁn mumuce pÀÌabandhanÀt 09160321 yo rÀto devayajane devairgÀdhiÍu tÀpasaÏ 09160322 devarÀta iti khyÀtaÏ ÌunaÏÌephastu bhÀrgavaÏ 09160331 ye madhucchandaso jyeÍÊhÀÏ kuÌalaÎ menire na tat 09160332 aÌapat tÀn muniÏ kruddho mlecchÀ bhavata durjanÀÏ 09160341 sa hovÀca madhucchandÀÏ sÀrdhaÎ paÈcÀÌatÀ tataÏ 09160342 yan no bhavÀn saÈjÀnÁte tasmiÎstiÍÊhÀmahe vayam 09160351 jyeÍÊhaÎ mantradÃÌaÎ cakrustvÀmanvaÈco vayaÎ sma hi 09160352 viÌvÀmitraÏ sutÀn Àha vÁravanto bhaviÍyatha 09160353 ye mÀnaÎ me 'nugÃhÉanto vÁravantamakarta mÀm 09160361 eÍa vaÏ kuÌikÀ vÁro devarÀtastamanvita 09160362 anye cÀÍÊakahÀrÁta jayakratumadÀdayaÏ 09160371 evaÎ kauÌikagotraÎ tu viÌvÀmitraiÏ pÃthagvidham 09160372 pravarÀntaramÀpannaÎ taddhi caivaÎ prakalpitam 0917001 ÌrÁbÀdarÀyaÉiruvÀca 09170011 yaÏ purÂravasaÏ putra ÀyustasyÀbhavan sutÀÏ 09170012 nahuÍaÏ kÍatravÃddhaÌca rajÁ rÀbhaÌca vÁryavÀn 09170021 anenÀ iti rÀjendra ÌÃÉu kÍatravÃdho 'nvayam 09170022 kÍatravÃddhasutasyÀsan suhotrasyÀtmajÀstrayaÏ 09170031 kÀÌyaÏ kuÌo gÃtsamada iti gÃtsamadÀdabhÂt 09170032 ÌunakaÏ Ìaunako yasya bahvÃcapravaro muniÏ 09170041 kÀÌyasya kÀÌistatputro rÀÍÊro dÁrghatamaÏpitÀ 09170042 dhanvantarirdÁrghatamasa ÀyurvedapravartakaÏ 09170051 yajÈabhug vÀsudevÀÎÌaÏ smÃtamÀtrÀrtinÀÌanaÏ 09170052 tatputraÏ ketumÀn asya jajÈe bhÁmarathastataÏ 09170061 divodÀso dyumÀÎstasmÀt pratardana iti smÃtaÏ 09170062 sa eva Ìatrujidvatsa Ãtadhvaja itÁritaÏ 09170063 tathÀ kuvalayÀÌveti prokto 'larkÀdayastataÏ 09170071 ÍaÍÊiÎ varÍasahasrÀÉi ÍaÍÊiÎ varÍaÌatÀni ca 09170072 nÀlarkÀdaparo rÀjan bubhuje medinÁÎ yuvÀ 09170081 alarkÀt santatistasmÀt sunÁtho 'tha niketanaÏ 09170082 dharmaketuÏ sutastasmÀt satyaketurajÀyata 09170091 dhÃÍÊaketustatastasmÀt sukumÀraÏ kÍitÁÌvaraÏ 09170092 vÁtihotro 'sya bhargo 'to bhÀrgabhÂmirabhÂn nÃpa 09170101 itÁme kÀÌayo bhÂpÀÏ kÍatravÃddhÀnvayÀyinaÏ 09170102 rÀbhasya rabhasaÏ putro gambhÁraÌcÀkriyastataÏ 09170111 tadgotraÎ brahmavij jajÈe ÌÃÉu vaÎÌamanenasaÏ 09170112 ÌuddhastataÏ ÌucistasmÀc citrakÃddharmasÀrathiÏ 09170121 tataÏ ÌÀntarajo jajÈe kÃtakÃtyaÏ sa ÀtmavÀn 09170122 rajeÏ paÈcaÌatÀnyÀsan putrÀÉÀmamitaujasÀm 09170131 devairabhyarthito daityÀn hatvendrÀyÀdadÀddivam 09170132 indrastasmai punardattvÀ gÃhÁtvÀ caraÉau rajeÏ 09170141 ÀtmÀnamarpayÀmÀsa prahrÀdÀdyariÌaÇkitaÏ 09170142 pitaryuparate putrÀ yÀcamÀnÀya no daduÏ 09170151 triviÍÊapaÎ mahendrÀya yajÈabhÀgÀn samÀdaduÏ 09170152 guruÉÀ hÂyamÀne 'gnau balabhit tanayÀn rajeÏ 09170161 avadhÁdbhraÎÌitÀn mÀrgÀn na kaÌcidavaÌeÍitaÏ 09170162 kuÌÀt pratiÏ kÍÀtravÃddhÀt saÈjayastatsuto jayaÏ 09170171 tataÏ kÃtaÏ kÃtasyÀpi jajÈe haryabalo nÃpaÏ 09170172 sahadevastato hÁno jayasenastu tatsutaÏ 09170181 saÇkÃtistasya ca jayaÏ kÍatradharmÀ mahÀrathaÏ 09170182 kÍatravÃddhÀnvayÀ bhÂpÀ ime ÌÃÉv atha nÀhuÍÀn 0918001 ÌrÁÌuka uvÀca 09180011 yatiryayÀtiÏ saÎyÀtirÀyatirviyatiÏ kÃtiÏ 09180012 ÍaË ime nahuÍasyÀsannindriyÀÉÁva dehinaÏ 09180021 rÀjyaÎ naicchadyatiÏ pitrÀ dattaÎ tatpariÉÀmavit 09180022 yatra praviÍÊaÏ puruÍa ÀtmÀnaÎ nÀvabudhyate 09180031 pitari bhraÎÌite sthÀnÀdindrÀÉyÀ dharÍaÉÀddvijaiÏ 09180032 prÀpite 'jagaratvaÎ vai yayÀtirabhavan nÃpaÏ 09180041 catasÃÍv ÀdiÌaddikÍu bhrÀt-n bhrÀtÀ yavÁyasaÏ 09180042 kÃtadÀro jugoporvÁÎ kÀvyasya vÃÍaparvaÉaÏ 0918005 ÌrÁrÀjovÀca 09180051 brahmarÍirbhagavÀn kÀvyaÏ kÍatrabandhuÌca nÀhuÍaÏ 09180052 rÀjanyaviprayoÏ kasmÀdvivÀhaÏ pratilomakaÏ 0918006 ÌrÁÌuka uvÀca 09180061 ekadÀ dÀnavendrasya ÌarmiÍÊhÀ nÀma kanyakÀ 09180062 sakhÁsahasrasaÎyuktÀ guruputryÀ ca bhÀminÁ 09180071 devayÀnyÀ purodyÀne puÍpitadrumasaÇkule 09180072 vyacarat kalagÁtÀli nalinÁpuline 'balÀ 09180081 tÀ jalÀÌayamÀsÀdya kanyÀÏ kamalalocanÀÏ 09180082 tÁre nyasya dukÂlÀni vijahruÏ siÈcatÁrmithaÏ 09180091 vÁkÍya vrajantaÎ giriÌaÎ saha devyÀ vÃÍasthitam 09180092 sahasottÁrya vÀsÀÎsi paryadhurvrÁËitÀÏ striyaÏ 09180101 ÌarmiÍÊhÀjÀnatÁ vÀso guruputryÀÏ samavyayat 09180102 svÁyaÎ matvÀ prakupitÀ devayÀnÁdamabravÁt 09180111 aho nirÁkÍyatÀmasyÀ dÀsyÀÏ karma hyasÀmpratam 09180112 asmaddhÀryaÎ dhÃtavatÁ ÌunÁva haviradhvare 09180121 yairidaÎ tapasÀ sÃÍÊaÎ mukhaÎ puÎsaÏ parasya ye 09180122 dhÀryate yairiha jyotiÏ ÌivaÏ panthÀÏ pradarÌitaÏ 09180131 yÀn vandantyupatiÍÊhante lokanÀthÀÏ sureÌvarÀÏ 09180132 bhagavÀn api viÌvÀtmÀ pÀvanaÏ ÌrÁniketanaÏ 09180141 vayaÎ tatrÀpi bhÃgavaÏ ÌiÍyo 'syÀ naÏ pitÀsuraÏ 09180142 asmaddhÀryaÎ dhÃtavatÁ ÌÂdro vedamivÀsatÁ 09180151 evaÎ kÍipantÁÎ ÌarmiÍÊhÀ guruputrÁmabhÀÍata 09180152 ruÍÀ ÌvasantyuraÇgÁva dharÍitÀ daÍÊadacchadÀ 09180161 ÀtmavÃttamavijÈÀya katthase bahu bhikÍuki 09180162 kiÎ na pratÁkÍase 'smÀkaÎ gÃhÀn balibhujo yathÀ 09180171 evaÎvidhaiÏ suparuÍaiÏ kÍiptvÀcÀryasutÀÎ satÁm 09180172 ÌarmiÍÊhÀ prÀkÍipat kÂpe vÀsaÌcÀdÀya manyunÀ 09180181 tasyÀÎ gatÀyÀÎ svagÃhaÎ yayÀtirmÃgayÀÎ caran 09180182 prÀpto yadÃcchayÀ kÂpe jalÀrthÁ tÀÎ dadarÌa ha 09180191 dattvÀ svamuttaraÎ vÀsastasyai rÀjÀ vivÀsase 09180192 gÃhÁtvÀ pÀÉinÀ pÀÉimujjahÀra dayÀparaÏ 09180201 taÎ vÁramÀhauÌanasÁ premanirbharayÀ girÀ 09180202 rÀjaÎstvayÀ gÃhÁto me pÀÉiÏ parapuraÈjaya 09180211 hastagrÀho 'paro mÀ bhÂdgÃhÁtÀyÀstvayÀ hi me 09180212 eÍa ÁÌakÃto vÁra sambandho nau na pauruÍaÏ 09180213 yadidaÎ kÂpamagnÀyÀ bhavato darÌanaÎ mama 09180221 na brÀhmaÉo me bhavitÀ hastagrÀho mahÀbhuja 09180222 kacasya bÀrhaspatyasya ÌÀpÀdyamaÌapaÎ purÀ 09180231 yayÀtiranabhipretaÎ daivopahÃtamÀtmanaÏ 09180232 manastu tadgataÎ buddhvÀ pratijagrÀha tadvacaÏ 09180241 gate rÀjani sÀ dhÁre tatra sma rudatÁ pituÏ 09180242 nyavedayat tataÏ sarvamuktaÎ ÌarmiÍÊhayÀ kÃtam 09180251 durmanÀ bhagavÀn kÀvyaÏ paurohityaÎ vigarhayan 09180252 stuvan vÃttiÎ ca kÀpotÁÎ duhitrÀ sa yayau purÀt 09180261 vÃÍaparvÀ tamÀjÈÀya pratyanÁkavivakÍitam 09180262 guruÎ prasÀdayan mÂrdhnÀ pÀdayoÏ patitaÏ pathi 09180271 kÍaÉÀrdhamanyurbhagavÀn ÌiÍyaÎ vyÀcaÍÊa bhÀrgavaÏ 09180272 kÀmo 'syÀÏ kriyatÀÎ rÀjan nainÀÎ tyaktumihotsahe 09180281 tathetyavasthite prÀha devayÀnÁ manogatam 09180282 pitrÀ dattÀ yato yÀsye sÀnugÀ yÀtu mÀmanu 09180291 pitrÀ dattÀ devayÀnyai ÌarmiÍÊhÀ sÀnugÀ tadÀ 09180292 svÀnÀÎ tat saÇkaÊaÎ vÁkÍya tadarthasya ca gauravam 09180293 devayÀnÁÎ paryacarat strÁsahasreÉa dÀsavat 09180301 nÀhuÍÀya sutÀÎ dattvÀ saha ÌarmiÍÊhayoÌanÀ 09180302 tamÀha rÀjan charmiÍÊhÀmÀdhÀstalpe na karhicit 09180311 vilokyauÌanasÁÎ rÀjaÈ charmiÍÊhÀ suprajÀÎ kvacit 09180312 tameva vavre rahasi sakhyÀÏ patimÃtau satÁ 09180321 rÀjaputryÀrthito 'patye dharmaÎ cÀvekÍya dharmavit 09180322 smaran chukravacaÏ kÀle diÍÊamevÀbhyapadyata 09180331 yaduÎ ca turvasuÎ caiva devayÀnÁ vyajÀyata 09180332 druhyuÎ cÀnuÎ ca pÂruÎ ca ÌarmiÍÊhÀ vÀrÍaparvaÉÁ 09180341 garbhasambhavamÀsuryÀ bharturvijÈÀya mÀninÁ 09180342 devayÀnÁ piturgehaÎ yayau krodhavimÂrchitÀ 09180351 priyÀmanugataÏ kÀmÁ vacobhirupamantrayan 09180352 na prasÀdayituÎ Ìeke pÀdasaÎvÀhanÀdibhiÏ 09180361 ÌukrastamÀha kupitaÏ strÁkÀmÀnÃtapÂruÍa 09180362 tvÀÎ jarÀ viÌatÀÎ manda virÂpakaraÉÁ nÃÉÀm 0918037 ÌrÁyayÀtiruvÀca 09180371 atÃpto 'smyadya kÀmÀnÀÎ brahman duhitari sma te 09180372 vyatyasyatÀÎ yathÀkÀmaÎ vayasÀ yo 'bhidhÀsyati 09180381 iti labdhavyavasthÀnaÏ putraÎ jyeÍÊhamavocata 09180382 yado tÀta pratÁcchemÀÎ jarÀÎ dehi nijaÎ vayaÏ 09180391 mÀtÀmahakÃtÀÎ vatsa na tÃpto viÍayeÍv aham 09180392 vayasÀ bhavadÁyena raÎsye katipayÀÏ samÀÏ 0918040 ÌrÁyaduruvÀca 09180401 notsahe jarasÀ sthÀtumantarÀ prÀptayÀ tava 09180402 aviditvÀ sukhaÎ grÀmyaÎ vaitÃÍÉyaÎ naiti pÂruÍaÏ 09180411 turvasuÌcoditaÏ pitrÀ druhyuÌcÀnuÌca bhÀrata 09180412 pratyÀcakhyuradharmajÈÀ hyanitye nityabuddhayaÏ 09180421 apÃcchat tanayaÎ pÂruÎ vayasonaÎ guÉÀdhikam 09180422 na tvamagrajavadvatsa mÀÎ pratyÀkhyÀtumarhasi 0918043 ÌrÁpÂruruvÀca 09180431 ko nu loke manuÍyendra piturÀtmakÃtaÏ pumÀn 09180432 pratikartuÎ kÍamo yasya prasÀdÀdvindate param 09180441 uttamaÌcintitaÎ kuryÀt proktakÀrÁ tu madhyamaÏ 09180442 adhamo 'ÌraddhayÀ kuryÀdakartoccaritaÎ pituÏ 09180451 iti pramuditaÏ pÂruÏ pratyagÃhÉÀj jarÀÎ pituÏ 09180452 so 'pi tadvayasÀ kÀmÀn yathÀvaj jujuÍe nÃpa 09180461 saptadvÁpapatiÏ saÎyak pitÃvat pÀlayan prajÀÏ 09180462 yathopajoÍaÎ viÍayÀÈ jujuÍe 'vyÀhatendriyaÏ 09180471 devayÀnyapyanudinaÎ manovÀgdehavastubhiÏ 09180472 preyasaÏ paramÀÎ prÁtimuvÀha preyasÁ rahaÏ 09180481 ayajadyajÈapuruÍaÎ kratubhirbhÂridakÍiÉaiÏ 09180482 sarvadevamayaÎ devaÎ sarvavedamayaÎ harim 09180491 yasminnidaÎ viracitaÎ vyomnÁva jaladÀvaliÏ 09180492 nÀneva bhÀti nÀbhÀti svapnamÀyÀmanorathaÏ 09180501 tameva hÃdi vinyasya vÀsudevaÎ guhÀÌayam 09180502 nÀrÀyaÉamaÉÁyÀÎsaÎ nirÀÌÁrayajat prabhum 09180511 evaÎ varÍasahasrÀÉi manaÏÍaÍÊhairmanaÏsukham 09180512 vidadhÀno 'pi nÀtÃpyat sÀrvabhaumaÏ kadindriyaiÏ 0919001 ÌrÁÌuka uvÀca 09190011 sa itthamÀcaran kÀmÀn straiÉo 'pahnavamÀtmanaÏ 09190012 buddhvÀ priyÀyai nirviÉÉo gÀthÀmetÀmagÀyata 09190021 ÌÃÉu bhÀrgavyamÂÎ gÀthÀÎ madvidhÀcaritÀÎ bhuvi 09190022 dhÁrÀ yasyÀnuÌocanti vane grÀmanivÀsinaÏ 09190031 basta eko vane kaÌcidvicinvan priyamÀtmanaÏ 09190032 dadarÌa kÂpe patitÀÎ svakarmavaÌagÀmajÀm 09190041 tasyÀ uddharaÉopÀyaÎ bastaÏ kÀmÁ vicintayan 09190042 vyadhatta tÁrthamuddhÃtya viÍÀÉÀgreÉa rodhasÁ 09190051 sottÁrya kÂpÀt suÌroÉÁ tameva cakame kila 09190052 tayÀ vÃtaÎ samudvÁkÍya bahvyo 'jÀÏ kÀntakÀminÁÏ 09190061 pÁvÀnaÎ ÌmaÌrulaÎ preÍÊhaÎ mÁËhvÀÎsaÎ yÀbhakovidam 09190062 sa eko 'javÃÍastÀsÀÎ bahvÁnÀÎ rativardhanaÏ 09190063 reme kÀmagrahagrasta ÀtmÀnaÎ nÀvabudhyata 09190071 tameva preÍÊhatamayÀ ramamÀÉamajÀnyayÀ 09190072 vilokya kÂpasaÎvignÀ nÀmÃÍyadbastakarma tat 09190081 taÎ durhÃdaÎ suhÃdrÂpaÎ kÀminaÎ kÍaÉasauhÃdam 09190082 indriyÀrÀmamutsÃjya svÀminaÎ duÏkhitÀ yayau 09190091 so 'pi cÀnugataÏ straiÉaÏ kÃpaÉastÀÎ prasÀditum 09190092 kurvanniËaviËÀkÀraÎ nÀÌaknot pathi sandhitum 09190101 tasya tatra dvijaÏ kaÌcidajÀsvÀmyacchinadruÍÀ 09190102 lambantaÎ vÃÍaÉaÎ bhÂyaÏ sandadhe 'rthÀya yogavit 09190111 sambaddhavÃÍaÉaÏ so 'pi hyajayÀ kÂpalabdhayÀ 09190112 kÀlaÎ bahutithaÎ bhadre kÀmairnÀdyÀpi tuÍyati 09190121 tathÀhaÎ kÃpaÉaÏ subhru bhavatyÀÏ premayantritaÏ 09190122 ÀtmÀnaÎ nÀbhijÀnÀmi mohitastava mÀyayÀ 09190131 yat pÃthivyÀÎ vrÁhiyavaÎ hiraÉyaÎ paÌavaÏ striyaÏ 09190132 na duhyanti manaÏprÁtiÎ puÎsaÏ kÀmahatasya te 09190141 na jÀtu kÀmaÏ kÀmÀnÀmupabhogena ÌÀÎyati 09190142 haviÍÀ kÃÍÉavartmeva bhÂya evÀbhivardhate 09190151 yadÀ na kurute bhÀvaÎ sarvabhÂteÍv amaÇgalam 09190152 samadÃÍÊestadÀ puÎsaÏ sarvÀÏ sukhamayÀ diÌaÏ 09190161 yÀ dustyajÀ durmatibhirjÁryato yÀ na jÁryate 09190162 tÀÎ tÃÍÉÀÎ duÏkhanivahÀÎ ÌarmakÀmo drutaÎ tyajet 09190171 mÀtrÀ svasrÀ duhitrÀ vÀ nÀviviktÀsano bhavet 09190172 balavÀn indriyagrÀmo vidvÀÎsamapi karÍati 09190181 pÂrÉaÎ varÍasahasraÎ me viÍayÀn sevato 'sakÃt 09190182 tathÀpi cÀnusavanaÎ tÃÍÉÀ teÍÂpajÀyate 09190191 tasmÀdetÀmahaÎ tyaktvÀ brahmaÉyadhyÀya mÀnasam 09190192 nirdvandvo nirahaÇkÀraÌcariÍyÀmi mÃgaiÏ saha 09190201 dÃÍÊaÎ ÌrutamasadbuddhvÀ nÀnudhyÀyen na sandiÌet 09190202 saÎsÃtiÎ cÀtmanÀÌaÎ ca tatra vidvÀn sa ÀtmadÃk 09190211 ityuktvÀ nÀhuÍo jÀyÀÎ tadÁyaÎ pÂrave vayaÏ 09190212 dattvÀ svajarasaÎ tasmÀdÀdade vigataspÃhaÏ 09190221 diÌi dakÍiÉapÂrvasyÀÎ druhyuÎ dakÍiÉato yadum 09190222 pratÁcyÀÎ turvasuÎ cakra udÁcyÀmanumÁÌvaram 09190231 bhÂmaÉËalasya sarvasya pÂrumarhattamaÎ viÌÀm 09190232 abhiÍicyÀgrajÀÎstasya vaÌe sthÀpya vanaÎ yayau 09190241 ÀsevitaÎ varÍapÂgÀn ÍaËvargaÎ viÍayeÍu saÏ 09190242 kÍaÉena mumuce nÁËaÎ jÀtapakÍa iva dvijaÏ 09190251 sa tatra nirmuktasamastasaÇga ÀtmÀnubhÂtyÀ vidhutatriliÇgaÏ 09190252 pare 'male brahmaÉi vÀsudeve lebhe gatiÎ bhÀgavatÁÎ pratÁtaÏ 09190261 ÌrutvÀ gÀthÀÎ devayÀnÁ mene prastobhamÀtmanaÏ 09190262 strÁpuÎsoÏ snehavaiklavyÀt parihÀsamiveritam 09190271 sÀ sannivÀsaÎ suhÃdÀÎ prapÀyÀmiva gacchatÀm 09190272 vijÈÀyeÌvaratantrÀÉÀÎ mÀyÀviracitaÎ prabhoÏ 09190281 sarvatra saÇgamutsÃjya svapnaupamyena bhÀrgavÁ 09190282 kÃÍÉe manaÏ samÀveÌya vyadhunol liÇgamÀtmanaÏ 09190291 namastubhyaÎ bhagavate vÀsudevÀya vedhase 09190292 sarvabhÂtÀdhivÀsÀya ÌÀntÀya bÃhate namaÏ 0920001 ÌrÁbÀdarÀyaÉiruvÀca 09200011 pÂrorvaÎÌaÎ pravakÍyÀmi yatra jÀto 'si bhÀrata 09200012 yatra rÀjarÍayo vaÎÌyÀ brahmavaÎÌyÀÌca jajÈire 09200021 janamejayo hyabhÂt pÂroÏ pracinvÀÎstatsutastataÏ 09200022 pravÁro 'tha manusyurvai tasmÀc cÀrupado 'bhavat 09200031 tasya sudyurabhÂt putrastasmÀdbahugavastataÏ 09200032 saÎyÀtistasyÀhaÎyÀtÁ raudrÀÌvastatsutaÏ smÃtaÏ 09200041 Ãteyustasya kakÍeyuÏ sthaÉËileyuÏ kÃteyukaÏ 09200042 jaleyuÏ sannateyuÌca dharmasatyavrateyavaÏ 09200051 daÌaite 'psarasaÏ putrÀ vaneyuÌcÀvamaÏ smÃtaÏ 09200052 ghÃtÀcyÀmindriyÀÉÁva mukhyasya jagadÀtmanaÏ 09200061 Ãteyo rantinÀvo 'bhÂt trayastasyÀtmajÀ nÃpa 09200062 sumatirdhruvo 'pratirathaÏ kaÉvo 'pratirathÀtmajaÏ 09200071 tasya medhÀtithistasmÀt praskannÀdyÀ dvijÀtayaÏ 09200072 putro 'bhÂt sumate rebhirduÍmantastatsuto mataÏ 09200081 duÍmanto mÃgayÀÎ yÀtaÏ kaÉvÀÌramapadaÎ gataÏ 09200082 tatrÀsÁnÀÎ svaprabhayÀ maÉËayantÁÎ ramÀmiva 09200091 vilokya sadyo mumuhe devamÀyÀmiva striyam 09200092 babhÀÍe tÀÎ varÀrohÀÎ bhaÊaiÏ katipayairvÃtaÏ 09200101 taddarÌanapramuditaÏ sannivÃttapariÌramaÏ 09200102 papraccha kÀmasantaptaÏ prahasaÈ ÌlakÍÉayÀ girÀ 09200111 kÀ tvaÎ kamalapatrÀkÍi kasyÀsi hÃdayaÇgame 09200112 kiÎ svic cikÁrÍitaÎ tatra bhavatyÀ nirjane vane 09200121 vyaktaÎ rÀjanyatanayÀÎ vedmyahaÎ tvÀÎ sumadhyame 09200122 na hi cetaÏ pauravÀÉÀmadharme ramate kvacit 0920013 ÌrÁÌakuntalovÀca 09200131 viÌvÀmitrÀtmajaivÀhaÎ tyaktÀ menakayÀ vane 09200132 vedaitadbhagavÀn kaÉvo vÁra kiÎ karavÀma te 09200141 ÀsyatÀÎ hyaravindÀkÍa gÃhyatÀmarhaÉaÎ ca naÏ 09200142 bhujyatÀÎ santi nÁvÀrÀ uÍyatÀÎ yadi rocate 0920015 ÌrÁduÍmanta uvÀca 09200151 upapannamidaÎ subhru jÀtÀyÀÏ kuÌikÀnvaye 09200152 svayaÎ hi vÃÉute rÀjÈÀÎ kanyakÀÏ sadÃÌaÎ varam 09200161 omityukte yathÀdharmamupayeme ÌakuntalÀm 09200162 gÀndharvavidhinÀ rÀjÀ deÌakÀlavidhÀnavit 09200171 amoghavÁryo rÀjarÍirmahiÍyÀÎ vÁryamÀdadhe 09200172 ÌvobhÂte svapuraÎ yÀtaÏ kÀlenÀsÂta sÀ sutam 09200181 kaÉvaÏ kumÀrasya vane cakre samucitÀÏ kriyÀÏ 09200182 baddhvÀ mÃgendraÎ tarasÀ krÁËati sma sa bÀlakaÏ 09200191 taÎ duratyayavikrÀntamÀdÀya pramadottamÀ 09200192 hareraÎÌÀÎÌasambhÂtaÎ bharturantikamÀgamat 09200201 yadÀ na jagÃhe rÀjÀ bhÀryÀputrÀv aninditau 09200202 ÌÃÉvatÀÎ sarvabhÂtÀnÀÎ khe vÀg ÀhÀÌarÁriÉÁ 09200211 mÀtÀ bhastrÀ pituÏ putro yena jÀtaÏ sa eva saÏ 09200212 bharasva putraÎ duÍmanta mÀvamaÎsthÀÏ ÌakuntalÀm 09200221 retodhÀÏ putro nayati naradeva yamakÍayÀt 09200222 tvaÎ cÀsya dhÀtÀ garbhasya satyamÀha ÌakuntalÀ 09200231 pitaryuparate so 'pi cakravartÁ mahÀyaÌÀÏ 09200232 mahimÀ gÁyate tasya hareraÎÌabhuvo bhuvi 09200241 cakraÎ dakÍiÉahaste 'sya padmakoÌo 'sya pÀdayoÏ 09200242 Áje mahÀbhiÍekeÉa so 'bhiÍikto 'dhirÀË vibhuÏ 09200251 paÈcapaÈcÀÌatÀ medhyairgaÇgÀyÀmanu vÀjibhiÏ 09200252 mÀmateyaÎ purodhÀya yamunÀmanu ca prabhuÏ 09200261 aÍÊasaptatimedhyÀÌvÀn babandha pradadadvasu 09200262 bharatasya hi dauÍmanteragniÏ sÀcÁguÉe citaÏ 09200263 sahasraÎ badvaÌo yasmin brÀhmaÉÀ gÀ vibhejire 09200271 trayastriÎÌacchataÎ hyaÌvÀn baddhvÀ vismÀpayan nÃpÀn 09200272 dauÍmantiratyagÀn mÀyÀÎ devÀnÀÎ gurumÀyayau 09200281 mÃgÀn chukladataÏ kÃÍÉÀn hiraÉyena parÁvÃtÀn 09200282 adÀt karmaÉi maÍÉÀre niyutÀni caturdaÌa 09200291 bharatasya mahat karma na pÂrve nÀpare nÃpÀÏ 09200292 naivÀpurnaiva prÀpsyanti bÀhubhyÀÎ tridivaÎ yathÀ 09200301 kirÀtahÂÉÀn yavanÀn pauÉËrÀn kaÇkÀn khaÌÀn chakÀn 09200302 abrahmaÉyanÃpÀÎÌcÀhan mlecchÀn digvijaye 'khilÀn 09200311 jitvÀ purÀsurÀ devÀn ye rasaukÀÎsi bhejire 09200312 devastriyo rasÀÎ nÁtÀÏ prÀÉibhiÏ punarÀharat 09200321 sarvÀn kÀmÀn duduhatuÏ prajÀnÀÎ tasya rodasÁ 09200322 samÀstriÉavasÀhasrÁrdikÍu cakramavartayat 09200331 sa saÎrÀË lokapÀlÀkhyamaiÌvaryamadhirÀÊ Ìriyam 09200332 cakraÎ cÀskhalitaÎ prÀÉÀn mÃÍetyupararÀma ha 09200341 tasyÀsan nÃpa vaidarbhyaÏ patnyastisraÏ susammatÀÏ 09200342 jaghnustyÀgabhayÀt putrÀn nÀnurÂpÀ itÁrite 09200351 tasyaivaÎ vitathe vaÎÌe tadarthaÎ yajataÏ sutam 09200352 marutstomena maruto bharadvÀjamupÀdaduÏ 09200361 antarvatnyÀÎ bhrÀtÃpatnyÀÎ maithunÀya bÃhaspatiÏ 09200362 pravÃtto vÀrito garbhaÎ ÌaptvÀ vÁryamupÀsÃjat 09200371 taÎ tyaktukÀmÀÎ mamatÀÎ bhartustyÀgaviÌaÇkitÀm 09200372 nÀmanirvÀcanaÎ tasya ÌlokamenaÎ surÀ jaguÏ 09200381 mÂËhe bhara dvÀjamimaÎ bhara dvÀjaÎ bÃhaspate 09200382 yÀtau yaduktvÀ pitarau bharadvÀjastatastv ayam 09200391 codyamÀnÀ surairevaÎ matvÀ vitathamÀtmajam 09200392 vyasÃjan maruto 'bibhran datto 'yaÎ vitathe 'nvaye 0921001 ÌrÁÌuka uvÀca 09210011 vitathasya sutÀn manyorbÃhatkÍatro jayastataÏ 09210012 mahÀvÁryo naro gargaÏ saÇkÃtistu narÀtmajaÏ 09210021 guruÌca rantidevaÌca saÇkÃteÏ pÀÉËunandana 09210022 rantidevasya mahimÀ ihÀmutra ca gÁyate 09210031 viyadvittasya dadato labdhaÎ labdhaÎ bubhukÍataÏ 09210032 niÍkiÈcanasya dhÁrasya sakuÊumbasya sÁdataÏ 09210041 vyatÁyuraÍÊacatvÀriÎÌadahÀnyapibataÏ kila 09210042 ghÃtapÀyasasaÎyÀvaÎ toyaÎ prÀtarupasthitam 09210051 kÃcchraprÀptakuÊumbasya kÍuttÃËbhyÀÎ jÀtavepathoÏ 09210052 atithirbrÀhmaÉaÏ kÀle bhoktukÀmasya cÀgamat 09210061 tasmai saÎvyabhajat so 'nnamÀdÃtya ÌraddhayÀnvitaÏ 09210062 hariÎ sarvatra sampaÌyan sa bhuktvÀ prayayau dvijaÏ 09210071 athÀnyo bhokÍyamÀÉasya vibhaktasya mahÁpateÏ 09210072 vibhaktaÎ vyabhajat tasmai vÃÍalÀya hariÎ smaran 09210081 yÀte ÌÂdre tamanyo 'gÀdatithiÏ ÌvabhirÀvÃtaÏ 09210082 rÀjan me dÁyatÀmannaÎ sagaÉÀya bubhukÍate 09210091 sa ÀdÃtyÀvaÌiÍÊaÎ yadbahumÀnapuraskÃtam 09210092 tac ca dattvÀ namaÌcakre ÌvabhyaÏ Ìvapataye vibhuÏ 09210101 pÀnÁyamÀtramuccheÍaÎ tac caikaparitarpaÉam 09210102 pÀsyataÏ pulkaso 'bhyÀgÀdapo dehyaÌubhÀya me 09210111 tasya tÀÎ karuÉÀÎ vÀcaÎ niÌamya vipulaÌramÀm 09210112 kÃpayÀ bhÃÌasantapta idamÀhÀmÃtaÎ vacaÏ 09210121 na kÀmaye 'haÎ gatimÁÌvarÀt parÀm | aÍÊarddhiyuktÀmapunarbhavaÎ vÀ 09210122 ÀrtiÎ prapadye 'khiladehabhÀjÀm | antaÏsthito yena bhavantyaduÏkhÀÏ 09210131 kÍuttÃÊÌramo gÀtraparibhramaÌca | dainyaÎ klamaÏ ÌokaviÍÀdamohÀÏ 09210132 sarve nivÃttÀÏ kÃpaÉasya jantor | jijÁviÍorjÁvajalÀrpaÉÀn me 09210141 iti prabhÀÍya pÀnÁyaÎ mriyamÀÉaÏ pipÀsayÀ 09210142 pulkasÀyÀdadÀddhÁro nisargakaruÉo nÃpaÏ 09210151 tasya tribhuvanÀdhÁÌÀÏ phaladÀÏ phalamicchatÀm 09210152 ÀtmÀnaÎ darÌayÀÎ cakrurmÀyÀ viÍÉuvinirmitÀÏ 09210161 sa vai tebhyo namaskÃtya niÏsaÇgo vigataspÃhaÏ 09210162 vÀsudeve bhagavati bhaktyÀ cakre manaÏ param 09210171 ÁÌvarÀlambanaÎ cittaÎ kurvato 'nanyarÀdhasaÏ 09210172 mÀyÀ guÉamayÁ rÀjan svapnavat pratyalÁyata 09210181 tatprasaÇgÀnubhÀvena rantidevÀnuvartinaÏ 09210182 abhavan yoginaÏ sarve nÀrÀyaÉaparÀyaÉÀÏ 09210191 gargÀc chinistato gÀrgyaÏ kÍatrÀdbrahma hyavartata 09210192 duritakÍayo mahÀvÁryÀt tasya trayyÀruÉiÏ kaviÏ 09210201 puÍkarÀruÉirityatra ye brÀhmaÉagatiÎ gatÀÏ 09210202 bÃhatkÍatrasya putro 'bhÂddhastÁ yaddhastinÀpuram 09210211 ajamÁËho dvimÁËhaÌca purumÁËhaÌca hastinaÏ 09210212 ajamÁËhasya vaÎÌyÀÏ syuÏ priyamedhÀdayo dvijÀÏ 09210221 ajamÁËhÀdbÃhadiÍustasya putro bÃhaddhanuÏ 09210222 bÃhatkÀyastatastasya putra ÀsÁj jayadrathaÏ 09210231 tatsuto viÌadastasya syenajit samajÀyata 09210232 rucirÀÌvo dÃËhahanuÏ kÀÌyo vatsaÌca tatsutÀÏ 09210241 rucirÀÌvasutaÏ pÀraÏ pÃthusenastadÀtmajaÏ 09210242 pÀrasya tanayo nÁpastasya putraÌataÎ tv abhÂt 09210251 sa kÃtvyÀÎ ÌukakanyÀyÀÎ brahmadattamajÁjanat 09210252 yogÁ sa gavi bhÀryÀyÀÎ viÍvaksenamadhÀt sutam 09210261 jaigÁÍavyopadeÌena yogatantraÎ cakÀra ha 09210262 udaksenastatastasmÀdbhallÀÊo bÀrhadÁÍavÀÏ 09210271 yavÁnaro dvimÁËhasya kÃtimÀÎstatsutaÏ smÃtaÏ 09210272 nÀmnÀ satyadhÃtistasya dÃËhanemiÏ supÀrÌvakÃt 09210281 supÀrÌvÀt sumatistasya putraÏ sannatimÀÎstataÏ 09210282 kÃtÁ hiraÉyanÀbhÀdyo yogaÎ prÀpya jagau sma ÍaÊ 09210291 saÎhitÀÏ prÀcyasÀmnÀÎ vai nÁpo hyudgrÀyudhastataÏ 09210292 tasya kÍemyaÏ suvÁro 'tha suvÁrasya ripuÈjayaÏ 09210301 tato bahuratho nÀma purumÁËho 'prajo 'bhavat 09210302 nalinyÀmajamÁËhasya nÁlaÏ ÌÀntistu tatsutaÏ 09210311 ÌÀnteÏ suÌÀntistatputraÏ purujo 'rkastato 'bhavat 09210312 bharmyÀÌvastanayastasya paÈcÀsan mudgalÀdayaÏ 09210321 yavÁnaro bÃhadviÌvaÏ kÀmpillaÏ saÈjayaÏ sutÀÏ 09210322 bharmyÀÌvaÏ prÀha putrÀ me paÈcÀnÀÎ rakÍaÉÀya hi 09210331 viÍayÀÉÀmalamime iti paÈcÀlasaÎjÈitÀÏ 09210332 mudgalÀdbrahmanirvÃttaÎ gotraÎ maudgalyasaÎjÈitam 09210341 mithunaÎ mudgalÀdbhÀrmyÀddivodÀsaÏ pumÀn abhÂt 09210342 ahalyÀ kanyakÀ yasyÀÎ ÌatÀnandastu gautamÀt 09210351 tasya satyadhÃtiÏ putro dhanurvedaviÌÀradaÏ 09210352 ÌaradvÀÎstatsuto yasmÀdurvaÌÁdarÌanÀt kila 09210361 Ìarastambe 'patadreto mithunaÎ tadabhÂc chubham 09210362 taddÃÍÊvÀ kÃpayÀgÃhÉÀc chÀntanurmÃgayÀÎ caran 09210363 kÃpaÏ kumÀraÏ kanyÀ ca droÉapatnyabhavat kÃpÁ 0922001 ÌrÁÌuka uvÀca 09220011 mitrÀyuÌca divodÀsÀc cyavanastatsuto nÃpa 09220012 sudÀsaÏ sahadevo 'tha somako jantujanmakÃt 09220021 tasya putraÌataÎ teÍÀÎ yavÁyÀn pÃÍataÏ sutaÏ 09220022 sa tasmÀddrupado jajÈe sarvasampatsamanvitaÏ 09220023 drupadÀddraupadÁ tasya dhÃÍÊadyumnÀdayaÏ sutÀÏ 09220031 dhÃÍÊadyumnÀddhÃÍÊaketurbhÀrmyÀÏ pÀÈcÀlakÀ ime 09220032 yo 'jamÁËhasuto hyanya ÃkÍaÏ saÎvaraÉastataÏ 09220041 tapatyÀÎ sÂryakanyÀyÀÎ kurukÍetrapatiÏ kuruÏ 09220042 parÁkÍiÏ sudhanurjahnurniÍadhaÌca kuroÏ sutÀÏ 09220051 suhotro 'bhÂt sudhanuÍaÌcyavano 'tha tataÏ kÃtÁ 09220052 vasustasyoparicaro bÃhadrathamukhÀstataÏ 09220061 kuÌÀmbamatsyapratyagra cedipÀdyÀÌca cedipÀÏ 09220062 bÃhadrathÀt kuÌÀgro 'bhÂdÃÍabhastasya tatsutaÏ 09220071 jajÈe satyahito 'patyaÎ puÍpavÀÎstatsuto jahuÏ 09220072 anyasyÀmapi bhÀryÀyÀÎ Ìakale dve bÃhadrathÀt 09220081 ye mÀtrÀ bahirutsÃÍÊe jarayÀ cÀbhisandhite 09220082 jÁva jÁveti krÁËantyÀ jarÀsandho 'bhavat sutaÏ 09220091 tataÌca sahadevo 'bhÂt somÀpiryac chrutaÌravÀÏ 09220092 parÁkÍiranapatyo 'bhÂt suratho nÀma jÀhnavaÏ 09220101 tato vidÂrathastasmÀt sÀrvabhaumastato 'bhavat 09220102 jayasenastattanayo rÀdhiko 'to 'yutÀyv abhÂt 09220111 tataÌcÀkrodhanastasmÀddevÀtithiramuÍya ca 09220112 ÃkÍastasya dilÁpo 'bhÂt pratÁpastasya cÀtmajaÏ 09220121 devÀpiÏ ÌÀntanustasya bÀhlÁka iti cÀtmajÀÏ 09220122 pitÃrÀjyaÎ parityajya devÀpistu vanaÎ gataÏ 09220131 abhavac chÀntan rÀjÀ prÀÇ mahÀbhiÍasaÎjÈitaÏ 09220132 yaÎ yaÎ karÀbhyÀÎ spÃÌati jÁrÉaÎ yauvanameti saÏ 09220141 ÌÀntimÀpnoti caivÀgryÀÎ karmaÉÀ tena ÌÀntanuÏ 09220142 samÀ dvÀdaÌa tadrÀjye na vavarÍa yadÀ vibhuÏ 09220151 ÌÀntanurbrÀhmaÉairuktaÏ parivettÀyamagrabhuk 09220152 rÀjyaÎ dehyagrajÀyÀÌu purarÀÍÊravivÃddhaye 09220161 evamukto dvijairjyeÍÊhaÎ chandayÀmÀsa so 'bravÁt 09220162 tanmantriprahitairviprairvedÀdvibhraÎÌito girÀ 09220171 vedavÀdÀtivÀdÀn vai tadÀ devo vavarÍa ha 09220172 devÀpiryogamÀsthÀya kalÀpagrÀmamÀÌritaÏ 09220181 somavaÎÌe kalau naÍÊe kÃtÀdau sthÀpayiÍyati 09220182 bÀhlÁkÀt somadatto 'bhÂdbhÂrirbhÂriÌravÀstataÏ 09220191 ÌalaÌca ÌÀntanorÀsÁdgaÇgÀyÀÎ bhÁÍma ÀtmavÀn 09220192 sarvadharmavidÀÎ ÌreÍÊho mahÀbhÀgavataÏ kaviÏ 09220201 vÁrayÂthÀgraÉÁryena rÀmo 'pi yudhi toÍitaÏ 09220202 ÌÀntanordÀsakanyÀyÀÎ jajÈe citrÀÇgadaÏ sutaÏ 09220211 vicitravÁryaÌcÀvarajo nÀmnÀ citrÀÇgado hataÏ 09220212 yasyÀÎ parÀÌarÀt sÀkÍÀdavatÁrÉo hareÏ kalÀ 09220221 vedagupto muniÏ kÃÍÉo yato 'hamidamadhyagÀm 09220222 hitvÀ svaÌiÍyÀn pailÀdÁn bhagavÀn bÀdarÀyaÉaÏ 09220231 mahyaÎ putrÀya ÌÀntÀya paraÎ guhyamidaÎ jagau 09220232 vicitravÁryo 'thovÀha kÀÌÁrÀjasute balÀt 09220241 svayaÎvarÀdupÀnÁte ambikÀmbÀlike ubhe 09220242 tayorÀsaktahÃdayo gÃhÁto yakÍmaÉÀ mÃtaÏ 09220251 kÍetre 'prajasya vai bhrÀturmÀtrokto bÀdarÀyaÉaÏ 09220252 dhÃtarÀÍÊraÎ ca pÀÉËuÎ ca viduraÎ cÀpyajÁjanat 09220261 gÀndhÀryÀÎ dhÃtarÀÍÊrasya jajÈe putraÌataÎ nÃpa 09220262 tatra duryodhano jyeÍÊho duÏÌalÀ cÀpi kanyakÀ 09220271 ÌÀpÀn maithunaruddhasya pÀÉËoÏ kuntyÀÎ mahÀrathÀÏ 09220272 jÀtÀ dharmÀnilendrebhyo yudhiÍÊhiramukhÀstrayaÏ 09220281 nakulaÏ sahadevaÌca mÀdryÀÎ nÀsatyadasrayoÏ 09220282 draupadyÀÎ paÈca paÈcabhyaÏ putrÀste pitaro 'bhavan 09220291 yudhiÍÊhirÀt prativindhyaÏ Ìrutaseno vÃkodarÀt 09220292 arjunÀc chrutakÁrtistu ÌatÀnÁkastu nÀkuliÏ 09220301 sahadevasuto rÀjan chrutakarmÀ tathÀpare 09220302 yudhiÍÊhirÀt tu pauravyÀÎ devako 'tha ghaÊotkacaÏ 09220311 bhÁmasenÀddhiËimbÀyÀÎ kÀlyÀÎ sarvagatastataÏ 09220312 sahadevÀt suhotraÎ tu vijayÀsÂta pÀrvatÁ 09220321 kareÉumatyÀÎ nakulo naramitraÎ tathÀrjunaÏ 09220322 irÀvantamulupyÀÎ vai sutÀyÀÎ babhruvÀhanam 09220323 maÉipurapateÏ so 'pi tatputraÏ putrikÀsutaÏ 09220331 tava tÀtaÏ subhadrÀyÀmabhimanyurajÀyata 09220332 sarvÀtirathajidvÁra uttarÀyÀÎ tato bhavÀn 09220341 parikÍÁÉeÍu kuruÍu drauÉerbrahmÀstratejasÀ 09220342 tvaÎ ca kÃÍÉÀnubhÀvena sajÁvo mocito 'ntakÀt 09220351 taveme tanayÀstÀta janamejayapÂrvakÀÏ 09220352 Ìrutaseno bhÁmasena ugrasenaÌca vÁryavÀn 09220361 janamejayastvÀÎ viditvÀ takÍakÀn nidhanaÎ gatam 09220362 sarpÀn vai sarpayÀgÀgnau sa hoÍyati ruÍÀnvitaÏ 09220371 kÀlaÍeyaÎ purodhÀya turaÎ turagamedhaÍÀÊ 09220372 samantÀt pÃthivÁÎ sarvÀÎ jitvÀ yakÍyati cÀdhvaraiÏ 09220381 tasya putraÏ ÌatÀnÁko yÀjÈavalkyÀt trayÁÎ paÊhan 09220382 astrajÈÀnaÎ kriyÀjÈÀnaÎ ÌaunakÀt parameÍyati 09220391 sahasrÀnÁkastatputrastataÌcaivÀÌvamedhajaÏ 09220392 asÁmakÃÍÉastasyÀpi nemicakrastu tatsutaÏ 09220401 gajÀhvaye hÃte nadyÀ kauÌÀmbyÀÎ sÀdhu vatsyati 09220402 uktastataÌcitrarathastasmÀc chucirathaÏ sutaÏ 09220411 tasmÀc ca vÃÍÊimÀÎstasya suÍeÉo 'tha mahÁpatiÏ 09220412 sunÁthastasya bhavitÀ nÃcakÍuryat sukhÁnalaÏ 09220421 pariplavaÏ sutastasmÀn medhÀvÁ sunayÀtmajaÏ 09220422 nÃpaÈjayastato dÂrvastimistasmÀj janiÍyati 09220431 timerbÃhadrathastasmÀc chatÀnÁkaÏ sudÀsajaÏ 09220432 ÌatÀnÁkÀddurdamanastasyÀpatyaÎ mahÁnaraÏ 09220441 daÉËapÀÉirnimistasya kÍemako bhavitÀ yataÏ 09220442 brahmakÍatrasya vai yonirvaÎÌo devarÍisatkÃtaÏ 09220451 kÍemakaÎ prÀpya rÀjÀnaÎ saÎsthÀÎ prÀpsyati vai kalau 09220452 atha mÀgadharÀjÀno bhÀvino ye vadÀmi te 09220461 bhavitÀ sahadevasya mÀrjÀriryac chrutaÌravÀÏ 09220462 tato yutÀyustasyÀpi niramitro 'tha tatsutaÏ 09220471 sunakÍatraÏ sunakÍatrÀdbÃhatseno 'tha karmajit 09220472 tataÏ sutaÈjayÀdvipraÏ Ìucistasya bhaviÍyati 09220481 kÍemo 'tha suvratastasmÀddharmasÂtraÏ samastataÏ 09220482 dyumatseno 'tha sumatiÏ subalo janitÀ tataÏ 09220491 sunÁthaÏ satyajidatha viÌvajidyadripuÈjayaÏ 09220492 bÀrhadrathÀÌca bhÂpÀlÀ bhÀvyÀÏ sÀhasravatsaram 0923001 ÌrÁÌuka uvÀca 09230011 anoÏ sabhÀnaraÌcakÍuÏ pareÍÉuÌca trayaÏ sutÀÏ 09230012 sabhÀnarÀt kÀlanaraÏ sÃÈjayastatsutastataÏ 09230021 janamejayastasya putro mahÀÌÀlo mahÀmanÀÏ 09230022 uÌÁnarastitikÍuÌca mahÀmanasa Àtmajau 09230031 ÌibirvaraÏ kÃmirdakÍaÌcatvÀroÌÁnarÀtmajÀÏ 09230032 vÃÍÀdarbhaÏ sudhÁraÌca madraÏ kekaya ÀtmavÀn 09230041 ÌibeÌcatvÀra evÀsaÎstitikÍoÌca ruÍadrathaÏ 09230042 tato homo 'tha sutapÀ baliÏ sutapaso 'bhavat 09230051 aÇgavaÇgakaliÇgÀdyÀÏ suhmapuÉËrauËrasaÎjÈitÀÏ 09230052 jajÈire dÁrghatamaso baleÏ kÍetre mahÁkÍitaÏ 09230061 cakruÏ svanÀmnÀ viÍayÀn ÍaË imÀn prÀcyakÀÎÌca te 09230062 khalapÀno 'Çgato jajÈe tasmÀddivirathastataÏ 09230071 suto dharmaratho yasya jajÈe citraratho 'prajÀÏ 09230072 romapÀda iti khyÀtastasmai daÌarathaÏ sakhÀ 09230081 ÌÀntÀÎ svakanyÀÎ prÀyacchadÃÍyaÌÃÇga uvÀha yÀm 09230082 deve 'varÍati yaÎ rÀmÀ ÀninyurhariÉÁsutam 09230091 nÀÊyasaÇgÁtavÀditrairvibhramÀliÇganÀrhaÉaiÏ 09230092 sa tu rÀjÈo 'napatyasya nirÂpyeÍÊiÎ marutvate 09230101 prajÀmadÀddaÌaratho yena lebhe 'prajÀÏ prajÀÏ 09230102 caturaÇgo romapÀdÀt pÃthulÀkÍastu tatsutaÏ 09230111 bÃhadratho bÃhatkarmÀ bÃhadbhÀnuÌca tatsutÀÏ 09230112 ÀdyÀdbÃhanmanÀstasmÀj jayadratha udÀhÃtaÏ 09230121 vijayastasya sambhÂtyÀÎ tato dhÃtirajÀyata 09230122 tato dhÃtavratastasya satkarmÀdhirathastataÏ 09230131 yo 'sau gaÇgÀtaÊe krÁËan maÈjÂÍÀntargataÎ ÌiÌum 09230132 kuntyÀpaviddhaÎ kÀnÁnamanapatyo 'karot sutam 09230141 vÃÍasenaÏ sutastasya karÉasya jagatÁpate 09230142 druhyoÌca tanayo babhruÏ setustasyÀtmajastataÏ 09230151 Àrabdhastasya gÀndhÀrastasya dharmastato dhÃtaÏ 09230152 dhÃtasya durmadastasmÀt pracetÀÏ prÀcetasaÏ Ìatam 09230161 mlecchÀdhipatayo 'bhÂvannudÁcÁÎ diÌamÀÌritÀÏ 09230162 turvasoÌca suto vahnirvahnerbhargo 'tha bhÀnumÀn 09230171 tribhÀnustatsuto 'syÀpi karandhama udÀradhÁÏ 09230172 marutastatsuto 'putraÏ putraÎ pauravamanvabhÂt 09230181 duÍmantaÏ sa punarbheje svavaÎÌaÎ rÀjyakÀmukaÏ 09230182 yayÀterjyeÍÊhaputrasya yadorvaÎÌaÎ nararÍabha 09230191 varÉayÀmi mahÀpuÉyaÎ sarvapÀpaharaÎ nÃÉÀm 09230192 yadorvaÎÌaÎ naraÏ ÌrutvÀ sarvapÀpaiÏ pramucyate 09230201 yatrÀvatÁrÉo bhagavÀn paramÀtmÀ narÀkÃtiÏ 09230202 yadoÏ sahasrajit kroÍÊÀ nalo ripuriti ÌrutÀÏ 09230211 catvÀraÏ sÂnavastatra Ìatajit prathamÀtmajaÏ 09230212 mahÀhayo reÉuhayo haihayaÌceti tatsutÀÏ 09230221 dharmastu haihayasuto netraÏ kunteÏ pitÀ tataÏ 09230222 sohaÈjirabhavat kuntermahiÍmÀn bhadrasenakaÏ 09230231 durmado bhadrasenasya dhanakaÏ kÃtavÁryasÂÏ 09230232 kÃtÀgniÏ kÃtavarmÀ ca kÃtaujÀ dhanakÀtmajÀÏ 09230241 arjunaÏ kÃtavÁryasya saptadvÁpeÌvaro 'bhavat 09230242 dattÀtreyÀddhareraÎÌÀt prÀptayogamahÀguÉaÏ 09230251 na nÂnaÎ kÀrtavÁryasya gatiÎ yÀsyanti pÀrthivÀÏ 09230252 yajÈadÀnatapoyogaiÏ ÌrutavÁryadayÀdibhiÏ 09230261 paÈcÀÌÁti sahasrÀÉi hyavyÀhatabalaÏ samÀÏ 09230262 anaÍÊavittasmaraÉo bubhuje 'kÍayyaÍaËvasu 09230271 tasya putrasahasreÍu paÈcaivorvaritÀ mÃdhe 09230272 jayadhvajaÏ ÌÂraseno vÃÍabho madhurÂrjitaÏ 09230281 jayadhvajÀt tÀlajaÇghastasya putraÌataÎ tv abhÂt 09230282 kÍatraÎ yat tÀlajaÇghÀkhyamaurvatejopasaÎhÃtam 09230291 teÍÀÎ jyeÍÊho vÁtihotro vÃÍÉiÏ putro madhoÏ smÃtaÏ 09230292 tasya putraÌataÎ tv ÀsÁdvÃÍÉijyeÍÊhaÎ yataÏ kulam 09230301 mÀdhavÀ vÃÍÉayo rÀjan yÀdavÀÌceti saÎjÈitÀÏ 09230302 yaduputrasya ca kroÍÊoÏ putro vÃjinavÀÎstataÏ 09230311 svÀhito 'to viÍadgurvai tasya citrarathastataÏ 09230312 ÌaÌabindurmahÀyogÁ mahÀbhÀgo mahÀn abhÂt 09230321 caturdaÌamahÀratnaÌcakravartyaparÀjitaÏ 09230322 tasya patnÁsahasrÀÉÀÎ daÌÀnÀÎ sumahÀyaÌÀÏ 09230331 daÌalakÍasahasrÀÉi putrÀÉÀÎ tÀsv ajÁjanat 09230332 teÍÀÎ tu ÍaÊ pradhÀnÀnÀÎ pÃthuÌravasa ÀtmajaÏ 09230341 dharmo nÀmoÌanÀ tasya hayamedhaÌatasya yÀÊ 09230342 tatsuto rucakastasya paÈcÀsannÀtmajÀÏ ÌÃÉu 09230351 purujidrukmarukmeÍu pÃthujyÀmaghasaÎjÈitÀÏ 09230352 jyÀmaghastv aprajo 'pyanyÀÎ bhÀryÀÎ ÌaibyÀpatirbhayÀt 09230361 nÀvindac chatrubhavanÀdbhojyÀÎ kanyÀmahÀraÍÁt 09230362 rathasthÀÎ tÀÎ nirÁkÍyÀha ÌaibyÀ patimamarÍitÀ 09230371 keyaÎ kuhaka matsthÀnaÎ rathamÀropiteti vai 09230372 snuÍÀ tavetyabhihite smayantÁ patimabravÁt 09230381 ahaÎ bandhyÀsapatnÁ ca snuÍÀ me yujyate katham 09230382 janayiÍyasi yaÎ rÀjÈi tasyeyamupayujyate 09230391 anvamodanta tadviÌve devÀÏ pitara eva ca 09230392 ÌaibyÀ garbhamadhÀt kÀle kumÀraÎ suÍuve Ìubham 09230393 sa vidarbha iti prokta upayeme snuÍÀÎ satÁm 0924001 ÌrÁÌuka uvÀca 09240011 tasyÀÎ vidarbho 'janayat putrau nÀmnÀ kuÌakrathau 09240012 tÃtÁyaÎ romapÀdaÎ ca vidarbhakulanandanam 09240021 romapÀdasuto babhrurbabhroÏ kÃtirajÀyata 09240022 uÌikastatsutastasmÀc cediÌcaidyÀdayo nÃpÀÏ 09240031 krathasya kuntiÏ putro 'bhÂd vÃÍÉistasyÀtha nirvÃtiÏ 09240032 tato daÌÀrho nÀmnÀbhÂt tasya vyomaÏ sutastataÏ 09240041 jÁmÂto vikÃtistasya yasya bhÁmarathaÏ sutaÏ 09240042 tato navarathaÏ putro jÀto daÌarathastataÏ 09240051 karambhiÏ ÌakuneÏ putro devarÀtastadÀtmajaÏ 09240052 devakÍatrastatastasya madhuÏ kuruvaÌÀdanuÏ 09240061 puruhotrastv anoÏ putrastasyÀyuÏ sÀtvatastataÏ 09240062 bhajamÀno bhajirdivyo vÃÍÉirdevÀvÃdho 'ndhakaÏ 09240071 sÀtvatasya sutÀÏ sapta mahÀbhojaÌca mÀriÍa 09240072 bhajamÀnasya nimlociÏ kiÇkaÉo dhÃÍÊireva ca 09240081 ekasyÀmÀtmajÀÏ patnyÀmanyasyÀÎ ca trayaÏ sutÀÏ 09240082 ÌatÀjic ca sahasrÀjidayutÀjiditi prabho 09240091 babhrurdevÀvÃdhasutastayoÏ Ìlokau paÊhantyam 09240092 yathaiva ÌÃÉumo dÂrÀt sampaÌyÀmastathÀntikÀt 09240101 babhruÏ ÌreÍÊho manuÍyÀÉÀÎ devairdevÀvÃdhaÏ samaÏ 09240102 puruÍÀÏ paÈcaÍaÍÊiÌca ÍaÊsahasrÀÉi cÀÍÊa ca 09240111 ye 'mÃtatvamanuprÀptÀ babhrordevÀvÃdhÀdapi 09240112 mahÀbhojo 'tidharmÀtmÀ bhojÀ ÀsaÎstadanvaye 09240121 vÃÍÉeÏ sumitraÏ putro 'bhÂdyudhÀjic ca parantapa 09240122 ÌinistasyÀnamitraÌca nighno 'bhÂdanamitrataÏ 09240131 satrÀjitaÏ prasenaÌca nighnasyÀthÀsatuÏ sutau 09240132 anamitrasuto yo 'nyaÏ Ìinistasya ca satyakaÏ 09240141 yuyudhÀnaÏ sÀtyakirvai jayastasya kuÉistataÏ 09240142 yugandharo 'namitrasya vÃÍÉiÏ putro 'parastataÏ 09240151 ÌvaphalkaÌcitrarathaÌca gÀndinyÀÎ ca ÌvaphalkataÏ 09240152 akrÂrapramukhÀ Àsan putrÀ dvÀdaÌa viÌrutÀÏ 09240161 ÀsaÇgaÏ sÀrameyaÌca mÃduro mÃduvidgiriÏ 09240162 dharmavÃddhaÏ sukarmÀ ca kÍetropekÍo 'rimardanaÏ 09240171 Ìatrughno gandhamÀdaÌca pratibÀhuÌca dvÀdaÌa 09240172 teÍÀÎ svasÀ sucÀrÀkhyÀ dvÀv akrÂrasutÀv api 09240181 devavÀn upadevaÌca tathÀ citrarathÀtmajÀÏ 09240182 pÃthurvidÂrathÀdyÀÌca bahavo vÃÍÉinandanÀÏ 09240191 kukuro bhajamÀnaÌca ÌuciÏ kambalabarhiÍaÏ 09240192 kukurasya suto vahnirvilomÀ tanayastataÏ 09240201 kapotaromÀ tasyÀnuÏ sakhÀ yasya ca tumburuÏ 09240202 andhakÀddundubhistasmÀdavidyotaÏ punarvasuÏ 09240211 tasyÀhukaÌcÀhukÁ ca kanyÀ caivÀhukÀtmajau 09240212 devakaÌcograsenaÌca catvÀro devakÀtmajÀÏ 09240221 devavÀn upadevaÌca sudevo devavardhanaÏ 09240222 teÍÀÎ svasÀraÏ saptÀsan dhÃtadevÀdayo nÃpa 09240231 ÌÀntidevopadevÀ ca ÌrÁdevÀ devarakÍitÀ 09240232 sahadevÀ devakÁ ca vasudeva uvÀha tÀÏ 09240241 kaÎsaÏ sunÀmÀ nyagrodhaÏ kaÇkaÏ ÌaÇkuÏ suhÂstathÀ 09240242 rÀÍÊrapÀlo 'tha dhÃÍÊiÌca tuÍÊimÀn augrasenayaÏ 09240251 kaÎsÀ kaÎsavatÁ kaÇkÀ ÌÂrabh rÀÍÊrapÀlikÀ 09240252 ugrasenaduhitaro vasudevÀnujastriyaÏ 09240261 ÌÂro vidÂrathÀdÀsÁdbhajamÀnastu tatsutaÏ 09240262 ÌinistasmÀt svayaÎ bhojo hÃdikastatsuto mataÏ 09240271 devamÁËhaÏ ÌatadhanuÏ kÃtavarmeti tatsutÀÏ 09240272 devamÁËhasya ÌÂrasya mÀriÍÀ nÀma patnyabhÂt 09240281 tasyÀÎ sa janayÀmÀsa daÌa putrÀn akalmaÍÀn 09240282 vasudevaÎ devabhÀgaÎ devaÌravasamÀnakam 09240291 sÃÈjayaÎ ÌyÀmakaÎ kaÇkaÎ ÌamÁkaÎ vatsakaÎ vÃkam 09240292 devadundubhayo nedurÀnakÀ yasya janmani 09240301 vasudevaÎ hareÏ sthÀnaÎ vadantyÀnakadundubhim 09240302 pÃthÀ ca ÌrutadevÀ ca ÌrutakÁrtiÏ ÌrutaÌravÀÏ 09240311 rÀjÀdhidevÁ caiteÍÀÎ bhaginyaÏ paÈca kanyakÀÏ 09240312 kunteÏ sakhyuÏ pitÀ ÌÂro hyaputrasya pÃthÀmadÀt 09240321 sÀpa durvÀsaso vidyÀÎ devahÂtÁÎ pratoÍitÀt 09240322 tasyÀ vÁryaparÁkÍÀrthamÀjuhÀva raviÎ ÌuciÏ 09240331 tadaivopÀgataÎ devaÎ vÁkÍya vismitamÀnasÀ 09240332 pratyayÀrthaÎ prayuktÀ me yÀhi deva kÍamasva me 09240341 amoghaÎ devasandarÌamÀdadhe tvayi cÀtmajam 09240342 yoniryathÀ na duÍyeta kartÀhaÎ te sumadhyame 09240351 iti tasyÀÎ sa ÀdhÀya garbhaÎ sÂryo divaÎ gataÏ 09240352 sadyaÏ kumÀraÏ saÈjajÈe dvitÁya iva bhÀskaraÏ 09240361 taÎ sÀtyajan nadÁtoye kÃcchrÀl lokasya bibhyatÁ 09240362 prapitÀmahastÀmuvÀha pÀÉËurvai satyavikramaÏ 09240371 ÌrutadevÀÎ tu kÀrÂÍo vÃddhaÌarmÀ samagrahÁt 09240372 yasyÀmabhÂddantavakra ÃÍiÌapto diteÏ sutaÏ 09240381 kaikeyo dhÃÍÊaketuÌca ÌrutakÁrtimavindata 09240382 santardanÀdayastasyÀÎ paÈcÀsan kaikayÀÏ sutÀÏ 09240391 rÀjÀdhidevyÀmÀvantyau jayaseno 'janiÍÊa ha 09240392 damaghoÍaÌcedirÀjaÏ ÌrutaÌravasamagrahÁt 09240401 ÌiÌupÀlaÏ sutastasyÀÏ kathitastasya sambhavaÏ 09240402 devabhÀgasya kaÎsÀyÀÎ citraketubÃhadbalau 09240411 kaÎsavatyÀÎ devaÌravasaÏ suvÁra iÍumÀÎstathÀ 09240412 bakaÏ kaÇkÀt tu kaÇkÀyÀÎ satyajit purujit tathÀ 09240421 sÃÈjayo rÀÍÊrapÀlyÀÎ ca vÃÍadurmarÍaÉÀdikÀn 09240422 harikeÌahiraÉyÀkÍau ÌÂrabhÂmyÀÎ ca ÌyÀmakaÏ 09240431 miÌrakeÌyÀmapsarasi vÃkÀdÁn vatsakastathÀ 09240432 takÍapuÍkaraÌÀlÀdÁn durvÀkÍyÀÎ vÃka Àdadhe 09240441 sumitrÀrjunapÀlÀdÁn samÁkÀt tu sudÀmanÁ 09240442 ÀnakaÏ karÉikÀyÀÎ vai ÃtadhÀmÀjayÀv api 09240451 pauravÁ rohiÉÁ bhadrÀ madirÀ rocanÀ ilÀ 09240452 devakÁpramukhÀÌcÀsan patnya ÀnakadundubheÏ 09240461 balaÎ gadaÎ sÀraÉaÎ ca durmadaÎ vipulaÎ dhruvam 09240462 vasudevastu rohiÉyÀÎ kÃtÀdÁn udapÀdayat 09240471 subhadro bhadrabÀhuÌca durmado bhadra eva ca 09240472 pauravyÀstanayÀ hyete bhÂtÀdyÀ dvÀdaÌÀbhavan 09240481 nandopanandakÃtaka ÌÂrÀdyÀ madirÀtmajÀÏ 09240482 kauÌalyÀ keÌinaÎ tv ekamasÂta kulanandanam 09240491 rocanÀyÀmato jÀtÀ hastahemÀÇgadÀdayaÏ 09240492 ilÀyÀmuruvalkÀdÁn yadumukhyÀn ajÁjanat 09240501 vipÃÍÊho dhÃtadevÀyÀmeka ÀnakadundubheÏ 09240502 ÌÀntidevÀtmajÀ rÀjan praÌamaprasitÀdayaÏ 09240511 rÀjanyakalpavarÍÀdyÀ upadevÀsutÀ daÌa 09240512 vasuhaÎsasuvaÎÌÀdyÀÏ ÌrÁdevÀyÀstu ÍaÊ sutÀÏ 09240521 devarakÍitayÀ labdhÀ nava cÀtra gadÀdayaÏ 09240522 vasudevaÏ sutÀn aÍÊÀv Àdadhe sahadevayÀ 09240531 pravaraÌrutamukhyÀÎÌca sÀkÍÀddharmo vasÂn iva 09240532 vasudevastu devakyÀmaÍÊa putrÀn ajÁjanat 09240541 kÁrtimantaÎ suÍeÉaÎ ca bhadrasenamudÀradhÁÏ 09240542 ÃjuÎ sammardanaÎ bhadraÎ saÇkarÍaÉamahÁÌvaram 09240551 aÍÊamastu tayorÀsÁt svayameva hariÏ kila 09240552 subhadrÀ ca mahÀbhÀgÀ tava rÀjan pitÀmahÁ 09240561 yadÀ yadÀ hi dharmasya kÍayo vÃddhiÌca pÀpmanaÏ 09240562 tadÀ tu bhagavÀn ÁÌa ÀtmÀnaÎ sÃjate hariÏ 09240571 na hyasya janmano hetuÏ karmaÉo vÀ mahÁpate 09240572 ÀtmamÀyÀÎ vineÌasya parasya draÍÊurÀtmanaÏ 09240581 yan mÀyÀceÍÊitaÎ puÎsaÏ sthityutpattyapyayÀya hi 09240582 anugrahastannivÃtterÀtmalÀbhÀya ceÍyate 09240591 akÍauhiÉÁnÀÎ patibhirasurairnÃpalÀÈchanaiÏ 09240592 bhuva ÀkramyamÀÉÀyÀ abhÀrÀya kÃtodyamaÏ 09240601 karmÀÉyaparimeyÀÉi manasÀpi sureÌvaraiÏ 09240602 sahasaÇkarÍaÉaÌcakre bhagavÀn madhusÂdanaÏ 09240611 kalau janiÍyamÀÉÀnÀÎ duÏkhaÌokatamonudam 09240612 anugrahÀya bhaktÀnÀÎ supuÉyaÎ vyatanodyaÌaÏ 09240621 yasmin satkarÉapÁyuÍe yaÌastÁrthavare sakÃt 09240622 ÌrotrÀÈjalirupaspÃÌya dhunute karmavÀsanÀm 09240631 bhojavÃÍÉyandhakamadhu ÌÂrasenadaÌÀrhakaiÏ 09240632 ÌlÀghanÁyehitaÏ ÌaÌvat kurusÃÈjayapÀÉËubhiÏ 09240641 snigdhasmitekÍitodÀrairvÀkyairvikramalÁlayÀ 09240642 nÃlokaÎ ramayÀmÀsa mÂrtyÀ sarvÀÇgaramyayÀ 09240651 yasyÀnanaÎ makarakuÉËalacÀrukarÉa | bhrÀjatkapolasubhagaÎ savilÀsahÀsam 09240652 nityotsavaÎ na tatÃpurdÃÌibhiÏ pibantyo | nÀryo narÀÌca muditÀÏ kupitÀ nimeÌca 09240661 jÀto gataÏ pitÃgÃhÀdvrajamedhitÀrtho | hatvÀ ripÂn sutaÌatÀni kÃtorudÀraÏ 09240662 utpÀdya teÍu puruÍaÏ kratubhiÏ samÁje | ÀtmÀnamÀtmanigamaÎ prathayan janeÍu 09240671 pÃthvyÀÏ sa vai gurubharaÎ kÍapayan | kurÂÉÀmantaÏsamutthakalinÀ yudhi bhÂpacamvaÏ 09240672 dÃÍÊyÀ vidhÂya vijaye jayamudvighoÍya | procyoddhavÀya ca paraÎ samagÀt svadhÀma 10010010 ÌrÁ-rÀjovÀca 10010011 kathito vaÎÌa-vistÀro | bhavatÀ soma-sÂryayoÏ 10010013 rÀjÈÀÎ cobhaya-vaÎÌyÀnÀÎ | caritaÎ paramÀdbhutam 10010021 yadoÌ ca dharma-ÌÁlasya | nitarÀÎ muni-sattama 10010023 tatrÀÎÌenÀvatÁrÉasya | viÍÉor vÁryÀÉi ÌaÎsa naÏ 10010031 avatÁrya yador vaÎÌe | bhagavÀn bhÂta-bhÀvanaÏ 10010033 kÃtavÀn yÀni viÌvÀtmÀ | tÀni no vada vistarÀt 10010041 nivÃtta-tarÍair upagÁyamÀnÀd | bhavauÍadhÀc chrotra-mano-'bhirÀmÀt 10010043 ka uttamaÌloka-guÉÀnuvÀdÀt | pumÀn virajyeta vinÀ paÌughnÀt 10010051 pitÀmahÀ me samare 'maraÈjayair | devavratÀdyÀtirathais timiÇgilaiÏ 10010053 duratyayaÎ kaurava-sainya-sÀgaraÎ | kÃtvÀtaran vatsa-padaÎ sma yat-plavÀÏ 10010061 drauÉy-astra-vipluÍÊam idaÎ mad-aÇgaÎ | santÀna-bÁjaÎ kuru-pÀÉËavÀnÀm 10010063 jugopa kukÍiÎ gata Àtta-cakro | mÀtuÌ ca me yaÏ ÌaraÉaÎ gatÀyÀÏ 10010071 vÁryÀÉi tasyÀkhila-deha-bhÀjÀm | antar bahiÏ pÂruÍa-kÀla-rÂpaiÏ 10010073 prayacchato mÃtyum utÀmÃtaÎ ca | mÀyÀ-manuÍyasya vadasva vidvan 10010081 rohiÉyÀs tanayaÏ prokto | rÀmaÏ saÇkarÍaÉas tvayÀ 10010083 devakyÀ garbha-sambandhaÏ | kuto dehÀntaraÎ vinÀ 10010091 kasmÀn mukundo bhagavÀn | pitur gehÀd vrajaÎ gataÏ 10010093 kva vÀsaÎ jÈÀtibhiÏ sÀrdhaÎ | kÃtavÀn sÀtvatÀÎ patiÏ 10010101 vraje vasan kim akaron | madhupuryÀÎ ca keÌavaÏ 10010103 bhrÀtaraÎ cÀvadhÁt kaÎsaÎ | mÀtur addhÀtad-arhaÉam 10010111 dehaÎ mÀnuÍam ÀÌritya | kati varÍÀÉi vÃÍÉibhiÏ 10010113 yadu-puryÀÎ sahÀvÀtsÁt | patnyaÏ katy abhavan prabhoÏ 10010121 etad anyac ca sarvaÎ me | mune kÃÍÉa-viceÍÊitam 10010123 vaktum arhasi sarvajÈa | ÌraddadhÀnÀya vistÃtam 10010131 naiÍÀtiduÏsahÀ kÍun mÀÎ | tyaktodam api bÀdhate 10010133 pibantaÎ tvan-mukhÀmbhoja- | cyutaÎ hari-kathÀmÃtam 10010140 sÂta uvÀca 10010141 evaÎ niÌamya bhÃgu-nandana sÀdhu-vÀdaÎ 10010142 vaiyÀsakiÏ sa bhagavÀn atha viÍÉu-rÀtam 10010143 pratyarcya kÃÍÉa-caritaÎ kali-kalmaÍa-ghnaÎ 10010144 vyÀhartum Àrabhata bhÀgavata-pradhÀnaÏ 10010150 ÌrÁ-Ìuka uvÀca 10010151 samyag vyavasitÀ buddhis | tava rÀjarÍi-sattama 10010153 vÀsudeva-kathÀyÀÎ te | yaj jÀtÀ naiÍÊhikÁ ratiÏ 10010161 vÀsudeva-kathÀ-praÌnaÏ | puruÍÀÎs trÁn punÀti hi 10010163 vaktÀraÎ pracchakaÎ ÌrotÅÎs | tat-pÀda-salilaÎ yathÀ 10010171 bhÂmir dÃpta-nÃpa-vyÀja- | daityÀnÁka-ÌatÀyutaiÏ 10010173 ÀkrÀntÀ bhÂri-bhÀreÉa | brahmÀÉaÎ ÌaraÉaÎ yayau 10010181 gaur bhÂtvÀÌru-mukhÁ khinnÀ | krandantÁ karuÉaÎ vibhoÏ 10010183 upasthitÀntike tasmai | vyasanaÎ samavocata 10010191 brahmÀ tad-upadhÀryÀtha | saha devais tayÀ saha 10010193 jagÀma sa-tri-nayanas | tÁraÎ kÍÁra-payo-nidheÏ 10010201 tatra gatvÀ jagannÀthaÎ | deva-devaÎ vÃÍÀkapim 10010203 puruÍaÎ puruÍa-sÂktena | upatasthe samÀhitaÏ 10010211 giraÎ samÀdhau gagane samÁritÀÎ | niÌamya vedhÀs tridaÌÀn uvÀca ha 10010213 gÀÎ pauruÍÁÎ me ÌÃÉutÀmarÀÏ punar | vidhÁyatÀm ÀÌu tathaiva mÀ ciram 10010221 puraiva puÎsÀvadhÃto dharÀ-jvaro | bhavadbhir aÎÌair yaduÍÂpajanyatÀm 10010223 sa yÀvad urvyÀ bharam ÁÌvareÌvaraÏ | sva-kÀla-ÌaktyÀ kÍapayaÎÌ cared bhuvi 10010231 vasudeva-gÃhe sÀkÍÀd | bhagavÀn puruÍaÏ paraÏ 10010233 janiÍyate tat-priyÀrthaÎ | sambhavantu sura-striyaÏ 10010241 vÀsudeva-kalÀnantaÏ | sahasra-vadanaÏ svarÀÊ 10010243 agrato bhavitÀ devo | hareÏ priya-cikÁrÍayÀ 10010251 viÍÉor mÀyÀ bhagavatÁ | yayÀ sammohitaÎ jagat 10010253 ÀdiÍÊÀ prabhuÉÀÎÌena | kÀryÀrthe sambhaviÍyati 10010260 ÌrÁ-Ìuka uvÀca 10010261 ity ÀdiÌyÀmara-gaÉÀn | prajÀpati-patir vibhuÏ 10010263 ÀÌvÀsya ca mahÁÎ gÁrbhiÏ | sva-dhÀma paramaÎ yayau 10010271 ÌÂraseno yadupatir | mathurÀm Àvasan purÁm 10010273 mÀthurÀÈ chÂrasenÀÎÌ ca | viÍayÀn bubhuje purÀ 10010281 rÀjadhÀnÁ tataÏ sÀbhÂt | sarva-yÀdava-bhÂbhujÀm 10010283 mathurÀ bhagavÀn yatra | nityaÎ sannihito hariÏ 10010291 tasyÀÎ tu karhicic chaurir | vasudevaÏ kÃtodvahaÏ 10010293 devakyÀ sÂryayÀ sÀrdhaÎ | prayÀÉe ratham Àruhat 10010301 ugrasena-sutaÏ kaÎsaÏ | svasuÏ priya-cikÁrÍayÀ 10010303 raÌmÁn hayÀnÀÎ jagrÀha | raukmai ratha-Ìatair vÃtaÏ 10010311 catuÏ-ÌataÎ pÀribarhaÎ | gajÀnÀÎ hema-mÀlinÀm 10010313 aÌvÀnÀm ayutaÎ sÀrdhaÎ | rathÀnÀÎ ca tri-ÍaÊ-Ìatam 10010321 dÀsÁnÀÎ sukumÀrÁÉÀÎ | dve Ìate samalaÇkÃte 10010323 duhitre devakaÏ prÀdÀd | yÀne duhitÃ-vatsalaÏ 10010331 ÌaÇkha-tÂrya-mÃdaÇgÀÌ ca | nedur dundubhayaÏ samam 10010333 prayÀÉa-prakrame tÀta | vara-vadhvoÏ sumaÇgalam 10010341 pathi pragrahiÉaÎ kaÎsam | ÀbhÀÍyÀhÀÌarÁra-vÀk 10010343 asyÀs tvÀm aÍÊamo garbho | hantÀ yÀÎ vahase 'budha 10010351 ity uktaÏ sa khalaÏ pÀpo | bhojÀnÀÎ kula-pÀÎsanaÏ 10010353 bhaginÁÎ hantum ÀrabdhaÎ | khaËga-pÀÉiÏ kace 'grahÁt 10010361 taÎ jugupsita-karmÀÉaÎ | nÃÌaÎsaÎ nirapatrapam 10010363 vasudevo mahÀ-bhÀga | uvÀca parisÀntvayan 10010370 ÌrÁ-vasudeva uvÀca 10010371 ÌlÀghanÁya-guÉaÏ ÌÂrair | bhavÀn bhoja-yaÌaskaraÏ 10010373 sa kathaÎ bhaginÁÎ hanyÀt | striyam udvÀha-parvaÉi 10010381 mÃtyur janmavatÀÎ vÁra | dehena saha jÀyate 10010383 adya vÀbda-ÌatÀnte vÀ | mÃtyur vai prÀÉinÀÎ dhruvaÏ 10010391 dehe paÈcatvam Àpanne | dehÁ karmÀnugo 'vaÌaÏ 10010393 dehÀntaram anuprÀpya | prÀktanaÎ tyajate vapuÏ 10010401 vrajaÎs tiÍÊhan padaikena | yathaivaikena gacchati 10010403 yathÀ tÃÉa-jalaukaivaÎ | dehÁ karma-gatiÎ gataÏ 10010411 svapne yathÀ paÌyati deham ÁdÃÌaÎ | manorathenÀbhiniviÍÊa-cetanaÏ 10010413 dÃÍÊa-ÌrutÀbhyÀÎ manasÀnucintayan | prapadyate tat kim api hy apasmÃtiÏ 10010421 yato yato dhÀvati daiva-coditaÎ | mano vikÀrÀtmakam Àpa paÈcasu 10010423 guÉeÍu mÀyÀ-rociteÍu dehy asau | prapadyamÀnaÏ saha tena jÀyate 10010431 jyotir yathaivodaka-pÀrthiveÍv adaÏ 10010432 samÁra-vegÀnugataÎ vibhÀvyate 10010433 evaÎ sva-mÀyÀ-raciteÍv asau pumÀn 10010434 guÉeÍu rÀgÀnugato vimuhyati 10010441 tasmÀn na kasyacid droham | Àcaret sa tathÀ-vidhaÏ 10010443 ÀtmanaÏ kÍemam anvicchan | drogdhur vai parato bhayam 10010451 eÍÀ tavÀnujÀ bÀlÀ | kÃpaÉÀ putrikopamÀ 10010453 hantuÎ nÀrhasi kalyÀÉÁm | imÀÎ tvaÎ dÁna-vatsalaÏ 10010460 ÌrÁ-Ìuka uvÀca 10010461 evaÎ sa sÀmabhir bhedair | bodhyamÀno 'pi dÀruÉaÏ 10010463 na nyavartata kauravya | puruÍÀdÀn anuvrataÏ 10010471 nirbandhaÎ tasya taÎ jÈÀtvÀ | vicintyÀnakadundubhiÏ 10010473 prÀptaÎ kÀlaÎ prativyoËhum | idaÎ tatrÀnvapadyata 10010481 mÃtyur buddhimatÀpohyo | yÀvad buddhi-balodayam 10010483 yady asau na nivarteta | nÀparÀdho 'sti dehinaÏ 10010491 pradÀya mÃtyave putrÀn | mocaye kÃpaÉÀm imÀm 10010493 sutÀ me yadi jÀyeran | mÃtyur vÀ na mriyeta cet 10010501 viparyayo vÀ kiÎ na syÀd | gatir dhÀtur duratyayÀ 10010503 upasthito nivarteta | nivÃttaÏ punar Àpatet 10010511 agner yathÀ dÀru-viyoga-yogayor | adÃÍÊato 'nyan na nimittam asti 10010513 evaÎ hi jantor api durvibhÀvyaÏ | ÌarÁra-saÎyoga-viyoga-hetuÏ 10010521 evaÎ vimÃÌya taÎ pÀpaÎ | yÀvad-Àtmani-darÌanam 10010523 pÂjayÀm Àsa vai Ìaurir | bahu-mÀna-puraÏsaram 10010531 prasanna-vadanÀmbhojo | nÃÌaÎsaÎ nirapatrapam 10010533 manasÀ dÂyamÀnena | vihasann idam abravÁt 10010540 ÌrÁ-vasudeva uvÀca 10010541 na hy asyÀs te bhayaÎ saumya | yad vai sÀhÀÌarÁra-vÀk 10010543 putrÀn samarpayiÍye 'syÀ | yatas te bhayam utthitam 10010550 ÌrÁ-Ìuka uvÀca 10010551 svasur vadhÀn nivavÃte | kaÎsas tad-vÀkya-sÀra-vit 10010553 vasudevo 'pi taÎ prÁtaÏ | praÌasya prÀviÌad gÃham 10010561 atha kÀla upÀvÃtte | devakÁ sarva-devatÀ 10010563 putrÀn prasuÍuve cÀÍÊau | kanyÀÎ caivÀnuvatsaram 10010571 kÁrtimantaÎ prathamajaÎ | kaÎsÀyÀnakadundubhiÏ 10010573 arpayÀm Àsa kÃcchreÉa | so 'nÃtÀd ativihvalaÏ 10010581 kiÎ duÏsahaÎ nu sÀdhÂnÀÎ | viduÍÀÎ kim apekÍitam 10010583 kim akÀryaÎ kadaryÀÉÀÎ | dustyajaÎ kiÎ dhÃtÀtmanÀm 10010591 dÃÍÊvÀ samatvaÎ tac chaureÏ | satye caiva vyavasthitim 10010593 kaÎsas tuÍÊa-manÀ rÀjan | prahasann idam abravÁt 10010601 pratiyÀtu kumÀro 'yaÎ | na hy asmÀd asti me bhayam 10010603 aÍÊamÀd yuvayor garbhÀn | mÃtyur me vihitaÏ kila 10010611 tatheti sutam ÀdÀya | yayÀv ÀnakadundubhiÏ 10010613 nÀbhyanandata tad-vÀkyam | asato 'vijitÀtmanaÏ 10010621 nandÀdyÀ ye vraje gopÀ | yÀÌ cÀmÁÍÀÎ ca yoÍitaÏ 10010623 vÃÍÉayo vasudevÀdyÀ | devaky-ÀdyÀ yadu-striyaÏ 10010631 sarve vai devatÀ-prÀyÀ | ubhayor api bhÀrata 10010633 jÈÀtayo bandhu-suhÃdo | ye ca kaÎsam anuvratÀÏ 10010641 etat kaÎsÀya bhagavÀÈ | chaÌaÎsÀbhyetya nÀradaÏ 10010643 bhÂmer bhÀrÀyamÀÉÀnÀÎ | daityÀnÀÎ ca vadhodyamam 10010651 ÃÍer vinirgame kaÎso | yadÂn matvÀ surÀn iti 10010653 devakyÀ garbha-sambhÂtaÎ | viÍÉuÎ ca sva-vadhaÎ prati 10010661 devakÁÎ vasudevaÎ ca | nigÃhya nigaËair gÃhe 10010663 jÀtaÎ jÀtam ahan putraÎ | tayor ajana-ÌaÇkayÀ 10010671 mÀtaraÎ pitaraÎ bhrÀtÅn | sarvÀÎÌ ca suhÃdas tathÀ 10010673 ghnanti hy asutÃpo lubdhÀ | rÀjÀnaÏ prÀyaÌo bhuvi 10010681 ÀtmÀnam iha saÈjÀtaÎ | jÀnan prÀg viÍÉunÀ hatam 10010683 mahÀsuraÎ kÀlanemiÎ | yadubhiÏ sa vyarudhyata 10010691 ugrasenaÎ ca pitaraÎ | yadu-bhojÀndhakÀdhipam 10010693 svayaÎ nigÃhya bubhuje | ÌÂrasenÀn mahÀ-balaÏ 10020010 ÌrÁ-Ìuka uvÀca 10020011 pralamba-baka-cÀÉÂra- | tÃÉÀvarta-mahÀÌanaiÏ 10020013 muÍÊikÀriÍÊa-dvivida- | pÂtanÀ-keÌÁ-dhenukaiÏ 10020021 anyaiÌ cÀsura-bhÂpÀlair | bÀÉa-bhaumÀdibhir yutaÏ 10020023 yadÂnÀÎ kadanaÎ cakre | balÁ mÀgadha-saÎÌrayaÏ 10020031 te pÁËitÀ niviviÌuÏ | kuru-paÈcÀla-kekayÀn 10020033 ÌÀlvÀn vidarbhÀn niÍadhÀn | videhÀn koÌalÀn api 10020041 eke tam anurundhÀnÀ | jÈÀtayaÏ paryupÀsate 10020043 hateÍu ÍaÊsu bÀleÍu | devakyÀ augraseninÀ 10020051 saptamo vaiÍÉavaÎ dhÀma | yam anantaÎ pracakÍate 10020053 garbho babhÂva devakyÀ | harÍa-Ìoka-vivardhanaÏ 10020061 bhagavÀn api viÌvÀtmÀ | viditvÀ kaÎsajaÎ bhayam 10020063 yadÂnÀÎ nija-nÀthÀnÀÎ | yogamÀyÀÎ samÀdiÌat 10020071 gaccha devi vrajaÎ bhadre | gopa-gobhir alaÇkÃtam 10020073 rohiÉÁ vasudevasya | bhÀryÀste nanda-gokule 10020075 anyÀÌ ca kaÎsa-saÎvignÀ | vivareÍu vasanti hi 10020081 devakyÀ jaÊhare garbhaÎ | ÌeÍÀkhyaÎ dhÀma mÀmakam 10020083 tat sannikÃÍya rohiÉyÀ | udare sanniveÌaya 10020091 athÀham aÎÌa-bhÀgena | devakyÀÏ putratÀÎ Ìubhe 10020093 prÀpsyÀmi tvaÎ yaÌodÀyÀÎ | nanda-patnyÀÎ bhaviÍyasi 10020101 arciÍyanti manuÍyÀs tvÀÎ | sarva-kÀma-vareÌvarÁm 10020103 dhÂpopahÀra-balibhiÏ | sarva-kÀma-vara-pradÀm 10020111 nÀmadheyÀni kurvanti | sthÀnÀni ca narÀ bhuvi 10020113 durgeti bhadrakÀlÁti | vijayÀ vaiÍÉavÁti ca 10020121 kumudÀ caÉËikÀ kÃÍÉÀ | mÀdhavÁ kanyaketi ca 10020123 mÀyÀ nÀrÀyaÉÁÌÀnÁ | ÌÀradety ambiketi ca 10020131 garbha-saÇkarÍaÉÀt taÎ vai | prÀhuÏ saÇkarÍaÉaÎ bhuvi 10020133 rÀmeti loka-ramaÉÀd | balabhadraÎ balocchrayÀt 10020141 sandiÍÊaivaÎ bhagavatÀ | tathety om iti tad-vacaÏ 10020143 pratigÃhya parikramya | gÀÎ gatÀ tat tathÀkarot 10020151 garbhe praÉÁte devakyÀ | rohiÉÁÎ yoga-nidrayÀ 10020153 aho visraÎsito garbha | iti paurÀ vicukruÌuÏ 10020161 bhagavÀn api viÌvÀtmÀ | bhaktÀnÀm abhayaÇkaraÏ 10020163 ÀviveÌÀÎÌa-bhÀgena | mana ÀnakadundubheÏ 10020171 sa bibhrat pauruÍaÎ dhÀma | bhrÀjamÀno yathÀ raviÏ 10020173 durÀsado 'tidurdharÍo | bhÂtÀnÀÎ sambabhÂva ha 10020181 tato jagan-maÇgalam acyutÀÎÌaÎ | samÀhitaÎ ÌÂra-sutena devÁ 10020183 dadhÀra sarvÀtmakam Àtma-bhÂtaÎ | kÀÍÊhÀ yathÀnanda-karaÎ manastaÏ 10020191 sÀ devakÁ sarva-jagan-nivÀsa- | nivÀsa-bhÂtÀ nitarÀÎ na reje 10020193 bhojendra-gehe 'gni-Ìikheva ruddhÀ | sarasvatÁ jÈÀna-khale yathÀ satÁ 10020201 tÀÎ vÁkÍya kaÎsaÏ prabhayÀjitÀntarÀÎ 10020202 virocayantÁÎ bhavanaÎ Ìuci-smitÀm 10020203 ÀhaiÍa me prÀÉa-haro harir guhÀÎ 10020204 dhruvaÎ Ìrito yan na pureyam ÁdÃÌÁ 10020211 kim adya tasmin karaÉÁyam ÀÌu me | yad artha-tantro na vihanti vikramam 10020213 striyÀÏ svasur gurumatyÀ vadho 'yaÎ | yaÌaÏ ÌriyaÎ hanty anukÀlam ÀyuÏ 10020221 sa eÍa jÁvan khalu sampareto | varteta yo 'tyanta-nÃÌaÎsitena 10020223 dehe mÃte taÎ manujÀÏ Ìapanti | gantÀ tamo 'ndhaÎ tanu-mÀnino dhruvam 10020231 iti ghoratamÀd bhÀvÀt | sannivÃttaÏ svayaÎ prabhuÏ 10020233 Àste pratÁkÍaÎs taj-janma | harer vairÀnubandha-kÃt 10020241 ÀsÁnaÏ saÎviÌaÎs tiÍÊhan | bhuÈjÀnaÏ paryaÊan mahÁm 10020243 cintayÀno hÃÍÁkeÌam | apaÌyat tanmayaÎ jagat 10020251 brahmÀ bhavaÌ ca tatraitya | munibhir nÀradÀdibhiÏ 10020253 devaiÏ sÀnucaraiÏ sÀkaÎ | gÁrbhir vÃÍaÉam aiËayan 10020261 satya-vrataÎ satya-paraÎ tri-satyaÎ 10020262 satyasya yoniÎ nihitaÎ ca satye 10020263 satyasya satyam Ãta-satya-netraÎ 10020264 satyÀtmakaÎ tvÀÎ ÌaraÉaÎ prapannÀÏ 10020271 ekÀyano 'sau dvi-phalas tri-mÂlaÌ | catÂ-rasaÏ paÈca-vidhaÏ ÍaË-ÀtmÀ 10020273 sapta-tvag aÍÊa-viÊapo navÀkÍo | daÌa-cchadÁ dvi-khago hy Àdi-vÃkÍaÏ 10020281 tvam eka evÀsya sataÏ prasÂtis | tvaÎ sannidhÀnaÎ tvam anugrahaÌ ca 10020283 tvan-mÀyayÀ saÎvÃta-cetasas tvÀÎ | paÌyanti nÀnÀ na vipaÌcito ye 10020291 bibharÍi rÂpÀÉy avabodha ÀtmÀ | kÍemÀya lokasya carÀcarasya 10020293 sattvopapannÀni sukhÀvahÀni | satÀm abhadrÀÉi muhuÏ khalÀnÀm 10020301 tvayy ambujÀkÍÀkhila-sattva-dhÀmni | samÀdhinÀveÌita-cetasaike 10020303 tvat-pÀda-potena mahat-kÃtena | kurvanti govatsa-padaÎ bhavÀbdhim 10020311 svayaÎ samuttÁrya sudustaraÎ dyuman 10020312 bhavÀrÉavaÎ bhÁmam adabhra-sauhÃdÀÏ 10020313 bhavat-padÀmbhoruha-nÀvam atra te 10020314 nidhÀya yÀtÀÏ sad-anugraho bhavÀn 10020321 ye 'nye 'ravindÀkÍa vimukta-mÀninas 10020322 tvayy asta-bhÀvÀd aviÌuddha-buddhayaÏ 10020323 Àruhya kÃcchreÉa paraÎ padaÎ tataÏ 10020324 patanty adho 'nÀdÃta-yuÍmad-aÇghrayaÏ 10020331 tathÀ na te mÀdhava tÀvakÀÏ kvacid | bhraÌyanti mÀrgÀt tvayi baddha-sauhÃdÀÏ 10020333 tvayÀbhiguptÀ vicaranti nirbhayÀ | vinÀyakÀnÁkapa-mÂrdhasu prabho 10020341 sattvaÎ viÌuddhaÎ Ìrayate bhavÀn sthitau 10020342 ÌarÁriÉÀÎ Ìreya-upÀyanaÎ vapuÏ 10020343 veda-kriyÀ-yoga-tapaÏ-samÀdhibhis 10020344 tavÀrhaÉaÎ yena janaÏ samÁhate 10020351 sattvaÎ na ced dhÀtar idaÎ nijaÎ bhaved 10020352 vijÈÀnam ajÈÀna-bhidÀpamÀrjanam 10020353 guÉa-prakÀÌair anumÁyate bhavÀn 10020354 prakÀÌate yasya ca yena vÀ guÉaÏ 10020361 na nÀma-rÂpe guÉa-janma-karmabhir | nirÂpitavye tava tasya sÀkÍiÉaÏ 10020363 mano-vacobhyÀm anumeya-vartmano | deva kriyÀyÀÎ pratiyanty athÀpi hi 10020371 ÌÃÉvan gÃÉan saÎsmarayaÎÌ ca cintayan 10020372 nÀmÀni rÂpÀÉi ca maÇgalÀni te 10020373 kriyÀsu yas tvac-caraÉÀravindayor 10020374 ÀviÍÊa-cetÀ na bhavÀya kalpate 10020381 diÍÊyÀ hare 'syÀ bhavataÏ pado bhuvo 10020382 bhÀro 'panÁtas tava janmaneÌituÏ 10020383 diÍÊyÀÇkitÀÎ tvat-padakaiÏ suÌobhanair 10020384 drakÍyÀma gÀÎ dyÀÎ ca tavÀnukampitÀm 10020391 na te 'bhavasyeÌa bhavasya kÀraÉaÎ | vinÀ vinodaÎ bata tarkayÀmahe 10020393 bhavo nirodhaÏ sthitir apy avidyayÀ | kÃtÀ yatas tvayy abhayÀÌrayÀtmani 10020401 matsyÀÌva-kacchapa-nÃsiÎha-varÀha-haÎsa- 10020402 rÀjanya-vipra-vibudheÍu kÃtÀvatÀraÏ 10020403 tvaÎ pÀsi nas tri-bhuvanaÎ ca yathÀdhuneÌa 10020404 bhÀraÎ bhuvo hara yadÂttama vandanaÎ te 10020411 diÍÊyÀmba te kukÍi-gataÏ paraÏ pumÀn 10020412 aÎÌena sÀkÍÀd bhagavÀn bhavÀya naÏ 10020413 mÀbhÂd bhayaÎ bhoja-pater mumÂrÍor 10020414 goptÀ yadÂnÀÎ bhavitÀ tavÀtmajaÏ 10020420 ÌrÁ-Ìuka uvÀca 10020421 ity abhiÍÊÂya puruÍaÎ | yad-rÂpam anidaÎ yathÀ 10020423 brahmeÌÀnau purodhÀya | devÀÏ pratiyayur divam 10030010 ÌrÁ-Ìuka uvÀca 10030011 atha sarva-guÉopetaÏ | kÀlaÏ parama-ÌobhanaÏ 10030013 yarhy evÀjana-janmarkÍaÎ | ÌÀntarkÍa-graha-tÀrakam 10030021 diÌaÏ prasedur gaganaÎ | nirmaloËu-gaÉodayam 10030023 mahÁ maÇgala-bhÂyiÍÊha- | pura-grÀma-vrajÀkarÀ 10030031 nadyaÏ prasanna-salilÀ | hradÀ jalaruha-ÌriyaÏ 10030033 dvijÀli-kula-sannÀda- | stavakÀ vana-rÀjayaÏ 10030041 vavau vÀyuÏ sukha-sparÌaÏ | puÉya-gandhavahaÏ ÌuciÏ 10030043 agnayaÌ ca dvijÀtÁnÀÎ | ÌÀntÀs tatra samindhata 10030051 manÀÎsy Àsan prasannÀni | sÀdhÂnÀm asura-druhÀm 10030053 jÀyamÀne 'jane tasmin | nedur dundubhayaÏ samam 10030061 jaguÏ kinnara-gandharvÀs | tuÍÊuvuÏ siddha-cÀraÉÀÏ 10030063 vidyÀdharyaÌ ca nanÃtur | apsarobhiÏ samaÎ mudÀ 10030071 mumucur munayo devÀÏ | sumanÀÎsi mudÀnvitÀÏ 10030073 mandaÎ mandaÎ jaladharÀ | jagarjur anusÀgaram 10030081 niÌÁthe tama-udbhÂte | jÀyamÀne janÀrdane 10030083 devakyÀÎ deva-rÂpiÉyÀÎ | viÍÉuÏ sarva-guhÀ-ÌayaÏ 10030085 ÀvirÀsÁd yathÀ prÀcyÀÎ | diÌÁndur iva puÍkalaÏ 10030091 tam adbhutaÎ bÀlakam ambujekÍaÉaÎ | catur-bhujaÎ ÌaÇkha-gadÀdy-udÀyudham 10030093 ÌrÁvatsa-lakÍmaÎ gala-Ìobhi-kaustubhaÎ | pÁtÀmbaraÎ sÀndra-payoda-saubhagam 10030101 mahÀrha-vaidÂrya-kirÁÊa-kuÉËala- | tviÍÀ pariÍvakta-sahasra-kuntalam 10030103 uddÀma-kÀÈcy-aÇgada-kaÇkaÉÀdibhir | virocamÀnaÎ vasudeva aikÍata 10030111 sa vismayotphulla-vilocano hariÎ | sutaÎ vilokyÀnakadundubhis tadÀ 10030113 kÃÍÉÀvatÀrotsava-sambhramo 'spÃÌan | mudÀ dvijebhyo 'yutam Àpluto gavÀm 10030121 athainam astaud avadhÀrya pÂruÍaÎ | paraÎ natÀÇgaÏ kÃta-dhÁÏ kÃtÀÈjaliÏ 10030123 sva-rociÍÀ bhÀrata sÂtikÀ-gÃhaÎ | virocayantaÎ gata-bhÁÏ prabhÀva-vit 10030130 ÌrÁ-vasudeva uvÀca 10030131 vidito 'si bhavÀn sÀkÍÀt | puruÍaÏ prakÃteÏ paraÏ 10030133 kevalÀnubhavÀnanda- | svarÂpaÏ sarva-buddhi-dÃk 10030141 sa eva svaprakÃtyedaÎ | sÃÍÊvÀgre tri-guÉÀtmakam 10030143 tad anu tvaÎ hy apraviÍÊaÏ | praviÍÊa iva bhÀvyase 10030151 yatheme 'vikÃtÀ bhÀvÀs | tathÀ te vikÃtaiÏ saha 10030153 nÀnÀ-vÁryÀÏ pÃthag-bhÂtÀ | virÀjaÎ janayanti hi 10030161 sannipatya samutpÀdya | dÃÌyante 'nugatÀ iva 10030163 prÀg eva vidyamÀnatvÀn | na teÍÀm iha sambhavaÏ 10030171 evaÎ bhavÀn buddhy-anumeya-lakÍaÉair | grÀhyair guÉaiÏ sann api tad-guÉÀgrahaÏ 10030173 anÀvÃtatvÀd bahir antaraÎ na te | sarvasya sarvÀtmana Àtma-vastunaÏ 10030181 ya Àtmano dÃÌya-guÉeÍu sann iti | vyavasyate sva-vyatirekato 'budhaÏ 10030183 vinÀnuvÀdaÎ na ca tan manÁÍitaÎ | samyag yatas tyaktam upÀdadat pumÀn 10030191 tvatto 'sya janma-sthiti-saÎyamÀn vibho 10030192 vadanty anÁhÀd aguÉÀd avikriyÀt 10030193 tvayÁÌvare brahmaÉi no virudhyate 10030194 tvad-ÀÌrayatvÀd upacaryate guÉaiÏ 10030201 sa tvaÎ tri-loka-sthitaye sva-mÀyayÀ 10030202 bibharÍi ÌuklaÎ khalu varÉam ÀtmanaÏ 10030203 sargÀya raktaÎ rajasopabÃÎhitaÎ 10030204 kÃÍÉaÎ ca varÉaÎ tamasÀ janÀtyaye 10030211 tvam asya lokasya vibho rirakÍiÍur | gÃhe 'vatÁrÉo 'si mamÀkhileÌvara 10030213 rÀjanya-saÎjÈÀsura-koÊi-yÂthapair | nirvyÂhyamÀnÀ nihaniÍyase camÂÏ 10030221 ayaÎ tv asabhyas tava janma nau gÃhe 10030222 ÌrutvÀgrajÀÎs te nyavadhÁt sureÌvara 10030223 sa te 'vatÀraÎ puruÍaiÏ samarpitaÎ 10030224 ÌrutvÀdhunaivÀbhisaraty udÀyudhaÏ 10030230 ÌrÁ-Ìuka uvÀca 10030231 athainam ÀtmajaÎ vÁkÍya | mahÀ-puruÍa-lakÍaÉam 10030233 devakÁ tam upÀdhÀvat | kaÎsÀd bhÁtÀ suvismitÀ 10030240 ÌrÁ-devaky uvÀca 10030241 rÂpaÎ yat tat prÀhur avyaktam ÀdyaÎ 10030242 brahma jyotir nirguÉaÎ nirvikÀram 10030243 sattÀ-mÀtraÎ nirviÌeÍaÎ nirÁhaÎ 10030244 sa tvaÎ sÀkÍÀd viÍÉur adhyÀtma-dÁpaÏ 10030251 naÍÊe loke dvi-parÀrdhÀvasÀne | mahÀ-bhÂteÍv Àdi-bhÂtaÎ gateÍu 10030253 vyakte 'vyaktaÎ kÀla-vegena yÀte | bhavÀn ekaÏ ÌiÍyate 'ÌeÍa-saÎjÈaÏ 10030261 yo 'yaÎ kÀlas tasya te 'vyakta-bandho 10030262 ceÍÊÀm ÀhuÌ ceÍÊate yena viÌvam 10030263 nimeÍÀdir vatsarÀnto mahÁyÀÎs 10030264 taÎ tveÌÀnaÎ kÍema-dhÀma prapadye 10030271 martyo mÃtyu-vyÀla-bhÁtaÏ palÀyan | lokÀn sarvÀn nirbhayaÎ nÀdhyagacchat 10030273 tvat pÀdÀbjaÎ prÀpya yadÃcchayÀdya | susthaÏ Ìete mÃtyur asmÀd apaiti 10030281 sa tvaÎ ghorÀd ugrasenÀtmajÀn nas | trÀhi trastÀn bhÃtya-vitrÀsa-hÀsi 10030283 rÂpaÎ cedaÎ pauruÍaÎ dhyÀna-dhiÍÉyaÎ | mÀ pratyakÍaÎ mÀÎsa-dÃÌÀÎ kÃÍÁÍÊhÀÏ 10030291 janma te mayy asau pÀpo | mÀ vidyÀn madhusÂdana 10030293 samudvije bhavad-dhetoÏ | kaÎsÀd aham adhÁra-dhÁÏ 10030301 upasaÎhara viÌvÀtmann | ado rÂpam alaukikam 10030303 ÌaÇkha-cakra-gadÀ-padma- | ÌriyÀ juÍÊaÎ catur-bhujam 10030311 viÌvaÎ yad etat sva-tanau niÌÀnte | yathÀvakÀÌaÎ puruÍaÏ paro bhavÀn 10030313 bibharti so 'yaÎ mama garbhago 'bhÂd | aho nÃ-lokasya viËambanaÎ hi tat 10030320 ÌrÁ-bhagavÀn uvÀca 10030321 tvam eva pÂrva-sarge 'bhÂÏ | pÃÌniÏ svÀyambhuve sati 10030323 tadÀyaÎ sutapÀ nÀma | prajÀpatir akalmaÍaÏ 10030331 yuvÀÎ vai brahmaÉÀdiÍÊau | prajÀ-sarge yadÀ tataÏ 10030333 sanniyamyendriya-grÀmaÎ | tepÀthe paramaÎ tapaÏ 10030341 varÍa-vÀtÀtapa-hima- | gharma-kÀla-guÉÀn anu 10030343 sahamÀnau ÌvÀsa-rodha- | vinirdhÂta-mano-malau 10030351 ÌÁrÉa-parÉÀnilÀhÀrÀv | upaÌÀntena cetasÀ 10030353 mattaÏ kÀmÀn abhÁpsantau | mad-ÀrÀdhanam ÁhatuÏ 10030361 evaÎ vÀÎ tapyatos tÁvraÎ | tapaÏ parama-duÍkaram 10030363 divya-varÍa-sahasrÀÉi | dvÀdaÌeyur mad-ÀtmanoÏ 10030371 tadÀ vÀÎ parituÍÊo 'ham | amunÀ vapuÍÀnaghe 10030373 tapasÀ ÌraddhayÀ nityaÎ | bhaktyÀ ca hÃdi bhÀvitaÏ 10030381 prÀdurÀsaÎ varada-rÀË | yuvayoÏ kÀma-ditsayÀ 10030383 vriyatÀÎ vara ity ukte | mÀdÃÌo vÀÎ vÃtaÏ sutaÏ 10030391 ajuÍÊa-grÀmya-viÍayÀv | anapatyau ca dam-patÁ 10030393 na vavrÀthe 'pavargaÎ me | mohitau deva-mÀyayÀ 10030401 gate mayi yuvÀÎ labdhvÀ | varaÎ mat-sadÃÌaÎ sutam 10030403 grÀmyÀn bhogÀn abhuÈjÀthÀÎ | yuvÀÎ prÀpta-manorathau 10030411 adÃÍÊvÀnyatamaÎ loke | ÌÁlaudÀrya-guÉaiÏ samam 10030413 ahaÎ suto vÀm abhavaÎ | pÃÌnigarbha iti ÌrutaÏ 10030421 tayor vÀÎ punar evÀham | adityÀm Àsa kaÌyapÀt 10030423 upendra iti vikhyÀto | vÀmanatvÀc ca vÀmanaÏ 10030431 tÃtÁye 'smin bhave 'haÎ vai | tenaiva vapuÍÀtha vÀm 10030433 jÀto bhÂyas tayor eva | satyaÎ me vyÀhÃtaÎ sati 10030441 etad vÀÎ darÌitaÎ rÂpaÎ | prÀg-janma-smaraÉÀya me 10030443 nÀnyathÀ mad-bhavaÎ jÈÀnaÎ | martya-liÇgena jÀyate 10030451 yuvÀÎ mÀÎ putra-bhÀvena | brahma-bhÀvena cÀsakÃt 10030453 cintayantau kÃta-snehau | yÀsyethe mad-gatiÎ parÀm 10030460 ÌrÁ-Ìuka uvÀca 10030461 ity uktvÀsÁd dharis tÂÍÉÁÎ | bhagavÀn Àtma-mÀyayÀ 10030463 pitroÏ sampaÌyatoÏ sadyo | babhÂva prÀkÃtaÏ ÌiÌuÏ 10030471 tataÌ ca Ìaurir bhagavat-pracoditaÏ 10030472 sutaÎ samÀdÀya sa sÂtikÀ-gÃhÀt 10030473 yadÀ bahir gantum iyeÍa tarhy ajÀ 10030474 yÀ yogamÀyÀjani nanda-jÀyayÀ 10030481 tayÀ hÃta-pratyaya-sarva-vÃttiÍu | dvÀÏ-stheÍu paureÍv api ÌÀyiteÍv atha 10030483 dvÀraÌ ca sarvÀÏ pihitÀ duratyayÀ | bÃhat-kapÀÊÀyasa-kÁla-ÌÃÇkhalaiÏ 10030491 tÀÏ kÃÍÉa-vÀhe vasudeva Àgate | svayaÎ vyavaryanta yathÀ tamo raveÏ 10030493 vavarÍa parjanya upÀÎÌu-garjitaÏ | ÌeÍo 'nvagÀd vÀri nivÀrayan phaÉaiÏ 10030501 maghoni varÍaty asakÃd yamÀnujÀ | gambhÁra-toyaugha-javormi-phenilÀ 10030503 bhayÀnakÀvarta-ÌatÀkulÀ nadÁ | mÀrgaÎ dadau sindhur iva ÌriyaÏ pateÏ 10030511 nanda-vrajaÎ Ìaurir upetya tatra tÀn 10030512 gopÀn prasuptÀn upalabhya nidrayÀ 10030513 sutaÎ yaÌodÀ-Ìayane nidhÀya tat- 10030514 sutÀm upÀdÀya punar gÃhÀn agÀt 10030521 devakyÀÏ Ìayane nyasya | vasudevo 'tha dÀrikÀm 10030523 pratimucya pador loham | Àste pÂrvavad ÀvÃtaÏ 10030531 yaÌodÀ nanda-patnÁ ca | jÀtaÎ param abudhyata 10030533 na tal-liÇgaÎ pariÌrÀntÀ | nidrayÀpagata-smÃtiÏ 10040010 ÌrÁ-Ìuka uvÀca 10040011 bahir-antaÏ-pura-dvÀraÏ | sarvÀÏ pÂrvavad ÀvÃtÀÏ 10040013 tato bÀla-dhvaniÎ ÌrutvÀ | gÃha-pÀlÀÏ samutthitÀÏ 10040021 te tu tÂrÉam upavrajya | devakyÀ garbha-janma tat 10040023 Àcakhyur bhoja-rÀjÀya | yad udvignaÏ pratÁkÍate 10040031 sa talpÀt tÂrÉam utthÀya | kÀlo 'yam iti vihvalaÏ 10040033 sÂtÁ-gÃham agÀt tÂrÉaÎ | praskhalan mukta-mÂrdhajaÏ 10040041 tam Àha bhrÀtaraÎ devÁ | kÃpaÉÀ karuÉaÎ satÁ 10040043 snuÍeyaÎ tava kalyÀÉa | striyaÎ mÀ hantum arhasi 10040051 bahavo hiÎsitÀ bhrÀtaÏ | ÌiÌavaÏ pÀvakopamÀÏ 10040053 tvayÀ daiva-nisÃÍÊena | putrikaikÀ pradÁyatÀm 10040061 nanv ahaÎ te hy avarajÀ | dÁnÀ hata-sutÀ prabho 10040063 dÀtum arhasi mandÀyÀ | aÇgemÀÎ caramÀÎ prajÀm 10040070 ÌrÁ-Ìuka uvÀca 10040071 upaguhyÀtmajÀm evaÎ | rudatyÀ dÁna-dÁnavat 10040073 yÀcitas tÀÎ vinirbhartsya | hastÀd Àcicchide khalaÏ 10040081 tÀÎ gÃhÁtvÀ caraÉayor | jÀta-mÀtrÀÎ svasuÏ sutÀm 10040083 apothayac chilÀ-pÃÍÊhe | svÀrthonmÂlita-sauhÃdaÏ 10040091 sÀ tad-dhastÀt samutpatya | sadyo devy ambaraÎ gatÀ 10040093 adÃÌyatÀnujÀ viÍÉoÏ | sÀyudhÀÍÊa-mahÀbhujÀ 10040101 divya-srag-ambarÀlepa- | ratnÀbharaÉa-bhÂÍitÀ 10040103 dhanuÏ-ÌÂleÍu-carmÀsi- | ÌaÇkha-cakra-gadÀ-dharÀ 10040111 siddha-cÀraÉa-gandharvair | apsaraÏ-kinnaroragaiÏ 10040113 upÀhÃtoru-balibhiÏ | stÂyamÀnedam abravÁt 10040121 kiÎ mayÀ hatayÀ manda | jÀtaÏ khalu tavÀnta-kÃt 10040123 yatra kva vÀ pÂrva-Ìatrur | mÀ hiÎsÁÏ kÃpaÉÀn vÃthÀ 10040131 iti prabhÀÍya taÎ devÁ | mÀyÀ bhagavatÁ bhuvi 10040133 bahu-nÀma-niketeÍu | bahu-nÀmÀ babhÂva ha 10040141 tayÀbhihitam ÀkarÉya | kaÎsaÏ parama-vismitaÏ 10040143 devakÁÎ vasudevaÎ ca | vimucya praÌrito 'bravÁt 10040151 aho bhaginy aho bhÀma | mayÀ vÀÎ bata pÀpmanÀ 10040153 puruÍÀda ivÀpatyaÎ | bahavo hiÎsitÀÏ sutÀÏ 10040161 sa tv ahaÎ tyakta-kÀruÉyas | tyakta-jÈÀti-suhÃt khalaÏ 10040163 kÀn lokÀn vai gamiÍyÀmi | brahma-heva mÃtaÏ Ìvasan 10040171 daivam apy anÃtaÎ vakti | na martyÀ eva kevalam 10040173 yad-viÌrambhÀd ahaÎ pÀpaÏ | svasur nihatavÀÈ chiÌÂn 10040181 mÀ ÌocataÎ mahÀ-bhÀgÀv | ÀtmajÀn sva-kÃtaÎ bhujaÏ 10040183 jÀntavo na sadaikatra | daivÀdhÁnÀs tadÀsate 10040191 bhuvi bhaumÀni bhÂtÀni | yathÀ yÀnty apayÀnti ca 10040193 nÀyam ÀtmÀ tathaiteÍu | viparyeti yathaiva bhÂÏ 10040201 yathÀnevaÎ-vido bhedo | yata Àtma-viparyayaÏ 10040203 deha-yoga-viyogau ca | saÎsÃtir na nivartate 10040211 tasmÀd bhadre sva-tanayÀn | mayÀ vyÀpÀditÀn api 10040213 mÀnuÌoca yataÏ sarvaÏ | sva-kÃtaÎ vindate 'vaÌaÏ 10040221 yÀvad dhato 'smi hantÀsmÁ- | ty ÀtmÀnaÎ manyate 'sva-dÃk 10040223 tÀvat tad-abhimÀny ajÈo | bÀdhya-bÀdhakatÀm iyÀt 10040231 kÍamadhvaÎ mama daurÀtmyaÎ | sÀdhavo dÁna-vatsalÀÏ 10040233 ity uktvÀÌru-mukhaÏ pÀdau | ÌyÀlaÏ svasror athÀgrahÁt 10040241 mocayÀm Àsa nigaËÀd | viÌrabdhaÏ kanyakÀ-girÀ 10040243 devakÁÎ vasudevaÎ ca | darÌayann Àtma-sauhÃdam 10040251 bhrÀtuÏ samanutaptasya | kÍÀnta-roÍÀ ca devakÁ 10040253 vyasÃjad vasudevaÌ ca | prahasya tam uvÀca ha 10040261 evam etan mahÀ-bhÀga | yathÀ vadasi dehinÀm 10040263 ajÈÀna-prabhavÀhaÎ-dhÁÏ | sva-pareti bhidÀ yataÏ 10040271 Ìoka-harÍa-bhaya-dveÍa- | lobha-moha-madÀnvitÀÏ 10040273 mitho ghnantaÎ na paÌyanti | bhÀvair bhÀvaÎ pÃthag-dÃÌaÏ 10040280 ÌrÁ-Ìuka uvÀca 10040281 kaÎsa evaÎ prasannÀbhyÀÎ | viÌuddhaÎ pratibhÀÍitaÏ 10040283 devakÁ-vasudevÀbhyÀm | anujÈÀto 'viÌad gÃham 10040291 tasyÀÎ rÀtryÀÎ vyatÁtÀyÀÎ | kaÎsa ÀhÂya mantriÉaÏ 10040293 tebhya ÀcaÍÊa tat sarvaÎ | yad uktaÎ yoga-nidrayÀ 10040301 ÀkarÉya bhartur gaditaÎ | tam Âcur deva-ÌatravaÏ 10040303 devÀn prati kÃtÀmarÍÀ | daiteyÀ nÀti-kovidÀÏ 10040311 evaÎ cet tarhi bhojendra | pura-grÀma-vrajÀdiÍu 10040313 anirdaÌÀn nirdaÌÀÎÌ ca | haniÍyÀmo 'dya vai ÌiÌÂn 10040321 kim udyamaiÏ kariÍyanti | devÀÏ samara-bhÁravaÏ 10040323 nityam udvigna-manaso | jyÀ-ghoÍair dhanuÍas tava 10040331 asyatas te Ìara-vrÀtair | hanyamÀnÀÏ samantataÏ 10040333 jijÁviÍava utsÃjya | palÀyana-parÀ yayuÏ 10040341 kecit prÀÈjalayo dÁnÀ | nyasta-ÌastrÀ divaukasaÏ 10040343 mukta-kaccha-ÌikhÀÏ kecid | bhÁtÀÏ sma iti vÀdinaÏ 10040351 na tvaÎ vismÃta-ÌastrÀstrÀn | virathÀn bhaya-saÎvÃtÀn 10040353 haÎsy anyÀsakta-vimukhÀn | bhagna-cÀpÀn ayudhyataÏ 10040361 kiÎ kÍema-ÌÂrair vibudhair | asaÎyuga-vikatthanaiÏ 10040363 raho-juÍÀ kiÎ hariÉÀ | ÌambhunÀ vÀ vanaukasÀ 10040365 kim indreÉÀlpa-vÁryeÉa | brahmaÉÀ vÀ tapasyatÀ 10040371 tathÀpi devÀÏ sÀpatnyÀn | nopekÍyÀ iti manmahe 10040373 tatas tan-mÂla-khanane | niyuÇkÍvÀsmÀn anuvratÀn 10040381 yathÀmayo 'Çge samupekÍito nÃbhir | na Ìakyate rÂËha-padaÌ cikitsitum 10040383 yathendriya-grÀma upekÍitas tathÀ | ripur mahÀn baddha-balo na cÀlyate 10040391 mÂlaÎ hi viÍÉur devÀnÀÎ | yatra dharmaÏ sanÀtanaÏ 10040393 tasya ca brahma-go-viprÀs | tapo yajÈÀÏ sa-dakÍiÉÀÏ 10040401 tasmÀt sarvÀtmanÀ rÀjan | brÀhmaÉÀn brahma-vÀdinaÏ 10040403 tapasvino yajÈa-ÌÁlÀn | gÀÌ ca hanmo havir-dughÀÏ 10040411 viprÀ gÀvaÌ ca vedÀÌ ca | tapaÏ satyaÎ damaÏ ÌamaÏ 10040413 ÌraddhÀ dayÀ titikÍÀ ca | kratavaÌ ca hares tanÂÏ 10040421 sa hi sarva-surÀdhyakÍo | hy asura-dviË guhÀ-ÌayaÏ 10040423 tan-mÂlÀ devatÀÏ sarvÀÏ | seÌvarÀÏ sa-catur-mukhÀÏ 10040425 ayaÎ vai tad-vadhopÀyo | yad ÃÍÁÉÀÎ vihiÎsanam 10040430 ÌrÁ-Ìuka uvÀca 10040431 evaÎ durmantribhiÏ kaÎsaÏ | saha sammantrya durmatiÏ 10040433 brahma-hiÎsÀÎ hitaÎ mene | kÀla-pÀÌÀvÃto 'suraÏ 10040441 sandiÌya sÀdhu-lokasya | kadane kadana-priyÀn 10040443 kÀma-rÂpa-dharÀn dikÍu | dÀnavÀn gÃham ÀviÌat 10040451 te vai rajaÏ-prakÃtayas | tamasÀ mÂËha-cetasaÏ 10040453 satÀÎ vidveÍam Àcerur | ÀrÀd Àgata-mÃtyavaÏ 10040461 ÀyuÏ ÌriyaÎ yaÌo dharmaÎ | lokÀn ÀÌiÍa eva ca 10040463 hanti ÌreyÀÎsi sarvÀÉi | puÎso mahad-atikramaÏ 10050010 ÌrÁ-Ìuka uvÀca 10050011 nandas tv Àtmaja utpanne | jÀtÀhlÀdo mahÀ-manÀÏ 10050013 ÀhÂya viprÀn veda-jÈÀn | snÀtaÏ Ìucir alaÇkÃtaÏ 10050021 vÀcayitvÀ svastyayanaÎ | jÀta-karmÀtmajasya vai 10050023 kÀrayÀm Àsa vidhivat | pitÃ-devÀrcanaÎ tathÀ 10050031 dhenÂnÀÎ niyute prÀdÀd | viprebhyaÏ samalaÇkÃte 10050033 tilÀdrÁn sapta ratnaugha- | ÌÀtakaumbhÀmbarÀvÃtÀn 10050041 kÀlena snÀna-ÌaucÀbhyÀÎ | saÎskÀrais tapasejyayÀ 10050043 Ìudhyanti dÀnaiÏ santuÍÊyÀ | dravyÀÉy ÀtmÀtma-vidyayÀ 10050051 saumaÇgalya-giro viprÀÏ | sÂta-mÀgadha-vandinaÏ 10050053 gÀyakÀÌ ca jagur nedur | bheryo dundubhayo muhuÏ 10050061 vrajaÏ sammÃÍÊa-saÎsikta- | dvÀrÀjira-gÃhÀntaraÏ 10050063 citra-dhvaja-patÀkÀ-srak- | caila-pallava-toraÉaiÏ 10050071 gÀvo vÃÍÀ vatsatarÀ | haridrÀ-taila-rÂÍitÀÏ 10050073 vicitra-dhÀtu-barhasrag- | vastra-kÀÈcana-mÀlinaÏ 10050081 mahÀrha-vastrÀbharaÉa- | kaÈcukoÍÉÁÍa-bhÂÍitÀÏ 10050083 gopÀÏ samÀyay rÀjan | nÀnopÀyana-pÀÉayaÏ 10050091 gopyaÌ cÀkarÉya muditÀ | yaÌodÀyÀÏ sutodbhavam 10050093 ÀtmÀnaÎ bhÂÍayÀÎ cakrur | vastrÀkalpÀÈjanÀdibhiÏ 10050101 nava-kuÇkuma-kiÈjalka- | mukha-paÇkaja-bhÂtayaÏ 10050103 balibhis tvaritaÎ jagmuÏ | pÃthu-ÌroÉyaÌ calat-kucÀÏ 10050111 gopyaÏ sumÃÍÊa-maÉi-kuÉËala-niÍka-kaÉÊhyaÌ 10050112 citrÀmbarÀÏ pathi ÌikhÀ-cyuta-mÀlya-varÍÀÏ 10050113 nandÀlayaÎ sa-valayÀ vrajatÁr virejur 10050114 vyÀlola-kuÉËala-payodhara-hÀra-ÌobhÀÏ 10050121 tÀ ÀÌiÍaÏ prayuÈjÀnÀÌ | ciraÎ pÀhÁti bÀlake 10050123 haridrÀ-cÂrÉa-tailÀdbhiÏ | siÈcantyo 'janam ujjaguÏ 10050131 avÀdyanta vicitrÀÉi | vÀditrÀÉi mahotsave 10050133 kÃÍÉe viÌveÌvare 'nante | nandasya vrajam Àgate 10050141 gopÀÏ parasparaÎ hÃÍÊÀ | dadhi-kÍÁra-ghÃtÀmbubhiÏ 10050143 ÀsiÈcanto vilimpanto | navanÁtaiÌ ca cikÍipuÏ 10050151 nando mahÀ-manÀs tebhyo | vÀso 'laÇkÀra-go-dhanam 10050153 sÂta-mÀgadha-vandibhyo | ye 'nye vidyopajÁvinaÏ 10050161 tais taiÏ kÀmair adÁnÀtmÀ | yathocitam apÂjayat 10050163 viÍÉor ÀrÀdhanÀrthÀya | sva-putrasyodayÀya ca 10050171 rohiÉÁ ca mahÀ-bhÀgÀ | nanda-gopÀbhinanditÀ 10050173 vyacarad divya-vÀsa-srak- | kaÉÊhÀbharaÉa-bhÂÍitÀ 10050181 tata Àrabhya nandasya | vrajaÏ sarva-samÃddhimÀn 10050183 harer nivÀsÀtma-guÉai | ramÀkrÁËam abhÂn nÃpa 10050191 gopÀn gokula-rakÍÀyÀÎ | nirÂpya mathurÀÎ gataÏ 10050193 nandaÏ kaÎsasya vÀrÍikyaÎ | karaÎ dÀtuÎ kurÂdvaha 10050201 vasudeva upaÌrutya | bhrÀtaraÎ nandam Àgatam 10050203 jÈÀtvÀ datta-karaÎ rÀjÈe | yayau tad-avamocanam 10050211 taÎ dÃÍÊvÀ sahasotthÀya | dehaÏ prÀÉam ivÀgatam 10050213 prÁtaÏ priyatamaÎ dorbhyÀÎ | sasvaje prema-vihvalaÏ 10050221 pÂjitaÏ sukham ÀsÁnaÏ | pÃÍÊvÀnÀmayam ÀdÃtaÏ 10050223 prasakta-dhÁÏ svÀtmajayor | idam Àha viÌÀmpate 10050231 diÍÊyÀ bhrÀtaÏ pravayasa | idÀnÁm aprajasya te 10050233 prajÀÌÀyÀ nivÃttasya | prajÀ yat samapadyata 10050241 diÍÊyÀ saÎsÀra-cakre 'smin | vartamÀnaÏ punar-bhavaÏ 10050243 upalabdho bhavÀn adya | durlabhaÎ priya-darÌanam 10050251 naikatra priya-saÎvÀsaÏ | suhÃdÀÎ citra-karmaÉÀm 10050253 oghena vyÂhyamÀnÀnÀÎ | plavÀnÀÎ srotaso yathÀ 10050261 kaccit paÌavyaÎ nirujaÎ | bhÂry-ambu-tÃÉa-vÁrudham 10050263 bÃhad vanaÎ tad adhunÀ | yatrÀsse tvaÎ suhÃd-vÃtaÏ 10050271 bhrÀtar mama sutaÏ kaccin | mÀtrÀ saha bhavad-vraje 10050273 tÀtaÎ bhavantaÎ manvÀno | bhavadbhyÀm upalÀlitaÏ 10050281 puÎsas tri-vargo vihitaÏ | suhÃdo hy anubhÀvitaÏ 10050283 na teÍu kliÌyamÀneÍu | tri-vargo 'rthÀya kalpate 10050290 ÌrÁ-nanda uvÀca 10050291 aho te devakÁ-putrÀÏ | kaÎsena bahavo hatÀÏ 10050293 ekÀvaÌiÍÊÀvarajÀ | kanyÀ sÀpi divaÎ gatÀ 10050301 nÂnaÎ hy adÃÍÊa-niÍÊho 'yam | adÃÍÊa-paramo janaÏ 10050303 adÃÍÊam Àtmanas tattvaÎ | yo veda na sa muhyati 10050310 ÌrÁ-vasudeva uvÀca 10050311 karo vai vÀrÍiko datto | rÀjÈe dÃÍÊÀ vayaÎ ca vaÏ 10050313 neha stheyaÎ bahu-tithaÎ | santy utpÀtÀÌ ca gokule 10050320 ÌrÁ-Ìuka uvÀca 10050321 iti nandÀdayo gopÀÏ | proktÀs te ÌauriÉÀ yayuÏ 10050323 anobhir anaËud-yuktais | tam anujÈÀpya gokulam 10060010 ÌrÁ-Ìuka uvÀca 10060011 nandaÏ pathi vacaÏ Ìaurer | na mÃÍeti vicintayan 10060013 hariÎ jagÀma ÌaraÉam | utpÀtÀgama-ÌaÇkitaÏ 10060021 kaÎsena prahitÀ ghorÀ | pÂtanÀ bÀla-ghÀtinÁ 10060023 ÌiÌÂÎÌ cacÀra nighnantÁ | pura-grÀma-vrajÀdiÍu 10060031 na yatra ÌravaÉÀdÁni | rakÍo-ghnÀni sva-karmasu 10060033 kurvanti sÀtvatÀÎ bhartur | yÀtudhÀnyaÌ ca tatra hi 10060041 sÀ khe-cary ekadotpatya | pÂtanÀ nanda-gokulam 10060043 yoÍitvÀ mÀyayÀtmÀnaÎ | prÀviÌat kÀma-cÀriÉÁ 10060051 tÀÎ keÌa-bandha-vyatiÍakta-mallikÀÎ 10060052 bÃhan-nitamba-stana-kÃcchra-madhyamÀm 10060053 suvÀsasaÎ kalpita-karÉa-bhÂÍaÉa- 10060054 tviÍollasat-kuntala-maÉËitÀnanÀm 10060061 valgu-smitÀpÀÇga-visarga-vÁkÍitair 10060062 mano harantÁÎ vanitÀÎ vrajaukasÀm 10060063 amaÎsatÀmbhoja-kareÉa rÂpiÉÁÎ 10060064 gopyaÏ ÌriyaÎ draÍÊum ivÀgatÀÎ patim 10060071 bÀla-grahas tatra vicinvatÁ ÌiÌÂn | yadÃcchayÀ nanda-gÃhe 'sad-antakam 10060073 bÀlaÎ praticchanna-nijoru-tejasaÎ | dadarÌa talpe 'gnim ivÀhitaÎ bhasi 10060081 vibudhya tÀÎ bÀlaka-mÀrikÀ-grahaÎ | carÀcarÀtmÀ sa nimÁlitekÍaÉaÏ 10060083 anantam Àropayad aÇkam antakaÎ | yathoragaÎ suptam abuddhi-rajju-dhÁÏ 10060091 tÀÎ tÁkÍÉa-cittÀm ativÀma-ceÍÊitÀÎ | vÁkÍyÀntarÀ koÍa-paricchadÀsivat 10060093 vara-striyaÎ tat-prabhayÀ ca dharÍite | nirÁkÍyamÀÉe jananÁ hy atiÍÊhatÀm 10060101 tasmin stanaÎ durjara-vÁryam ulbaÉaÎ 10060102 ghorÀÇkam ÀdÀya ÌiÌor dadÀv atha 10060103 gÀËhaÎ karÀbhyÀÎ bhagavÀn prapÁËya tat- 10060104 prÀÉaiÏ samaÎ roÍa-samanvito 'pibat 10060111 sÀ muÈca muÈcÀlam iti prabhÀÍiÉÁ | niÍpÁËyamÀnÀkhila-jÁva-marmaÉi 10060113 vivÃtya netre caraÉau bhujau muhuÏ | prasvinna-gÀtrÀ kÍipatÁ ruroda ha 10060121 tasyÀÏ svanenÀtigabhÁra-raÎhasÀ | sÀdrir mahÁ dyauÌ ca cacÀla sa-grahÀ 10060123 rasÀ diÌaÌ ca pratinedire janÀÏ | petuÏ kÍitau vajra-nipÀta-ÌaÇkayÀ 10060131 niÌÀ-carÁtthaÎ vyathita-stanÀ vyasur 10060132 vyÀdÀya keÌÀÎÌ caraÉau bhujÀv api 10060133 prasÀrya goÍÊhe nija-rÂpam ÀsthitÀ 10060134 vajrÀhato vÃtra ivÀpatan nÃpa 10060141 patamÀno 'pi tad-dehas | tri-gavyÂty-antara-drumÀn 10060143 cÂrÉayÀm Àsa rÀjendra | mahad ÀsÁt tad adbhutam 10060151 ÁÍÀ-mÀtrogra-daÎÍÊrÀsyaÎ | giri-kandara-nÀsikam 10060153 gaÉËa-Ìaila-stanaÎ raudraÎ | prakÁrÉÀruÉa-mÂrdhajam 10060161 andha-kÂpa-gabhÁrÀkÍaÎ | pulinÀroha-bhÁÍaÉam 10060163 baddha-setu-bhujorv-aÇghri | ÌÂnya-toya-hradodaram 10060171 santatrasuÏ sma tad vÁkÍya | gopÀ gopyaÏ kalevaram 10060173 pÂrvaÎ tu tan-niÏsvanita- | bhinna-hÃt-karÉa-mastakÀÏ 10060181 bÀlaÎ ca tasyÀ urasi | krÁËantam akutobhayam 10060183 gopyas tÂrÉaÎ samabhyetya | jagÃhur jÀta-sambhramÀÏ 10060191 yaÌodÀ-rohiÉÁbhyÀÎ tÀÏ | samaÎ bÀlasya sarvataÏ 10060193 rakÍÀÎ vidadhire samyag | go-puccha-bhramaÉÀdibhiÏ 10060201 go-mÂtreÉa snÀpayitvÀ | punar go-rajasÀrbhakam 10060203 rakÍÀÎ cakruÌ ca ÌakÃtÀ | dvÀdaÌÀÇgeÍu nÀmabhiÏ 10060211 gopyaÏ saÎspÃÍÊa-salilÀ | aÇgeÍu karayoÏ pÃthak 10060213 nyasyÀtmany atha bÀlasya | bÁja-nyÀsam akurvata 10060221 avyÀd ajo 'Çghri maÉimÀÎs tava jÀnv athor 10060222 yajÈo 'cyutaÏ kaÊi-taÊaÎ jaÊharaÎ hayÀsyaÏ 10060223 hÃt keÌavas tvad-ura ÁÌa inas tu kaÉÊhaÎ 10060224 viÍÉur bhujaÎ mukham urukrama ÁÌvaraÏ kam 10060231 cakry agrataÏ saha-gado harir astu paÌcÀt 10060232 tvat-pÀrÌvayor dhanur-asÁ madhu-hÀjanaÌ ca 10060233 koÉeÍu ÌaÇkha urugÀya upary upendras 10060234 tÀrkÍyaÏ kÍitau haladharaÏ puruÍaÏ samantÀt 10060241 indriyÀÉi hÃÍÁkeÌaÏ | prÀÉÀn nÀrÀyaÉo 'vatu 10060243 ÌvetadvÁpa-patiÌ cittaÎ | mano yogeÌvaro 'vatu 10060251 pÃÌnigarbhas tu te buddhim | ÀtmÀnaÎ bhagavÀn paraÏ 10060253 krÁËantaÎ pÀtu govindaÏ | ÌayÀnaÎ pÀtu mÀdhavaÏ 10060261 vrajantam avyÀd vaikuÉÊha | ÀsÁnaÎ tvÀÎ ÌriyaÏ patiÏ 10060263 bhuÈjÀnaÎ yajÈabhuk pÀtu | sarva-graha-bhayaÇkaraÏ 10060271 ËÀkinyo yÀtudhÀnyaÌ ca | kuÍmÀÉËÀ ye 'rbhaka-grahÀÏ 10060273 bhÂta-preta-piÌÀcÀÌ ca | yakÍa-rakÍo-vinÀyakÀÏ 10060281 koÊarÀ revatÁ jyeÍÊhÀ | pÂtanÀ mÀtÃkÀdayaÏ 10060283 unmÀdÀ ye hy apasmÀrÀ | deha-prÀÉendriya-druhaÏ 10060291 svapna-dÃÍÊÀ mahotpÀtÀ | vÃddhÀ bÀla-grahÀÌ ca ye 10060293 sarve naÌyantu te viÍÉor | nÀma-grahaÉa-bhÁravaÏ 10060300 ÌrÁ-Ìuka uvÀca 10060301 iti praÉaya-baddhÀbhir | gopÁbhiÏ kÃta-rakÍaÉam 10060303 pÀyayitvÀ stanaÎ mÀtÀ | sannyaveÌayad Àtmajam 10060311 tÀvan nandÀdayo gopÀ | mathurÀyÀ vrajaÎ gatÀÏ 10060313 vilokya pÂtanÀ-dehaÎ | babhÂvur ativismitÀÏ 10060321 nÂnaÎ batarÍiÏ saÈjÀto | yogeÌo vÀ samÀsa saÏ 10060323 sa eva dÃÍÊo hy utpÀto | yad ÀhÀnakadundubhiÏ 10060331 kalevaraÎ paraÌubhiÌ | chittvÀ tat te vrajaukasaÏ 10060333 dÂre kÍiptvÀvayavaÌo | nyadahan kÀÍÊha-veÍÊitam 10060341 dahyamÀnasya dehasya | dhÂmaÌ cÀguru-saurabhaÏ 10060343 utthitaÏ kÃÍÉa-nirbhukta- | sapady Àhata-pÀpmanaÏ 10060351 pÂtanÀ loka-bÀla-ghnÁ | rÀkÍasÁ rudhirÀÌanÀ 10060353 jighÀÎsayÀpi haraye | stanaÎ dattvÀpa sad-gatim 10060361 kiÎ punaÏ ÌraddhayÀ bhaktyÀ | kÃÍÉÀya paramÀtmane 10060363 yacchan priyatamaÎ kiÎ nu | raktÀs tan-mÀtaro yathÀ 10060371 padbhyÀÎ bhakta-hÃdi-sthÀbhyÀÎ | vandyÀbhyÀÎ loka-vanditaiÏ 10060373 aÇgaÎ yasyÀÏ samÀkramya | bhagavÀn api tat-stanam 10060381 yÀtudhÀny api sÀ svargam | avÀpa jananÁ-gatim 10060383 kÃÍÉa-bhukta-stana-kÍÁrÀÏ | kim u gÀvo 'numÀtaraÏ 10060391 payÀÎsi yÀsÀm apibat | putra-sneha-snutÀny alam 10060393 bhagavÀn devakÁ-putraÏ | kaivalyÀdy-akhila-pradaÏ 10060401 tÀsÀm avirataÎ kÃÍÉe | kurvatÁnÀÎ sutekÍaÉam 10060403 na punaÏ kalpate rÀjan | saÎsÀro 'jÈÀna-sambhavaÏ 10060411 kaÊa-dhÂmasya saurabhyam | avaghrÀya vrajaukasaÏ 10060413 kim idaÎ kuta eveti | vadanto vrajam ÀyayuÏ 10060421 te tatra varÉitaÎ gopaiÏ | pÂtanÀgamanÀdikam 10060423 ÌrutvÀ tan-nidhanaÎ svasti | ÌiÌoÌ cÀsan suvismitÀÏ 10060431 nandaÏ sva-putram ÀdÀya | pretyÀgatam udÀra-dhÁÏ 10060433 mÂrdhny upÀghrÀya paramÀÎ | mudaÎ lebhe kurÂdvaha 10060441 ya etat pÂtanÀ-mokÍaÎ | kÃÍÉasyÀrbhakam adbhutam 10060443 ÌÃÉuyÀc chraddhayÀ martyo | govinde labhate ratim 10070010 ÌrÁ-rÀjovÀca10070011 yena yenÀvatÀreÉa | bhagavÀn harir ÁÌvaraÏ 10070013 karoti karÉa-ramyÀÉi | mano-jÈÀni ca naÏ prabho 10070021 yac-chÃÉvato 'paity aratir vitÃÍÉÀ | sattvaÎ ca Ìuddhyaty acireÉa puÎsaÏ 10070023 bhaktir harau tat-puruÍe ca sakhyaÎ | tad eva hÀraÎ vada manyase cet 10070031 athÀnyad api kÃÍÉasya | tokÀcaritam adbhutam 10070033 mÀnuÍaÎ lokam ÀsÀdya | taj-jÀtim anurundhataÏ 10070040 ÌrÁ-Ìuka uvÀca 10070041 kadÀcid autthÀnika-kautukÀplave | janmarkÍa-yoge samaveta-yoÍitÀm 10070043 vÀditra-gÁta-dvija-mantra-vÀcakaiÌ | cakÀra sÂnor abhiÍecanaÎ satÁ 10070051 nandasya patnÁ kÃta-majjanÀdikaÎ | vipraiÏ kÃta-svastyayanaÎ supÂjitaiÏ 10070053 annÀdya-vÀsaÏ-srag-abhÁÍÊa-dhenubhiÏ | saÈjÀta-nidrÀkÍam aÌÁÌayac chanaiÏ 10070061 autthÀnikautsukya-manÀ manasvinÁ | samÀgatÀn pÂjayatÁ vrajaukasaÏ 10070063 naivÀÌÃÉod vai ruditaÎ sutasya sÀ | rudan stanÀrthÁ caraÉÀv udakÍipat 10070071 adhaÏ-ÌayÀnasya ÌiÌor ano 'lpaka- | pravÀla-mÃdv-aÇghri-hataÎ vyavartata 10070073 vidhvasta-nÀnÀ-rasa-kupya-bhÀjanaÎ | vyatyasta-cakrÀkÍa-vibhinna-kÂbaram 10070081 dÃÍÊvÀ yaÌodÀ-pramukhÀ vraja-striya 10070082 autthÀnike karmaÉi yÀÏ samÀgatÀÏ 10070083 nandÀdayaÌ cÀdbhuta-darÌanÀkulÀÏ 10070084 kathaÎ svayaÎ vai ÌakaÊaÎ viparyagÀt 10070091 Âcur avyavasita-matÁn | gopÀn gopÁÌ ca bÀlakÀÏ 10070093 rudatÀnena pÀdena | kÍiptam etan na saÎÌayaÏ 10070101 na te Ìraddadhire gopÀ | bÀla-bhÀÍitam ity uta 10070103 aprameyaÎ balaÎ tasya | bÀlakasya na te viduÏ 10070111 rudantaÎ sutam ÀdÀya | yaÌodÀ graha-ÌaÇkitÀ 10070113 kÃta-svastyayanaÎ vipraiÏ | sÂktaiÏ stanam apÀyayat 10070121 pÂrvavat sthÀpitaÎ gopair | balibhiÏ sa-paricchadam 10070123 viprÀ hutvÀrcayÀÎ cakrur | dadhy-akÍata-kuÌÀmbubhiÏ 10070131 ye 'sÂyÀnÃta-dambherÍÀ- | hiÎsÀ-mÀna-vivarjitÀÏ 10070133 na teÍÀÎ satya-ÌÁlÀnÀm | ÀÌiÍo viphalÀÏ kÃtÀÏ 10070141 iti bÀlakam ÀdÀya | sÀmarg-yajur-upÀkÃtaiÏ 10070143 jalaiÏ pavitrauÍadhibhir | abhiÍicya dvijottamaiÏ 10070151 vÀcayitvÀ svastyayanaÎ | nanda-gopaÏ samÀhitaÏ 10070153 hutvÀ cÀgniÎ dvijÀtibhyaÏ | prÀdÀd annaÎ mahÀ-guÉam 10070161 gÀvaÏ sarva-guÉopetÀ | vÀsaÏ-srag-rukma-mÀlinÁÏ 10070163 ÀtmajÀbhyudayÀrthÀya | prÀdÀt te cÀnvayuÈjata 10070171 viprÀ mantra-vido yuktÀs | tair yÀÏ proktÀs tathÀÌiÍaÏ 10070173 tÀ niÍphalÀ bhaviÍyanti | na kadÀcid api sphuÊam 10070181 ekadÀroham ÀrÂËhaÎ | lÀlayantÁ sutaÎ satÁ 10070183 garimÀÉaÎ ÌiÌor voËhuÎ | na sehe giri-kÂÊavat 10070191 bhÂmau nidhÀya taÎ gopÁ | vismitÀ bhÀra-pÁËitÀ 10070193 mahÀ-puruÍam Àdadhyau | jagatÀm Àsa karmasu 10070201 daityo nÀmnÀ tÃÉÀvartaÏ | kaÎsa-bhÃtyaÏ praÉoditaÏ 10070203 cakravÀta-svarÂpeÉa | jahÀrÀsÁnam arbhakam 10070211 gokulaÎ sarvam ÀvÃÉvan | muÍÉaÎÌ cakÍÂÎÍi reÉubhiÏ 10070213 Árayan sumahÀ-ghora- | Ìabdena pradiÌo diÌaÏ 10070221 muhÂrtam abhavad goÍÊhaÎ | rajasÀ tamasÀvÃtam 10070223 sutaÎ yaÌodÀ nÀpaÌyat | tasmin nyastavatÁ yataÏ 10070231 nÀpaÌyat kaÌcanÀtmÀnaÎ | paraÎ cÀpi vimohitaÏ 10070233 tÃÉÀvarta-nisÃÍÊÀbhiÏ | ÌarkarÀbhir upadrutaÏ 10070241 iti khara-pavana-cakra-pÀÎÌu-varÍe | suta-padavÁm abalÀvilakÍya mÀtÀ 10070243 atikaruÉam anusmaranty aÌocad | bhuvi patitÀ mÃta-vatsakÀ yathÀ gauÏ 10070251 ruditam anuniÌamya tatra gopyo | bhÃÌam anutapta-dhiyo 'Ìru-pÂrÉa-mukhyaÏ 10070253 rurudur anupalabhya nanda-sÂnuÎ | pavana upÀrata-pÀÎÌu-varÍa-vege 10070261 tÃÉÀvartaÏ ÌÀnta-rayo | vÀtyÀ-rÂpa-dharo haran 10070263 kÃÍÉaÎ nabho-gato gantuÎ | nÀÌaknod bhÂri-bhÀra-bhÃt 10070271 tam aÌmÀnaÎ manyamÀna | Àtmano guru-mattayÀ 10070273 gale gÃhÁta utsraÍÊuÎ | nÀÌaknod adbhutÀrbhakam 10070281 gala-grahaÉa-niÌceÍÊo | daityo nirgata-locanaÏ 10070283 avyakta-rÀvo nyapatat | saha-bÀlo vyasur vraje 10070291 tam antarikÍÀt patitaÎ ÌilÀyÀÎ | viÌÁrÉa-sarvÀvayavaÎ karÀlam 10070293 puraÎ yathÀ rudra-ÌareÉa viddhaÎ | striyo rudatyo dadÃÌuÏ sametÀÏ 10070301 prÀdÀya mÀtre pratihÃtya vismitÀÏ | kÃÍÉaÎ ca tasyorasi lambamÀnam 10070303 taÎ svastimantaÎ puruÍÀda-nÁtaÎ | vihÀyasÀ mÃtyu-mukhÀt pramuktam 10070305 gopyaÌ ca gopÀÏ kila nanda-mukhyÀ | labdhvÀ punaÏ prÀpur atÁva modam 10070311 aho batÀty-adbhutam eÍa rakÍasÀ | bÀlo nivÃttiÎ gamito 'bhyagÀt punaÏ 10070313 hiÎsraÏ sva-pÀpena vihiÎsitaÏ khalaÏ | sÀdhuÏ samatvena bhayÀd vimucyate 10070321 kiÎ nas tapaÌ cÁrÉam adhokÍajÀrcanaÎ 10070322 pÂrteÍÊa-dattam uta bhÂta-sauhÃdam 10070323 yat samparetaÏ punar eva bÀlako 10070324 diÍÊyÀ sva-bandhÂn praÉayann upasthitaÏ 10070331 dÃÍÊvÀdbhutÀni bahuÌo | nanda-gopo bÃhadvane 10070333 vasudeva-vaco bhÂyo | mÀnayÀm Àsa vismitaÏ 10070341 ekadÀrbhakam ÀdÀya | svÀÇkam Àropya bhÀminÁ 10070343 prasnutaÎ pÀyayÀm Àsa | stanaÎ sneha-pariplutÀ 10070351 pÁta-prÀyasya jananÁ | sutasya rucira-smitam 10070353 mukhaÎ lÀlayatÁ rÀjaÈ | jÃmbhato dadÃÌe idam 10070361 khaÎ rodasÁ jyotir-anÁkam ÀÌÀÏ | sÂryendu-vahni-ÌvasanÀmbudhÁÎÌ ca 10070363 dvÁpÀn nagÀÎs tad-duhitÅr vanÀni | bhÂtÀni yÀni sthira-jaÇgamÀni 10070371 sÀ vÁkÍya viÌvaÎ sahasÀ | rÀjan saÈjÀta-vepathuÏ 10070373 sammÁlya mÃgaÌÀvÀkÍÁ | netre ÀsÁt suvismitÀ 10080010 ÌrÁ-Ìuka uvÀca 10080011 gargaÏ purohito rÀjan | yadÂnÀÎ sumahÀ-tapÀÏ 10080013 vrajaÎ jagÀma nandasya | vasudeva-pracoditaÏ 10080021 taÎ dÃÍÊvÀ parama-prÁtaÏ | pratyutthÀya kÃtÀÈjaliÏ 10080023 ÀnarcÀdhokÍaja-dhiyÀ | praÉipÀta-puraÏsaram 10080031 sÂpaviÍÊaÎ kÃtÀtithyaÎ | girÀ sÂnÃtayÀ munim 10080033 nandayitvÀbravÁd brahman | pÂrÉasya karavÀma kim 10080041 mahad-vicalanaÎ nÅÉÀÎ | gÃhiÉÀÎ dÁna-cetasÀm 10080043 niÏÌreyasÀya bhagavan | kalpate nÀnyathÀ kvacit 10080051 jyotiÍÀm ayanaÎ sÀkÍÀd | yat taj jÈÀnam atÁndriyam 10080053 praÉÁtaÎ bhavatÀ yena | pumÀn veda parÀvaram 10080061 tvaÎ hi brahma-vidÀÎ ÌreÍÊhaÏ | saÎskÀrÀn kartum arhasi 10080063 bÀlayor anayor nÅÉÀÎ | janmanÀ brÀhmaÉo guruÏ 10080070 ÌrÁ-garga uvÀca 10080071 yadÂnÀm aham ÀcÀryaÏ | khyÀtaÌ ca bhuvi sarvadÀ 10080073 sutaÎ mayÀ saÎskÃtaÎ te | manyate devakÁ-sutam 10080081 kaÎsaÏ pÀpa-matiÏ sakhyaÎ | tava cÀnakadundubheÏ 10080083 devakyÀ aÍÊamo garbho | na strÁ bhavitum arhati 10080091 iti saÈcintayaÈ chrutvÀ | devakyÀ dÀrikÀ-vacaÏ 10080093 api hantÀ gatÀÌaÇkas | tarhi tan no 'nayo bhavet 10080100 ÌrÁ-nanda uvÀca 10080101 alakÍito 'smin rahasi | mÀmakair api go-vraje 10080103 kuru dvijÀti-saÎskÀraÎ | svasti-vÀcana-pÂrvakam 10080110 ÌrÁ-Ìuka uvÀca 10080111 evaÎ samprÀrthito vipraÏ | sva-cikÁrÍitam eva tat 10080113 cakÀra nÀma-karaÉaÎ | gÂËho rahasi bÀlayoÏ 10080120 ÌrÁ-garga uvÀca 10080121 ayaÎ hi rohiÉÁ-putro | ramayan suhÃdo guÉaiÏ 10080123 ÀkhyÀsyate rÀma iti | balÀdhikyÀd balaÎ viduÏ 10080125 yadÂnÀm apÃthag-bhÀvÀt | saÇkarÍaÉam uÌanty api 10080131 Àsan varÉÀs trayo hy asya | gÃhÉato 'nuyugaÎ tanÂÏ 10080133 Ìuklo raktas tathÀ pÁta | idÀnÁÎ kÃÍÉatÀÎ gataÏ 10080141 prÀg ayaÎ vasudevasya | kvacij jÀtas tavÀtmajaÏ 10080143 vÀsudeva iti ÌrÁmÀn | abhijÈÀÏ sampracakÍate 10080151 bahÂni santi nÀmÀni | rÂpÀÉi ca sutasya te 10080153 guÉa-karmÀnurÂpÀÉi | tÀny ahaÎ veda no janÀÏ 10080161 eÍa vaÏ Ìreya ÀdhÀsyad | gopa-gokula-nandanaÏ 10080163 anena sarva-durgÀÉi | yÂyam aÈjas tariÍyatha 10080171 purÀnena vraja-pate | sÀdhavo dasyu-pÁËitÀÏ 10080173 arÀjake rakÍyamÀÉÀ | jigyur dasyÂn samedhitÀÏ 10080181 ya etasmin mahÀ-bhÀgÀÏ | prÁtiÎ kurvanti mÀnavÀÏ 10080183 nÀrayo 'bhibhavanty etÀn | viÍÉu-pakÍÀn ivÀsurÀÏ 10080191 tasmÀn nandÀtmajo 'yaÎ te | nÀrÀyaÉa-samo guÉaiÏ 10080193 ÌriyÀ kÁrtyÀnubhÀvena | gopÀyasva samÀhitaÏ 10080200 ÌrÁ-Ìuka uvÀca 10080201 ity ÀtmÀnaÎ samÀdiÌya | garge ca sva-gÃhaÎ gate 10080203 nandaÏ pramudito mene | ÀtmÀnaÎ pÂrÉam ÀÌiÍÀm 10080211 kÀlena vrajatÀlpena | gokule rÀma-keÌavau 10080213 jÀnubhyÀÎ saha pÀÉibhyÀÎ | riÇgamÀÉau vijahratuÏ 10080221 tÀv aÇghri-yugmam anukÃÍya sarÁsÃpantau 10080222 ghoÍa-praghoÍa-ruciraÎ vraja-kardameÍu 10080223 tan-nÀda-hÃÍÊa-manasÀv anusÃtya lokaÎ 10080224 mugdha-prabhÁtavad upeyatur anti mÀtroÏ 10080231 tan-mÀtarau nija-sutau ghÃÉayÀ snuvantyau 10080232 paÇkÀÇga-rÀga-rucirÀv upagÃhya dorbhyÀm 10080233 dattvÀ stanaÎ prapibatoÏ sma mukhaÎ nirÁkÍya 10080234 mugdha-smitÀlpa-daÌanaÎ yayatuÏ pramodam 10080241 yarhy aÇganÀ-darÌanÁya-kumÀra-lÁlÀv 10080242 antar-vraje tad abalÀÏ pragÃhÁta-pucchaiÏ 10080243 vatsair itas tata ubhÀv anukÃÍyamÀÉau 10080244 prekÍantya ujjhita-gÃhÀ jahÃÍur hasantyaÏ 10080251 ÌÃÇgy-agni-daÎÍÊry-asi-jala-dvija-kaÉÊakebhyaÏ 10080252 krÁËÀ-parÀv aticalau sva-sutau niÍeddhum 10080253 gÃhyÀÉi kartum api yatra na taj-jananyau 10080254 ÌekÀta Àpatur alaÎ manaso 'navasthÀm 10080261 kÀlenÀlpena rÀjarÍe | rÀmaÏ kÃÍÉaÌ ca gokule 10080263 aghÃÍÊa-jÀnubhiÏ padbhir | vicakramatur aÈjasÀ 10080271 tatas tu bhagavÀn kÃÍÉo | vayasyair vraja-bÀlakaiÏ 10080273 saha-rÀmo vraja-strÁÉÀÎ | cikrÁËe janayan mudam 10080281 kÃÍÉasya gopyo ruciraÎ | vÁkÍya kaumÀra-cÀpalam 10080283 ÌÃÉvantyÀÏ kila tan-mÀtur | iti hocuÏ samÀgatÀÏ 10080291 vatsÀn muÈcan kvacid asamaye kroÌa-saÈjÀta-hÀsaÏ 10080292 steyaÎ svÀdv atty atha dadhi-payaÏ kalpitaiÏ steya-yogaiÏ 10080293 markÀn bhokÍyan vibhajati sa cen nÀtti bhÀÉËaÎ bhinnatti 10080294 dravyÀlÀbhe sagÃha-kupito yÀty upakroÌya tokÀn 10080301 hastÀgrÀhye racayati vidhiÎ pÁÊhakolÂkhalÀdyaiÌ 10080302 chidraÎ hy antar-nihita-vayunaÏ Ìikya-bhÀÉËeÍu tad-vit 10080303 dhvÀntÀgÀre dhÃta-maÉi-gaÉaÎ svÀÇgam artha-pradÁpaÎ 10080304 kÀle gopyo yarhi gÃha-kÃtyeÍu suvyagra-cittÀÏ 10080311 evaÎ dhÀrÍÊyÀny uÌati kurute mehanÀdÁni vÀstau 10080312 steyopÀyair viracita-kÃtiÏ supratÁko yathÀste 10080313 itthaÎ strÁbhiÏ sa-bhaya-nayana-ÌrÁ-mukhÀlokinÁbhir 10080314 vyÀkhyÀtÀrthÀ prahasita-mukhÁ na hy upÀlabdhum aicchat 10080321 ekadÀ krÁËamÀnÀs te | rÀmÀdyÀ gopa-dÀrakÀÏ 10080323 kÃÍÉo mÃdaÎ bhakÍitavÀn | iti mÀtre nyavedayan 10080331 sÀ gÃhÁtvÀ kare kÃÍÉam | upÀlabhya hitaiÍiÉÁ 10080333 yaÌodÀ bhaya-sambhrÀnta- | prekÍaÉÀkÍam abhÀÍata 10080341 kasmÀn mÃdam adÀntÀtman | bhavÀn bhakÍitavÀn rahaÏ 10080343 vadanti tÀvakÀ hy ete | kumÀrÀs te 'grajo 'py ayam 10080351 nÀhaÎ bhakÍitavÀn amba | sarve mithyÀbhiÌaÎsinaÏ 10080353 yadi satya-giras tarhi | samakÍaÎ paÌya me mukham 10080361 yady evaÎ tarhi vyÀdehÁ- | ty uktaÏ sa bhagavÀn hariÏ 10080363 vyÀdattÀvyÀhataiÌvaryaÏ | krÁËÀ-manuja-bÀlakaÏ 10080371 sÀ tatra dadÃÌe viÌvaÎ | jagat sthÀsnu ca khaÎ diÌaÏ 10080373 sÀdri-dvÁpÀbdhi-bhÂgolaÎ | sa-vÀyv-agnÁndu-tÀrakam 10080381 jyotiÌ-cakraÎ jalaÎ tejo | nabhasvÀn viyad eva ca 10080383 vaikÀrikÀÉÁndriyÀÉi | mano mÀtrÀ guÉÀs trayaÏ 10080391 etad vicitraÎ saha-jÁva-kÀla- | svabhÀva-karmÀÌaya-liÇga-bhedam 10080393 sÂnos tanau vÁkÍya vidÀritÀsye | vrajaÎ sahÀtmÀnam avÀpa ÌaÇkÀm 10080401 kiÎ svapna etad uta devamÀyÀ | kiÎ vÀ madÁyo bata buddhi-mohaÏ 10080403 atho amuÍyaiva mamÀrbhakasya | yaÏ kaÌcanautpattika Àtma-yogaÏ 10080411 atho yathÀvan na vitarka-gocaraÎ | ceto-manaÏ-karma-vacobhir aÈjasÀ 10080413 yad-ÀÌrayaÎ yena yataÏ pratÁyate | sudurvibhÀvyaÎ praÉatÀsmi tat-padam 10080421 ahaÎ mamÀsau patir eÍa me suto | vrajeÌvarasyÀkhila-vittapÀ satÁ 10080423 gopyaÌ ca gopÀÏ saha-godhanÀÌ ca me | yan-mÀyayetthaÎ kumatiÏ sa me gatiÏ 10080431 itthaÎ vidita-tattvÀyÀÎ | gopikÀyÀÎ sa ÁÌvaraÏ 10080433 vaiÍÉavÁÎ vyatanon mÀyÀÎ | putra-snehamayÁÎ vibhuÏ 10080441 sadyo naÍÊa-smÃtir gopÁ | sÀropyÀroham Àtmajam 10080443 pravÃddha-sneha-kalila- | hÃdayÀsÁd yathÀ purÀ 10080451 trayyÀ copaniÍadbhiÌ ca | sÀÇkhya-yogaiÌ ca sÀtvataiÏ 10080453 upagÁyamÀna-mÀhÀtmyaÎ | hariÎ sÀmanyatÀtmajam 10080460 ÌrÁ-rÀjovÀca 10080461 nandaÏ kim akarod brahman | Ìreya evaÎ mahodayam 10080463 yaÌodÀ ca mahÀ-bhÀgÀ | papau yasyÀÏ stanaÎ hariÏ 10080471 pitarau nÀnvavindetÀÎ | kÃÍÉodÀrÀrbhakehitam 10080473 gÀyanty adyÀpi kavayo | yal loka-ÌamalÀpaham 10080480 ÌrÁ-Ìuka uvÀca 10080481 droÉo vasÂnÀÎ pravaro | dharayÀ bhÀryayÀ saha 10080483 kariÍyamÀÉa ÀdeÌÀn | brahmaÉas tam uvÀca ha 10080491 jÀtayor nau mahÀdeve | bhuvi viÌveÌvare harau 10080493 bhaktiÏ syÀt paramÀ loke | yayÀÈjo durgatiÎ taret 10080501 astv ity uktaÏ sa bhagavÀn | vraje droÉo mahÀ-yaÌÀÏ 10080503 jajÈe nanda iti khyÀto | yaÌodÀ sÀ dharÀbhavat 10080511 tato bhaktir bhagavati | putrÁ-bhÂte janÀrdane 10080513 dampatyor nitarÀm ÀsÁd | gopa-gopÁÍu bhÀrata 10080521 kÃÍÉo brahmaÉa ÀdeÌaÎ | satyaÎ kartuÎ vraje vibhuÏ 10080523 saha-rÀmo vasaÎÌ cakre | teÍÀÎ prÁtiÎ sva-lÁlayÀ 10090010 ÌrÁ-Ìuka uvÀca 10090011 ekadÀ gÃha-dÀsÁÍu | yaÌodÀ nanda-gehinÁ 10090013 karmÀntara-niyuktÀsu | nirmamantha svayaÎ dadhi 10090021 yÀni yÀnÁha gÁtÀni | tad-bÀla-caritÀni ca 10090023 dadhi-nirmanthane kÀle | smarantÁ tÀny agÀyata 10090031 kÍaumaÎ vÀsaÏ pÃthu-kaÊi-taÊe bibhratÁ sÂtra-naddhaÎ 10090032 putra-sneha-snuta-kuca-yugaÎ jÀta-kampaÎ ca subhrÂÏ 10090033 rajjv-ÀkarÍa-Ìrama-bhuja-calat-kaÇkaÉau kuÉËale ca 10090034 svinnaÎ vaktraÎ kabara-vigalan-mÀlatÁ nirmamantha 10090041 tÀÎ stanya-kÀma ÀsÀdya | mathnantÁÎ jananÁÎ hariÏ 10090043 gÃhÁtvÀ dadhi-manthÀnaÎ | nyaÍedhat prÁtim Àvahan 10090051 tam aÇkam ÀrÂËham apÀyayat stanaÎ | sneha-snutaÎ sa-smitam ÁkÍatÁ mukham 10090053 atÃptam utsÃjya javena sÀ yayÀv | utsicyamÀne payasi tv adhiÌrite 10090061 saÈjÀta-kopaÏ sphuritÀruÉÀdharaÎ | sandaÌya dadbhir dadhi-mantha-bhÀjanam 10090063 bhittvÀ mÃÍÀÌrur dÃÍad-aÌmanÀ raho | jaghÀsa haiyaÇgavam antaraÎ gataÏ 10090071 uttÀrya gopÁ suÌÃtaÎ payaÏ punaÏ | praviÌya saÎdÃÌya ca dadhy-amatrakam 10090073 bhagnaÎ vilokya sva-sutasya karma taj | jahÀsa taÎ cÀpi na tatra paÌyatÁ 10090081 ulÂkhalÀÇghrer upari vyavasthitaÎ | markÀya kÀmaÎ dadataÎ Ìici sthitam 10090083 haiyaÇgavaÎ caurya-viÌaÇkitekÍaÉaÎ | nirÁkÍya paÌcÀt sutam Àgamac chanaiÏ 10090091 tÀm Àtta-yaÍÊiÎ prasamÁkÍya satvaras 10090092 tato 'varuhyÀpasasÀra bhÁtavat 10090093 gopy anvadhÀvan na yam Àpa yoginÀÎ 10090094 kÍamaÎ praveÍÊuÎ tapaseritaÎ manaÏ 10090101 anvaÈcamÀnÀ jananÁ bÃhac-calac- | chroÉÁ-bharÀkrÀnta-gatiÏ sumadhyamÀ 10090103 javena visraÎsita-keÌa-bandhana- | cyuta-prasÂnÀnugatiÏ parÀmÃÌat 10090111 kÃtÀgasaÎ taÎ prarudantam akÍiÉÁ | kaÍantam aÈjan-maÍiÉÁ sva-pÀÉinÀ 10090113 udvÁkÍamÀÉaÎ bhaya-vihvalekÍaÉaÎ | haste gÃhÁtvÀ bhiÍayanty avÀgurat 10090121 tyaktvÀ yaÍÊiÎ sutaÎ bhÁtaÎ | vijÈÀyÀrbhaka-vatsalÀ 10090123 iyeÍa kila taÎ baddhuÎ | dÀmnÀtad-vÁrya-kovidÀ 10090131 na cÀntar na bahir yasya | na pÂrvaÎ nÀpi cÀparam 10090133 pÂrvÀparaÎ bahiÌ cÀntar | jagato yo jagac ca yaÏ 10090141 taÎ matvÀtmajam avyaktaÎ | martya-liÇgam adhokÍajam 10090143 gopikolÂkhale dÀmnÀ | babandha prÀkÃtaÎ yathÀ 10090151 tad dÀma badhyamÀnasya | svÀrbhakasya kÃtÀgasaÏ 10090153 dvy-aÇgulonam abhÂt tena | sandadhe 'nyac ca gopikÀ 10090161 yadÀsÁt tad api nyÂnaÎ | tenÀnyad api sandadhe 10090163 tad api dvy-aÇgulaÎ nyÂnaÎ | yad yad Àdatta bandhanam 10090171 evaÎ sva-geha-dÀmÀni | yaÌodÀ sandadhaty api 10090173 gopÁnÀÎ susmayantÁnÀÎ | smayantÁ vismitÀbhavat 10090181 sva-mÀtuÏ svinna-gÀtrÀyÀ | visrasta-kabara-srajaÏ 10090183 dÃÍÊvÀ pariÌramaÎ kÃÍÉaÏ | kÃpayÀsÁt sva-bandhane 10090191 evaÎ sandarÌitÀ hy aÇga | hariÉÀ bhÃtya-vaÌyatÀ 10090193 sva-vaÌenÀpi kÃÍÉena | yasyedaÎ seÌvaraÎ vaÌe 10090201 nemaÎ viriÈco na bhavo | na ÌrÁr apy aÇga-saÎÌrayÀ 10090203 prasÀdaÎ lebhire gopÁ | yat tat prÀpa vimuktidÀt 10090211 nÀyaÎ sukhÀpo bhagavÀn | dehinÀÎ gopikÀ-sutaÏ 10090213 jÈÀninÀÎ cÀtma-bhÂtÀnÀÎ | yathÀ bhaktimatÀm iha 10090221 kÃÍÉas tu gÃha-kÃtyeÍu | vyagrÀyÀÎ mÀtari prabhuÏ 10090223 adrÀkÍÁd arjunau pÂrvaÎ | guhyakau dhanadÀtmajau 10090231 purÀ nÀrada-ÌÀpena | vÃkÍatÀÎ prÀpitau madÀt 10090233 nalakÂvara-maÉigrÁvÀv | iti khyÀtau ÌriyÀnvitau 10100010 ÌrÁ-rÀjovÀca 10100011 kathyatÀÎ bhagavann etat | tayoÏ ÌÀpasya kÀraÉam 10100013 yat tad vigarhitaÎ karma | yena vÀ devarÍes tamaÏ 10100020 ÌrÁ-Ìuka uvÀca 10100021 rudrasyÀnucarau bhÂtvÀ | sudÃptau dhanadÀtmajau 10100023 kailÀsopavane ramye | mandÀkinyÀÎ madotkaÊau 10100031 vÀruÉÁÎ madirÀÎ pÁtvÀ | madÀghÂrÉita-locanau 10100033 strÁ-janair anugÀyadbhiÌ | ceratuÏ puÍpite vane 10100041 antaÏ praviÌya gaÇgÀyÀm | ambhoja-vana-rÀjini 10100043 cikrÁËatur yuvatibhir | gajÀv iva kareÉubhiÏ 10100051 yadÃcchayÀ ca devarÍir | bhagavÀÎs tatra kaurava 10100053 apaÌyan nÀrado devau | kÍÁbÀÉau samabudhyata 10100061 taÎ dÃÍÊvÀ vrÁËitÀ devyo | vivastrÀÏ ÌÀpa-ÌaÇkitÀÏ 10100063 vÀsÀÎsi paryadhuÏ ÌÁghraÎ | vivastrau naiva guhyakau 10100071 tau dÃÍÊvÀ madirÀ-mattau | ÌrÁ-madÀndhau surÀtmajau 10100073 tayor anugrahÀrthÀya | ÌÀpaÎ dÀsyann idaÎ jagau 10100080 ÌrÁ-nÀrada uvÀca 10100081 na hy anyo juÍato joÍyÀn | buddhi-bhraÎÌo rajo-guÉaÏ 10100083 ÌrÁ-madÀd ÀbhijÀtyÀdir | yatra strÁ dyÂtam ÀsavaÏ 10100091 hanyante paÌavo yatra | nirdayair ajitÀtmabhiÏ 10100093 manyamÀnair imaÎ deham | ajarÀmÃtyu naÌvaram 10100101 deva-saÎjÈitam apy ante | kÃmi-viË-bhasma-saÎjÈitam 10100103 bhÂta-dhruk tat-kÃte svÀrthaÎ | kiÎ veda nirayo yataÏ 10100111 dehaÏ kim anna-dÀtuÏ svaÎ | niÍektur mÀtur eva ca 10100113 mÀtuÏ pitur vÀ balinaÏ | kretur agneÏ Ìuno 'pi vÀ 10100121 evaÎ sÀdhÀraÉaÎ deham | avyakta-prabhavÀpyayam 10100123 ko vidvÀn ÀtmasÀt kÃtvÀ | hanti jantÂn Ãte 'sataÏ 10100131 asataÏ ÌrÁ-madÀndhasya | dÀridryaÎ param aÈjanam 10100133 Àtmaupamyena bhÂtÀni | daridraÏ param ÁkÍate 10100141 yathÀ kaÉÊaka-viddhÀÇgo | jantor necchati tÀÎ vyathÀm 10100143 jÁva-sÀmyaÎ gato liÇgair | na tathÀviddha-kaÉÊakaÏ 10100151 daridro nirahaÎ-stambho | muktaÏ sarva-madair iha 10100153 kÃcchraÎ yadÃcchayÀpnoti | tad dhi tasya paraÎ tapaÏ 10100161 nityaÎ kÍut-kÍÀma-dehasya | daridrasyÀnna-kÀÇkÍiÉaÏ 10100163 indriyÀÉy anuÌuÍyanti | hiÎsÀpi vinivartate 10100171 daridrasyaiva yujyante | sÀdhavaÏ sama-darÌinaÏ 10100173 sadbhiÏ kÍiÉoti taÎ tarÍaÎ | tata ÀrÀd viÌuddhyati 10100181 sÀdhÂnÀÎ sama-cittÀnÀÎ | mukunda-caraÉaiÍiÉÀm 10100183 upekÍyaiÏ kiÎ dhana-stambhair | asadbhir asad-ÀÌrayaiÏ 10100191 tad ahaÎ mattayor mÀdhvyÀ | vÀruÉyÀ ÌrÁ-madÀndhayoÏ 10100193 tamo-madaÎ hariÍyÀmi | straiÉayor ajitÀtmanoÏ 10100201 yad imau loka-pÀlasya | putrau bhÂtvÀ tamaÏ-plutau 10100203 na vivÀsasam ÀtmÀnaÎ | vijÀnÁtaÏ sudurmadau 10100211 ato 'rhataÏ sthÀvaratÀÎ | syÀtÀÎ naivaÎ yathÀ punaÏ 10100213 smÃtiÏ syÀn mat-prasÀdena | tatrÀpi mad-anugrahÀt 10100221 vÀsudevasya sÀnnidhyaÎ | labdhvÀ divya-Ìarac-chate 10100223 vÃtte svarlokatÀÎ bhÂyo | labdha-bhaktÁ bhaviÍyataÏ 10100230 ÌrÁ-Ìuka uvÀca 10100231 evam uktvÀ sa devarÍir | gato nÀrÀyaÉÀÌramam 10100233 nalakÂvara-maÉigrÁvÀv | Àsatur yamalÀrjunau 10100241 ÃÍer bhÀgavata-mukhyasya | satyaÎ kartuÎ vaco hariÏ 10100243 jagÀma Ìanakais tatra | yatrÀstÀÎ yamalÀrjunau 10100251 devarÍir me priyatamo | yad imau dhanadÀtmajau 10100253 tat tathÀ sÀdhayiÍyÀmi | yad gÁtaÎ tan mahÀtmanÀ 10100261 ity antareÉÀrjunayoÏ | kÃÍÉas tu yamayor yayau 10100263 Àtma-nirveÌa-mÀtreÉa | tiryag-gatam ulÂkhalam 10100271 bÀlena niÍkarÍayatÀnvag ulÂkhalaÎ tad 10100272 dÀmodareÉa tarasotkalitÀÇghri-bandhau 10100273 niÍpetatuÏ parama-vikramitÀtivepa- 10100274 skandha-pravÀla-viÊapau kÃta-caÉËa-Ìabdau 10100281 tatra ÌriyÀ paramayÀ kakubhaÏ sphurantau 10100282 siddhÀv upetya kujayor iva jÀta-vedÀÏ 10100283 kÃÍÉaÎ praÉamya ÌirasÀkhila-loka-nÀthaÎ 10100284 baddhÀÈjalÁ virajasÀv idam ÂcatuÏ sma 10100291 kÃÍÉa kÃÍÉa mahÀ-yogiÎs | tvam ÀdyaÏ puruÍaÏ paraÏ 10100293 vyaktÀvyaktam idaÎ viÌvaÎ | rÂpaÎ te brÀhmaÉÀ viduÏ 10100301 tvam ekaÏ sarva-bhÂtÀnÀÎ | dehÀsv-ÀtmendriyeÌvaraÏ 10100303 tvam eva kÀlo bhagavÀn | viÍÉur avyaya ÁÌvaraÏ 10100311 tvaÎ mahÀn prakÃtiÏ sÂkÍmÀ | rajaÏ-sattva-tamomayÁ 10100313 tvam eva puruÍo 'dhyakÍaÏ | sarva-kÍetra-vikÀra-vit 10100321 gÃhyamÀÉais tvam agrÀhyo | vikÀraiÏ prÀkÃtair guÉaiÏ 10100323 ko nv ihÀrhati vijÈÀtuÎ | prÀk siddhaÎ guÉa-saÎvÃtaÏ 10100331 tasmai tubhyaÎ bhagavate | vÀsudevÀya vedhase 10100333 Àtma-dyota-guÉaiÌ channa- | mahimne brahmaÉe namaÏ 10100341 yasyÀvatÀrÀ jÈÀyante | ÌarÁreÍv aÌarÁriÉaÏ 10100343 tais tair atulyÀtiÌayair | vÁryair dehiÍv asaÇgataiÏ 10100351 sa bhavÀn sarva-lokasya | bhavÀya vibhavÀya ca 10100353 avatÁrÉo 'ÎÌa-bhÀgena | sÀmprataÎ patir ÀÌiÍÀm 10100361 namaÏ parama-kalyÀÉa | namaÏ parama-maÇgala 10100363 vÀsudevÀya ÌÀntÀya | yadÂnÀÎ pataye namaÏ 10100371 anujÀnÁhi nau bhÂmaÎs | tavÀnucara-kiÇkarau 10100373 darÌanaÎ nau bhagavata | ÃÍer ÀsÁd anugrahÀt 10100381 vÀÉÁ guÉÀnukathane ÌravaÉau kathÀyÀÎ 10100382 hastau ca karmasu manas tava pÀdayor naÏ 10100383 smÃtyÀÎ Ìiras tava nivÀsa-jagat-praÉÀme 10100384 dÃÍÊiÏ satÀÎ darÌane 'stu bhavat-tanÂnÀm 10100390 ÌrÁ-Ìuka uvÀca 10100391 itthaÎ saÇkÁrtitas tÀbhyÀÎ | bhagavÀn gokuleÌvaraÏ 10100393 dÀmnÀ colÂkhale baddhaÏ | prahasann Àha guhyakau 10100400 ÌrÁ-bhagavÀn uvÀca 10100401 jÈÀtaÎ mama puraivaitad | ÃÍiÉÀ karuÉÀtmanÀ 10100403 yac chrÁ-madÀndhayor vÀgbhir | vibhraÎÌo 'nugrahaÏ kÃtaÏ 10100411 sÀdhÂnÀÎ sama-cittÀnÀÎ | sutarÀÎ mat-kÃtÀtmanÀm 10100413 darÌanÀn no bhaved bandhaÏ | puÎso 'kÍÉoÏ savitur yathÀ 10100421 tad gacchataÎ mat-paramau | nalakÂvara sÀdanam 10100423 saÈjÀto mayi bhÀvo vÀm | ÁpsitaÏ paramo 'bhavaÏ 10100430 ÌrÁ-Ìuka uvÀca 10100431 ity uktau tau parikramya | praÉamya ca punaÏ punaÏ 10100433 baddholÂkhalam Àmantrya | jagmatur diÌam uttarÀm 10110010 ÌrÁ-Ìuka uvÀca 10110011 gopÀ nandÀdayaÏ ÌrutvÀ | drumayoÏ patato ravam 10110013 tatrÀjagmuÏ kuru-ÌreÍÊha | nirghÀta-bhaya-ÌaÇkitÀÏ 10110021 bhÂmyÀÎ nipatitau tatra | dadÃÌur yamalÀrjunau 10110023 babhramus tad avijÈÀya | lakÍyaÎ patana-kÀraÉam 10110031 ulÂkhalaÎ vikarÍantaÎ | dÀmnÀ baddhaÎ ca bÀlakam 10110033 kasyedaÎ kuta ÀÌcaryam | utpÀta iti kÀtarÀÏ 10110041 bÀlÀ Âcur aneneti | tiryag-gatam ulÂkhalam 10110043 vikarÍatÀ madhya-gena | puruÍÀv apy acakÍmahi 10110051 na te tad-uktaÎ jagÃhur | na ghaÊeteti tasya tat 10110053 bÀlasyotpÀÊanaÎ tarvoÏ | kecit sandigdha-cetasaÏ 10110061 ulÂkhalaÎ vikarÍantaÎ | dÀmnÀ baddhaÎ svam Àtmajam 10110063 vilokya nandaÏ prahasad- | vadano vimumoca ha 10110071 gopÁbhiÏ stobhito 'nÃtyad | bhagavÀn bÀlavat kvacit 10110073 udgÀyati kvacin mugdhas | tad-vaÌo dÀru-yantravat 10110081 bibharti kvacid ÀjÈaptaÏ | pÁÊhakonmÀna-pÀdukam 10110083 bÀhu-kÍepaÎ ca kurute | svÀnÀÎ ca prÁtim Àvahan 10110091 darÌayaÎs tad-vidÀÎ loka | Àtmano bhÃtya-vaÌyatÀm 10110093 vrajasyovÀha vai harÍaÎ | bhagavÀn bÀla-ceÍÊitaiÏ 10110101 krÁÉÁhi bhoÏ phalÀnÁti | ÌrutvÀ satvaram acyutaÏ 10110103 phalÀrthÁ dhÀnyam ÀdÀya | yayau sarva-phala-pradaÏ 10110111 phala-vikrayiÉÁ tasya | cyuta-dhÀnya-kara-dvayam 10110113 phalair apÂrayad ratnaiÏ | phala-bhÀÉËam apÂri ca 10110121 sarit-tÁra-gataÎ kÃÍÉaÎ | bhagnÀrjunam athÀhvayat 10110123 rÀmaÎ ca rohiÉÁ devÁ | krÁËantaÎ bÀlakair bhÃÌam 10110131 nopeyÀtÀÎ yadÀhÂtau | krÁËÀ-saÇgena putrakau 10110133 yaÌodÀÎ preÍayÀm Àsa | rohiÉÁ putra-vatsalÀm 10110141 krÁËantaÎ sÀ sutaÎ bÀlair | ativelaÎ sahÀgrajam 10110143 yaÌodÀjohavÁt kÃÍÉaÎ | putra-sneha-snuta-stanÁ 10110151 kÃÍÉa kÃÍÉÀravindÀkÍa | tÀta ehi stanaÎ piba 10110153 alaÎ vihÀraiÏ kÍut-kÍÀntaÏ | krÁËÀ-ÌrÀnto 'si putraka 10110161 he rÀmÀgaccha tÀtÀÌu | sÀnujaÏ kula-nandana 10110163 prÀtar eva kÃtÀhÀras | tad bhavÀn bhoktum arhati 10110171 pratÁkÍate tvÀÎ dÀÌÀrha | bhokÍyamÀÉo vrajÀdhipaÏ 10110173 ehy ÀvayoÏ priyaÎ dhehi | sva-gÃhÀn yÀta bÀlakÀÏ 10110181 dhÂli-dhÂsaritÀÇgas tvaÎ | putra majjanam Àvaha 10110183 janmarkÍaÎ te 'dya bhavati | viprebhyo dehi gÀÏ ÌuciÏ 10110191 paÌya paÌya vayasyÀÎs te | mÀtÃ-mÃÍÊÀn svalaÇkÃtÀn 10110193 tvaÎ ca snÀtaÏ kÃtÀhÀro | viharasva svalaÇkÃtaÏ 10110201 itthaÎ yaÌodÀ tam aÌeÍa-ÌekharaÎ | matvÀ sutaÎ sneha-nibaddha-dhÁr nÃpa 10110203 haste gÃhÁtvÀ saha-rÀmam acyutaÎ | nÁtvÀ sva-vÀÊaÎ kÃtavaty athodayam 10110210 ÌrÁ-Ìuka uvÀca 10110211 gopa-vÃddhÀ mahotpÀtÀn | anubhÂya bÃhadvane 10110213 nandÀdayaÏ samÀgamya | vraja-kÀryam amantrayan 10110221 tatropÀnanda-nÀmÀha | gopo jÈÀna-vayo-'dhikaÏ 10110223 deÌa-kÀlÀrtha-tattva-jÈaÏ | priya-kÃd rÀma-kÃÍÉayoÏ 10110231 utthÀtavyam ito 'smÀbhir | gokulasya hitaiÍibhiÏ 10110233 ÀyÀnty atra mahotpÀtÀ | bÀlÀnÀÎ nÀÌa-hetavaÏ 10110241 muktaÏ kathaÈcid rÀkÍasyÀ | bÀla-ghnyÀ bÀlako hy asau 10110243 harer anugrahÀn nÂnam | anaÌ copari nÀpatat 10110251 cakra-vÀtena nÁto 'yaÎ | daityena vipadaÎ viyat 10110253 ÌilÀyÀÎ patitas tatra | paritrÀtaÏ sureÌvaraiÏ 10110261 yan na mriyeta drumayor | antaraÎ prÀpya bÀlakaÏ 10110263 asÀv anyatamo vÀpi | tad apy acyuta-rakÍaÉam 10110271 yÀvad autpÀtiko 'riÍÊo | vrajaÎ nÀbhibhaved itaÏ 10110273 tÀvad bÀlÀn upÀdÀya | yÀsyÀmo 'nyatra sÀnugÀÏ 10110281 vanaÎ vÃndÀvanaÎ nÀma | paÌavyaÎ nava-kÀnanam 10110283 gopa-gopÁ-gavÀÎ sevyaÎ | puÉyÀdri-tÃÉa-vÁrudham 10110291 tat tatrÀdyaiva yÀsyÀmaÏ | ÌakaÊÀn yuÇkta mÀ ciram 10110293 godhanÀny agrato yÀntu | bhavatÀÎ yadi rocate 10110301 tac chrutvaika-dhiyo gopÀÏ | sÀdhu sÀdhv iti vÀdinaÏ 10110303 vrajÀn svÀn svÀn samÀyujya | yay rÂËha-paricchadÀÏ 10110311 vÃddhÀn bÀlÀn striyo rÀjan | sarvopakaraÉÀni ca 10110313 anaÏsv Àropya gopÀlÀ | yattÀ Àtta-ÌarÀsanÀÏ 10110321 godhanÀni puraskÃtya | ÌÃÇgÀÉy ÀpÂrya sarvataÏ 10110323 tÂrya-ghoÍeÉa mahatÀ | yayuÏ saha-purohitÀÏ 10110331 gopyo rÂËha-rathÀ nÂtna- | kuca-kuÇkuma-kÀntayaÏ 10110333 kÃÍÉa-lÁlÀ jaguÏ prÁtyÀ | niÍka-kaÉÊhyaÏ suvÀsasaÏ 10110341 tathÀ yaÌodÀ-rohiÉyÀv | ekaÎ ÌakaÊam Àsthite 10110343 rejatuÏ kÃÍÉa-rÀmÀbhyÀÎ | tat-kathÀ-ÌravaÉotsuke 10110351 vÃndÀvanaÎ sampraviÌya | sarva-kÀla-sukhÀvaham 10110353 tatra cakrur vrajÀvÀsaÎ | ÌakaÊair ardha-candravat 10110361 vÃndÀvanaÎ govardhanaÎ | yamunÀ-pulinÀni ca 10110363 vÁkÍyÀsÁd uttamÀ prÁtÁ | rÀma-mÀdhavayor nÃpa 10110371 evaÎ vrajaukasÀÎ prÁtiÎ | yacchantau bÀla-ceÍÊitaiÏ 10110373 kala-vÀkyaiÏ sva-kÀlena | vatsa-pÀlau babhÂvatuÏ 10110381 avidÂre vraja-bhuvaÏ | saha gopÀla-dÀrakaiÏ 10110383 cÀrayÀm Àsatur vatsÀn | nÀnÀ-krÁËÀ-paricchadau 10110391 kvacid vÀdayato veÉuÎ | kÍepaÉaiÏ kÍipataÏ kvacit 10110393 kvacit pÀdaiÏ kiÇkiÉÁbhiÏ | kvacit kÃtrima-go-vÃÍaiÏ 10110401 vÃÍÀyamÀÉau nardantau | yuyudhÀte parasparam 10110403 anukÃtya rutair jantÂÎÌ | ceratuÏ prÀkÃtau yathÀ 10110411 kadÀcid yamunÀ-tÁre | vatsÀÎÌ cÀrayatoÏ svakaiÏ 10110413 vayasyaiÏ kÃÍÉa-balayor | jighÀÎsur daitya Àgamat 10110421 taÎ vatsa-rÂpiÉaÎ vÁkÍya | vatsa-yÂtha-gataÎ hariÏ 10110423 darÌayan baladevÀya | Ìanair mugdha ivÀsadat 10110431 gÃhÁtvÀpara-pÀdÀbhyÀÎ | saha-lÀÇgÂlam acyutaÏ 10110433 bhrÀmayitvÀ kapitthÀgre | prÀhiÉod gata-jÁvitam 10110435 sa kapitthair mahÀ-kÀyaÏ | pÀtyamÀnaiÏ papÀta ha 10110441 taÎ vÁkÍya vismitÀ bÀlÀÏ | ÌaÌaÎsuÏ sÀdhu sÀdhv iti 10110443 devÀÌ ca parisantuÍÊÀ | babhÂvuÏ puÍpa-varÍiÉaÏ 10110451 tau vatsa-pÀlakau bhÂtvÀ | sarva-lokaika-pÀlakau 10110453 saprÀtar-ÀÌau go-vatsÀÎÌ | cÀrayantau viceratuÏ 10110461 svaÎ svaÎ vatsa-kulaÎ sarve | pÀyayiÍyanta ekadÀ 10110463 gatvÀ jalÀÌayÀbhyÀÌaÎ | pÀyayitvÀ papur jalam 10110471 te tatra dadÃÌur bÀlÀ | mahÀ-sattvam avasthitam 10110473 tatrasur vajra-nirbhinnaÎ | gireÏ ÌÃÇgam iva cyutam 10110481 sa vai bako nÀma mahÀn | asuro baka-rÂpa-dhÃk 10110483 Àgatya sahasÀ kÃÍÉaÎ | tÁkÍÉa-tuÉËo 'grasad balÁ 10110491 kÃÍÉaÎ mahÀ-baka-grastaÎ | dÃÍÊvÀ rÀmÀdayo 'rbhakÀÏ 10110493 babhÂvur indriyÀÉÁva | vinÀ prÀÉaÎ vicetasaÏ 10110501 taÎ tÀlu-mÂlaÎ pradahantam agnivad | gopÀla-sÂnuÎ pitaraÎ jagad-guroÏ 10110503 caccharda sadyo 'tiruÍÀkÍataÎ bakas | tuÉËena hantuÎ punar abhyapadyata 10110511 tam ÀpatantaÎ sa nigÃhya tuÉËayor | dorbhyÀÎ bakaÎ kaÎsa-sakhaÎ satÀÎ patiÏ 10110513 paÌyatsu bÀleÍu dadÀra lÁlayÀ | mudÀvaho vÁraÉavad divaukasÀm 10110521 tadÀ bakÀriÎ sura-loka-vÀsinaÏ | samÀkiran nandana-mallikÀdibhiÏ 10110523 samÁËire cÀnaka-ÌaÇkha-saÎstavais | tad vÁkÍya gopÀla-sutÀ visismire 10110531 muktaÎ bakÀsyÀd upalabhya bÀlakÀ | rÀmÀdayaÏ prÀÉam ivendriyo gaÉaÏ 10110533 sthÀnÀgataÎ taÎ parirabhya nirvÃtÀÏ | praÉÁya vatsÀn vrajam etya taj jaguÏ 10110541 ÌrutvÀ tad vismitÀ gopÀ | gopyaÌ cÀtipriyÀdÃtÀÏ 10110543 pretyÀgatam ivotsukyÀd | aikÍanta tÃÍitekÍaÉÀÏ 10110551 aho batÀsya bÀlasya | bahavo mÃtyavo 'bhavan 10110553 apy ÀsÁd vipriyaÎ teÍÀÎ | kÃtaÎ pÂrvaÎ yato bhayam 10110561 athÀpy abhibhavanty enaÎ | naiva te ghora-darÌanÀÏ 10110563 jighÀÎsayainam ÀsÀdya | naÌyanty agnau pataÇgavat 10110571 aho brahma-vidÀÎ vÀco | nÀsatyÀÏ santi karhicit 10110573 gargo yad Àha bhagavÀn | anvabhÀvi tathaiva tat 10110581 iti nandÀdayo gopÀÏ | kÃÍÉa-rÀma-kathÀÎ mudÀ 10110583 kurvanto ramamÀÉÀÌ ca | nÀvindan bhava-vedanÀm 10110591 evaÎ vihÀraiÏ kaumÀraiÏ | kaumÀraÎ jahatur vraje 10110593 nilÀyanaiÏ setu-bandhair | markaÊotplavanÀdibhiÏ 10120010 ÌrÁ-Ìuka uvÀca 10120011 kvacid vanÀÌÀya mano dadhad vrajÀt | prÀtaÏ samutthÀya vayasya-vatsapÀn 10120013 prabodhayaÈ chÃÇga-raveÉa cÀruÉÀ | vinirgato vatsa-puraÏsaro hariÏ 10120021 tenaiva sÀkaÎ pÃthukÀÏ sahasraÌaÏ | snigdhÀÏ suÌig-vetra-viÍÀÉa-veÉavaÏ 10120023 svÀn svÀn sahasropari-saÇkhyayÀnvitÀn | vatsÀn puraskÃtya viniryayur mudÀ 10120031 kÃÍÉa-vatsair asaÇkhyÀtair | yÂthÁ-kÃtya sva-vatsakÀn 10120033 cÀrayanto 'rbha-lÁlÀbhir | vijahrus tatra tatra ha 10120041 phala-prabÀla-stavaka- | sumanaÏ-piccha-dhÀtubhiÏ 10120043 kÀca-guÈjÀ-maÉi-svarÉa- | bhÂÍitÀ apy abhÂÍayan 10120051 muÍÉanto 'nyonya-ÌikyÀdÁn | jÈÀtÀn ÀrÀc ca cikÍipuÏ 10120053 tatratyÀÌ ca punar dÂrÀd | dhasantaÌ ca punar daduÏ 10120061 yadi dÂraÎ gataÏ kÃÍÉo | vana-ÌobhekÍaÉÀya tam 10120063 ahaÎ pÂrvam ahaÎ pÂrvam | iti saÎspÃÌya remire 10120071 kecid veÉÂn vÀdayanto | dhmÀntaÏ ÌÃÇgÀÉi kecana 10120073 kecid bhÃÇgaiÏ pragÀyantaÏ | kÂjantaÏ kokilaiÏ pare 10120081 vicchÀyÀbhiÏ pradhÀvanto | gacchantaÏ sÀdhu-haÎsakaiÏ 10120083 bakair upaviÌantaÌ ca | nÃtyantaÌ ca kalÀpibhiÏ 10120091 vikarÍantaÏ kÁÌa-bÀlÀn | ÀrohantaÌ ca tair drumÀn 10120093 vikurvantaÌ ca taiÏ sÀkaÎ | plavantaÌ ca palÀÌiÍu 10120101 sÀkaÎ bhekair vilaÇghantaÏ | saritaÏ srava-samplutÀÏ 10120103 vihasantaÏ praticchÀyÀÏ | ÌapantaÌ ca pratisvanÀn 10120111 itthaÎ satÀÎ brahma-sukhÀnubhÂtyÀ | dÀsyaÎ gatÀnÀÎ para-daivatena 10120113 mÀyÀÌritÀnÀÎ nara-dÀrakeÉa | sÀkaÎ vijahruÏ kÃta-puÉya-puÈjÀÏ 10120121 yat-pÀda-pÀÎsur bahu-janma-kÃcchrato 10120122 dhÃtÀtmabhir yogibhir apy alabhyaÏ 10120123 sa eva yad-dÃg-viÍayaÏ svayaÎ sthitaÏ 10120124 kiÎ varÉyate diÍÊam ato vrajaukasÀm 10120131 athÀgha-nÀmÀbhyapatan mahÀsuras | teÍÀÎ sukha-krÁËana-vÁkÍaÉÀkÍamaÏ 10120133 nityaÎ yad-antar nija-jÁvitepsubhiÏ | pÁtÀmÃtair apy amaraiÏ pratÁkÍyate 10120141 dÃÍÊvÀrbhakÀn kÃÍÉa-mukhÀn aghÀsuraÏ 10120142 kaÎsÀnuÌiÍÊaÏ sa bakÁ-bakÀnujaÏ 10120143 ayaÎ tu me sodara-nÀÌa-kÃt tayor 10120144 dvayor mamainaÎ sa-balaÎ haniÍye 10120151 ete yadÀ mat-suhÃdos tilÀpaÏ | kÃtÀs tadÀ naÍÊa-samÀ vrajaukasaÏ 10120153 prÀÉe gate varÍmasu kÀ nu cintÀ | prajÀsavaÏ prÀÉa-bhÃto hi ye te 10120161 iti vyavasyÀjagaraÎ bÃhad vapuÏ | sa yojanÀyÀma-mahÀdri-pÁvaram 10120163 dhÃtvÀdbhutaÎ vyÀtta-guhÀnanaÎ tadÀ | pathi vyaÌeta grasanÀÌayÀ khalaÏ 10120171 dharÀdharoÍÊho jaladottaroÍÊho | dary-ÀnanÀnto giri-ÌÃÇga-daÎÍÊraÏ 10120173 dhvÀntÀntar-Àsyo vitatÀdhva-jihvaÏ | paruÍÀnila-ÌvÀsa-davekÍaÉoÍÉaÏ 10120181 dÃÍÊvÀ taÎ tÀdÃÌaÎ sarve | matvÀ vÃndÀvana-Ìriyam 10120183 vyÀttÀjagara-tuÉËena | hy utprekÍante sma lÁlayÀ 10120191 aho mitrÀÉi gadata | sattva-kÂÊaÎ puraÏ sthitam 10120193 asmat-saÇgrasana-vyÀtta- | vyÀla-tuÉËÀyate na vÀ 10120201 satyam arka-karÀraktam | uttarÀ-hanuvad ghanam 10120203 adharÀ-hanuvad rodhas | tat-praticchÀyayÀruÉam 10120211 pratispardhete sÃkkabhyÀÎ | savyÀsavye nagodare 10120213 tuÇga-ÌÃÇgÀlayo 'py etÀs | tad-daÎÍÊrÀbhiÌ ca paÌyata 10120221 ÀstÃtÀyÀma-mÀrgo 'yaÎ | rasanÀÎ pratigarjati 10120223 eÍÀÎ antar-gataÎ dhvÀntam | etad apy antar-Ànanam 10120231 dÀvoÍÉa-khara-vÀto 'yaÎ | ÌvÀsavad bhÀti paÌyata 10120233 tad-dagdha-sattva-durgandho | 'py antar-ÀmiÍa-gandhavat 10120241 asmÀn kim atra grasitÀ niviÍÊÀn | ayaÎ tathÀ ced bakavad vinaÇkÍyati 10120243 kÍaÉÀd aneneti bakÀry-uÌan-mukhaÎ | vÁkÍyoddhasantaÏ kara-tÀËanair yayuÏ 10120251 itthaÎ mitho 'tathyam ataj-jÈa-bhÀÍitaÎ 10120252 ÌrutvÀ vicintyety amÃÍÀ mÃÍÀyate 10120253 rakÍo viditvÀkhila-bhÂta-hÃt-sthitaÏ 10120254 svÀnÀÎ niroddhuÎ bhagavÀn mano dadhe 10120261 tÀvat praviÍÊÀs tv asurodarÀntaraÎ | paraÎ na gÁrÉÀÏ ÌiÌavaÏ sa-vatsÀÏ 10120263 pratÁkÍamÀÉena bakÀri-veÌanaÎ | hata-sva-kÀnta-smaraÉena rakÍasÀ 10120271 tÀn vÁkÍya kÃÍÉaÏ sakalÀbhaya-prado 10120272 hy ananya-nÀthÀn sva-karÀd avacyutÀn 10120273 dÁnÀÎÌ ca mÃtyor jaÊharÀgni-ghÀsÀn 10120274 ghÃÉÀrdito diÍÊa-kÃtena vismitaÏ 10120281 kÃtyaÎ kim atrÀsya khalasya jÁvanaÎ 10120282 na vÀ amÁÍÀÎ ca satÀÎ vihiÎsanam 10120283 dvayaÎ kathaÎ syÀd iti saÎvicintya 10120284 jÈÀtvÀviÌat tuÉËam aÌeÍa-dÃg ghariÏ 10120291 tadÀ ghana-cchadÀ devÀ | bhayÀd dhÀ-heti cukruÌuÏ 10120293 jahÃÍur ye ca kaÎsÀdyÀÏ | kauÉapÀs tv agha-bÀndhavÀÏ 10120301 tac chrutvÀ bhagavÀn kÃÍÉas | tv avyayaÏ sÀrbha-vatsakam 10120303 cÂrÉÁ-cikÁrÍor ÀtmÀnaÎ | tarasÀ vavÃdhe gale 10120311 tato 'tikÀyasya niruddha-mÀrgiÉo | hy udgÁrÉa-dÃÍÊer bhramatas tv itas tataÏ 10120313 pÂrÉo 'ntar-aÇge pavano niruddho | mÂrdhan vinirbhidya vinirgato bahiÏ 10120321 tenaiva sarveÍu bahir gateÍu | prÀÉeÍu vatsÀn suhÃdaÏ paretÀn 10120323 dÃÍÊyÀ svayotthÀpya tad-anvitaÏ punar | vaktrÀn mukundo bhagavÀn viniryayau 10120331 pÁnÀhi-bhogotthitam adbhutaÎ mahaj | jyotiÏ sva-dhÀmnÀ jvalayad diÌo daÌa 10120333 pratÁkÍya khe 'vasthitam ÁÌa-nirgamaÎ | viveÌa tasmin miÍatÀÎ divaukasÀm 10120341 tato 'tihÃÍÊÀÏ sva-kÃto 'kÃtÀrhaÉaÎ 10120342 puÍpaiÏ sugÀ apsarasaÌ ca nartanaiÏ 10120343 gÁtaiÏ surÀ vÀdya-dharÀÌ ca vÀdyakaiÏ 10120344 stavaiÌ ca viprÀ jaya-niÏsvanair gaÉÀÏ 10120351 tad-adbhuta-stotra-suvÀdya-gÁtikÀ- | jayÀdi-naikotsava-maÇgala-svanÀn 10120353 ÌrutvÀ sva-dhÀmno 'nty aja Àgato 'cirÀd | dÃÍÊvÀ mahÁÌasya jagÀma vismayam 10120361 rÀjann ÀjagaraÎ carma | ÌuÍkaÎ vÃndÀvane 'dbhutam 10120363 vrajaukasÀÎ bahu-tithaÎ | babhÂvÀkrÁËa-gahvaram 10120371 etat kaumÀrajaÎ karma | harer ÀtmÀhi-mokÍaÉam 10120373 mÃtyoÏ paugaÉËake bÀlÀ | dÃÍÊvocur vismitÀ vraje 10120381 naitad vicitraÎ manujÀrbha-mÀyinaÏ | parÀvarÀÉÀÎ paramasya vedhasaÏ 10120383 agho 'pi yat-sparÌana-dhauta-pÀtakaÏ | prÀpÀtma-sÀmyaÎ tv asatÀÎ sudurlabham 10120391 sakÃd yad-aÇga-pratimÀntar-ÀhitÀ | manomayÁ bhÀgavatÁÎ dadau gatim 10120393 sa eva nityÀtma-sukhÀnubhÂty-abhi- | vyudasta-mÀyo 'ntar-gato hi kiÎ punaÏ 10120400 ÌrÁ-sÂta uvÀca 10120401 itthaÎ dvijÀ yÀdavadeva-dattaÏ | ÌrutvÀ sva-rÀtuÌ caritaÎ vicitram 10120403 papraccha bhÂyo 'pi tad eva puÉyaÎ | vaiyÀsakiÎ yan nigÃhÁta-cetÀÏ 10120410 ÌrÁ-rÀjovÀca 10120411 brahman kÀlÀntara-kÃtaÎ | tat-kÀlÁnaÎ kathaÎ bhavet 10120413 yat kaumÀre hari-kÃtaÎ | jaguÏ paugaÉËake 'rbhakÀÏ 10120421 tad brÂhi me mahÀ-yogin | paraÎ kautÂhalaÎ guro 10120423 nÂnam etad dharer eva | mÀyÀ bhavati nÀnyathÀ 10120431 vayaÎ dhanyatamÀ loke | guro 'pi kÍatra-bandhavaÏ 10120433 vayaÎ pibÀmo muhus tvattaÏ | puÉyaÎ kÃÍÉa-kathÀmÃtam 10120440 ÌrÁ-sÂta uvÀca 10120441 itthaÎ sma pÃÍÊaÏ sa tu bÀdarÀyaÉis 10120442 tat-smÀritÀnanta-hÃtÀkhilendriyaÏ 10120443 kÃcchrÀt punar labdha-bahir-dÃÌiÏ ÌanaiÏ 10120444 pratyÀha taÎ bhÀgavatottamottama 10130010 ÌrÁ-Ìuka uvÀca 10130011 sÀdhu pÃÍÊaÎ mahÀ-bhÀga | tvayÀ bhÀgavatottama 10130013 yan nÂtanayasÁÌasya | ÌÃÉvann api kathÀÎ muhuÏ 10130021 satÀm ayaÎ sÀra-bhÃtÀÎ nisargo | yad-artha-vÀÉÁ-Ìruti-cetasÀm api 10130023 prati-kÍaÉaÎ navya-vad acyutasya yat | striyÀ viÊÀnÀm iva sÀdhu vÀrtÀ 10130031 ÌÃÉuÍvÀvahito rÀjann | api guhyaÎ vadÀmi te 10130033 brÂyuÏ snigdhasya ÌiÍyasya | guravo guhyam apy uta 10130041 tathÀgha-vadanÀn mÃtyo | rakÍitvÀ vatsa-pÀlakÀn 10130043 sarit-pulinam ÀnÁya | bhagavÀn idam abravÁt 10130051 aho 'tiramyaÎ pulinaÎ vayasyÀÏ | sva-keli-sampan mÃdulÀccha-bÀlukam 10130053 sphuÊat-saro-gandha-hÃtÀli-patrika- | dhvani-pratidhvÀna-lasad-drumÀkulam 10130061 atra bhoktavyam asmÀbhir | divÀrÂËhaÎ kÍudhÀrditÀÏ 10130063 vatsÀÏ samÁpe 'paÏ pÁtvÀ | carantu Ìanakais tÃÉam 10130071 tatheti pÀyayitvÀrbhÀ | vatsÀn Àrudhya ÌÀdvale 10130073 muktvÀ ÌikyÀni bubhujuÏ | samaÎ bhagavatÀ mudÀ 10130081 kÃÍÉasya viÍvak puru-rÀji-maÉËalair 10130082 abhyÀnanÀÏ phulla-dÃÌo vrajÀrbhakÀÏ 10130083 sahopaviÍÊÀ vipine virejuÌ 10130084 chadÀ yathÀmbhoruha-karÉikÀyÀÏ 10130091 kecit puÍpair dalaiÏ kecit | pallavair aÇkuraiÏ phalaiÏ 10130093 Ìigbhis tvagbhir dÃÍadbhiÌ ca | bubhujuÏ kÃta-bhÀjanÀÏ 10130101 sarve mitho darÌayantaÏ | sva-sva-bhojya-ruciÎ pÃthak 10130103 hasanto hÀsayantaÌ cÀ- | bhyavajahruÏ saheÌvarÀÏ 10130111 bibhrad veÉuÎ jaÊhara-paÊayoÏ ÌÃÇga-vetre ca kakÍe 10130112 vÀme pÀÉau masÃÉa-kavalaÎ tat-phalÀny aÇgulÁÍu 10130113 tiÍÊhan madhye sva-parisuhÃdo hÀsayan narmabhiÏ svaiÏ 10130114 svarge loke miÍati bubhuje yajÈa-bhug bÀla-keliÏ 10130121 bhÀrataivaÎ vatsa-peÍu | bhuÈjÀneÍv acyutÀtmasu 10130123 vatsÀs tv antar-vane dÂraÎ | viviÌus tÃÉa-lobhitÀÏ 10130131 tÀn dÃÍÊvÀ bhaya-santrastÀn | Âce kÃÍÉo 'sya bhÁ-bhayam 10130133 mitrÀÉy ÀÌÀn mÀ viramate- | hÀneÍye vatsakÀn aham 10130141 ity uktvÀdri-darÁ-kuÈja- | gahvareÍv Àtma-vatsakÀn 10130143 vicinvan bhagavÀn kÃÍÉaÏ | sapÀÉi-kavalo yayau 10130151 ambhojanma-janis tad-antara-gato mÀyÀrbhakasyeÌitur 10130152 draÍÊuÎ maÈju mahitvam anyad api tad-vatsÀn ito vatsapÀn 10130153 nÁtvÀnyatra kurÂdvahÀntaradadhÀt khe 'vasthito yaÏ purÀ 10130154 dÃÍÊvÀghÀsura-mokÍaÉaÎ prabhavataÏ prÀptaÏ paraÎ vismayam 10130161 tato vatsÀn adÃÍÊvaitya | puline 'pi ca vatsapÀn 10130163 ubhÀv api vane kÃÍÉo | vicikÀya samantataÏ 10130171 kvÀpy adÃÍÊvÀntar-vipine | vatsÀn pÀlÀÎÌ ca viÌva-vit 10130173 sarvaÎ vidhi-kÃtaÎ kÃÍÉaÏ | sahasÀvajagÀma ha 10130181 tataÏ kÃÍÉo mudaÎ kartuÎ | tan-mÀtÅÉÀÎ ca kasya ca 10130183 ubhayÀyitam ÀtmÀnaÎ | cakre viÌva-kÃd ÁÌvaraÏ 10130191 yÀvad vatsapa-vatsakÀlpaka-vapur yÀvat karÀÇghry-ÀdikaÎ 10130192 yÀvad yaÍÊi-viÍÀÉa-veÉu-dala-Ìig yÀvad vibhÂÍÀmbaram 10130193 yÀvac chÁla-guÉÀbhidhÀkÃti-vayo yÀvad vihÀrÀdikaÎ 10130194 sarvaÎ viÍÉumayaÎ giro 'Çga-vad ajaÏ sarva-svarÂpo babhau 10130201 svayam ÀtmÀtma-govatsÀn | prativÀryÀtma-vatsapaiÏ 10130203 krÁËann Àtma-vihÀraiÌ ca | sarvÀtmÀ prÀviÌad vrajam 10130211 tat-tad-vatsÀn pÃthaÇ nÁtvÀ | tat-tad-goÍÊhe niveÌya saÏ 10130213 tat-tad-ÀtmÀbhavad rÀjaÎs | tat-tat-sadma praviÍÊavÀn 10130221 tan-mÀtaro veÉu-rava-tvarotthitÀ | utthÀpya dorbhiÏ parirabhya nirbharam 10130223 sneha-snuta-stanya-payaÏ-sudhÀsavaÎ | matvÀ paraÎ brahma sutÀn apÀyayan 10130231 tato nÃponmardana-majja-lepanÀ- | laÇkÀra-rakÍÀ-tilakÀÌanÀdibhiÏ 10130233 saÎlÀlitaÏ svÀcaritaiÏ praharÍayan | sÀyaÎ gato yÀma-yamena mÀdhavaÏ 10130241 gÀvas tato goÍÊham upetya satvaraÎ | huÇkÀra-ghoÍaiÏ parihÂta-saÇgatÀn 10130243 svakÀn svakÀn vatsatarÀn apÀyayan | muhur lihantyaÏ sravad audhasaÎ payaÏ 10130251 go-gopÁnÀÎ mÀtÃtÀsminn | ÀsÁt snehardhikÀÎ vinÀ 10130253 purovad Àsv api hares | tokatÀ mÀyayÀ vinÀ 10130261 vrajaukasÀÎ sva-tokeÍu | sneha-vally Àbdam anvaham 10130263 Ìanair niÏsÁma vavÃdhe | yathÀ kÃÍÉe tv apÂrvavat 10130271 ittham ÀtmÀtmanÀtmÀnaÎ | vatsa-pÀla-miÍeÉa saÏ 10130273 pÀlayan vatsapo varÍaÎ | cikrÁËe vana-goÍÊhayoÏ 10130281 ekadÀ cÀrayan vatsÀn | sa-rÀmo vanam ÀviÌat 10130283 paÈca-ÍÀsu tri-yÀmÀsu | hÀyanÀpÂraÉÁÍv ajaÏ 10130291 tato vidÂrÀc carato | gÀvo vatsÀn upavrajam 10130293 govardhanÀdri-Ìirasi | carantyo dadÃÌus tÃÉam 10130301 dÃÍÊvÀtha tat-sneha-vaÌo 'smÃtÀtmÀ | sa go-vrajo 'tyÀtmapa-durga-mÀrgaÏ 10130303 dvi-pÀt kakud-grÁva udÀsya-puccho | 'gÀd dhuÇkÃtair Àsru-payÀ javena 10130311 sametya gÀvo 'dho vatsÀn | vatsavatyo 'py apÀyayan 10130313 gilantya iva cÀÇgÀni | lihantyaÏ svaudhasaÎ payaÏ 10130321 gopÀs tad-rodhanÀyÀsa- | maughya-lajjoru-manyunÀ 10130323 durgÀdhva-kÃcchrato 'bhyetya | go-vatsair dadÃÌuÏ sutÀn 10130331 tad-ÁkÍaÉotprema-rasÀplutÀÌayÀ | jÀtÀnurÀgÀ gata-manyavo 'rbhakÀn 10130333 uduhya dorbhiÏ parirabhya mÂrdhani | ghrÀÉair avÀpuÏ paramÀÎ mudaÎ te 10130341 tataÏ pravayaso gopÀs | tokÀÌleÍa-sunirvÃtÀÏ 10130343 kÃcchrÀc chanair apagatÀs | tad-anusmÃty-udaÌravaÏ 10130351 vrajasya rÀmaÏ premardher | vÁkÍyautkaÉÊhyam anukÍaÉam 10130353 mukta-staneÍv apatyeÍv apy | ahetu-vid acintayat 10130361 kim etad adbhutam iva | vÀsudeve 'khilÀtmani 10130363 vrajasya sÀtmanas tokeÍv | apÂrvaÎ prema vardhate 10130371 keyaÎ vÀ kuta ÀyÀtÀ | daivÁ vÀ nÀry utÀsurÁ 10130373 prÀyo mÀyÀstu me bhartur | nÀnyÀ me 'pi vimohinÁ 10130381 iti saÈcintya dÀÌÀrho | vatsÀn sa-vayasÀn api 10130383 sarvÀn ÀcaÍÊa vaikuÉÊhaÎ | cakÍuÍÀ vayunena saÏ 10130391 naite sureÌÀ ÃÍayo na caite | tvam eva bhÀsÁÌa bhid-ÀÌraye 'pi 10130393 sarvaÎ pÃthak tvaÎ nigamÀt kathaÎ vadety | uktena vÃttaÎ prabhuÉÀ balo 'vait 10130401 tÀvad etyÀtmabhÂr Àtma- | mÀnena truÊy-anehasÀ 10130403 purovad ÀbdaÎ krÁËantaÎ | dadÃÌe sa-kalaÎ harim 10130411 yÀvanto gokule bÀlÀÏ | sa-vatsÀÏ sarva eva hi 10130413 mÀyÀÌaye ÌayÀnÀ me | nÀdyÀpi punar utthitÀÏ 10130421 ita ete 'tra kutratyÀ | man-mÀyÀ-mohitetare 10130423 tÀvanta eva tatrÀbdaÎ | krÁËanto viÍÉunÀ samam 10130431 evam eteÍu bhedeÍu | ciraÎ dhyÀtvÀ sa Àtma-bhÂÏ 10130433 satyÀÏ ke katare neti | jÈÀtuÎ neÍÊe kathaÈcana 10130441 evaÎ sammohayan viÍÉuÎ | vimohaÎ viÌva-mohanam 10130443 svayaiva mÀyayÀjo 'pi | svayam eva vimohitaÏ 10130451 tamyÀÎ tamovan naihÀraÎ | khadyotÀrcir ivÀhani 10130453 mahatÁtara-mÀyaiÌyaÎ | nihanty Àtmani yuÈjataÏ 10130461 tÀvat sarve vatsa-pÀlÀÏ | paÌyato 'jasya tat-kÍaÉÀt 10130463 vyadÃÌyanta ghana-ÌyÀmÀÏ | pÁta-kauÌeya-vÀsasaÏ 10130471 catur-bhujÀÏ ÌaÇkha-cakra- | gadÀ-rÀjÁva-pÀÉayaÏ 10130473 kirÁÊinaÏ kuÉËalino | hÀriÉo vana-mÀlinaÏ 10130481 ÌrÁvatsÀÇgada-do-ratna- | kambu-kaÇkaÉa-pÀÉayaÏ 10130483 nÂpuraiÏ kaÊakair bhÀtÀÏ | kaÊi-sÂtrÀÇgulÁyakaiÏ 10130491 ÀÇghri-mastakam ÀpÂrÉÀs | tulasÁ-nava-dÀmabhiÏ 10130493 komalaiÏ sarva-gÀtreÍu | bhÂri-puÉyavad-arpitaiÏ 10130501 candrikÀ-viÌada-smeraiÏ | sÀruÉÀpÀÇga-vÁkÍitaiÏ 10130503 svakÀrthÀnÀm iva rajaÏ- | sattvÀbhyÀÎ sraÍÊÃ-pÀlakÀÏ 10130511 ÀtmÀdi-stamba-paryantair | mÂrtimadbhiÌ carÀcaraiÏ 10130513 nÃtya-gÁtÀdy-anekÀrhaiÏ | pÃthak pÃthag upÀsitÀÏ 10130521 aÉimÀdyair mahimabhir | ajÀdyÀbhir vibhÂtibhiÏ 10130523 catur-viÎÌatibhis tattvaiÏ | parÁtÀ mahad-ÀdibhiÏ 10130531 kÀla-svabhÀva-saÎskÀra- | kÀma-karma-guÉÀdibhiÏ 10130533 sva-mahi-dhvasta-mahibhir | mÂrtimadbhir upÀsitÀÏ 10130541 satya-jÈÀnÀnantÀnanda- | mÀtraika-rasa-mÂrtayaÏ 10130543 aspÃÍÊa-bhÂri-mÀhÀtmyÀ | api hy upaniÍad-dÃÌÀm 10130551 evaÎ sakÃd dadarÌÀjaÏ | para-brahmÀtmano 'khilÀn 10130553 yasya bhÀsÀ sarvam idaÎ | vibhÀti sa-carÀcaram 10130561 tato 'tikutukodvÃtya- | stimitaikÀdaÌendriyaÏ 10130563 tad-dhÀmnÀbhÂd ajas tÂÍÉÁÎ | pÂr-devy-antÁva putrikÀ 10130571 itÁreÌe 'tarkye nija-mahimani sva-pramitike 10130572 paratrÀjÀto 'tan-nirasana-mukha-brahmaka-mitau 10130573 anÁÌe 'pi draÍÊuÎ kim idam iti vÀ muhyati sati 10130574 cacchÀdÀjo jÈÀtvÀ sapadi paramo 'jÀ-javanikÀm 10130581 tato 'rvÀk pratilabdhÀkÍaÏ | kaÏ paretavad utthitaÏ 10130583 kÃcchrÀd unmÁlya vai dÃÍÊÁr | ÀcaÍÊedaÎ sahÀtmanÀ 10130591 sapady evÀbhitaÏ paÌyan | diÌo 'paÌyat puraÏ-sthitam 10130593 vÃndÀvanaÎ janÀjÁvya- | drumÀkÁrÉaÎ samÀ-priyam 10130601 yatra naisarga-durvairÀÏ | sahÀsan nÃ-mÃgÀdayaÏ 10130603 mitrÀÉÁvÀjitÀvÀsa- | druta-ruÊ-tarÍakÀdikam 10130611 tatrodvahat paÌupa-vaÎÌa-ÌiÌutva-nÀÊyaÎ 10130612 brahmÀdvayaÎ param anantam agÀdha-bodham 10130613 vatsÀn sakhÁn iva purÀ parito vicinvad 10130614 ekaÎ sa-pÀÉi-kavalaÎ parameÍÊhy acaÍÊa 10130621 dÃÍÊvÀ tvareÉa nija-dhoraÉato 'vatÁrya 10130622 pÃthvyÀÎ vapuÏ kanaka-daÉËam ivÀbhipÀtya 10130623 spÃÍÊvÀ catur-mukuÊa-koÊibhir aÇghri-yugmaÎ 10130624 natvÀ mud-aÌru-sujalair akÃtÀbhiÍekam 10130631 utthÀyotthÀya kÃÍÉasya | cirasya pÀdayoÏ patan 10130633 Àste mahitvaÎ prÀg-dÃÍÊaÎ | smÃtvÀ smÃtvÀ punaÏ punaÏ 10130641 Ìanair athotthÀya vimÃjya locane | mukundam udvÁkÍya vinamra-kandharaÏ 10130643 kÃtÀÈjaliÏ praÌrayavÀn samÀhitaÏ | sa-vepathur gadgadayailatelayÀ 10140010 ÌrÁ-brahmovÀca 10140011 naumÁËya te 'bhra-vapuÍe taËid-ambarÀya 10140012 guÈjÀvataÎsa-paripiccha-lasan-mukhÀya 10140013 vanya-sraje kavala-vetra-viÍÀÉa-veÉu- 10140014 lakÍma-Ìriye mÃdu-pade paÌupÀÇgajÀya 10140021 asyÀpi deva vapuÍo mad-anugrahasya | svecchÀ-mayasya na tu bhÂta-mayasya ko 'pi 10140023 neÌe mahi tv avasituÎ manasÀntareÉa | sÀkÍÀt tavaiva kim utÀtma-sukhÀnubhÂteÏ 10140031 jÈÀne prayÀsam udapÀsya namanta eva 10140032 jÁvanti san-mukharitÀÎ bhavadÁya-vÀrtÀm 10140033 sthÀne sthitÀÏ Ìruti-gatÀÎ tanu-vÀÇ-manobhir 10140034 ye prÀyaÌo 'jita jito 'py asi tais tri-lokyÀm 10140041 ÌreyaÏ-sÃtiÎ bhaktim udasya te vibho 10140042 kliÌyanti ye kevala-bodha-labdhaye 10140043 teÍÀm asau kleÌala eva ÌiÍyate 10140044 nÀnyad yathÀ sthÂla-tuÍÀvaghÀtinÀm 10140051 pureha bhÂman bahavo 'pi yoginas | tvad-arpitehÀ nija-karma-labdhayÀ 10140053 vibudhya bhaktyaiva kathopanÁtayÀ | prapedire 'Èjo 'cyuta te gatiÎ parÀm 10140061 tathÀpi bhÂman mahimÀguÉasya te | viboddhum arhaty amalÀntar-ÀtmabhiÏ 10140063 avikriyÀt svÀnubhavÀd arÂpato | hy ananya-bodhyÀtmatayÀ na cÀnyathÀ 10140071 guÉÀtmanas te 'pi guÉÀn vimÀtuÎ | hitÀvatÁÃnasya ka ÁÌire 'sya 10140073 kÀlena yair vÀ vimitÀÏ su-kalpair | bhÂ-pÀÎÌavaÏ khe mihikÀ dyu-bhÀsaÏ 10140081 tat te 'nukampÀÎ su-samÁkÍamÀÉo | bhuÈjÀna evÀtma-kÃtaÎ vipÀkam 10140083 hÃd-vÀg-vapurbhir vidadhan namas te | jÁveta yo mukti-pade sa dÀya-bhÀk 10140091 paÌyeÌa me 'nÀryam ananta Àdye | parÀtmani tvayy api mÀyi-mÀyini 10140093 mÀyÀÎ vitatyekÍitum Àtma-vaibhavaÎ | hy ahaÎ kiyÀn aiccham ivÀrcir agnau 10140101 ataÏ kÍamasvÀcyuta me rajo-bhuvo | hy ajÀnatas tvat-pÃthag-ÁÌa-mÀninaÏ 10140103 ajÀvalepÀndha-tamo-'ndha-cakÍuÍa | eÍo 'nukampyo mayi nÀthavÀn iti 10140111 kvÀhaÎ tamo-mahad-ahaÎ-kha-carÀgni-vÀr-bhÂ- 10140112 saÎveÍÊitÀÉËa-ghaÊa-sapta-vitasti-kÀyaÏ 10140113 kvedÃg-vidhÀvigaÉitÀÉËa-parÀÉu-caryÀ- 10140114 vÀtÀdhva-roma-vivarasya ca te mahitvam 10140121 utkÍepaÉaÎ garbha-gatasya pÀdayoÏ | kiÎ kalpate mÀtur adhokÍajÀgase 10140123 kim asti-nÀsti-vyapadeÌa-bhÂÍitaÎ | tavÀsti kukÍeÏ kiyad apy anantaÏ 10140131 jagat-trayÀntodadhi-samplavode | nÀrÀyaÉasyodara-nÀbhi-nÀlÀt 10140133 vinirgato 'jas tv iti vÀÇ na vai mÃÍÀ | kintv ÁÌvara tvan na vinirgato 'smi 10140141 nÀrÀyaÉas tvaÎ na hi sarva-dehinÀm | ÀtmÀsy adhÁÌÀkhila-loka-sÀkÍÁ 10140143 nÀrÀyaÉo 'ÇgaÎ nara-bhÂ-jalÀyanÀt | tac cÀpi satyaÎ na tavaiva mÀyÀ 10140151 tac cej jala-sthaÎ tava saj jagad-vapuÏ 10140152 kiÎ me na dÃÍÊaÎ bhagavaÎs tadaiva 10140153 kiÎ vÀ su-dÃÍÊaÎ hÃdi me tadaiva 10140154 kiÎ no sapady eva punar vyadarÌi 10140161 atraiva mÀyÀ-dhamanÀvatÀre | hy asya prapaÈcasya bahiÏ sphuÊasya 10140163 kÃtsnasya cÀntar jaÊhare jananyÀ | mÀyÀtvam eva prakaÊÁ-kÃtaÎ te 10140171 yasya kukÍÀv idaÎ sarvaÎ | sÀtmaÎ bhÀti yathÀ tathÀ 10140173 tat tvayy apÁha tat sarvaÎ | kim idaÎ mÀyayÀ vinÀ 10140181 adyaiva tvad Ãte 'sya kiÎ mama na te mÀyÀtvam ÀdarÌitam 10140182 eko 'si prathamaÎ tato vraja-suhÃd-vatsÀÏ samastÀ api 10140183 tÀvanto 'si catur-bhujÀs tad akhilaiÏ sÀkaÎ mayopÀsitÀs 10140184 tÀvanty eva jaganty abhÂs tad amitaÎ brahmÀdvayaÎ ÌiÍyate 10140191 ajÀnatÀÎ tvat-padavÁm anÀtmany | ÀtmÀtmanÀ bhÀsi vitatya mÀyÀm 10140193 sÃÍÊÀv ivÀhaÎ jagato vidhÀna | iva tvam eÍo 'nta iva trinetraÏ 10140201 sureÍv ÃÍiÍv ÁÌa tathaiva nÃÍv api | tiryakÍu yÀdaÏsv api te 'janasya 10140203 janmÀsatÀÎ durmada-nigrahÀya | prabho vidhÀtaÏ sad-anugrahÀya ca 10140211 ko vetti bhÂman bhagavan parÀtman | yogeÌvarotÁr bhavatas tri-lokyÀm 10140213 kva vÀ kathaÎ vÀ kati vÀ kadeti | vistÀrayan krÁËasi yoga-mÀyÀm 10140221 tasmÀd idaÎ jagad aÌeÍam asat-svarÂpaÎ 10140222 svapnÀbham asta-dhiÍaÉaÎ puru-duÏkha-duÏkham 10140223 tvayy eva nitya-sukha-bodha-tanÀv anante 10140224 mÀyÀta udyad api yat sad ivÀvabhÀti 10140231 ekas tvam ÀtmÀ puruÍaÏ purÀÉaÏ | satyaÏ svayaÎ-jyotir ananta ÀdyaÏ 10140233 nityo 'kÍaro 'jasra-sukho niraÈjanaÏ | pÂrÉÀdvayo mukta upÀdhito 'mÃtaÏ 10140241 evaÎ-vidhaÎ tvÀÎ sakalÀtmanÀm api | svÀtmÀnam ÀtmÀtmatayÀ vicakÍate 10140243 gurv-arka-labdhopaniÍat-sucakÍuÍÀ | ye te tarantÁva bhavÀnÃtÀmbudhim 10140251 ÀtmÀnam evÀtmatayÀvijÀnatÀÎ | tenaiva jÀtaÎ nikhilaÎ prapaÈcitam 10140253 jÈÀnena bhÂyo 'pi ca tat pralÁyate | rajjvÀm aher bhoga-bhavÀbhavau yathÀ 10140261 ajÈÀna-saÎjÈau bhava-bandha-mokÍau | dvau nÀma nÀnyau sta Ãta-jÈa-bhÀvÀt 10140263 ajasra-city Àtmani kevale pare | vicÀryamÀÉe taraÉÀv ivÀhanÁ 10140271 tvÀm ÀtmÀnaÎ paraÎ matvÀ | param ÀtmÀnam eva ca 10140273 ÀtmÀ punar bahir mÃgya | aho 'jÈa-janatÀjÈatÀ 10140281 antar-bhave 'nanta bhavantam eva | hy atat tyajanto mÃgayanti santaÏ 10140283 asantam apy anty ahim antareÉa | santaÎ guÉaÎ taÎ kim u yanti santaÏ 10140291 athÀpi te deva padÀmbuja-dvaya- | prasÀda-leÌÀnugÃhÁta eva hi 10140293 jÀnÀti tattvaÎ bhagavan-mahimno | na cÀnya eko 'pi ciraÎ vicinvan 10140301 tad astu me nÀtha sa bhÂri-bhÀgo | bhave 'tra vÀnyatra tu vÀ tiraÌcÀm 10140303 yenÀham eko 'pi bhavaj-janÀnÀÎ | bhÂtvÀ niÍeve tava pÀda-pallavam 10140311 aho 'ti-dhanyÀ vraja-go-ramaÉyaÏ | stanyÀmÃtaÎ pÁtam atÁva te mudÀ 10140313 yÀsÀÎ vibho vatsatarÀtmajÀtmanÀ | yat-tÃptaye 'dyÀpi na cÀlam adhvarÀÏ 10140321 aho bhÀgyam aho bhÀgyaÎ | nanda-gopa-vrajaukasÀm 10140323 yan-mitraÎ paramÀnandaÎ | pÂrÉaÎ brahma sanÀtanam 10140331 eÍÀÎ tu bhÀgya-mahimÀcyuta tÀvad ÀstÀm 10140332 ekÀdaÌaiva hi vayaÎ bata bhÂri-bhÀgÀÏ 10140333 etad-dhÃÍÁka-caÍakair asakÃt pibÀmaÏ 10140334 ÌarvÀdayo 'Çghry-udaja-madhv-amÃtÀsavaÎ te 10140341 tad bhÂri-bhÀgyam iha janma kim apy aÊavyÀÎ 10140342 yad gokule 'pi katamÀÇghri-rajo-'bhiÍekam 10140343 yaj-jÁvitaÎ tu nikhilaÎ bhagavÀn mukundas 10140344 tv adyÀpi yat-pada-rajaÏ Ìruti-mÃgyam eva 10140351 eÍÀÎ ghoÍa-nivÀsinÀm uta bhavÀn kiÎ deva rÀteti naÌ 10140352 ceto viÌva-phalÀt phalaÎ tvad-aparaÎ kutrÀpy ayan muhyati 10140353 sad-veÍÀd iva pÂtanÀpi sa-kulÀ tvÀm eva devÀpitÀ 10140354 yad-dhÀmÀrtha-suhÃt-priyÀtma-tanaya-prÀÉÀÌayÀs tvat-kÃte 10140361 tÀvad rÀgÀdayaÏ stenÀs | tÀvat kÀrÀ-gÃhaÎ gÃham 10140363 tÀvan moho 'Çghri-nigaËo | yÀvat kÃÍÉa na te janÀÏ 10140371 prapaÈcaÎ niÍprapaÈco 'pi | viËambayasi bhÂ-tale 10140373 prapanna-janatÀnanda- | sandohaÎ prathituÎ prabho 10140381 jÀnanta eva jÀnantu | kiÎ bahÂktyÀ na me prabho 10140383 manaso vapuÍo vÀco | vaibhavaÎ tava go-caraÏ 10140391 anujÀnÁhi mÀÎ kÃÍÉa | sarvaÎ tvaÎ vetsi sarva-dÃk 10140393 tvam eva jagatÀÎ nÀtho | jagad etat tavÀrpitam 10140401 ÌrÁ-kÃÍÉa vÃÍÉi-kula-puÍkara-joÍa-dÀyin 10140402 kÍmÀ-nirjara-dvija-paÌÂdadhi-vÃddhi-kÀrin 10140403 uddharma-ÌÀrvara-hara kÍiti-rÀkÍasa-dhrug 10140404 À-kalpam Àrkam arhan bhagavan namas te 10140410 ÌrÁ-Ìuka uvÀca 10140411 ity abhiÍÊÂya bhÂmÀnaÎ | triÏ parikramya pÀdayoÏ 10140413 natvÀbhÁÍÊaÎ jagad-dhÀtÀ | sva-dhÀma pratyapadyata 10140421 tato 'nujÈÀpya bhagavÀn | sva-bhuvaÎ prÀg avasthitÀn 10140423 vatsÀn pulinam Àninye | yathÀ-pÂrva-sakhaÎ svakam 10140431 ekasminn api yÀte 'bde | prÀÉeÌaÎ cÀntarÀtmanaÏ 10140433 kÃÍÉa-mÀyÀhatÀ rÀjan | kÍaÉÀrdhaÎ menire 'rbhakÀÏ 10140441 kiÎ kiÎ na vismarantÁha | mÀyÀ-mohita-cetasaÏ 10140443 yan-mohitaÎ jagat sarvam | abhÁkÍÉaÎ vismÃtÀtmakam 10140451 ÂcuÌ ca suhÃdaÏ kÃÍÉaÎ | sv-ÀgataÎ te 'ti-raÎhasÀ 10140453 naiko 'py abhoji kavala | ehÁtaÏ sÀdhu bhujyatÀm 10140461 tato hasan hÃÍÁkeÌo | 'bhyavahÃtya sahÀrbhakaiÏ 10140463 darÌayaÎÌ carmÀjagaraÎ | nyavartata vanÀd vrajam 10140471 barha-prasÂna-vana-dhÀtu-vicitritÀÇgaÏ 10140472 proddÀma-veÉu-dala-ÌÃÇga-ravotsavÀËhyaÏ 10140473 vatsÀn gÃÉann anuga-gÁta-pavitra-kÁrtir 10140474 gopÁ-dÃg-utsava-dÃÌiÏ praviveÌa goÍÊham 10140481 adyÀnena mahÀ-vyÀlo | yaÌodÀ-nanda-sÂnunÀ 10140483 hato 'vitÀ vayaÎ cÀsmÀd | iti bÀlÀ vraje jaguÏ 10140490 ÌrÁ-rÀjovÀca 10140491 brahman parodbhave kÃÍÉe | iyÀn premÀ kathaÎ bhavet 10140493 yo 'bhÂta-pÂrvas tokeÍu | svodbhaveÍv api kathyatÀm 10140500 ÌrÁ-Ìuka uvÀca 10140501 sarveÍÀm api bhÂtÀnÀÎ | nÃpa svÀtmaiva vallabhaÏ 10140503 itare 'patya-vittÀdyÀs | tad-vallabhatayaiva hi 10140511 tad rÀjendra yathÀ snehaÏ | sva-svakÀtmani dehinÀm 10140513 na tathÀ mamatÀlambi- | putra-vitta-gÃhÀdiÍu 10140521 dehÀtma-vÀdinÀÎ puÎsÀm | api rÀjanya-sattama 10140523 yathÀ dehaÏ priyatamas | tathÀ na hy anu ye ca tam 10140531 deho 'pi mamatÀ-bhÀk cet | tarhy asau nÀtma-vat priyaÏ 10140533 yaj jÁryaty api dehe 'smin | jÁvitÀÌÀ balÁyasÁ 10140541 tasmÀt priyatamaÏ svÀtmÀ | sarveÍÀm api dehinÀm 10140543 tad-artham eva sakalaÎ | jagad etac carÀcaram 10140551 kÃÍÉam enam avehi tvam | ÀtmÀnam akhilÀtmanÀm 10140553 jagad-dhitÀya so 'py atra | dehÁvÀbhÀti mÀyayÀ 10140561 vastuto jÀnatÀm atra | kÃÍÉaÎ sthÀsnu cariÍÉu ca 10140563 bhagavad-rÂpam akhilaÎ | nÀnyad vastv iha kiÈcana 10140571 sarveÍÀm api vastÂnÀÎ | bhÀvÀrtho bhavati sthitaÏ 10140573 tasyÀpi bhagavÀn kÃÍÉaÏ | kim atad vastu rÂpyatÀm 10140581 samÀÌritÀ ye pada-pallava-plavaÎ | mahat-padaÎ puÉya-yaÌo murÀreÏ 10140583 bhavÀmbudhir vatsa-padaÎ paraÎ padaÎ | padaÎ padaÎ yad vipadÀÎ na teÍÀm 10140591 etat te sarvam ÀkhyÀtaÎ | yat pÃÍÊo 'ham iha tvayÀ 10140593 tat kaumÀre hari-kÃtaÎ | paugaÉËe parikÁrtitam 10140601 etat suhÃdbhiÌ caritaÎ murÀrer | aghÀrdanaÎ ÌÀdvala-jemanaÎ ca 10140603 vyaktetarad rÂpam ajorv-abhiÍÊavaÎ | ÌÃÉvan gÃÉann eti naro 'khilÀrthÀn 10140611 evaÎ vihÀraiÏ kaumÀraiÏ | kaumÀraÎ jahatur vraje 10140613 nilÀyanaiÏ setu-bandhair | markaÊotplavanÀdibhiÏ 10150010 ÌrÁ-Ìuka uvÀca 10150011 tataÌ ca paugaÉËa-vayaÏ-ÌrÁtau vraje 10150012 babhÂvatus tau paÌu-pÀla-sammatau 10150013 gÀÌ cÀrayantau sakhibhiÏ samaÎ padair 10150014 vÃndÀvanaÎ puÉyam atÁva cakratuÏ 10150021 tan mÀdhavo veÉum udÁrayan vÃto | gopair gÃÉadbhiÏ sva-yaÌo balÀnvitaÏ 10150023 paÌÂn puraskÃtya paÌavyam ÀviÌad | vihartu-kÀmaÏ kusumÀkaraÎ vanam 10150031 tan maÈju-ghoÍÀli-mÃga-dvijÀkulaÎ | mahan-manaÏ-prakhya-payaÏ-sarasvatÀ 10150033 vÀtena juÍÊaÎ Ìata-patra-gandhinÀ | nirÁkÍya rantuÎ bhagavÀn mano dadhe 10150041 sa tatra tatrÀruÉa-pallava-ÌriyÀ | phala-prasÂnoru-bhareÉa pÀdayoÏ 10150043 spÃÌac chikhÀn vÁkÍya vanaspatÁn mudÀ | smayann ivÀhÀgra-jam Àdi-pÂruÍaÏ 10150050 ÌrÁ-bhagavÀn uvÀca 10150051 aho amÁ deva-varÀmarÀrcitaÎ | pÀdÀmbujaÎ te sumanaÏ-phalÀrhaÉam 10150053 namanty upÀdÀya ÌikhÀbhir Àtmanas | tamo-'pahatyai taru-janma yat-kÃtam 10150061 ete 'linas tava yaÌo 'khila-loka-tÁrthaÎ 10150062 gÀyanta Àdi-puruÍÀnupathaÎ bhajante 10150063 prÀyo amÁ muni-gaÉÀ bhavadÁya-mukhyÀ 10150064 gÂËhaÎ vane 'pi na jahaty anaghÀtma-daivam 10150071 nÃtyanty amÁ Ìikhina ÁËya mudÀ hariÉyaÏ 10150072 kurvanti gopya iva te priyam ÁkÍaÉena 10150073 sÂktaiÌ ca kokila-gaÉÀ gÃham ÀgatÀya 10150074 dhanyÀ vanaukasa iyÀn hi satÀÎ nisargaÏ 10150081 dhanyeyam adya dharaÉÁ tÃÉa-vÁrudhas tvat- 10150082 pÀda-spÃÌo druma-latÀÏ karajÀbhimÃÍÊÀÏ 10150083 nadyo 'drayaÏ khaga-mÃgÀÏ sadayÀvalokair 10150084 gopyo 'ntareÉa bhujayor api yat-spÃhÀ ÌrÁÏ 10150090 ÌrÁ-Ìuka uvÀca 10150091 evaÎ vÃndÀvanaÎ ÌrÁmat | kÃÍÉaÏ prÁta-manÀÏ paÌÂn 10150093 reme saÈcÀrayann adreÏ | sarid-rodhaÏsu sÀnugaÏ 10150101 kvacid gÀyati gÀyatsu | madÀndhÀliÍv anuvrataiÏ 10150103 upagÁyamÀna-caritaÏ | pathi saÇkarÍaÉÀnvitaÏ 10150111 anujalpati jalpantaÎ | kala-vÀkyaiÏ ÌukaÎ kvacit 10150113 kvacit sa-valgu kÂjantam | anukÂjati kokilam 10150115 kvacic ca kÀla-haÎsÀnÀm | anukÂjati kÂjitam 10150117 abhinÃtyati nÃtyantaÎ | barhiÉaÎ hÀsayan kvacit 10150121 megha-gambhÁrayÀ vÀcÀ | nÀmabhir dÂra-gÀn paÌÂn 10150123 kvacid Àhvayati prÁtyÀ | go-gopÀla-manojÈayÀ 10150131 cakora-krauÈca-cakrÀhva- | bhÀradvÀjÀÎÌ ca barhiÉaÏ 10150133 anurauti sma sattvÀnÀÎ | bhÁta-vad vyÀghra-siÎhayoÏ 10150141 kvacit krÁËÀ-pariÌrÀntaÎ | gopotsaÇgopabarhaÉam 10150143 svayaÎ viÌramayaty ÀryaÎ | pÀda-saÎvÀhanÀdibhiÏ 10150151 nÃtyato gÀyataÏ kvÀpi | valgato yudhyato mithaÏ 10150153 gÃhÁta-hastau gopÀlÀn | hasantau praÌaÌaÎsatuÏ 10150161 kvacit pallava-talpeÍu | niyuddha-Ìrama-karÌitaÏ 10150163 vÃkÍa-mÂlÀÌrayaÏ Ìete | gopotsaÇgopabarhaÉaÏ 10150171 pÀda-saÎvÀhanaÎ cakruÏ | kecit tasya mahÀtmanaÏ 10150173 apare hata-pÀpmÀno | vyajanaiÏ samavÁjayan 10150181 anye tad-anurÂpÀÉi | manojÈÀni mahÀtmanaÏ 10150183 gÀyanti sma mahÀ-rÀja | sneha-klinna-dhiyaÏ ÌanaiÏ 10150191 evaÎ nigÂËhÀtma-gatiÏ sva-mÀyayÀ | gopÀtmajatvaÎ caritair viËambayan 10150193 reme ramÀ-lÀlita-pÀda-pallavo | grÀmyaiÏ samaÎ grÀmya-vad ÁÌa-ceÍÊitaÏ 10150201 ÌrÁdÀmÀ nÀma gopÀlo | rÀma-keÌavayoÏ sakhÀ 10150203 subala-stokakÃÍÉÀdyÀ | gopÀÏ premÉedam abruvan 10150211 rÀma rÀma mahÀ-bÀho | kÃÍÉa duÍÊa-nibarhaÉa 10150213 ito 'vidÂre su-mahad | vanaÎ tÀlÀli-saÇkulam 10150221 phalÀni tatra bhÂrÁÉi | patanti patitÀni ca 10150223 santi kintv avaruddhÀni | dhenukena durÀtmanÀ 10150231 so 'ti-vÁryo 'suro rÀma | he kÃÍÉa khara-rÂpa-dhÃk 10150233 Àtma-tulya-balair anyair | jÈÀtibhir bahubhir vÃtaÏ 10150241 tasmÀt kÃta-narÀhÀrÀd | bhÁtair nÃbhir amitra-han 10150243 na sevyate paÌu-gaÉaiÏ | pakÍi-saÇghair vivarjitam 10150251 vidyante 'bhukta-pÂrvÀÉi | phalÀni surabhÁÉi ca 10150253 eÍa vai surabhir gandho | viÍÂcÁno 'vagÃhyate 10150261 prayaccha tÀni naÏ kÃÍÉa | gandha-lobhita-cetasÀm 10150263 vÀÈchÀsti mahatÁ rÀma | gamyatÀÎ yadi rocate 10150271 evaÎ suhÃd-vacaÏ ÌrutvÀ | suhÃt-priya-cikÁrÍayÀ 10150273 prahasya jagmatur gopair | vÃtau tÀlavanaÎ prabh 10150281 balaÏ praviÌya bÀhubhyÀÎ | tÀlÀn samparikampayan 10150283 phalÀni pÀtayÀm Àsa | mataÇ-gaja ivaujasÀ 10150291 phalÀnÀÎ patatÀÎ ÌabdaÎ | niÌamyÀsura-rÀsabhaÏ 10150293 abhyadhÀvat kÍiti-talaÎ | sa-nagaÎ parikampayan 10150301 sametya tarasÀ pratyag | dvÀbhyÀÎ padbhyÀÎ balaÎ balÁ 10150303 nihatyorasi kÀ-ÌabdaÎ | muÈcan paryasarat khalaÏ 10150311 punar ÀsÀdya saÎrabdha | upakroÍÊÀ parÀk sthitaÏ 10150313 caraÉÀv aparau rÀjan | balÀya prÀkÍipad ruÍÀ 10150321 sa taÎ gÃhÁtvÀ prapador | bhrÀmayitvaika-pÀÉinÀ 10150323 cikÍepa tÃÉa-rÀjÀgre | bhrÀmaÉa-tyakta-jÁvitam 10150331 tenÀhato mahÀ-tÀlo | vepamÀno bÃhac-chirÀÏ 10150333 pÀrÌva-sthaÎ kampayan bhagnaÏ | sa cÀnyaÎ so 'pi cÀparam 10150341 balasya lÁlayotsÃÍÊa- | khara-deha-hatÀhatÀÏ 10150343 tÀlÀÌ cakampire sarve | mahÀ-vÀteritÀ iva 10150351 naitac citraÎ bhagavati | hy anante jagad-ÁÌvare 10150353 ota-protam idaÎ yasmiÎs | tantuÍv aÇga yathÀ paÊaÏ 10150361 tataÏ kÃÍÉaÎ ca rÀmaÎ ca | jÈÀtayo dhenukasya ye 10150363 kroÍÊÀro 'bhyadravan sarve | saÎrabdhÀ hata-bÀndhavÀÏ 10150371 tÀÎs tÀn ÀpatataÏ kÃÍÉo | rÀmaÌ ca nÃpa lÁlayÀ 10150373 gÃhÁta-paÌcÀc-caraÉÀn | prÀhiÉot tÃÉa-rÀjasu 10150381 phala-prakara-saÇkÁrÉaÎ | daitya-dehair gatÀsubhiÏ 10150383 rarÀja bhÂÏ sa-tÀlÀgrair | ghanair iva nabhas-talam 10150391 tayos tat su-mahat karma | niÌamya vibudhÀdayaÏ 10150393 mumucuÏ puÍpa-varÍÀÉi | cakrur vÀdyÀni tuÍÊuvuÏ 10150401 atha tÀla-phalÀny Àdan | manuÍyÀ gata-sÀdhvasÀÏ 10150403 tÃÉaÎ ca paÌavaÌ cerur | hata-dhenuka-kÀnane 10150411 kÃÍÉaÏ kamala-patrÀkÍaÏ | puÉya-ÌravaÉa-kÁrtanaÏ 10150413 stÂyamÀno 'nugair gopaiÏ | sÀgrajo vrajam Àvrajat 10150421 taÎ gorajaÌ-churita-kuntala-baddha-barha- 10150422 vanya-prasÂna-rucirekÍaÉa-cÀru-hÀsam 10150423 veÉum kvaÉantam anugair upagÁta-kÁrtiÎ 10150424 gopyo didÃkÍita-dÃÌo 'bhyagaman sametÀÏ 10150431 pÁtvÀ mukunda-mukha-sÀragham akÍi-bhÃÇgais 10150432 tÀpaÎ jahur viraha-jaÎ vraja-yoÍito 'hni 10150433 tat sat-kÃtiÎ samadhigamya viveÌa goÍÊhaÎ 10150434 savrÁËa-hÀsa-vinayaÎ yad apÀÇga-mokÍam 10150441 tayor yaÌodÀ-rohiÉyau | putrayoÏ putra-vatsale 10150443 yathÀ-kÀmaÎ yathÀ-kÀlaÎ | vyadhattÀÎ paramÀÌiÍaÏ 10150451 gatÀdhvÀna-Ìramau tatra | majjanonmardanÀdibhiÏ 10150453 nÁvÁÎ vasitvÀ rucirÀÎ | divya-srag-gandha-maÉËitau 10150461 janany-upahÃtaÎ prÀÌya | svÀdy annam upalÀlitau 10150463 saÎviÌya vara-ÌayyÀyÀÎ | sukhaÎ suÍupatur vraje 10150471 evaÎ sa bhagavÀn kÃÍÉo | vÃndÀvana-caraÏ kvacit 10150473 yayau rÀmam Ãte rÀjan | kÀlindÁÎ sakhibhir vÃtaÏ 10150481 atha gÀvaÌ ca gopÀÌ ca | nidÀghÀtapa-pÁËitÀÏ 10150483 duÍÊaÎ jalaÎ papus tasyÀs | tÃÍÉÀrtÀ viÍa-dÂÍitam 10150491 viÍÀmbhas tad upaspÃÌya | daivopahata-cetasaÏ 10150493 nipetur vyasavaÏ sarve | salilÀnte kurÂdvaha 10150501 vÁkÍya tÀn vai tathÀ-bhÂtÀn | kÃÍÉo yogeÌvareÌvaraÏ 10150503 ÁkÍayÀmÃta-varÍiÉyÀ | sva-nÀthÀn samajÁvayat 10150511 te sampratÁta-smÃtayaÏ | samutthÀya jalÀntikÀt 10150513 Àsan su-vismitÀÏ sarve | vÁkÍamÀÉÀÏ parasparam 10150521 anvamaÎsata tad rÀjan | govindÀnugrahekÍitam 10150523 pÁtvÀ viÍaÎ paretasya | punar utthÀnam ÀtmanaÏ 10160010 ÌrÁ-Ìuka uvÀca 10160011 vilokya dÂÍitÀÎ kÃÍÉÀÎ | kÃÍÉaÏ kÃÍÉÀhinÀ vibhuÏ 10160013 tasyÀ viÌuddhim anvicchan | sarpaÎ tam udavÀsayat 10160020 ÌrÁ-rÀjovÀca 10160021 katham antar-jale 'gÀdhe | nyagÃhÉÀd bhagavÀn ahim 10160023 sa vai bahu-yugÀvÀsaÎ | yathÀsÁd vipra kathyatÀm 10160031 brahman bhagavatas tasya | bhÂmnaÏ svacchanda-vartinaÏ 10160033 gopÀlodÀra-caritaÎ | kas tÃpyetÀmÃtaÎ juÍan 10160040 ÌrÁ-Ìuka uvÀca 10160041 kÀlindyÀÎ kÀliyasyÀsÁd | hradaÏ kaÌcid viÍÀgninÀ 10160043 ÌrapyamÀÉa-payÀ yasmin | patanty upari-gÀÏ khagÀÏ 10160051 vipruÍmatÀ viÍadormi- | mÀrutenÀbhimarÌitÀÏ 10160053 mriyante tÁra-gÀ yasya | prÀÉinaÏ sthira-jaÇgamÀÏ 10160061 taÎ caÉËa-vega-viÍa-vÁryam avekÍya tena 10160062 duÍÊÀÎ nadÁÎ ca khala-saÎyamanÀvatÀraÏ 10160063 kÃÍÉaÏ kadambam adhiruhya tato 'ti-tuÇgam 10160064 ÀsphoÊya gÀËha-raÌano nyapatad viÍode 10160071 sarpa-hradaÏ puruÍa-sÀra-nipÀta-vega- 10160072 saÇkÍobhitoraga-viÍocchvasitÀmbu-rÀÌiÏ 10160073 paryak pluto viÍa-kaÍÀya-bibhÁÍaÉormir 10160074 dhÀvan dhanuÏ-Ìatam ananta-balasya kiÎ tat 10160081 tasya hrade viharato bhuja-daÉËa-ghÂrÉa- 10160082 vÀr-ghoÍam aÇga vara-vÀraÉa-vikramasya 10160083 ÀÌrutya tat sva-sadanÀbhibhavaÎ nirÁkÍya 10160084 cakÍuÏ-ÌravÀÏ samasarat tad amÃÍyamÀÉaÏ 10160091 taÎ prekÍaÉÁya-sukumÀra-ghanÀvadÀtaÎ 10160092 ÌrÁvatsa-pÁta-vasanaÎ smita-sundarÀsyam 10160093 krÁËantam apratibhayaÎ kamalodarÀÇghriÎ 10160094 sandaÌya marmasu ruÍÀ bhujayÀ cachÀda 10160101 taÎ nÀga-bhoga-parivÁtam adÃÍÊa-ceÍÊam 10160102 Àlokya tat-priya-sakhÀÏ paÌupÀ bhÃÌÀrtÀÏ 10160103 kÃÍÉe 'rpitÀtma-suhÃd-artha-kalatra-kÀmÀ 10160104 duÏkhÀnuÌoka-bhaya-mÂËha-dhiyo nipetuÏ 10160111 gÀvo vÃÍÀ vatsataryaÏ | krandamÀnÀÏ su-duÏkhitÀÏ 10160113 kÃÍÉe nyastekÍaÉÀ bhÁtÀ | rudantya iva tasthire 10160121 atha vraje mahotpÀtÀs | tri-vidhÀ hy ati-dÀruÉÀÏ 10160123 utpetur bhuvi divy Àtmany | Àsanna-bhaya-ÌaÎsinaÏ 10160131 tÀn ÀlakÍya bhayodvignÀ | gopÀ nanda-purogamÀÏ 10160133 vinÀ rÀmeÉa gÀÏ kÃÍÉaÎ | jÈÀtvÀ cÀrayituÎ gatam 10160141 tair durnimittair nidhanaÎ | matvÀ prÀptam atad-vidaÏ 10160143 tat-prÀÉÀs tan-manaskÀs te | duÏkha-Ìoka-bhayÀturÀÏ 10160151 À-bÀla-vÃddha-vanitÀÏ | sarve 'Çga paÌu-vÃttayaÏ 10160153 nirjagmur gokulÀd dÁnÀÏ | kÃÍÉa-darÌana-lÀlasÀÏ 10160161 tÀÎs tathÀ kÀtarÀn vÁkÍya | bhagavÀn mÀdhavo balaÏ 10160163 prahasya kiÈcin novÀca | prabhÀva-jÈo 'nujasya saÏ 10160171 te 'nveÍamÀÉÀ dayitaÎ | kÃÍÉaÎ sÂcitayÀ padaiÏ 10160173 bhagaval-lakÍaÉair jagmuÏ | padavyÀ yamunÀ-taÊam 10160181 te tatra tatrÀbja-yavÀÇkuÌÀÌani- | dhvajopapannÀni padÀni viÌ-pateÏ 10160183 mÀrge gavÀm anya-padÀntarÀntare | nirÁkÍamÀÉÀ yayur aÇga satvarÀÏ 10160191 antar hrade bhujaga-bhoga-parÁtam ÀrÀt 10160192 kÃÍÉaÎ nirÁham upalabhya jalÀÌayÀnte 10160193 gopÀÎÌ ca mÂËha-dhiÍaÉÀn paritaÏ paÌÂÎÌ ca 10160194 saÇkrandataÏ parama-kaÌmalam Àpur ÀrtÀÏ 10160201 gopyo 'nurakta-manaso bhagavaty anante 10160202 tat-sauhÃda-smita-viloka-giraÏ smarantyaÏ 10160203 graste 'hinÀ priyatame bhÃÌa-duÏkha-taptÀÏ 10160204 ÌÂnyaÎ priya-vyatihÃtaÎ dadÃÌus tri-lokam 10160211 tÀÏ kÃÍÉa-mÀtaram apatyam anupraviÍÊÀÎ 10160212 tulya-vyathÀÏ samanugÃhya ÌucaÏ sravantyaÏ 10160213 tÀs tÀ vraja-priya-kathÀÏ kathayantya Àsan 10160214 kÃÍÉÀnane 'rpita-dÃÌo mÃtaka-pratÁkÀÏ 10160221 kÃÍÉa-prÀÉÀn nirviÌato | nandÀdÁn vÁkÍya taÎ hradam 10160223 pratyaÍedhat sa bhagavÀn | rÀmaÏ kÃÍÉÀnubhÀva-vit 10160231 ittham sva-gokulam ananya-gatiÎ nirÁkÍya 10160232 sa-strÁ-kumÀram ati-duÏkhitam Àtma-hetoÏ 10160233 ÀjÈÀya martya-padavÁm anuvartamÀnaÏ 10160234 sthitvÀ muhÂrtam udatiÍÊhad uraÇga-bandhÀt 10160241 tat-prathyamÀna-vapuÍÀ vyathitÀtma-bhogas 10160242 tyaktvonnamayya kupitaÏ sva-phaÉÀn bhujaÇgaÏ 10160243 tasthau ÌvasaÈ chvasana-randhra-viÍÀmbarÁÍa- 10160244 stabdhekÍaÉolmuka-mukho harim ÁkÍamÀÉaÏ 10160251 taÎ jihvayÀ dvi-ÌikhayÀ parilelihÀnaÎ 10160252 dve sÃkvaÉÁ hy ati-karÀla-viÍÀgni-dÃÍÊim 10160253 krÁËann amuÎ parisasÀra yathÀ khagendro 10160254 babhrÀma so 'py avasaraÎ prasamÁkÍamÀÉaÏ 10160261 evaÎ paribhrama-hataujasam unnatÀÎsam 10160262 Ànamya tat-pÃthu-ÌiraÏsv adhirÂËha ÀdyaÏ 10160263 tan-mÂrdha-ratna-nikara-sparÌÀti-tÀmra- 10160264 pÀdÀmbujo 'khila-kalÀdi-gurur nanarta 10160271 taÎ nartum udyatam avekÍya tadÀ tadÁya- 10160272 gandharva-siddha-muni-cÀraÉa-deva-vadhvaÏ 10160273 prÁtyÀ mÃdaÇga-paÉavÀnaka-vÀdya-gÁta- 10160274 puÍpopahÀra-nutibhiÏ sahasopaseduÏ 10160281 yad yac chiro na namate 'Çga Ìataika-ÌÁrÍÉas 10160282 tat tan mamarda khara-daÉËa-dharo 'Çghri-pÀtaiÏ 10160283 kÍÁÉÀyuÍo bhramata ulbaÉam Àsyato 'sÃÇ 10160284 nasto vaman parama-kaÌmalam Àpa nÀgaÏ 10160291 tasyÀkÍibhir garalam udvamataÏ ÌiraÏsu 10160292 yad yat samunnamati niÏÌvasato ruÍoccaiÏ 10160293 nÃtyan padÀnunamayan damayÀÎ babhÂva 10160294 puÍpaiÏ prapÂjita iveha pumÀn purÀÉaÏ 10160301 tac-citra-tÀÉËava-virugna-phaÉÀ-sahasro 10160302 raktaÎ mukhair uru vaman nÃpa bhagna-gÀtraÏ 10160303 smÃtvÀ carÀcara-guruÎ puruÍaÎ purÀÉaÎ 10160304 nÀrÀyaÉaÎ tam araÉaÎ manasÀ jagÀma 10160311 kÃÍÉasya garbha-jagato 'ti-bharÀvasannaÎ 10160312 pÀrÍÉi-prahÀra-parirugna-phaÉÀtapatram 10160313 dÃÍÊvÀhim Àdyam upasedur amuÍya patnya 10160314 ÀrtÀÏ Ìlathad-vasana-bhÂÍaÉa-keÌa-bandhÀÏ 10160321 tÀs taÎ su-vigna-manaso 'tha puraskÃtÀrbhÀÏ 10160322 kÀyaÎ nidhÀya bhuvi bhÂta-patiÎ praÉemuÏ 10160323 sÀdhvyaÏ kÃtÀÈjali-puÊÀÏ Ìamalasya bhartur 10160324 mokÍepsavaÏ ÌaraÉa-daÎ ÌaraÉaÎ prapannÀÏ 10160330 nÀga-patnya ÂcuÏ 10160331 nyÀyyo hi daÉËaÏ kÃta-kilbiÍe 'smiÎs 10160332 tavÀvatÀraÏ khala-nigrahÀya 10160333 ripoÏ sutÀnÀm api tulya-dÃÍÊir 10160334 dhatse damaÎ phalam evÀnuÌaÎsan 10160341 anugraho 'yaÎ bhavataÏ kÃto hi no | daÉËo 'satÀÎ te khalu kalmaÍÀpahaÏ 10160343 yad dandaÌÂkatvam amuÍya dehinaÏ | krodho 'pi te 'nugraha eva sammataÏ 10160351 tapaÏ sutaptaÎ kim anena pÂrvaÎ | nirasta-mÀnena ca mÀna-dena 10160353 dharmo 'tha vÀ sarva-janÀnukampayÀ | yato bhavÀÎs tuÍyati sarva-jÁvaÏ 10160361 kasyÀnubhÀvo 'sya na deva vidmahe | tavÀÇghri-reÉu-sparaÌÀdhikÀraÏ 10160363 yad-vÀÈchayÀ ÌrÁr lalanÀcarat tapo | vihÀya kÀmÀn su-ciraÎ dhÃta-vratÀ 10160371 na nÀka-pÃÍÊhaÎ na ca sÀrva-bhaumaÎ 10160372 na pÀrameÍÊhyaÎ na rasÀdhipatyam 10160373 na yoga-siddhÁr apunar-bhavaÎ vÀ 10160374 vÀÈchanti yat-pÀda-rajaÏ-prapannÀÏ 10160381 tad eÍa nÀthÀpa durÀpam anyais | tamo-janiÏ krodha-vaÌo 'py ahÁÌaÏ 10160383 saÎsÀra-cakre bhramataÏ ÌarÁriÉo | yad-icchataÏ syÀd vibhavaÏ samakÍaÏ 10160391 namas tubhyaÎ bhagavate | puruÍÀya mahÀtmane 10160393 bhÂtÀvÀsÀya bhÂtÀya | parÀya paramÀtmane 10160401 jÈÀna-vijÈÀna-nÁdhaye | brahmaÉe 'nanta-Ìaktaye 10160403 aguÉÀyÀvikÀrÀya | namas te prÀkÃtÀya ca 10160411 kÀlÀya kÀla-nÀbhÀya | kÀlÀvayava-sÀkÍiÉe 10160413 viÌvÀya tad-upadraÍÊre | tat-kartre viÌva-hetave 10160421 bhÂta-mÀtrendriya-prÀÉa- | mano-buddhy-ÀÌayÀtmane 10160423 tri-guÉenÀbhimÀnena | gÂËha-svÀtmÀnubhÂtaye 10160431 namo 'nantÀya sÂkÍmÀya | kÂÊa-sthÀya vipaÌcite 10160433 nÀnÀ-vÀdÀnurodhÀya | vÀcya-vÀcaka-Ìaktaye 10160441 namaÏ pramÀÉa-mÂlÀya | kavaye ÌÀstra-yonaye 10160443 pravÃttÀya nivÃttÀya | nigamÀya namo namaÏ 10160451 namaÏ kÃÍÉÀya rÀmÀya | vasudeva-sutÀya ca 10160453 pradyumnÀyÀniruddhÀya | sÀtvatÀÎ pataye namaÏ 10160461 namo guÉa-pradÁpÀya | guÉÀtma-cchÀdanÀya ca 10160463 guÉa-vÃtty-upalakÍyÀya | guÉa-draÍÊre sva-saÎvide 10160471 avyÀkÃta-vihÀrÀya | sarva-vyÀkÃta-siddhaye 10160473 hÃÍÁkeÌa namas te 'stu | munaye mauna-ÌÁline 10160481 parÀvara-gati-jÈÀya | sarvÀdhyakÍÀya te namaÏ 10160483 aviÌvÀya ca viÌvÀya | tad-draÍÊre 'sya ca hetave 10160491 tvaÎ hy asya janma-sthiti-saÎyamÀn vibho 10160492 guÉair anÁho 'kÃta-kÀla-Ìakti-dhÃk 10160493 tat-tat-svabhÀvÀn pratibodhayan sataÏ 10160494 samÁkÍayÀmogha-vihÀra Áhase 10160501 tasyaiva te 'mÂs tanavas tri-lokyÀÎ 10160502 ÌÀntÀ aÌÀntÀ uta mÂËha-yonayaÏ 10160503 ÌÀntÀÏ priyÀs te hy adhunÀvituÎ satÀÎ 10160504 sthÀtuÌ ca te dharma-parÁpsayehataÏ 10160511 aparÀdhaÏ sakÃd bhartrÀ | soËhavyaÏ sva-prajÀ-kÃtaÏ 10160513 kÍantum arhasi ÌÀntÀtman | mÂËhasya tvÀm ajÀnataÏ 10160521 anugÃhÉÁÍva bhagavan | prÀÉÀÎs tyajati pannagaÏ 10160523 strÁÉÀÎ naÏ sÀdhu-ÌocyÀnÀÎ | patiÏ prÀÉaÏ pradÁyatÀm 10160531 vidhehi te kiÇkarÁÉÀm | anuÍÊheyaÎ tavÀjÈayÀ 10160533 yac-chraddhayÀnutiÍÊhan vai | mucyate sarvato bhayÀt 10160540 ÌrÁ-Ìuka uvÀca 10160541 itthaÎ sa nÀga-patnÁbhir | bhagavÀn samabhiÍÊutaÏ 10160543 mÂrcchitaÎ bhagna-ÌirasaÎ | visasarjÀÇghri-kuÊÊanaiÏ 10160551 pratilabdhendriya-prÀÉaÏ | kÀliyaÏ Ìanakair harim 10160553 kÃcchrÀt samucchvasan dÁnaÏ | kÃÍÉaÎ prÀha kÃtÀÈjaliÏ 10160560 kÀliya uvÀca 10160561 vayaÎ khalÀÏ sahotpattyÀ | tamasÀ dÁrgha-manyavaÏ 10160563 svabhÀvo dustyajo nÀtha | lokÀnÀÎ yad asad-grahaÏ 10160571 tvayÀ sÃÍÊam idaÎ viÌvaÎ | dhÀtar guÉa-visarjanam 10160573 nÀnÀ-svabhÀva-vÁryaujo- | yoni-bÁjÀÌayÀkÃti 10160581 vayaÎ ca tatra bhagavan | sarpÀ jÀty-uru-manyavaÏ 10160583 kathaÎ tyajÀmas tvan-mÀyÀÎ | dustyajÀÎ mohitÀÏ svayam 10160591 bhavÀn hi kÀraÉaÎ tatra | sarva-jÈo jagad-ÁÌvaraÏ 10160593 anugrahaÎ nigrahaÎ vÀ | manyase tad vidhehi naÏ 10160600 ÌrÁ-Ìuka uvÀca 10160601 ity ÀkarÉya vacaÏ prÀha | bhagavÀn kÀrya-mÀnuÍaÏ 10160603 nÀtra stheyaÎ tvayÀ sarpa | samudraÎ yÀhi mÀ ciram 10160605 sva-jÈÀty-apatya-dÀrÀËhyo | go-nÃbhir bhujyate nadÁ 10160611 ya etat saÎsmaren martyas | tubhyaÎ mad-anuÌÀsanam 10160613 kÁrtayann ubhayoÏ sandhyor | na yuÍmad bhayam ÀpnuyÀt 10160621 yo 'smin snÀtvÀ mad-ÀkrÁËe | devÀdÁÎs tarpayej jalaiÏ 10160623 upoÍya mÀÎ smarann arcet | sarva-pÀpaiÏ pramucyate 10160631 dvÁpaÎ ramaÉakaÎ hitvÀ | hradam etam upÀÌritaÏ 10160633 yad-bhayÀt sa suparÉas tvÀÎ | nÀdyÀn mat-pÀda-lÀÈchitam 10160640 ÌrÁ-ÃÍir uvÀca 10160641 mukto bhagavatÀ rÀjan | kÃÍÉenÀdbhuta-karmaÉÀ 10160643 taÎ pÂjayÀm Àsa mudÀ | nÀga-patnyaÌ ca sÀdaram 10160651 divyÀmbara-sraÇ-maÉibhiÏ | parÀrdhyair api bhÂÍaÉaiÏ 10160653 divya-gandhÀnulepaiÌ ca | mahatyotpala-mÀlayÀ 10160661 pÂjayitvÀ jagan-nÀthaÎ | prasÀdya garuËa-dhvajam 10160663 tataÏ prÁto 'bhyanujÈÀtaÏ | parikramyÀbhivandya tam 10160671 sa-kalatra-suhÃt-putro | dvÁpam abdher jagÀma ha 10160673 tadaiva sÀmÃta-jalÀ | yamunÀ nirviÍÀbhavat 10160677 anugrahÀd bhagavataÏ | krÁËÀ-mÀnuÍa-rÂpiÉaÏ 10170010 ÌrÁ-rÀjovÀca 10170011 nÀgÀlayaÎ ramaÉakaÎ | kathaÎ tatyÀja kÀliyaÏ 10170013 kÃtaÎ kiÎ vÀ suparÉasya | tenaikenÀsamaÈjasam 10170020 ÌrÁ-Ìuka uvÀca 10170021 upahÀryaiÏ sarpa-janair | mÀsi mÀsÁha yo baliÏ 10170023 vÀnaspatyo mahÀ-bÀho | nÀgÀnÀÎ prÀÇ-nirÂpitaÏ 10170031 svaÎ svaÎ bhÀgaÎ prayacchanti | nÀgÀÏ parvaÉi parvaÉi 10170033 gopÁthÀyÀtmanaÏ sarve | suparÉÀya mahÀtmane 10170041 viÍa-vÁrya-madÀviÍÊaÏ | kÀdraveyas tu kÀliyaÏ 10170043 kadarthÁ-kÃtya garuËaÎ | svayaÎ taÎ bubhuje balim 10170051 tac chrutvÀ kupito rÀjan | bhagavÀn bhagavat-priyaÏ 10170053 vijighÀÎsur mahÀ-vegaÏ | kÀliyaÎ samapÀdravat 10170061 tam ÀpatantaÎ tarasÀ viÍÀyudhaÏ | pratyabhyayÀd utthita-naika-mastakaÏ 10170063 dadbhiÏ suparÉaÎ vyadaÌad dad-ÀyudhaÏ | karÀla-jihrocchvasitogra-locanaÏ 10170071 taÎ tÀrkÍya-putraÏ sa nirasya manyumÀn 10170072 pracaÉËa-vego madhusÂdanÀsanaÏ 10170073 pakÍeÉa savyena hiraÉya-rociÍÀ 10170074 jaghÀna kadru-sutam ugra-vikramaÏ 10170081 suparÉa-pakÍÀbhihataÏ | kÀliyo 'tÁva vihvalaÏ 10170083 hradaÎ viveÌa kÀlindyÀs | tad-agamyaÎ durÀsadam 10170091 tatraikadÀ jala-caraÎ | garuËo bhakÍyam Ápsitam 10170093 nivÀritaÏ saubhariÉÀ | prasahya kÍudhito 'harat 10170101 mÁnÀn su-duÏkhitÀn dÃÍÊvÀ | dÁnÀn mÁna-patau hate 10170103 kÃpayÀ saubhariÏ prÀha | tatratya-kÍemam Àcaran 10170111 atra praviÌya garuËo | yadi matsyÀn sa khÀdati 10170113 sadyaÏ prÀÉair viyujyeta | satyam etad bravÁmy aham 10170121 tat kÀliyaÏ paraÎ veda | nÀnyaÏ kaÌcana lelihaÏ 10170123 avÀtsÁd garuËÀd bhÁtaÏ | kÃÍÉena ca vivÀsitaÏ 10170131 kÃÍÉaÎ hradÀd viniÍkrÀntaÎ | divya-srag-gandha-vÀsasam 10170133 mahÀ-maÉi-gaÉÀkÁrÉaÎ | jÀmbÂnada-pariÍkÃtam 10170141 upalabhyotthitÀÏ sarve | labdha-prÀÉÀ ivÀsavaÏ 10170143 pramoda-nibhÃtÀtmÀno | gopÀÏ prÁtyÀbhirebhire 10170151 yaÌodÀ rohiÉÁ nando | gopyo gopÀÌ ca kaurava 10170153 kÃÍÉaÎ sametya labdhehÀ | Àsan ÌuÍkÀ nagÀ api 10170161 rÀmaÌ cÀcyutam ÀliÇgya | jahÀsÀsyÀnubhÀva-vit 10170163 premÉÀ tam aÇkam Àropya | punaÏ punar udaikÍata 10170165 gÀvo vÃÍÀ vatsataryo | lebhire paramÀÎ mudam 10170171 nandaÎ viprÀÏ samÀgatya | guravaÏ sa-kalatrakÀÏ 10170173 Âcus te kÀliya-grasto | diÍÊyÀ muktas tavÀtmajaÏ 10170181 dehi dÀnaÎ dvi-jÀtÁnÀÎ | kÃÍÉa-nirmukti-hetave 10170183 nandaÏ prÁta-manÀ rÀjan | gÀÏ suvarÉaÎ tadÀdiÌat 10170191 yaÌodÀpi mahÀ-bhÀgÀ | naÍÊa-labdha-prajÀ satÁ 10170193 pariÍvajyÀÇkam Àropya | mumocÀÌru-kalÀÎ muhuÏ 10170201 tÀÎ rÀtriÎ tatra rÀjendra | kÍut-tÃËbhyÀÎ Ìrama-karÍitÀÏ 10170203 ÂÍur vrayaukaso gÀvaÏ | kÀlindyÀ upakÂlataÏ 10170211 tadÀ Ìuci-vanodbhÂto | dÀvÀgniÏ sarvato vrajam 10170213 suptaÎ niÌÁtha ÀvÃtya | pradagdhum upacakrame 10170221 tata utthÀya sambhrÀntÀ | dahyamÀnÀ vrajaukasaÏ 10170223 kÃÍÉaÎ yayus te ÌaraÉaÎ | mÀyÀ-manujam ÁÌvaram 10170231 kÃÍÉa kÃÍÉa mahÀ-bhaga | he rÀmÀmita-vikrama 10170233 eÍa ghoratamo vahnis | tÀvakÀn grasate hi naÏ 10170241 su-dustarÀn naÏ svÀn pÀhi | kÀlÀgneÏ suhÃdaÏ prabho 10170243 na Ìaknumas tvac-caraÉaÎ | santyaktum akuto-bhayam 10170251 itthaÎ sva-jana-vaiklavyaÎ | nirÁkÍya jagad-ÁÌvaraÏ 10170253 tam agnim apibat tÁvram | ananto 'nanta-Ìakti-dhÃk 10180010 ÌrÁ-Ìuka uvÀca 10180011 atha kÃÍÉaÏ parivÃto | jÈÀtibhir muditÀtmabhiÏ 10180013 anugÁyamÀno nyaviÌad | vrajaÎ gokula-maÉËitam 10180021 vraje vikrÁËator evaÎ | gopÀla-cchadma-mÀyayÀ 10180023 grÁÍmo nÀmartur abhavan | nÀti-preyÀÈ charÁriÉÀm 10180031 sa ca vÃndÀvana-guÉair | vasanta iva lakÍitaÏ 10180033 yatrÀste bhagavÀn sÀkÍÀd | rÀmeÉa saha keÌavaÏ 10180041 yatra nirjhara-nirhrÀda- | nivÃtta-svana-jhillikam 10180043 ÌaÌvat tac-chÁkararjÁÍa- | druma-maÉËala-maÉËitam 10180051 sarit-saraÏ-prasravaÉormi-vÀyunÀ | kahlÀra-kaÈjotpala-reÉu-hÀriÉÀ 10180053 na vidyate yatra vanaukasÀÎ davo | nidÀgha-vahny-arka-bhavo 'ti-ÌÀdvale 10180061 agÀdha-toya-hradinÁ-taÊormibhir | dravat-purÁÍyÀÏ pulinaiÏ samantataÏ 10180063 na yatra caÉËÀÎÌu-karÀ viÍolbaÉÀ | bhuvo rasaÎ ÌÀdvalitaÎ ca gÃhÉate 10180071 vanaÎ kusumitaÎ ÌrÁman | nadac-citra-mÃga-dvijam 10180073 gÀyan mayÂra-bhramaraÎ | kÂjat-kokila-sÀrasam 10180081 krÁËiÍyamÀÉas tat krÍÉo | bhagavÀn bala-saÎyutaÏ 10180083 veÉuÎ viraÉayan gopair | go-dhanaiÏ saÎvÃto 'viÌat 10180091 pravÀla-barha-stabaka- | srag-dhÀtu-kÃta-bhÂÍaÉÀÏ 10180093 rÀma-kÃÍÉÀdayo gopÀ | nanÃtur yuyudhur jaguÏ 10180101 kÃÍÉasya nÃtyataÏ kecij | jaguÏ kecid avÀdayan 10180103 veÉu-pÀÉitalaiÏ ÌÃÇgaiÏ | praÌaÌaÎsur athÀpare 10180111 gopa-jÀti-praticchannÀ | devÀ gopÀla-rÂpiÉau 10180113 ÁËire kÃÍÉa-rÀmau ca | naÊÀ iva naÊaÎ nÃpa 10180121 bhramaÉair laÇghanaiÏ kÍepair | ÀsphoÊana-vikarÍaÉaiÏ 10180123 cikrÁËatur niyuddhena | kÀka-pakÍa-dharau kvacit 10180131 kvacin nÃtyatsu cÀnyeÍu | gÀyakau vÀdakau svayam 10180133 ÌaÌaÎsatur mahÀ-rÀja | sÀdhu sÀdhv iti vÀdinau 10180141 kvacid bilvaiÏ kvacit kumbhaiÏ | kvacÀmalaka-muÍÊibhiÏ 10180143 aspÃÌya-netra-bandhÀdyaiÏ | kvacin mÃga-khagehayÀ 10180151 kvacic ca dardura-plÀvair | vividhair upahÀsakaiÏ 10180153 kadÀcit syandolikayÀ | karhicin nÃpa-ceÍÊayÀ 10180161 evaÎ tau loka-siddhÀbhiÏ | krÁËÀbhiÌ ceratur vane 10180163 nady-adri-droÉi-kuÈjeÍu | kÀnaneÍu saraÏsu ca 10180171 paÌÂÎÌ cÀrayator gopais | tad-vane rÀma-kÃÍÉayoÏ 10180173 gopa-rÂpÁ pralambo 'gÀd | asuras taj-jihÁrÍayÀ 10180181 taÎ vidvÀn api dÀÌÀrho | bhagavÀn sarva-darÌanaÏ 10180183 anvamodata tat-sakhyaÎ | vadhaÎ tasya vicintayan 10180191 tatropÀhÂya gopÀlÀn | kÃÍÉaÏ prÀha vihÀra-vit 10180193 he gopÀ vihariÍyÀmo | dvandvÁ-bhÂya yathÀ-yatham 10180201 tatra cakruÏ parivÃËhau | gopÀ rÀma-janÀrdanau 10180203 kÃÍÉa-saÇghaÊÊinaÏ kecid | Àsan rÀmasya cÀpare 10180211 Àcerur vividhÀÏ krÁËÀ | vÀhya-vÀhaka-lakÍaÉÀÏ 10180213 yatrÀrohanti jetÀro | vahanti ca parÀjitÀÏ 10180221 vahanto vÀhyamÀnÀÌ ca | cÀrayantaÌ ca go-dhanam 10180223 bhÀÉËÁrakaÎ nÀma vaÊaÎ | jagmuÏ kÃÍÉa-purogamÀÏ 10180231 rÀma-saÇghaÊÊino yarhi | ÌrÁdÀma-vÃÍabhÀdayaÏ 10180233 krÁËÀyÀÎ jayinas tÀÎs tÀn | ÂhuÏ kÃÍÉÀdayo nÃpa 10180241 uvÀha kÃÍÉo bhagavÀn | ÌrÁdÀmÀnaÎ parÀjitaÏ 10180243 vÃÍabhaÎ bhadrasenas tu | pralambo rohiÉÁ-sutam 10180251 aviÍahyaÎ manyamÀnaÏ | kÃÍÉaÎ dÀnava-puÇgavaÏ 10180253 vahan drutataraÎ prÀgÀd | avarohaÉataÏ param 10180261 tam udvahan dharaÉi-dharendra-gauravaÎ 10180262 mahÀsuro vigata-rayo nijaÎ vapuÏ 10180263 sa ÀsthitaÏ puraÊa-paricchado babhau 10180264 taËid-dyumÀn uËupati-vÀË ivÀmbudaÏ 10180271 nirÁkÍya tad-vapur alam ambare carat 10180272 pradÁpta-dÃg bhru-kuÊi-taÊogra-daÎÍÊrakam 10180273 jvalac-chikhaÎ kaÊaka-kirÁÊa-kuÉËala- 10180274 tviÍÀdbhutaÎ haladhara ÁÍad atrasat 10180281 athÀgata-smÃtir abhayo ripuÎ balo | vihÀya sÀrtham iva harantam ÀtmanaÏ 10180283 ruÍÀhanac chirasi dÃËhena muÍÊinÀ | surÀdhipo girim iva vajra-raÎhasÀ 10180291 sa ÀhataÏ sapadi viÌÁrÉa-mastako | mukhÀd vaman rudhiram apasmÃto 'suraÏ 10180293 mahÀ-ravaÎ vyasur apatat samÁrayan | girir yathÀ maghavata ÀyudhÀhataÏ 10180301 dÃÍÊvÀ pralambaÎ nihataÎ | balena bala-ÌÀlinÀ 10180303 gopÀÏ su-vismitÀ Àsan | sÀdhu sÀdhv iti vÀdinaÏ 10180311 ÀÌiÍo 'bhigÃÉantas taÎ | praÌaÌaÎsus tad-arhaÉam 10180313 pretyÀgatam ivÀliÇgya | prema-vihvala-cetasaÏ 10180321 pÀpe pralambe nihate | devÀÏ parama-nirvÃtÀÏ 10180323 abhyavarÍan balaÎ mÀlyaiÏ | ÌaÌaÎsuÏ sÀdhu sÀdhv iti 10190010 ÌrÁ-Ìuka uvÀca 10190011 krÁËÀsakteÍu gopeÍu | tad-gÀvo dÂra-cÀriÉÁÏ 10190013 svairaÎ carantyo viviÌus | tÃÉa-lobhena gahvaram 10190021 ajÀ gÀvo mahiÍyaÌ ca | nirviÌantyo vanÀd vanam 10190023 ÁÍÁkÀÊavÁÎ nirviviÌuÏ | krandantyo dÀva-tarÍitÀÏ 10190031 te 'paÌyantaÏ paÌÂn gopÀÏ | kÃÍÉa-rÀmÀdayas tadÀ 10190033 jÀtÀnutÀpÀ na vidur | vicinvanto gavÀÎ gatim 10190041 tÃÉais tat-khura-dac-chinnair | goÍ-padair aÇkitair gavÀm 10190043 mÀrgam anvagaman sarve | naÍÊÀjÁvyÀ vicetasaÏ 10190051 muÈjÀÊavyÀÎ bhraÍÊa-mÀrgaÎ | krandamÀnaÎ sva-godhanam 10190053 samprÀpya tÃÍitÀÏ ÌrÀntÀs | tatas te sannyavartayan 10190061 tÀ ÀhÂtÀ bhagavatÀ | megha-gambhÁrayÀ girÀ 10190063 sva-nÀmnÀÎ ninadaÎ ÌrutvÀ | pratineduÏ praharÍitÀÏ 10190071 tataÏ samantÀd dava-dhÂmaketur | yadÃcchayÀbhÂt kÍaya-kÃd vanaukasÀm 10190073 samÁritaÏ sÀrathinolbaÉolmukair | vilelihÀnaÏ sthira-jaÇgamÀn mahÀn 10190081 tam ÀpatantaÎ parito davÀgniÎ | gopÀÌ ca gÀvaÏ prasamÁkÍya bhÁtÀÏ 10190083 ÂcuÌ ca kÃÍÉaÎ sa-balaÎ prapannÀ | yathÀ hariÎ mÃtyu-bhayÀrditÀ janÀÏ 10190091 kÃÍÉa kÃÍÉa mahÀ-vÁra | he rÀmÀmogha vikrama 10190093 dÀvÀgninÀ dahyamÀnÀn | prapannÀÎs trÀtum arhathaÏ 10190101 nÂnaÎ tvad-bÀndhavÀÏ kÃÍÉa | na cÀrhanty avasÀditum 10190103 vayaÎ hi sarva-dharma-jÈa | tvan-nÀthÀs tvat-parÀyaÉÀÏ 10190110 ÌrÁ-Ìuka uvÀca 10190111 vaco niÌamya kÃpaÉaÎ | bandhÂnÀÎ bhagavÀn hariÏ 10190113 nimÁlayata mÀ bhaiÍÊa | locanÀnÁty abhÀÍata 10190121 tatheti mÁlitÀkÍeÍu | bhagavÀn agnim ulbaÉam 10190123 pÁtvÀ mukhena tÀn kÃcchrÀd | yogÀdhÁÌo vyamocayat 10190131 tataÌ ca te 'kÍÁÉy unmÁlya | punar bhÀÉËÁram ÀpitÀÏ 10190133 niÌamya vismitÀ Àsann | ÀtmÀnaÎ gÀÌ ca mocitÀÏ 10190141 kÃÍÉasya yoga-vÁryaÎ tad | yoga-mÀyÀnubhÀvitam 10190143 dÀvÀgner ÀtmanaÏ kÍemaÎ | vÁkÍya te menire 'maram 10190151 gÀÏ sannivartya sÀyÀhne | saha-rÀmo janÀrdanaÏ 10190153 veÉuÎ viraÉayan goÍÊham | agÀd gopair abhiÍÊutaÏ 10190161 gopÁnÀÎ paramÀnanda | ÀsÁd govinda-darÌane 10190163 kÍaÉaÎ yuga-Ìatam iva | yÀsÀÎ yena vinÀbhavat 10200010 ÌrÁ-Ìuka uvÀca 10200011 tayos tad adbhutaÎ karma | dÀvÀgner mokÍam ÀtmanaÏ 10200013 gopÀÏ strÁbhyaÏ samÀcakhyuÏ | pralamba-vadham eva ca 10200021 gopa-vÃddhÀÌ ca gopyaÌ ca | tad upÀkarÉya vismitÀÏ 10200023 menire deva-pravarau | kÃÍÉa-rÀmau vrajaÎ gatau 10200031 tataÏ prÀvartata prÀvÃÊ | sarva-sattva-samudbhavÀ 10200033 vidyotamÀna-paridhir | visphÂrjita-nabhas-talÀ 10200041 sÀndra-nÁlÀmbudair vyoma | sa-vidyut-stanayitnubhiÏ 10200043 aspaÍÊa-jyotir ÀcchannaÎ | brahmeva sa-guÉaÎ babhau 10200051 aÍÊau mÀsÀn nipÁtaÎ yad | bhÂmyÀÌ coda-mayaÎ vasu 10200053 sva-gobhir moktum Àrebhe | parjanyaÏ kÀla Àgate 10200061 taËidvanto mahÀ-meghÀÌ | caÉËa -Ìvasana -vepitÀÏ 10200063 prÁÉanaÎ jÁvanaÎ hy asya | mumucuÏ karuÉÀ iva 10200071 tapaÏ-kÃÌÀ deva-mÁËhÀ | ÀsÁd varÍÁyasÁ mahÁ 10200073 yathaiva kÀmya-tapasas | tanuÏ samprÀpya tat-phalam 10200081 niÌÀ-mukheÍu khadyotÀs | tamasÀ bhÀnti na grahÀÏ 10200083 yathÀ pÀpena pÀÍaÉËÀ | na hi vedÀÏ kalau yuge 10200091 ÌrutvÀ parjanya-ninadaÎ | maÉËukÀÏ sasÃjur giraÏ 10200093 tÂÍÉÁÎ ÌayÀnÀÏ prÀg yadvad | brÀhmaÉÀ niyamÀtyaye 10200101 Àsann utpatha-gÀminyaÏ | kÍudra-nadyo 'nuÌuÍyatÁÏ 10200103 puÎso yathÀsvatantrasya | deha-draviÉa -sampadaÏ 10200111 haritÀ haribhiÏ ÌaÍpair | indragopaiÌ ca lohitÀ 10200113 ucchilÁndhra-kÃta-cchÀyÀ | nÃÉÀÎ ÌrÁr iva bhÂr abhÂt 10200121 kÍetrÀÉi ÌaÍya-sampadbhiÏ | karÍakÀÉÀÎ mudaÎ daduÏ 10200123 mÀninÀm anutÀpaÎ vai | daivÀdhÁnam ajÀnatÀm 10200131 jala-sthalaukasaÏ sarve | nava-vÀri-niÍevayÀ 10200133 abibhran ruciraÎ rÂpaÎ | yathÀ hari-niÍevayÀ 10200141 saridbhiÏ saÇgataÏ sindhuÌ | cukÍobha ÌvasanormimÀn 10200143 apakva-yoginaÌ cittaÎ | kÀmÀktaÎ guÉa-yug yathÀ 10200151 girayo varÍa-dhÀrÀbhir | hanyamÀnÀ na vivyathuÏ 10200153 abhibhÂyamÀnÀ vyasanair | yathÀdhokÍaja-cetasaÏ 10200161 mÀrgÀ babhÂvuÏ sandigdhÀs | tÃÉaiÌ channÀ hy asaÎskÃtÀÏ 10200163 nÀbhyasyamÀnÀÏ Ìrutayo | dvijaiÏ kÀlena cÀhatÀÏ 10200171 loka-bandhuÍu megheÍu | vidyutaÌ cala-sauhÃdÀÏ 10200173 sthairyaÎ na cakruÏ kÀminyaÏ | puruÍeÍu guÉiÍv iva 10200181 dhanur viyati mÀhendraÎ | nirguÉaÎ ca guÉiny abhÀt 10200183 vyakte guÉa-vyatikare | 'guÉavÀn puruÍo yathÀ 10200191 na rarÀjoËupaÌ channaÏ | sva-jyotsnÀ-rÀjitair ghanaiÏ 10200193 ahaÎ-matyÀ bhÀsitayÀ | sva-bhÀsÀ puruÍo yathÀ 10200201 meghÀgamotsavÀ hÃÍÊÀÏ | pratyanandaÈ chikhaÉËinaÏ 10200203 gÃheÍu tapta-nirviÉÉÀ | yathÀcyuta-janÀgame 10200211 pÁtvÀpaÏ pÀdapÀÏ padbhir | Àsan nÀnÀtma-mÂrtayaÏ 10200213 prÀk kÍÀmÀs tapasÀ ÌrÀntÀ | yathÀ kÀmÀnusevayÀ 10200221 saraÏsv aÌÀnta-rodhaÏsu | nyÂÍur aÇgÀpi sÀrasÀÏ 10200223 gÃheÍv aÌÀnta-kÃtyeÍu | grÀmyÀ iva durÀÌayÀÏ 10200231 jalaughair nirabhidyanta | setavo varÍatÁÌvare 10200233 pÀÍaÉËinÀm asad-vÀdair | veda-mÀrgÀÏ kalau yathÀ 10200241 vyamuÈcan vÀyubhir nunnÀ | bhÂtebhyaÌ cÀmÃtaÎ ghanÀÏ 10200243 yathÀÌiÍo viÌ-patayaÏ | kÀle kÀle dvijeritÀÏ 10200251 evaÎ vanaÎ tad varÍiÍÊhaÎ | pakva-kharjura-jambumat 10200253 go-gopÀlair vÃto rantuÎ | sa-balaÏ prÀviÌad dhariÏ 10200261 dhenavo manda-gÀminya | Âdho-bhÀreÉa bhÂyasÀ 10200263 yayur bhagavatÀhÂtÀ | drutaÎ prÁtyÀ snuta-stanÀÏ 10200271 vanaukasaÏ pramuditÀ | vana-rÀjÁr madhu-cyutaÏ 10200273 jala-dhÀrÀ girer nÀdÀd | ÀsannÀ dadÃÌe guhÀÏ 10200281 kvacid vanaspati-kroËe | guhÀyÀÎ cÀbhivarÍati 10200283 nirviÌya bhagavÀn reme | kanda-mÂla-phalÀÌanaÏ 10200291 dadhy-odanaÎ samÀnÁtaÎ | ÌilÀyÀÎ salilÀntike 10200293 sambhojanÁyair bubhuje | gopaiÏ saÇkarÍaÉÀnvitaÏ 10200301 ÌÀdvalopari saÎviÌya | carvato mÁlitekÍaÉÀn 10200303 tÃptÀn vÃÍÀn vatsatarÀn | gÀÌ ca svodho-bhara-ÌramÀÏ 10200311 prÀvÃÊ-ÌriyaÎ ca tÀÎ vÁkÍya | sarva-kÀla-sukhÀvahÀm 10200313 bhagavÀn pÂjayÀÎ cakre | Àtma-Ìakty-upabÃÎhitÀm 10200321 evaÎ nivasatos tasmin | rÀma-keÌavayor vraje 10200323 Ìarat samabhavad vyabhrÀ | svacchÀmbv-aparuÍÀnilÀ 10200331 ÌaradÀ nÁrajotpattyÀ | nÁrÀÉi prakÃtiÎ yayuÏ 10200333 bhraÍÊÀnÀm iva cetÀÎsi | punar yoga-niÍevayÀ 10200341 vyomno 'bbhraÎ bhÂta-ÌÀbalyaÎ | bhuvaÏ paÇkam apÀÎ malam 10200343 Ìaraj jahÀrÀÌramiÉÀÎ | kÃÍÉe bhaktir yathÀÌubham 10200351 sarva-svaÎ jaladÀ hitvÀ | virejuÏ Ìubhra-varcasaÏ 10200353 yathÀ tyaktaiÍaÉÀÏ ÌÀntÀ | munayo mukta-kilbiÍÀÏ 10200361 girayo mumucus toyaÎ | kvacin na mumucuÏ Ìivam 10200363 yathÀ jÈÀnÀmÃtaÎ kÀle | jÈÀnino dadate na vÀ 10200371 naivÀvidan kÍÁyamÀÉaÎ | jalaÎ gÀdha-jale-carÀÏ 10200373 yathÀyur anv-ahaÎ kÍayyaÎ | narÀ mÂËhÀÏ kuÊumbinaÏ 10200381 gÀdha-vÀri-carÀs tÀpam | avindaÈ charad-arka-jam 10200383 yathÀ daridraÏ kÃpaÉaÏ | kuÊumby avijitendriyaÏ 10200391 ÌanaiÏ Ìanair jahuÏ paÇkaÎ | sthalÀny ÀmaÎ ca vÁrudhaÏ 10200393 yathÀhaÎ-mamatÀÎ dhÁrÀÏ | ÌarÁrÀdiÍv anÀtmasu 10200401 niÌcalÀmbur abhÂt tÂÍÉÁÎ | samudraÏ Ìarad-Àgame 10200403 Àtmany uparate samyaÇ | munir vyuparatÀgamaÏ 10200411 kedÀrebhyas tv apo 'gÃhÉan | karÍakÀ dÃËha-setubhiÏ 10200413 yathÀ prÀÉaiÏ sravaj jÈÀnaÎ | tan-nirodhena yoginaÏ 10200421 Ìarad-arkÀÎÌu-jÀÎs tÀpÀn | bhÂtÀnÀm uËupo 'harat 10200423 dehÀbhimÀna-jaÎ bodho | mukundo vraja-yoÍitÀm 10200431 kham aÌobhata nirmeghaÎ | Ìarad-vimala-tÀrakam 10200433 sattva-yuktaÎ yathÀ cittaÎ | Ìabda-brahmÀrtha-darÌanam 10200441 akhaÉËa-maÉËalo vyomni | rarÀjoËu-gaÉaiÏ ÌaÌÁ 10200443 yathÀ yadu-patiÏ kÃÍÉo | vÃÍÉi-cakrÀvÃto bhuvi 10200451 ÀÌliÍya sama-ÌÁtoÍÉaÎ | prasÂna-vana-mÀrutam 10200453 janÀs tÀpaÎ jahur gopyo | na kÃÍÉa-hÃta-cetasaÏ 10200461 gÀvo mÃgÀÏ khagÀ nÀryaÏ | puÍpiÉyaÏ ÌaradÀbhavan 10200463 anvÁyamÀnÀÏ sva-vÃÍaiÏ | phalair ÁÌa-kriyÀ iva 10200471 udahÃÍyan vÀrijÀni | sÂryotthÀne kumud vinÀ 10200473 rÀjÈÀ tu nirbhayÀ lokÀ | yathÀ dasyÂn vinÀ nÃpa 10200481 pura-grÀmeÍv ÀgrayaÉair | indriyaiÌ ca mahotsavaiÏ 10200483 babhau bhÂÏ pakva-ÌaÍyÀËhyÀ | kalÀbhyÀÎ nitarÀÎ hareÏ 10200491 vaÉiÇ-muni-nÃpa-snÀtÀ | nirgamyÀrthÀn prapedire 10200493 varÍa-ruddhÀ yathÀ siddhÀÏ | sva-piÉËÀn kÀla Àgate 10210010 ÌrÁ-Ìuka uvÀca 10210011 itthaÎ Ìarat-svaccha-jalaÎ | padmÀkara-sugandhinÀ 10210013 nyaviÌad vÀyunÀ vÀtaÎ | sa -go-gopÀlako 'cyutaÏ 10210021 kusumita-vanarÀji-ÌuÍmi-bhÃÇga | dvija-kula-ghuÍÊa-saraÏ-sarin-mahÁdhram 10210023 madhupatir avagÀhya cÀrayan gÀÏ | saha-paÌu-pÀla-balaÌ cukÂja veÉum 10210031 tad vraja-striya ÀÌrutya | veÉu-gÁtaÎ smarodayam 10210033 kÀÌcit parokÍaÎ kÃÍÉasya | sva-sakhÁbhyo 'nvavarÉayan 10210041 tad varÉayitum ÀrabdhÀÏ | smarantyaÏ kÃÍÉa-ceÍÊitam 10210043 nÀÌakan smara-vegena | vikÍipta-manaso nÃpa 10210051 barhÀpÁËaÎ naÊa-vara-vapuÏ karÉayoÏ karÉikÀraÎ 10210052 bibhrad vÀsaÏ kanaka-kapiÌaÎ vaijayantÁÎ ca mÀlÀm 10210053 randhrÀn veÉor adhara-sudhayÀpÂrayan gopa-vÃndair 10210054 vÃndÀraÉyaÎ sva-pada-ramaÉaÎ prÀviÌad gÁta-kÁrtiÏ 10210061 iti veÉu-ravaÎ rÀjan | sarva-bhÂta-manoharam 10210063 ÌrutvÀ vraja-striyaÏ sarvÀ | varÉayantyo 'bhirebhire 10210070 ÌrÁ-gopya ÂcuÏ 10210071 akÍaÉvatÀÎ phalam idaÎ na paraÎ vidÀmaÏ 10210072 sakhyaÏ paÌÂn anaviveÌayator vayasyaiÏ 10210073 vaktraÎ vrajeÌa-sutayor anaveÉu-juÍÊaÎ 10210074 yair vÀ nipÁtam anurakta-kaÊÀkÍa-mokÍam 10210081 cÂta-pravÀla-barha-stabakotpalÀbja | mÀlÀnupÃkta-paridhÀna-vicitra-veÌau 10210083 madhye virejatur alaÎ paÌu-pÀla-goÍÊhyÀÎ | raÇge yathÀ naÊa-varau kvaca gÀyamÀnau 10210091 gopyaÏ kim Àcarad ayaÎ kuÌalaÎ sma veÉur 10210092 dÀmodarÀdhara-sudhÀm api gopikÀnÀm 10210093 bhuÇkte svayaÎ yad avaÌiÍÊa-rasaÎ hradinyo 10210094 hÃÍyat-tvaco 'Ìru mumucus taravo yathÀryaÏ 10210101 vÃndÀvanaÎ sakhi bhuvo vitanoti kÁÃtiÎ 10210102 yad devakÁ-suta-padÀmbuja-labdha-lakÍmi 10210103 govinda-veÉum anu matta-mayÂra-nÃtyaÎ 10210104 prekÍyÀdri-sÀnv-avaratÀnya-samasta-sattvam 10210111 dhanyÀÏ sma mÂËha-gatayo 'pi hariÉya etÀ 10210112 yÀ nanda-nandanam upÀtta-vicitra-veÌam 10210113 ÀkarÉya veÉu-raÉitaÎ saha-kÃÍÉa-sÀrÀÏ 10210114 pÂjÀÎ dadhur viracitÀÎ praÉayÀvalokaiÏ 10210121 kÃÍÉaÎ nirÁkÍya vanitotsava-rÂpa-ÌÁlaÎ 10210122 ÌrutvÀ ca tat-kvaÉita-veÉu-vivikta-gÁtam 10210123 devyo vimÀna-gatayaÏ smara-nunna-sÀrÀ 10210124 bhraÌyat-prasÂna-kabarÀ mumuhur vinÁvyaÏ 10210131 gÀvaÌ ca kÃÍÉa-mukha-nirgata-veÉu-gÁta 10210132 pÁyÂÍam uttabhita-karÉa-puÊaiÏ pibantyaÏ 10210133 ÌÀvÀÏ snuta-stana-payaÏ-kavalÀÏ sma tasthur 10210134 govindam Àtmani dÃÌÀÌru-kalÀÏ spÃÌantyaÏ 10210141 prÀyo batÀmba vihagÀ munayo vane 'smin 10210142 kÃÍÉekÍitaÎ tad-uditaÎ kala-veÉu-gÁtam 10210143 Àruhya ye druma-bhujÀn rucira-pravÀlÀn 10210144 ÌÃÉvanti mÁlita-dÃÌo vigatÀnya-vÀcaÏ 10210151 nadyas tadÀ tad upadhÀrya mukunda-gÁtam 10210152 Àvarta-lakÍita-manobhava-bhagna-vegÀÏ 10210153 ÀliÇgana-sthagitam Ârmi-bhujair murÀrer 10210154 gÃhÉanti pÀda-yugalaÎ kamalopahÀrÀÏ 10210161 dÃÍÊvÀtape vraja-paÌÂn saha rÀma-gopaiÏ 10210162 saÈcÀrayantam anu veÉum udÁrayantam 10210163 prema-pravÃddha uditaÏ kusumÀvalÁbhiÏ 10210164 sakhyur vyadhÀt sva-vapuÍÀmbuda Àtapatram 10210171 pÂrÉÀÏ pulindya urugÀya-padÀbja-rÀga 10210172 ÌrÁ-kuÇkumena dayitÀ-stana-maÉËitena 10210173 tad-darÌana-smara-rujas tÃÉa-rÂÍitena 10210174 limpantya Ànana-kuceÍu jahus tad-Àdhim 10210181 hantÀyam adrir abalÀ hari-dÀsa-varyo 10210182 yad rÀma-kÃÍÉa-caraÉa-sparaÌa-pramodaÏ 10210183 mÀnaÎ tanoti saha-go-gaÉayos tayor yat 10210184 pÀnÁya-sÂyavasa-kandara-kandamÂlaiÏ 10210191 gÀ gopakair anu-vanaÎ nayator udÀra 10210192 veÉu-svanaiÏ kala-padais tanu-bhÃtsu sakhyaÏ 10210193 aspandanaÎ gati-matÀÎ pulakas taruÉÀÎ 10210194 niryoga-pÀÌa-kÃta-lakÍaÉayor vicitram 10210201 evaÎ-vidhÀ bhagavato | yÀ vÃndÀvana-cÀriÉaÏ 10210203 varÉayantyo mitho gopyaÏ | krÁËÀs tan-mayatÀÎ yayuÏ 10220010 ÌrÁ-Ìuka uvÀca 10220011 hemante prathame mÀsi | nanda-vraja-kamÀrikÀÏ 10220013 cerur haviÍyaÎ bhuÈjÀnÀÏ | kÀtyÀyany-arcana-vratam 10220021 ÀplutyÀmbhasi kÀlindyÀ | jalÀnte codite 'ruÉe 10220023 kÃtvÀ pratikÃtiÎ devÁm | Ànarcur nÃpa saikatÁm 10220031 gandhair mÀlyaiÏ surabhibhir | balibhir dhÂpa-dÁpakaiÏ 10220033 uccÀvacaiÌ copahÀraiÏ | pravÀla-phala-taÉËulaiÏ 10220041 kÀtyÀyani mahÀ-mÀye | mahÀ-yoginy adhÁÌvari 10220043 nanda-gopa-sutaÎ devi | patiÎ me kuru te namaÏ 10220045 iti mantraÎ japantyas tÀÏ | pÂjÀÎ cakruÏ kamÀrikÀÏ 10220051 evaÎ mÀsaÎ vrataÎ ceruÏ | kumÀryaÏ kÃÍÉa-cetasaÏ 10220053 bhadrakÀlÁÎ samÀnarcur | bhÂyÀn nanda-sutaÏ patiÏ 10220061 ÂÍasy utthÀya gotraiÏ svair | anyonyÀbaddha-bÀhavaÏ 10220063 kÃÍÉam uccair jagur yÀntyaÏ | kÀlindyÀÎ snÀtum anvaham 10220071 nadyÀÏ kadÀcid Àgatya | tÁre nikÍipya pÂrva-vat 10220073 vÀsÀÎsi kÃÍÉaÎ gÀyantyo | vijahruÏ salile mudÀ 10220081 bhagavÀÎs tad abhipretya | kÃÍno yogeÌvareÌvaraÏ 10220083 vayasyair ÀvÃtas tatra | gatas tat-karma-siddhaye 10220091 tÀsÀÎ vÀsÀÎsy upÀdÀya | nÁpam Àruhya satvaraÏ 10220093 hasadbhiÏ prahasan bÀlaiÏ | parihÀsam uvÀca ha 10220101 atrÀgatyÀbalÀÏ kÀmaÎ | svaÎ svaÎ vÀsaÏ pragÃhyatÀm 10220103 satyaÎ bravÀÉi no narma | yad yÂyaÎ vrata-karÌitÀÏ 10220111 na mayodita-pÂrvaÎ vÀ | anÃtaÎ tad ime viduÏ 10220113 ekaikaÌaÏ pratÁcchadhvaÎ | sahaiveti su-madhyamÀÏ 10220121 tasya tat kÍvelitaÎ dÃÍÊvÀ | gopyaÏ prema-pariplutÀÏ 10220123 vrÁËitÀÏ prekÍya cÀnyonyaÎ | jÀta-hÀsÀ na niryayuÏ 10220131 evaÎ bruvati govinde | narmaÉÀkÍipta-cetasaÏ 10220133 À-kaÉÊha-magnÀÏ ÌÁtode | vepamÀnÀs tam abruvan 10220141 mÀnayaÎ bhoÏ kÃthÀs tvÀÎ tu | nanda-gopa-sutaÎ priyam 10220143 jÀnÁmo 'Çga vraja-ÌlÀghyaÎ | dehi vÀsÀÎsi vepitÀÏ 10220151 ÌyÀmasundara te dÀsyaÏ | karavÀma tavoditam 10220153 dehi vÀsÀÎsi dharma-jÈa | no ced rÀjÈe bruvÀma he 10220160 ÌrÁ-bhagavÀn uvÀca 10220161 bhavatyo yadi me dÀsyo | mayoktaÎ vÀ kariÍyatha 10220163 atrÀgatya sva-vÀsÀÎsi | pratÁcchata Ìuci-smitÀÏ 10220165 no cen nÀhaÎ pradÀsye kiÎ | kruddho rÀjÀ kariÍyati 10220171 tato jalÀÌayÀt sarvÀ | dÀrikÀÏ ÌÁta-vepitÀÏ 10220173 pÀÉibhyÀÎ yonim ÀcchÀdya | protteruÏ ÌÁta-karÌitÀÏ 10220181 bhagavÀn ÀhatÀ vÁkÍya | Ìuddha -bhÀva-prasÀditaÏ 10220183 skandhe nidhÀya vÀsÀÎsi | prÁtaÏ provÀca sa-smitam 10220191 yÂyaÎ vivastrÀ yad apo dhÃta-vratÀ | vyagÀhataitat tad u deva-helanam 10220193 baddhvÀÈjaliÎ mÂrdhny apanuttaye 'ÎhasaÏ | kÃtvÀ namo 'dho-vasanaÎ pragÃhyatÀm 10220201 ity acyutenÀbhihitaÎ vrajÀbalÀ | matvÀ vivastrÀplavanaÎ vrata-cyutim 10220203 tat-pÂrti-kÀmÀs tad-aÌeÍa-karmaÉÀÎ | sÀkÍÀt-kÃtaÎ nemur avadya-mÃg yataÏ 10220211 tÀs tathÀvanatÀ dÃÍÊvÀ | bhagavÀn devakÁ-sutaÏ 10220213 vÀsÀÎsi tÀbhyaÏ prÀyacchat | karuÉas tena toÍitaÏ 10220221 dÃËhaÎ pralabdhÀs trapayÀ ca hÀpitÀÏ 10220222 prastobhitÀÏ krÁËana-vac ca kÀritÀÏ 10220223 vastrÀÉi caivÀpahÃtÀny athÀpy amuÎ 10220224 tÀ nÀbhyasÂyan priya-saÇga-nirvÃtÀÏ 10220231 paridhÀya sva-vÀsÀÎsi | preÍÊha-saÇgama-sajjitÀÏ 10220233 gÃhÁta-cittÀ no celus | tasmin lajjÀyitekÍaÉÀÏ 10220241 tÀsÀÎ vijÈÀya bhagavÀn | sva-pÀda-sparÌa-kÀmyayÀ 10220243 dhÃta-vratÀnÀÎ saÇkalpam | Àha dÀmodaro 'balÀÏ 10220251 saÇkalpo viditaÏ sÀdhvyo | bhavatÁnÀÎ mad-arcanam 10220253 mayÀnumoditaÏ so 'sau | satyo bhavitum arhati 10220261 na mayy ÀveÌita-dhiyÀÎ | kÀmaÏ kÀmÀya kalpate 10220263 bharjitÀ kvathitÀ dhÀnÀÏ | prÀyo bÁjÀya neÌate 10220271 yÀtÀbalÀ vrajaÎ siddhÀ | mayemÀ raÎsyathÀ kÍapÀÏ 10220273 yad uddiÌya vratam idaÎ | cerur ÀryÀrcanaÎ satÁÏ 10220280 ÌrÁ-Ìuka uvÀca 10220281 ity ÀdiÍÊÀ bhagavatÀ | labdha-kÀmÀÏ kumÀrikÀÏ 10220283 dhyÀyantyas tat-padÀmbhojam | kÃcchrÀn nirviviÌur vrajam 10220291 atha gopaiÏ parivÃto | bhagavÀn devakÁ-sutaÏ 10220293 vÃndÀvanÀd gato dÂraÎ | cÀrayan gÀÏ sahÀgrajaÏ 10220301 nidaghÀrkÀtape tigme | chÀyÀbhiÏ svÀbhir ÀtmanaÏ 10220303 ÀtapatrÀyitÀn vÁkÍya | drumÀn Àha vrajaukasaÏ 10220311 he stoka-kÃÍÉa he aÎÌo | ÌrÁdÀman subalÀrjuna 10220313 viÌÀla vÃÍabhaujasvin | devaprastha varÂthapa 10220321 paÌyataitÀn mahÀ-bhÀgÀn | parÀrthaikÀnta-jÁvitÀn 10220323 vÀta-varÍÀtapa-himÀn | sahanto vÀrayanti naÏ 10220331 aho eÍÀÎ varaÎ janma | sarva -prÀÉy-upajÁvanam 10220333 su-janasyeva yeÍÀÎ vai | vimukhÀ yÀnti nÀrthinaÏ 10220341 patra-puÍpa-phala-cchÀyÀ- | mÂla-valkala-dÀrubhiÏ 10220343 gandha-niryÀsa-bhasmÀsthi- | tokmaiÏ kÀmÀn vitanvate 10220351 etÀvaj janma-sÀphalyaÎ | dehinÀm iha dehiÍu 10220353 prÀÉair arthair dhiyÀ vÀcÀ | Ìreya-ÀcaraÉaÎ sadÀ 10220361 iti pravÀla-stabaka- | phala-puÍpa-dalotkaraiÏ 10220363 tarÂÉÀÎ namra-ÌÀkhÀnÀÎ | madhyato yamunÀÎ gataÏ 10220371 tatra gÀÏ pÀyayitvÀpaÏ | su-mÃÍÊÀÏ ÌÁtalÀÏ ÌivÀÏ 10220373 tato nÃpa svayaÎ gopÀÏ | kÀmaÎ svÀdu papur jalam 10220381 tasyÀ upavane kÀmaÎ | cÀrayantaÏ paÌÂn nÃpa 10220383 kÃÍÉa-rÀmÀv upÀgamya | kÍudh-ÀrtÀ idam abravan 10230010 ÌrÁ-gopa ÂcuÏ 10230011 rÀma rÀma mahÀ-bÀho | kÃÍÉa duÍÊa-nibarhaÉa 10230013 eÍÀ vai bÀdhate kÍun nas | tac-chÀntiÎ kartum arhathaÏ 10230020 ÌrÁ-Ìuka uvÀca 10230021 iti vijÈÀpito gopair | bhagavÀn devakÁ-sutaÏ 10230023 bhaktÀyÀ vipra-bhÀryÀyÀÏ | prasÁdann idam abravÁt 10230031 prayÀta deva-yajanaÎ | brÀhmaÉÀ brahma-vÀdinaÏ 10230033 satram ÀÇgirasaÎ nÀma | hy Àsate svarga-kÀmyayÀ 10230041 tatra gatvaudanaÎ gopÀ | yÀcatÀsmad-visarjitÀÏ 10230043 kÁrtayanto bhagavata | Àryasya mama cÀbhidhÀm 10230051 ity ÀdiÍÊÀ bhagavatÀ | gatvÀ yÀcanta te tathÀ 10230053 kÃtÀÈjali-puÊÀ viprÀn | daÉËa-vat patitÀ bhuvi 10230061 he bhÂmi-devÀÏ ÌÃÉuta | kÃÍÉasyÀdeÌa-kÀriÉaÏ 10230063 prÀptÀÈ jÀnÁta bhadraÎ vo | gopÀn no rÀma-coditÀn 10230071 gÀÌ cÀrayantÀv avidÂra odanaÎ | rÀmÀcyutau vo laÍato bubhukÍitau 10230073 tayor dvijÀ odanam arthinor yadi | ÌraddhÀ ca vo yacchata dharma-vittamÀÏ 10230081 dÁkÍÀyÀÏ paÌu-saÎsthÀyÀÏ | sautrÀmaÉyÀÌ ca sattamÀÏ 10230083 anyatra dÁkÍitasyÀpi | nÀnnam aÌnan hi duÍyati 10230091 iti te bhagavad-yÀcÈÀÎ | ÌÃÉvanto 'pi na ÌuÌruvuÏ 10230093 kÍudrÀÌÀ bhÂri-karmÀÉo | bÀliÌÀ vÃddha-mÀninaÏ 10230101 deÌaÏ kÀlaÏ pÃthag dravyaÎ | mantra-tantrartvijo 'gnayaÏ 10230103 devatÀ yajamÀnaÌ ca | kratur dharmaÌ ca yan-mayaÏ 10230111 taÎ brahma paramaÎ sÀkÍÀd | bhagavantam adhokÍajam 10230113 manuÍya-dÃÍÊyÀ duÍprajÈÀ | martyÀtmÀno na menire 10230121 na te yad om iti procur | na neti ca parantapa 10230123 gopÀ nirÀÌÀÏ pratyetya | tathocuÏ kÃÍÉa-rÀmayoÏ 10230131 tad upÀkarÉya bhagavÀn | prahasya jagad-ÁÌvaraÏ 10230133 vyÀjahÀra punar gopÀn | darÌayan laukikÁÎ gatim 10230141 mÀÎ jÈÀpayata patnÁbhyaÏ | sa-saÇkarÍaÉam Àgatam 10230143 dÀsyanti kÀmam annaÎ vaÏ | snigdhÀ mayy uÍitÀ dhiyÀ 10230151 gatvÀtha patnÁ-ÌÀlÀyÀÎ | dÃÍÊvÀsÁnÀÏ sv-alaÇkÃtÀÏ 10230153 natvÀ dvija-satÁr gopÀÏ | praÌritÀ idam abruvan 10230161 namo vo vipra-patnÁbhyo | nibodhata vacÀÎsi naÏ 10230163 ito 'vidÂre caratÀ | kÃÍÉeneheÍitÀ vayam 10230171 gÀÌ cÀrayan sa gopÀlaiÏ | sa-rÀmo dÂram ÀgataÏ 10230173 bubhukÍitasya tasyÀnnaÎ | sÀnugasya pradÁyatÀm 10230181 ÌrutvÀcyutam upÀyÀtaÎ | nityaÎ tad-darÌanotsukÀÏ 10230183 tat-kathÀkÍipta-manaso | babhÂvur jÀta-sambhramÀÏ 10230191 catur-vidhaÎ bahu-guÉam | annam ÀdÀya bhÀjanaiÏ 10230193 abhisasruÏ priyaÎ sarvÀÏ | samudram iva nimnagÀÏ 10230201 niÍidhyamÀnÀÏ patibhir | bhrÀtÃbhir bandhubhiÏ sutaiÏ 10230203 bhagavaty uttama-Ìloke | dÁrgha-Ìruta -dhÃtÀÌayÀÏ 10230211 yamunopavane 'Ìoka | nava-pallava-maÉËite 10230213 vicarantaÎ vÃtaÎ gopaiÏ | sÀgrajaÎ dadÃÌuÏ striyaÏ 10230221 ÌyÀmaÎ hiraÉya-paridhiÎ vanamÀlya-barha- 10230222 dhÀtu-pravÀla-naÊa-veÍam anavratÀÎse 10230223 vinyasta-hastam itareÉa dhunÀnam abjaÎ 10230224 karÉotpalÀlaka-kapola-mukhÀbja-hÀsam 10230231 prÀyaÏ-Ìruta-priyatamodaya-karÉa-pÂrair 10230232 yasmin nimagna-manasas tam athÀkÍi-randraiÏ 10230233 antaÏ praveÌya su-ciraÎ parirabhya tÀpaÎ 10230234 prÀjÈaÎ yathÀbhimatayo vijahur narendra 10230241 tÀs tathÀ tyakta-sarvÀÌÀÏ | prÀptÀ Àtma-didÃkÍayÀ 10230243 vijÈÀyÀkhila-dÃg-draÍÊÀ | prÀha prahasitÀnanaÏ 10230251 svÀgataÎ vo mahÀ-bhÀgÀ | ÀsyatÀÎ karavÀma kim 10230253 yan no didÃkÍayÀ prÀptÀ | upapannam idaÎ hi vaÏ 10230261 nanv addhÀ mayi kurvanti | kuÌalÀÏ svÀrtha-darÌinaÏ 10230263 ahaituky avyavahitÀÎ | bhaktim Àtma-priye yathÀ 10230271 prÀÉa-buddhi-manaÏ-svÀtma | dÀrÀpatya-dhanÀdayaÏ 10230273 yat-samparkÀt priyÀ ÀsaÎs | tataÏ ko nv aparaÏ priyaÏ 10230281 tad yÀta deva-yajanaÎ | patayo vo dvijÀtayaÏ 10230283 sva-satraÎ pÀrayiÍyanti | yuÍmÀbhir gÃha-medhinaÏ 10230290 ÌrÁ-patnya ÂcuÏ 10230291 maivaÎ vibho 'rhati bhavÀn gadituÎ nr-ÌaÎsaÎ 10230292 satyaÎ kuruÍva nigamaÎ tava pada-mÂlam 10230293 prÀptÀ vayaÎ tulasi-dÀma padÀvasÃÍÊaÎ 10230294 keÌair nivoËhum atilaÇghya samasta-bandhÂn 10230301 gÃhÉanti no na patayaÏ pitarau sutÀ vÀ 10230302 na bhrÀtÃ-bandhu-suhÃdaÏ kuta eva cÀnye 10230303 tasmÀd bhavat-prapadayoÏ patitÀtmanÀÎ no 10230304 nÀnyÀ bhaved gatir arindama tad vidhehi 10230310 ÌrÁ-bhagavÀn uvÀca 10230311 patayo nÀbhyasÂyeran | pitÃ-bhrÀtÃ-sutÀdayaÏ 10230313 lokÀÌ ca vo mayopetÀ | devÀ apy anumanvate 10230321 na prÁtaye 'nurÀgÀya | hy aÇga-saÇgo nÃÉÀm iha 10230323 tan mano mayi yuÈjÀnÀ | acirÀn mÀm avÀpsyatha 10230331 ÌravaÉÀd darÌanÀd dhyÀnÀn | mayi bhÀvo 'nukÁrtanÀt 10230333 na tathÀ sannikarÍeÉa | pratiyÀta tato gÃhÀn 10230340 ÌrÁ-Ìuka uvÀca 10230341 ity uktÀ dvija-patnyas tÀ | yajÈa-vÀÊaÎ punar gatÀÏ 10230343 te cÀnasÂyavas tÀbhiÏ | strÁbhiÏ satram apÀrayan 10230351 tatraikÀ vidhÃtÀ bhartrÀ | bhagavantaÎ yathÀ-Ìrutam 10230353 hÃËopaguhya vijahau | dehaÎ karmÀnubandhanam 10230361 bhagavÀn api govindas | tenaivÀnnena gopakÀn 10230363 catur-vidhenÀÌayitvÀ | svayaÎ ca bubhuje prabhuÏ 10230371 evaÎ lÁlÀ-nara-vapur | nr-lokam anuÌÁlayan 10230373 reme go-gopa-gopÁnÀÎ | ramayan rÂpa-vÀk-kÃtaiÏ 10230381 athÀnusmÃtya viprÀs te | anvatapyan kÃtÀgasaÏ 10230383 yad viÌveÌvarayor yÀcÈÀm | ahanma nÃ-viËambayoÏ 10230391 dÃÍÊvÀ strÁÉÀÎ bhagavati | kÃÍÉe bhaktim alaukikÁm 10230393 ÀtmÀnaÎ ca tayÀ hÁnam | anutaptÀ vyagarhayan 10230401 dhig janma nas tri-vÃd yat tad | dhig vrataÎ dhig bahu-jÈatÀm 10230403 dhik kulaÎ dhik kriyÀ-dÀkÍyaÎ | vimukhÀ ye tv adhokÍaje 10230411 nÂnaÎ bhagavato mÀyÀ | yoginÀm api mohinÁ 10230413 yad vayaÎ guravo nÃÉÀÎ | svÀrthe muhyÀmahe dvijÀÏ 10230421 aho paÌyata nÀrÁÉÀm | api kÃÍÉe jagad-gurau 10230423 duranta-bhÀvaÎ yo 'vidhyan | mÃtyu-pÀÌÀn gÃhÀbhidhÀn 10230431 nÀsÀÎ dvijÀti-saÎskÀro | na nivÀso gurÀv api 10230433 na tapo nÀtma-mÁmÀÎsÀ | na ÌaucaÎ na kriyÀÏ ÌubhÀÏ 10230441 tathÀpi hy uttamaÏ-Ìloke | kÃÍÉe yogeÌvareÌvare 10230443 bhaktir dÃËhÀ na cÀsmÀkaÎ | saÎskÀrÀdimatÀm api 10230451 nanu svÀrtha-vimÂËhÀnÀÎ | pramattÀnÀÎ gÃhehayÀ 10230453 aho naÏ smÀrayÀm Àsa | gopa-vÀkyaiÏ satÀÎ gatiÏ 10230461 anyathÀ pÂrÉa-kÀmasya | kaivalyÀdy-aÌiÍÀÎ pateÏ 10230463 ÁÌitavyaiÏ kim asmÀbhir | ÁÌasyaitad viËambanam 10230471 hitvÀnyÀn bhajate yaÎ ÌrÁÏ | pÀda-sparÌÀÌayÀsakÃt 10230473 svÀtma-doÍÀpavargeÉa | tad-yÀcÈÀ jana-mohinÁ 10230481 deÌaÏ kÀlaÏ pÃthag dravyaÎ | mantra-tantrartvijo 'gnayaÏ 10230483 devatÀ yajamÀnaÌ ca | kratur dharmaÌ ca yan-mayaÏ 10230491 sa eva bhagavÀn sÀkÍÀd | viÍÉur yogeÌvareÌvaraÏ 10230493 jÀto yaduÍv ity ÀÌÃÉma | hy api mÂËhÀ na vidmahe 10230501 tasmai namo bhagavate | kÃÍÉÀyÀkuÉÊha-medhase 10230503 yan-mÀyÀ-mohita-dhiyo | bhramÀmaÏ karma-vartmasu 10230511 sa vai na ÀdyaÏ puruÍaÏ | sva-mÀyÀ-mohitÀtmanÀm 10230513 avijÈatÀnubhÀvÀnÀÎ | kÍantum arhaty atikramam 10230521 iti svÀgham anusmÃtya | kÃÍÉe te kÃta-helanÀÏ 10230523 didÃkÍavo vrajam atha | kaÎsÀd bhÁtÀ na cÀcalan 10240010 ÌrÁ-Ìuka uvÀca 10240011 bhagavÀn api tatraiva | baladevena saÎyutaÏ 10240013 apaÌyan nivasan gopÀn | indra-yÀga-kÃtodyamÀn 10240021 tad-abhijÈo 'pi bhagavÀn | sarvÀtmÀ sarva-darÌanaÏ 10240023 praÌrayÀvanato 'pÃcchad | vÃddhÀn nanda-purogamÀn 10240031 kathyatÀÎ me pitaÏ ko 'yaÎ | sambhramo va upÀgataÏ 10240033 kiÎ phalaÎ kasya voddeÌaÏ | kena vÀ sÀdhyate makhaÏ 10240041 etad brÂhi mahÀn kÀmo | mahyaÎ ÌuÌrÂÍave pitaÏ 10240043 na hi gopyaÎ hi sadhÂnÀÎ | kÃtyaÎ sarvÀtmanÀm iha 10240045 asty asva-para-dÃÍÊÁnÀm | amitrodÀsta-vidviÍÀm 10240051 udÀsÁno 'ri-vad varjya 10240052 Àtma-vat suhÃd ucyate 10240061 jÈatvÀjÈÀtvÀ ca karmÀÉi | jano 'yam anutiÍÊhati 10240063 viduÍaÏ karma-siddhiÏ syÀd | yathÀ nÀviduÍo bhavet 10240071 tatra tÀvat kriyÀ-yogo | bhavatÀÎ kiÎ vicÀritaÏ 10240073 atha vÀ laukikas tan me | pÃcchataÏ sÀdhu bhaÉyatÀm 10240080 ÌrÁ-nanda uvÀca 10240081 parjanyo bhagavÀn indro | meghÀs tasyÀtma-mÂrtayaÏ 10240083 te 'bhivarÍanti bhÂtÀnÀÎ | prÁÉanaÎ jÁvanaÎ payaÏ 10240091 taÎ tÀta vayam anye ca | vÀrmucÀÎ patim ÁÌvaram 10240093 dravyais tad-retasÀ siddhair | yajante kratubhir narÀÏ 10240101 tac-cheÍeÉopajÁvanti | tri-varga-phala-hetave 10240103 puÎsÀÎ puruÍa-kÀrÀÉÀÎ | parjanyaÏ phala-bhÀvanaÏ 10240111 ya enaÎ visÃjed dharmaÎ | paramparyÀgataÎ naraÏ 10240113 kÀmÀd dveÍÀd bhayÀl lobhÀt | sa vai nÀpnoti Ìobhanam 10240120 ÌrÁ-Ìuka uvÀca 10240121 vaco niÌamya nandasya | tathÀnyeÍÀÎ vrajaukasÀm 10240123 indrÀya manyuÎ janayan | pitaraÎ prÀha keÌavaÏ 10240130 ÌrÁ-bhagavÀn uvÀca 10240131 karmaÉÀ jÀyate jantuÏ | karmaÉaiva pralÁyate 10240133 sukhaÎ duÏkhaÎ bhayaÎ kÍemaÎ | karmaÉaivÀbhipadyate 10240141 asti ced ÁÌvaraÏ kaÌcit | phala-rÂpy anya-karmaÉÀm 10240143 kartÀraÎ bhajate so 'pi | na hy akartuÏ prabhur hi saÏ 10240151 kim indreÉeha bhÂtÀnÀÎ | sva-sva-karmÀnuvartinÀm 10240153 anÁÌenÀnyathÀ kartuÎ | svabhÀva-vihitaÎ nÃÉÀm 10240161 svabhÀva-tantro hi janaÏ | svabhÀvam anuvartate 10240163 svabhÀva-stham idaÎ sarvaÎ | sa-devÀsura-mÀnuÍam 10240171 dehÀn uccÀvacÀÈ jantuÏ | prÀpyotsÃjati karmaÉÀ 10240173 Ìatrur mitram udÀsÁnaÏ | karmaiva gurur ÁÌvaraÏ 10240181 tasmÀt sampÂjayet karma | svabhÀva-sthaÏ sva-karma-kÃt 10240183 anjasÀ yena varteta | tad evÀsya hi daivatam 10240191 ÀjÁvyaikataraÎ bhÀvaÎ | yas tv anyam upajÁvati 10240193 na tasmÀd vindate kÍemaÎ | jÀrÀn nÀry asatÁ yathÀ 10240201 varteta brahmaÉÀ vipro | rÀjanyo rakÍayÀ bhuvaÏ 10240203 vaiÌyas tu vÀrtayÀ jÁvec | chÂdras tu dvija-sevayÀ 10240211 kÃÍi-vÀÉijya-go-rakÍÀ | kusÁdaÎ tÂryam ucyate 10240213 vÀrtÀ catur-vidhÀ tatra | vayaÎ go-vÃttayo 'niÌam 10240221 sattvaÎ rajas tama iti | sthity-utpatty-anta-hetavaÏ 10240223 rajasotpadyate viÌvam | anyonyaÎ vividhaÎ jagat 10240231 rajasÀ coditÀ meghÀ | varÍanty ambÂni sarvataÏ 10240233 prajÀs tair eva sidhyanti | mahendraÏ kiÎ kariÍyati 10240241 na naÏ purojanapadÀ | na grÀmÀ na gÃhÀ vayam 10240243 vanaukasas tÀta nityaÎ | vana-Ìaila-nivÀsinaÏ 10240251 tasmÀd gavÀÎ brÀhmaÉÀnÀm | adreÌ cÀrabhyatÀÎ makhaÏ 10240253 ya indra-yÀga-sambhÀrÀs | tair ayaÎ sÀdhyatÀÎ makhaÏ 10240261 pacyantÀÎ vividhÀÏ pÀkÀÏ | sÂpÀntÀÏ pÀyasÀdayaÏ 10240263 saÎyÀvÀpÂpa-ÌaÍkulyaÏ | sarva-dohaÌ ca gÃhyatÀm 10240271 hÂyantÀm agnayaÏ samyag | brÀhmaÉair brahma-vÀdibhiÏ 10240273 annaÎ bahu-guÉaÎ tebhyo | deyaÎ vo dhenu-dakÍiÉÀÏ 10240281 anyebhyaÌ cÀÌva-cÀÉËÀla- | patitebhyo yathÀrhataÏ 10240283 yavasaÎ ca gavÀÎ dattvÀ | giraye dÁyatÀÎ baliÏ 10240291 sv-alaÇkÃtÀ bhuktavantaÏ | sv-anuliptÀÏ su-vÀsasaÏ 10240293 pradakÍiÉÀÎ ca kuruta | go-viprÀnala-parvatÀn 10240301 etan mama mataÎ tÀta | kriyatÀÎ yadi rocate 10240303 ayaÎ go-brÀhmaÉÀdrÁÉÀÎ | mahyaÎ ca dayito makhaÏ 10240310 ÌrÁ-Ìuka uvÀca 10240311 kÀlÀtmanÀ bhagavatÀ | Ìakra-darpa-jighÀÎsayÀ 10240313 proktaÎ niÌamya nandÀdyÀÏ | sÀdhv agÃhÉanta tad-vacaÏ 10240321 tathÀ ca vyadadhuÏ sarvaÎ | yathÀha madhusÂdanaÏ 10240323 vÀcayitvÀ svasty-ayanaÎ | tad-dravyeÉa giri-dvijÀn 10240331 upahÃtya balÁn samyag | ÀdÃtÀ yavasaÎ gavÀm 10240333 go-dhanÀni puraskÃtya | giriÎ cakruÏ pradakÍiÉam 10240341 anÀÎsy anaËud-yuktÀni | te cÀruhya sv-alaÇkÃtÀÏ 10240343 gopyaÌ ca kÃÍÉa-vÁryÀÉi | gÀyantyaÏ sa-dvijÀÌiÍaÏ 10240351 kÃÍÉas tv anyatamaÎ rÂpaÎ | gopa-viÌrambhaÉaÎ gataÏ 10240353 Ìailo 'smÁti bruvan bhÂri | balim Àdad bÃhad-vapuÏ 10240361 tasmai namo vraja-janaiÏ | saha cakra ÀtmanÀtmane 10240363 aho paÌyata Ìailo 'sau | rÂpÁ no 'nugrahaÎ vyadhÀt 10240371 eÍo 'vajÀnato martyÀn | kÀma-rÂpÁ vanaukasaÏ 10240373 hanti hy asmai namasyÀmaÏ | ÌarmaÉe Àtmano gavÀm 10240381 ity adri-go-dvija-makhaÎ | vÀsudeva-pracoditÀÏ 10240383 yathÀ vidhÀya te gopÀ | saha-kÃÍÉÀ vrajaÎ yayuÏ 10250010 ÌrÁ-Ìuka uvÀca 10250011 indras tadÀtmanaÏ pÂjÀÎ | vijÈÀya vihatÀÎ nÃpa 10250013 gopebhyaÏ kÃÍÉa-nÀthebhyo | nandÀdibhyaÌ cukopa ha 10250021 gaÉaÎ sÀÎvartakaÎ nÀma | meghÀnÀÎ cÀnta-kÀrÁÉÀm 10250023 indraÏ pracodayat kruddho | vÀkyaÎ cÀheÌa-mÀny uta 10250031 aho ÌrÁ-mada-mÀhÀtmyaÎ | gopÀnÀÎ kÀnanaukasÀm 10250033 kÃÍÉaÎ martyam upÀÌritya | ye cakrur deva-helanam 10250041 yathÀdÃËhaiÏ karma-mayaiÏ | kratubhir nÀma-nau-nibhaiÏ 10250043 vidyÀm ÀnvÁkÍikÁÎ hitvÀ | titÁrÍanti bhavÀrÉavam 10250051 vÀcÀlaÎ bÀliÌaÎ stabdham | ajÈaÎ paÉËita-mÀninam 10250053 kÃÍÉaÎ martyam upÀÌritya | gopÀ me cakrur apriyam 10250061 eÍÀÎ ÌriyÀvaliptÀnÀÎ | kÃÍÉenÀdhmÀpitÀtmanÀm 10250063 dhunuta ÌrÁ-mada-stambhaÎ | paÌÂn nayata saÇkÍayam 10250071 ahaÎ cairÀvataÎ nÀgam | ÀruhyÀnuvraje vrajam 10250073 marud-gaÉair mahÀ-vegair | nanda-goÍÊha-jighÀÎsayÀ 10250080 ÌrÁ-Ìuka uvÀca 10250081 itthaÎ maghavatÀjÈaptÀ | meghÀ nirmukta-bandhanÀÏ 10250083 nanda-gokulam ÀsÀraiÏ | pÁËayÀm Àsur ojasÀ 10250091 vidyotamÀnÀ vidyudbhiÏ | stanantaÏ stanayitnubhiÏ 10250093 tÁvrair marud-gaÉair nunnÀ | vavÃÍur jala-ÌarkarÀÏ 10250101 sthÂÉÀ-sthÂlÀ varÍa-dhÀrÀ | muÈcatsv abhreÍv abhÁkÍÉaÌaÏ 10250103 jalaughaiÏ plÀvyamÀnÀ bhÂr | nÀdÃÌyata natonnatam 10250111 aty-ÀsÀrÀti-vÀtena | paÌavo jÀta-vepanÀÏ 10250113 gopÀ gopyaÌ ca ÌÁtÀrtÀ | govindaÎ ÌaraÉaÎ yayuÏ 10250121 ÌiraÏ sutÀÎÌ ca kÀyena | pracchÀdyÀsÀra-pÁËitÀÏ 10250123 vepamÀnÀ bhagavataÏ | pÀda-mÂlam upÀyayuÏ 10250131 kÃÍÉa kÃÍÉa mahÀ-bhÀga | tvan-nÀthaÎ gokulaÎ prabho 10250133 trÀtum arhasi devÀn naÏ | kupitÀd bhakta-vatsala 10250141 ÌilÀ-varÍÀti-vÀtena | hanyamÀnam acetanam 10250143 nirÁkÍya bhagavÀn mene | kupitendra-kÃtaÎ hariÏ 10250151 apartv aty-ulbaÉaÎ varÍam | ati-vÀtaÎ ÌilÀ-mayam 10250153 sva-yÀge vihate 'smÀbhir | indro nÀÌÀya varÍati 10250161 tatra pratividhiÎ samyag | Àtma-yogena sÀdhaye 10250163 lokeÌa-mÀninÀÎ mauËhyÀd | dhaniÍye ÌrÁ-madaÎ tamaÏ 10250171 na hi sad-bhÀva-yuktÀnÀÎ | surÀÉÀm ÁÌa-vismayaÏ 10250173 matto 'satÀÎ mÀna-bhaÇgaÏ | praÌamÀyopakalpate 10250181 tasmÀn mac-charaÉaÎ goÍÊhaÎ | man-nÀthaÎ mat-parigraham 10250183 gopÀye svÀtma-yogena | so 'yaÎ me vrata ÀhitaÏ 10250191 ity uktvaikena hastena | kÃtvÀ govardhanÀcalam 10250193 dadhÀra lÁlayÀ viÍÉuÌ | chatrÀkam iva bÀlakaÏ 10250201 athÀha bhagavÀn gopÀn | he 'mba tÀta vrajaukasaÏ 10250203 yathopajoÍaÎ viÌata | giri-gartaÎ sa-go-dhanÀÏ 10250211 na trÀsa iha vaÏ kÀryo | mad-dhastÀdri-nipÀtanÀt 10250213 vÀta-varÍa-bhayenÀlaÎ | tat-trÀÉaÎ vihitaÎ hi vaÏ 10250221 tathÀ nirviviÌur gartaÎ | kÃÍÉÀÌvÀsita-mÀnasaÏ 10250223 yathÀvakÀÌaÎ sa-dhanÀÏ | sa-vrajÀÏ sopajÁvinaÏ 10250231 kÍut-tÃË-vyathÀÎ sukhÀpekÍÀÎ | hitvÀ tair vraja-vÀsibhiÏ 10250233 vÁkÍyamÀÉo dadhÀrÀdriÎ | saptÀhaÎ nÀcalat padÀt 10250241 kÃÍÉa-yogÀnubhÀvaÎ taÎ | niÌamyendro 'ti-vismitaÏ 10250243 nistambho bhraÍÊa-saÇkalpaÏ | svÀn meghÀn sannyavÀrayat 10250251 khaÎ vyabhram uditÀdityaÎ | vÀta-varÍaÎ ca dÀruÉam 10250253 niÌamyoparataÎ gopÀn | govardhana-dharo 'bravÁt 10250261 niryÀta tyajata trÀsaÎ | gopÀÏ sa-strÁ-dhanÀrbhakÀÏ 10250263 upÀrataÎ vÀta-varÍaÎ | vyuda-prÀyÀÌ ca nimnagÀÏ 10250271 tatas te niryayur gopÀÏ | svaÎ svam ÀdÀya go-dhanam 10250273 ÌakaÊoËhopakaraÉaÎ | strÁ-bÀla-sthavirÀÏ ÌanaiÏ 10250281 bhagavÀn api taÎ ÌailaÎ | sva-sthÀne pÂrva-vat prabhuÏ 10250283 paÌyatÀÎ sarva-bhÂtÀnÀÎ | sthÀpayÀm Àsa lÁlayÀ 10250291 taÎ prema-vegÀn nirbhÃtÀ vrajaukaso 10250292 yathÀ samÁyuÏ parirambhaÉÀdibhiÏ 10250293 gopyaÌ ca sa-sneham apÂjayan mudÀ 10250294 dadhy-akÍatÀdbhir yuyujuÏ sad-ÀÌiÍaÏ 10250301 yaÌodÀ rohiÉÁ nando | rÀmaÌ ca balinÀÎ varaÏ 10250303 kÃÍÉam ÀliÇgya yuyujur | ÀÌiÍaÏ sneha-kÀtarÀÏ 10250311 divi deva-gaÉÀÏ siddhÀÏ | sÀdhyÀ gandharva-cÀraÉÀÏ 10250313 tuÍÊuvur mumucus tuÍÊÀÏ | puÍpa-varÍÀÉi pÀrthiva 10250321 ÌaÇkha-dundubhayo nedur | divi deva-pracoditÀÏ 10250323 jagur gandharva-patayas | tumburu-pramukhÀ nÃpa 10250331 tato 'nuraktaiÏ paÌupaiÏ pariÌrito | rÀjan sva-goÍÊhaÎ sa-balo 'vrajad dhariÏ 10250333 tathÀ-vidhÀny asya kÃtÀni gopikÀ | gÀyantya Áyur muditÀ hÃdi-spÃÌaÏ 10260010 ÌrÁ-Ìuka uvÀca 10260011 evaÎ-vidhÀni karmÀÉi | gopÀÏ kÃÍÉasya vÁkÍya te 10260013 atad-vÁrya-vidaÏ procuÏ | samabhyetya su-vismitÀÏ 10260021 bÀlakasya yad etÀni | karmÀÉy aty-adbhutÀni vai 10260023 katham arhaty asau janma | grÀmyeÍv Àtma-jugupsitam 10260031 yaÏ sapta-hÀyano bÀlaÏ | kareÉaikena lÁlayÀ 10260033 kathaÎ bibhrad giri-varaÎ | puÍkaraÎ gaja-rÀË iva 10260041 tokenÀmÁlitÀkÍeÉa | pÂtanÀyÀ mahaujasaÏ 10260043 pÁtaÏ stanaÏ saha prÀÉaiÏ | kÀleneva vayas tanoÏ 10260051 hinvato 'dhaÏ ÌayÀnasya | mÀsyasya caraÉÀv udak 10260053 ano 'patad viparyastaÎ | rudataÏ prapadÀhatam 10260061 eka-hÀyana ÀsÁno | hriyamÀÉo vihÀyasÀ 10260063 daityena yas tÃÉÀvartam | ahan kaÉÊha-grahÀturam 10260071 kvacid dhaiyaÇgava-stainye | mÀtrÀ baddha udÂkhale 10260073 gacchann arjunayor madhye | bÀhubhyÀÎ tÀv apÀtayat 10260081 vane saÈcÀrayan vatsÀn | sa-rÀmo bÀlakair vÃtaÏ 10260083 hantu-kÀmaÎ bakaÎ dorbhyÀÎ | mukhato 'rim apÀÊayat 10260091 vatseÍu vatsa-rÂpeÉa | praviÌantaÎ jighÀÎsayÀ 10260093 hatvÀ nyapÀtayat tena | kapitthÀni ca lÁlayÀ 10260101 hatvÀ rÀsabha-daiteyaÎ | tad-bandhÂÎÌ ca balÀnvitaÏ 10260103 cakre tÀla-vanaÎ kÍemaÎ | paripakva-phalÀnvitam 10260111 pralambaÎ ghÀtayitvograÎ | balena bala-ÌÀlinÀ 10260113 amocayad vraja-paÌÂn | gopÀÎÌ cÀraÉya-vahnitaÏ 10260121 ÀÌÁ-viÍatamÀhÁndraÎ | damitvÀ vimadaÎ hradÀt 10260123 prasahyodvÀsya yamunÀÎ | cakre 'sau nirviÍodakÀm 10260131 dustyajaÌ cÀnurÀgo 'smin | sarveÍÀÎ no vrajaukasÀm 10260133 nanda te tanaye 'smÀsu | tasyÀpy autpattikaÏ katham 10260141 kva sapta-hÀyano bÀlaÏ | kva mahÀdri-vidhÀraÉam 10260143 tato no jÀyate ÌaÇkÀ | vraja-nÀtha tavÀtmaje 10260150 ÌrÁ-nanda uvÀca 10260151 ÌrÂyatÀÎ me vaco gopÀ | vyetu ÌaÇkÀ ca vo 'rbhake 10260153 enam kumÀram uddiÌya | gargo me yad uvÀca ha 10260161 varÉÀs trayaÏ kilÀsyÀsan | gÃhÉato 'nu-yugaÎ tanÂÏ 10260163 Ìuklo raktas tathÀ pÁta | idÀnÁÎ kÃÍÉatÀÎ gataÏ 10260171 prÀgayaÎ vasudevasya | kvacij jÀtas tavÀtmajaÏ 10260173 vÀsudeva iti ÌrÁmÀn | abhijÈÀÏ sampracakÍate 10260181 bahÂni santi nÀmÀni | rÂpÀÉi ca sutasya te 10260183 guÉa -karmÀnurÂpÀÉi | tÀny ahaÎ veda no janÀÏ 10260191 eÍa vaÏ Ìreya ÀdhÀsyad | gopa-gokula-nandanaÏ 10260193 anena sarva-durgÀÉi | yÂyam aÈjas tariÍyatha 10260201 purÀnena vraja-pate | sÀdhavo dasyu-pÁËitÀÏ 10260203 arÀjake rakÍyamÀÉÀ | jigyur dasyÂn samedhitÀÏ 10260211 ya etasmin mahÀ-bhÀge | prÁtiÎ kurvanti mÀnavÀÏ 10260213 nÀrayo 'bhibhavanty etÀn | viÍÉu-pakÍÀn ivÀsurÀÏ 10260221 tasmÀn nanda kumÀro 'yaÎ | nÀrÀyaÉa-samo guÉaiÏ 10260223 ÌriyÀ kÁrtyÀnubhÀvena | tat-karmasu na vismayaÏ 10260231 ity addhÀ mÀÎ samÀdiÌya | garge ca sva-gÃhaÎ gate 10260233 manye nÀrÀyaÉasyÀÎÌaÎ | kÃÍÉam akliÍÊa-kÀriÉam 10260241 iti nanda-vacaÏ ÌrutvÀ | garga-gÁtaÎ taÎ vrajaukasaÏ 10260243 muditÀ nandam ÀnarcuÏ | kÃÍÉaÎ ca gata-vismayÀÏ 10260251 deve varÍati yajÈa-viplava-ruÍÀ vajrÀsma-varÍÀnilaiÏ 10260252 sÁdat-pÀla-paÌu-striy Àtma-ÌaraÉaÎ dÃÍÊvÀnukampy utsmayan 10260253 utpÀÊyaika-kareÉa Ìailam abalo lÁlocchilÁndhraÎ yathÀ 10260254 bibhrad goÍÊham apÀn mahendra-mada-bhit prÁyÀn na indro gavÀm 10270010 ÌrÁ-Ìuka uvÀca 10270011 govardhane dhÃte Ìaile | ÀsÀrÀd rakÍite vraje 10270013 go-lokÀd Àvrajat kÃÍÉaÎ | surabhiÏ Ìakra eva ca 10270021 vivikta upasaÇgamya | vrÁËÁtaÏ kÃta-helanaÏ 10270023 pasparÌa pÀdayor enaÎ | kirÁÊenÀrka-varcasÀ 10270031 dÃÍÊa-ÌrutÀnubhÀvo 'sya | kÃÍÉasyÀmita-tejasaÏ 10270033 naÍÊa-tri-lokeÌa-mada | idam Àha kÃtÀÈjaliÏ 10270040 indra uvÀca 10270041 viÌuddha-sattvaÎ tava dhÀma ÌÀntaÎ | tapo-mayaÎ dhvasta-rajas-tamaskam 10270043 mÀyÀ-mayo 'yaÎ guÉa-sampravÀho | na vidyate te grahaÉÀnubandhaÏ 10270051 kuto nu tad-dhetava ÁÌa tat-kÃtÀ | lobhÀdayo ye 'budha-linga-bhÀvÀÏ 10270053 tathÀpi daÉËaÎ bhagavÀn bibharti | dharmasya guptyai khala-nigrahÀya 10270061 pitÀ gurus tvaÎ jagatÀm adhÁÌo | duratyayaÏ kÀla upÀtta-daÉËaÏ 10270063 hitÀya cecchÀ-tanubhiÏ samÁhase | mÀnaÎ vidhunvan jagad-ÁÌa-mÀninÀm 10270071 ye mad-vidhÀjÈÀ jagad-ÁÌa-mÀninas | tvÀÎ vÁkÍya kÀle 'bhayam ÀÌu tan-madam 10270073 hitvÀrya-mÀrgaÎ prabhajanty apasmayÀ | ÁhÀ khalÀnÀm api te 'nuÌÀsanam 10270081 sa tvaÎ mamaiÌvarya-mada-plutasya | kÃtÀgasas te 'viduÍaÏ prabhÀvam 10270083 kÍantuÎ prabho 'thÀrhasi mÂËha-cetaso | maivaÎ punar bhÂn matir ÁÌa me 'satÁ 10270091 tavÀvatÀro 'yam adhokÍajeha | bhuvo bharÀÉÀm uru-bhÀra-janmanÀm 10270093 camÂ-patÁnÀm abhavÀya deva | bhavÀya yuÍmac-caraÉÀnuvartinÀm 10270101 namas tubhyaÎ bhagavate | puruÍÀya mahÀtmane 10270103 vÀsudevÀya kÃÍÉÀya | sÀtvatÀÎ pataye namaÏ 10270111 svacchandopÀtta-dehÀya | viÌuddha-jÈÀna-mÂrtaye 10270113 sarvasmai sarva-bÁjÀya | sarva-bhÂtÀtmane namaÏ 10270121 mayedaÎ bhagavan goÍÊha- | nÀÌÀyÀsÀra-vÀyubhiÏ 10270123 ceÍÊitaÎ vihate yajÈe | mÀninÀ tÁvra-manyunÀ 10270131 tvayeÌÀnugÃhÁto 'smi | dhvasta-stambho vÃthodyamaÏ 10270133 ÁÌvaraÎ gurum ÀtmÀnaÎ | tvÀm ahaÎ ÌaraÉaÎ gataÏ 10270140 ÌrÁ-Ìuka uvÀca 10270141 evaÎ saÇkÁrtitaÏ kÃÍÉo | maghonÀ bhagavÀn amum 10270143 megha-gambhÁrayÀ vÀcÀ | prahasann idam abravÁt 10270150 ÌrÁ-bhagavÀn uvÀca 10270151 mayÀ te 'kÀri maghavan | makha-bhaÇgo 'nugÃhÉatÀ 10270153 mad-anusmÃtaye nityaÎ | mattasyendra-ÌriyÀ bhÃÌam 10270161 mÀm aiÌvarya-ÌrÁ-madÀndho | daÉËa pÀÉiÎ na paÌyati 10270163 taÎ bhraÎÌayÀmi sampadbhyo | yasya cecchÀmy anugraham 10270171 gamyatÀÎ Ìakra bhadraÎ vaÏ | kriyatÀÎ me 'nuÌÀsanam 10270173 sthÁyatÀÎ svÀdhikÀreÍu | yuktair vaÏ stambha-varjitaiÏ 10270181 athÀha surabhiÏ kÃÍÉam | abhivandya manasvinÁ 10270183 sva-santÀnair upÀmantrya | gopa-rÂpiÉam ÁÌvaram 10270190 surabhir uvÀca 10270191 kÃÍÉa kÃÍÉa mahÀ-yogin | viÌvÀtman viÌva-sambhava 10270193 bhavatÀ loka-nÀthena | sa-nÀthÀ vayam acyuta 10270201 tvaÎ naÏ paramakaÎ daivaÎ | tvaÎ na indro jagat-pate 10270203 bhavÀya bhava go-vipra | devÀnÀÎ ye ca sÀdhavaÏ 10270211 indraÎ nas tvÀbhiÍekÍyÀmo | brahmaÉÀ coditÀ vayam 10270213 avatÁrÉo 'si viÌvÀtman | bhÂmer bhÀrÀpanuttaye 10270220 ÌÃÁ-Ìuka uvÀca 10270221 evaÎ kÃÍÉam upÀmantrya | surabhiÏ payasÀtmanaÏ 10270223 jalair ÀkÀÌa-gaÇgÀyÀ | airÀvata-karoddhÃtaiÏ 10270231 indraÏ surarÍibhiÏ sÀkaÎ | codito deva-mÀtÃbhiÏ 10270233 abhyasiÈcata dÀÌÀrhaÎ | govinda iti cÀbhyadhÀt 10270241 tatrÀgatÀs tumburu-nÀradÀdayo | gandharva-vidyÀdhara-siddha-cÀraÉÀÏ 10270243 jagur yaÌo loka-malÀpahaÎ hareÏ | surÀÇganÀÏ sannanÃtur mudÀnvitÀÏ 10270251 taÎ tuÍÊuvur deva-nikÀya-ketavo | hy avÀkiraÎÌ cÀdbhuta-puÍpa-vÃÍÊibhiÏ 10270253 lokÀÏ parÀÎ nirvÃtim ÀpnuvaÎs trayo | gÀvas tadÀ gÀm anayan payo-drutÀm 10270261 nÀnÀ-rasaughÀÏ sarito | vÃkÍÀ Àsan madhu-sravÀÏ 10270263 akÃÍÊa-pacyauÍadhayo | girayo 'bibhran un maÉÁn 10270271 kÃÍÉe 'bhiÍikta etÀni | sarvÀÉi kuru-nandana 10270273 nirvairÀÉy abhavaÎs tÀta | krÂrÀÉy api nisargataÏ 10270281 iti go-gokula-patiÎ | govindam abhiÍicya saÏ 10270283 anujÈÀto yayau Ìakro | vÃto devÀdibhir divam 10280010 ÌrÁ-bÀdarÀyaÉir uvÀca 10280011 ekÀdaÌyÀÎ nirÀhÀraÏ | samabhyarcya janÀrdanam 10280013 snÀtuÎ nandas tu kÀlindyÀÎ | dvÀdaÌyÀÎ jalam ÀviÌat 10280021 taÎ gÃhÁtvÀnayad bhÃtyo | varuÉasyÀsuro 'ntikam 10280023 avajÈÀyÀsurÁÎ velÀÎ | praviÍÊam udakaÎ niÌi 10280031 cukruÌus tam apaÌyantaÏ | kÃÍÉa rÀmeti gopakÀÏ 10280033 bhagavÀÎs tad upaÌrutya | pitaraÎ varuÉÀhÃtam 10280035 tad-antikaÎ gato rÀjan | svÀnÀm abhaya-do vibhuÏ 10280041 prÀptaÎ vÁkÍya hÃÍÁkeÌaÎ | loka-pÀlaÏ saparyayÀ 10280043 mahatyÀ pÂjayitvÀha | tad-darÌana-mahotsavaÏ 10280050 ÌrÁ-varuÉa uvÀca 10280051 adya me nibhÃto deho | 'dyaivÀrtho 'dhigataÏ prabho 10280053 tvat-pÀda-bhÀjo bhagavann | avÀpuÏ pÀram adhvanaÏ 10280061 namas tubhyaÎ bhagavate | brahmaÉe paramÀtmane 10280063 na yatra ÌrÂyate mÀyÀ | loka-sÃÍÊi-vikalpanÀ 10280071 ajÀnatÀ mÀmakena | mÂËhenÀkÀrya-vedinÀ 10280073 ÀnÁto 'yaÎ tava pitÀ | tad bhavÀn kÍantum arhati 10280081 mamÀpy anugrahaÎ kÃÍÉa | kartum arhasy aÌeÍa-dÃk 10280083 govinda nÁyatÀm eÍa | pitÀ te pitÃ-vatsala 10280090 ÌrÁ-Ìuka uvÀca 10280091 evaÎ prasÀditaÏ kÃÍÉo | bhagavÀn ÁÌvareÌvaraÏ 10280093 ÀdÀyÀgÀt sva-pitaraÎ | bandhÂnÀÎ cÀvahan mudam 10280101 nandas tv atÁndriyaÎ dÃÍÊvÀ | loka-pÀla-mahodayam 10280103 kÃÍÉe ca sannatiÎ teÍÀÎ | jÈÀtibhyo vismito 'bravÁt 10280111 te cautsukya-dhiyo rÀjan | matvÀ gopÀs tam ÁÌvaram 10280113 api naÏ sva-gatiÎ sÂkÍmÀm | upÀdhÀsyad adhÁÌvaraÏ 10280121 iti svÀnÀÎ sa bhagavÀn | vijÈÀyÀkhila-dÃk svayam 10280123 saÇkalpa-siddhaye teÍÀÎ | kÃpayaitad acintayat 10280131 jano vai loka etasminn | avidyÀ-kÀma-karmabhiÏ 10280133 uccÀvacÀsu gatiÍu | na veda svÀÎ gatiÎ bhraman 10280141 iti saÈcintya bhagavÀn | mahÀ-kÀruÉiko hariÏ 10280143 darÌayÀm Àsa lokaÎ svaÎ | gopÀnÀÎ tamasaÏ param 10280151 satyaÎ jÈÀnam anantaÎ yad | brahma-jyotiÏ sanÀtanam 10280153 yad dhi paÌyanti munayo | guÉÀpÀye samÀhitÀÏ 10280161 te tu brahma-hradam nÁtÀ | magnÀÏ kÃÍÉena coddhÃtÀÏ 10280163 dadÃÌur brahmaÉo lokaÎ | yatrÀkrÂro 'dhyagÀt purÀ 10280171 nandÀdayas tu taÎ dÃÍÊvÀ | paramÀnanda-nivÃtÀÏ 10280173 kÃÍÉaÎ ca tatra cchandobhiÏ | stÂyamÀnaÎ su-vismitÀÏ 10290010 ÌrÁ-bÀdarÀyaÉir uvÀca 10290011 bhagavÀn api tÀ rÀtÃÁÏ | ÌÀradotphulla-mallikÀÏ 10290013 vÁkÍya rantuÎ manaÌ cakre | yoga-mÀyÀm upÀÌritaÏ 10290021 tadoËurÀjaÏ kakubhaÏ karair mukhaÎ | prÀcyÀ vilimpann aruÉena ÌantamaiÏ 10290023 sa carÍaÉÁnÀm udagÀc chuco mÃjan | priyaÏ priyÀyÀ iva dÁrgha-darÌanaÏ 10290031 dÃÍÊvÀ kumudvantam akhaÉËa-maÉËalaÎ 10290032 ramÀnanÀbhaÎ nava-kuÇkumÀruÉam 10290033 vanaÎ ca tat-komala-gobhÁ raÈjitaÎ 10290034 jagau kalaÎ vÀma-dÃÌÀÎ manoharam 10290041 niÌamya gÁtÀÎ tad anaÇga-vardhanaÎ | vraja-striyaÏ kÃÍÉa-gÃhÁta-mÀnasÀÏ 10290043 Àjagmur anyonyam alakÍitodyamÀÏ | sa yatra kÀnto java-lola-kuÉËalÀÏ 10290051 duhantyo 'bhiyayuÏ kÀÌcid | dohaÎ hitvÀ samutsukÀÏ 10290053 payo 'dhiÌritya saÎyÀvam | anudvÀsyÀparÀ yayuÏ 10290061 pariveÍayantyas tad dhitvÀ | pÀyayantyaÏ ÌiÌÂn payaÏ 10290063 ÌuÌrÂÍantyaÏ patÁn kÀÌcid | aÌnantyo 'pÀsya bhojanam 10290071 limpantyaÏ pramÃjantyo 'nyÀ | aÈjantyaÏ kÀÌca locane 10290073 vyatyasta-vastrÀbharaÉÀÏ | kÀÌcit kÃÍÉÀntikaÎ yayuÏ 10290081 tÀ vÀryamÀÉÀÏ patibhiÏ | pitÃbhir bhrÀtÃ-bandhubhiÏ 10290083 govindÀpahÃtÀtmÀno | na nyavartanta mohitÀÏ 10290091 antar-gÃha-gatÀÏ kÀÌcid | gopyo 'labdha-vinirgamÀÏ 10290093 kÃÍÉaÎ tad-bhÀvanÀ-yuktÀ | dadhyur mÁlita-locanÀÏ 10290101 duÏsaha-preÍÊha-viraha- | tÁvra-tÀpa-dhutÀÌubhÀÏ 10290103 dhyÀna-prÀptÀcyutÀÌleÍa- | nirvÃtyÀ kÍÁÉa-maÇgalÀÏ 10290111 tam eva paramÀtmÀnaÎ | jÀra-buddhyÀpi saÇgatÀÏ 10290113 jahur guÉa-mayaÎ dehaÎ | sadyaÏ prakÍÁÉa-bandhanÀÏ 10290120 ÌrÁ-parÁkÍid uvÀca 10290121 kÃÍÉaÎ viduÏ paraÎ kÀntaÎ | na tu brahmatayÀ mune 10290123 guÉa-pravÀhoparamas | tÀsÀÎ guÉa-dhiyÀÎ katham 10290130 ÌrÁ-Ìuka uvÀca 10290131 uktaÎ purastÀd etat te | caidyaÏ siddhiÎ yathÀ gataÏ 10290133 dviÍann api hÃÍÁkeÌaÎ | kim utÀdhokÍaja-priyÀÏ 10290141 nÃÉÀÎ niÏÌreyasÀrthÀya | vyaktir bhagavato nÃpa 10290143 avyayasyÀprameyasya | nirguÉasya guÉÀtmanaÏ 10290151 kÀmaÎ krodhaÎ bhayaÎ sneham | aikyaÎ sauhÃdam eva ca 10290153 nityaÎ harau vidadhato | yÀnti tan-mayatÀÎ hi te 10290161 na caivaÎ vismayaÏ kÀryo | bhavatÀ bhagavaty aje 10290163 yogeÌvareÌvare kÃÍÉe | yata etad vimucyate 10290171 tÀ dÃÍÊvÀntikam ÀyÀtÀ | bhagavÀn vraja-yoÍitaÏ 10290173 avadad vadatÀÎ ÌreÍÊho | vÀcaÏ peÌair vimohayan 10290180 ÌrÁ-bhagavÀn uvÀca 10290181 svÀgataÎ vo mahÀ-bhÀgÀÏ | priyaÎ kiÎ karavÀÉi vaÏ 10290183 vrajasyÀnÀmayaÎ kaccid | brÂtÀgamana-kÀraÉam 10290191 rajany eÍÀ ghora-rÂpÀ | ghora-sattva-niÍevitÀ 10290193 pratiyÀta vrajaÎ neha | stheyaÎ strÁbhiÏ su-madhyamÀÏ 10290201 mÀtaraÏ pitaraÏ putrÀ | bhrÀtaraÏ patayaÌ ca vaÏ 10290203 vicinvanti hy apaÌyanto | mÀ kÃËhvaÎ bandhu-sÀdhvasam 10290211 dÃÍÊaÎ vanaÎ kusumitaÎ | rÀkeÌa-kara-raÈjitam 10290213 yamunÀnila-lÁlaijat | taru-pallava-Ìobhitam 10290221 tad yÀta mÀ ciraÎ goÍÊhaÎ | ÌuÌrÂÍadhvaÎ patÁn satÁÏ 10290223 krandanti vatsÀ bÀlÀÌ ca | tÀn pÀyayata duhyata 10290231 atha vÀ mad-abhisnehÀd | bhavatyo yantritÀÌayÀÏ 10290233 ÀgatÀ hy upapannaÎ vaÏ | prÁyante mayi jantavaÏ 10290241 bhartuÏ ÌuÌrÂÍaÉaÎ strÁÉÀÎ | paro dharmo hy amÀyayÀ 10290243 tad-bandhÂnÀÎ ca kalyÀÉaÏ | prajÀnÀÎ cÀnupoÍaÉam 10290251 duÏÌÁlo durbhago vÃddho | jaËo rogy adhano 'pi vÀ 10290253 patiÏ strÁbhir na hÀtavyo | lokepsubhir apÀtakÁ 10290261 asvargyam ayaÌasyaÎ ca | phalgu kÃcchraÎ bhayÀvaham 10290263 jugupsitaÎ ca sarvatra | hy aupapatyaÎ kula-striyaÏ 10290271 ÌravaÉÀd darÌanÀd dhyÀnÀn | mayi bhÀvo 'nukÁrtanÀt 10290273 na tathÀ sannikarÍeÉa | pratiyÀta tato gÃhÀn 10290280 ÌrÁ-Ìuka uvÀca 10290281 iti vipriyam ÀkarÉya | gopyo govinda-bhÀÍitam 10290283 viÍaÉÉÀ bhagna-saÇkalpÀÌ | cintÀm Àpur duratyayÀm 10290291 kÃtvÀ mukhÀny ava ÌucaÏ Ìvasanena ÌuÍyad 10290292 bimbÀdharÀÉi caraÉena bhuvaÏ likhantyaÏ 10290293 asrair upÀtta-masibhiÏ kuca-kuÇkumÀni 10290294 tasthur mÃjantya uru-duÏkha-bharÀÏ sma tÂÍÉÁm 10290301 preÍÊhaÎ priyetaram iva pratibhÀÍamÀÉaÎ 10290302 kÃÍÉaÎ tad-artha-vinivartita-sarva-kÀmÀÏ 10290303 netre vimÃjya ruditopahate sma kiÈcit 10290304 saÎrambha-gadgada-giro 'bruvatÀnuraktÀÏ 10290310 ÌrÁ-gopya ÂcuÏ 10290311 maivaÎ vibho 'rhati bhavÀn gadituÎ nÃ-ÌaÎsaÎ 10290312 santyajya sarva-viÍayÀÎs tava pÀda-mÂlam 10290313 bhaktÀ bhajasva duravagraha mÀ tyajÀsmÀn 10290314 devo yathÀdi-puruÍo bhajate mumukÍÂn 10290321 yat paty-apatya-suhÃdÀm anuvÃttir aÇga 10290322 strÁÉÀÎ sva-dharma iti dharma-vidÀ tvayoktam 10290323 astv evam etad upadeÌa-pade tvayÁÌe 10290324 preÍÊho bhavÀÎs tanu-bhÃtÀÎ kila bandhur ÀtmÀ 10290331 kurvanti hi tvayi ratiÎ kuÌalÀÏ sva Àtman 10290332 nitya-priye pati-sutÀdibhir Àrti-daiÏ kim 10290333 tan naÏ prasÁda parameÌvara mÀ sma chindyÀ 10290334 ÀÌÀÎ dhÃtÀÎ tvayi cirÀd aravinda-netra 10290341 cittaÎ sukhena bhavatÀpahÃtaÎ gÃheÍu 10290342 yan nirviÌaty uta karÀv api gÃhya-kÃtye 10290343 pÀdau padaÎ na calatas tava pÀda-mÂlÀd 10290344 yÀmaÏ kathaÎ vrajam atho karavÀma kiÎ vÀ 10290351 siÈcÀÇga nas tvad-adharÀmÃta-pÂrakeÉa 10290352 hÀsÀvaloka-kala-gÁta-ja-hÃc-chayÀgnim 10290353 no ced vayaÎ virahajÀgny-upayukta-dehÀ 10290354 dhyÀnena yÀma padayoÏ padavÁÎ sakhe te 10290361 yarhy ambujÀkÍa tava pÀda-talaÎ ramÀyÀ 10290362 datta-kÍaÉaÎ kvacid araÉya-jana-priyasya 10290363 asprÀkÍma tat-prabhÃti nÀnya-samakÍam aÈjaÏ 10290364 sthÀtuÎs tvayÀbhiramitÀ bata pÀrayÀmaÏ 10290371 ÌrÁr yat padÀmbuja-rajaÌ cakame tulasyÀ 10290372 labdhvÀpi vakÍasi padaÎ kila bhÃtya-juÍÊam 10290373 yasyÀÏ sva-vÁkÍaÉa utÀnya-sura-prayÀsas 10290374 tadvad vayaÎ ca tava pÀda-rajaÏ prapannÀÏ 10290381 tan naÏ prasÁda vÃjinÀrdana te 'nghri-mÂlaÎ 10290382 prÀptÀ visÃjya vasatÁs tvad-upÀsanÀÌÀÏ 10290383 tvat-sundara-smita-nirÁkÍaÉa-tÁvra-kÀma 10290384 taptÀtmanÀÎ puruÍa-bhÂÍaÉa dehi dÀsyam 10290391 vÁkÍyÀlakÀvÃta-mukhaÎ tava kuÉdala-ÌrÁ 10290392 gaÉËa-sthalÀdhara-sudhaÎ hasitÀvalokam 10290393 dattÀbhayaÎ ca bhuja-daÉËa-yugaÎ vilokya 10290394 vakÍaÏ Ìriyaika-ramaÉaÎ ca bhavÀma dÀsyaÏ 10290401 kÀ stry aÇga te kala-padÀyata-veÉu-gÁta- 10290402 sammohitÀrya-caritÀn na calet tri-lokyÀm 10290403 trailokya-saubhagam idaÎ ca nirÁkÍya rÂpaÎ 10290404 yad go-dvija-druma-mÃgÀÏ pulakÀny abibhran 10290411 vyaktaÎ bhavÀn vraja-bhayÀrti-haro 'bhijÀto 10290412 devo yathÀdi-puruÍaÏ sura-loka-goptÀ 10290413 tan no nidhehi kara-paÇkajam Àrta-bandho 10290414 tapta-staneÍu ca ÌiraÏsu ca kiÇkarÁÉÀm 10290420 ÌrÁ-Ìuka uvÀca 10290421 iti viklavitaÎ tÀsÀÎ | ÌrutvÀ yogeÌvareÌvaraÏ 10290423 prahasya sa-dayaÎ gopÁr | ÀtmÀrÀmo 'py arÁramat 10290431 tÀbhiÏ sametÀbhir udÀra-ceÍÊitaÏ | priyekÍaÉotphulla-mukhÁbhir acyutaÏ 10290433 udÀra-hÀsa-dvija-kunda-dÁdhatir | vyarocataiÉÀÇka ivoËubhir vÃtaÏ 10290441 upagÁyamÀna udgÀyan | vanitÀ-Ìata-yÂthapaÏ 10290443 mÀlÀÎ bibhrad vaijayantÁÎ | vyacaran maÉËayan vanam 10290451 nadyÀÏ pulinam ÀviÌya | gopÁbhir hima-vÀlukam 10290453 juÍÊaÎ tat-taralÀnandi | kumudÀmoda-vÀyunÀ 10290461 bÀhu-prasÀra-parirambha-karÀlakoru | nÁvÁ-stanÀlabhana-narma-nakhÀgra-pÀtaiÏ 10290463 kÍvelyÀvaloka-hasitair vraja-sundarÁÉÀm | uttambhayan rati-patiÎ ramayÀÎ cakÀra 10290471 evaÎ bhagavataÏ kÃÍÉÀl | labdha-mÀnÀ mahÀtmanaÏ 10290473 ÀtmÀnaÎ menire strÁÉÀÎ | mÀninyo hy adhikaÎ bhuvi 10290481 tÀsÀÎ tat-saubhaga-madaÎ | vÁkÍya mÀnaÎ ca keÌavaÏ 10290483 praÌamÀya prasÀdÀya | tatraivÀntaradhÁyata 10300010 ÌrÁ-Ìuka uvÀca 10300011 antarhite bhagavati | sahasaiva vrajÀÇganÀÏ 10300013 atapyaÎs tam acakÍÀÉÀÏ | kariÉya iva yÂthapam 10300021 gatyÀnurÀga-smita-vibhramekÍitair | mano-ramÀlÀpa-vihÀra-vibhramaiÏ 10300023 ÀkÍipta-cittÀÏ pramadÀ ramÀ-pates | tÀs tÀ viceÍÊÀ jagÃhus tad-ÀtmikÀÏ 10300031 gati-smita-prekÍaÉa-bhÀÍaÉÀdiÍu | priyÀÏ priyasya pratirÂËha-mÂrtayaÏ 10300033 asÀv ahaÎ tv ity abalÀs tad-ÀtmikÀ | nyavediÍuÏ kÃÍÉa-vihÀra-vibhramÀÏ 10300041 gÀyantya uccair amum eva saÎhatÀ | vicikyur unmattaka-vad vanÀd vanam 10300043 papracchur ÀkÀÌa-vad antaraÎ bahir | bhÂteÍu santaÎ puruÍaÎ vanaspatÁn 10300051 dÃÍÊo vaÏ kaccid aÌvattha | plakÍa nyagrodha no manaÏ 10300053 nanda-sÂnur gato hÃtvÀ | prema-hÀsÀvalokanaiÏ 10300061 kaccit kurabakÀÌoka- | nÀga-punnÀga-campakÀÏ 10300063 rÀmÀnujo mÀninÁnÀm | ito darpa-hara-smitaÏ 10300071 kaccit tulasi kalyÀÉi | govinda-caraÉa-priye 10300073 saha tvÀli-kulair bibhrad | dÃÍÊas te 'ti-priyo 'cyutaÏ 10300081 mÀlaty adarÌi vaÏ kaccin | mallike jÀti-yÂthike 10300083 prÁtiÎ vo janayan yÀtaÏ | kara-sparÌena mÀdhavaÏ 10300091 cÂta-priyÀla-panasÀsana-kovidÀra | jambv-arka-bilva-bakulÀmra-kadamba-nÁpÀÏ 10300093 ye 'nye parÀrtha-bhavakÀ yamunopakÂlÀÏ | ÌaÎsantu kÃÍÉa-padavÁÎ rahitÀtmanÀÎ naÏ 10300101 kiÎ te kÃtaÎ kÍiti tapo bata keÌavÀÇghri- 10300102 sparÌotsavotpulakitÀÇga-nahair vibhÀsi 10300103 apy aÇghri-sambhava urukrama-vikramÀd vÀ 10300104 Àho varÀha-vapuÍaÏ parirambhaÉena 10300111 apy eÉa-patny upagataÏ priyayeha gÀtrais 10300112 tanvan dÃÌÀÎ sakhi su-nirvÃtim acyuto vaÏ 10300113 kÀntÀÇga-saÇga-kuca-kuÇkuma-raÈjitÀyÀÏ 10300114 kunda-srajaÏ kula-pater iha vÀti gandhaÏ 10300121 bÀhuÎ priyÀÎsa upadhÀya gÃhÁta-padmo 10300122 rÀmÀnujas tulasikÀli-kulair madÀndhaiÏ 10300123 anvÁyamÀna iha vas taravaÏ praÉÀmaÎ 10300124 kiÎ vÀbhinandati caran praÉayÀvalokaiÏ 10300131 pÃcchatemÀ latÀ bÀhÂn | apy ÀÌliÍÊÀ vanaspateÏ 10300133 nÂnaÎ tat-karaja-spÃÍÊÀ | bibhraty utpulakÀny aho 10300141 ity unmatta-vaco gopyaÏ | kÃÍÉÀnveÍaÉa-kÀtarÀÏ 10300143 lÁlÀ bhagavatas tÀs tÀ | hy anucakrus tad-ÀtmikÀÏ 10300151 kasyÀcit pÂtanÀyantyÀÏ | kÃÍÉÀyanty apibat stanam 10300153 tokayitvÀ rudaty anyÀ | padÀhan ÌakaÊÀyatÁm 10300161 daityÀyitvÀ jahÀrÀnyÀm | eko kÃÍÉÀrbha-bhÀvanÀm 10300163 riÇgayÀm Àsa kÀpy aÇghrÁ | karÍantÁ ghoÍa-niÏsvanaiÏ 10300171 kÃÍÉa-rÀmÀyite dve tu | gopÀyantyaÌ ca kÀÌcana 10300173 vatsÀyatÁÎ hanti cÀnyÀ | tatraikÀ tu bakÀyatÁm 10300181 ÀhÂya dÂra-gÀ yadvat | kÃÍÉas tam anuvartatÁm 10300183 veÉuÎ kvaÉantÁÎ krÁËantÁm | anyÀÏ ÌaÎsanti sÀdhv iti 10300191 kasyÀÈcit sva-bhujaÎ nyasya | calanty ÀhÀparÀ nanu 10300193 kÃÍÉo 'haÎ paÌyata gatiÎ | lalitÀm iti tan-manÀÏ 10300201 mÀ bhaiÍÊa vÀta-varÍÀbhyÀÎ | tat-trÀÉaÎ vihitaÎ maya 10300203 ity uktvaikena hastena | yatanty unnidadhe 'mbaram 10300211 ÀruhyaikÀ padÀkramya | Ìirasy ÀhÀparÀÎ nÃpa 10300213 duÍÊÀhe gaccha jÀto 'haÎ | khalÀnÀm nanu daÉËa-kÃt 10300221 tatraikovÀca he gopÀ | dÀvÀgniÎ paÌyatolbaÉam 10300223 cakÍÂÎÍy ÀÌv apidadhvaÎ vo | vidhÀsye kÍemam aÈjasÀ 10300231 baddhÀnyayÀ srajÀ kÀcit | tanvÁ tatra ulÂkhale 10300233 badhnÀmi bhÀÉËa-bhettÀraÎ | haiyaÇgava-muÍaÎ tv iti 10300235 bhÁtÀ su-dÃk pidhÀyÀsyaÎ | bheje bhÁti-viËambanam 10300241 evaÎ kÃÍÉaÎ pÃcchamÀnÀ | vrÉdÀvana-latÀs tarÂn 10300243 vyacakÍata vanoddeÌe | padÀni paramÀtmanaÏ 10300251 padÀni vyaktam etÀni | nanda-sÂnor mahÀtmanaÏ 10300253 lakÍyante hi dhvajÀmbhoja- | vajrÀÇkuÌa-yavÀdibhiÏ 10300261 tais taiÏ padais tat-padavÁm | anvicchantyo 'grato'balÀÏ 10300263 vadhvÀÏ padaiÏ su-pÃktÀni | vilokyÀrtÀÏ samabruvan 10300271 kasyÀÏ padÀni caitÀni | yÀtÀyÀ nanda-sÂnunÀ 10300273 aÎsa-nyasta-prakoÍÊhÀyÀÏ | kareÉoÏ kariÉÀ yathÀ 10300281 anayÀrÀdhito nÂnaÎ | bhagavÀn harir ÁÌvaraÏ 10300283 yan no vihÀya govindaÏ | prÁto yÀm anayad rahaÏ 10300291 dhanyÀ aho amÁ Àlyo | govindÀÇghry-abja-reÉavaÏ 10300293 yÀn brahmeÌau ramÀ devÁ | dadhur mÂrdhny agha-nuttaye 10300301 tasyÀ amÂni naÏ kÍobhaÎ | kurvanty uccaiÏ padÀni yat 10300303 yaikÀpahÃtya gopÁnÀm | raho bhunkte 'cyutÀdharam 10301 na lakÍyante padÀny atra | tasyÀ nÂnaÎ tÃÉÀÇkuraiÏ 10303 khidyat-sujÀtÀÇghri-talÀm | unninye preyasÁÎ priyaÏ 10300311 imÀny adhika-magnÀni | padÀni vahato vadhÂm 10300313 gopyaÏ paÌyata kÃÍÉasya | bhÀrÀkrÀntasya kÀminaÏ 10300315 atrÀvaropitÀ kÀntÀ | puÍpa-hetor mahÀtmanÀ 10300321 atra prasÂnÀvacayaÏ | priyÀrthe preyasÀ kÃtaÏ 10300323 prapadÀkramaÉa ete | paÌyatÀsakale pade 10300331 keÌa-prasÀdhanaÎ tv atra | kÀminyÀÏ kÀminÀ kÃtam 10300333 tÀni cÂËayatÀ kÀntÀm | upaviÍÊam iha dhruvam 10300341 reme tayÀ cÀtma-rata | ÀtmÀrÀmo 'py akhaÉËitaÏ 10300343 kÀminÀÎ darÌayan dainyaÎ | strÁÉÀÎ caiva durÀtmatÀm 10300351 ity evaÎ darÌayantyas tÀÌ | cerur gopyo vicetasaÏ 10300353 yÀÎ gopÁm anayat kÃÍÉo | vihÀyÀnyÀÏ striyo vane 10300361 sÀ ca mene tadÀtmÀnaÎ | variÍÊhaÎ sarva-yoÍitÀm 10300363 hitvÀ gopÁÏ kÀma-yÀnÀ | mÀm asau bhajate priyaÏ 10300371 tato gatvÀ vanoddeÌaÎ | dÃptÀ keÌavam abravÁt 10300373 na pÀraye 'haÎ calituÎ | naya mÀÎ yatra te manaÏ 10300381 evam uktaÏ priyÀm Àha | skandha ÀruhyatÀm iti 10300383 tataÌ cÀntardadhe kÃÍÉaÏ | sÀ vadhÂr anvatapyata 10300391 hÀ nÀtha ramaÉa preÍÊha | kvÀsi kvÀsi mahÀ-bhuja 10300393 dÀsyÀs te kÃpaÉÀyÀ me | sakhe darÌaya sannidhim 10300400 ÌrÁ-Ìuka uvÀca 10300401 anvicchantyo bhagavato | mÀrgaÎ gopyo 'vidÂritaÏ 10300403 dadÃÌuÏ priya-viÌleÍÀn | mohitÀÎ duÏkhitÀÎ sakhÁm 10300411 tayÀ kathitam ÀkarÉya | mÀna-prÀptiÎ ca mÀdhavÀt 10300413 avamÀnaÎ ca daurÀtmyÀd | vismayaÎ paramaÎ yayuÏ 10300421 tato 'viÌan vanaÎ candra | jyotsnÀ yÀvad vibhÀvyate 10300423 tamaÏ praviÍÊam ÀlakÍya | tato nivavÃtuÏ striyaÏ 10300431 tan-manaskÀs tad-alÀpÀs | tad-viceÍÊÀs tad-ÀtmikÀÏ 10300433 tad-guÉÀn eva gÀyantyo | nÀtmagÀrÀÉi sasmaruÏ 10300441 punaÏ pulinam Àgatya | kÀlindyÀÏ kÃÍÉa-bhÀvanÀÏ 10300443 samavetÀ jaguÏ kÃÍÉaÎ | tad-Àgamana-kÀÇkÍitÀÏ 10310010 gopya ÂcuÏ 10310011 jayati te 'dhikaÎ janmanÀ vrajaÏ | Ìrayata indirÀ ÌaÌvad atra hi 10310013 dayita dÃÌyatÀÎ dikÍu tÀvakÀs | tvayi dhÃtÀsavas tvÀÎ vicinvate 10310021 Ìarad-udÀÌaye sÀdhu-jÀta-sat- | sarasijodara-ÌrÁ-muÍÀ dÃÌÀ 10310023 surata-nÀtha te 'Ìulka-dÀsikÀ | vara-da nighnato neha kiÎ vadhaÏ 10310031 viÍa-jalÀpyayÀd vyÀla-rÀkÍasÀd | varÍa-mÀrutÀd vaidyutÀnalÀt 10310033 vÃÍa-mayÀtmajÀd viÌvato bhayÀd | ÃÍabha te vayaÎ rakÍitÀ muhuÏ 10310041 na khalu gopÁkÀ-nandano bhavÀn | akhila-dehinÀm antarÀtma-dÃk 10310043 vikhanasÀrthito viÌva-guptaye | sakha udeyivÀn sÀtvatÀÎ kule 10310051 viracitÀbhayaÎ vÃÍÉi-dhÂrya te | caraÉam ÁyuÍÀÎ saÎsÃter bhayÀt 10310053 kara-saroruhaÎ kÀnta kÀma-daÎ | Ìirasi dhehi naÏ ÌrÁ-kara-graham 10310061 vraja-janÀrti-han vÁra yoÍitÀÎ | nija-jana-smaya-dhvaÎsana-smita 10310063 bhaja sakhe bhavat-kiÇkarÁÏ sma no | jalaruhÀnanaÎ cÀru darÌaya 10310071 praÉata-dehinÀÎ pÀpa-karÍaÉaÎ | tÃÉa-carÀnugaÎ ÌrÁ-niketanam 10310073 phaÉi-phaÉÀrpitaÎ te padÀmbujaÎ | kÃÉu kuceÍu naÏ kÃndhi hÃc-chayam 10310081 madhurayÀ girÀ valgu-vÀkyayÀ | budha-manojÈayÀ puÍkarekÍaÉa 10310083 vidhi-karÁr imÀ vÁra muhyatÁr | adhara-sÁdhunÀpyÀyayasva naÏ 10310091 tava kathÀmÃtaÎ tapta-jÁvanaÎ | kavibhir ÁËitaÎ kalmaÍÀpaham 10310093 ÌravaÉa-maÇgalaÎ ÌrÁmad ÀtataÎ | bhuvi gÃÉanti ye bhÂri-dÀ janÀÏ 10310101 prahasitaÎ priya-prema-vÁkÍaÉaÎ | viharaÉaÎ ca te dhyÀna-maÇgalam 10310103 rahasi saÎvido yÀ hÃdi spÃÌaÏ | kuhaka no manaÏ kÍobhayanti hi 10310111 calasi yad vrajÀc cÀrayan paÌÂn | nalina-sundaraÎ nÀtha te padam 10310113 Ìila-tÃÉÀÇkuraiÏ sÁdatÁti naÏ | kalilatÀÎ manaÏ kÀnta gacchati 10310121 dina-parikÍaye nÁla-kuntalair | vanaruhÀnanaÎ bibhrad ÀvÃtam 10310123 ghana-rajasvalaÎ darÌayan muhur | manasi naÏ smaraÎ vÁra yacchasi 10310131 praÉata-kÀma-daÎ padmajÀrcitaÎ | dharaÉi-maÉËanaÎ dhyeyam Àpadi 10310133 caraÉa-paÇkajaÎ ÌantamaÎ ca te | ramaÉa naÏ staneÍv arpayÀdhi-han 10310141 surata-vardhanaÎ Ìoka-nÀÌanaÎ | svarita-veÉunÀ suÍÊhu cumbitam 10310143 itara-rÀga-vismÀraÉaÎ nÃÉÀÎ | vitara vÁra nas te 'dharÀmÃtam 10310151 aÊati yad bhavÀn ahni kÀnanaÎ | truÊi yugÀyate tvÀm apaÌyatÀm 10310153 kuÊila-kuntalaÎ ÌrÁ-mukhaÎ ca te | jaËa udÁkÍatÀÎ pakÍma-kÃd dÃÌÀm 10310161 pati-sutÀnvaya-bhrÀtÃ-bÀndhavÀn | ativilaÇghya te 'nty acyutÀgatÀÏ 10310163 gati-vidas tavodgÁta-mohitÀÏ | kitava yoÍitaÏ kas tyajen niÌi 10310171 rahasi saÎvidaÎ hÃc-chayodayaÎ | prahasitÀnanaÎ prema-vÁkÍaÉam 10310173 bÃhad-uraÏ Ìriyo vÁkÍya dhÀma te | muhur ati-spÃhÀ muhyate manaÏ 10310181 vraja-vanaukasÀÎ vyaktir aÇga te | vÃjina-hantry alaÎ viÌva-maÇgalam 10310183 tyaja manÀk ca nas tvat-spÃhÀtmanÀÎ | sva-jana-hÃd-rujÀÎ yan niÍÂdanam 10310191 yat te sujÀta-caraÉÀmburuhaÎ staneÍu 10310192 bhÁtÀÏ ÌanaiÏ priya dadhÁmahi karkaÌeÍu 10310193 tenÀÊavÁm aÊasi tad vyathate na kiÎ svit 10310194 kÂrpÀdibhir bhramati dhÁr bhavad-ÀyuÍÀÎ naÏ 10320010 ÌrÁ-Ìuka uvÀca 10320011 iti gopyaÏ pragÀyantyaÏ | pralapantyaÌ ca citradhÀ 10320013 ruruduÏ su-svaraÎ rÀjan | kÃÍÉa-darÌana-lÀlasÀÏ 10320021 tÀsÀm ÀvirabhÂc chauriÏ | smayamÀna-mukhÀmbujaÏ 10320023 pÁtÀmbara-dharaÏ sragvÁ | sÀkÍÀn manmatha-manmathaÏ 10320031 taÎ vilokyÀgataÎ preÍÊhaÎ | prÁty-utphulla-dÃÌo 'balÀÏ 10320033 uttasthur yugapat sarvÀs | tanvaÏ prÀÉam ivÀgatam 10320041 kÀcit karÀmbujaÎ Ìaurer | jagÃhe 'ÈjalinÀ mudÀ 10320043 kÀcid dadhÀra tad-bÀhum | aÎse candana-bhÂÍitam 10320051 kÀcid aÈjalinÀgÃhÉÀt | tanvÁ tÀmbÂla-carvitam 10320053 ekÀ tad-aÇghri-kamalaÎ | santaptÀ stanayor adhÀt 10320061 ekÀ bhru-kuÊim Àbadhya | prema-saÎrambha-vihvalÀ 10320063 ghnantÁvaikÍat kaÊÀkÍepaiÏ | sandaÍÊa-daÌana-cchadÀ 10320071 aparÀnimiÍad-dÃgbhyÀÎ | juÍÀÉÀ tan-mukhÀmbujam 10320073 ÀpÁtam api nÀtÃpyat | santas tac-caraÉaÎ yathÀ 10320081 taÎ kÀcin netra-randhreÉa | hÃdi kÃtvÀ nimÁlya ca 10320083 pulakÀÇgy upaguhyÀste | yogÁvÀnanda-samplutÀ 10320091 sarvÀs tÀÏ keÌavÀloka- | paramotsava-nirvÃtÀÏ 10320093 jahur viraha-jaÎ tÀpaÎ | prÀjÈaÎ prÀpya yathÀ janÀÏ 10320101 tÀbhir vidhÂta-ÌokÀbhir | bhagavÀn acyuto vÃtaÏ 10320103 vyarocatÀdhikaÎ tÀta | puruÍaÏ Ìaktibhir yathÀ 10320111 tÀÏ samÀdÀya kÀlindyÀ | nirviÌya pulinaÎ vibhuÏ 10320113 vikasat-kunda-mandÀra | surabhy-anila-ÍaÊpadam 10320121 Ìarac-candrÀÎÌu-sandoha- | dhvasta-doÍÀ-tamaÏ Ìivam 10320123 kÃÍÉÀyÀ hasta-taralÀ | cita-komala-vÀlukam 10320131 tad-darÌanÀhlÀda-vidhÂta-hÃd-rujo | manorathÀntaÎ Ìrutayo yathÀ yayuÏ 10320133 svair uttarÁyaiÏ kuca-kuÇkumÀÇkitair | acÁkÆpann Àsanam Àtma-bandhave 10320141 tatropaviÍÊo bhagavÀn sa ÁÌvaro | yogeÌvarÀntar-hÃdi kalpitÀsanaÏ 10320143 cakÀsa gopÁ-pariÍad-gato 'rcitas | trailokya-lakÍmy-eka-padaÎ vapur dadhat 10320151 sabhÀjayitvÀ tam anaÇga-dÁpanaÎ | sahÀsa-lÁlekÍaÉa-vibhrama-bhruvÀ 10320153 saÎsparÌanenÀÇka-kÃtÀÇghri-hastayoÏ | saÎstutya ÁÍat kupitÀ babhÀÍire 10320160 ÌrÁ-gopya ÂcuÏ 10320161 bhajato 'nubhajanty eka | eka etad-viparyayam 10320163 nobhayÀÎÌ ca bhajanty eka | etan no brÂhi sÀdhu bhoÏ 10320170 ÌrÁ-bhagavÀn uvÀca 10320171 mitho bhajanti ye sakhyaÏ | svÀrthaikÀntodyamÀ hi te 10320173 na tatra sauhÃdaÎ dharmaÏ | svÀrthÀrthaÎ tad dhi nÀnyathÀ 10320181 bhajanty abhajato ye vai | karuÉÀÏ pitarau yathÀ 10320183 dharmo nirapavÀdo 'tra | sauhÃdaÎ ca su-madhyamÀÏ 10320191 bhajato 'pi na vai kecid | bhajanty abhajataÏ kutaÏ 10320193 ÀtmÀrÀmÀ hy Àpta-kÀmÀ | akÃta-jÈÀ guru-druhaÏ 10320201 nÀhaÎ tu sakhyo bhajato 'pi jantÂn | bhajÀmy amÁÍÀm anuvÃtti-vÃttaye 10320203 yathÀdhano labdha-dhane vinaÍÊe | tac-cintayÀnyan nibhÃto na veda 10320211 evaÎ mad-arthojjhita-loka-veda | svÀnÀm hi vo mayy anuvÃttaye 'balÀÏ 10320213 mayÀparokÍaÎ bhajatÀ tirohitaÎ | mÀsÂyituÎ mÀrhatha tat priyaÎ priyÀÏ 10320221 na pÀraye 'haÎ niravadya-saÎyujÀÎ | sva-sÀdhu-kÃtyaÎ vibudhÀyuÍÀpi vaÏ 10320223 yÀ mÀbhajan durjara-geha-ÌÃÇkhalÀÏ | saÎvÃÌcya tad vaÏ pratiyÀtu sÀdhunÀ 10330010 ÌrÁ-Ìuka uvÀca 10330011 itthaÎ bhagavato gopyaÏ | ÌrutvÀ vÀcaÏ su-peÌalÀÏ 10330013 jahur viraha-jaÎ tÀpaÎ | tad-aÇgopacitÀÌiÍaÏ 10330021 tatrÀrabhata govindo | rÀsa-krÁËÀm anuvrataiÏ 10330023 strÁ-ratnair anvitaÏ prÁtair | anyonyÀbaddha-bÀhubhiÏ 10330031 rÀsotsavaÏ sampravÃtto | gopÁ-maÉËala-maÉËitaÏ 10330033 yogeÌvareÉa kÃÍÉena | tÀsÀÎ madhye dvayor dvayoÏ 10330035 praviÍÊena gÃhÁtÀnÀÎ | kaÉÊhe sva-nikaÊaÎ striyaÏ 10330037 yaÎ manyeran nabhas tÀvad | vimÀna-Ìata-saÇkulam 10330039 divaukasÀÎ sa-dÀrÀÉÀm | autsukyÀpahÃtÀtmanÀm 10330041 tato dundubhayo nedur | nipetuÏ puÍpa-vÃÍÊayaÏ 10330043 jagur gandharva-patayaÏ | sa-strÁkÀs tad-yaÌo 'malam 10330051 valayÀnÀÎ nÂpurÀÉÀÎ | kiÇkiÉÁnÀÎ ca yoÍitÀm 10330053 sa-priyÀÉÀm abhÂc chabdas | tumulo rÀsa-maÉËale 10330061 tatrÀtiÌuÌubhe tÀbhir | bhagavÀn devakÁ-sutaÏ 10330063 madhye maÉÁnÀÎ haimÀnÀÎ | mahÀ-marakato yathÀ 10330071 pÀda-nyÀsair bhuja-vidhutibhiÏ sa-smitair bhrÂ-vilÀsair 10330072 bhajyan madhyaiÌ cala-kuca-paÊaiÏ kuÉËalair gaÉËa-lolaiÏ 10330073 svidyan-mukhyaÏ kavara-rasanÀgranthayaÏ kÃÍÉa-vadhvo 10330074 gÀyantyas taÎ taËita iva tÀ megha-cakre virejuÏ 10330081 uccair jagur nÃtyamÀnÀ | rakta-kaÉÊhyo rati-priyÀÏ 10330083 kÃÍÉÀbhimarÌa-muditÀ | yad-gÁtenedam ÀvÃtam 10330091 kÀcit samaÎ mukundena | svara-jÀtÁr amiÌritÀÏ 10330093 unninye pÂjitÀ tena | prÁyatÀ sÀdhu sÀdhv iti 10330095 tad eva dhruvam unninye | tasyai mÀnaÎ ca bahv adÀt 10330101 kÀcid rÀsa-pariÌrÀntÀ | pÀrÌva-sthasya gadÀ-bhÃtaÏ 10330103 jagrÀha bÀhunÀ skandhaÎ | Ìlathad-valaya-mallikÀ 10330111 tatraikÀÎsa-gataÎ bÀhuÎ | kÃÍÉasyotpala-saurabham 10330113 candanÀliptam ÀghrÀya | hÃÍÊa-romÀ cucumba ha 10330121 kasyÀÌcin nÀÊya-vikÍipta | kuÉËala-tviÍa-maÉËitam 10330123 gaÉËaÎ gaÉËe sandadhatyÀÏ | prÀdÀt tÀmbÂla-carvitam 10330131 nÃtyatÁ gÀyatÁ kÀcit | kÂjan nÂpura-mekhalÀ 10330133 pÀrÌva-sthÀcyuta-hastÀbjaÎ | ÌrÀntÀdhÀt stanayoÏ Ìivam 10330141 gopyo labdhvÀcyutaÎ kÀntaÎ | Ìriya ekÀnta-vallabham 10330143 gÃhÁta-kaÉÊhyas tad-dorbhyÀÎ | gÀyantyas tam vijahrire 10330151 karÉotpalÀlaka-viÊaÇka-kapola-gharma- 10330152 vaktra-Ìriyo valaya-nÂpura-ghoÍa-vÀdyaiÏ 10330153 gopyaÏ samaÎ bhagavatÀ nanÃtuÏ sva-keÌa- 10330154 srasta-srajo bhramara-gÀyaka-rÀsa-goÍÊhyÀm 10330161 evaÎ pariÍvaÇga-karÀbhimarÌa- | snigdhekÍaÉoddÀma-vilÀsa-hÀsaiÏ 10330163 reme rameÌo vraja-sundarÁbhir | yathÀrbhakaÏ sva-pratibimba-vibhramaÏ 10330171 tad-aÇga-saÇga-pramudÀkulendriyÀÏ | keÌÀn dukÂlaÎ kuca-paÊÊikÀÎ vÀ 10330173 nÀÈjaÏ prativyoËhum alaÎ vraja-striyo | visrasta-mÀlÀbharaÉÀÏ kurÂdvaha 10330181 kÃÍÉa-vikrÁËitaÎ vÁkÍya | mumuhuÏ khe-cara-striyaÏ 10330183 kÀmÀrditÀÏ ÌaÌÀÇkaÌ ca | sa-gaÉo vismito 'bhavat 10330191 kÃtvÀ tÀvantam ÀtmÀnaÎ | yÀvatÁr gopa-yoÍitaÏ 10330193 reme sa bhagavÀÎs tÀbhir | ÀtmÀrÀmo 'pi lÁlayÀ 10330201 tÀsÀÎ rati-vihÀreÉa | ÌrÀntÀnÀÎ vadanÀni saÏ 10330203 prÀmÃjat karuÉaÏ premÉÀ | ÌantamenÀÇga pÀÉinÀ 10330211 gopyaÏ sphurat-puraÊa-kuÉËala-kuntala-tviË- 10330212 gaÉËa-ÌriyÀ sudhita-hÀsa-nirÁkÍaÉena 10330213 mÀnaÎ dadhatya ÃÍabhasya jaguÏ kÃtÀni 10330214 puÉyÀni tat-kara-ruha-sparÌa-pramodÀÏ 10330221 tÀbhir yutaÏ Ìramam apohitum aÇga-saÇga- 10330222 ghÃÍÊa-srajaÏ sa kuca-kuÇkuma-raÈjitÀyÀÏ 10330223 gandharva-pÀlibhir anudruta ÀviÌad vÀÏ 10330224 ÌrÀnto gajÁbhir ibha-rÀË iva bhinna-setuÏ 10330231 so 'mbhasy alaÎ yuvatibhiÏ pariÍicyamÀnaÏ 10330232 premÉekÍitaÏ prahasatÁbhir itas tato 'Çga 10330233 vaimÀnikaiÏ kusuma-varÍibhir ÁdyamÀno 10330234 reme svayaÎ sva-ratir atra gajendra-lÁlaÏ 10330241 tataÌ ca kÃÍÉopavane jala-sthala | prasÂna-gandhÀnila-juÍÊa-dik-taÊe 10330243 cacÀra bhÃÇga-pramadÀ-gaÉÀvÃto | yathÀ mada-cyud dviradaÏ kareÉubhiÏ 10330251 evaÎ ÌaÌÀÇkÀÎÌu-virÀjitÀ niÌÀÏ | sa satya-kÀmo 'nuratÀbalÀ-gaÉaÏ 10330253 siÍeva Àtmany avaruddha-saurataÏ | sarvÀÏ Ìarat-kÀvya-kathÀ-rasÀÌrayÀÏ 10330260 ÌrÁ-parÁkÍid uvÀca 10330261 saÎsthÀpanÀya dharmasya | praÌamÀyetarasya ca 10330263 avatÁrÉo hi bhagavÀn | aÎÌena jagad-ÁÌvaraÏ 10330271 sa kathaÎ dharma-setÂnÀÎ | vaktÀ kartÀbhirakÍitÀ 10330273 pratÁpam Àcarad brahman | para-dÀrÀbhimarÌanam 10330281 Àpta-kÀmo yadu-patiÏ | kÃtavÀn vai jugupsitam 10330283 kim-abhiprÀya etan naÏ | ÌaÎÌayaÎ chindhi su-vrata 10330290 ÌrÁ-Ìuka uvÀca 10330291 dharma-vyatikramo dÃÍÊa | ÁÌvarÀÉÀÎ ca sÀhasam 10330293 tejÁyasÀÎ na doÍÀya | vahneÏ sarva-bhujo yathÀ 10330301 naitat samÀcarej jÀtu | manasÀpi hy anÁÌvaraÏ 10330303 vinaÌyaty Àcaran mauËhyÀd | yathÀrudro 'bdhi-jaÎ viÍam 10330311 ÁÌvarÀÉÀÎ vacaÏ satyaÎ | tathaivÀcaritaÎ kvacit 10330313 teÍÀÎ yat sva-vaco-yuktaÎ | buddhimÀÎs tat samÀcaret 10330321 kuÌalÀcaritenaiÍÀm | iha svÀrtho na vidyate 10330323 viparyayeÉa vÀnartho | nirahaÇkÀriÉÀÎ prabho 10330331 kim utÀkhila-sattvÀnÀÎ | tiryaÇ-martya-divaukasÀm 10330333 ÁÌituÌ ceÌitavyÀnÀÎ | kuÌalÀkuÌalÀnvayaÏ 10330341 yat-pÀda-paÇkaja-parÀga-niÍeva-tÃptÀ 10330342 yoga-prabhÀva-vidhutÀkhila-karma-bandhÀÏ 10330343 svairaÎ caranti munayo 'pi na nahyamÀnÀs 10330344 tasyecchayÀtta-vapuÍaÏ kuta eva bandhaÏ 10330351 gopÁnÀÎ tat-patÁnÀÎ ca | sarveÍÀm eva dehinÀm 10330353 yo 'ntaÌ carati so 'dhyakÍaÏ | krÁËaneneha deha-bhÀk 10330361 anugrahÀya bhaktÀnÀÎ | mÀnuÍaÎ deham ÀsthitaÏ 10330363 bhajate tÀdÃÌÁÏ krÁËa | yÀÏ ÌrutvÀ tat-paro bhavet 10330371 nÀsÂyan khalu kÃÍÉÀya | mohitÀs tasya mÀyayÀ 10330373 manyamÀnÀÏ sva-pÀrÌva-sthÀn | svÀn svÀn dÀrÀn vrajaukasaÏ 10330381 brahma-rÀtra upÀvÃtte | vÀsudevÀnumoditÀÏ 10330383 anicchantyo yayur gopyaÏ | sva-gÃhÀn bhagavat-priyÀÏ 10330391 vikrÁËitaÎ vraja-vadhÂbhir idaÎ ca viÍÉoÏ 10330392 ÌraddhÀnvito 'nuÌÃÉuyÀd atha varÉayed yaÏ 10330393 bhaktiÎ parÀÎ bhagavati pratilabhya kÀmaÎ 10330394 hÃd-rogam ÀÌv apahinoty acireÉa dhÁraÏ 10340010 ÌrÁ-Ìuka uvÀca 10340011 ekadÀ deva-yÀtrÀyÀÎ | gopÀlÀ jÀta-kautukÀÏ 10340013 anobhir anaËud-yuktaiÏ | prayayus te 'mbikÀ-vanam 10340021 tatra snÀtvÀ sarasvatyÀÎ | devaÎ paÌu-patiÎ vibhum 10340023 Ànarcur arhaÉair bhaktyÀ | devÁÎ ca ÉÃpate 'mbikÀm 10340031 gÀvo hiraÉyaÎ vÀsÀÎsi | madhu madhv-annam ÀdÃtÀÏ 10340033 brÀhmaÉebhyo daduÏ sarve | devo naÏ prÁyatÀm iti 10340041 ÂÍuÏ sarasvatÁ-tÁre | jalaÎ prÀÌya yata-vratÀÏ 10340043 rajanÁÎ tÀÎ mahÀ-bhÀgÀ | nanda-sunandakÀdayaÏ 10340051 kaÌcin mahÀn ahis tasmin | vipine 'ti-bubhukÍitaÏ 10340053 yadÃcchayÀgato nandaÎ | ÌayÀnam ura-go 'grasÁt 10340061 sa cukroÌÀhinÀ grastaÏ | kÃÍÉa kÃÍÉa mahÀn ayam 10340063 sarpo mÀÎ grasate tÀta | prapannaÎ parimocaya 10340071 tasya cÀkranditaÎ ÌrutvÀ | gopÀlÀÏ sahasotthitÀÏ 10340073 grastaÎ ca dÃÍÊvÀ vibhrÀntÀÏ | sarpaÎ vivyadhur ulmukaiÏ 10340081 alÀtair dahyamÀno 'pi | nÀmuÈcat tam uraÇgamaÏ 10340083 tam aspÃÌat padÀbhyetya | bhagavÀn sÀtvatÀÎ patiÏ 10340091 sa vai bhagavataÏ ÌrÁmat | pÀda-sparÌa-hatÀÌubhaÏ 10340093 bheje sarpa-vapur hitvÀ | rÂpaÎ vidyÀdharÀrcitam 10340101 tam apÃcchad dhÃÍÁkeÌaÏ | praÉataÎ samavasthitam 10340103 dÁpyamÀnena vapuÍÀ | puruÍaÎ hema-mÀlinam 10340111 ko bhavÀn parayÀ lakÍmyÀ | rocate 'dbhuta-darÌanaÏ 10340113 kathaÎ jugupsitÀm etÀÎ | gatiÎ vÀ prÀpito 'vaÌaÏ 10340120 sarpa uvÀca 10340121 ahaÎ vidyÀdharaÏ kaÌcit | sudarÌana iti ÌrutaÏ 10340123 ÌriyÀ svarÂpa-sampattyÀ | vimÀnenÀcaran diÌaÏ 10340131 ÃÍÁn virÂpÀÇgirasaÏ | prÀhasaÎ rÂpa-darpitaÏ 10340133 tair imÀÎ prÀpito yoniÎ | pralabdhaiÏ svena pÀpmanÀ 10340141 ÌÀpo me 'nugrahÀyaiva | kÃtas taiÏ karuÉÀtmabhiÏ 10340143 yad ahaÎ loka-guruÉÀ | padÀ spÃÍÊo hatÀÌubhaÏ 10340151 taÎ tvÀhaÎ bhava-bhÁtÀnÀÎ | prapannÀnÀÎ bhayÀpaham 10340153 ÀpÃcche ÌÀpa-nirmuktaÏ | pÀda-sparÌÀd amÁva-han 10340161 prapanno 'smi mahÀ-yogin | mahÀ-puruÍa sat-pate 10340163 anujÀnÁhi mÀÎ deva | sarva-lokeÌvareÌvara 10340171 brahma-daÉËÀd vimukto 'haÎ | sadyas te 'cyuta darÌanÀt 10340173 yan-nÀma gÃhÉann akhilÀn | ÌrotÅn ÀtmÀnam eva ca 10340175 sadyaÏ punÀti kiÎ bhÂyas | tasya spÃÍÊaÏ padÀ hi te 10340181 ity anujÈÀpya dÀÌÀrhaÎ | parikramyÀbhivandya ca 10340183 sudarÌano divaÎ yÀtaÏ | kÃcchrÀn nandaÌ ca mocitaÏ 10340191 niÌÀmya kÃÍÉasya tad Àtma-vaibhavaÎ 10340192 vrajaukaso vismita-cetasas tataÏ 10340193 samÀpya tasmin niyamaÎ punar vrajaÎ 10340194 ÉÃpÀyayus tat kathayanta ÀdÃtÀÏ 10340201 kadÀcid atha govindo | rÀmaÌ cÀdbhuta-vikramaÏ 10340203 vijahratur vane rÀtryÀÎ | madhya-gau vraja-yoÍitÀm 10340211 upagÁyamÀnau lalitaÎ | strÁ-janair baddha-sauhÃdaiÏ 10340213 sv-alaÇkÃtÀnuliptÀÇgau | sragvinau virajo-'mbarau 10340221 niÌÀ-mukhaÎ mÀnayantÀv | uditoËupa-tÀrakam 10340223 mallikÀ-gandha-mattÀli- | juÍÊaÎ kumuda-vÀyunÀ 10340231 jagatuÏ sarva-bhÂtÀnÀÎ | manaÏ-ÌravaÉa-maÇgalam 10340233 tau kalpayantau yugapat | svara-maÉËala-mÂrcchitam 10340241 gopyas tad-gÁtam ÀkarÉya | mÂrcchitÀ nÀvidan nÃpa 10340243 sraÎsad-dukÂlam ÀtmÀnaÎ | srasta-keÌa-srajaÎ tataÏ 10340251 evaÎ vikrÁËatoÏ svairaÎ | gÀyatoÏ sampramatta-vat 10340253 ÌaÇkhacÂËa iti khyÀto | dhanadÀnucaro 'bhyagÀt 10340261 tayor nirÁkÍato rÀjaÎs | tan-nÀthaÎ pramadÀ-janam 10340263 kroÌantaÎ kÀlayÀm Àsa | diÌy udÁcyÀm aÌaÇkitaÏ 10340271 kroÌantaÎ kÃÍÉa rÀmeti | vilokya sva-parigraham 10340273 yathÀ gÀ dasyunÀ grastÀ | bhrÀtarÀv anvadhÀvatÀm 10340281 mÀ bhaiÍÊety abhayÀrÀvau | ÌÀla-hastau tarasvinau 10340283 Àsedatus taÎ tarasÀ | tvaritaÎ guhyakÀdhamam 10340291 sa vÁkÍya tÀv anuprÀptau | kÀla-mÃty ivodvijan 10340293 viÍÃjya strÁ-janaÎ mÂËhaÏ | prÀdravaj jÁvitecchayÀ 10340301 tam anvadhÀvad govindo | yatra yatra sa dhÀvati 10340303 jihÁrÍus tac-chiro-ratnaÎ | tasthau rakÍan striyo balaÏ 10340311 avidÂra ivÀbhyetya | Ìiras tasya durÀtmanaÏ 10340313 jahÀra muÍÊinaivÀÇga | saha-cÂËa-maÉiÎ vibhuÏ 10340321 ÌaÇkhacÂËaÎ nihatyaivaÎ | maÉim ÀdÀya bhÀsvaram 10340323 agrajÀyÀdadÀt prÁtyÀ | paÌyantÁnÀÎ ca yoÍitÀm 10350010 ÌrÁ-Ìuka uvÀca 10350011 gopyaÏ kÃÍÉe vanaÎ yÀte | tam anudruta-cetasaÏ 10350013 kÃÍÉa-lÁlÀÏ pragÀyantyo | ninyur duÏkhena vÀsarÀn 10350020 ÌrÁ-gopya ÂcuÏ 10350021 vÀma-bÀhu-kÃta-vÀma-kapolo | valgita-bhrur adharÀrpita-veÉum 10350023 komalÀÇgulibhir ÀÌrita-mÀrgaÎ | gopya Árayati yatra mukundaÏ 10350031 vyoma-yÀna-vanitÀÏ saha siddhair | vismitÀs tad upadhÀrya sa-lajjÀÏ 10350033 kÀma-mÀrgaÉa-samarpita-cittÀÏ | kaÌmalaÎ yayur apasmÃta-nÁvyaÏ 10350041 hanta citram abalÀÏ ÌÃÉutedaÎ | hÀra-hÀsa urasi sthira-vidyut 10350043 nanda-sÂnur ayam Àrta-janÀnÀÎ | narma-do yarhi kÂjita-veÉuÏ 10350051 vÃndaÌo vraja-vÃÍÀ mÃga-gÀvo | veÉu-vÀdya-hÃta-cetasa ÀrÀt 10350053 danta-daÍÊa-kavalÀ dhÃta-karÉÀ | nidritÀ likhita-citram ivÀsan 10350061 barhiÉa-stabaka-dhÀtu-palÀÌair | baddha-malla-paribarha-viËambaÏ 10350063 karhicit sa-bala Àli sa gopair | gÀÏ samÀhvayati yatra mukundaÏ 10350071 tarhi bhagna-gatayaÏ sarito vai | tat-padÀmbuja-rajo 'nila-nÁtam 10350073 spÃhayatÁr vayam ivÀbahu-puÉyÀÏ | prema-vepita-bhujÀÏ stimitÀpaÏ 10350081 anucaraiÏ samanuvarÉita-vÁrya | Àdi-pÂruÍa ivÀcala-bhÂtiÏ 10350083 vana-caro giri-taÊeÍu carantÁr | veÉunÀhvayati gÀÏ sa yadÀ hi 10350091 vana-latÀs tarava Àtmani viÍÉuÎ | vyaÈjayantya iva puÍpa-phalÀËhyÀÏ 10350093 praÉata-bhÀra-viÊapÀ madhu-dhÀrÀÏ | prema-hÃÍÊa-tanavo vavÃÍuÏ sma 10350101 darÌanÁya-tilako vana-mÀlÀ- | divya-gandha-tulasÁ-madhu-mattaiÏ 10350103 ali-kulair alaghu gÁtÀm abhÁÍÊam | Àdriyan yarhi sandhita-veÉuÏ 10350111 sarasi sÀrasa-haÎsa-vihaÇgÀÌ | cÀru-gÁtÀ-hÃta-cetasa etya 10350113 harim upÀsata te yata-cittÀ | hanta mÁlita-dÃÌo dhÃta-maunÀÏ 10350121 saha-balaÏ srag-avataÎsa-vilÀsaÏ | sÀnuÍu kÍiti-bhÃto vraja-devyaÏ 10350123 harÍayan yarhi veÉu-raveÉa | jÀta-harÍa uparambhati viÌvam 10350131 mahad-atikramaÉa-ÌaÇkita-cetÀ | manda-mandam anugarjati meghaÏ 10350133 suhÃdam abhyavarÍat sumanobhiÌ | chÀyayÀ ca vidadhat pratapatram 10350141 vividha-gopa-caraÉeÍu vidagdho | veÉu-vÀdya urudhÀ nija-ÌikÍÀÏ 10350143 tava sutaÏ sati yadÀdhara-bimbe | datta-veÉur anayat svara-jÀtÁÏ 10350151 savanaÌas tad upadhÀrya sureÌÀÏ | Ìakra-Ìarva-parameÍÊhi-purogÀÏ 10350153 kavaya Ànata-kandhara-cittÀÏ | kaÌmalaÎ yayur aniÌcita-tattvÀÏ 10350161 nija-padÀbja-dalair dhvaja-vajra | nÁrajÀÇkuÌa-vicitra-lalÀmaiÏ 10350163 vraja-bhuvaÏ Ìamayan khura-todaÎ | varÍma-dhurya-gatir ÁËita-veÉuÏ 10350171 vrajati tena vayaÎ sa-vilÀsa | vÁkÍaÉÀrpita-manobhava-vegÀÏ 10350173 kuja-gatiÎ gamitÀ na vidÀmaÏ | kaÌmalena kavaraÎ vasanaÎ vÀ 10350181 maÉi-dharaÏ kvacid ÀgaÉayan gÀ | mÀlayÀ dayita-gandha-tulasyÀÏ 10350183 praÉayino 'nucarasya kadÀÎse | prakÍipan bhujam agÀyata yatra 10350191 kvaÉita-veÉu-rava-vaÈcita-cittÀÏ | kÃÍÉam anvasata kÃÍÉa-gÃhiÉyaÏ 10350193 guÉa-gaÉÀrÉam anugatya hariÉyo | gopikÀ iva vimukta-gÃhÀÌÀÏ 10350201 kunda-dÀma-kÃta-kautuka-veÍo | gopa-godhana-vÃto yamunÀyÀm 10350203 nanda-sÂnur anaghe tava vatso | narma-daÏ praÉayiÉÀÎ vijahÀra 10350211 manda-vÀyur upavÀty anakÂlaÎ | mÀnayan malayaja-sparÌena 10350213 vandinas tam upadeva-gaÉÀ ye | vÀdya-gÁta-balibhiÏ parivavruÏ 10350221 vatsalo vraja-gavÀÎ yad aga-dhro | vandyamÀna-caraÉaÏ pathi vÃddhaiÏ 10350223 kÃtsna-go-dhanam upohya dinÀnte | gÁta-veÉur anugeËita-kÁrtiÏ 10350231 utsavaÎ Ìrama-rucÀpi dÃÌÁnÀm | unnayan khura-rajaÌ-churita-srak 10350233 ditsayaiti suhÃd-ÀsiÍa eÍa | devakÁ-jaÊhara-bhÂr uËu-rÀjaÏ 10350241 mada-vighÂrÉita-locana ÁÍat | mÀna-daÏ sva-suhÃdÀÎ vana-mÀlÁ 10350243 badara-pÀÉËu-vadano mÃdu-gaÉËaÎ | maÉËayan kanaka-kuÉËala-lakÍmyÀ 10350251 yadu-patir dvirada-rÀja-vihÀro | yÀminÁ-patir ivaiÍa dinÀnte 10350253 mudita-vaktra upayÀti durantaÎ | mocayan vraja-gavÀÎ dina-tÀpam 10350260 ÌrÁ-Ìuka uvÀca 10350261 evaÎ vraja-striyo rÀjan | kÃÍÉa-lÁlÀnugÀyatÁÏ 10350263 remire 'haÏsu tac-cittÀs | tan-manaskÀ mahodayÀÏ 10360010 ÌrÁ bÀdarÀyaÉir uvÀca 10360011 atha tarhy Àgato goÍÊham | ariÍÊo vÃÍabhÀsuraÏ 10360013 mahÁm mahÀ-kakut-kÀyaÏ | kampayan khura-vikÍatÀm 10360021 rambhamÀÉaÏ kharataraÎ | padÀ ca vilikhan mahÁm 10360023 udyamya pucchaÎ vaprÀÉi | viÍÀÉÀgreÉa coddharan 10360025 kiÈcit kiÈcic chakÃn muÈcan | mÂtrayan stabdha-locanaÏ 10360031 yasya nirhrÀditenÀÇga | niÍÊhureÉa gavÀÎ nÃÉÀm 10360033 patanty akÀlato garbhÀÏ | sravanti sma bhayena vai 10360041 nirviÌanti ghanÀ yasya | kakudy acala-ÌaÇkayÀ 10360043 taÎ tÁkÍÉa-ÌÃÇgam udvÁkÍya | gopyo gopÀÌ ca tatrasuÏ 10360051 paÌavo dudruvur bhÁtÀ | rÀjan santyajya go-kulam 10360053 kÃÍÉa kÃÍÉeti te sarve | govindaÎ ÌaraÉaÎ yayuÏ 10360061 bhagavÀn api tad vÁkÍya | go-kulaÎ bhaya-vidrutam 10360063 mÀ bhaiÍÊeti girÀÌvÀsya | vÃÍÀsuram upÀhvayat 10360071 gopÀlaiÏ paÌubhir manda | trÀsitaiÏ kim asattama 10360073 mayi ÌÀstari duÍÊÀnÀÎ | tvad-vidhÀnÀÎ durÀtmanÀm 10360081 ity ÀsphotyÀcyuto 'riÍÊaÎ | tala-Ìabdena kopayan 10360083 sakhyur aÎse bhujÀbhogaÎ | prasÀryÀvasthito hariÏ 10360091 so 'py evaÎ kopito 'riÍÊaÏ | khureÉÀvanim ullikhan 10360093 udyat-puccha-bhraman-meghaÏ | kruddhaÏ kÃÍÉam upÀdravat 10360101 agra-nyasta-viÍÀÉÀgraÏ | stabdhÀsÃg-locano 'cyutam 10360103 kaÊÀkÍipyÀdravat tÂrÉam | indra-mukto 'Ìanir yathÀ 10360111 gÃhÁtvÀ ÌÃÇgayos taÎ vÀ | aÍÊÀdaÌa padÀni saÏ 10360113 pratyapovÀha bhagavÀn | gajaÏ prati-gajaÎ yathÀ 10360121 so 'paviddho bhagavatÀ | punar utthÀya satvaram 10360123 Àpatat svinna-sarvÀÇgo | niÏÌvasan krodha-mÂrcchitaÏ 10360131 tam ÀpatantaÎ sa nigÃhya ÌÃÇgayoÏ | padÀ samÀkramya nipÀtya bhÂ-tale 10360133 niÍpÁËayÀm Àsa yathÀrdram ambaraÎ | kÃtvÀ viÍÀÉena jaghÀna so 'patat 10360141 asÃg vaman mÂtra-ÌakÃt samutsÃjan | kÍipaÎÌ ca pÀdÀn anavasthitekÍaÉaÏ 10360143 jagÀma kÃcchraÎ nirÃter atha kÍayaÎ | puÍpaiÏ kiranto harim ÁËire surÀÏ 10360151 evaÎ kukudminaÎ hatvÀ | stÂyamÀnaÏ dvijÀtibhiÏ 10360153 viveÌa goÍÊhaÎ sa-balo | gopÁnÀÎ nayanotsavaÏ 10360161 ariÍÊe nihate daitye | kÃÍÉenÀdbhuta-karmaÉÀ 10360163 kaÎsÀyÀthÀha bhagavÀn | nÀrado deva-darÌanaÏ 10360171 yaÌodÀyÀÏ sutÀÎ kanyÀÎ | devakyÀÏ kÃÍÉam eva ca 10360173 rÀmaÎ ca rohiÉÁ-putraÎ | vasudevena bibhyatÀ 10360175 nyastau sva-mitre nande vai | yÀbhyÀÎ te puruÍÀ hatÀÏ 10360181 niÌamya tad bhoja-patiÏ | kopÀt pracalitendriyaÏ 10360183 niÌÀtam asim Àdatta | vasudeva-jighÀÎsayÀ 10360191 nivÀrito nÀradena | tat-sutau mÃtyum ÀtmanaÏ 10360193 jÈÀtvÀ loha-mayaiÏ pÀÌair | babandha saha bhÀryayÀ 10360201 pratiyÀte tu devarÍau | kaÎsa ÀbhÀÍya keÌinam 10360203 preÍayÀm Àsa hanyetÀÎ | bhavatÀ rÀma-keÌavau 10360211 tato muÍÊika-cÀÉÂra | Ìala-toÌalakÀdikÀn 10360213 amÀtyÀn hastipÀÎÌ caiva | samÀhÂyÀha bhoja-rÀÊ 10360221 bho bho niÌamyatÀm etad | vÁra-cÀÉÂra-muÍÊikau 10360223 nanda-vraje kilÀsÀte | sutÀv ÀnakadundubheÏ 10360231 rÀma-kÃÍÉau tato mahyaÎ | mÃtyuÏ kila nidarÌitaÏ 10360233 bhavadbhyÀm iha samprÀptau | hanyetÀÎ malla-lÁlayÀ 10360241 maÈcÀÏ kriyantÀÎ vividhÀ | malla-raÇga-pariÌritÀÏ 10360243 paurÀ jÀnapadÀÏ sarve | paÌyantu svaira-saÎyugam 10360251 mahÀmÀtra tvayÀ bhadra | raÇga-dvÀry upanÁyatÀm 10360253 dvipaÏ kuvalayÀpÁËo | jahi tena mamÀhitau 10360261 ÀrabhyatÀÎ dhanur-yÀgaÌ | caturdaÌyÀÎ yathÀ-vidhi 10360263 viÌasantu paÌÂn medhyÀn | bhÂta-rÀjÀya mÁËhuÍe 10360271 ity ÀjÈÀpyÀrtha-tantra-jÈa | ÀhÂya yadu-puÇgavam 10360273 gÃhÁtvÀ pÀÉinÀ pÀÉiÎ | tato 'krÂram uvÀca ha 10360281 bho bho dÀna-pate mahyaÎ | kriyatÀÎ maitram ÀdÃtaÏ 10360283 nÀnyas tvatto hitatamo | vidyate bhoja-vÃÍÉiÍu 10360291 atas tvÀm ÀÌritaÏ saumya | kÀrya-gaurava-sÀdhanam 10360293 yathendro viÍÉum ÀÌritya | svÀrtham adhyagamad vibhuÏ 10360301 gaccha nanda-vrajaÎ tatra | sutÀv ÀnakadundubheÏ 10360303 ÀsÀte tÀv ihÀnena | rathenÀnaya mÀ ciram 10360311 nisÃÍÊaÏ kila me mÃtyur | devair vaikuÉÊha-saÎÌrayaiÏ 10360313 tÀv Ànaya samaÎ gopair | nandÀdyaiÏ sÀbhyupÀyanaiÏ 10360321 ghÀtayiÍya ihÀnÁtau | kÀla-kalpena hastinÀ 10360323 yadi muktau tato mallair | ghÀtaye vaidyutopamaiÏ 10360331 tayor nihatayos taptÀn | vasudeva-purogamÀn 10360333 tad-bandhÂn nihaniÍyÀmi | vÃÍÉi-bhoja-daÌÀrhakÀn 10360341 ugrasenaÎ ca pitaraÎ | sthaviraÎ rÀjya-kÀmukaÎ 10360343 tad-bhrÀtaraÎ devakaÎ ca | ye cÀnye vidviÍo mama 10360351 tataÌ caiÍÀ mahÁ mitra 10360352 bhavitrÁ naÍÊa-kaÉÊakÀ 10360361 jarÀsandho mama gurur | dvivido dayitaÏ sakhÀ 10360363 Ìambaro narako bÀÉo | mayy eva kÃta-sauhÃdÀÏ 10360365 tair ahaÎ sura-pakÍÁyÀn | hatvÀ bhokÍye mahÁÎ nÃpÀn 10360371 etaj jÈÀtvÀnaya kÍipraÎ | rÀma-kÃÍÉÀv ihÀrbhakau 10360373 dhanur-makha-nirÁkÍÀrthaÎ | draÍÊuÎ yadu-pura-Ìriyam 10360380 ÌrÁ-akrÂra uvÀca 10360381 rÀjan manÁÍitaÎ sadhryak | tava svÀvadya-mÀrjanam 10360383 siddhy-asiddhyoÏ samaÎ kuryÀd | daivaÎ hi phala-sÀdhanam 10360391 manorathÀn karoty uccair | jano daiva-hatÀn api 10360393 yujyate harÍa-ÌokÀbhyÀÎ | tathÀpy ÀjÈÀÎ karomi te 10360400 ÌrÁ-Ìuka uvÀca 10360401 evam ÀdiÌya cÀkrÂraÎ | mantriÉaÌ ca viÍÃjya saÏ 10360403 praviveÌa gÃhaÎ kaÎsas | tathÀkrÂraÏ svam Àlayam 10370010 ÌrÁ-Ìuka uvÀca 10370011 keÌÁ tu kaÎsa-prahitaÏ khurair mahÁÎ 10370012 mahÀ-hayo nirjarayan mano-javaÏ 10370013 saÊÀvadhÂtÀbhra-vimÀna-saÇkulaÎ 10370014 kurvan nabho heÍita-bhÁÍitÀkhilaÏ 10370021 taÎ trÀsayantaÎ bhagavÀn sva-gokulaÎ 10370022 tad-dheÍitair vÀla-vighÂrÉitÀmbudam 10370023 ÀtmÀnam Àjau mÃgayantam agra-ÉÁr 10370024 upÀhvayat sa vyanadan mÃgendra-vat 10370031 sa taÎ niÌÀmyÀbhimukho makhena khaÎ 10370032 pibann ivÀbhyadravad aty-amarÍaÉaÏ 10370033 jaghÀna padbhyÀm aravinda-locanaÎ 10370034 durÀsadaÌ caÉËa-javo duratyayaÏ 10370041 tad vaÈcayitvÀ tam adhokÍajo ruÍÀ | pragÃhya dorbhyÀÎ parividhya pÀdayoÏ 10370043 sÀvajÈam utsÃjya dhanuÏ-ÌatÀntare | yathoragaÎ tÀrkÍya-suto vyavasthitaÏ 10370051 saÏ labdha-saÎjÈaÏ punar utthito ruÍÀ 10370052 vyÀdÀya keÌÁ tarasÀpatad dharim 10370053 so 'py asya vaktre bhujam uttaraÎ smayan 10370054 praveÌayÀm Àsa yathoragaÎ bile 10370061 dantÀ nipetur bhagavad-bhuja-spÃÌas 10370062 te keÌinas tapta-maya-spÃÌo yathÀ 10370063 bÀhuÌ ca tad-deha-gato mahÀtmano 10370064 yathÀmayaÏ saÎvavÃdhe upekÍitaÏ 10370071 samedhamÀnena sa kÃÍÉa-bÀhunÀ | niruddha-vÀyuÌ caraÉÀÎÌ ca vikÍipan 10370073 prasvinna-gÀtraÏ parivÃtta-locanaÏ | papÀta laÉËaÎ visÃjan kÍitau vyasuÏ 10370081 tad-dehataÏ karkaÊikÀ-phalopamÀd | vyasor apÀkÃÍya bhujaÎ mahÀ-bhujaÏ 10370083 avismito 'yatna-hatÀrikaÏ suraiÏ | prasÂna-varÍair varÍadbhir ÁËitaÏ 10370091 devarÍir upasaÇgamya | bhÀgavata-pravaro nÃpa 10370093 kÃÍÉam akliÍÊa-karmÀÉaÎ | rahasy etad abhÀÍata 10370101 kÃÍÉa kÃÍÉÀprameyÀtman | yogeÌa jagad-ÁÌvara 10370103 vÀsudevÀkhilÀvÀsa | sÀtvatÀÎ pravara prabho 10370111 tvam ÀtmÀ sarva-bhÂtÀnÀm | eko jyotir ivaidhasÀm 10370113 gÂËho guhÀ-ÌayaÏ sÀkÍÁ | mahÀ-puruÍa ÁÌvaraÏ 10370121 ÀtmanÀtmÀÌrayaÏ pÂrvaÎ | mÀyayÀ sasÃje guÉÀn 10370123 tair idaÎ satya-saÇkalpaÏ | sÃjasy atsy avasÁÌvaraÏ 10370131 sa tvaÎ bhÂdhara-bhÂtÀnÀÎ | daitya-pramatha-rakÍasÀm 10370133 avatÁrÉo vinÀÌÀya | sÀdhunÀÎ rakÍaÉÀya ca 10370141 diÍÊyÀ te nihato daityo | lÁlayÀyaÎ hayÀkÃtiÏ 10370143 yasya heÍita-santrastÀs | tyajanty animiÍÀ divam 10370151 cÀÉÂraÎ muÍÊikaÎ caiva | mallÀn anyÀÎÌ ca hastinam 10370153 kaÎsaÎ ca nihataÎ drakÍye | paraÌvo 'hani te vibho 10370161 tasyÀnu ÌaÇkha-yavana- | murÀÉÀÎ narakasya ca 10370163 pÀrijÀtÀpaharaÉam | indrasya ca parÀjayam 10370171 udvÀhaÎ vÁra-kanyÀnÀÎ | vÁrya-ÌulkÀdi-lakÍaÉam 10370173 nÃgasya mokÍaÉaÎ ÌÀpÀd | dvÀrakÀyÀÎ jagat-pate 10370181 syamantakasya ca maÉer | ÀdÀnaÎ saha bhÀryayÀ 10370183 mÃta-putra-pradÀnaÎ ca | brÀhmaÉasya sva-dhÀmataÏ 10370191 pauÉËrakasya vadhaÎ paÌcÀt | kÀÌi-puryÀÌ ca dÁpanam 10370193 dantavakrasya nidhanaÎ | caidyasya ca mahÀ-kratau 10370201 yÀni cÀnyÀni vÁryÀÉi | dvÀrakÀm Àvasan bhavÀn 10370203 kartÀ drakÍyÀmy ahaÎ tÀni | geyÀni kavibhir bhuvi 10370211 atha te kÀla-rÂpasya | kÍapayiÍÉor amuÍya vai 10370213 akÍauhiÉÁnÀÎ nidhanaÎ | drakÍyÀmy arjuna-sÀratheÏ 10370221 viÌuddha-vijÈÀna-ghanaÎ sva-saÎsthayÀ 10370222 samÀpta-sarvÀrtham amogha-vÀÈchitam 10370223 sva-tejasÀ nitya-nivÃtta-mÀyÀ- 10370224 guÉa-pravÀhaÎ bhagavantam Ámahi 10370231 tvÀm ÁÌvaraÎ svÀÌrayam Àtma-mÀyayÀ | vinirmitÀÌeÍa-viÌeÍa-kalpanam 10370233 krÁËÀrtham adyÀtta-manuÍya-vigrahaÎ | nato 'smi dhuryaÎ yadu-vÃÍÉi-sÀtvatÀm 10370240 ÌrÁ-Ìuka uvÀca 10370241 evaÎ yadu-patiÎ kÃÍÉaÎ | bhÀgavata-pravaro muniÏ 10370243 praÉipatyÀbhyanujÈÀto | yayau tad-darÌanotsavaÏ 10370251 bhagavÀn api govindo | hatvÀ keÌinam Àhave 10370253 paÌÂn apÀlayat pÀlaiÏ | prÁtair vraja-sukhÀvahaÏ 10370261 ekadÀ te paÌÂn pÀlÀÌ | cÀrayanto 'dri-sÀnuÍu 10370263 cakrur nilÀyana-krÁËÀÌ | cora-pÀlÀpadeÌataÏ 10370271 tatrÀsan katicic corÀÏ | pÀlÀÌ ca katicin nÃpa 10370273 meÍÀyitÀÌ ca tatraike | vijahrur akuto-bhayÀÏ 10370281 maya-putro mahÀ-mÀyo | vyomo gopÀla-veÍa-dhÃk 10370283 meÍÀyitÀn apovÀha | prÀyaÌ corÀyito bahÂn 10370291 giri-daryÀÎ vinikÍipya | nÁtaÎ nÁtaÎ mahÀsuraÏ 10370293 ÌilayÀ pidadhe dvÀraÎ | catuÏ-paÈcÀvaÌeÍitÀÏ 10370301 tasya tat karma vijÈÀya | kÃÍÉaÏ ÌaraÉa-daÏ satÀm 10370303 gopÀn nayantaÎ jagrÀha | vÃkaÎ harir ivaujasÀ 10370311 sa nijaÎ rÂpam ÀsthÀya | girÁndra-sadÃÌaÎ balÁ 10370313 icchan vimoktum ÀtmÀnaÎ | nÀÌaknod grahaÉÀturaÏ 10370321 taÎ nigÃhyÀcyuto dorbhyÀÎ | pÀtayitvÀ mahÁ-tale 10370323 paÌyatÀÎ divi devÀnÀÎ | paÌu-mÀram amÀrayat 10370331 guhÀ-pidhÀnaÎ nirbhidya | gopÀn niÏsÀrya kÃcchrataÏ 10370333 stÂyamÀnaÏ surair gopaiÏ | praviveÌa sva-gokulam 10380010 ÌrÁ-Ìuka uvÀca 10380011 akrÂro 'pi ca tÀÎ rÀtriÎ | madhu-puryÀÎ mahÀ-matiÏ 10380013 uÍitvÀ ratham ÀsthÀya | prayayau nanda-gokulam 10380021 gacchan pathi mahÀ-bhÀgo | bhagavaty ambujekÍaÉe 10380023 bhaktiÎ parÀm upagata | evam etad acintayat 10380031 kiÎ mayÀcaritaÎ bhadraÎ | kiÎ taptaÎ paramaÎ tapaÏ 10380033 kiÎ vÀthÀpy arhate dattaÎ | yad drakÍyÀmy adya keÌavam 10380041 mamaitad durlabhaÎ manya | uttamaÏ-Ìloka-darÌanam 10380043 viÍayÀtmano yathÀ brahma- | kÁrtanaÎ ÌÂdra-janmanaÏ 10380051 maivaÎ mamÀdhamasyÀpi | syÀd evÀcyuta-darÌanam 10380053 hriyamÀÉaÏ kala-nadyÀ | kvacit tarati kaÌcana 10380061 mamÀdyÀmaÇgalaÎ naÍÊaÎ | phalavÀÎÌ caiva me bhavaÏ 10380063 yan namasye bhagavato | yogi-dhyeyÀnghri-paÇkajam 10380071 kaÎso batÀdyÀkÃta me 'ty-anugrahaÎ | drakÍye 'Çghri-padmaÎ prahito 'munÀ hareÏ 10380073 kÃtÀvatÀrasya duratyayaÎ tamaÏ | pÂrve 'taran yan-nakha-maÉËala-tviÍÀ 10380081 yad arcitaÎ brahma-bhavÀdibhiÏ suraiÏ 10380082 ÌriyÀ ca devyÀ munibhiÏ sa-sÀtvataiÏ 10380083 go-cÀraÉÀyÀnucaraiÌ carad vane 10380084 yad gopikÀnÀÎ kuca-kuÇkumÀÇkitam 10380091 drakÍyÀmi nÂnaÎ su-kapola-nÀsikaÎ | smitÀvalokÀruÉa-kaÈja-locanam 10380093 mukhaÎ mukundasya guËÀlakÀvÃtaÎ | pradakÍiÉaÎ me pracaranti vai mÃgÀÏ 10380101 apy adya viÍÉor manujatvam ÁyuÍo | bhÀrÀvatÀrÀya bhuvo nijecchayÀ 10380103 lÀvaÉya-dhÀmno bhavitopalambhanaÎ | mahyaÎ na na syÀt phalam aÈjasÀ dÃÌaÏ 10380111 ya ÁkÍitÀhaÎ-rahito 'py asat-satoÏ | sva-tejasÀpÀsta-tamo-bhidÀ-bhramaÏ 10380113 sva-mÀyayÀtman racitais tad-ÁkÍayÀ | prÀÉÀkÍa-dhÁbhiÏ sadaneÍv abhÁyate 10380121 yasyÀkhilÀmÁva-habhiÏ su-maÇgalaiÏ | vÀco vimiÌrÀ guÉa-karma-janmabhiÏ 10380123 prÀÉanti Ìumbhanti punanti vai jagat | yÀs tad-viraktÀÏ Ìava-ÌobhanÀ matÀÏ 10380131 sa cÀvatÁrÉaÏ kila satvatÀnvaye | sva-setu-pÀlÀmara-varya-Ìarma-kÃt 10380133 yaÌo vitanvan vraja Àsta ÁÌvaro | gÀyanti devÀ yad aÌeÍa-maÇgalam 10380141 taÎ tv adya nÂnaÎ mahatÀÎ gatiÎ guruÎ 10380142 trailokya-kÀntaÎ dÃÌiman-mahotsavam 10380143 rÂpaÎ dadhÀnaÎ Ìriya ÁpsitÀspadaÎ 10380144 drakÍye mamÀsann uÍasaÏ su-darÌanÀÏ 10380151 athÀvarÂËhaÏ sapadÁÌayo rathÀt | pradhÀna-puÎsoÌ caraÉaÎ sva-labdhaye 10380153 dhiyÀ dhÃtaÎ yogibhir apy ahaÎ dhruvaÎ | namasya ÀbhyÀÎ ca sakhÁn vanaukasaÏ 10380161 apy aÇghri-mÂle patitasya me vibhuÏ 10380162 Ìirasy adhÀsyan nija-hasta-paÇkajam 10380163 dattÀbhayaÎ kÀla-bhujÀÇga-raÎhasÀ 10380164 prodvejitÀnÀÎ ÌaraÉaiÍiÉÀÎ ÉÃnÀm 10380171 samarhaÉaÎ yatra nidhÀya kauÌikas | tathÀ baliÌ cÀpa jagat-trayendratÀm 10380173 yad vÀ vihÀre vraja-yoÍitÀÎ ÌramaÎ | sparÌena saugandhika-gandhy apÀnudat 10380181 na mayy upaiÍyaty ari-buddhim acyutaÏ 10380182 kaÎsasya dÂtaÏ prahito 'pi viÌva-dÃk 10380183 yo 'ntar bahiÌ cetasa etad ÁhitaÎ 10380184 kÍetra-jÈa ÁkÍaty amalena cakÍuÍÀ 10380191 apy aÇghri-mÂle 'vahitaÎ kÃtÀÈjaliÎ 10380192 mÀm ÁkÍitÀ sa-smitam ÀrdrayÀ dÃÌÀ 10380193 sapady apadhvasta-samasta-kilbiÍo 10380194 voËhÀ mudaÎ vÁta-viÌaÇka ÂrjitÀm 10380201 suhÃttamaÎ jÈÀtim ananya-daivataÎ | dorbhyÀÎ bÃhadbhyÀÎ parirapsyate 'tha mÀm 10380203 ÀtmÀ hi tÁrthÁ-kriyate tadaiva me | bandhaÌ ca karmÀtmaka ucchvasity ataÏ 10380211 labdhvÀÇga-saÇgam praÉatam kÃtÀÈjaliÎ 10380212 mÀÎ vakÍyate 'krÂra tatety uruÌravÀÏ 10380213 tadÀ vayaÎ janma-bhÃto mahÁyasÀ 10380214 naivÀdÃto yo dhig amuÍya janma tat 10380221 na tasya kaÌcid dayitaÏ suhÃttamo | na cÀpriyo dveÍya upekÍya eva vÀ 10380223 tathÀpi bhaktÀn bhajate yathÀ tathÀ | sura-drumo yadvad upÀÌrito 'rtha-daÏ 10380231 kiÎ cÀgrajo mÀvanataÎ yadÂttamaÏ | smayan pariÍvajya gÃhÁtam aÈjalau 10380233 gÃhaÎ praveÍyÀpta-samasta-satkÃtaÎ | samprakÍyate kaÎsa-kÃtaÎ sva-bandhuÍu 10380240 ÌrÁ-Ìuka uvÀca 10380241 iti saÈcintayan kÃÍÉaÎ | Ìvaphalka-tanayo 'dhvani 10380243 rathena gokulaÎ prÀptaÏ | sÂryaÌ cÀsta-giriÎ nÃpa 10380251 padÀni tasyÀkhila-loka-pÀla- | kirÁÊa-juÍÊÀmala-pÀda-reÉoÏ 10380253 dadarÌa goÍÊhe kÍiti-kautukÀni | vilakÍitÀny abja-yavÀÇkuÌÀdyaiÏ 10380261 tad-darÌanÀhlÀda-vivÃddha-sambhramaÏ 10380262 premÉordhva-romÀÌru-kalÀkulekÍaÉaÏ 10380263 rathÀd avaskandya sa teÍv aceÍÊata 10380264 prabhor amÂny aÇghri-rajÀÎsy aho iti 10380271 dehaÎ-bhÃtÀm iyÀn artho | hitvÀ dambhaÎ bhiyaÎ Ìucam 10380273 sandeÌÀd yo harer liÇga- | darÌana-ÌravaÉÀdibhiÏ 10380281 dadarÌa kÃÍÉaÎ rÀmaÎ ca | vraje go-dohanaÎ gatau 10380282 pÁta-nÁlÀmbara-dharau | Ìarad-amburahekÍaÉau 10380291 kiÌorau ÌyÀmala-Ìvetau | ÌrÁ-niketau bÃhad-bhujau 10380293 su-mukhau sundara-varau | bala-dvirada-vikramau 10380301 dhvaja-vajrÀÇkuÌÀmbhojaiÌ | cihnitair aÇghribhir vrajam 10380303 Ìobhayantau mahÀtmÀnau | sÀnukroÌa-smitekÍaÉau 10380311 udÀra-rucira-krÁËau | sragviÉau vana-mÀlinau 10380313 puÉya-gandhÀnuliptÀÇgau | snÀtau viraja-vÀsasau 10380321 pradhÀna-puruÍÀv Àdyau | jagad-dhet jagat-patÁ 10380323 avatÁrÉau jagaty-arthe | svÀÎÌena bala-keÌavau 10380331 diÌo vitimirÀ rÀjan | kurvÀÉau prabhayÀ svayÀ 10380333 yathÀ mÀrakataÏ Ìailo | raupyaÌ ca kanakÀcitau 10380341 rathÀt tÂrÉam avaplutya | so 'krÂraÏ sneha-vihvalaÏ 10380343 papÀta caraÉopÀnte | daÉËa-vad rÀma-kÃÍÉayoÏ 10380351 bhagavad-darÌanÀhlÀda- | bÀÍpa-paryÀkulekÍaÉaÏ 10380353 pulakacitÀÇga autkaÉÊhyÀt | svÀkhyÀne nÀÌakan nÃpa 10380361 bhagavÀÎs tam abhipretya | rathÀÇgÀÇkita-pÀÉinÀ 10380363 parirebhe 'bhyupÀkÃÍya | prÁtaÏ praÉata-vatsalaÏ 10380371 saÇkarÍaÉaÌ ca praÉatam | upaguhya mahÀ-manÀÏ 10380373 gÃhÁtvÀ pÀÉinÀ pÀÉÁ | anayat sÀnujo gÃham 10380381 pÃÍÊvÀtha sv-ÀgataÎ tasmai | nivedya ca varÀsanam 10380383 prakÍÀlya vidhi-vat pÀdau | madhu-parkÀrhaÉam Àharat 10380391 nivedya gÀÎ cÀtithaye | saÎvÀhya ÌrÀntam ÀËÃtaÏ 10380393 annaÎ bahu-guÉaÎ medhyaÎ | ÌraddhayopÀharad vibhuÏ 10380401 tasmai bhuktavate prÁtyÀ | rÀmaÏ parama-dharma-vit 10380403 makha-vÀsair gandha-mÀlyaiÏ | parÀÎ prÁtiÎ vyadhÀt punaÏ 10380411 papraccha sat-kÃtaÎ nandaÏ | kathaÎ stha niranugrahe 10380413 kaÎse jÁvati dÀÌÀrha | sauna-pÀlÀ ivÀvayaÏ 10380421 yo 'vadhÁt sva-svasus tokÀn | kroÌantyÀ asu-tÃp khalaÏ 10380423 kiÎ nu svit tat-prajÀnÀÎ vaÏ | kuÌalaÎ vimÃÌÀmahe 10380431 itthaÎ sÂnÃtayÀ vÀcÀ | nandena su-sabhÀjitaÏ 10380433 akrÂraÏ paripÃÍÊena | jahÀv adhva-pariÌramam 10390010 ÌrÁ-Ìuka uvÀca 10390011 sukhopaviÍÊaÏ paryaÇke | rama-kÃÍÉoru-mÀnitaÏ 10390013 lebhe manorathÀn sarvÀn | pathi yÀn sa cakÀra ha 10390021 kim alabhyaÎ bhagavati | prasanne ÌrÁ-niketane 10390023 tathÀpi tat-parÀ rÀjan | na hi vÀÈchanti kiÈcana 10390031 sÀyantanÀÌanaÎ kÃtvÀ | bhagavÀn devakÁ-sutaÏ 10390033 suhÃtsu vÃttaÎ kaÎsasya | papracchÀnyac cikÁrÍitam 10390040 ÌrÁ-bhagavÀn uvÀca 10390041 tÀta saumyÀgataÏ kaccit | sv-ÀgataÎ bhadram astu vaÏ 10390043 api sva-jÈÀti-bandhÂnÀm | anamÁvam anÀmayam 10390051 kiÎ nu naÏ kuÌalaÎ pÃcche | edhamÀne kulÀmaye 10390053 kaÎse mÀtula-nÀmnÀÇga | svÀnÀÎ nas tat-prajÀsu ca 10390061 aho asmad abhÂd bhÂri | pitror vÃjinam ÀryayoÏ 10390063 yad-dhetoÏ putra-maraÉaÎ | yad-dhetor bandhanaÎ tayoÏ 10390071 diÍÊyÀdya darÌanaÎ svÀnÀÎ | mahyaÎ vaÏ saumya kÀÇkÍitam 10390073 saÈjÀtaÎ varÉyatÀÎ tÀta | tavÀgamana-kÀraÉam 10390080 ÌrÁ-Ìuka uvÀca 10390081 pÃÍÊo bhagavatÀ sarvaÎ | varÉayÀm Àsa mÀdhavaÏ 10390083 vairÀnubandhaÎ yaduÍu | vasudeva-vadhodyamam 10390091 yat-sandeÌo yad-arthaÎ vÀ | dÂtaÏ sampreÍitaÏ svayam 10390093 yad uktaÎ nÀradenÀsya | sva-janmÀnakadundubheÏ 10390101 ÌrutvÀkrÂra-vacaÏ kÃÍÉo | balaÌ ca para-vÁra-hÀ 10390103 prahasya nandaÎ pitaraÎ | rÀjÈÀ diÍÊaÎ vijajÈatuÏ 10390111 gopÀn samÀdiÌat so 'pi | gÃhyatÀÎ sarva-go-rasaÏ 10390113 upÀyanÀni gÃhÉÁdhvaÎ | yujyantÀÎ ÌakaÊÀni ca 10390121 yÀsyÀmaÏ Ìvo madhu-purÁÎ | dÀsyÀmo nÃpate rasÀn 10390123 drakÍyÀmaÏ su-mahat parva | yÀnti jÀnapadÀÏ kila 10390125 evam ÀghoÍayat kÍatrÀ | nanda-gopaÏ sva-gokule 10390131 gopyas tÀs tad upaÌrutya | babhÂvur vyathitÀ bhÃÌam 10390133 rÀma-kÃÍÉau purÁÎ netum | akrÂraÎ vrajam Àgatam 10390141 kÀÌcit tat-kÃta-hÃt-tÀpa | ÌvÀsa-mlÀna-mukha-ÌriyaÏ 10390143 sraÎsad-dukÂla-valaya | keÌa-granthyaÌ ca kÀÌcana 10390151 anyÀÌ ca tad-anudhyÀna | nivÃttÀÌeÍa-vÃttayaÏ 10390153 nÀbhyajÀnann imaÎ lokam | Àtma-lokaÎ gatÀ iva 10390161 smarantyaÌ cÀparÀÏ Ìaurer | anurÀga-smiteritÀÏ 10390163 hÃdi-spÃÌaÌ citra-padÀ | giraÏ sammumuhuÏ striyaÏ 10390171 gatiÎ su-lalitÀÎ ceÍÊÀÎ | snigdha-hÀsÀvalokanam 10390173 ÌokÀpahÀni narmÀÉi | proddÀma-caritÀni ca 10390181 cintayantyo mukundasya | bhÁtÀ viraha-kÀtarÀÏ 10390183 sametÀÏ saÇghaÌaÏ procur | aÌru-mukhyo 'cyutÀÌayÀÏ 10390190 ÌrÁ-gopya ÂcuÏ 10390191 aho vidhÀtas tava na kvacid dayÀ | saÎyojya maitryÀ praÉayena dehinaÏ 10390193 tÀÎÌ cÀkÃtÀrthÀn viyunaÇkÍy apÀrthakaÎ | vikrÁËitaÎ te 'rbhaka-ceÍÊitaÎ yathÀ 10390201 yas tvaÎ pradarÌyÀsita-kuntalÀvÃtaÎ 10390202 mukunda-vaktraÎ su-kapolam un-nasam 10390203 ÌokÀpanoda-smita-leÌa-sundaraÎ 10390204 karoÍi pÀrokÍyam asÀdhu te kÃtam 10390211 krÂras tvam akrÂra-samÀkhyayÀ sma naÌ 10390212 cakÍur hi dattaÎ harase batÀjÈa-vat 10390213 yenaika-deÌe 'khila-sarga-sauÍÊhavaÎ 10390214 tvadÁyam adrÀkÍma vayaÎ madhu-dviÍaÏ 10390221 na nanda-sÂnuÏ kÍaÉa-bhaÇga-sauhÃdaÏ 10390222 samÁkÍate naÏ sva-kÃtÀturÀ bata 10390223 vihÀya gehÀn sva-janÀn sutÀn patÁÎs 10390224 tad-dÀsyam addhopagatÀ nava-priyaÏ 10390231 sukhaÎ prabhÀtÀ rajanÁyam ÀÌiÍaÏ | satyÀ babhÂvuÏ pura-yoÍitÀÎ dhruvam 10390233 yÀÏ saÎpraviÍÊasya mukhaÎ vrajas-pateÏ | pÀsyanty apÀÇgotkalita-smitÀsavam 10390241 tÀsÀÎ mukundo madhu-maÈju-bhÀÍitair 10390242 gÃhÁta-cittaÏ para-vÀn manasvy api 10390243 kathaÎ punar naÏ pratiyÀsyate 'balÀ 10390244 grÀmyÀÏ salajja-smita-vibhramair bhraman 10390251 adya dhruvaÎ tatra dÃÌo bhaviÍyate | dÀÌÀrha-bhojÀndhaka-vÃÍÉi-sÀtvatÀm 10390253 mahotsavaÏ ÌrÁ-ramaÉaÎ guÉÀspadaÎ | drakÍyanti ye cÀdhvani devakÁ-sutam 10390261 maitad-vidhasyÀkaruÉasya nÀma bhÂd | akrÂra ity etad atÁva dÀruÉaÏ 10390263 yo 'sÀv anÀÌvÀsya su-duÏkhitam janaÎ | priyÀt priyaÎ neÍyati pÀram adhvanaÏ 10390271 anÀrdra-dhÁr eÍa samÀsthito rathaÎ | tam anv amÁ ca tvarayanti durmadÀÏ 10390273 gopÀ anobhiÏ sthavirair upekÍitaÎ | daivaÎ ca no 'dya pratikÂlam Áhate 10390281 nivÀrayÀmaÏ samupetya mÀdhavaÎ | kiÎ no 'kariÍyan kula-vÃddha-bÀndhavÀÏ 10390283 mukunda-saÇgÀn nimiÍÀrdha-dustyajÀd | daivena vidhvaÎsita-dÁna-cetasÀm 10390291 yasyÀnurÀga-lalita-smita-valgu-mantra 10390292 lÁlÀvaloka-parirambhaÉa-rÀsa-goÍÊhÀm 10390293 nÁtÀÏ sma naÏ kÍaÉam iva kÍaÉadÀ vinÀ taÎ 10390294 gopyaÏ kathaÎ nv atitarema tamo durantam 10390301 yo 'hnaÏ kÍaye vrajam ananta-sakhaÏ parÁto 10390302 gopair viÌan khura-rajaÌ-churitÀlaka-srak 10390303 veÉuÎ kvaÉan smita-katÀkÍa-nirÁkÍaÉena 10390304 cittaÎ kÍiÉoty amum Ãte nu kathaÎ bhavema 10390310 ÌrÁ-Ìuka uvÀca 10390311 evaÎ bruvÀÉÀ virahÀturÀ bhÃÌaÎ | vraja-striyaÏ kÃÍÉa-viÍakta-mÀnasÀÏ 10390313 visÃjya lajjÀÎ ruruduÏ sma su-svaraÎ | govinda dÀmodara mÀdhaveti 10390321 strÁÉÀm evaÎ rudantÁnÀm | udite savitary atha 10390323 akrÂraÌ codayÀm Àsa | kÃta-maitrÀdiko ratham 10390331 gopÀs tam anvasajjanta | nandÀdyÀÏ ÌakaÊais tataÏ 10390333 ÀdÀyopÀyanaÎ bhÂri | kumbhÀn go-rasa-sambhÃtÀn 10390341 gopyaÌ ca dayitaÎ kÃÍÉam | anuvrajyÀnuraÈjitÀÏ 10390343 pratyÀdeÌaÎ bhagavataÏ | kÀÇkÍantyaÌ cÀvatasthire 10390351 tÀs tathÀ tapyatÁr vÁkÍya | sva-prasthÀÉe yadÂttamaÏ 10390353 sÀntvayÀm asa sa-premair | ÀyÀsya iti dautyakaiÏ 10390361 yÀvad ÀlakÍyate ketur | yÀvad reÉ rathasya ca 10390363 anuprasthÀpitÀtmÀno | lekhyÀnÁvopalakÍitÀÏ 10390371 tÀ nirÀÌÀ nivavÃtur | govinda-vinivartane 10390373 viÌokÀ ahanÁ ninyur | gÀyantyaÏ priya-ceÍÊitam 10390381 bhagavÀn api samprÀpto | rÀmÀkrÂra-yuto nÃpa 10390383 rathena vÀyu-vegena | kÀlindÁm agha-nÀÌinÁm 10390391 tatropaspÃÌya pÀnÁyaÎ | pÁtvÀ mÃÍÊaÎ maÉi-prabham 10390393 vÃkÍa-ÍaÉËam upavrajya | sa-rÀmo ratham ÀviÌat 10390401 akrÂras tÀv upÀmantrya | niveÌya ca rathopari 10390403 kÀlindyÀ hradam Àgatya | snÀnaÎ vidhi-vad Àcarat 10390411 nimajjya tasmin salile | japan brahma sanÀtanam 10390413 tÀv eva dadÃÌe 'krÂro | rÀma-kÃÍÉau samanvitau 10390421 tau ratha-sthau katham iha | sutÀv ÀnakadundubheÏ 10390423 tarhi svit syandane na sta | ity unmajjya vyacaÍÊa saÏ 10390431 tatrÀpi ca yathÀ-pÂrvam | ÀsÁnau punar eva saÏ 10390433 nyamajjad darÌanaÎ yan me | mÃÍÀ kiÎ salile tayoÏ 10390441 bhÂyas tatrÀpi so 'drÀkÍÁt | stÂyamÀnam ahÁÌvaram 10390443 siddha-cÀraÉa-gandharvair | asurair nata-kandharaiÏ 10390451 sahasra-ÌirasaÎ devaÎ | sahasra-phaÉa-maulinam 10390453 nÁlÀmbaraÎ visa-ÌvetaÎ | ÌÃÇgaiÏ Ìvetam iva sthitam 10390461 tasyotsaÇge ghana-syÀmaÎ | pÁta-kauÌeya-vÀsasam 10390463 puruÍaÎ catur-bhujaÎ ÌÀntam | padma-patrÀruÉekÍaÉam 10390471 cÀru-prasanna-vadanaÎ | cÀru-hÀsa-nirÁkÍaÉam 10390473 su-bhrÂnnasaÎ caru-karÉaÎ | su-kapolÀruÉÀdharam 10390481 pralamba-pÁvara-bhujaÎ | tuÇgÀÎsoraÏ-sthala-Ìriyam 10390483 kambu-kaÉÊhaÎ nimna-nÀbhiÎ | valimat-pallavodaram 10390491 bÃhat-kati-tata-ÌroÉi | karabhoru-dvayÀnvitam 10390493 cÀru-jÀnu-yugaÎ cÀru | jaÇghÀ-yugala-saÎyutam 10390501 tuÇga-gulphÀruÉa-nakha | vrÀta-dÁdhitibhir vÃtam 10390503 navÀÇguly-aÇguÍÊha-dalair | vilasat-pÀda-paÇkajam 10390511 su-mahÀrha-maÉi-vrÀta | kirÁÊa-kaÊakÀÇgadaiÏ 10390513 kaÊi-sÂtra-brahma-sÂtra | hÀra-nÂpura-kuÉËalaiÏ 10390521 bhrÀjamÀnaÎ padma-karaÎ | ÌaÇkha-cakra-gadÀ-dharam 10390523 ÌrÁvatsa-vakÍasaÎ bhrÀjat | kaustubhaÎ vana-mÀlinam 10390531 sunanda-nanda-pramukhaiÏ | parÍadaiÏ sanakÀdibhiÏ 10390533 sureÌair brahma-rudrÀdyair | navabhiÌ ca dvijottamaiÏ 10390541 prahrÀda-nÀrada-vasu | pramukhair bhÀgavatottamaiÏ 10390543 stÂyamÀnaÎ pÃthag-bhÀvair | vacobhir amalÀtmabhiÏ 10390551 ÌriyÀ puÍÊyÀ girÀ kÀntyÀ | kÁrtyÀ tuÍÊyelayorjayÀ 10390553 vidyayÀvidyayÀ ÌaktyÀ | mÀyayÀ ca niÍevitam 10390561 vilokya su-bhÃÌaÎ prÁto | bhaktyÀ paramayÀ yutaÏ 10390563 hÃÍyat-tanÂruho bhÀva- | pariklinnÀtma-locanaÏ 10390571 girÀ gadgadayÀstauÍÁt | sattvam Àlambya sÀtvataÏ 10390573 praÉamya mÂrdhnÀvahitaÏ | kÃtÀÈjali-puÊaÏ ÌanaiÏ 10400010 ÌrÁ-akrÂra uvÀca 10400011 nato 'smy ahaÎ tvÀkhila-hetu-hetuÎ | nÀrÀyaÉaÎ pÂruÍam Àdyam avyayam 10400013 yan-nÀbhi-jÀtÀd aravinda-koÍÀd | brahmÀvirÀsÁd yata eÍa lokaÏ 10400021 bhÂs toyam agniÏ pavanaÎ kham Àdir | mahÀn ajÀdir mana indriyÀÉi 10400023 sarvendriyÀrthÀ vibudhÀÌ ca sarve | ye hetavas te jagato 'Çga-bhÂtÀÏ 10400031 naite svarÂpaÎ vidur Àtmanas te | hy ajÀdayo 'nÀtmatayÀ gÃhÁtaÏ 10400033 ajo 'nubaddhaÏ sa guÉair ajÀyÀ | guÉÀt paraÎ veda na te svarÂpam 10400041 tvÀÎ yogino yajanty addhÀ | mahÀ-puruÍam ÁÌvaram 10400043 sÀdhyÀtmaÎ sÀdhibhÂtaÎ ca | sÀdhidaivaÎ ca sÀdhavaÏ 10400051 trayyÀ ca vidyayÀ kecit | tvÀÎ vai vaitÀnikÀ dvijÀÏ 10400053 yajante vitatair yajÈair | nÀnÀ-rÂpÀmarÀkhyayÀ 10400061 eke tvÀkhila-karmÀÉi | sannyasyopaÌamaÎ gatÀÏ 10400063 jÈÀnino jÈÀna-yajÈena | yajanti jÈÀna-vigraham 10400071 anye ca saÎskÃtÀtmÀno | vidhinÀbhihitena te 10400073 yajanti tvan-mayÀs tvÀÎ vai | bahu-mÂrty-eka-mÂrtikam 10400081 tvÀm evÀnye Ìivoktena | mÀrgeÉa Ìiva-rÂpiÉam 10400083 bahv-ÀcÀrya-vibhedena | bhagavantarn upÀsate 10400091 sarva eva yajanti tvÀÎ | sarva-deva-mayeÌvaram 10400093 ye 'py anya-devatÀ-bhaktÀ | yady apy anya-dhiyaÏ prabho 10400101 yathÀdri-prabhavÀ nadyaÏ | parjanyÀpÂritÀÏ prabho 10400103 viÌanti sarvataÏ sindhuÎ | tadvat tvÀÎ gatayo 'ntataÏ 10400111 sattvaÎ rajas tama iti | bhavataÏ prakÃter guÉÀÏ 10400113 teÍu hi prÀkÃtÀÏ protÀ | À-brahma-sthÀvarÀdayaÏ 10400121 tubhyaÎ namas te tv aviÍakta-dÃÍÊaye 10400122 sarvÀtmane sarva-dhiyÀÎ ca sÀkÍiÉe 10400123 guÉa-pravÀho 'yam avidyayÀ kÃtaÏ 10400124 pravartate deva-nÃ-tiryag-Àtmasu 10400131 agnir mukhaÎ te 'vanir aÇghrir ÁkÍaÉaÎ 10400132 sÂryo nabho nÀbhir atho diÌaÏ ÌrutiÏ 10400133 dyauÏ kaÎ surendrÀs tava bÀhavo 'rÉavÀÏ 10400134 kukÍir marut prÀÉa-balaÎ prakalpitam 10400141 romÀÉi vÃkÍauÍadhayaÏ ÌiroruhÀ 10400142 meghÀÏ parasyÀsthi-nakhÀni te 'drayaÏ 10400143 nimeÍaÉaÎ rÀtry-ahanÁ prajÀpatir 10400144 meËhras tu vÃÍÊis tava vÁryam iÍyate 10400151 tvayy avyayÀtman puruÍe prakalpitÀ | lokÀÏ sa-pÀlÀ bahu-jÁva-saÇkulÀÏ 10400153 yathÀ jale saÈjihate jalaukaso | 'py udumbare vÀ maÌakÀ mano-maye 10400161 yÀni yÀnÁha rÂpÀÉi | krÁËanÀrthaÎ bibharÍi hi 10400163 tair ÀmÃÍÊa-Ìuco lokÀ | mudÀ gÀyanti te yaÌaÏ 10400171 namaÏ kÀraÉa-matsyÀya | pralayÀbdhi-carÀya ca 10400173 hayaÌÁrÍÉe namas tubhyaÎ | madhu-kaiÊabha-mÃtyave 10400181 akÂpÀrÀya bÃhate | namo mandara-dhÀriÉe 10400183 kÍity-uddhÀra-vihÀrÀya | namaÏ ÌÂkara-mÂrtaye 10400191 namas te 'dbhuta-siÎhÀya | sÀdhu-loka-bhayÀpaha 10400193 vÀmanÀya namas tubhyaÎ | krÀnta-tribhuvanÀya ca 10400201 namo bhÃguÉÀÎ pataye | dÃpta-kÍatra-vana-cchide 10400203 namas te raghu-varyÀya | rÀvaÉÀnta-karÀya ca 10400211 namas te vÀsudevÀya | namaÏ saÇkarÍaÉÀya ca 10400213 pradyumnÀyaniruddhÀya | sÀtvatÀÎ pataye namaÏ 10400221 namo buddhÀya ÌuddhÀya | daitya-dÀnava-mohine 10400223 mleccha-prÀya-kÍatra-hantre | namas te kalki-rÂpiÉe 10400231 bhagavan jÁva-loko 'yaÎ | mohitas tava mÀyayÀ 10400233 ahaÎ mamety asad-grÀho | bhrÀmyate karma-vartmasu 10400241 ahaÎ cÀtmÀtmajÀgÀra- | dÀrÀrtha-svajanÀdiÍu 10400243 bhramÀmi svapna-kalpeÍu | mÂËhaÏ satya-dhiyÀ vibho 10400251 anityÀnÀtma-duÏkheÍu | viparyaya-matir hy aham 10400253 dvandvÀrÀmas tamo-viÍÊo | na jÀne tvÀtmanaÏ priyam 10400261 yathÀbudho jalaÎ hitvÀ | praticchannaÎ tad-udbhavaiÏ 10400263 abhyeti mÃga-tÃÍÉÀÎ vai | tadvat tvÀhaÎ parÀÇ-mukhaÏ 10400271 notsahe 'haÎ kÃpaÉa-dhÁÏ | kÀma-karma-hataÎ manaÏ 10400273 roddhuÎ pramÀthibhiÌ cÀkÍair | hriyamÀÉam itas tataÏ 10400281 so 'haÎ tavÀÇghry-upagato 'smy asatÀÎ durÀpaÎ 10400282 tac cÀpy ahaÎ bhavad-anugraha ÁÌa manye 10400283 puÎso bhaved yarhi saÎsaraÉÀpavargas 10400284 tvayy abja-nÀbha sad-upÀsanayÀ matiÏ syÀt 10400291 namo vijÈÀna-mÀtrÀya | sarva-pratyaya-hetave 10400293 puruÍeÌa-pradhÀnÀya | brahmaÉe 'nanta-Ìaktaye 10400301 namas te vÀsudevÀya | sarva-bhÂta-kÍayÀya ca 10400303 hÃÍÁkeÌa namas tubhyaÎ | prapannaÎ pÀhi mÀÎ prabho 10410010 ÌrÁ-Ìuka uvÀca 10410011 stuvatas tasya bhagavÀn | darÌayitvÀ jale vapuÏ 10410013 bhÂyaÏ samÀharat kÃÍÉo | naÊo nÀÊyam ivÀtmanaÏ 10410021 so 'pi cÀntarhitaÎ vÁkÍya | jalÀd unmajya satvaraÏ 10410023 kÃtvÀ cÀvaÌyakaÎ sarvaÎ | vismito ratham Àgamat 10410031 tam apÃcchad dhÃÍÁkeÌaÏ | kiÎ te dÃÍÊam ivÀdbhutam 10410033 bhÂmau viyati toye vÀ | tathÀ tvÀÎ lakÍayÀmahe 10410040 ÌrÁ-akrÂra uvÀca 10410041 adbhutÀnÁha yÀvanti | bhÂmau viyati vÀ jale 10410043 tvayi viÌvÀtmake tÀni | kiÎ me 'dÃÍÊaÎ vipaÌyataÏ 10410051 yatrÀdbhutÀni sarvÀÉi | bhÂmau viyati vÀ jale 10410053 taÎ tvÀnupaÌyato brahman | kiÎ me dÃÍÊam ihÀdbhutam 10410061 ity uktvÀ codayÀm Àsa | syandanaÎ gÀndinÁ-sutaÏ 10410063 mathurÀm anayad rÀmaÎ | kÃÍÉaÎ caiva dinÀtyaye 10410071 mÀrge grÀma-janÀ rÀjaÎs | tatra tatropasaÇgatÀÏ 10410073 vasudeva-sutau vÁkÍya | prÁtÀ dÃÍÊiÎ na cÀdaduÏ 10410081 tÀvad vrajaukasas tatra | nanda-gopÀdayo 'grataÏ 10410083 puropavanam ÀsÀdya | pratÁkÍanto 'vatasthire 10410091 tÀn sametyÀha bhagavÀn | akrÂraÎ jagad-ÁÌvaraÏ 10410093 gÃhÁtvÀ pÀÉinÀ pÀÉiÎ | praÌritaÎ prahasann iva 10410101 bhavÀn praviÌatÀm agre | saha-yÀnaÏ purÁÎ gÃham 10410103 vayaÎ tv ihÀvamucyÀtha | tato drakÍyÀmahe purÁm 10410110 ÌrÁ-akrÂra uvÀca 10410111 nÀhaÎ bhavadbhyÀÎ rahitaÏ | pravekÍye mathurÀÎ prabho 10410113 tyaktuÎ nÀrhasi mÀÎ nÀtha | bhaktaÎ te bhakta-vatsala 10410121 Àgaccha yÀma gehÀn naÏ | sa-nÀthÀn kurv adhokÍaja 10410123 sahÀgrajaÏ sa-gopÀlaiÏ | suhÃdbhiÌ ca suhÃttama 10410131 punÁhi pÀda-rajasÀ | gÃhÀn no gÃha-medhinÀm 10410133 yac-chaucenÀnutÃpyanti | pitaraÏ sÀgnayaÏ surÀÏ 10410141 avanijyÀÇghri-yugalam | ÀsÁt Ìlokyo balir mahÀn 10410143 aiÌvaryam atulaÎ lebhe | gatiÎ caikÀntinÀÎ tu yÀ 10410151 Àpas te 'Çghry-avanejanyas | trÁÎl lokÀn Ìucayo 'punan 10410153 ÌirasÀdhatta yÀÏ ÌarvaÏ | svar yÀtÀÏ sagarÀtmajÀÏ 10410161 deva-deva jagan-nÀtha | puÉya-ÌravaÉa-kÁrtana 10410163 yadÂttamottamaÏ-Ìloka | nÀrÀyaÉa namo 'stu te 10410170 ÌrÁ-bhagavan uvÀca 10410171 ÀyÀsye bhavato geham | aham arya-samanvitaÏ 10410173 yadu-cakra-druhaÎ hatvÀ | vitariÍye suhÃt-priyam 10410180 ÌrÁ-Ìuka uvÀca 10410181 evam ukto bhagavatÀ | so 'krÂro vimanÀ iva 10410183 purÁÎ praviÍÊaÏ kaÎsÀya | karmÀvedya gÃhaÎ yayau 10410191 athÀparÀhne bhagavÀn | kÃÍÉaÏ saÇkarÍaÉÀnvitaÏ 10410193 mathurÀÎ prÀviÌad gopair | didÃkÍuÏ parivÀritaÏ 10410201 dadarÌa tÀÎ sphÀÊika-tuÉga-gopura- | dvÀrÀÎ bÃhad-dhema-kapÀÊa-toraÉÀm 10410203 tÀmrÀra-koÍÊhÀÎ parikhÀ-durÀsadÀm | udyÀna-ramyopavanopaÌobhitÀm 10410211 sauvarÉa-ÌÃÇgÀÊaka-harmya-niÍkuÊaiÏ | ÌreÉÁ-sabhÀbhir bhavanair upaskÃtÀm 10410213 vaidÂrya-vajrÀmala-nÁla-vidrumair | muktÀ-haridbhir valabhÁÍu vediÍu 10410221 juÍÊeÍu jÀlÀmukha-randhra-kuÊÊimeÍv | ÀviÍÊa-pÀrÀvata-barhi-nÀditÀm 10410223 saÎsikta-rathyÀpaÉa-mÀrga-catvarÀÎ | prakÁrÉa-mÀlyÀÇkura-lÀja-taÉËulÀm 10410231 ÀpÂrÉa-kumbhair dadhi-candanokÍitaiÏ | prasÂna-dÁpÀvalibhiÏ sa-pallavaiÏ 10410233 sa-vÃnda-rambhÀ-kramukaiÏ sa-ketubhiÏ | sv-alaÇkÃta-dvÀra-gÃhÀÎ sa-paÊÊikaiÏ 10410241 tÀÎ sampraviÍÊau vasudeva-nandanau | vÃtau vayasyair naradeva-vartmanÀ 10410243 draÍÊuÎ samÁyus tvaritÀÏ pura-striyo | harmyÀÉi caivÀruruhur nÃpotsukÀÏ 10410251 kÀÌcid viparyag-dhÃta-vastra-bhÂÍaÉÀ 10410252 vismÃtya caikaÎ yugaleÍv athÀparÀÏ 10410253 kÃtaika-patra-Ìravanaika-nÂpurÀ 10410254 nÀÇktvÀ dvitÁyaÎ tv aparÀÌ ca locanam 10410261 aÌnantya ekÀs tad apÀsya sotsavÀ | abhyajyamÀnÀ akÃtopamajjanÀÏ 10410263 svapantya utthÀya niÌamya niÏsvanaÎ | prapÀyayantyo 'rbham apohya mÀtaraÏ 10410271 manÀÎsi tÀsÀm aravinda-locanaÏ | pragalbha-lÁlÀ-hasitÀvalokaiÏ 10410273 jahÀra matta-dviradendra-vikramo | dÃÌÀÎ dadac chrÁ-ramaÉÀtmanotsavam 10410281 dÃÍÊvÀ muhuÏ Ìrutam anudruta-cetasas taÎ 10410282 tat-prekÍaÉotsmita-sudhokÍaÉa-labdha-mÀnÀÏ 10410283 Ànanda-mÂrtim upaguhya dÃÌÀtma-labdhaÎ 10410284 hÃÍyat-tvaco jahur anantam arindamÀdhim 10410291 prÀsÀda-ÌikharÀrÂËhÀÏ | prÁty-utphulla-mukhÀmbujÀÏ 10410293 abhyavarÍan saumanasyaiÏ | pramadÀ bala-keÌavau 10410301 dadhy-akÍataiÏ soda-pÀtraiÏ | srag-gandhair abhyupÀyanaiÏ 10410303 tÀv ÀnarcuÏ pramuditÀs | tatra tatra dvijÀtayaÏ 10410311 ÂcuÏ paurÀ aho gopyas | tapaÏ kim acaran mahat 10410313 yÀ hy etÀv anupaÌyanti | nara-loka-mahotsavau 10410321 rajakaÎ kaÈcid ÀyÀntaÎ | raÇga-kÀraÎ gadÀgrajaÏ 10410323 dÃÍÊvÀyÀcata vÀsÀÎsi | dhautÀny aty-uttamÀni ca 10410331 dehy ÀvayoÏ samucitÀny | aÇga vÀsÀÎsi cÀrhatoÏ 10410333 bhaviÍyati paraÎ Ìreyo | dÀtus te nÀtra saÎÌayaÏ 10410341 sa yÀcito bhagavatÀ | paripÂrÉena sarvataÏ 10410343 sÀkÍepaÎ ruÍitaÏ prÀha | bhÃtyo rÀjÈaÏ su-durmadaÏ 10410351 ÁdÃÌÀny eva vÀsÀÎsÁ | nityaÎ giri-vane-caraÏ 10410353 paridhatta kim udvÃttÀ | rÀja-dravyÀÉy abhÁpsatha 10410361 yÀtÀÌu bÀliÌÀ maivaÎ | prÀrthyaÎ yadi jijÁvÁÍÀ 10410363 badhnanti ghnanti lumpanti | dÃptaÎ rÀja-kulÀni vai 10410371 evaÎ vikatthamÀnasya | kupito devakÁ-sutaÏ 10410373 rajakasya karÀgreÉa | ÌiraÏ kÀyÀd apÀtayat 10410381 tasyÀnujÁvinaÏ sarve | vÀsaÏ-koÌÀn visÃjya vai 10410383 dudruvuÏ sarvato mÀrgaÎ | vÀsÀÎsi jagÃhe 'cyutaÏ 10410391 vasitvÀtma-priye vastre | kÃÍÉaÏ saÇkarÍaÉas tathÀ 10410393 ÌeÍÀÉy Àdatta gopebhyo | visÃjya bhuvi kÀnicit 10410401 tatas tu vÀyakaÏ prÁtas | tayor veÍam akalpayat 10410403 vicitra-varÉaiÌ caileyair | Àkalpair anurÂpataÏ 10410411 nÀnÀ-lakÍaÉa-veÍÀbhyÀÎ | kÃÍÉa-rÀmau virejatuÏ 10410413 sv-alaÇkÃtau bÀla-gajau | parvaÉÁva sitetarau 10410421 tasya prasanno bhagavÀn | prÀdÀt sÀrÂpyam ÀtmanaÏ 10410423 ÌriyaÎ ca paramÀÎ loke | balaiÌvarya-smÃtÁndriyam 10410431 tataÏ sudÀmno bhavanaÎ | mÀlÀ-kÀrasya jagmatuÏ 10410433 tau dÃÍÊvÀ sa samutthÀya | nanÀma ÌirasÀ bhuvi 10410441 tayor Àsanam ÀnÁya | pÀdyaÎ cÀrghyÀrhaÉÀdibhiÏ 10410443 pÂjÀÎ sÀnugayoÌ cakre | srak-tÀmbÂlÀnulepanaiÏ 10410451 prÀha naÏ sÀrthakaÎ janma | pÀvitaÎ ca kulaÎ prabho 10410453 pitÃ-devarÍayo mahyaÎ | tuÍÊÀ hy Àgamanena vÀm 10410461 bhavantau kila viÌvasya | jagataÏ kÀraÉaÎ param 10410463 avatÁrÉÀv ihÀÎÌena | kÍemÀya ca bhavÀya ca 10410471 na hi vÀÎ viÍamÀ dÃÍÊiÏ | suhÃdor jagad-ÀtmanoÏ 10410473 samayoÏ sarva-bhÂteÍu | bhajantaÎ bhajator api 10410481 tÀv ajÈÀpayataÎ bhÃtyaÎ | kim ahaÎ karavÀÉi vÀm 10410483 puÎso 'ty-anugraho hy eÍa | bhavadbhir yan niyujyate 10410491 ity abhipretya rÀjendra | sudÀmÀ prÁta-mÀnasaÏ 10410493 ÌastaiÏ su-gandhaiÏ kusumair | mÀlÀ viracitÀ dadau 10410501 tÀbhiÏ sv-alaÇkÃtau prÁtau | kÃÍÉa-rÀmau sahÀnugau 10410503 praÉatÀya prapannÀya | dadatur vara-dau varÀn 10410511 so 'pi vavre 'calÀÎ bhaktiÎ | tasminn evÀkhilÀtmani 10410513 tad-bhakteÍu ca sauhÀrdaÎ | bhÂteÍu ca dayÀÎ parÀm 10410521 iti tasmai varaÎ dattvÀ | ÌriyaÎ cÀnvaya-vardhinÁm 10410523 balam Àyur yaÌaÏ kÀntiÎ | nirjagÀma sahÀgrajaÏ 10420010 ÌrÁ-Ìuka uvÀca 10420011 atha vrajan rÀja-pathena mÀdhavaÏ | striyaÎ gÃhÁtÀÇga-vilepa-bhÀjanÀm 10420013 vilokya kubjÀÎ yuvatÁÎ varÀnanÀÎ | papraccha yÀntÁÎ prahasan rasa-pradaÏ 10420021 kÀ tvaÎ varorv etad u hÀnulepanaÎ | kasyÀÇgane vÀ kathayasva sÀdhu naÏ 10420023 dehy Àvayor aÇga-vilepam uttamaÎ | Ìreyas tatas te na cirÀd bhaviÍyati 10420030 sairandhry uvÀca 10420031 dÀsy asmy ahaÎ sundara kaÎsa-sammatÀ 10420032 trivakra-nÀmÀ hy anulepa-karmaÉi 10420033 mad-bhÀvitaÎ bhoja-pater ati-priyaÎ 10420034 vinÀ yuvÀÎ ko 'nyatamas tad arhati 10420041 rÂpa-peÌala-mÀdhurya | hasitÀlÀpa-vÁkÍitaiÏ 10420043 dharÍitÀtmÀ dadau sÀndram | ubhayor anulepanam 10420051 tatas tÀv aÇga-rÀgeÉa | sva-varÉetara-ÌobhinÀ 10420053 samprÀpta-para-bhÀgena | ÌuÌubhÀte 'nuraÈjitau 10420061 prasanno bhagavÀn kubjÀÎ | trivakrÀÎ rucirÀnanÀm 10420063 ÃjvÁÎ kartuÎ manaÌ cakre | darÌayan darÌane phalam 10420071 padbhyÀm Àkramya prapade | dry-aÇguly-uttÀna-pÀÉinÀ 10420073 pragÃhya cibuke 'dhyÀtmam | udanÁnamad acyutaÏ 10420081 sÀ tadarju-samÀnÀÇgÁ | bÃhac-chroÉi-payodharÀ 10420083 mukunda-sparÌanÀt sadyo | babhÂva pramadottamÀ 10420091 tato rÂpa-guÉaudÀrya- | sampannÀ prÀha keÌavam 10420093 uttarÁyÀntam akÃÍya | smayantÁ jÀta-hÃc-chayÀ 10420101 ehi vÁra gÃhaÎ yÀmo | na tvÀÎ tyaktum ihotsahe 10420103 tvayonmathita-cittÀyÀÏ | prasÁda puruÍarÍabha 10420111 evaÎ striyÀ yÀcyamÀnaÏ | kÃÍÉo rÀmasya paÌyataÏ 10420113 mukhaÎ vÁkÍyÀnu gopÀnÀÎ | prahasaÎs tÀm uvÀca ha 10420121 eÍyÀmi te gÃhaÎ su-bhru | puÎsÀm Àdhi-vikarÌanam 10420123 sÀdhitÀrtho 'gÃhÀÉÀÎ naÏ | pÀnthÀnÀÎ tvaÎ parÀyaÉam 10420131 visÃjya mÀdhvyÀ vÀÉyÀ tÀm | vrajan mÀrge vaÉik-pathaiÏ 10420133 nÀnopÀyana-tÀmbÂla- | srag-gandhaiÏ sÀgrajo 'rcitaÏ 10420141 tad-darÌana-smara-kÍobhÀd | ÀtmÀnaÎ nÀvidan striyaÏ 10420143 visrasta-vÀsaÏ-kavara | valayÀ lekhya-mÂrtayaÏ 10420151 tataÏ paurÀn pÃcchamÀno | dhanuÍaÏ sthÀnam acyutaÏ 10420153 tasmin praviÍÊo dadÃÌe | dhanur aindram ivÀdbhutam 10420161 puruÍair bahubhir guptam | arcitaÎ paramarddhimat 10420163 vÀryamÀÉo nÃbhiÏ kÃÍÉaÏ | prasahya dhanur Àdade 10420171 kareÉa vÀmena sa-lÁlam uddhÃtaÎ | sajyaÎ ca kÃtvÀ nimiÍeÉa paÌyatÀm 10420173 nÃÉÀÎ vikÃÍya prababhaÈja madhyato | yathekÍu-daÉËaÎ mada-kary urukramaÏ 10420181 dhanuÍo bhajyamÀnasya | ÌabdaÏ khaÎ rodasÁ diÌaÏ 10420183 pÂrayÀm Àsa yaÎ ÌrutvÀ | kaÎsas trÀsam upÀgamat 10420191 tad-rakÍiÉaÏ sÀnucaraÎ | kupitÀ ÀtatÀyinaÏ 10420193 gÃhÁtu-kÀmÀ Àvavrur | gÃhyatÀÎ vadhyatÀm iti 10420201 atha tÀn durabhiprÀyÀn | vilokya bala-keÌavau 10420203 kruddhau dhanvana ÀdÀya | Ìakale tÀÎÌ ca jaghnatuÏ 10420211 balaÎ ca kaÎsa-prahitaÎ | hatvÀ ÌÀlÀ-mukhÀt tataÏ 10420213 niÍkramya ceratur hÃÍÊau | nirÁkÍya pura-sampadaÏ 10420221 tayos tad adbhutaÎ vÁryaÎ | niÌÀmya pura-vÀsinaÏ 10420223 tejaÏ prÀgalbhyaÎ rÂpaÎ ca | menire vibudhottamau 10420231 tayor vicaratoÏ svairam | Àdityo 'stam upeyivÀn 10420233 kÃÍÉa-rÀmau vÃtau gopaiÏ | purÀc chakaÊam ÁyatuÏ 10420241 gopyo mukunda-vigame virahÀturÀ yÀ | ÀÌÀsatÀÌiÍa ÃtÀ madhu-pury abhÂvan 10420243 sampaÌyatÀÎ puruÍa-bhÂÍaÉa-gÀtra-lakÍmÁÎ | hitvetarÀn nu bhajataÌ cakame 'yanaÎ ÌrÁÏ 10420251 avaniktÀÇghri-yugalau | bhuktvÀ kÍÁropasecanam 10420253 ÂÍatus tÀÎ sukhaÎ rÀtriÎ | jÈÀtvÀ kaÎsa-cikÁrÍitam 10420261 kaÎsas tu dhanuÍo bhaÇgaÎ | rakÍiÉÀÎ sva-balasya ca 10420263 vadhaÎ niÌamya govinda- | rÀma-vikrÁËitaÎ param 10420271 dÁrgha-prajÀgaro bhÁto | durnimittÀni durmatiÏ 10420273 bahÂny acaÍÊobhayathÀ | mÃtyor dautya-karÀÉi ca 10420281 adarÌanaÎ sva-ÌirasaÏ | pratirÂpe ca saty api 10420283 asaty api dvitÁye ca | dvai-rÂpyaÎ jyotiÍÀÎ tathÀ 10420291 chidra-pratÁtiÌ chÀyÀyÀÎ | prÀÉa-ghoÍÀnupaÌrutiÏ 10420293 svarÉa-pratÁtir vÃkÍeÍu | sva-padÀnÀm adarÌanam 10420301 svapne preta-pariÍvaÇgaÏ | khara-yÀnaÎ viÍÀdanam 10420303 yÀyÀn nalada-mÀly ekas | tailÀbhyakto dig-ambaraÏ 10420311 anyÀni cetthaÎ-bhÂtÀni | svapna-jÀgaritÀni ca 10420313 paÌyan maraÉa-santrasto | nidrÀÎ lebhe na cintayÀ 10420321 vyuÍÊÀyÀÎ niÌi kauravya | sÂrye cÀdbhyaÏ samutthite 10420323 kÀrayÀm Àsa vai kaÎso | malla-krÁËÀ-mahotsavam 10420331 ÀnarcuÏ puruÍÀ raÇgaÎ | tÂrya-bheryaÌ ca jaghnire 10420333 maÈcÀÌ cÀlaÇkÃtÀÏ sragbhiÏ | patÀkÀ-caila-toraÉaiÏ 10420341 teÍu paurÀ jÀnapadÀ | brahma-kÍatra-purogamÀÏ 10420343 yathopajoÍaÎ viviÌ | rÀjÀnaÌ ca kÃtÀsanÀÏ 10420351 kaÎsaÏ parivÃto 'mÀtyai | rÀja-maÈca upÀviÌat 10420353 maÉËaleÌvara-madhya-stho | hÃdayena vidÂyatÀ 10420361 vÀdyamÀnesu tÂryeÍu | malla-tÀlottareÍu ca 10420363 mallÀÏ sv-alaÇkÃtÀÏ dÃptÀÏ | sopÀdhyÀyÀÏ samÀsata 10420371 cÀÉÂro muÍÊikaÏ kÂtaÏ | Ìalas toÌala eva ca 10420373 ta Àsedur upasthÀnaÎ | valgu-vÀdya-praharÍitÀÏ 10420381 nanda-gopÀdayo gopÀ | bhoja-rÀja-samÀhutÀÏ 10420383 niveditopÀyanÀs ta | ekasmin maÈca ÀviÌan 10430010 ÌrÁ-Ìuka uvÀca 10430011 atha kÃÍÉaÌ ca rÀmaÌ ca | kÃta-Ìaucau parantapa 10430013 malla-dundubhi-nirghoÍaÎ | ÌrutvÀ draÍÊum upeyatuÏ 10430021 raÇga-dvÀraÎ samÀsÀdya | tasmin nÀgam avasthitam 10430023 apaÌyat kuvalayÀpÁËaÎ | kÃÍÉo 'mbaÍÊha-pracoditam 10430031 baddhvÀ parikaraÎ ÌauriÏ | samuhya kuÊilÀlakÀn 10430033 uvÀca hastipaÎ vÀcÀ | megha-nÀda-gabhÁrayÀ 10430041 ambaÍÊhÀmbaÍÊha mÀrgaÎ nau | dehy apakrama mÀ ciram 10430043 no cet sa-kuÈjaraÎ tvÀdya | nayÀmi yama-sÀdanam 10430051 evaÎ nirbhartsito 'mbaÍÊhaÏ | kupitaÏ kopitaÎ gajam 10430053 codayÀm Àsa kÃÍÉÀya | kÀlÀntaka-yamopamam 10430061 karÁndras tam abhidrutya | kareÉa tarasÀgrahÁt 10430063 karÀd vigalitaÏ so 'muÎ | nihatyÀÇghriÍv alÁyata 10430071 saÇkruddhas tam acakÍÀÉo | ghrÀÉa-dÃÍÊiÏ sa keÌavam 10430073 parÀmÃÌat puÍkareÉa | sa prasahya vinirgataÏ 10430081 pucche pragÃhyÀti-balaÎ | dhanuÍaÏ paÈca-viÎÌatim 10430083 vicakarÍa yathÀ nÀgaÎ | suparÉa iva lÁlayÀ 10430091 sa paryÀvartamÀnena | savya-dakÍiÉato 'cyutaÏ 10430093 babhrÀma bhrÀmyamÀÉena | go-vatseneva bÀlakaÏ 10430101 tato 'bhimakham abhyetya | pÀÉinÀhatya vÀraÉam 10430103 prÀdravan pÀtayÀm Àsa | spÃÌyamÀnaÏ pade pade 10430111 sa dhÀvan kÃÁdayÀ bhÂmau | patitvÀ sahasotthitaÏ 10430113 tam matvÀ patitaÎ kruddho | dantÀbhyÀÎ so 'hanat kÍitim 10430121 sva-vikrame pratihate | kuÈjarendro 'ty-amarÍitaÏ 10430123 codyamÀno mahÀmÀtraiÏ | kÃÍÉam abhyadravad ruÍÀ 10430131 tam Àpatantam ÀsÀdya | bhagavÀn madhusÂdanaÏ 10430133 nigÃhya pÀÉinÀ hastaÎ | pÀtayÀm Àsa bhÂ-tale 10430141 patitasya padÀkramya | mÃgendra iva lÁlayÀ 10430143 dantam utpÀÊya tenebhaÎ | hastipÀÎÌ cÀhanad dhariÏ 10430151 mÃtakaÎ dvipam utsÃjya | danta-pÀÉiÏ samÀviÌat 10430153 aÎsa-nyasta-viÍÀÉo 'sÃÇ- | mada-bindubhir aÇkitaÏ 10430155 virÂËha-sveda-kaÉikÀ | vadanÀmburuho babhau 10430161 vÃtau gopaiÏ katipayair | baladeva-janÀrdanau 10430163 raÇgaÎ viviÌat rÀjan | gaja-danta-varÀyudhau 10430171 mallÀnÀm aÌanir nÃÉÀÎ nara-varaÏ strÁÉÀÎ smaro mÂrtimÀn 10430172 gopÀnÀÎ sva-jano 'satÀÎ kÍiti-bhujÀÎ ÌÀstÀ sva-pitroÏ ÌiÌuÏ 10430173 mÃtyur bhoja-pater virÀË aviduÍÀÎ tattvaÎ paraÎ yoginÀÎ 10430174 vÃÍÉÁnÀÎ para-devateti vidito raÇgaÎ gataÏ sÀgrajaÏ 10430181 hataÎ kuvalayÀpÁËaÎ | dÃÍÊvÀ tÀv api durjayau 10430183 kaÎso manasy api tadÀ | bhÃÌam udvivije nÃpa 10430191 tau rejat raÇga-gatau mahÀ-bhujau | vicitra-veÍÀbharaÉa-srag-ambarau 10430193 yathÀ naÊÀv uttama-veÍa-dhÀriÉau | manaÏ kÍipantau prabhayÀ nirÁkÍatÀm 10430201 nirÁkÍya tÀv uttama-pÂruÍau janÀ | maÈca-sthitÀ nÀgara-rÀÍÊrakÀ nÃpa 10430203 praharÍa-vegotkalitekÍaÉÀnanÀÏ | papur na tÃptÀ nayanais tad-Ànanam 10430211 pibanta iva cakÍurbhyÀÎ | lihanta iva jihvayÀ 10430213 jighranta iva nÀsÀbhyÀÎ | ÌliÍyanta iva bÀhubhiÏ 10430221 ÂcuÏ parasparaÎ te vai | yathÀ-dÃÍÊaÎ yathÀ-Ìrutam 10430223 tad-rÂpa-guÉa-mÀdhurya- | prÀgalbhya-smÀritÀ iva 10430231 etau bhagavataÏ sÀkÍÀd | dharer nÀrÀyaÉasya hi 10430233 avatÁrÉÀv ihÀÎÌena | vasudevasya veÌmani 10430241 eÍa vai kila devakyÀÎ | jÀto nÁtaÌ ca gokulam 10430243 kÀlam etaÎ vasan gÂËho | vavÃdhe nanda-veÌmani 10430251 pÂtanÀnena nÁtÀntaÎ | cakravÀtaÌ ca dÀnavaÏ 10430253 arjunau guhyakaÏ keÌÁ | dhenuko 'nye ca tad-vidhÀÏ 10430261 gÀvaÏ sa-pÀlÀ etena | dÀvÀgneÏ parimocitÀÏ 10430263 kÀliyo damitaÏ sarpa | indraÌ ca vimadaÏ kÃtaÏ 10430271 saptÀham eka-hastena | dhÃto 'dri-pravaro 'munÀ 10430273 varÍa-vÀtÀÌanibhyaÌ ca | paritrÀtaÎ ca gokulam 10430281 gopyo 'sya nitya-mudita- | hasita-prekÍaÉaÎ mukham 10430283 paÌyantyo vividhÀÎs tÀpÀÎs | taranti smÀÌramaÎ mudÀ 10430291 vadanty anena vaÎÌo 'yaÎ | yadoÏ su-bahu-viÌrutaÏ 10430293 ÌriyaÎ yaÌo mahatvaÎ ca | lapsyate parirakÍitaÏ 10430301 ayaÎ cÀsyÀgrajaÏ ÌrÁmÀn | rÀmaÏ kamala-locanaÏ 10430303 pralambo nihato yena | vatsako ye bakÀdayaÏ 10430311 janeÍv evaÎ bruvÀÉeÍu | tÂryeÍu ninadatsu ca 10430313 kÃÍÉa-rÀmau samÀbhÀÍya | cÀÉÂro vÀkyam abravÁt 10430321 he nanda-sÂno he rÀma | bhavantau vÁra-sammatau 10430323 niyuddha-kuÌalau ÌrutvÀ | rÀjÈÀhÂtau didÃkÍuÉÀ 10430331 priyaÎ rÀjÈaÏ prakurvatyaÏ | Ìreyo vindanti vai prajÀÏ 10430333 manasÀ karmaÉÀ vÀcÀ | viparÁtam ato 'nyathÀ 10430341 nityaÎ pramuditÀ gopÀ | vatsa-pÀlÀ yathÀ-sphuÊam 10430343 vaneÍu malla-yuddhena | krÁËantaÌ cÀrayanti gÀÏ 10430351 tasmÀd rÀjÈaÏ priyaÎ yÂyaÎ | vayaÎ ca karavÀma he 10430353 bhÂtÀni naÏ prasÁdanti | sarva-bhÂta-mayo nÃpaÏ 10430361 tan niÌamyÀbravÁt kÃÍÉo | deÌa-kÀlocitaÎ vacaÏ 10430363 niyuddham Àtmano 'bhÁÍÊaÎ | manyamÀno 'bhinandya ca 10430371 prajÀ bhoja-pater asya | vayaÎ cÀpi vane-carÀÏ 10430373 karavÀma priyaÎ nityaÎ | tan naÏ param anugrahaÏ 10430381 bÀlÀ vayaÎ tulya-balaiÏ | krÁËiÍyÀmo yathocitam 10430383 bhaven niyuddhaÎ mÀdharmaÏ | spÃÌen malla-sabhÀ-sadaÏ 10430390 cÀÉÂra uvÀca 10430391 na bÀlo na kiÌoras tvaÎ | balaÌ ca balinÀÎ varaÏ 10430393 lÁlayebho hato yena | sahasra-dvipa-sattva-bhÃt 10430401 tasmÀd bhavadbhyÀÎ balibhir | yoddhavyaÎ nÀnayo 'tra vai 10430403 mayi vikrama vÀrÍÉeya | balena saha muÍÊikaÏ 10440010 ÌrÁ-Ìuka uvÀca 10440011 evaÎ carcita-saÇkalpo | bhagavÀn madhusÂdanaÏ 10440013 ÀsasÀdÀtha caÉÂraÎ | muÍÊtikaÎ rohiÉÁ-sutaÏ 10440021 hastÀbhyÀÎ hastayor baddhvÀ | padbhyÀm eva ca pÀdayoÏ 10440023 vicakarÍatur anyonyaÎ | prasahya vijigÁÍayÀ 10440031 aratnÁ dve aratnibhyÀÎ | jÀnubhyÀÎ caiva jÀnunÁ 10440033 ÌiraÏ ÌÁrÍÉorasoras tÀv | anyonyam abhijaghnatuÏ 10440041 paribhrÀmaÉa-vikÍepa- | parirambhÀvapÀtanaiÏ 10440043 utsarpaÉÀpasarpaÉaiÌ | cÀnyonyaÎ pratyarundhatÀm 10440051 utthÀpanair unnayanaiÌ | cÀlanaiÏ sthÀpanair api 10440053 parasparaÎ jigÁÍantÀv | apacakratur ÀtmanaÏ 10440061 tad balÀbalavad yuddhaÎ | sametÀÏ sarva-yoÍitaÏ 10440063 ÂcuÏ parasparaÎ rÀjan | sÀnukampÀ varÂthaÌaÏ 10440071 mahÀn ayaÎ batÀdharma | eÍÀÎ rÀja-sabhÀ-sadÀm 10440073 ye balÀbalavad yuddhaÎ | rÀjÈo 'nvicchanti paÌyataÏ 10440081 kva vajra-sÀra-sarvÀÇgau | mallau Ìailendra-sannibhau 10440083 kva cÀti-sukumÀrÀÇgau | kiÌorau nÀpta-yauvanau 10440091 dharma-vyatikramo hy asya | samÀjasya dhruvaÎ bhavet 10440093 yatrÀdharmaÏ samuttiÍÊhen | na stheyaÎ tatra karhicit 10440101 na sabhÀÎ praviÌet prÀjÈaÏ | sabhya-doÍÀn anusmaran 10440103 abruvan vibruvann ajÈo | naraÏ kilbiÍam aÌnute 10440111 valgataÏ Ìatrum abhitaÏ | kÃÍÉasya vadanÀmbujam 10440113 vÁkÍyatÀÎ Ìrama-vÀry-uptaÎ | padma-koÌam ivÀmbubhiÏ 10440121 kiÎ na paÌyata rÀmasya | mukham ÀtÀmra-locanam 10440123 muÍÊikaÎ prati sÀmarÍaÎ | hÀsa-saÎrambha-Ìobhitam 10440131 puÉyÀ bata vraja-bhuvo yad ayaÎ nÃ-liÇga 10440132 gÂËhaÏ purÀÉa-puruÍo vana-citra-mÀlyaÏ 10440133 gÀÏ pÀlayan saha-balaÏ kvaÉayaÎÌ ca veÉuÎ 10440134 vikrÁdayÀÈcati giritra-ramÀrcitÀÇghriÏ 10440141 gopyas tapaÏ kim acaran yad amuÍya rÂpaÎ 10440142 lÀvaÉya-sÀram asamordhvam ananya-siddham 10440143 dÃgbhiÏ pibanty anusavÀbhinavaÎ durÀpam 10440144 ekÀnta-dhÀma yaÌasaÏ ÌrÁya aiÌvarasya 10440151 yÀ dohane 'vahanane mathanopalepa | preÇkheÇkhanÀrbha-ruditokÍaÉa-mÀrjanÀdau 10440153 gÀyanti cainam anurakta-dhiyo 'Ìru-kaÉÊhyo | dhanyÀ vraja-striya urukrama-citta- yÀnÀÏ 10440161 prÀtar vrajÀd vrajata ÀviÌataÌ ca sÀyaÎ 10440162 gobhiÏ samaÎ kvaÉayato 'sya niÌamya veÉum 10440163 nirgamya tÂrÉam abalÀÏ pathi bhÂri-puÉyÀÏ 10440164 paÌyanti sa-smita-mukhaÎ sa-dayÀvalokam 10440171 evaÎ prabhÀÍamÀÉÀsu | strÁÍu yogeÌvaro hariÏ 10440173 ÌatruÎ hantuÎ manaÌ cakre | bhagavÀn bharatarÍabha 10440181 sa-bhayÀÏ strÁ-giraÏ ÌrutvÀ | putra-sneha-ÌucÀturau 10440183 pitarÀv anvatapyetÀÎ | putrayor abudhau balam 10440191 tais tair niyuddha-vidhibhir | vividhair acyutetarau 10440193 yuyudhÀte yathÀnyonyaÎ | tathaiva bala-muÍÊikau 10440201 bhagavad-gÀtra-niÍpÀtair | vajra-nÁÍpeÍa-niÍÊhuraiÏ 10440203 cÀÉÂro bhajyamÀnÀÇgo | muhur glÀnim avÀpa ha 10440211 sa Ìyena-vega utpatya | muÍÊÁ-kÃtya karÀv ubhau 10440213 bhagavantaÎ vÀsudevaÎ | kruddho vakÍasy abÀdhata 10440221 nÀcalat tat-prahÀreÉa | mÀlÀhata iva dvipaÏ 10440223 bÀhvor nigÃhya cÀÉÂraÎ | bahuÌo bhrÀmayan hariÏ 10440231 bhÂ-pÃÍÊhe pothayÀm Àsa | tarasÀ kÍÁÉa jÁvitam 10440233 visrastÀkalpa-keÌa-srag | indra-dhvaja ivÀpatat 10440241 tathaiva muÍÊikaÏ pÂrvaÎ | sva-muÍÊyÀbhihatena vai 10440243 balabhadreÉa balinÀ | talenÀbhihato bhÃÌam 10440251 pravepitaÏ sa rudhiram | udvaman mukhato 'rditaÏ 10440253 vyasuÏ papÀtorvy-upasthe | vÀtÀhata ivÀÇghripaÏ 10440261 tataÏ kÂÊam anuprÀptaÎ | rÀmaÏ praharatÀÎ varaÏ 10440263 avadhÁl lÁlayÀ rÀjan | sÀvajÈaÎ vÀma-muÍÊinÀ 10440271 tarhy eva hi ÌalaÏ kÃÍÉa- | prapadÀhata-ÌÁrÍakaÏ 10440273 dvidhÀ vidÁrÉas toÌalaka | ubhÀv api nipetatuÏ 10440281 cÀÉÂre muÍÊike kÂÊe | Ìale toÌalake hate 10440283 ÌeÍÀÏ pradudruvur mallÀÏ | sarve prÀÉa-parÁpsavaÏ 10440291 gopÀn vayasyÀn ÀkÃÍya | taiÏ saÎsÃjya vijahratuÏ 10440293 vÀdyamÀneÍu tÂryeÍu | valgantau ruta-nÂpurau 10440301 janÀÏ prajahÃÍuÏ sarve | karmaÉÀ rÀma-kÃÍÉayoÏ 10440303 Ãte kaÎsaÎ vipra-mukhyÀÏ | sÀdhavaÏ sÀdhu sÀdhv iti 10440311 hateÍu malla-varyeÍu | vidruteÍu ca bhoja-rÀÊ 10440313 nyavÀrayat sva-tÂryÀÉi | vÀkyaÎ cedam uvÀca ha 10440321 niÏsÀrayata durvÃttau | vasudevÀtmajau purÀt 10440323 dhanaÎ harata gopÀnÀÎ | nandaÎ badhnÁta durmatim 10440331 vasudevas tu durmedhÀ | hanyatÀm ÀÌv asattamaÏ 10440333 ugrasenaÏ pitÀ cÀpi | sÀnugaÏ para-pakÍa-gaÏ 10440341 evaÎ vikatthamÀne vai | kaÎse prakupito 'vyayaÏ 10440343 laghimnotpatya tarasÀ | maÈcam uttuÇgam Àruhat 10440351 tam ÀviÌantam Àlokya | mÃtyum Àtmana ÀsanÀt 10440353 manasvÁ sahasotthÀya | jagÃhe so 'si-carmaÉÁ 10440361 taÎ khaËga-pÀÉiÎ vicarantam ÀÌu | ÌyenaÎ yathÀ dakÍiÉa-savyam ambare 10440363 samagrahÁd durviÍahogra-tejÀ | yathoragaÎ tÀrkÍya-sutaÏ prasahya 10440371 pragÃhya keÌeÍu calat-kirÁtaÎ | nipÀtya raÇgopari tuÇga-maÈcÀt 10440373 tasyopariÍÊÀt svayam abja-nÀbhaÏ | papÀta viÌvÀÌraya Àtma-tantraÏ 10440381 taÎ samparetaÎ vicakarÍa bhÂmau | harir yathebhaÎ jagato vipaÌyataÏ 10440383 hÀ heti ÌabdaÏ su-mahÀÎs tadÀbhÂd | udÁritaÏ sarva-janair narendra 10440391 sa nityadodvigna-dhiyÀ tam ÁÌvaraÎ | pibann adan vÀ vicaran svapan Ìvasan 10440393 dadarÌa cakrÀyudham agrato yatas | tad eva rÂpaÎ duravÀpam Àpa 10440401 tasyÀnujÀ bhrÀtaro 'ÍÊau | kaÇka-nyagrodhakÀdayaÏ 10440403 abhyadhÀvann ati-kruddhÀ | bhrÀtur nirveÌa-kÀriÉaÏ 10440411 tathÀti-rabhasÀÎs tÀÎs tu | saÎyattÀn rohiÉÁ-sutaÏ 10440413 ahan parigham udyamya | paÌÂn iva mÃgÀdhipaÏ 10440421 nedur dundubhayo vyomni | brahmeÌÀdyÀ vibhÂtayaÏ 10440423 puÍpaiÏ kirantas taÎ prÁtÀÏ | ÌaÌaÎsur nanÃtuÏ striyaÏ 10440431 teÍÀÎ striyo mahÀ-rÀja | suhÃn-maraÉa-duÏkhitÀÏ 10440433 tatrÀbhÁyur vinighnantyaÏ | ÌÁrÍÀÉy aÌru-vilocanÀÏ 10440441 ÌayÀnÀn vÁra-ÌayÀyÀÎ | patÁn ÀliÇgya ÌocatÁÏ 10440443 vilepuÏ su-svaraÎ nÀryo | visÃjantyo muhuÏ ÌucaÏ 10440451 hÀ nÀtha priya dharma-jÈa | karuÉÀnÀtha-vatsala 10440453 tvayÀ hatena nihatÀ | vayaÎ te sa-gÃha-prajÀÏ 10440461 tvayÀ virahitÀ patyÀ | purÁyaÎ puruÍarÍabha 10440463 na Ìobhate vayam iva | nivÃttotsava-maÇgalÀ 10440471 anÀgasÀÎ tvaÎ bhÂtÀnÀÎ | kÃtavÀn droham ulbaÉam 10440473 tenemÀÎ bho daÌÀÎ nÁto | bhÂta-dhruk ko labheta Ìam 10440481 sarveÍÀm iha bhÂtÀnÀm | eÍa hi prabhavÀpyayaÏ 10440483 goptÀ ca tad-avadhyÀyÁ | na kvacit sukham edhate 10440490 ÌrÁ-Ìuka uvÀca 10440491 rÀja-yoÍita ÀÌvÀsya | bhagavÀÎl loka-bhÀvanaÏ 10440493 yÀm Àhur laukikÁÎ saÎsthÀÎ | hatÀnÀÎ samakÀrayat 10440501 mÀtaraÎ pitaraÎ caiva | mocayitvÀtha bandhanÀt 10440503 kÃÍÉa-rÀmau vavandÀte | ÌirasÀ spÃÌya pÀdayoÏ 10440511 devakÁ vasudevaÌ ca | vijÈÀya jagad-ÁÌvarau 10440513 kÃta-saÎvandanau putrau | sasvajÀte na ÌaÇkitau 10450010 ÌrÁ-Ìuka uvÀca 10450011 pitarÀv upalabdhÀrthau | viditvÀ puruÍottamaÏ 10450013 mÀ bhÂd iti nijÀÎ mÀyÀÎ | tatÀna jana-mohinÁm 10450021 uvÀca pitarÀv etya | sÀgrajaÏ sÀtvanarÍabhaÏ 10450023 praÌrayÀvanataÏ prÁÉann | amba tÀteti sÀdaram 10450031 nÀsmatto yuvayos tÀta | nityotkaÉÊhitayor api 10450033 bÀlya-paugaÉËa-kaiÌorÀÏ | putrÀbhyÀm abhavan kvacit 10450041 na labdho daiva-hatayor | vÀso nau bhavad-antike 10450043 yÀÎ bÀlÀÏ pitÃ-geha-sthÀ | vindante lÀlitÀ mudam 10450051 sarvÀrtha-sambhavo deho | janitaÏ poÍito yataÏ 10450053 na tayor yÀti nirveÌaÎ | pitror martyaÏ ÌatÀyuÍÀ 10450061 yas tayor ÀtmajaÏ kalpa | ÀtmanÀ ca dhanena ca 10450063 vÃttiÎ na dadyÀt taÎ pretya | sva-mÀÎsaÎ khÀdayanti hi 10450071 mÀtaraÎ pitaraÎ vÃddhaÎ | bhÀryÀÎ sÀdhvÁÎ sutam ÌiÌum 10450073 guruÎ vipraÎ prapannaÎ ca | kalpo 'bibhrac chvasan-mÃtaÏ 10450081 tan nÀv akalpayoÏ kaÎsÀn | nityam udvigna-cetasoÏ 10450083 mogham ete vyatikrÀntÀ | divasÀ vÀm anarcatoÏ 10450091 tat kÍantum arhathas tÀta | mÀtar nau para-tantrayoÏ 10450093 akurvator vÀÎ ÌuÌrÂÍÀÎ | kliÍÊayor durhÃdÀ bhÃÌam 10450100 ÌrÁ-Ìuka uvÀca 10450101 iti mÀyÀ-manuÍyasya | harer viÌvÀtmano girÀ 10450103 mohitÀv aÇkam Àropya | pariÍvajyÀpatur mudam 10450111 siÈcantÀv aÌru-dhÀrÀbhiÏ | sneha-pÀÌena cÀvÃtau 10450113 na kiÈcid Âcat rÀjan | bÀÍpa-kaÉÊhau vimohitau 10450121 evam ÀÌvÀsya pitarau | bhagavÀn devakÁ-sutaÏ 10450123 mÀtÀmahaÎ tÂgrasenaÎ | yadÂnÀm akaron ÉÃpam 10450131 Àha cÀsmÀn mahÀ-rÀja | prajÀÌ cÀjÈaptum arhasi 10450133 yayÀti-ÌÀpÀd yadubhir | nÀsitavyaÎ nÃpÀsane 10450141 mayi bhÃtya upÀsÁne | bhavato vibudhÀdayaÏ 10450143 baliÎ haranty avanatÀÏ | kim utÀnye narÀdhipÀÏ 10450151 sarvÀn svÀn jÈati-sambandhÀn | digbhyaÏ kaÎsa-bhayÀkulÀn 10450153 yadu-vÃÍÉy-andhaka-madhu | dÀÌÀrha-kukurÀdikÀn 10450161 sabhÀjitÀn samÀÌvÀsya | videÌÀvÀsa-karÌitÀn 10450163 nyavÀsayat sva-geheÍu | vittaiÏ santarpya viÌva-kÃt 10450171 kÃÍÉa-saÇkarÍaÉa-bhujair | guptÀ labdha-manorathÀÏ 10450173 gÃheÍu remire siddhÀÏ | kÃÍÉa-rÀma-gata-jvarÀÏ 10450181 vÁkÍanto 'har ahaÏ prÁtÀ | mukunda-vadanÀmbujam 10450183 nityaÎ pramuditaÎ ÌrÁmat | sa-daya-smita-vÁkÍaÉam 10450191 tatra pravayaso 'py Àsan | yuvÀno 'ti-balaujasaÏ 10450193 pibanto 'kÍair mukundasya | mukhÀmbuja-sudhÀÎ muhuÏ 10450201 atha nandaÎ samasÀdya | bhagavÀn devakÁ-sutaÏ 10450203 saÇkarÍaÉaÌ ca rÀjendra | pariÍvajyedam ÂcatuÏ 10450211 pitar yuvÀbhyÀÎ snigdhÀbhyÀÎ | poÍitau lÀlitau bhÃÌam 10450213 pitror abhyadhikÀ prÁtir | ÀtmajeÍv Àtmano 'pi hi 10450221 sa pitÀ sÀ ca jananÁ | yau puÍÉÁtÀÎ sva-putra-vat 10450223 ÌiÌÂn bandhubhir utsÃÍÊÀn | akalpaiÏ poÍa-rakÍaÉe 10450231 yÀta yÂyaÎ vrajaÎn tÀta | vayaÎ ca sneha-duÏkhitÀn 10450233 jÈÀtÁn vo draÍÊum eÍyÀmo | vidhÀya suhÃdÀÎ sukham 10450241 evaÎ sÀntvayya bhagavÀn | nandaÎ sa-vrajam acyutaÏ 10450243 vÀso-'laÇkÀra-kupyÀdyair | arhayÀm Àsa sÀdaram 10450251 ity uktas tau pariÍvajya | nandaÏ praÉaya-vihvalaÏ 10450253 pÂrayann aÌrubhir netre | saha gopair vrajaÎ yayau 10450261 atha ÌÂra-suto rÀjan | putrayoÏ samakÀrayat 10450263 purodhasÀ brÀhmaÉaiÌ ca | yathÀvad dvija-saÎskÃtim 10450271 tebhyo 'dÀd dakÍiÉÀ gÀvo | rukma-mÀlÀÏ sv-alaÇkÃtÀÏ 10450273 sv-alaÇkÃtebhyaÏ sampÂjya | sa-vatsÀÏ kÍauma-mÀlinÁÏ 10450281 yÀÏ kÃÍÉa-rÀma-janmarkÍe | mano-dattÀ mahÀ-matiÏ 10450283 tÀÌ cÀdadÀd anusmÃtya | kaÎsenÀdharmato hÃtÀÏ 10450291 tataÌ ca labdha-saÎskÀrau | dvijatvaÎ prÀpya su-vratau 10450293 gargÀd yadu-kulÀcÀryÀd | gÀyatraÎ vratam Àsthitau 10450301 prabhavau sarva-vidyÀnÀÎ | sarva-jÈau jagad-ÁÌvarau 10450303 nÀnya-siddhÀmalaÎ jÈÀnaÎ | gÂhamÀnau narehitaiÏ 10450311 atho guru-kule vÀsam | icchantÀv upajagmatuÏ 10450313 kÀÌyaÎ sÀndÁpaniÎ nÀma | hy avanti-pura-vÀsinam 10450321 yathopasÀdya tau dÀntau | gurau vÃttim aninditÀm 10450323 grÀhayantÀv upetau sma | bhaktyÀ devam ivÀdÃtau 10450331 tayor dvija-varas tuÍÊaÏ | Ìuddha-bhÀvÀnuvÃttibhiÏ 10450333 provÀca vedÀn akhilÀn | saÇgopaniÍado guruÏ 10450341 sa-rahasyaÎ dhanur-vedaÎ | dharmÀn nyÀya-pathÀÎs tathÀ 10450343 tathÀ cÀnvÁkÍikÁÎ vidyÀÎ | rÀja-nÁtiÎ ca ÍaË-vidhÀm 10450351 sarvaÎ nara-vara-ÌreÍÊhau | sarva-vidyÀ-pravartakau 10450353 sakÃn nigada-mÀtreÉa | tau saÈjagÃhatur nÃpa 10450361 aho-rÀtraiÌ catuÏ-ÍaÍÊyÀ | saÎyattau tÀvatÁÏ kalÀÏ 10450363 guru-dakÍiÉayÀcÀryaÎ | chandayÀm Àsatur nÃpa 10450371 dvijas tayos taÎ mahimÀnam adbhutaÎ 10450372 saÎlokÍya rÀjann ati-mÀnusÁÎ matim 10450373 sammantrya patnyÀ sa mahÀrÉave mÃtaÎ 10450374 bÀlaÎ prabhÀse varayÀÎ babhÂva ha 10450381 tethety athÀruhya mahÀ-rathau rathaÎ 10450382 prabhÀsam ÀsÀdya duranta-vikramau 10450383 velÀm upavrajya niÍÁdatuÏ kÍanaÎ 10450384 sindhur viditvÀrhanam Àharat tayoÏ 10450391 tam Àha bhagavÀn ÀÌu | guru-putraÏ pradÁyatÀm 10450393 yo 'sÀv iha tvayÀ grasto | bÀlako mahatormiÉÀ 10450400 ÌrÁ-samudra uvÀca 10450401 na cÀhÀrÍam ahaÎ deva | daityaÏ paÈcajano mahÀn 10450403 antar-jala-caraÏ kÃÍÉa | ÌaÇkha-rÂpa-dharo 'suraÏ 10450411 Àste tenÀhÃto nÂnaÎ | tac chrutvÀ satvaraÎ prabhuÏ 10450413 jalam ÀviÌya taÎ hatvÀ | nÀpaÌyad udare 'rbhakam 10450421 tad-aÇga-prabhavaÎ ÌaÇkham | ÀdÀya ratham Àgamat 10450423 tataÏ saÎyamanÁÎ nÀma | yamasya dayitÀÎ purÁm 10450431 gatvÀ janÀrdanaÏ ÌaÇkhaÎ | pradadhmau sa-halÀyudhaÏ 10450432 ÌaÇkha-nirhrÀdam ÀkarÉya | prajÀ-saÎyamano yamaÏ 10450441 tayoÏ saparyÀÎ mahatÁÎ | cakre bhakty-upabÃÎhitÀm 10450443 uvÀcÀvanataÏ kÃÍÉaÎ | sarva-bhÂtÀÌayÀlayam 10450445 lÁlÀ-manuÍyayor viÍÉo | yuvayoÏ karavÀma kim 10450450 ÌrÁ-bhagavÀn uvÀca 10450451 guru-putram ihÀnÁtaÎ | nija-karma-nibandhanam 10450453 Ànayasva mahÀ-rÀja | mac-chÀsana-puraskÃtaÏ 10450461 tatheti tenopÀnÁtaÎ | guru-putraÎ yadÂttamau 10450463 dattvÀ sva-gurave bhÂyo | vÃÉÁÍveti tam ÂcatuÏ 10450470 ÌrÁ-gurur uvÀca 10450471 samyak sampÀdito vatsa | bhavadbhyÀÎ guru-niÍkrayaÏ 10450473 ko nu yuÍmad-vidha-guroÏ | kÀmÀnÀm avaÌiÍyate 10450481 gacchataÎ sva-gÃhaÎ vÁrau | kÁrtir vÀm astu pÀvanÁ 10450483 chandÀÎsy ayÀta-yÀmÀni | bhavantv iha paratra ca 10450491 guruÉaivam anujÈÀtau | rathenÀnila-raÎhasÀ 10450493 ÀyÀtau sva-puraÎ tÀta | parjanya-ninadena vai 10450501 samanandan prajÀÏ sarvÀ | dÃÍÊvÀ rÀma-janÀrdanau 10450503 apaÌyantyo bahv ahÀni | naÍÊa-labdha-dhanÀ iva 10460010 ÌrÁ-Ìuka uvÀca 10460011 vÃÍÉÁnÀÎ pravaro mantrÁ | kÃÍÉasya dayitaÏ sakhÀ 10460013 ÌiÍyo bÃhaspateÏ sÀkÍÀd | uddhavo buddhi-sattamaÏ 10460021 tam Àha bhagavÀn preÍÊhaÎ | bhaktam ekÀntinaÎ kvacit 10460023 gÃhÁtvÀ pÀÉinÀ pÀÉiÎ | prapannÀrti-haro hariÏ 10460031 gacchoddhava vrajaÎ saumya | pitror nau prÁtim Àvaha 10460033 gopÁnÀÎ mad-viyogÀdhiÎ | mat-sandeÌair vimocaya 10460041 tÀ man-manaskÀ tÃÍÊ-prÀÉÀ | mad-arthe tyakta-daihikÀÏ 10460043 mÀm eva dayitaÎ preÍÊham | ÀtmÀnaÎ manasÀ gatÀÏ 10460045 ye tyakta-loka-dharmÀÌ ca | mad-arthe tÀn bibharmy aham 10460051 mayi tÀÏ preyasÀÎ preÍÊhe | dÂra-sthe gokula-striyaÏ 10460053 smarantyo 'Çga vimuhyanti | virahautkaÉÊhya-vihvalÀÏ 10460061 dhÀrayanty ati-kÃcchreÉa | prÀyaÏ prÀÉÀn kathaÈcana 10460063 pratyÀgamana-sandeÌair | ballavyo me mad-ÀtmikÀÏ 10460070 ÌrÁ-Ìuka uvÀca 10460071 ity ukta uddhavo rÀjan | sandeÌaÎ bhartur ÀdÃtaÏ 10460073 ÀdÀya ratham Àruhya | prayayau nanda-gokulam 10460081 prÀpto nanda-vrajaÎ ÌrÁmÀn | nimlocati vibhÀvasau 10460083 channa-yÀnaÏ praviÌatÀÎ | paÌÂnÀÎ khura-reÉubhiÏ 10460091 vÀsitÀrthe 'bhiyudhyadbhir | nÀditaÎ ÌuÌmibhir vÃÍaiÏ 10460093 dhÀvantÁbhiÌ ca vÀsrÀbhir | udho-bhÀraiÏ sva-vatsakÀn 10460101 itas tato vilaÇghadbhir | go-vatsair maÉËitaÎ sitaiÏ 10460103 go-doha-ÌabdÀbhiravaÎ | veÉÂnÀÎ niÏsvanena ca 10460111 gÀyantÁbhiÌ ca karmÀÉi | ÌubhÀni bala-kÃÍÉayoÏ 10460113 sv-alaÇkÃtÀbhir gopÁbhir | gopaiÌ ca su-virÀjitam 10460121 agny-arkÀtithi-go-vipra- | pitÃ-devÀrcanÀnvitaiÏ 10460123 dhÂpa-dÁpaiÌ ca mÀlyaiÌ ca | gopÀvÀsair mano-ramam 10460131 sarvataÏ puÍpita-vanaÎ | dvijÀli-kula-nÀditam 10460133 haÎsa-kÀraÉËavÀkÁrÉaiÏ | padma-ÍaÉËaiÌ ca maÉËitam 10460141 tam ÀgataÎ samÀgamya | kÃÍÉasyÀnucaraÎ priyam 10460143 nandaÏ prÁtaÏ pariÍvajya | vÀsudeva-dhiyÀrcayat 10460151 bhojitaÎ paramÀnnena | saÎviÍÊaÎ kaÌipau sukham 10460153 gata-ÌramaÎ paryapÃcchat | pÀda-saÎvÀhanÀdibhiÏ 10460161 kaccid aÇga mahÀ-bhÀga | sakhÀ naÏ ÌÂra-nandanaÏ 10460163 Àste kuÌaly apatyÀdyair | yukto muktaÏ suhÃd-vrataÏ 10460171 diÍÊyÀ kaÎso hataÏ pÀpaÏ | sÀnugaÏ svena pÀpmanÀ 10460173 sÀdhÂnÀÎ dharma-ÌÁlÀnÀÎ | yadÂnÀÎ dveÍÊi yaÏ sadÀ 10460181 api smarati naÏ kÃÍÉo | mÀtaraÎ suhÃdaÏ sakhÁn 10460183 gopÀn vrajaÎ cÀtma-nÀthaÎ | gÀvo vÃndÀvanaÎ girim 10460191 apy ÀyÀsyati govindaÏ | sva-janÀn sakÃd ÁkÍitum 10460193 tarhi drakÍyÀma tad-vaktraÎ | su-nasaÎ su-smitekÍaÉam 10460201 dÀvÀgner vÀta-varÍÀc ca | vÃÍa-sarpÀc ca rakÍitÀÏ 10460203 duratyayebhyo mÃtyubhyaÏ | kÃÍÉena su-mahÀtmanÀ 10460211 smaratÀÎ kÃÍÉa-vÁryÀÉi | lÁlÀpÀÇga-nirÁkÍitam 10460213 hasitaÎ bhÀÍitaÎ cÀÇga | sarvÀ naÏ ÌithilÀÏ kriyÀÏ 10460221 saric-chaila-vanoddeÌÀn | mukunda-pada-bhÂÍitÀn 10460223 ÀkrÁËÀn ÁkÍyamÀÉÀnÀÎ | mano yÀti tad-ÀtmatÀm 10460231 manye kÃÍÉaÎ ca rÀmaÎ ca | prÀptÀv iha surottamau 10460233 surÀÉÀÎ mahad-arthÀya | gargasya vacanaÎ yathÀ 10460241 kaÎsaÎ nÀgÀyuta-prÀÉaÎ | mallau gaja-patiÎ yathÀ 10460243 avadhiÍÊÀÎ lÁlayaiva | paÌÂn iva mÃgÀdhipaÏ 10460251 tÀla-trayaÎ mahÀ-sÀraÎ | dhanur yaÍÊim ivebha-rÀÊ 10460253 babhaÈjaikena hastena | saptÀham adadhÀd girim 10460261 pralambo dhenuko 'riÍÊas | tÃÉÀvarto bakÀdayaÏ 10460263 daityÀÏ surÀsura-jito | hatÀ yeneha lÁlayÀ 10460270 ÌrÁ-Ìuka uvÀca 10460271 iti saÎsmÃtya saÎsmÃtya | nandaÏ kÃÍÉÀnurakta-dhÁÏ 10460273 aty-utkaÉÊho 'bhavat tÂÍÉÁÎ | prema-prasara-vihvalaÏ 10460281 yaÌodÀ varÉyamÀnÀni | putrasya caritÀni ca 10460283 ÌÃÉvanty aÌrÂÉy avÀsrÀkÍÁt | sneha-snuta-payodharÀ 10460291 tayor itthaÎ bhagavati | kÃÍÉe nanda-yaÌodayoÏ 10460293 vÁkÍyÀnurÀgaÎ paramaÎ | nandam Àhoddhavo mudÀ 10460300 ÌrÁ-uddhava uvÀca 10460301 yuvÀÎ ÌlÀghyatamau nÂnaÎ | dehinÀm iha mÀna-da 10460303 nÀrÀyaÉe 'khila-gurau | yat kÃtÀ matir ÁdÃÌÁ 10460311 etau hi viÌvasya ca bÁja-yonÁ | rÀmo mukundaÏ puruÍaÏ pradhÀnam 10460313 anvÁya bhÂteÍu vilakÍaÉasya | jÈÀnasya ceÌÀta imau purÀÉau 10460321 yasmin janaÏ prÀÉa-viyoga-kÀle | kÍanaÎ samÀveÌya mano 'viÌuddham 10460323 nirhÃtya karmÀÌayam ÀÌu yÀti | parÀÎ gatiÎ brahma-mayo 'rka-varÉaÏ 10460331 tasmin bhavantÀv akhilÀtma-hetau | nÀrÀyaÉe kÀraÉa-martya-mÂrtau 10460333 bhÀvaÎ vidhattÀÎ nitarÀÎ mahÀtman | kiÎ vÀvaÌiÍÊaÎ yuvayoÏ su-kÃtyam 10460341 ÀgamiÍyaty adÁrgheÉa | kÀlena vrajam acyutaÏ 10460343 priyaÎ vidhÀsyate pitror | bhagavÀn sÀtvatÀÎ patiÏ 10460351 hatvÀ kaÎsaÎ raÇga-madhye | pratÁpaÎ sarva-sÀtvatÀm 10460353 yad Àha vaÏ samÀgatya | kÃÍÉaÏ satyaÎ karoti tat 10460361 mÀ khidyataÎ mahÀ-bhÀgau | drakÍyathaÏ kÃÍÉam antike 10460363 antar hÃdi sa bhÂtÀnÀm | Àste jyotir ivaidhasi 10460371 na hy asyÀsti priyaÏ kaÌcin | nÀpriyo vÀsty amÀninaÏ 10460373 nottamo nÀdhamo vÀpi | sa-mÀnasyÀsamo 'pi vÀ 10460381 na mÀtÀ na pitÀ tasya | na bhÀryÀ na sutÀdayaÏ 10460383 nÀtmÁyo na paraÌ cÀpi | na deho janma eva ca 10460391 na cÀsya karma vÀ loke | sad-asan-miÌra-yoniÍu 10460393 krÁËÀrthaÎ so 'pi sÀdhÂnÀÎ | paritrÀÉÀya kalpate 10460401 sattvaÎ rajas tama iti | bhajate nirguÉo guÉÀn 10460403 krÁËann atÁto 'pi guÉaiÏ | sÃjaty avan hanty ajaÏ 10460411 yathÀ bhramarikÀ-dÃÍÊyÀ | bhrÀmyatÁva mahÁyate 10460413 citte kartari tatrÀtmÀ | kartevÀhaÎ-dhiyÀ smÃtaÏ 10460421 yuvayor eva naivÀyam | Àtmajo bhagavÀn hariÏ 10460423 sarveÍÀm Àtmajo hy ÀtmÀ | pitÀ mÀtÀ sa ÁÌvaraÏ 10460431 dÃÍÊaÎ ÌrutaÎ bhÂta-bhavad-bhaviÍyat 10460432 sthÀsnuÌ cariÍÉur mahad alpakaÎ ca 10460433 vinÀcyutÀd vastu tarÀÎ na vÀcyaÎ 10460434 sa eva sarvaÎ paramÀtma-bhÂtaÏ 10460441 evaÎ niÌÀ sÀ bruvator vyatÁtÀ | nandasya kÃÍÉÀnucarasya rÀjan 10460443 gopyaÏ samutthÀya nirÂpya dÁpÀn | vÀstÂn samabhyarcya daudhÁny amanthun 10460451 tÀ dÁpa-dÁptair maÉibhir virej | rajjÂr vikarÍad-bhuja-kaÇkaÉa-srajaÏ 10460453 calan-nitamba-stana-hÀra-kuÉËala- | tviÍat-kapolÀruÉa-kuÇkumÀnanÀÏ 10460461 udgÀyatÁnÀm aravinda-locanaÎ | vrajÀÇganÀnÀÎ divam aspÃÌad dhvaniÏ 10460463 dadhnaÌ ca nirmanthana-Ìabda-miÌrito | nirasyate yena diÌÀm amaÇgalam 10460471 bhagavaty udite sÂrye | nanda-dvÀri vrajaukasaÏ 10460473 dÃÍÊvÀ rathaÎ ÌÀtakaumbhaÎ | kasyÀyam iti cÀbruvan 10460481 akrÂra ÀgataÏ kiÎ vÀ | yaÏ kaÎsasyÀrtha-sÀdhakaÏ 10460483 yena nÁto madhu-purÁÎ | kÃÍÉaÏ kamala-locanaÏ 10460491 kiÎ sÀdhayiÍyaty asmÀbhir | bhartuÏ prÁtasya niÍkÃtim 10460493 tataÏ strÁÉÀÎ vadantÁnÀm | uddhavo 'gÀt kÃtÀhnikaÏ 10470010 ÌrÁ-Ìuka uvÀca 10470011 taÎ vÁkÍya kÃÍÀnucaraÎ vraja-striyaÏ 10470012 pralamba-bÀhuÎ nava-kaÈja-locanam 10470013 pÁtÀmbaraÎ puÍkara-mÀlinaÎ lasan- 10470014 mukhÀravindaÎ parimÃÍÊa-kuÉËalam 10470021 su-vismitÀÏ ko 'yam apÁvya-darÌanaÏ 10470022 kutaÌ ca kasyÀcyuta-veÍa-bhÂÍaÉaÏ 10470023 iti sma sarvÀÏ parivavrur utsukÀs 10470024 tam uttamaÏ-Ìloka-padÀmbujÀÌrayam 10470031 taÎ praÌrayeÉÀvanatÀÏ su-sat-kÃtaÎ | sa-vrÁËa-hÀsekÍaÉa-sÂnÃtÀdibhiÏ 10470033 rahasy apÃcchann upaviÍÊam Àsane | vijÈÀya sandeÌa-haraÎ ramÀ-pateÏ 10470041 jÀnÁmas tvÀÎ yadu-pateÏ | pÀrÍadaÎ samupÀgatam 10470043 bhartreha preÍitaÏ pitror | bhavÀn priya-cikÁrÍayÀ 10470051 anyathÀ go-vraje tasya | smaraÉÁyaÎ na cakÍmahe 10470053 snehÀnubandho bandhÂnÀÎ | muner api su-dustyajaÏ 10470061 anyeÍv artha-kÃtÀ maitrÁ | yÀvad-artha-viËambanam 10470063 pumbhiÏ strÁÍu kÃtÀ yadvat | sumanaÏsv iva ÍaÊpadaiÏ 10470071 niÏsvaÎ tyajanti gaÉikÀ | akalpaÎ nÃpatiÎ prajÀÏ 10470073 adhÁta-vidyÀ ÀcÀryam | Ãtvijo datta-dakÍiÉam 10470081 khagÀ vÁta-phalaÎ vÃkÍaÎ | bhuktvÀ cÀtithayo gÃham 10470083 dagdhaÎ mÃgÀs tathÀraÉyaÎ | jÀrÀ bhuktvÀ ratÀÎ striyam 10470091 iti gopyo hi govinde | gata-vÀk-kÀya-mÀnasÀÏ 10470093 kÃÍÉa-dÂte samÀyÀte | uddhave tyakta-laukikÀÏ 10470101 gÀyantyaÏ prÁya-karmÀÉi | rudantyaÌ ca gata-hriyaÏ 10470103 tasya saÎsmÃtya saÎsmÃtya | yÀni kaiÌora-bÀlyayoÏ 10470111 kÀcin madhukaraÎ dÃÍÊvÀ | dhyÀyantÁ kÃÍÉa-saÇgamam 10470113 priya-prasthÀpitaÎ dÂtaÎ | kalpayitvedam abravÁt 10470120 gopy uvÀca 10470121 madhupa kitava-bandho mÀ spÃÌaÇghriÎ sapatnyÀÏ 10470122 kuca-vilulita-mÀlÀ-kuÇkuma-ÌmaÌrubhir naÏ 10470123 vahatu madhu-patis tan-mÀninÁnÀÎ prasÀdaÎ 10470124 yadu-sadasi viËambyaÎ yasya dÂtas tvam ÁdÃk 10470131 sakÃd adhara-sudhÀÎ svÀÎ mohinÁÎ pÀyayitvÀ 10470132 sumanasa iva sadyas tatyaje 'smÀn bhavÀdÃk 10470133 paricarati kathaÎ tat-pÀda-padmaÎ nu padmÀ 10470134 hy api bata hÃta-cetÀ hy uttamaÏ-Ìloka-jalpaiÏ 10470141 kim iha bahu ÍaË-aÇghre gÀyasi tvaÎ yadÂnÀm 10470142 adhipatim agÃhÀÉÀm agrato naÏ purÀÉam 10470143 vijaya-sakha-sakhÁnÀÎ gÁyatÀÎ tat-prasaÇgaÏ 10470144 kÍapita-kuca-rujas te kalpayantÁÍÊam iÍÊÀÏ 10470151 divi bhuvi ca rasÀyÀÎ kÀÏ striyas tad-durÀpÀÏ 10470152 kapaÊa-rucira-hÀsa-bhrÂ-vijÃmbhasya yÀÏ syuÏ 10470153 caraÉa-raja upÀste yasya bhÂtir vayaÎ kÀ 10470154 api ca kÃpaÉa-pakÍe hy uttamaÏ-Ìloka-ÌabdaÏ 10470161 visÃja Ìirasi pÀdaÎ vedmy ahaÎ cÀtu-kÀrair 10470162 anunaya-viduÍas te 'bhyetya dautyair mukundÀt 10470163 sva-kÃta iha viÍÃÍÊÀpatya-paty-anya-lokÀ 10470164 vyasÃjad akÃta-cetÀÏ kiÎ nu sandheyam asmin 10470171 mÃgayur iva kapÁndraÎ vivyadhe lubdha-dharmÀ 10470172 striyam akÃta virÂpÀÎ strÁ-jitaÏ kÀma-yÀnÀm 10470173 balim api balim attvÀveÍÊayad dhvÀÇkÍa-vad yas 10470174 tad alam asita-sakhyair dustyajas tat-kathÀrthaÏ 10470181 yad-anucarita-lÁlÀ-karÉa-pÁyÂÍa-vipruÊ- 10470182 sakÃd-adana-vidhÂta-dvandva-dharmÀ vinaÍÊÀÏ 10470183 sapadi gÃha-kuÊumbaÎ dÁnam utsÃjya dÁnÀ 10470184 bahava iha vihaÇgÀ bhikÍu-caryÀÎ caranti 10470191 vayam Ãtam iva jihma-vyÀhÃtaÎ ÌraddadhÀnÀÏ 10470192 kulika-rutam ivÀjÈÀÏ kÃÍÉa-vadhvo hariÉyaÏ 10470193 dadÃÌur asakÃd etat tan-nakha-sparÌa-tÁvra 10470194 smara-ruja upamantrin bhaÉyatÀm anya-vÀrtÀ 10470201 priya-sakha punar ÀgÀÏ preyasÀ preÍitaÏ kiÎ 10470202 varaya kim anurundhe mÀnanÁyo 'si me 'Çga 10470203 nayasi katham ihÀsmÀn dustyaja-dvandva-pÀrÌvaÎ 10470204 satatam urasi saumya ÌrÁr vadhÂÏ sÀkam Àste 10470211 api bata madhu-puryÀm Àrya-putro 'dhunÀste 10470212 smarati sa pitÃ-gehÀn saumya bandhÂÎÌ ca gopÀn 10470213 kvacid api sa kathÀ naÏ kiÇkarÁÉÀÎ gÃÉÁte 10470214 bhujam aguru-sugandhaÎ mÂrdhny adhÀsyat kadÀ nu 10470220 ÌrÁ-Ìuka uvÀca 10470221 athoddhavo niÌamyaivaÎ | kÃÍÉa-darÌana-lÀlasÀÏ 10470223 sÀntvayan priya-sandeÌair | gopÁr idam abhÀÍata 10470230 ÌrÁ-uddhava uvÀca 10470231 aho yÂyaÎ sma pÂrÉÀrthÀ | bhavatyo loka-pÂjitÀÏ 10470233 vÀsudeve bhagavati | yÀsÀm ity arpitaÎ manaÏ 10470241 dÀna-vrata-tapo-homa | japa-svÀdhyÀya-saÎyamaiÏ 10470243 Ìreyobhir vividhaiÌ cÀnyaiÏ | kÃÍÉe bhaktir hi sÀdhyate 10470251 bhagavaty uttamaÏ-Ìloke | bhavatÁbhir anuttamÀ 10470253 bhaktiÏ pravartitÀ diÍÊyÀ | munÁnÀm api durlabhÀ 10470261 diÍÊyÀ putrÀn patÁn dehÀn | sva-janÀn bhavanÀni ca 10470263 hitvÀvÃnÁta yÂyaÎ yat | kÃÍÉÀkhyaÎ puruÍaÎ param 10470271 sarvÀtma-bhÀvo 'dhikÃto | bhavatÁnÀm adhokÍaje 10470273 viraheÉa mahÀ-bhÀgÀ | mahÀn me 'nugrahaÏ kÃtaÏ 10470281 ÌrÂyatÀÎ priya-sandeÌo | bhavatÁnÀÎ sukhÀvahaÏ 10470283 yam ÀdÀyÀgato bhadrÀ | ahaÎ bhart rahas-karaÏ 10470290 ÌrÁ-bhagavÀn uvÀca 10470291 bhavatÁnÀÎ viyogo me | na hi sarvÀtmanÀ kvacit 10470293 yathÀ bhÂtÀni bhÂteÍu | khaÎ vÀyv-agnir jalaÎ mahÁ 10470295 tathÀhaÎ ca manaÏ-prÀÉa- | bhÂtendriya-guÉÀÌrayaÏ 10470301 Àtmany evÀtmanÀtmÀnaÎ | sÃje hanmy anupÀlaye 10470303 Àtma-mÀyÀnubhÀvena | bhÂtendriya-guÉÀtmanÀ 10470311 ÀtmÀ jÈÀna-mayaÏ Ìuddho | vyatirikto 'guÉÀnvayaÏ 10470313 suÍupti-svapna-jÀgradbhir | mÀyÀ-vÃttibhir Áyate 10470321 yenendriyÀrthÀn dhyÀyeta | mÃÍÀ svapna-vad utthitaÏ 10470323 tan nirundhyÀd indriyÀÉi | vinidraÏ pratyapadyata 10470331 etad-antaÏ samÀmnÀyo | yogaÏ sÀÇkhyaÎ manÁÍiÉÀm 10470333 tyÀgas tapo damaÏ satyaÎ | samudrÀntÀ ivÀpagÀÏ 10470341 yat tv ahaÎ bhavatÁnÀÎ vai | dÂre varte priyo dÃÌÀm 10470343 manasaÏ sannikarÍÀrthaÎ | mad-anudhyÀna-kÀmyayÀ 10470351 yathÀ dÂra-care preÍÊhe | mana ÀviÌya vartate 10470353 strÁÉÀÎ ca na tathÀ cetaÏ | sannikÃÍÊe 'kÍi-gocare 10470361 mayy ÀveÌya manaÏ kÃtsnaÎ | vimuktÀÌeÍa-vÃtti yat 10470363 anusmarantyo mÀÎ nityam | acirÀn mÀm upaiÍyatha 10470371 yÀ mayÀ krÁËatÀ rÀtryÀÎ | vane 'smin vraja ÀsthitÀÏ 10470373 alabdha-rÀsÀÏ kalyÀÉyo | mÀpur mad-vÁrya-cintayÀ 10470380 ÌrÁ-Ìuka uvÀca 10470381 evaÎ priyatamÀdiÍÊam | ÀkarÉya vraja-yoÍitaÏ 10470383 tÀ Âcur uddhavaÎ prÁtÀs | tat-sandeÌÀgata-smÃtÁÏ 10470390 gopya ÂcuÏ 10470391 diÍÊyÀhito hataÏ kaÎso | yadÂnÀÎ sÀnugo 'gha-kÃt 10470393 diÍÊyÀptair labdha-sarvÀrthaiÏ | kuÌaly Àste 'cyuto 'dhunÀ 10470401 kaccid gadÀgrajaÏ saumya | karoti pura-yoÍitÀm 10470403 prÁtiÎ naÏ snigdha-savrÁËa- | hÀsodÀrekÍaÉÀrcitaÏ 10470411 kathaÎ rati-viÌeÍa-jÈaÏ | priyaÌ ca pura-yoÍitÀm 10470413 nÀnubadhyeta tad-vÀkyair | vibhramaiÌ cÀnubhÀjitaÏ 10470421 api smarati naÏ sÀdho | govindaÏ prastute kvacit 10470423 goÍÊhi-madhye pura-strÁÉÀm | grÀmyÀÏ svaira-kathÀntare 10470431 tÀÏ kiÎ niÌÀÏ smarati yÀsu tadÀ priyÀbhir 10470432 vÃndÀvane kumuda-kunda-ÌaÌÀÇka-ramye 10470433 reme kvaÉac-caraÉa-nÂpura-rÀsa-goÍÊhyÀm 10470434 asmÀbhir ÁËita-manojÈa-kathaÏ kadÀcit 10470441 apy eÍyatÁha dÀÌÀrhas | taptÀÏ sva-kÃtayÀ ÌucÀ 10470443 saÈjÁvayan nu no gÀtrair | yathendro vanam ambudaiÏ 10470451 kasmÀt kÃÍÉa ihÀyÀti | prÀpta-rÀjyo hatÀhitaÏ 10470453 narendra-kanyÀ udvÀhya | prÁtaÏ sarva-suhÃd-vÃtaÏ 10470461 kim asmÀbhir vanaukobhir | anyÀbhir vÀ mahÀtmanaÏ 10470463 ÌrÁ-pater Àpta-kÀmasya | kriyetÀrthaÏ kÃtÀtmanaÏ 10470471 paraÎ saukhyaÎ hi nairÀÌyaÎ | svairiÉy apy Àha piÇgalÀ 10470473 taj jÀnatÁnÀÎ naÏ kÃÍÉe | tathÀpy ÀÌÀ duratyayÀ 10470481 ka utsaheta santyaktum | uttamaÏÌloka-saÎvidam 10470483 anicchato 'pi yasya ÌrÁr | aÇgÀn na cyavate kvacit 10470491 saric-chaila-vanoddeÌÀ | gÀvo veÉu-ravÀ ime 10470493 saÇkarÍaÉa-sahÀyena | kÃÍÉenÀcaritÀÏ prabho 10470501 punaÏ punaÏ smÀrayanti | nanda-gopa-sutaÎ bata 10470503 ÌrÁ-niketais tat-padakair | vismartuÎ naiva ÌaknumaÏ 10470511 gatyÀ lalitayodÀra- | hÀsa-lÁlÀvalokanaiÏ 10470513 mÀdhvyÀ girÀ hÃta-dhiyaÏ | kathaÎ taÎ vismarÀma he 10470521 he nÀtha he ramÀ-nÀtha | vraja-nÀthÀrti-nÀÌana 10470523 magnam uddhara govinda | gokulaÎ vÃjinÀrÉavÀt 10470530 ÌrÁ-Ìuka uvÀca 10470531 tatas tÀÏ kÃÍÉa-sandeÌair | vyapeta-viraha-jvarÀÏ 10470533 uddhavaÎ pÂjayÀÎ cakrur | jÈÀtvÀtmÀnam adhokÍajam 10470541 uvÀsa katicin mÀsÀn | gopÁnÀÎ vinudan ÌucaÏ 10470543 kÃÍÉa-lÁlÀ-kathÀÎ gÀyan | ramayÀm Àsa gokulam 10470551 yÀvanty ahÀni nandasya | vraje 'vÀtsÁt sa uddhavaÏ 10470553 vrajaukasÀÎ kÍaÉa-prÀyÀÉy | Àsan kÃÍÉasya vÀrtayÀ 10470561 sarid-vana-giri-droÉÁr | vÁkÍan kusumitÀn drumÀn 10470563 kÃÍÉaÎ saÎsmÀrayan reme | hari-dÀso vrajaukasÀm 10470571 dÃÍÊvaivam-Àdi gopÁnÀÎ | kÃÍÉÀveÌÀtma-viklavam 10470573 uddhavaÏ parama-prÁtas | tÀ namasyann idaÎ jagau 10470581 etÀÏ paraÎ tanu-bhÃto bhuvi gopa-vadhvo 10470582 govinda eva nikhilÀtmani rÂËha-bhÀvÀÏ 10470583 vÀÈchanti yad bhava-bhiyo munayo vayaÎ ca 10470584 kiÎ brahma-janmabhir ananta-kathÀ-rasasya 10470591 kvemÀÏ striyo vana-carÁr vyabhicÀra-duÍÊÀÏ 10470592 kÃÍÉe kva caiÍa paramÀtmani rÂËha-bhÀvaÏ 10470593 nanv ÁÌvaro 'nubhajato 'viduÍo 'pi sÀkÍÀc 10470594 chreyas tanoty agada-rÀja ivopayuktaÏ 10470601 nÀyaÎ Ìriyo 'Çga u nitÀnta-rateÏ prasÀdaÏ 10470602 svar-yoÍitÀÎ nalina-gandha-rucÀÎ kuto 'nyÀÏ 10470603 rÀsotsave 'sya bhuja-daÉËa-gÃhÁta-kaÉÊha- 10470604 labdhÀÌiÍÀÎ ya udagÀd vraja-vallabhÁnÀm 10470611 ÀsÀm aho caraÉa-reÉu-juÍÀm ahaÎ syÀÎ 10470612 vÃndÀvane kim api gulma-latauÍadhÁnÀm 10470613 yÀ dustyajaÎ sva-janam Àrya-pathaÎ ca hitvÀ 10470614 bhejur mukunda-padavÁÎ Ìrutibhir vimÃgyÀm 10470621 yÀ vai ÌriyÀrcitam ajÀdibhir Àpta-kÀmair 10470622 yogeÌvarair api yad Àtmani rÀsa-goÍÊhyÀm 10470623 kÃÍÉasya tad bhagavataÏ caraÉÀravindaÎ 10470624 nyastaÎ staneÍu vijahuÏ parirabhya tÀpam 10470631 vande nanda-vraja-strÁÉÀÎ | pÀda-reÉum abhÁkÍÉaÌaÏ 10470633 yÀsÀÎ hari-kathodgÁtaÎ | punÀti bhuvana-trayam 10470640 ÌrÁ-Ìuka uvÀca 10470641 atha gopÁr anujÈÀpya | yaÌodÀÎ nandam eva ca 10470643 gopÀn Àmantrya dÀÌÀrho | yÀsyann Àruruhe ratham 10470651 taÎ nirgataÎ samÀsÀdya | nÀnopÀyana-pÀÉayaÏ 10470653 nandÀdayo 'nurÀgeÉa | prÀvocann aÌru-locanÀÏ 10470661 manaso vÃttayo naÏ syuÏ | kÃÍÉa pÀdÀmbujÀÌrayÀÏ 10470663 vÀco 'bhidhÀyinÁr nÀmnÀÎ | kÀyas tat-prahvaÉÀdiÍu 10470671 karmabhir bhrÀmyamÀÉÀnÀÎ | yatra kvÀpÁÌvarecchayÀ 10470673 maÇgalÀcaritair dÀnai | ratir naÏ kÃÍÉa ÁÌvare 10470681 evaÎ sabhÀjito gopaiÏ | kÃÍÉa-bhaktyÀ narÀdhipa 10470683 uddhavaÏ punar Àgacchan | mathurÀÎ kÃÍÉa-pÀlitÀm 10470691 kÃÍÉÀya praÉipatyÀha | bhakty-udrekaÎ vrajaukasÀm 10470693 vasudevÀya rÀmÀya | rÀjÈe copÀyanÀny adÀt 10480010 ÌrÁ-Ìuka uvÀca 10480011 atha vijÈÀya bhagavÀn | sarvÀtmÀ sarva-darÌanaÏ 10480013 sairandhryÀÏ kÀma-taptÀyÀÏ | priyam icchan gÃhaÎ yayau 10480021 mahÀrhopaskarair ÀËhyaÎ | kÀmopÀyopabÃÎhitam 10480023 muktÀ-dÀma-patÀkÀbhir | vitÀna-ÌayanÀsanaiÏ 10480025 dhÂpaiÏ surabhibhir dÁpaiÏ | srag-gandhair api maÉËitam 10480031 gÃhaÎ tam ÀyÀntam avekÍya sÀsanÀt | sadyaÏ samutthÀya hi jÀta-sambhramÀ 10480033 yathopasaÇgamya sakhÁbhir acyutaÎ | sabhÀjayÀm Àsa sad-ÀsanÀdibhiÏ 10480041 tathoddhavaÏ sÀdhutayÀbhipÂjito | nyaÍÁdad urvyÀm abhimÃÌya cÀsanam 10480043 kÃÍÉo 'pi tÂrÉaÎ ÌayanaÎ mahÀ-dhanaÎ | viveÌa lokÀcaritÀny anuvrataÏ 10480051 sÀ majjanÀlepa-dukÂla-bhÂÍaÉa | srag-gandha-tÀmbÂla-sudhÀsavÀdibhiÏ 10480053 prasÀdhitÀtmopasasÀra mÀdhavaÎ | sa-vrÁËa-lÁlotsmita-vibhramekÍitaiÏ 10480061 ÀhÂya kÀntÀÎ nava-saÇgama-hriyÀ | viÌaÇkitÀÎ kaÇkaÉa-bhÂÍite kare 10480063 pragÃhya ÌayyÀm adhiveÌya rÀmayÀ | reme 'nulepÀrpaÉa-puÉya-leÌayÀ 10480071 sÀnaÇga-tapta-kucayor urasas tathÀkÍÉor 10480072 jighranty ananta-caraÉena rujo mÃjantÁ 10480073 dorbhyÀÎ stanÀntara-gataÎ parirabhya kÀntam 10480074 Ànanda-mÂrtim ajahÀd ati-dÁrgha-tÀpam 10480081 saivaÎ kaivalya-nÀthaÎ taÎ | prÀpya duÍprÀpyam ÁÌvaram 10480083 aÇga-rÀgÀrpaÉenÀho | durbhagedam ayÀcata 10480091 sahoÍyatÀm iha preÍÊha | dinÀni katicin mayÀ 10480093 ramasva notsahe tyaktuÎ | saÇgaÎ te 'mburuhekÍaÉa 10480101 tasyai kÀma-varaÎ dattvÀ | mÀnayitvÀ ca mÀna-daÏ 10480103 sahoddhavena sarveÌaÏ | sva-dhÀmÀgamad Ãddhimat 10480111 durÀrdhyaÎ samÀrÀdhya | viÍÉuÎ sarveÌvareÌvaram 10480113 yo vÃÉÁte mano-grÀhyam | asattvÀt kumanÁÍy asau 10480121 akrÂra-bhavanaÎ kÃÍÉaÏ | saha-rÀmoddhavaÏ prabhuÏ 10480123 kiÈcic cikÁrÍayan prÀgÀd | akrÂra-prÁya-kÀmyayÀ 10480131 sa tÀn nara-vara-ÌreÍÊhÀn | ÀrÀd vÁkÍya sva-bÀndhavÀn 10480133 pratyutthÀya pramuditaÏ | pariÍvajyÀbhinandya ca 10480141 nanÀma kÃÍÉaÎ rÀmaÎ ca | sa tair apy abhivÀditaÏ 10480143 pÂjayÀm Àsa vidhi-vat | kÃtÀsana-parigrahÀn 10480151 pÀdÀvanejanÁr Àpo | dhÀrayan ÌirasÀ nÃpa 10480153 arhaÉenÀmbarair divyair | gandha-srag-bhÂÍaÉottamaiÏ 10480161 arcitvÀ ÌirasÀnamya | pÀdÀv aÇka-gatau mÃjan 10480163 praÌrayÀvanato 'krÂraÏ | kÃÍÉa-rÀmÀv abhÀÍata 10480171 diÍÊyÀ pÀpo hataÏ kaÎsaÏ | sÀnugo vÀm idaÎ kulam 10480173 bhavadbhyÀm uddhÃtaÎ kÃcchrÀd | durantÀc ca samedhitam 10480181 yuvÀÎ pradhÀna-puruÍau | jagad-dhet jagan-mayau 10480183 bhavadbhyÀÎ na vinÀ kiÈcit | param asti na cÀparam 10480191 Àtma-sÃÍÊam idaÎ viÌvam | anvÀviÌya sva-ÌaktibhiÏ 10480193 Áyate bahudhÀ brahman | Ìru ta-pratyakÍa-gocaram 10480201 yathÀ hi bhÂteÍu carÀcareÍu | mahy-Àdayo yoniÍu bhÀnti nÀnÀ 10480203 evaÎ bhavÀn kevala Àtma-yoniÍv | ÀtmÀtma-tantro bahudhÀ vibhÀti 10480211 sÃjasy atho lumpasi pÀsi viÌvaÎ | rajas-tamaÏ-sattva-guÉaiÏ sva-ÌaktibhiÏ 10480213 na badhyase tad-guÉa-karmabhir vÀ | jÈÀnÀtmanas te kva ca bandha-hetuÏ 10480221 dehÀdy-upÀdher anirÂpitatvÀd | bhavo na sÀkÍÀn na bhidÀtmanaÏ syÀt 10480223 ato na bandhas tava naiva mokÍaÏ | syÀtÀm nikÀmas tvayi no 'vivekaÏ 10480231 tvayodito 'yaÎ jagato hitÀya | yadÀ yadÀ veda-pathaÏ purÀÉaÏ 10480233 bÀdhyeta pÀÍaÉËa-pathair asadbhis | tadÀ bhavÀn sattva-guÉaÎ bibharti 10480241 sa tvam prabho 'dya vasudeva-gÃhe 'vatÁrÉaÏ 10480242 svÀÎÌena bhÀram apanetum ihÀsi bhÂmeÏ 10480243 akÍauhiÉÁ-Ìata-vadhena suretarÀÎÌa- 10480244 rÀjÈÀm amuÍya ca kulasya yaÌo vitanvan 10480251 adyeÌa no vasatayaÏ khalu bhÂri-bhÀgÀ 10480252 yaÏ sarva-deva-pitÃ-bhÂta-nÃ-deva-mÂrtiÏ 10480253 yat-pÀda-Ìauca-salilaÎ tri-jagat punÀti 10480254 sa tvaÎ jagad-gurur adhokÍaja yÀÏ praviÍÊaÏ 10480261 kaÏ paÉËitas tvad aparaÎ ÌaraÉaÎ samÁyÀd 10480262 bhakta-priyÀd Ãta-giraÏ suhÃdaÏ kÃta-jÈÀt 10480263 sarvÀn dadÀti suhÃdo bhajato 'bhikÀmÀn 10480264 ÀtmÀnam apy upacayÀpacayau na yasya 10480271 diÍÊyÀ janÀrdana bhavÀn iha naÏ pratÁto 10480272 yogeÌvarair api durÀpa-gatiÏ sureÌaiÏ 10480273 chindhy ÀÌu naÏ suta-kalatra-dhanÀpta-geha- 10480274 dehÀdi-moha-raÌanÀÎ bhavadÁya-mÀyÀm 10480281 ity arcitaÏ saÎstutaÌ ca | bhaktena bhagavÀn hariÏ 10480283 akrÂraÎ sa-smitaÎ prÀha | gÁrbhiÏ sammohayann iva 10480290 ÌrÁ-bhagavÀn uvÀca 10480291 tvaÎ no guruÏ pitÃvyaÌ ca | ÌlÀghyo bandhuÌ ca nityadÀ 10480293 vayaÎ tu rakÍyÀÏ poÍyÀÌ ca | anukampyÀÏ prajÀ hi vaÏ 10480301 bhavad-vidhÀ mahÀ-bhÀgÀ | niÍevyÀ arha-sattamÀÏ 10480303 Ìreyas-kÀmair nÃbhir nityaÎ | devÀÏ svÀrthÀ na sÀdhavaÏ 10480311 na hy am-mayÀni tÁrthÀni | na devÀ mÃc-chilÀ-mayÀÏ 10480313 te punanty uru-kÀlena | darÌanÀd eva sÀdhavaÏ 10480321 sa bhavÀn suhÃdÀÎ vai naÏ | ÌreyÀn ÌreyaÌ-cikÁrÍayÀ 10480323 jijÈÀsÀrthaÎ pÀÉËavÀnÀÎ | gacchasva tvaÎ gajÀhvayam 10480331 pitary uparate bÀlÀÏ | saha mÀtrÀ su-duÏkhitÀÏ 10480333 ÀnÁtÀÏ sva-puraÎ rÀjÈÀ | vasanta iti ÌuÌruma 10480341 teÍu rÀjÀmbikÀ-putro | bhrÀtÃ-putreÍu dÁna-dhÁÏ 10480343 samo na vartate nÂnaÎ | duÍputra-vaÌa-go 'ndha-dÃk 10480351 gaccha jÀnÁhi tad-vÃttam | adhunÀ sÀdhv asÀdhu vÀ 10480353 vijÈÀya tad vidhÀsyÀmo | yathÀ ÌaÎ suhÃdÀÎ bhavet 10480361 ity akrÂraÎ samÀdiÌya | bhagavÀn harir ÁÌvaraÏ 10480363 saÇkarÍaÉoddhavÀbhyÀÎ vai | tataÏ sva-bhavanaÎ yayau 10490010 ÌrÁ-Ìuka uvÀca 10490011 sa gatvÀ hÀstinapuraÎ | pauravendra-yaÌo-'Çkitam 10490013 dadarÌa tatrÀmbikeyaÎ | sa-bhÁÍmaÎ viduraÎ pÃthÀm 10490021 saha-putraÎ ca bÀhlÁkaÎ | bhÀradvÀjaÎ sa-gautamam 10490023 karnaÎ suyodhanaÎ drauÉiÎ | pÀÉËavÀn suhÃdo 'parÀn 10490031 yathÀvad upasaÇgamya | bandhubhir gÀndinÁ-sutaÏ 10490033 sampÃÍÊas taiÏ suhÃd-vÀrtÀÎ | svayaÎ cÀpÃcchad avyayam 10490041 uvÀsa katicin mÀsÀn | rÀjÈo vÃtta-vivitsayÀ 10490043 duÍprajasyÀlpa-sÀrasya | khala-cchandÀnuvartinaÏ 10490051 teja ojo balaÎ vÁryaÎ | praÌrayÀdÁÎÌ ca sad-guÉÀn 10490053 prajÀnurÀgaÎ pÀrtheÍu | na sahadbhiÌ cikÁÃÍitam 10490061 kÃtaÎ ca dhÀrtarÀÍÊrair yad | gara-dÀnÀdy apeÌalam 10490063 Àcakhyau sarvam evÀsmai | pÃthÀ vidura eva ca 10490071 pÃthÀ tu bhrÀtaraÎ prÀptam | akrÂram upasÃtya tam 10490073 uvÀca janma-nilayaÎ | smaranty aÌru-kalekÍaÉÀ 10490081 api smaranti naÏ saumya | pitarau bhrÀtaraÌ ca me 10490083 bhaginyau bhrÀtÃ-putrÀÌ ca | jÀmayaÏ sakhya eva ca 10490091 bhrÀtreyo bhagavÀn kÃÍÉaÏ | ÌaraÉyo bhakta-vatsalaÏ 10490093 paitÃ-ÍvasreyÀn smarati | rÀmaÌ cÀmburuhekÍaÉaÏ 10490101 sapatna-madhye ÌocantÁÎ | vÃkÀnÀÎ hariÉÁm iva 10490103 sÀntvayiÍyati mÀÎ vÀkyaiÏ | pitÃ-hÁnÀÎÌ ca bÀlakÀn 10490111 kÃÍÉa kÃÍÉa mahÀ-yogin | viÌvÀtman viÌva-bhÀvana 10490113 prapannÀÎ pÀhi govinda | ÌiÌubhiÌ cÀvasÁdatÁm 10490121 nÀnyat tava padÀmbhojÀt | paÌyÀmi ÌaraÉaÎ nÃÉÀm 10490123 bibhyatÀÎ mÃtyu-saÎsÀrÀd | ÁsvarasyÀpavargikÀt 10490131 namaÏ kÃÍÉÀya ÌuddhÀya | brahmaÉe paramÀtmane 10490133 yogeÌvarÀya yogÀya | tvÀm ahaÎ ÌaraÉaÎ gatÀ 10490140 ÌrÁ-Ìuka uvÀca 10490141 ity anusmÃtya sva-janaÎ | kÃÍÉaÎ ca jagad-ÁÌvaram 10490143 prÀrudad duÏkhitÀ rÀjan | bhavatÀÎ prapitÀmahÁ 10490151 sama-duÏkha-sukho 'krÂro | viduraÌ ca mahÀ-yaÌÀÏ 10490153 sÀntvayÀm ÀsatuÏ kuntÁÎ | tat-putrotpatti-hetubhiÏ 10490161 yÀsyan rÀjÀnam abhyetya | viÍamaÎ putra-lÀlasam 10490163 avadat suhÃdÀÎ madhye | bandhubhiÏ sauhÃdoditam 10490170 akrÂra uvÀca 10490171 bho bho vaicitravÁrya tvaÎ | kurÂÉÀÎ kÁrti-vardhana 10490173 bhrÀtary uparate pÀÉËÀv | adhunÀsanam ÀsthitaÏ 10490181 dharmeÉa pÀlayann urvÁÎ | prajÀÏ ÌÁlena raÈjayan 10490183 vartamÀnaÏ samaÏ sveÍu | ÌreyaÏ kÁrtim avÀpsyasi 10490191 anyathÀ tv ÀcaraÎl loke | garhito yÀsyase tamaÏ 10490193 tasmÀt samatve vartasva | pÀÉËaveÍv ÀtmajeÍu ca 10490201 neha cÀtyanta-saÎvÀsaÏ | kasyacit kenacit saha 10490203 rÀjan svenÀpi dehena | kim u jÀyÀtmajÀdibhiÏ 10490211 ekaÏ prasÂyate jantur | eka eva pralÁyate 10490213 eko 'nubhuÇkte sukÃtam | eka eva ca duÍkÃtam 10490221 adharmopacitaÎ vittaÎ | haranty anye 'lpa-medhasaÏ 10490223 sambhojanÁyÀpadeÌair | jalÀnÁva jalaukasaÏ 10490231 puÍÉÀti yÀn adharmeÉa | sva-buddhyÀ tam apaÉËitam 10490233 te 'kÃtÀrthaÎ prahiÉvanti | prÀÉÀ rÀyaÏ sutÀdayaÏ 10490241 svayaÎ kilbiÍam ÀdÀya | tais tyakto nÀrtha-kovidaÏ 10490243 asiddhÀrtho viÌaty andhaÎ | sva-dharma-vimukhas tamaÏ 10490251 tasmÀl lokam imaÎ rÀjan | svapna-mÀyÀ-manoratham 10490253 vÁkÍyÀyamyÀtmanÀtmÀnaÎ | samaÏ ÌÀnto bhava prabho 10490260 dhÃtarÀÍÊra uvÀca 10490261 yathÀ vadati kalyÀÉÁÎ | vÀcaÎ dÀna-pate bhavÀn 10490263 tathÀnayÀ na tÃpyÀmi | martyaÏ prÀpya yathÀmÃtam 10490271 tathÀpi sÂnÃtÀ saumya | hÃdi na sthÁyate cale 10490273 putrÀnurÀga-viÍame | vidyut saudÀmanÁ yathÀ 10490281 ÁÌvarasya vidhiÎ ko nu | vidhunoty anyathÀ pumÀn 10490283 bhÂmer bhÀrÀvatÀrÀya | yo 'vatÁrÉo yadoÏ kule 10490291 yo durvimarÌa-pathayÀ nija-mÀyayedaÎ 10490292 sÃÍÊvÀ guÉÀn vibhajate tad-anupraviÍÊaÏ 10490293 tasmai namo duravabodha-vihÀra-tantra- 10490294 saÎsÀra-cakra-gataye parameÌvarÀya 10490300 ÌrÁ-Ìuka uvÀca 10490301 ity abhipretya nÃpater | abhiprÀyaÎ sa yÀdavaÏ 10490303 suhÃdbhiÏ samanujÈÀtaÏ | punar yadu-purÁm agÀt 10490311 ÌaÌaÎsa rÀma-kÃÍÉÀbhyÀÎ | dhÃtarÀÍÊra-viceÍÊitam 10490313 pÀÉdavÀn prati kauravya | yad-arthaÎ preÍitaÏ svayam 10500010 ÌrÁ-Ìuka uvÀca 10500011 astiÏ prÀptiÌ ca kaÎsasya | mahiÍyau bharatarÍabha 10500013 mÃte bhartari duÏkhÀrte | ÁyatuÏ sma pitur gÃhÀn 10500021 pitre magadha-rÀjÀya | jarÀsandhÀya duÏkhite 10500023 vedayÀÎ cakratuÏ sarvam | Àtma-vaidhavya-kÀraÉam 10500031 sa tad apriyam ÀkarÉya | ÌokÀmarÍa-yuto nÃpa 10500033 ayÀdavÁÎ mahÁÎ kartuÎ | cakre paramam udyamam 10500041 akÍauhiÉÁbhir viÎÌatyÀ | tisÃbhiÌ cÀpi saÎvÃtaÏ 10500043 yadu-rÀjadhÀnÁÎ mathurÀÎ | nyarudhat sarvato diÌam 10500051 nirÁkÍya tad-balaÎ kÃÍÉa | udvelam iva sÀgaram 10500053 sva-puraÎ tena saÎruddhaÎ | sva-janaÎ ca bhayÀkulam 10500061 cintayÀm Àsa bhagavÀn | hariÏ kÀraÉa-mÀnuÍaÏ 10500063 tad-deÌa-kÀlÀnuguÉaÎ | svÀvatÀra-prayojanam 10500071 haniÍyÀmi balaÎ hy etad | bhuvi bhÀraÎ samÀhitam 10500073 mÀgadhena samÀnÁtaÎ | vaÌyÀnÀÎ sarva-bhÂbhujÀm 10500081 akÍauhiÉÁbhiÏ saÇkhyÀtaÎ | bhaÊÀÌva-ratha-kuÈjaraiÏ 10500083 mÀgadhas tu na hantavyo | bhÂyaÏ kartÀ balodyamam 10500091 etad-artho 'vatÀro 'yaÎ | bhÂ-bhÀra-haraÉÀya me 10500093 saÎrakÍaÉÀya sÀdhÂnÀÎ | kÃto 'nyeÍÀÎ vadhÀya ca 10500101 anyo 'pi dharma-rakÍÀyai | dehaÏ saÎbhriyate mayÀ 10500103 virÀmÀyÀpy adharmasya | kÀle prabhavataÏ kvacit 10500111 evaÎ dhyÀyati govinda | ÀkÀÌÀt sÂrya-varcasau 10500113 rathÀv upasthitau sadyaÏ | sa-sÂtau sa-paricchadau 10500121 ÀyudhÀni ca divyÀni | purÀÉÀni yadÃcchayÀ 10500123 dÃÍÊvÀ tÀni hÃÍÁkeÌaÏ | saÇkarÍaÉam athÀbravÁt 10500131 paÌyÀrya vyasanaÎ prÀptaÎ | yadÂnÀÎ tvÀvatÀÎ prabho 10500133 eÍa te ratha ÀyÀto | dayitÀny ÀyudhÀni ca 10500141 etad-arthaÎ hi nau janma | sÀdhÂnÀm ÁÌa Ìarma-kÃt 10500143 trayo-viÎÌaty-anÁkÀkhyaÎ | bhÂmer bhÀram apÀkuru 10500151 evaÎ sammantrya dÀÌÀrhau | daÎÌitau rathinau purÀt 10500153 nirjagmatuÏ svÀyudhÀËhyau | balenÀlpÁyasÀ vÃtau 10500161 ÌaÇkhaÎ dadhmau vinirgatya | harir dÀruka-sÀrathiÏ 10500163 tato 'bhÂt para-sainyÀnÀÎ | hÃdi vitrÀsa-vepathuÏ 10500171 tÀv Àha mÀgadho vÁkÍya | he kÃÍÉa puruÍÀdhama 10500173 na tvayÀ yoddhum icchÀmi | bÀlenaikena lajjayÀ 10500175 guptena hi tvayÀ manda | na yotsye yÀhi bandhu-han 10500181 tava rÀma yadi ÌraddhÀ | yudhyasva dhairyam udvaha 10500183 hitvÀ vÀ mac-charaiÌ chinnaÎ | dehaÎ svar yÀhi mÀÎ jahi 10500190 ÌrÁ-bhagavÀn uvÀca 10500191 na vai ÌÂrÀ vikatthante | darÌayanty eva pauruÍam 10500193 na gÃhÉÁmo vaco rÀjann | Àturasya mumÂrÍataÏ 10500200 ÌrÁ-Ìuka uvÀca 10500201 jarÀ-sutas tÀv abhisÃtya mÀdhavau | mahÀ-balaughena balÁyasÀvÃnot 10500203 sa-sainya-yÀna-dhvaja-vÀji-sÀrathÁ | sÂryÀnalau vÀyur ivÀbhra-reÉubhiÏ 10500211 suparÉa-tÀla-dhvaja-cihitnau rathÀv 10500212 alakÍayantyo hari-rÀmayor mÃdhe 10500213 striyaÏ purÀÊÊÀlaka-harmya-gopuraÎ 10500214 samÀÌritÀÏ sammumuhuÏ ÌucÀrditaÏ 10500221 hariÏ parÀnÁka-payomucÀÎ muhuÏ | ÌilÁmukhÀty-ulbaÉa-varÍa-pÁËitam 10500223 sva- Àlokya surÀsurÀrcitaÎ | vyasphÂrjayac chÀrÇga-ÌarÀsanottamam 10500231 gÃhÉan niÌaÇgÀd atha sandadhac charÀn 10500232 vikÃÍya muÈcan Ìita-bÀÉa-pÂgÀn 10500233 nighnan rathÀn kuÈjara-vÀji-pattÁn 10500234 nirantaraÎ yadvad alÀta-cakram 10500241 nirbhinna-kumbhÀÏ kariÉo nipetur | anekaÌo 'ÌvÀÏ Ìara-vÃkÉa-kandharÀÏ 10500243 rathÀ hatÀÌva-dhvaja-sÂta-nÀyakÀÏ | padÀyataÌ chinna-bhujoru-kandharÀÏ 10500251 saÈchidyamÀna-dvipadebha-vÀjinÀm | aÇga-prasÂtÀÏ ÌataÌo 'sÃg-ÀpagÀÏ 10500253 bhujÀhayaÏ pÂruÍa-ÌÁrÍa-kacchapÀ | hata-dvipa-dvÁpa-haya grahÀkulÀÏ 10500261 karoru-mÁnÀ nara-keÌa-ÌaivalÀ | dhanus-taraÇgÀyudha-gulma-saÇkulÀÏ 10500263 acchÂrikÀvarta-bhayÀnakÀ mahÀ- | maÉi-pravekÀbharaÉÀÌma-ÌarkarÀÏ 10500271 pravartitÀ bhÁru-bhayÀvahÀ mÃdhe | manasvinÀÎ harÍa-karÁÏ parasparam 10500273 vinighnatÀrÁn muÍalena durmadÀn | saÇkarÍaÉenÀparÁmeya-tejasÀ 10500281 balaÎ tad aÇgÀrÉava-durga-bhairavaÎ | duranta-pÀraÎ magadhendra-pÀlitam 10500283 kÍayaÎ praÉÁtaÎ vasudeva-putrayor | vikrÁËitaÎ taj jagad-ÁÌayoÏ param 10500291 sthity-udbhavÀntaÎ bhuvana-trayasya yaÏ 10500292 samÁhite 'nanta-guÉaÏ sva-lÁlayÀ 10500293 na tasya citraÎ para-pakÍa-nigrahas 10500294 tathÀpi martyÀnuvidhasya varÉyate 10500301 jagrÀha virathaÎ rÀmo | jarÀsandhaÎ mahÀ-balam 10500303 hatÀnÁkÀvaÌiÍÊÀsuÎ | siÎhaÏ siÎham ivaujasÀ 10500311 badhyamÀnaÎ hatÀrÀtiÎ | pÀÌair vÀruÉa-mÀnuÍaiÏ 10500313 vÀrayÀm Àsa govindas | tena kÀrya-cikÁrÍayÀ 10500321 sÀ mukto loka-nÀthÀbhyÀÎ | vrÁËito vÁra-sammataÏ 10500323 tapase kÃta-saÇkalpo | vÀritaÏ pathi rÀjabhiÏ 10500331 vÀkyaiÏ pavitrÀrtha-padair | nayanaiÏ prÀkÃtair api 10500333 sva-karma-bandha-prÀpto 'yaÎ | yadubhis te parÀbhavaÏ 10500341 hateÍu sarvÀnÁkeÍu | nÃpo bÀrhadrathas tadÀ 10500343 upekÍito bhagavatÀ | magadhÀn durmanÀ yayau 10500351 mukundo 'py akÍata-balo | nistÁrÉÀri-balÀrÉavaÏ 10500353 vikÁryamÀÉaÏ kusumais | trÁdaÌair anumoditaÏ 10500361 mÀthurair upasaÇgamya | vijvarair muditÀtmabhiÏ 10500363 upagÁyamÀna-vijayaÏ | sÂta-mÀgadha-vandibhiÏ 10500371 ÌaÇkha-dundubhayo nedur | bherÁ-tÂryÀÉy anekaÌaÏ 10500373 vÁÉÀ-veÉu-mÃdaÇgÀni | puraÎ praviÌati prabhau 10500381 sikta-mÀrgÀÎ hÃÍÊa-janÀÎ | patÀkÀbhir abhyalaÇkÃtÀm 10500383 nirghuÍÊÀÎ brahma-ghoÍeÉa | kautukÀbaddha-toraÉÀm 10500391 nicÁyamÀno nÀrÁbhir | mÀlya-dadhy-akÍatÀÇkuraiÏ 10500393 nirÁkÍyamÀÉaÏ sa-snehaÎ | prÁty-utkalita-locanaiÏ 10500401 Àyodhana-gataÎ vittam | anantaÎ vÁra-bhÂÍaÉam 10500403 yadu-rÀjÀya tat sarvam | ÀhÃtaÎ prÀdiÌat prabhuÏ 10500411 evaÎ saptadaÌa-kÃtvas | tÀvaty akÍauhiÉÁ-balaÏ 10500413 yuyudhe mÀgadho rÀjÀ | yadubhiÏ kÃÍÉa-pÀlitaiÏ 10500421 akÍiÉvaÎs tad-balaÎ sarvaÎ | vÃÍÉayaÏ kÃÍÉa-tejasÀ 10500423 hateÍu sveÍv anÁkeÍu | tyakto 'gÀd aribhir nÃpaÏ 10500431 aÍÊÀdaÌama saÇgrÀma | ÀgÀmini tad-antarÀ 10500433 nÀrada-preÍito vÁro | yavanaÏ pratyadÃÌyata 10500441 rurodha mathurÀm etya | tisÃbhir mleccha-koÊibhiÏ 10500443 nÃ-loke cÀpratidvandvo | vÃÍÉÁn ÌrutvÀtma-sammitÀn 10500451 taÎ dÃÍÊvÀcintayat kÃÍÉaÏ | saÇkarÍaÉa sahÀyavÀn 10500453 aho yadÂnÀÎ vÃjinaÎ | prÀptaÎ hy ubhayato mahat 10500461 yavano 'yaÎ nirundhe 'smÀn | adya tÀvan mahÀ-balaÏ 10500463 mÀgadho 'py adya vÀ Ìvo vÀ | paraÌvo vÀgamiÍyati 10500471 ÀvayoÏ yudhyator asya | yady ÀgantÀ jarÀ-sutaÏ 10500473 bandhÂn haniÍyaty atha vÀ | neÍyate sva-puraÎ balÁ 10500481 tasmÀd adya vidhÀsyÀmo | durgaÎ dvipada-durgamam 10500483 tatra jÈÀtÁn samÀdhÀya | yavanaÎ ghÀtayÀmahe 10500491 iti sammantrya bhagavÀn | durgaÎ dvÀdaÌa-yojanam 10500493 antaÏ-samudre nagaraÎ | kÃtsnÀdbhutam acÁkarat 10500501 dÃÌyate yatra hi tvÀÍÊraÎ | vijÈÀnaÎ Ìilpa-naipuÉam 10500503 rathyÀ-catvara-vÁthÁbhir | yathÀ-vÀstu vinirmitam 10500511 sura-druma-latodyÀna- | vicitropavanÀnvitam 10500513 hema-ÌÃÇgair divi-spÃgbhiÏ | sphaÊikÀÊÊÀla-gopuraiÏ 10500521 rÀjatÀrakuÊaiÏ koÍÊhair | hema-kumbhair alaÇkÃtaiÏ 10500523 ratna-kÂtair gÃhair hemair | mahÀ-mÀrakata-sthalaiÏ 10500531 vÀstoÍpatÁnÀÎ ca gÃhair | vallabhÁbhiÌ ca nirmitam 10500533 cÀtur-varÉya-janÀkÁrÉaÎ | yadu-deva-gÃhollasat 10500541 sudharmÀÎ pÀrijÀtaÎ ca | mahendraÏ prÀhiÉod dhareÏ 10500543 yatra cÀvasthito martyo | martya-dharmair na yujyate 10500551 ÌyÀmaika-varÉÀn varuÉo | hayÀn ÌuklÀn mano-javÀn 10500553 aÍÊau nidhi-patiÏ koÌÀn | loka-pÀlo nijodayÀn 10500561 yad yad bhagavatÀ dattam | ÀdhipatyaÎ sva-siddhaye 10500563 sarvaÎ pratyarpayÀm Àsur | harau bhÂmi-gate nÃpa 10500571 tatra yoga-prabhÀvena | nÁtvÀ sarva-janaÎ hariÏ 10500573 prajÀ-pÀlena rÀmeÉa | kÃÍÉaÏ samanumantritaÏ 10500575 nirjagÀma pura-dvÀrÀt | padma-mÀlÁ nirÀyudhaÏ 10510010 ÌrÁ-Ìuka uvÀca 10510011 taÎ vilokya viniÍkrÀntam | ujjihÀnam ivoËupam 10510013 darÌanÁyatamaÎ ÌyÀmaÎ | pÁta-kauÌeya-vÀsasam 10510021 ÌrÁvatsa-vakÍasaÎ bhrÀjat | kaustubhÀmukta-kandharam 10510023 pÃthu-dÁrgha-catur-bÀhuÎ | nava-kaÈjÀruÉekÍaÉam 10510031 nitya-pramuditaÎ ÌrÁmat | su-kapolaÎ Ìuci-smitam 10510033 mukhÀravindaÎ bibhrÀÉaÎ | sphuran-makara-kuÉËalam 10510041 vÀsudevo hy ayam iti | pumÀn ÌrÁvatsa-lÀÈchanaÏ 10510043 catur-bhujo 'ravindÀkÍo | vana-mÀly ati-sundaraÏ 10510051 lakÍaÉair nÀrada-proktair | nÀnyo bhavitum arhati 10510053 nirÀyudhaÌ calan padbhyÀÎ | yotsye 'nena nirÀyudhaÏ 10510061 iti niÌcitya yavanaÏ | prÀdravad taÎ parÀÇ-mukham 10510063 anvadhÀvaj jighÃkÍus taÎ | durÀpam api yoginÀm 10510071 hasta-prÀptam ivÀtmÀnaÎ | harÁÉÀ sa pade pade 10510073 nÁto darÌayatÀ dÂraÎ | yavaneÌo 'dri-kandaram 10510081 palÀyanaÎ yadu-kule | jÀtasya tava nocitam 10510083 iti kÍipann anugato | nainaÎ prÀpÀhatÀÌubhaÏ 10510091 evaÎ kÍipto 'pi bhagavÀn | prÀviÌad giri-kandaram 10510093 so 'pi praviÍÊas tatrÀnyaÎ | ÌayÀnaÎ dadÃÌe naram 10510101 nanv asau dÂram ÀnÁya | Ìete mÀm iha sÀdhu-vat 10510103 iti matvÀcyutaÎ mÂËhas | taÎ padÀ samatÀËayat 10510111 sa utthÀya ciraÎ suptaÏ | Ìanair unmÁlya locane 10510113 diÌo vilokayan pÀrÌve | tam adrÀkÍÁd avasthitam 10510121 sa tÀvat tasya ruÍÊasya | dÃÍÊi-pÀtena bhÀrata 10510123 deha-jenÀgninÀ dagdho | bhasma-sÀd abhavat kÍaÉÀt 10510130 ÌrÁ-rÀjovÀca 10510131 ko nÀma sa pumÀn brahman | kasya kiÎ-vÁrya eva ca 10510133 kasmÀd guhÀÎ gataÏ ÌiÍye | kiÎ-tejo yavanÀrdanaÏ 10510140 ÌrÁ-Ìuka uvÀca 10510141 sa ikÍvÀku-kule jÀto | mÀndhÀtÃ-tanayo mahÀn 10510143 mucukunda iti khyÀto | brahmaÉyaÏ satya-saÇgaraÏ 10510151 sa yÀcitaÏ sura-gaÉair | indrÀdyair Àtma-rakÍaÉe 10510153 asurebhyaÏ paritrastais | tad-rakÍÀÎ so 'karoc ciram 10510161 labdhvÀ guhaÎ te svaÏ-pÀlaÎ | mucukundam athÀbruvan 10510163 rÀjan viramatÀÎ kÃcchrÀd | bhavÀn naÏ paripÀlanÀt 10510171 nara-lokaÎ parityajya | rÀjyaÎ nihata-kaÉÊakam 10510173 asmÀn pÀlayato vÁra | kÀmÀs te sarva ujjhitÀÏ 10510181 sutÀ mahiÍyo bhavato | jÈÀtayo 'mÀtya-mantrinaÏ 10510183 prajÀÌ ca tulya-kÀlÁnÀ | nÀdhunÀ santi kÀlitÀÏ 10510191 kÀlo balÁyÀn balinÀÎ | bhagavÀn ÁÌvaro 'vyayaÏ 10510193 prajÀÏ kÀlayate krÁËan | paÌu-pÀlo yathÀ paÌÂn 10510201 varaÎ vÃÉÁÍva bhadraÎ te | Ãte kaivalyam adya naÏ 10510203 eka eveÌvaras tasya | bhagavÀn viÍÉur avyayaÏ 10510211 evam uktaÏ sa vai devÀn | abhivandya mahÀ-yaÌÀÏ 10510213 aÌayiÍÊa guhÀ-viÍÊo | nidrayÀ deva-dattayÀ 10510221 yavane bhasma-sÀn nÁte | bhagavÀn sÀtvatarÍabhaÏ 10510223 ÀtmÀnaÎ darÌayÀm Àsa | mucukundÀya dhÁmate 10510231 tam Àlokya ghana-ÌyÀmaÎ | pÁta-kauÌeya-vÀsasam 10510233 ÌrÁvatsa-vakÍasaÎ bhrÀjat | kaustubhena virÀjitam 10510241 catur-bhujaÎ rocamÀnaÎ | vaijayantyÀ ca mÀlayÀ 10510243 cÀru-prasanna-vadanaÎ | sphuran-makara-kuÉËalam 10510251 prekÍaÉÁyaÎ nÃ-lokasya | sÀnurÀga-smitekÍaÉam 10510253 apÁvya-vayasaÎ matta- | mÃgendrodÀra-vikramam 10510261 paryapÃcchan mahÀ-buddhis | tejasÀ tasya dharÍitaÏ 10510263 ÌaÇkitaÏ Ìanakai rÀjÀ | durdharÍam iva tejasÀ 10510270 ÌrÁ-mucukunda uvÀca 10510271 ko bhavÀn iha samprÀpto | vipine giri-gahvare 10510273 padbhyÀÎ padma-palÀÌÀbhyÀÎ | vicarasy uru-kaÉÊake 10510281 kiÎ svit tejasvinÀÎ tejo | bhagavÀn vÀ vibhÀvasuÏ 10510283 sÂryaÏ somo mahendro vÀ | loka-pÀlo paro 'pi vÀ 10510291 manye tvÀÎ deva-devÀnÀÎ | trayÀÉÀÎ puruÍarÍabham 10510293 yad bÀdhase guhÀ-dhvÀntaÎ | pradÁpaÏ prabhayÀ yathÀ 10510301 ÌuÌrÂÍatÀm avyalÁkam | asmÀkaÎ nara-puÇgava 10510303 sva-janma karma gotraÎ vÀ | kathyatÀÎ yadi rocate 10510311 vayaÎ tu puruÍa-vyÀghra | aikÍvÀkÀÏ kÍatra-bandhavaÏ 10510313 mucukunda iti prokto | yauvanÀÌvÀtmajaÏ prabho 10510321 cira-prajÀgara-ÌrÀnto | nidrayÀpahatendriyaÏ 10510323 Ìaye 'smin vijane kÀmaÎ | kenÀpy utthÀpito 'dhunÀ 10510331 so 'pi bhasmÁ-kÃto nÂnam | ÀtmÁyenaiva pÀpmanÀ 10510333 anantaraÎ bhavÀn ÌrÁmÀÎl | lakÍito 'mitra-ÌÀsanaÏ 10510341 tejasÀ te 'viÍahyeÉa | bhÂri draÍÊuÎ na ÌaknumaÏ 10510343 hataujasÀ mahÀ-bhÀga | mÀnanÁyo 'si dehinÀm 10510351 evaÎ sambhÀÍito rÀjÈÀ | bhagavÀn bhÂta-bhÀvanaÏ 10510353 pratyÀha prahasan vÀÉyÀ | megha-nÀda-gabhÁrayÀ 10510360 ÌrÁ-bhagavÀn uvÀca 10510361 janma-karmÀbhidhÀnÀni | santi me 'Çga sahasraÌaÏ 10510363 na Ìakyante 'nusaÇkhyÀtum | anantatvÀn mayÀpi hi 10510371 kvacid rajÀÎsi vimame | pÀrthivÀny uru-janmabhiÏ 10510373 guÉa-karmÀbhidhÀnÀni | na me janmÀni karhicit 10510381 kÀla-trayopapannÀni | janma-karmÀÉi me nÃpa 10510383 anukramanto naivÀntaÎ | gacchanti paramarÍayaÏ 10510391 tathÀpy adyatanÀny aÇga | ÌÃnuÍva gadato mama 10510393 vijÈÀpito viriÈcena | purÀhaÎ dharma-guptaye 10510401 bhÂmer bhÀrÀyamÀÉÀnÀm | asurÀÉÀÎ kÍayÀya ca 10510403 avatÁrÉo yadu-kule | gÃha ÀnakadundubheÏ 10510405 vadanti vÀsudeveti | vasudeva-sutaÎ hi mÀm 10510411 kÀlanemir hataÏ kaÎsaÏ | pralambÀdyÀÌ ca sad-dviÍaÏ 10510413 ayaÎ ca yavano dagdho | rÀjaÎs te tigma-cakÍuÍÀ 10510421 so 'haÎ tavÀnugrahÀrthaÎ | guhÀm etÀm upÀgataÏ 10510423 prÀrthitaÏ pracuraÎ pÂrvaÎ | tvayÀhaÎ bhakta-vatsalaÏ 10510431 varÀn vÃÉÁÍva rÀjarÍe | sarvÀn kÀmÀn dadÀmi te 10510433 mÀÎ prasanno janaÏ kaÌcin | na bhÂyo 'rhati Ìocitum 10510440 ÌrÁ-Ìuka uvÀca 10510441 ity uktas taÎ praÉamyÀha | mucukundo mudÀnvitaÏ 10510443 jÈÀtvÀ nÀrÀyaÉaÎ devaÎ | garga-vÀkyam anusmaran 10510450 ÌrÁ-mucukunda uvÀca 10510451 vimohito 'yaÎ jana ÁÌa mÀyayÀ | tvadÁyayÀ tvÀÎ na bhajaty anartha-dÃk 10510453 sukhÀya duÏkha-prabhaveÍu sajjate | gÃheÍu yoÍit puruÍaÌ ca vaÈcitaÏ 10510461 labdhvÀ jano durlabham atra mÀnuÍaÎ 10510462 kathaÈcid avyaÇgam ayatnato 'nagha 10510463 pÀdÀravindaÎ na bhajaty asan-matir 10510464 gÃhÀndha-kÂpe patito yathÀ paÌuÏ 10510471 mamaiÍa kÀlo 'jita niÍphalo gato | rÀjya-Ìriyonnaddha-madasya bhÂ-pateÏ 10510473 martyÀtma-buddheÏ suta-dÀra-koÌa-bhÂÍv | ÀsajjamÀnasya duranta-cintayÀ 10510481 kalevare 'smin ghaÊa-kuËya-sannibhe 10510482 nirÂËha-mÀno nara-deva ity aham 10510483 vÃto rathebhÀÌva-padÀty-anÁkapair 10510484 gÀÎ paryaÊaÎs tvÀgaÉayan su-durmadaÏ 10510491 pramattam uccair itikÃtya-cintayÀ | pravÃddha-lobhaÎ viÍayeÍu lÀlasam 10510493 tvam apramattaÏ sahasÀbhipadyase | kÍul-lelihÀno 'hir ivÀkhum antakaÏ 10510501 purÀ rathair hema-pariÍkÃtaiÌ caran 10510502 mataÎ-gajair vÀ nara-deva-saÎjÈitaÏ 10510503 sa eva kÀlena duratyayena te 10510504 kalevaro viÊ-kÃmi-bhasma-saÎjÈitaÏ 10510511 nirjitya dik-cakram abhÂta-vigraho | varÀsana-sthaÏ sama-rÀja-vanditaÏ 10510513 gÃheÍu maithunya-sukheÍu yoÍitÀÎ | krÁËÀ-mÃgaÏ pÂruÍa ÁÌa nÁyate 10510521 karoti karmÀÉi tapaÏ-suniÍÊhito | nivÃtta-bhogas tad-apekÍayÀdadat 10510523 punaÌ ca bhÂyÀsam ahaÎ sva-rÀË iti | pravÃddha-tarÍo na sukhÀya kalpate 10510531 bhavÀpavargo bhramato yadÀ bhavej | janasya tarhy acyuta sat-samÀgamaÏ 10510533 sat-saÇgamo yarhi tadaiva sad-gatau | parÀvareÌe tvayi jÀyate matiÏ 10510541 manye mamÀnugraha ÁÌa te kÃto | rÀjyÀnubandhÀpagamo yadÃcchayÀ 10510543 yaÏ prÀrthyate sÀdhubhir eka-caryayÀ | vanaÎ vivikÍadbhir akhaÉËa-bhÂmi-paiÏ 10510551 na kÀmaye 'nyaÎ tava pÀda-sevanÀd | akiÈcana-prÀrthyatamÀd varaÎ vibho 10510553 ÀrÀdhya kas tvÀÎ hy apavarga-daÎ hare | vÃÉÁta Àryo varam Àtma-bandhanam 10510561 tasmÀd visÃjyÀÌiÍa ÁÌa sarvato | rajas-tamaÏ-sattva-guÉÀnubandhanÀÏ 10510563 niraÈjanaÎ nirguÉam advayaÎ paraÎ | tvÀÎ jÈÀpti-mÀtraÎ puruÍaÎ vrajÀmy aham 10510571 ciram iha vÃjinÀrtas tapyamÀno 'nutÀpair 10510572 avitÃÍa-ÍaË-amitro 'labdha-ÌÀntiÏ kathaÈcit 10510573 ÌaraÉa-da samupetas tvat-padÀbjaÎ parÀtman 10510574 abhayam Ãtam aÌokaÎ pÀhi mÀpannam ÁÌa 10510580 ÌrÁ-bhagavÀn uvÀca 10510581 sÀrvabhauma mahÀ-rÀja | matis te vimalorjitÀ 10510583 varaiÏ pralobhitasyÀpi | na kÀmair vihatÀ yataÏ 10510591 pralobhito varair yat tvam | apramÀdÀya viddhi tat 10510593 na dhÁr ekÀnta-bhaktÀnÀm | ÀÌÁrbhir bhidyate kvacit 10510601 yuÈjÀnÀnÀm abhaktÀnÀÎ | prÀÉÀyÀmÀdibhir manaÏ 10510603 akÍÁÉa-vÀsanaÎ rÀjan | dÃÌyate punar utthitam 10510611 vicarasva mahÁÎ kÀmaÎ | mayy ÀveÌita-mÀnasaÏ 10510613 astv evaÎ nityadÀ tubhyaÎ | bhaktir mayy anapÀyinÁ 10510621 kÍÀtra-dharma-sthito jantÂn | nyavadhÁr mÃgayÀdibhiÏ 10510623 samÀhitas tat tapasÀ | jahy aghaÎ mad-upÀÌritaÏ 10510631 janmany anantare rÀjan | sarva-bhÂta-suhÃttamaÏ 10510633 bhÂtvÀ dvija-varas tvaÎ vai | mÀm upaiÍyasi kevalam 10520010 ÌrÁ-Ìuka uvÀca 10520011 itthaÎ so 'nagrahÁto 'nga | kÃÍÉenekÍvÀku nandanaÏ 10520013 taÎ parikramya sannamya | niÌcakrÀma guhÀ-mukhÀt 10520021 saÎvÁkÍya kÍullakÀn martyÀn | paÌÂn vÁrud-vanaspatÁn 10520023 matvÀ kali-yugaÎ prÀptaÎ | jagÀma diÌam uttarÀm 10520031 tapaÏ-ÌraddhÀ-yuto dhÁro | niÏsaÇgo mukta-saÎÌayaÏ 10520033 samÀdhÀya manaÏ kÃÍÉe | prÀviÌad gandhamÀdanam 10520041 badary-ÀÌramam ÀsÀdya | nara-nÀrÀyaÉÀlayam 10520043 sarva-dvandva-sahaÏ ÌÀntas | tapasÀrÀdhayad dharim 10520051 bhagavÀn punar Àvrajya | purÁÎ yavana-veÍÊitÀm 10520053 hatvÀ mleccha-balaÎ ninye | tadÁyaÎ dvÀrakÀÎ dhanam 10520061 nÁyamÀne dhane gobhir | nÃbhiÌ cÀcyuta-coditaiÏ 10520063 ÀjagÀma jarÀsandhas | trayo-viÎÌaty-anÁka-paÏ 10520071 vilokya vega-rabhasaÎ | ripu-sainyasya mÀdhavau 10520073 manuÍya-ceÍÊÀm Àpannau | rÀjan dudruvatur drutam 10520081 vihÀya vittaÎ pracuram | abhÁtau bhÁru-bhÁta-vat 10520083 padbhyÀÎ palÀÌÀbhyÀÎ | celatur bahu-yojanam 10520091 palÀyamÀnau tau dÃÍÊvÀ | mÀgadhaÏ prahasan balÁ 10520093 anvadhÀvad rathÀnÁkair | ÁÌayor apramÀÉa-vit 10520101 pradrutya dÂraÎ saÎÌrÀntau | tuÇgam ÀruhatÀÎ girim 10520103 pravarÍaÉÀkhyaÎ bhagavÀn | nityadÀ yatra varÍati 10520111 girau nilÁnÀv ÀjÈÀya | nÀdhigamya padaÎ nÃpa 10520113 dadÀha girim edhobhiÏ | samantÀd agnim utsÃjan 10520121 tata utpatya tarasÀ | dahyamÀna-taÊÀd ubhau 10520123 daÌaika-yojanÀt tuÇgÀn | nipetatur adho bhuvi 10520131 alakÍyamÀÉau ripuÉÀ | sÀnugena yadÂttamau 10520133 sva-puraÎ punar ÀyÀtau | samudra-parikhÀÎ nÃpa 10520141 so 'pi dagdhÀv iti mÃÍÀ | manvÀno bala-keÌavau 10520143 balam ÀkÃÍya su-mahan | magadhÀn mÀgadho yayau 10520151 ÀnartÀdhipatiÏ ÌrÁmÀn | raivato raivatÁÎ sutÀm 10520153 brahmaÉÀ coditaÏ prÀdÀd | balÀyeti puroditam 10520161 bhagavÀn api govinda | upayeme kurÂdvaha 10520163 vaidarbhÁÎ bhÁÍmaka-sutÀÎ | Ìriyo mÀtrÀÎ svayaÎ-vare 10520171 pramathya tarasÀ rÀjÈaÏ | ÌÀlvÀdÁÎÌ caidya-pakÍa-gÀn 10520173 paÌyatÀÎ sarva-lokÀnÀÎ | tÀrkÍya-putraÏ sudhÀm iva 10520180 ÌrÁ-rÀjovÀca 10520181 bhagavÀn bhÁÍmaka-sutÀÎ | rukmiÉÁÎ rucirÀnanÀm 10520183 rÀkÍasena vidhÀnena | upayema iti Ìrutam 10520191 bhagavan Ìrotum icchÀmi | kÃÍÉasyÀmita-tejasaÏ 10520193 yathÀ mÀgadha-ÌÀlvÀdÁn | jitvÀ kanyÀm upÀharat 10520201 brahman kÃÍÉa-kathÀÏ puÉyÀ | mÀdhvÁr loka-malÀpahÀÏ 10520203 ko nu tÃpyeta ÌÃÉvÀnaÏ | Ìruta-jÈo nitya-nÂtanÀÏ 10520210 ÌrÁ-bÀdarÀyaÉir uvÀca 10520211 rÀjÀsÁd bhÁÍmako nÀma | vidarbhÀdhipatir mahÀn 10520213 tasya pancÀbhavan putrÀÏ | kanyaikÀ ca varÀnanÀ 10520221 rukmy agrajo rukmaratho | rukmabÀhur anantaraÏ 10520223 rukmakeÌo rukmamÀlÁ | rukmiÉy eÍÀ svasÀ satÁ 10520231 sopaÌrutya mukundasya | rÂpa-vÁrya-guÉa-ÌriyaÏ 10520233 gÃhÀgatair gÁyamÀnÀs | taÎ mene sadÃÌaÎ patim 10520241 tÀÎ buddhi-lakÍaÉaudÀrya- | rÂpa-ÌÁla-guÉÀÌrayÀm 10520243 kÃÍÉaÌ ca sadÃÌÁÎ bhÀryÀÎ | samudvoËhuÎ mano dadhe 10520251 bandhÂnÀm icchatÀÎ dÀtuÎ | kÃÍÉÀya bhaginÁÎ nÃpa 10520253 tato nivÀrya kÃÍÉa-dviË | rukmÁ caidyam amanyata 10520261 tad avetyÀsitÀpÀÇgÁ | vaidarbhÁ durmanÀ bhÃÌam 10520263 vicintyÀptaÎ dvijaÎ kaÈcit | kÃÍÉÀya prÀhiÉod drutam 10520271 dvÀrakÀÎ sa samabhyetya | pratÁhÀraiÏ praveÌitaÏ 10520273 apaÌyad ÀdyaÎ puruÍam | ÀsÁnaÎ kÀÈcanÀsane 10520281 dÃÍÊvÀ brahmaÉya-devas tam | avaruhya nijÀsanÀt 10520283 upaveÌyÀrhayÀÎ cakre | yathÀtmÀnaÎ divaukasaÏ 10520291 taÎ bhuktavantaÎ viÌrÀntam | upagamya satÀÎ gatiÏ 10520293 pÀÉinÀbhimÃÌan pÀdÀv | avyagras tam apÃcchata 10520301 kaccid dvija-vara-ÌreÍÊha | dharmas te vÃddha-sammataÏ 10520303 vartate nÀti-kÃcchreÉa | santuÍÊa-manasaÏ sadÀ 10520311 santuÍÊo yarhi varteta | brÀhmaÉo yena kenacit 10520313 ahÁyamÀnaÏ svad dharmÀt | sa hy asyÀkhila-kÀma-dhuk 10520321 asantuÍÊo 'sakÃl lokÀn | Àpnoty api sureÌvaraÏ 10520323 akiÈcano 'pi santuÍÊaÏ | Ìete sarvÀÇga-vijvaraÏ 10520331 viprÀn sva-lÀbha-santuÍÊÀn | sÀdhÂn bhÂta-suhÃttamÀn 10520333 nirahaÇkÀriÉaÏ ÌÀntÀn | namasye ÌirasÀsakÃt 10520341 kaccid vaÏ kuÌalaÎ brahman | rÀjato yasya hi prajÀÏ 10520343 sukhaÎ vasanti viÍaye | pÀlyamÀnÀÏ sa me priyaÏ 10520351 yatas tvam Àgato durgaÎ | nistÁryeha yad-icchayÀ 10520353 sarvaÎ no brÂhy aguhyaÎ cet | kiÎ kÀryaÎ karavÀma te 10520361 evaÎ sampÃÍÊa-sampraÌno | brÀhmaÉaÏ parameÍÊhinÀ 10520363 lÁlÀ-gÃhÁta-dehena | tasmai sarvam avarÉayat 10520370 ÌrÁ-rukmiÉy uvÀca 10520371 ÌrutvÀ guÉÀn bhuvana-sundara ÌÃÉvatÀÎ te 10520372 nirviÌya karÉa-vivarair harato 'Çga-tÀpam 10520373 rÂpaÎ dÃÌÀÎ dÃÌimatÀm akhilÀrtha-lÀbhaÎ 10520374 tvayy acyutÀviÌati cittam apatrapaÎ me 10520381 kÀ tvÀ mukunda mahatÁ kula-ÌÁla-rÂpa- 10520382 vidyÀ-vayo-draviÉa-dhÀmabhir Àtma-tulyam 10520383 dhÁrÀ patiÎ kulavatÁ na vÃÉÁta kanyÀ 10520384 kÀle nÃ-siÎha nara-loka-mano-'bhirÀmam 10520391 tan me bhavÀn khalu vÃtaÏ patir aÇga jÀyÀm 10520392 ÀtmÀrpitaÌ ca bhavato 'tra vibho vidhehi 10520393 mÀ vÁra-bhÀgam abhimarÌatu caidya ÀrÀd 10520394 gomÀyu-van mÃga-pater balim ambujÀkÍa 10520401 pÂrteÍÊa-datta-niyama-vrata-deva-vipra 10520402 gurv-arcanÀdibhir alaÎ bhagavÀn pareÌaÏ 10520403 ÀrÀdhito yadi gadÀgraja etya pÀÉiÎ 10520404 gÃhÉÀtu me na damaghoÍa-sutÀdayo 'nye 10520411 Ìvo bhÀvini tvam ajitodvahane vidarbhÀn 10520412 guptaÏ sametya pÃtanÀ-patibhiÏ parÁtaÏ 10520413 nirmathya caidya-magadhendra-balaÎ prasahya 10520414 mÀÎ rÀkÍasena vidhinodvaha vÁrya-ÌulkÀm 10520421 antaÏ-purÀntara-carÁm anihatya bandhÂn 10520422 tvÀm udvahe katham iti pravadÀmy upÀyam 10520423 pÂrve-dyur asti mahatÁ kula-deva-yÀtrÀ 10520424 yasyÀÎ bahir nava-vadhÂr girijÀm upeyÀt 10520431 yasyÀÇghri-paÇkaja-rajaÏ-snapanaÎ mahÀnto 10520432 vÀÈchanty umÀ-patir ivÀtma-tamo-'pahatyai 10520433 yarhy ambujÀkÍa na labheya bhavat-prasÀdaÎ 10520434 jahyÀm asÂn vrata-kÃÌÀn Ìata-janmabhiÏ syÀt 10520440 brÀhmaÉa uvÀca 10520441 ity ete guhya-sandeÌÀ | yadu-deva mayÀhÃtÀÏ 10520443 vimÃÌya kartuÎ yac cÀtra | kriyatÀÎ tad anantaram 10530010 ÌrÁ-Ìuka uvÀca 10530011 vaidarbhyÀÏ sa tu sandeÌaÎ | niÌamya yadu-nandanaÏ 10530013 pragÃhya pÀÉinÀ pÀÉiÎ | prahasann idam abravÁt 10530020 ÌrÁ-bhagavÀn uvÀca 10530021 tathÀham api tac-citto | nidrÀÎ ca na labhe niÌi 10530023 vedÀham rukmiÉÀ dveÍÀn | mamodvÀho nivÀritaÏ 10530031 tÀm ÀnayiÍya unmathya | rÀjanyÀpasadÀn mÃdhe 10530033 mat-parÀm anavadyÀÇgÁm | edhaso 'gni-ÌikhÀm iva 10530040 ÌrÁ-Ìuka uvÀca 10530041 udvÀharkÍaÎ ca vijÈÀya | rukmiÉyÀ madhusÂdanaÏ 10530043 rathaÏ saÎyujyatÀm ÀÌu | dÀrukety Àha sÀrathim 10530051 sa cÀÌvaiÏ Ìaibya-sugrÁva- | meghapuÍpa-balÀhakaiÏ 10530053 yuktaÎ ratham upÀnÁya | tasthau prÀÈjalir agrataÏ 10530061 Àruhya syandanaÎ Ìaurir | dvijam Àropya tÂrÉa-gaiÏ 10530063 ÀnartÀd eka-rÀtreÉa | vidarbhÀn agamad dhayaiÏ 10530071 rÀjÀ sa kuÉËina-patiÏ | putra-sneha-vaÌÀnugaÏ 10530073 ÌiÌupÀlÀya svÀÎ kanyÀÎ | dÀsyan karmÀÉy akÀrayat 10530081 puraÎ sammÃÍÊa-saÎsikta- | mÀrga-rathyÀ-catuÍpatham 10530083 citra-dhvaja-patÀkÀbhis | toraÉaiÏ samalaÇkÃtam 10530091 srag-gandha-mÀlyÀbharaÉair | virajo-'mbara-bhÂÍitaiÏ 10530093 juÍÊaÎ strÁ-puruÍaiÏ ÌrÁmad- | gÃhair aguru-dhÂpitaiÏ 10530101 pitÅn devÀn samabhyarcya | viprÀÎÌ ca vidhi-van nÃpa 10530103 bhojayitvÀ yathÀ-nyÀyaÎ | vÀcayÀm Àsa maÇgalam 10530111 su-snÀtÀÎ su-datÁÎ kanyÀÎ | kÃta-kautuka-maÇgalÀm 10530113 ÀhatÀÎÌuka-yugmena | bhÂÍitÀÎ bhÂÍaÉottamaiÏ 10530121 cakruÏ sÀma-rg-yajur-mantrair | vadhvÀ rakÍÀÎ dvijottamÀÏ 10530123 purohito 'tharva-vid vai | juhÀva graha-ÌÀntaye 10530131 hiraÉya-rÂpya vÀsÀÎsi | tilÀÎÌ ca guËa-miÌritÀn 10530133 prÀdÀd dhenÂÌ ca viprebhyo | rÀjÀ vidhi-vidÀÎ varaÏ 10530141 evaÎ cedi-patÁ rÀjÀ | damaghoÍaÏ sutÀya vai 10530143 kÀrayÀm Àsa mantra-jÈaiÏ | sarvam abhyudayocitam 10530151 mada-cyudbhir gajÀnÁkaiÏ | syandanair hema-mÀlibhiÏ 10530153 patty-aÌva-saÇkulaiÏ sainyaiÏ | parÁtaÏ kuÉdÁnaÎ yayau 10530161 taÎ vai vidarbhÀdhipatiÏ | samabhyetyÀbhipÂjya ca 10530163 niveÌayÀm Àsa mudÀ | kalpitÀnya-niveÌane 10530171 tatra ÌÀlvo jarÀsandho | dantavakro vidÂrathaÏ 10530173 ÀjagmuÌ caidya-pakÍÁyÀÏ | pauÉËrakÀdyÀÏ sahasraÌaÏ 10530181 kÃÍÉa-rÀma-dviÍo yattÀÏ | kanyÀÎ caidyÀya sÀdhitum 10530183 yady Àgatya haret kÃÍno | rÀmÀdyair yadubhir vÃtaÏ 10530191 yotsyÀmaÏ saÎhatÀs tena | iti niÌcita-mÀnasÀÏ 10530193 Àjagmur bhÂ-bhujaÏ sarve | samagra-bala-vÀhanÀÏ 10530201 Ìrutvaitad bhagavÀn rÀmo | vipakÍÁya nÃpodyamam 10530203 kÃÍÉaÎ caikaÎ gataÎ hartuÎ | kanyÀÎ kalaha-ÌaÇkitaÏ 10530211 balena mahatÀ sÀrdhaÎ | bhrÀtÃ-sneha-pariplutaÏ 10530213 tvaritaÏ kuÉËinaÎ prÀgÀd | gajÀÌva-ratha-pattibhiÏ 10530221 bhÁÍma-kanyÀ varÀrohÀ | kÀÇkÍanty ÀgamanaÎ hareÏ 10530223 pratyÀpattim apaÌyantÁ | dvijasyÀcintayat tadÀ 10530231 aho tri-yÀmÀntarita | udvÀho me 'lpa-rÀdhasaÏ 10530233 nÀgacchaty aravindÀkÍo | nÀhaÎ vedmy atra kÀraÉam 10530235 so 'pi nÀvartate 'dyÀpi | mat-sandeÌa-haro dvijaÏ 10530241 api mayy anavadyÀtmÀ | dÃÍÊvÀ kiÈcij jugupsitam 10530243 mat-pÀÉi-grahaÉe nÂnaÎ | nÀyÀti hi kÃtodyamaÏ 10530251 durbhagÀyÀ na me dhÀtÀ | nÀnukÂlo maheÌvaraÏ 10530253 devÁ vÀ vimukhÁ gaurÁ | rudrÀÉÁ girijÀ satÁ 10530261 evaÎ cintayatÁ bÀlÀ | govinda-hÃta-mÀnasÀ 10530263 nyamÁlayata kÀla-jÈÀ | netre cÀÌru-kalÀkule 10530271 evaÎ vadhvÀÏ pratÁkÍantyÀ | govindÀgamanaÎ nÃpa 10530273 vÀma Ârur bhujo netram | asphuran priya-bhÀÍiÉaÏ 10530281 atha kÃÍÉa-vinirdiÍÊaÏ | sa eva dvija-sattamaÏ 10530283 antaÏpura-carÁÎ devÁÎ | rÀja-putrÁm dadarÌa ha 10530291 sÀ taÎ prahÃÍÊa-vadanam | avyagrÀtma-gatiÎ satÁ 10530293 ÀlakÍya lakÍaÉÀbhijÈÀ | samapÃcchac chuci-smitÀ 10530301 tasyÀ Àvedayat prÀptaÎ | ÌaÌaÎsa yadu-nandanam 10530303 uktaÎ ca satya-vacanam | ÀtmopanayanaÎ prati 10530311 tam ÀgataÎ samÀjÈÀya | vaidarbhÁ hÃÍÊa-mÀnasÀ 10530313 na paÌyantÁ brÀhmaÉÀya | priyam anyan nanÀma sÀ 10530321 prÀptau ÌrutvÀ sva-duhitur | udvÀha-prekÍaÉotsukau 10530323 abhyayÀt tÂrya-ghoÍeÉa | rÀma-kÃÍÉau samarhaÉaiÏ 10530331 madhu-parkam upÀnÁya | vÀsÀÎsi virajÀÎsi saÏ 10530333 upÀyanÀny abhÁÍÊÀni | vidhi-vat samapÂjayat 10530341 tayor niveÌanaÎ ÌrÁmad | upÀkalpya mahÀ-matiÏ 10530343 sa-sainyayoÏ sÀnugayor | ÀtithyaÎ vidadhe yathÀ 10530351 evaÎ rÀjÈÀÎ sametÀnÀÎ | yathÀ-vÁryaÎ yathÀ-vayaÏ 10530353 yathÀ-balaÎ yathÀ-vittaÎ | sarvaiÏ kÀmaiÏ samarhayat 10530361 kÃÍÉam Àgatam ÀkarÉya | vidarbha-pura-vÀsinaÏ 10530363 Àgatya netrÀÈjalibhiÏ | papus tan-mukha-paÇkajam 10530371 asyaiva bhÀryÀ bhavituÎ | rukmiÉy arhati nÀparÀ 10530373 asÀv apy anavadyÀtmÀ | bhaiÍmyÀÏ samucitaÏ patiÏ 10530381 kiÈcit su-caritaÎ yan nas | tena tuÍÊas tri-loka-kÃt 10530383 anugÃhÉÀtu gÃhÉÀtu | vaidarbhyÀÏ pÀÉim acyutaÏ 10530391 evaÎ prema-kalÀ-baddhÀ | vadanti sma puraukasaÏ 10530393 kanyÀ cÀntaÏ-purÀt prÀgÀd | bhaÊair guptÀmbikÀlayam 10530401 padbhyÀÎ viniryayau draÍÊuÎ | bhavÀnyÀÏ pÀda-pallavam 10530403 sÀ cÀnudhyÀyatÁ samyaÇ | mukunda-caraÉÀmbujam 10530411 yata-vÀÇ mÀtÃbhiÏ sÀrdhaÎ | sakhÁbhiÏ parivÀritÀ 10530413 guptÀ rÀja-bhaÊaiÏ ÌÂraiÏ | sannaddhair udyatÀyudhaiÏ 10530415 mÃËaÇga-ÌaÇkha-paÉavÀs | tÂrya-bheryaÌ ca jaghnire 10530421 nÀnopahÀra balibhir | vÀramukhyÀÏ sahasraÌaÏ 10530423 srag-gandha-vastrÀbharaÉair | dvija-patnyaÏ sv-alaÇkÃtÀÏ 10530431 gÀyantyaÌ ca stuvantaÌ ca | gÀyakÀ vÀdya-vÀdakÀÏ 10530433 parivÀrya vadhÂÎ jagmuÏ | sÂta-mÀgadha-vandinaÏ 10530441 ÀsÀdya devÁ-sadanaÎ | dhauta-pÀda-karÀmbujÀ 10530443 upaspÃÌya ÌuciÏ ÌÀntÀ | praviveÌÀmbikÀntikam 10530451 tÀÎ vai pravayaso bÀlÀÎ | vidhi-jÈÀ vipra-yoÍitaÏ 10530453 bhavÀnÁÎ vandayÀÎ cakrur | bhava-patnÁÎ bhavÀnvitÀm 10530461 namasye tvÀmbike 'bhÁkÍÉaÎ | sva-santÀna-yutÀÎ ÌivÀm 10530463 bhÂyÀt patir me bhagavÀn | kÃÍÉas tad anumodatÀm 10530471 adbhir gandhÀkÍatair dhÂpair | vÀsaÏ-sraÇ-mÀlya bhÂÍaÉaiÏ 10530473 nÀnopahÀra-balibhiÏ | pradÁpÀvalibhiÏ pÃthak 10530481 vipra-striyaÏ patimatÁs | tathÀ taiÏ samapÂjayat 10530483 lavaÉÀpÂpa-tÀmbÂla- | kaÉÊha-sÂtra-phalekÍubhiÏ 10530491 tasyai striyas tÀÏ pradaduÏ | ÌeÍÀÎ yuyujur ÀÌiÍaÏ 10530493 tÀbhyo devyai namaÌ cakre | ÌeÍÀÎ ca jagÃhe vadhÂÏ 10530501 muni-vratam atha tyaktvÀ | niÌcakrÀmÀmbikÀ-gÃhÀt 10530503 pragÃhya pÀÉinÀ bhÃtyÀÎ | ratna-mudropaÌobhinÀ 10530511 tÀÎ deva-mÀyÀm iva dhÁra-mohinÁÎ | su-madhyamÀÎ kuÉËala-maÉËitÀnanÀm 10530513 ÌyÀmÀÎ nitambÀrpita-ratna-mekhalÀÎ | vyaÈjat-stanÁÎ kuntala-ÌaÇkitekÍaÉÀm 10530521 Ìuci-smitÀÎ bimba-phalÀdhara-dyuti- | ÌoÉÀyamÀna-dvija-kunda-kuËmalÀm 10530523 padÀ calantÁÎ kala-haÎsa-gÀminÁÎ | siÈjat-kalÀ-nÂpura-dhÀma-ÌobhinÀ 10530531 vilokya vÁrÀ mumuhuÏ samÀgatÀ | yaÌasvinas tat-kÃta-hÃc-chayÀrditÀÏ 10530533 yÀÎ vÁkÍya te nÃpatayas tad udÀra-hÀsa- | vrÁdÀvaloka-hÃta-cetasa ujjhitÀstrÀÏ 10530541 petuÏ kÍitau gaja-rathÀÌva-gatÀ vimÂËhÀ | yÀtrÀ-cchalena haraye 'rpayatÁÎ sva- ÌobhÀm 10530543 saivaÎ ÌanaiÌ calayatÁ cala-padma-koÌau | prÀptiÎ tadÀ bhagavataÏ prasamÁkÍamÀÉÀ 10530551 utsÀrya vÀma-karajair alakÀn apaÇgaiÏ | prÀptÀn hriyaikÍata nÃpÀn dadÃÌe 'cyutaÎ ca 10530553 tÀÎ rÀja-kanyÀÎ ratham ÀrurakÍatÁÎ | jahÀra kÃÍÉo dviÍatÀÎ samÁkÍatÀm 10530561 rathaÎ samÀropya suparÉa-lakÍaÉaÎ | rÀjanya-cakraÎ paribhÂya mÀdhavaÏ 10530563 tato yayau rÀma-purogamaÏ ÌanaiÏ | ÌÃgÀla-madhyÀd iva bhÀga-hÃd dhariÏ 10530571 taÎ mÀninaÏ svÀbhibhavaÎ yaÌaÏ-kÍayaÎ 10530572 pare jarÀsandha-mukhÀ na sehire 10530573 aho dhig asmÀn yaÌa Àtta-dhanvanÀÎ 10530574 gopair hÃtaÎ keÌariÉÀÎ mÃgair iva 10540010 ÌrÁ-Ìuka uvÀca 10540011 iti sarve su-saÎrabdhÀ | vÀhÀn Àruhya daÎÌitÀÏ 10540013 svaiÏ svair balaiÏ parikrÀntÀ | anvÁyur dhÃta-kÀrmukÀÏ 10540021 tÀn Àpatata Àlokya | yÀdavÀnÁka-yÂthapÀÏ 10540023 tasthus tat-sammukhÀ rÀjan | visphÂrjya sva-dhanÂÎÍi te 10540031 aÌva-pÃÍÊhe gaja-skandhe | rathopasthe 'stra kovidÀÏ 10540033 mumucuÏ Ìara-varÍÀÉi | meghÀ adriÍv apo yathÀ 10540041 patyur balaÎ ÌarÀsÀraiÌ | channaÎ vÁkÍya su-madhyamÀ 10540043 sa-vrÁËm aikÍat tad-vaktraÎ | bhaya-vihvala-locanÀ 10540051 prahasya bhagavÀn Àha | mÀ sma bhair vÀma-locane 10540053 vinaÇkÍyaty adhunaivaitat | tÀvakaiÏ ÌÀtravaÎ balam 10540061 teÍÀÎ tad-vikramaÎ vÁrÀ | gada-saÇkarÍanÀdayaÏ 10540063 amÃÍyamÀÉÀ nÀrÀcair | jaghnur haya-gajÀn rathÀn 10540071 petuÏ ÌirÀÎsi rathinÀm | aÌvinÀÎ gajinÀÎ bhuvi 10540073 sa-kuÉËala-kirÁÊÀni | soÍÉÁÍÀÉi ca koÊiÌaÏ 10540081 hastÀÏ sÀsi-gadeÍv-ÀsÀÏ | karabhÀ Âravo 'ÇghrayaÏ 10540083 aÌvÀÌvatara-nÀgoÍÊra- | khara-martya-ÌirÀÎsi ca 10540091 hanyamÀna-balÀnÁkÀ | vÃÍÉibhir jaya-kÀÇkÍibhiÏ 10540093 rÀjÀno vimukhÀ jagmur | jarÀsandha-puraÏ-sarÀÏ 10540101 ÌiÌupÀlaÎ samabhyetya | hÃta-dÀram ivÀturam 10540103 naÍÊa-tviÍaÎ gatotsÀhaÎ | ÌuÍyad-vadanam abruvan 10540111 bho bhoÏ puruÍa-ÌÀrdÂla | daurmanasyam idaÎ tyaja 10540113 na priyÀpriyayo rÀjan | niÍÊhÀ dehiÍu dÃÌyate 10540121 yathÀ dÀru-mayÁ yoÍit | nÃtyate kuhakecchayÀ 10540123 evam ÁÌvara-tantro 'yam | Áhate sukha-duÏkhayoÏ 10540131 ÌaureÏ sapta-daÌÀhaÎ vai | saÎyugÀni parÀjitaÏ 10540133 trayo-viÎÌatibhiÏ sainyair | jigye ekam ahaÎ param 10540141 tathÀpy ahaÎ na ÌocÀmi | na prahÃÍyÀmi karhicit 10540143 kÀlena daiva-yuktena | jÀnan vidrÀvitaÎ jagat 10540151 adhunÀpi vayaÎ sarve | vÁra-yÂthapa-yÂthapÀÏ 10540153 parÀjitÀÏ phalgu-tantrair | yadubhiÏ kÃÍÉa-pÀlitaiÏ 10540161 ripavo jigyur adhunÀ | kÀla ÀtmÀnusÀriÉi 10540163 tadÀ vayaÎ vijeÍyÀmo | yadÀ kÀlaÏ pradakÍiÉaÏ 10540170 ÌrÁ-Ìuka uvÀca 10540171 evaÎ prabodhito mitraiÌ | caidyo 'gÀt sÀnugaÏ puram 10540173 hata-ÌeÍÀÏ punas te 'pi | yayuÏ svaÎ svaÎ puraÎ nÃpÀÏ 10540181 rukmÁ tu rÀkÍasodvÀhaÎ | kÃÍÉa-dviË asahan svasuÏ 10540183 pÃÍÊhato 'nvagamat kÃÍÉam | akÍauhiÉyÀ vÃto balÁ 10540191 rukmy amarÍÁ su-saÎrabdhaÏ | ÌÃÉvatÀÎ sarva-bhÂbhujÀm 10540193 pratijajÈe mahÀ-bÀhur | daÎÌitaÏ sa-ÌarÀsanaÏ 10540201 ahatvÀ samare kÃÍÉam | apratyÂhya ca rukmiÉÁm 10540203 kuÉËinaÎ na pravekÍyÀmi | satyam etad bravÁmi vaÏ 10540211 ity uktvÀ ratham Àruhya | sÀrathiÎ prÀha satvaraÏ 10540213 codayÀÌvÀn yataÏ kÃÍÉaÏ | tasya me saÎyugaÎ bhavet 10540221 adyÀhaÎ niÌitair bÀÉair | gopÀlasya su-durmateÏ 10540223 neÍye vÁrya-madaÎ yena | svasÀ me prasabhaÎ hÃtÀ 10540231 vikatthamÀnaÏ kumatir | ÁÌvarasyÀpramÀÉa-vit 10540233 rathenaikena govindaÎ | tiÍÊha tiÍÊhety athÀhvayat 10540241 dhanur vikÃÍya su-dÃËhaÎ | jaghne kÃÍÉaÎ tribhiÏ ÌaraiÏ 10540243 Àha cÀtra kÍaÉaÎ tiÍÊha | yadÂnÀÎ kula-pÀÎsana 10540251 yatra yÀsi svasÀraÎ me | muÍitvÀ dhvÀÇkÍa-vad dhaviÏ 10540253 hariÍye 'dya madaÎ manda | mÀyinaÏ kÂÊa-yodhinaÏ 10540261 yÀvan na me hato bÀÉaiÏ | ÌayÁthÀ muÈca dÀrÁkÀm 10540263 smayan kÃÍÉo dhanuÌ chittvÀ | ÍaËbhir vivyÀdha rukmiÉam 10540271 aÍÊabhiÌ caturo vÀhÀn | dvÀbhyÀÎ sÂtaÎ dhvajaÎ tribhiÏ 10540273 sa cÀnyad dhanur ÀdhÀya | kÃÍÉaÎ vivyÀdha paÈcabhiÏ 10540281 tais tÀditaÏ Ìaraughais tu | ciccheda dhanur acyutaÏ 10540283 punar anyad upÀdatta | tad apy acchinad avyayaÏ 10540291 parighaÎ paÊÊiÌaÎ ÌÂlaÎ | carmÀsÁ Ìakti-tomarau 10540293 yad yad Àyudham Àdatta | tat sarvaÎ so 'cchinad dhariÏ 10540301 tato rathÀd avaplutya | khaËga-pÀÉir jighÀÎsayÀ 10540303 kÃÍÉam abhyadravat kruddhaÏ | pataÇga iva pÀvakam 10540311 tasya cÀpatataÏ khaËgaÎ | tilaÌaÌ carma ceÍubhiÏ 10540313 chittvÀsim Àdade tigmaÎ | rukmiÉaÎ hantum udyataÏ 10540321 dÃÍÊvÀ bhrÀtÃ-vadhodyogaÎ | rukmiÉÁ bhaya-vihvalÀ 10540323 patitvÀ pÀdayor bhartur | uvÀca karuÉaÎ satÁ 10540330 ÌrÁ-rukmiÉy uvÀca 10540331 yogeÌvarÀprameyÀtman | deva-deva jagat-pate 10540333 hantuÎ nÀrhasi kalyÀÉa | bhrÀtaraÎ me mahÀ-bhuja 10540340 ÌrÁ-Ìuka uvÀca 10540341 tayÀ paritrÀsa-vikampitÀÇgayÀ | ÌucÀvaÌuÍyan-mukha-ruddha-kaÉÊhayÀ 10540343 kÀtarya-visraÎsita-hema-mÀlayÀ | gÃhÁta-pÀdaÏ karuÉo nyavartata 10540351 cailena baddhvÀ tam asÀdhu-kÀrÁÉaÎ | sa-ÌmaÌru-keÌaÎ pravapan vyarÂpayat 10540353 tÀvan mamarduÏ para-sainyam adbhutaÎ | yadu-pravÁrÀ nalinÁÎ yathÀ gajÀÏ 10540361 kÃÍÉÀntikam upavrajya | dadÃÌus tatra rukmiÉam 10540363 tathÀ-bhÂtaÎ hata-prÀyaÎ | dÃÍÊvÀ saÇkarÍaÉo vibhuÏ 10540365 vimucya baddhaÎ karuÉo | bhagavÀn kÃÍÉam abravÁt 10540371 asÀdhv idaÎ tvayÀ kÃÍÉa | kÃtam asmaj-jugupsitam 10540373 vapanaÎ ÌmaÌru-keÌÀnÀÎ | vairÂpyaÎ suhÃdo vadhaÏ 10540381 maivÀsmÀn sÀdhvy asÂyethÀ | bhrÀtur vairÂpya-cintayÀ 10540383 sukha-duÏkha-do na cÀnyo 'sti | yataÏ sva-kÃta-bhuk pumÀn 10540391 bandhur vadhÀrha-doÍo 'pi | na bandhor vadham arhati 10540393 tyÀjyaÏ svenaiva doÍeÉa | hataÏ kiÎ hanyate punaÏ 10540401 kÍatriyÀÉÀm ayaÎ dharmaÏ | prajÀpati-vinirmitaÏ 10540403 bhrÀtÀpi bhrÀtaraÎ hanyÀd | yena ghoratamas tataÏ 10540411 rÀjyasya bhÂmer vittasya | striyo mÀnasya tejasaÏ 10540413 mÀnino 'nyasya vÀ hetoÏ | ÌrÁ-madÀndhÀÏ kÍipanti hi 10540421 taveyaÎ viÍamÀ buddhiÏ | sarva-bhÂteÍu durhÃdÀm 10540423 yan manyase sadÀbhadraÎ | suhÃdÀÎ bhadram ajÈa-vat 10540431 Àtma-moho nÃÉÀm eva | kalpate deva-mÀyayÀ 10540433 suhÃd durhÃd udÀsÁna | iti dehÀtma-mÀninÀm 10540441 eka eva paro hy ÀtmÀ | sarveÍÀm api dehinÀm 10540443 nÀneva gÃhyate mÂËhair | yathÀ jyotir yathÀ nabhaÏ 10540451 deha Àdy-antavÀn eÍa | dravya-prÀÉa-guÉÀtmakaÏ 10540453 Àtmany avidyayÀ kÆptaÏ | saÎsÀrayati dehinam 10540461 nÀtmano 'nyena saÎyogo | viyogaÌ casataÏ sati 10540463 tad-dhetutvÀt tat-prasiddher | dÃg-rÂpÀbhyÀÎ yathÀ raveÏ 10540471 janmÀdayas tu dehasya | vikriyÀ nÀtmanaÏ kvacit 10540473 kalÀnÀm iva naivendor | mÃtir hy asya kuhÂr iva 10540481 yathÀ ÌayÀna ÀtmÀnaÎ | viÍayÀn phalam eva ca 10540483 anubhuÇkte 'py asaty arthe | tathÀpnoty abudho bhavam 10540491 tasmÀd ajÈÀna-jaÎ Ìokam | Àtma-ÌoÍa-vimohanam 10540493 tattva-jÈÀnena nirhÃtya | sva-sthÀ bhava Ìuci-smite 10540500 ÌrÁ-Ìuka uvÀca 10540501 evaÎ bhagavatÀ tanvÁ | rÀmeÉa pratibodhitÀ 10540503 vaimanasyaÎ parityajya | mano buddhyÀ samÀdadhe 10540511 prÀÉÀvaÌeÍa utsÃÍÊo | dviËbhir hata-bala-prabhaÏ 10540513 smaran virÂpa-karaÉaÎ | vitathÀtma-manorathaÏ 10540515 cakre bhojakaÊaÎ nÀma | nivÀsÀya mahat puram 10540521 ahatvÀ durmatiÎ kÃÍÉam | apratyÂhya yavÁyasÁm 10540523 kuÉËinaÎ na pravekÍyÀmÁty | uktvÀ tatrÀvasad ruÍÀ 10540531 bhagavÀn bhÁÍmaka-sutÀm | evaÎ nirjitya bhÂmi-pÀn 10540533 puram ÀnÁya vidhi-vad | upayeme kurÂdvaha 10540541 tadÀ mahotsavo nÅÉÀÎ | yadu-puryÀÎ gÃhe gÃhe 10540543 abhÂd ananya-bhÀvÀnÀÎ | kÃÍÉe yadu-patau nÃpa 10540551 narÀ nÀryaÌ ca muditÀÏ | pramÃÍÊa-maÉi-kuÉËalÀÏ 10540553 pÀribarham upÀjahrur | varayoÌ citra-vÀsasoÏ 10540561 sÀ vÃÍÉi-pury uttambhitendra-ketubhir 10540562 vicitra-mÀlyÀmbara-ratna-toraÉaiÏ 10540563 babhau prati-dvÀry upakÆpta-maÇgalair 10540564 ÀpÂrÉa-kumbhÀguru-dhÂpa-dÁpakaiÏ 10540571 sikta-mÀrgÀ mada-cyudbhir | ÀhÂta-preÍÊha-bhÂbhujÀm 10540573 gajair dvÀÏsu parÀmÃÍÊa- | rambhÀ-pÂgopaÌobhitÀ 10540581 kuru-sÃÈjaya-kaikeya- | vidarbha-yadu-kuntayaÏ 10540583 mitho mumudire tasmin | sambhramÀt paridhÀvatÀm 10540591 rukmiÉyÀ haraÉaÎ ÌrutvÀ | gÁyamÀnaÎ tatas tataÏ 10540593 rÀjÀno rÀja-kanyÀÌ ca | babhÂvur bhÃÌa-vismitÀÏ 10540601 dvÀrakÀyÀm abhÂd rÀjan | mahÀ-modaÏ puraukasÀm 10540603 rukmiÉyÀ ramayopetaÎ | dÃÍÊvÀ kÃÍÉaÎ ÌriyaÏ patim 10550010 ÌrÁ-Ìuka uvÀca 10550011 kÀmas tu vÀsudevÀÎÌo | dagdhaÏ prÀg rudra-manyunÀ 10550013 dehopapattaye bhÂyas | tam eva pratyapadyata 10550021 sa eva jÀto vaidarbhyÀÎ | kÃÍÉa-vÁrya-samudbhavaÏ 10550023 pradyumna iti vikhyÀtaÏ | sarvato 'navamaÏ pituÏ 10550031 taÎ ÌambaraÏ kÀma-rÂpÁ | hÃtvÀ tokam anirdaÌam 10550033 sa viditvÀtmanaÏ ÌatruÎ | prÀsyodanvaty agÀd gÃham 10550041 taÎ nirjagÀra balavÀn | mÁnaÏ so 'py aparaiÏ saha 10550043 vÃto jÀlena mahatÀ | gÃhÁto matsya-jÁvibhiÏ 10550051 taÎ ÌambarÀya kaivartÀ | upÀjahrur upÀyanam 10550053 sÂdÀ mahÀnasaÎ nÁtvÀ- | vadyan sudhitinÀdbhutam 10550061 dÃÍÊvÀ tad-udare bÀlam | mÀyÀvatyai nyavedayan 10550063 nÀrado 'kathayat sarvaÎ | tasyÀÏ ÌaÇkita-cetasaÏ 10550065 bÀlasya tattvam utpattiÎ | matsyodara-niveÌanam 10550071 sÀ ca kÀmasya vai patnÁ | ratir nÀma yaÌasvinÁ 10550073 patyur nirdagdha-dehasya | dehotpattim pratÁkÍatÁ 10550081 nirÂpitÀ ÌambareÉa | sÀ sÂdaudana-sÀdhane 10550083 kÀmadevaÎ ÌiÌuÎ buddhvÀ | cakre snehaÎ tadÀrbhake 10550091 nÀti-dÁrgheÉa kÀlena | sa kÀrÍÉi rÂËha-yauvanaÏ 10550093 janayÀm Àsa nÀrÁÉÀÎ | vÁkÍantÁnÀÎ ca vibhramam 10550101 sÀ tam patiÎ padma-dalÀyatekÍaÉaÎ | pralamba-bÀhuÎ nara-loka-sundaram 10550103 sa-vrÁËa-hÀsottabhita-bhruvekÍatÁ | prÁtyopatasthe ratir aÇga saurataiÏ 10550111 tÀm aha bhagavÀn kÀrÍÉir | mÀtas te matir anyathÀ 10550113 mÀtÃ-bhÀvam atikramya | vartase kÀminÁ yathÀ 10550120 ratir uvÀca 10550121 bhavÀn nÀrÀyaÉa-sutaÏ | ÌambareÉa hÃto gÃhÀt 10550123 ahaÎ te 'dhikÃtÀ patnÁ | ratiÏ kÀmo bhavÀn prabho 10550131 eÍa tvÀnirdaÌaÎ sindhÀv | akÍipac chambaro 'suraÏ 10550133 matsyo 'grasÁt tad-udarÀd | itaÏ prÀpto bhavÀn prabho 10550141 tam imaÎ jahi durdharÍaÎ | durjayaÎ Ìatrum ÀtmanaÏ 10550143 mÀyÀ-Ìata-vidaÎ taÎ ca | mÀyÀbhir mohanÀdibhiÏ 10550151 parÁÌocati te mÀtÀ | kurarÁva gata-prajÀ 10550153 putra-snehÀkulÀ dÁnÀ | vivatsÀ gaur ivÀturÀ 10550161 prabhÀÍyaivaÎ dadau vidyÀÎ | pradyumnÀya mahÀtmane 10550163 mÀyÀvatÁ mahÀ-mÀyÀÎ | sarva-mÀyÀ-vinÀÌinÁm 10550171 sa ca Ìambaram abhyetya | saÎyugÀya samÀhvayat 10550173 aviÍahyais tam ÀkÍepaiÏ | kÍipan saÈjanayan kalim 10550181 so 'dhikÍipto durvÀcobhiÏ | padÀhata ivoragaÏ 10550183 niÌcakrÀma gadÀ-pÀÉir | amarÍÀt tÀmra-locanaÏ 10550191 gadÀm Àvidhya tarasÀ | pradyumnÀya mahÀtmane 10550193 prakÍipya vyanadan nÀdaÎ | vajra-niÍpeÍa-niÍÊhuram 10550201 tÀm ÀpatantÁÎ bhagavÀn | pradyumno gadayÀ gadÀm 10550203 apÀsya Ìatrave kruddhaÏ | prÀhiÉot sva-gadÀÎ nÃpa 10550211 sa ca mÀyÀÎ samÀÌritya | daiteyÁÎ maya-darÌitam 10550213 mumuce 'stra-mayaÎ varÍaÎ | kÀrÍÉau vaihÀyaso 'suraÏ 10550221 bÀdhyamÀno 'stra-varÍeÉa | raukmiÉeyo mahÀ-rathaÏ 10550223 sattvÀtmikÀÎ mahÀ-vidyÀÎ | sarva-mÀyopamardinÁm 10550231 tato gauhyaka-gÀndharva- | paiÌÀcoraga-rÀkÍasÁÏ 10550233 prÀyuÇkta ÌataÌo daityaÏ | kÀrÍÉir vyadhamayat sa tÀÏ 10550241 niÌÀtam asim udyamya | sa-kirÁÊaÎ sa-kuÉËalam 10550243 Ìambarasya ÌiraÏ kÀyÀt | tÀmra-ÌmaÌrv ojasÀharat 10550251 ÀkÁryamÀÉo divi-jaiÏ | stuvadbhiÏ kusumotkaraiÏ 10550253 bhÀryayÀmbara-cÀriÉyÀ | puraÎ nÁto vihÀyasÀ 10550261 antaÏ-pura-varaÎ rÀjan | lalanÀ-Ìata-saÇkulam 10550263 viveÌa patnyÀ gaganÀd | vidyuteva balÀhakaÏ 10550271 taÎ dÃÍÊvÀ jalada-ÌyÀmaÎ | pÁta-kauÌeya-vÀsasam 10550273 pralamba-bÀhuÎ tÀmrÀkÍaÎ | su-smitaÎ rucirÀnanam 10550281 sv-alaÇkÃta-mukhÀmbhojaÎ | nÁla-vakrÀlakÀlibhiÏ 10550283 kÃÍÉaÎ matvÀ striyo hrÁtÀ | nililyus tatra tatra ha 10550291 avadhÀrya Ìanair ÁÍad | vailakÍaÉyena yoÍitaÏ 10550293 upajagmuÏ pramuditÀÏ | sa-strÁ ratnaÎ su-vismitÀÏ 10550301 atha tatrÀsitÀpÀÇgÁ | vaidarbhÁ valgu-bhÀÍiÉÁ 10550303 asmarat sva-sutaÎ naÍÊaÎ | sneha-snuta-payodharÀ 10550311 ko nv ayam nara-vaidÂryaÏ | kasya vÀ kamalekÍaÉaÏ 10550313 dhÃtaÏ kayÀ vÀ jaÊhare | keyaÎ labdhÀ tv anena vÀ 10550321 mama cÀpy Àtmajo naÍÊo | nÁto yaÏ sÂtikÀ-gÃhÀt 10550323 etat-tulya-vayo-rÂpo | yadi jÁvati kutracit 10550331 kathaÎ tv anena samprÀptaÎ | sÀrÂpyaÎ ÌÀrÇga-dhanvanaÏ 10550333 ÀkÃtyÀvayavair gatyÀ | svara-hÀsÀvalokanaiÏ 10550341 sa eva vÀ bhaven nÂnaÎ | yo me garbhe dhÃto 'rbhakaÏ 10550343 amuÍmin prÁtir adhikÀ | vÀmaÏ sphurati me bhujaÏ 10550351 evaÎ mÁmÀÎsamaÉÀyÀÎ | vaidarbhyÀÎ devakÁ-sutaÏ 10550353 devaky-ÀnakadundubhyÀm | uttamaÏ-Ìloka Àgamat 10550361 vijÈÀtÀrtho 'pi bhagavÀÎs | tÂÍÉÁm Àsa janÀrdanaÏ 10550363 nÀrado 'kathayat sarvaÎ | ÌambarÀharaÉÀdikam 10550371 tac chrutvÀ mahad ÀÌcaryaÎ | kÃÍÉÀntaÏ-pura-yoÍitaÏ 10550373 abhyanandan bahÂn abdÀn | naÍÊaÎ mÃtam ivÀgatam 10550381 devakÁ vasudevaÌ ca | kÃÍÉa-rÀmau tathÀ striyaÏ 10550383 dampatÁ tau pariÍvajya | rukmiÉÁ ca yayur mudam 10550391 naÍÊaÎ pradyumnam ÀyÀtam | ÀkarÉya dvÀrakaukasaÏ 10550393 aho mÃta ivÀyÀto | bÀlo diÍÊyeti hÀbruvan 10550401 yaÎ vai muhuÏ pitÃ-sarÂpa-nijeÌa-bhÀvÀs 10550402 tan-mÀtaro yad abhajan raha-rÂËha-bhÀvÀÏ 10550403 citraÎ na tat khalu ramÀspada-bimba-bimbe 10550404 kÀme smare 'kÍa-viÍaye kim utÀnya-nÀryaÏ 10560010 ÌrÁ-Ìuka uvÀca 10560011 satrÀjitaÏ sva-tanayÀÎ | kÃÍÉÀya kÃta-kilbiÍaÏ 10560013 syamantakena maÉinÀ | svayam udyamya dattavÀn 10560020 ÌrÁ-rÀjovÀca 10560021 satrÀjitaÏ kim akarod | brahman kÃÍÉasya kilbiÍaÏ 10560023 syamantakaÏ kutas tasya | kasmÀd dattÀ sutÀ hareÏ 10560030 ÌrÁ-Ìuka uvÀca 10560031 ÀsÁt satrÀjitaÏ sÂryo | bhaktasya paramaÏ sakhÀ 10560033 prÁtas tasmai maÉiÎ prÀdÀt | sa ca tuÍÊaÏ syamantakam 10560041 sa taÎ bibhran maÉiÎ kaÉÊhe | bhrÀjamÀno yathÀ raviÏ 10560043 praviÍÊo dvÀrakÀÎ rÀjan | tejasÀ nopalakÍitaÏ 10560051 taÎ vilokya janÀ dÂrÀt | tejasÀ muÍÊa-dÃÍÊayaÏ 10560053 dÁvyate 'kÍair bhagavate | ÌaÌaÎsuÏ sÂrya-ÌaÇkitÀÏ 10560061 nÀrÀyaÉa namas te 'stu | ÌaÇkha-cakra-gadÀ-dhara 10560063 dÀmodarÀravindÀkÍa | govinda yadu-nandana 10560071 eÍa ÀyÀti savitÀ | tvÀÎ didÃkÍur jagat-pate 10560073 muÍÉan gabhasti-cakreÉa | nÃÉÀÎ cakÍÂÎÍi tigma-guÏ 10560081 nanv anvicchanti te mÀrgaÎ | trÁ-lokyÀÎ vibudharÍabhÀÏ 10560083 jÈÀtvÀdya gÂËhaÎ yaduÍu | draÍÊuÎ tvÀÎ yÀty ajaÏ prabho 10560090 ÌrÁ-Ìuka uvÀca 10560091 niÌamya bÀla-vacanaÎ | prahasyÀmbuja-locanaÏ 10560093 prÀha nÀsau ravir devaÏ | satrÀjin maÉinÀ jvalan 10560101 satrÀjit sva-gÃhaÎ ÌrÁmat | kÃta-kautuka-maÇgalam 10560103 praviÌya deva-sadane | maÉiÎ viprair nyaveÌayat 10560111 dine dine svarÉa-bhÀrÀn | aÍÊau sa sÃjati prabho 10560113 durbhikÍa-mÀry-ariÍÊÀni | sarpÀdhi-vyÀdhayo 'ÌubhÀÏ 10560115 na santi mÀyinas tatra | yatrÀste 'bhyarcito maÉiÏ 10560121 sa yÀcito maÉiÎ kvÀpi | yadu-rÀjÀya ÌauriÉÀ 10560123 naivÀrtha-kÀmukaÏ prÀdÀd | yÀcÈÀ-bhaÇgam atarkayan 10560131 tam ekadÀ maÉiÎ kaÉÊhe | pratimucya mahÀ-prabham 10560133 praseno hayam Àruhya | mÃgÀyÀÎ vyacarad vane 10560141 prasenaÎ sa-hayaÎ hatvÀ | maÉim Àcchidya keÌarÁ 10560143 giriÎ viÌan jÀmbavatÀ | nihato maÉim icchatÀ 10560151 so 'pi cakre kumÀrasya | maÉiÎ krÁËanakaÎ bile 10560153 apaÌyan bhrÀtaraÎ bhrÀtÀ | satrÀjit paryatapyata 10560161 prÀyaÏ kÃÍÉena nihato | maÉi-grÁvo vanaÎ gataÏ 10560163 bhrÀtÀ mameti tac chrutvÀ | karÉe karÉe 'japan janÀÏ 10560171 bhagavÀÎs tad upaÌrutya | duryaÌo liptam Àtmani 10560173 mÀrÍÊuÎ prasena-padavÁm | anvapadyata nÀgaraiÏ 10560181 hataÎ prasenaÎ aÌvaÎ ca | vÁkÍya keÌariÉÀ vane 10560183 taÎ cÀdri-pÃÍÊhe nihatam | ÃkÍeÉa dadÃÌur janÀÏ 10560191 ÃkÍa-rÀja-bilaÎ bhÁmam | andhena tamasÀvÃtam 10560193 eko viveÌa bhagavÀn | avasthÀpya bahiÏ prajÀÏ 10560201 tatra dÃÍÊvÀ maÉi-preÍÊhaÎ | bÀla-krÁËanakaÎ kÃtam 10560203 hartuÎ kÃta-matis tasminn | avatasthe 'rbhakÀntike 10560211 tam apÂrvaÎ naraÎ dÃÍÊvÀ | dhÀtrÁ cukroÌa bhÁta-vat 10560213 tac chrutvÀbhyadravat kruddho | jÀmbavÀn balinÀÎ varaÏ 10560221 sa vai bhagavatÀ tena | yuyudhe svÀmÁnÀtmanaÏ 10560223 puruÍam prÀkÃtaÎ matvÀ | kupito nÀnubhÀva-vit 10560231 dvandva-yuddhaÎ su-tumulam | ubhayor vijigÁÍatoÏ 10560233 ÀyudhÀÌma-drumair dorbhiÏ | kravyÀrthe Ìyenayor iva 10560241 ÀsÁt tad aÍÊÀ-vimÌÀham | itaretara-muÍÊibhiÏ 10560243 vajra-niÍpeÍa-paruÍair | aviÌramam ahar-niÌam 10560251 kÃÍÉa-muÍÊi-viniÍpÀta | niÍpiÍÊÀÇgoru bandhanaÏ 10560253 kÍÁÉa-sattvaÏ svinna-gÀtras | tam ÀhÀtÁva vismitaÏ 10560261 jÀne tvÀÎ saÃva-bhÂtÀnÀÎ | prÀÉa ojaÏ saho balam 10560263 viÍÉuÎ purÀÉa-puruÍaÎ | prabhaviÍÉum adhÁÌvaram 10560271 tvaÎ hi viÌva-sÃjÀm sraÍÊÀ | sÃÍÊÀnÀm api yac ca sat 10560273 kÀlaÏ kalayatÀm ÁÌaÏ | para ÀtmÀ tathÀtmanÀm 10560281 yasyeÍad-utkalita-roÍa-kaÊÀkÍa-mokÍair 10560282 vartmÀdiÌat kÍubhita-nakra-timiÇgalo 'bdhiÏ 10560283 setuÏ kÃtaÏ sva-yaÌa ujjvalitÀ ca laÇkÀ 10560284 rakÍaÏ-ÌirÀÎsi bhuvi petur iÍu-kÍatÀni 10560291 iti vijÈÀta-viijÈÀnam | ÃkÍa-rÀjÀnam acyutaÏ 10560293 vyÀjahÀra mahÀ-rÀja | bhagavÀn devakÁ-sutaÏ 10560301 abhimÃÌyÀravindÀkÍaÏ | pÀÉinÀ ÌaÎ-kareÉa tam 10560303 kÃpayÀ parayÀ bhaktaÎ | megha-gambhÁrayÀ girÀ 10560311 maÉi-hetor iha prÀptÀ | vayam ÃkÍa-pate bilam 10560313 mithyÀbhiÌÀpaÎ pramÃjann | Àtmano maÉinÀmunÀ 10560321 ity uktaÏ svÀÎ duhitaraÎ | kanyÀÎ jÀmbavatÁÎ mudÀ 10560323 arhaÉÀrtham sa maÉinÀ | kÃÍÉÀyopajahÀra ha 10560331 adÃÍÊvÀ nirgamaÎ ÌaureÏ | praviÍÊasya bilaÎ janÀÏ 10560333 pratÁkÍya dvÀdaÌÀhÀni | duÏkhitÀÏ sva-puraÎ yayuÏ 10560341 niÌamya devakÁ devÁ | rakmiÉy ÀnakadundubhiÏ 10560343 suhÃdo jÈÀtayo 'Ìocan | bilÀt kÃÍÉam anirgatam 10560351 satrÀjitaÎ Ìapantas te | duÏkhitÀ dvÀrakaukasaÏ 10560353 upatasthuÌ candrabhÀgÀÎ | durgÀÎ kÃÍÉopalabdhaye 10560361 teÍÀÎ tu devy-upasthÀnÀt | pratyÀdiÍÊÀÌiÍÀ sa ca 10560363 prÀdurbabhÂva siddhÀrthaÏ | sa-dÀro harÍayan hariÏ 10560371 upalabhya hÃÍÁkeÌaÎ | mÃtaÎ punar ivÀgatam 10560373 saha patnyÀ maÉi-grÁvaÎ | sarve jÀta-mahotsavÀÏ 10560381 satrÀjitaÎ samÀhÂya | sabhÀyÀÎ rÀja-sannidhau 10560383 prÀptiÎ cÀkhyÀya bhagavÀn | maÉiÎ tasmai nyavedayat 10560391 sa cÀti-vrÁËito ratnaÎ | gÃhÁtvÀvÀÇ-mukhas tataÏ 10560393 anutapyamÀno bhavanam | agamat svena pÀpmanÀ 10560401 so 'nudhyÀyaÎs tad evÀghaÎ | balavad-vigrahÀkulaÏ 10560403 kathaÎ mÃjÀmy Àtma-rajaÏ | prasÁded vÀcyutaÏ katham 10560411 kim kÃtvÀ sÀdhu mahyaÎ syÀn | na Ìaped vÀ jano yathÀ 10560413 adÁrgha-darÌanaÎ kÍudraÎ | mÂËhaÎ draviÉa-lolupam 10560421 dÀsye duhitaraÎ tasmai | strÁ-ratnaÎ ratnam eva ca 10560423 upÀyo 'yaÎ samÁcÁnas | tasya ÌÀntir na cÀnyathÀ 10560431 evaÎ vyavasito buddhyÀ | satrÀjit sva-sutÀÎ ÌubhÀm 10560433 maÉiÎ ca svayam udyamya | kÃÍÉÀyopajahÀra ha 10560441 tÀÎ satyabhÀmÀÎ bhagavÀn | upayeme yathÀ-vidhi 10560443 bahubhir yÀcitÀÎ ÌÁla- | rÂpaudÀrya-guÉÀnvitÀm 10560451 bhagavÀn Àha na maÉiÎ | pratÁcchÀmo vayaÎ nÃpa 10560453 tavÀstÀÎ deva-bhaktasya | vayaÎ ca phala-bhÀginaÏ 10570010 ÌrÁ-bÀdarÀyaÉir uvÀca 10570011 vijÈÀtÀrtho 'pi govindo | dagdhÀn ÀkarÉya pÀÉËavÀn 10570013 kuntÁÎ ca kulya-karaÉe | saha-rÀmo yayau kurÂn 10570021 bhÁÍmaÎ kÃpaÎ sa viduraÎ | gÀndhÀrÁÎ droÉam eva ca 10570023 tulya-duÏkhau ca saÇgamya | hÀ kaÍÊam iti hocatuÏ 10570031 labdhvaitad antaraÎ rÀjan | ÌatadhanvÀnam ÂcatuÏ 10570033 akrÂra-kÃtavarmÀÉau | maniÏ kasmÀn na gÃhyate 10570041 yo 'smabhyaÎ sampratiÌrutya | kanyÀ-ratnaÎ vigarhya naÏ 10570043 kÃÍÉÀyÀdÀn na satrÀjit | kasmÀd bhrÀtaram anviyÀt 10570051 evaÎ bhinna-matis tÀbhyÀÎ | satrÀjitam asattamaÏ 10570053 ÌayÀnam avadhÁl lobhÀt | sa pÀpaÏ kÍÁÉa jÁvitaÏ 10570061 strÁÉÀÎ vikroÌamÀnÀnÀÎ | krandantÁnÀm anÀtha-vat 10570063 hatvÀ paÌÂn saunika-van | maÉim ÀdÀya jagmivÀn 10570071 satyabhÀmÀ ca pitaraÎ | hataÎ vÁkÍya ÌucÀrpitÀ 10570073 vyalapat tÀta tÀteti | hÀ hatÀsmÁti muhyatÁ 10570081 taila-droÉyÀÎ mÃtaÎ prÀsya | jagÀma gajasÀhvayam 10570083 kÃÍÉÀya viditÀrthÀya | taptÀcakhyau pitur vadham 10570091 tad ÀkarÉyeÌvarau rÀjann | anusÃtya nÃ-lokatÀm 10570093 aho naÏ paramaÎ kaÍÊam | ity asrÀkÍau vilepatuÏ 10570101 Àgatya bhagavÀÎs tasmÀt | sa-bhÀryaÏ sÀgrajaÏ puram 10570103 ÌatadhanvÀnam Àrebhe | hantuÎ hartuÎ maÉiÎ tataÏ 10570111 so 'pi kÃtodyamaÎ jÈÀtvÀ | bhÁtaÏ prÀÉa-parÁpsayÀ 10570113 sÀhÀyye kÃtavarmÀÉam | ayÀcata sa cÀbravÁt 10570121 nÀham ÁsvarayoÏ kuryÀÎ | helanaÎ rÀma-kÃÍÉayoÏ 10570123 ko nu kÍemÀya kalpeta | tayor vÃjinam Àcaran 10570131 kaÎsaÏ sahÀnugo 'pÁto | yad-dveÍÀt tyÀjitaÏ ÌriyÀ 10570133 jarÀsandhaÏ saptadaÌa- | saÎyugÀd viratho gataÏ 10570141 pratyÀkhyÀtaÏ sa cÀkrÂraÎ | pÀrÍÉi-grÀham ayÀcata 10570143 so 'py Àha ko virudhyeta | vidvÀn ÁÌvarayor balam 10570151 ya idaÎ lÁlayÀ viÌvaÎ | sÃjaty avati hanti ca 10570153 ceÍÊÀÎ viÌva-sÃjo yasya | na vidur mohitÀjayÀ 10570161 yaÏ sapta-hÀyanaÏ Ìailam | utpÀÊyaikena pÀÉinÀ 10570163 dadhÀra lÁlayÀ bÀla | ucchilÁndhram ivÀrbhakaÏ 10570171 namas tasmai bhagavate | kÃÍÉÀyÀdbhuta-karmaÉe 10570173 anantÀyÀdi-bhÂtÀya | kÂÊa-sthÀyÀtmane namaÏ 10570181 pratyÀkhyÀtaÏ sa tenÀpi | ÌatadhanvÀ mahÀ-maÉim 10570183 tasmin nyasyÀÌvam Àruhya | Ìata-yojana-gaÎ yayau 10570191 garuËa-dhvajam Àruhya | rathaÎ rÀma-janÀrdanau 10570193 anvayÀtÀÎ mahÀ-vegair | aÌvai rÀjan guru-druham 10570201 mithilÀyÀm upavane | visÃjya patitaÎ hayam 10570203 padbhyÀm adhÀvat santrastaÏ | kÃÍÉo 'py anvadravad ruÍÀ 10570211 padÀter bhagavÀÎs tasya | padÀtis tigma-neminÀ 10570213 cakreÉa Ìira utkÃtya | vÀsasor vyacinon maÉim 10570221 alabdha-maÉir Àgatya | kÃÍÉa ÀhÀgrajÀntikam 10570223 vÃthÀ hataÏ Ìatadhanur | maÉis tatra na vidyate 10570231 tata Àha balo nÂnaÎ | sa maÉiÏ ÌatadhanvanÀ 10570233 kasmiÎÌcit puruÍe nyastas | tam anveÍa puraÎ vraja 10570241 ahaÎ vaideham icchÀmi | draÍÊuÎ priyatamaÎ mama 10570243 ity uktvÀ mithilÀÎ rÀjan | viveÌa yada-nandanaÏ 10570251 taÎ dÃÍÊvÀ sahasotthÀya | maithilaÏ prÁta-mÀnasaÏ 10570253 arhayÀÎ Àsa vidhi-vad | arhaÉÁyaÎ samarhaÉaiÏ 10570261 uvÀsa tasyÀÎ katicin | mithilÀyÀÎ samÀ vibhuÏ 10570263 mÀnitaÏ prÁti-yuktena | janakena mahÀtmanÀ 10570265 tato 'ÌikÍad gadÀÎ kÀle | dhÀrtarÀÍÊraÏ suyodhanaÏ 10570271 keÌavo dvÀrakÀm etya | nidhanaÎ ÌatadhanvanaÏ 10570273 aprÀptiÎ ca maÉeÏ prÀha | priyÀyÀÏ priya-kÃd vibhuÏ 10570281 tataÏ sa kÀrayÀm Àsa | kriyÀ bandhor hatasya vai 10570283 sÀkaÎ suhÃdbhir bhagavÀn | yÀ yÀÏ syuÏ sÀmparÀyikÁÏ 10570291 akrÂraÏ kÃtavarmÀ ca | ÌrutvÀ Ìatadhanor vadham 10570293 vyÂÍatur bhaya-vitrastau | dvÀrakÀyÀÏ prayojakau 10570301 akrÂre proÍite 'riÍÊÀny | Àsan vai dvÀrakaukasÀm 10570303 ÌÀrÁrÀ mÀnasÀs tÀpÀ | muhur daivika-bhautikÀÏ 10570311 ity aÇgopadiÌanty eke | vismÃtya prÀg udÀhÃtam 10570313 muni-vÀsa-nivÀse kiÎ | ghaÊetÀriÍÊa-darÌanam 10570321 deve 'varÍati kÀÌÁÌaÏ | ÌvaphalkÀyÀgatÀya vai 10570323 sva-sutÀÎ gÀÉdinÁÎ prÀdÀt | tato 'varÍat sma kÀÌiÍu 10570331 tat-sutas tat-prabhÀvo 'sÀv | akrÂro yatra yatra ha 10570333 devo 'bhivarÍate tatra | nopatÀpÀ na mÀrÁkÀÏ 10570341 iti vÃddha-vacaÏ ÌrutvÀ | naitÀvad iha kÀraÉam 10570343 iti matvÀ samÀnÀyya | prÀhÀkrÂraÎ janÀrdanaÏ 10570351 pÂjayitvÀbhibhÀÍyainaÎ | kathayitvÀ priyÀÏ kathÀÏ 10570353 vijÈatÀkhila-citta jÈaÏ | smayamÀna uvÀca ha 10570361 nanu dÀna-pate nyastas | tvayy Àste ÌatadhanvanÀ 10570363 syamantako maniÏ ÌrÁmÀn | viditaÏ pÂrvam eva naÏ 10570371 satrÀjito 'napatyatvÀd | gÃhÉÁyur duhituÏ sutÀÏ 10570373 dÀyaÎ ninÁyÀpaÏ piÉËÀn | vimucyarÉaÎ ca ÌeÍitam 10570381 tathÀpi durdharas tv anyais | tvayy ÀstÀÎ su-vrate maÉiÏ 10570383 kintu mÀm agrajaÏ samyaÇ | na pratyeti maÉiÎ prati 10570391 darÌayasva mahÀ-bhÀga | bandhÂnÀÎ ÌÀntim Àvaha 10570393 avyucchinnÀ makhÀs te 'dya | vartante rukma-vedayaÏ 10570401 evaÎ sÀmabhir ÀlabdhaÏ | Ìvaphalka-tanayo maÉim 10570403 ÀdÀya vÀsasÀcchannaÏ | dadau sÂrya-sama-prabham 10570411 syamantakaÎ darÌayitvÀ | jÈÀtibhyo raja ÀtmanaÏ 10570413 vimÃjya maÉinÀ bhÂyas | tasmai pratyarpayat prabhuÏ 10570421 yas tv etad bhagavata ÁÌvarasya viÍÉor 10570422 vÁryÀËhyaÎ vÃjina-haraÎ su-maÇgalaÎ ca 10570423 ÀkhyÀnaÎ paÊhati ÌÃÉoty anusmared vÀ 10570424 duÍkÁrtiÎ duritam apohya yÀti ÌÀntim 10580010 ÌrÁ-Ìuka uvÀca 10580011 ekadÀ pÀÉËavÀn draÍÊuÎ | pratÁtÀn puruÍottamaÏ 10580013 indraprasthaÎ gataÏ ÌÃÁmÀn | yuyudhÀnÀdibhir vÃtaÏ 10580021 dÃÍÊvÀ tam ÀgataÎ pÀrthÀ | mukundam akhileÌvaram 10580023 uttasthur yugapad vÁrÀÏ | prÀÉÀ mukhyam ivÀgatam 10580031 pariÍvajyÀcyutaÎ vÁrÀ | aÇga-saÇga-hatainasaÏ 10580033 sÀnurÀga-smitaÎ vaktraÎ | vÁkÍya tasya mudaÎ yayuÏ 10580041 yudhiÍÊhirasya bhÁmasya | kÃtvÀ pÀdÀbhivandanam 10580043 phÀlgunaÎ parirabhyÀtha | yamÀbhyÀÎ cÀbhivanditaÏ 10580051 paramÀsana ÀsÁnaÎ | kÃÍÉÀ kÃÍÉam aninditÀ 10580053 navoËhÀ vrÁËitÀ kiÈcic | chanair etyÀbhyavandata 10580061 tathaiva sÀtyakiÏ pÀrthaiÏ | pÂjitaÌ cÀbhivanditaÏ 10580063 niÍasÀdÀsane 'nye ca | pÂjitÀÏ paryupÀsata 10580071 pÃthÀm samÀgatya kÃtÀbhivÀdanas | tayÀti-hÀrdÀrdra-dÃÌÀbhirambhitaÏ 10580073 ÀpÃÍÊavÀÎs tÀÎ kuÌalaÎ saha-snuÍÀÎ | pitÃ-ÍvasÀram paripÃÍÊa-bÀndhavaÏ 10580081 tam Àha prema-vaiklavya- | ruddha-kaÉÊhÀÌru-locanÀ 10580083 smarantÁ tÀn bahÂn kleÌÀn | kleÌÀpÀyÀtma-darÌanam 10580091 tadaiva kuÌalaÎ no 'bhÂt | sa-nÀthÀs te kÃtÀ vayam 10580093 jÈatÁn naÏ smaratÀ kÃÍÉa | bhrÀtÀ me preÍitas tvayÀ 10580101 na te 'sti sva-para-bhrÀntir | viÌvasya suhÃd-ÀtmanaÏ 10580103 tathÀpi smaratÀÎ ÌaÌvat | kleÌÀn haÎsi hÃdi sthitaÏ 10580110 yudhiÍÊhira uvÀca 10580111 kiÎ na ÀcaritaÎ Ìreyo | na vedÀham adhÁÌvara 10580113 yogeÌvarÀÉÀÎ durdarÌo | yan no dÃÍÊaÏ ku-medhasÀm 10580121 iti vai vÀrÍikÀn mÀsÀn | rÀjÈÀ so 'bhyarthitaÏ sukham 10580123 janayan nayanÀnandam | indraprasthaukasÀÎ vibhuÏ 10580131 ekadÀ ratham Àruhya | vijayo vÀnara-dhvajam 10580133 gÀÉËÁvaÎ dhanur ÀdÀya | tÂÉau cÀkÍaya-sÀyakau 10580141 sÀkaÎ kÃÍÉena sannaddho | vihartuÎ vipinaÎ mahat 10580143 bahu-vyÀla-mÃgÀkÁrÉaÎ | prÀviÌat para-vÁra-hÀ 10580151 tatrÀvidhyac charair vyÀghrÀn | ÌÂkarÀn mahiÍÀn rurÂn 10580153 ÌarabhÀn gavayÀn khaËgÀn | hariÉÀn ÌaÌa-ÌallakÀn 10580161 tÀn ninyuÏ kiÇkarÀ rÀjÈe | medhyÀn parvaÉy upÀgate 10580163 tÃÊ-parÁtaÏ pariÌrÀnto | bibhatsur yamunÀm agÀt 10580171 tatropaspÃÌya viÌadaÎ | pÁtvÀ vÀri mahÀ-rathau 10580173 kÃÍÉau dadÃÌatuÏ kanyÀÎ | carantÁÎ cÀru-darÌanÀm 10580181 tÀm ÀsÀdya varÀrohÀÎ | su-dvijÀÎ rucirÀnanÀm 10580183 papraccha preÍitaÏ sakhyÀ | phÀlgunaÏ pramadottamÀm 10580191 kÀ tvaÎ kasyÀsi su-ÌroÉi | kuto vÀ kiÎ cikÁrÍasi 10580193 manye tvÀÎ patim icchantÁÎ | sarvaÎ kathaya Ìobhane 10580200 ÌrÁ-kÀlindy uvÀca 10580201 ahaÎ devasya savitur | duhitÀ patim icchatÁ 10580203 viÍÉuÎ vareÉyaÎ vara-daÎ | tapaÏ paramam ÀsthitaÏ 10580211 nÀnyaÎ patiÎ vÃÉe vÁra | tam Ãte ÌrÁ-niketanam 10580213 tuÍyatÀÎ me sa bhagavÀn | mukundo 'nÀtha-saÎÌrayaÏ 10580221 kÀlindÁti samÀkhyÀtÀ | vasÀmi yamunÀ-jale 10580223 nirmite bhavane pitrÀ | yÀvad acyuta-darÌanam 10580231 tathÀvadad guËÀkeÌo | vÀsudevÀya so 'pi tÀm 10580233 ratham Àropya tad-vidvÀn | dharma-rÀjam upÀgamat 10580241 yadaiva kÃÍÉaÏ sandiÍÊaÏ | pÀrthÀnÀÎ paramÀdbutam 10580243 kÀrayÀm Àsa nagaraÎ | vicitraÎ viÌvakarmaÉÀ 10580251 bhagavÀÎs tatra nivasan | svÀnÀÎ priya-cikÁrÍayÀ 10580253 agnaye khÀÉËavaÎ dÀtum | arjunasyÀsa sÀrathiÏ 10580261 so 'gnis tuÍÊo dhanur adÀd | dhayÀn ÌvetÀn rathaÎ nÃpa 10580263 arjunÀyÀkÍayau tÂÉau | varma cÀbhedyam astribhiÏ 10580271 mayaÌ ca mocito vahneÏ | sabhÀÎ sakhya upÀharat 10580273 yasmin duryodhanasyÀsÁj | jala-sthala-dÃÌi-bhramaÏ 10580281 sa tena samanujÈÀtaÏ | suhÃdbhiÌ cÀnumoditaÏ 10580283 Àyayau dvÀrakÀÎ bhÂyaÏ | sÀtyaki-pramakhair vÃtaÏ 10580291 athopayeme kÀlindÁÎ | su-puÉya-rtv-ÃkÍa Ârjite 10580293 vitanvan paramÀnandaÎ | svÀnÀÎ parama-maÇgalaÏ 10580301 vindyÀnuvindyÀv Àvantyau | duryodhana-vaÌÀnugau 10580303 svayaÎ-vare sva-bhaginÁÎ | kÃÍÉe saktÀÎ nyaÍedhatÀm 10580311 rÀjÀdhidevyÀs tanayÀÎ | mitravindÀÎ pitÃ-ÍvasuÏ 10580313 prasahya hÃtavÀn kÃÍÉo | rÀjan rÀjÈÀÎ prapaÌyatÀm 10580321 nagnajin nÀma kauÌalya | ÀsÁd rÀjÀti-dhÀrmikaÏ 10580323 tasya satyÀbhavat kanyÀ | devÁ nÀgnajitÁ nÃpa 10580331 na tÀÎ Ìekur nÃpÀ voËhum | ajitvÀ sapta-go-vÃÍÀn 10580333 tÁkÍÉa-ÌÃÇgÀn su-durdharÍÀn | vÁrya-gandhÀsahÀn khalÀn 10580341 tÀÎ ÌrutvÀ vÃÍa-jil-labhyÀÎ | bhagavÀn sÀtvatÀÎ patiÏ 10580343 jagÀma kauÌalya-puraÎ | sainyena mahatÀ vÃtaÏ 10580351 sa koÌala-patiÏ prÁtaÏ | pratyutthÀnÀsanÀdibhiÏ 10580353 arhaÉenÀpi guruÉÀ | pÂjayan pratinanditaÏ 10580361 varaÎ vilokyÀbhimataÎ samÀgataÎ | narendra-kanyÀ cakame ramÀ-patim 10580363 bhÂyÀd ayaÎ me patir ÀÌiÍo 'nalaÏ | karotu satyÀ yadi me dhÃto vrataÏ 10580371 yat-pÀda-paÇkaja-rajaÏ ÌirasÀ bibharti 10580372 ÌÃÁr abya-jaÏ sa-giriÌaÏ saha loka-pÀlaiÏ 10580373 lÁlÀ-tanuÏ sva-kÃta-setu-parÁpsayÀ yaÏ 10580374 kÀle 'dadhat sa bhagavÀn mama kena tuÍyet 10580381 arcitaÎ punar ity Àha | nÀrÀyaÉa jagat-pate 10580383 ÀtmÀnandena pÂrÉasya | karavÀÉi kim alpakaÏ 10580390 ÌrÁ-Ìuka uvÀca 10580391 tam Àha bhagavÀn hÃÍÊaÏ | kÃtÀsana-parigrahaÏ 10580393 megha-gambhÁrayÀ vÀcÀ | sa-smitaÎ kuru-nandana 10580400 ÌrÁ-bhagavÀn uvÀca 10580401 narendra yÀcÈÀ kavibhir vigarhitÀ | rÀjanya-bandhor nija-dharma-vartinaÏ 10580403 tathÀpi yÀce tava sauhÃdecchayÀ | kanyÀÎ tvadÁyÀÎ na hi Ìulka-dÀ vayam 10580410 ÌrÁ-rÀjovÀca 10580411 ko 'nyas te 'bhyadhiko nÀtha | kanyÀ-vara ihepsitaÏ 10580413 guÉaika-dhÀmno yasyÀÇge | ÌrÁr vasaty anapÀyinÁ 10580421 kintv asmÀbhiÏ kÃtaÏ pÂrvaÎ | samayaÏ sÀtvatarÍabha 10580423 puÎsÀÎ vÁrya-parÁkÍÀrthaÎ | kanyÀ-vara-parÁpsayÀ 10580431 saptaite go-vÃÍÀ vÁra | durdÀntÀ duravagrahÀÏ 10580433 etair bhagnÀÏ su-bahavo | bhinna-gÀtrÀ nÃpÀtmajÀÏ 10580441 yad ime nigÃhÁtÀÏ syus | tvayaiva yadu-nandana 10580443 varo bhavÀn abhimato | duhitur me ÌriyaÏ-pate 10580451 evaÎ samayam ÀkarÉya | baddhvÀ parikaraÎ prabhuÏ 10580453 ÀtmÀnaÎ saptadhÀ kÃtvÀ | nyagÃhÉÀl lÁlayaiva tÀn 10580461 baddhvÀ tÀn dÀmabhiÏ Ìaurir | bhagna-darpÀn hataujasaÏ 10580463 vyakarsal lÁlayÀ baddhÀn | bÀlo dÀru-mayÀn yathÀ 10580471 tataÏ prÁtaÏ sutÀÎ rÀjÀ | dadau kÃÍÉÀya vismitaÏ 10580473 tÀÎ pratyagÃhÉÀd bhagavÀn | vidhi-vat sadÃÌÁÎ prabhuÏ 10580481 rÀja-patnyaÌ ca duhituÏ | kÃÍÉaÎ labdhvÀ priyaÎ patim 10580483 lebhire paramÀnandaÎ | jÀtaÌ ca paramotsavaÏ 10580491 ÌaÇkha-bhery-ÀnakÀ nedur | gÁta-vÀdya-dvijÀÌiÍaÏ 10580493 narÀ nÀryaÏ pramuditÀÏ | suvÀsaÏ-srag-alaÇkÃtÀÏ 10580501 daÌa-dhenu-sahasrÀÉi | pÀribarham adÀd vibhuÏ 10580503 yuvatÁnÀÎ tri-sÀhasraÎ | niÍka-grÁva-suvÀsasam 10580511 nava-nÀga-sahasrÀÉi | nÀgÀc chata-guÉÀn rathÀn 10580513 rathÀc chata-guÉÀn aÌvÀn | aÌvÀc chata-guÉÀn narÀn 10580521 dampatÁ ratham Àropya | mahatyÀ senayÀ vÃtau 10580523 sneha-praklinna-hÃdayo | yÀpayÀm Àsa koÌalaÏ 10580531 Ìrutvaitad rurudhur bhÂpÀ | nayantaÎ pathi kanyakÀm 10580533 bhagna-vÁryÀÏ su-durmarÍÀ | yadubhir go-vÃÍaiÏ purÀ 10580541 tÀn asyataÏ Ìara-vrÀtÀn | bandhu-priya-kÃd arjunaÏ 10580543 gÀÉËÁvÁ kÀlayÀm Àsa | siÎhaÏ kÍudra-mÃgÀn iva 10580551 pÀribarham upÀgÃhya | dvÀrakÀm etya satyayÀ 10580553 reme yadÂnÀm ÃÍabho | bhagavÀn devakÁ-sutaÏ 10580561 ÌrutakÁrteÏ sutÀÎ bhadrÀÎ | upayeme pitÃ-ÍvasuÏ 10580563 kaikeyÁÎ bhrÀtÃbhir dattÀÎ | kÃÍÉaÏ santardanÀdibhiÏ 10580571 sutÀÎ ca madrÀdhipater | lakÍmaÉÀÎ lakÍaÉair yatÀm 10580573 svayaÎ-vare jahÀraikaÏ | sa suparÉaÏ sudhÀm iva 10580581 anyÀÌ caivaÎ-vidhÀ bhÀryÀÏ | kÃÍÉasyÀsan sahasraÌaÏ 10580583 bhaumaÎ hatvÀ tan-nirodhÀd | ÀhÃtÀÌ cÀru-darÌanÀÏ 10590011 ÌrÁ-rÀjovÀca yathÀ hato bhagavatÀ | bhaumo yene ca tÀÏ striyaÏ 10590013 niruddhÀ etad ÀcakÍva | vikramaÎ ÌÀrÇga-dhanvanaÏ 10590020 ÌrÁ-Ìuka uvÀca 10590021 indreÉa hÃta-chatreÉa | hÃta-kuÉËala-bandhunÀ 10590023 hÃtÀmarÀdri-sthÀnena | jÈÀpito bhauma-ceÍÊitam 10590031 sa-bhÀryo garuËÀrÂËhaÏ | prÀg-jyotiÍa-puraÎ yayau 10590033 giri-durgaiÏ Ìastra-durgair | jalÀgny-anila-durgamam 10590035 mura-pÀÌÀyutair ghorair | dÃËhaiÏ sarvata ÀvÃtam 10590041 gadayÀ nirbibhedÀdrÁn | Ìastra-durgÀÉi sÀyakaiÏ 10590043 cakreÉÀgniÎ jalaÎ vÀyuÎ | mura-pÀÌÀÎs tathÀsinÀ 10590051 ÌaÇkha-nÀdena yantrÀÉi | hÃdayÀni manasvinÀm 10590053 prÀkÀraÎ gadayÀ gurvyÀ | nirbibheda gadÀdharaÏ 10590061 pÀÈcajanya-dhvaniÎ ÌrutvÀ | yugÀntaÌani-bhÁÍaÉam 10590063 muraÏ ÌayÀna uttasthau | daityaÏ paÈca-ÌirÀ jalÀt 10590071 tri-ÌÂlam udyamya su-durnirÁkÍaÉo | yugÀnta-sÂryÀnala-rocir ulbaÉaÏ 10590073 grasaÎs tri-lokÁm iva paÈcabhir mukhair | abhyadravat tÀrkÍya-sutaÎ yathoragaÏ 10590081 Àvidhya ÌÂlaÎ tarasÀ garutmate | nirasya vaktrair vyanadat sa paÈcabhiÏ 10590083 sa rodasÁ sarva-diÌo 'mbaraÎ mahÀn | ÀpÂrayann aÉËa-kaÊÀham ÀvÃÉot 10590091 tadÀpatad vai tri-ÌikhaÎ garutmate | hariÏ ÌarÀbhyÀm abhinat tridhojasÀ 10590093 mukheÍu taÎ cÀpi Ìarair atÀËayat | tasmai gadÀÎ so 'pi ruÍÀ vyamuÈcata 10590101 tÀm ÀpatantÁÎ gadayÀ gadÀÎ mÃdhe | gadÀgrajo nirbibhide sahasradhÀ 10590103 udyamya bÀhÂn abhidhÀvato 'jitaÏ | ÌirÀÎsi cakreÉa jahÀra lÁlayÀ 10590111 vyasuÏ papÀtÀmbhasi kÃtta-ÌÁrÍo | nikÃtta-ÌÃÇgo 'drir ivendra-tejasÀ 10590113 tasyÀtmajÀÏ sapta pitur vadhÀturÀÏ | pratikriyÀmarÍa-juÍaÏ samudyatÀÏ 10590121 tÀmro 'ntarikÍaÏ ÌravaÉo vibhÀvasur 10590122 vasur nabhasvÀn aruÉaÌ ca saptamaÏ 10590123 pÁÊhaÎ puraskÃtya camÂ-patiÎ mÃdhe 10590124 bhauma-prayuktÀ niragan dhÃtÀyudhÀÏ 10590131 prÀyuÈjatÀsÀdya ÌarÀn asÁn gadÀÏ | Ìakty-ÃÍÊi-ÌÂlÀny ajite ruÍolbaÉÀÏ 10590133 tac-chastra-kÂÊaÎ bhagavÀn sva-mÀrgaÉair | amogha-vÁryas tilaÌaÌ cakarta ha 10590141 tÀn pÁÊha-mukhyÀn anayad yama-kÍayaÎ 10590142 nikÃtta-ÌÁrÍoru-bhujÀÇghri-varmaÉaÏ 10590143 svÀnÁka-pÀn acyuta-cakra-sÀyakais 10590144 tathÀ nirastÀn narako dharÀ-sutaÏ 10590145 nirÁkÍya durmarÍaÉa Àsravan-madair 10590146 gajaiÏ payodhi-prabhavair nirÀkramÀt 10590151 dÃÍÊvÀ sa-bhÀryaÎ garuËopari sthitaÎ 10590152 sÂryopariÍÊÀt sa-taËid ghanaÎ yathÀ 10590153 kÃÍÉaÎ sa tasmai vyasÃjac chata-ghnÁÎ 10590154 yodhÀÌ ca sarve yugapac ca vivyadhuÏ 10590161 tad bhauma-sainyaÎ bhagavÀn gadÀgrajo 10590162 vicitra-vÀjair niÌitaiÏ ÌilÁmukhaiÏ 10590163 nikÃtta-bÀhÂru-Ìirodhra-vigrahaÎ 10590164 cakÀra tarhy eva hatÀÌva-kuÈjaram 10590171 yÀni yodhaiÏ prayuktÀni | ÌastrÀstrÀÉi kurÂdvaha 10590173 haris tÀny acchinat tÁkÍÉaiÏ | Ìarair ekaikaÌas trÁbhiÏ 10590181 uhyamÀnaÏ suparÉena | pakÍÀbhyÀÎ nighnatÀ gajÀn 10590183 gurutmatÀ hanyamÀnÀs | tuÉËa-pakÍa-nakher gajÀÏ 10590191 puram evÀviÌann ÀrtÀ | narako yudhy ayudhyata 10590201 dÃÍÊvÀ vidrÀvitaÎ sainyaÎ | garuËenÀrditaÎ svakaÎ 10590203 taÎ bhaumaÏ prÀharac chaktyÀ | vajraÏ pratihato yataÏ 10590205 nÀkampata tayÀ viddho | mÀlÀhata iva dvipaÏ 10590211 ÌÂlaÎ bhaumo 'cyutaÎ hantum | Àdade vitathodyamaÏ 10590213 tad-visargÀt pÂrvam eva | narakasya Ìiro hariÏ 10590215 apÀharad gaja-sthasya | cakreÉa kÍura-neminÀ 10590221 sa-kuÉËalaÎ cÀru-kirÁÊa-bhÂÍaÉaÎ | babhau pÃthivyÀÎ patitam samujjvalam 10590223 ha heti sÀdhv ity ÃÍayaÏ sureÌvarÀ | mÀlyair mukundaÎ vikiranta Ádire 10590231 tataÌ ca bhÂÏ kÃÍÉam upetya kuÉËale 10590232 pratapta-jÀmbÂnada-ratna-bhÀsvare 10590233 sa-vaijayantyÀ vana-mÀlayÀrpayat 10590234 prÀcetasaÎ chatram atho mahÀ-maÉim 10590241 astauÍÁd atha viÌveÌaÎ | devÁ deva-varÀrcitam 10590243 prÀÈjaliÏ praÉatÀ rÀjan | bhakti-pravaÉayÀ dhiyÀ 10590250 bhÂmir uvÀca 10590251 namas te deva-deveÌa | ÌaÇkha-cakra-gadÀ-dhara 10590253 bhaktecchopÀtta-rÂpÀya | paramÀtman namo 'stu te 10590261 namaÏ paÇkaja-nÀbhÀya | namaÏ paÇkaja-mÀline 10590263 namaÏ paÇkaja-netrÀya | namas tepaÇkajÀÇghraye 10590271 namo bhagavate tubhyaÎ | vÀsudevÀya viÍÉave 10590273 puruÍÀyÀdi-bÁjÀya | pÂrÉa-bodhÀya te namaÏ 10590281 ajÀya janayitre 'sya | brahmaÉe 'nanta-Ìaktaye 10590283 parÀvarÀtman bhÂtÀtman | paramÀtman namo 'stu te 10590291 tvaÎ vai sisÃkÍur aja utkaÊaÎ prabho 10590292 tamo nirodhÀya bibharÍy asaÎvÃtaÏ 10590293 sthÀnÀya sattvaÎ jagato jagat-pate 10590294 kÀlaÏ pradhÀnaÎ puruÍo bhavÀn paraÏ 10590301 ahaÎ payo jyotir athÀnilo nabho | mÀtrÀÉi devÀ mana indriyÀÉi 10590303 kartÀ mahÀn ity akhilaÎ carÀcaraÎ | tvayy advitÁye bhagavan ayaÎ bhramaÏ 10590311 tasyÀtmajo 'yaÎ tava pÀda-paÇkajaÎ | bhÁtaÏ prapannÀrti-haropasÀditaÏ 10590313 tat pÀlayainaÎ kuru hasta-paÇkajaÎ | Ìirasy amuÍyÀkhila-kalmaÍÀpaham 10590320 ÌrÁ-Ìuka uvÀca 10590321 iti bhÂmy-arthito vÀgbhir | bhagavÀn bhakti-namrayÀ 10590323 dattvÀbhayaÎ bhauma-gÃham | prÀviÌat sakalarddhimat 10590331 tatra rÀjanya-kanyÀnÀÎ | ÍaÊ-sahasrÀdhikÀyutam 10590333 bhaumÀhÃtÀnÀÎ vikramya | rÀjabhyo dadÃÌe hariÏ 10590341 tam praviÍÊaÎ striyo vÁkÍya | nara-varyaÎ vimohitÀÏ 10590343 manasÀ vavrire 'bhÁÍÊaÎ | patiÎ daivopasÀditam 10590351 bhÂyÀt patir ayaÎ mahyaÎ | dhÀtÀ tad anumodatÀm 10590353 iti sarvÀÏ pÃthak kÃÍÉe | bhÀvena hÃdayaÎ dadhuÏ 10590361 tÀÏ prÀhiÉod dvÀravatÁÎ | su-mÃÍÊa-virajo-'mbarÀÏ 10590363 nara-yÀnair mahÀ-koÌÀn | rathÀÌvÀn draviÉaÎ mahÀt 10590371 airÀvata-kulebhÀÎÌ ca | catur-dantÀÎs tarasvinaÏ 10590373 pÀÉËurÀÎÌ ca catuÏ-ÍaÍÊiÎ | prerayÀm Àsa keÌavaÏ 10590381 gatvÀ surendra-bhavanaÎ | dattvÀdityai ca kuÉËale 10590383 pÂjitas tridaÌendreÉa | mahendryÀÉyÀ ca sa-priyaÏ 10590391 codito bhÀryayotpÀÊya | pÀrÁjÀtaÎ garutmati 10590393 Àropya sendrÀn vibudhÀn | nirjityopÀnayat puram 10590401 sthÀpitaÏ satyabhÀmÀyÀ | gÃhodyÀnopaÌobhanaÏ 10590403 anvagur bhramarÀÏ svargÀt | tad-gandhÀsava-lampaÊÀÏ 10590411 yayÀca Ànamya kirÁÊa-koÊibhiÏ | pÀdau spÃÌann acyutam artha-sÀdhanam 10590413 siddhÀrtha etena vigÃhyate mahÀn | aho surÀÉÀÎ ca tamo dhig ÀËhyatÀm 10590421 atho muhÂrta ekasmin | nÀnÀgÀreÍu tÀÏ striyaÏ 10590423 yathopayeme bhagavÀn | tÀvad-rÂpa-dharo 'vyayaÏ 10590431 gÃheÍu tÀsÀm anapÀyy atarka-kÃn | nirasta-sÀmyÀtiÌayeÍv avasthitaÏ 10590433 reme ramÀbhir nija-kÀma-sampluto | yathetaro gÀrhaka-medhikÀÎÌ caran 10590441 itthaÎ ramÀ-patim avÀpya patiÎ striyas tÀ 10590442 brahmÀdayo 'pi na viduÏ padavÁÎ yadÁyÀm 10590443 bhejur mudÀviratam edhitayÀnurÀga 10590444 hÀsÀvaloka-nava-saÇgama-jalpa-lajjÀÏ 10590451 pratyudgamÀsana-varÀrhaÉa-pada-Ìauca- 10590452 tÀmbÂla-viÌramaÉa-vÁjana-gandha-mÀlyaiÏ 10590453 keÌa-prasÀra-Ìayana-snapanopahÀryaiÏ 10590454 dÀsÁ-ÌatÀ api vibhor vidadhuÏ sma dÀsyam 10600010 ÌrÁ-bÀdarÀyaÉir uvÀca 10600011 karhicit sukham ÀsÁnaÎ | sva-talpa-sthaÎ jagad-gurum 10600013 patiÎ paryacarad bhaiÍmÁ | vyajanena sakhÁ-janaiÏ 10600021 yas tv etal lÁlayÀ viÌvaÎ | sÃjaty atty avatÁÌvaraÏ 10600023 sa hi jÀtaÏ sva-setÂnÀÎ | gopÁthÀya yaduÍv ajaÏ 10600031 tasmin antar-gÃhe bhrÀjan- | muktÀ-dÀma-vilambinÀ 10600033 virÀjite vitÀnena | dÁpair maÉi-mayair api 10600041 mallikÀ-dÀmabhiÏ puÍpair | dvirepha-kula-nÀdite 10600043 jÀla-randhra-praviÍÊaiÌ ca | gobhiÌ candramaso 'malaiÏ 10600051 pÀrijÀta-vanÀmoda- | vÀyunodyÀna-ÌÀlinÀ 10600053 dhÂpair aguru-jai rÀjan | jÀla-randhra-vinirgataiÏ 10600061 payaÏ-phena-nibhe Ìubhre | paryaÇke kaÌipÂttame 10600063 upatasthe sukhÀsÁnaÎ | jagatÀm ÁÌvaraÎ patim 10600071 vÀla-vyajanam ÀdÀya | ratna-daÉËaÎ sakhÁ-karÀt 10600073 tena vÁjayatÁ devÁ | upÀsÀÎ cakra ÁÌvaram 10600081 sopÀcyutaÎ kvaÉayatÁ maÉi-nÂpurÀbhyÀÎ 10600082 reje 'ÇgulÁya-valaya-vyajanÀgra-hastÀ 10600083 vastrÀnta-gÂËha-kuca-kuÇkuma-ÌoÉa-hÀra- 10600084 bhÀsÀ nitamba-dhÃtayÀ ca parÀrdhya-kÀÈcyÀ 10600091 tÀÎ rÂpiÉÁÎ ÌrÁyam ananya-gatiÎ nirÁkÍya 10600092 yÀ lÁlayÀ dhÃta-tanor anurÂpa-rÂpÀ 10600093 prÁtaÏ smayann alaka-kuÉËala-niÍka-kaÉÊha- 10600094 vaktrollasat-smita-sudhÀÎ harir ÀbabhÀÍe 10600100 ÌrÁ-bhagavÀn uvÀca 10600101 rÀja-putrÁpsitÀ bhÂpair | loka-pÀla-vibhÂtibhiÏ 10600103 mahÀnubhÀvaiÏ ÌrÁmadbhÁ | rÂpaudÀrya-balorjitaiÏ 10600111 tÀn prÀptÀn arthino hitvÀ | caidyÀdÁn smara-durmadÀn 10600113 dattÀ bhrÀtrÀ sva-pitrÀ ca | kasmÀn no vavÃÍe 'samÀn 10600121 rÀjabhyo bibhyataÏ su-bhru | samudraÎ ÌaraÉaÎ gatÀn 10600123 balavadbhiÏ kÃta-dveÍÀn | prÀyas tyakta-nÃpÀsanÀn 10600131 aspaÍÊa-vartmanÀm puÎsÀm | aloka-patham ÁyuÍÀm 10600133 ÀsthitÀÏ padavÁÎ su-bhru | prÀyaÏ sÁdanti yoÍitaÏ 10600141 niÍkiÈcanÀ vayaÎ ÌaÌvan | niÍkiÈcana-jana-priyÀÏ 10600143 tasmÀ tprÀyeÉa na hy ÀËhyÀ | mÀÎ bhajanti su-madhyame 10600151 yayor Àtma-samaÎ vittaÎ | janmaiÌvaryÀkÃtir bhavaÏ 10600153 tayor vivÀho maitrÁ ca | nottamÀdhamayoÏ kvacit 10600161 vaidarbhy etad avijÈÀya | tvayÀdÁrgha-samÁkÍayÀ 10600163 vÃtÀ vayaÎ guÉair hÁnÀ | bhikÍubhiÏ ÌlÀghitÀ mudhÀ 10600171 athÀtmano 'nurÂpaÎ vai | bhajasva kÍatriyarÍabham 10600173 yena tvam ÀÌiÍaÏ satyÀ | ihÀmutra ca lapsyase 10600181 caidya-ÌÀlva-jarÀsandha | dantavakrÀdayo nÃpÀÏ 10600183 mama dviÍanti vÀmoru | rukmÁ cÀpi tavÀgrajaÏ 10600191 teÍÀÎ vÁrya-madÀndhÀnÀÎ | dÃptÀnÀÎ smaya-nuttaye 10600193 ÀnitÀsi mayÀ bhadre | tejopaharatÀsatÀm 10600201 udÀsÁnÀ vayaÎ nÂnaÎ | na stry-apatyÀrtha-kÀmukÀÏ 10600203 Àtma-labdhyÀsmahe pÂrÉÀ | gehayor jyotir-akriyÀÏ 10600210 ÌrÁ-Ìuka uvÀca 10600211 etÀvad uktvÀ bhagavÀn | ÀtmÀnaÎ vallabhÀm iva 10600213 manyamÀnÀm aviÌleÍÀt | tad-darpa-ghna upÀramat 10600221 iti trilokeÌa-pates tadÀtmanaÏ | priyasya devy aÌruta-pÂrvam apriyam 10600223 ÀÌrutya bhÁtÀ hÃdi jÀta-vepathuÌ | cintÀÎ durantÀÎ rudatÁ jagÀma ha 10600231 padÀ su-jÀtena nakhÀruÉa-ÌrÁyÀ | bhuvaÎ likhanty aÌrubhir aÈjanÀsitaiÏ 10600233 ÀsiÈcatÁ kuÇkuma-rÂÍitau stanau | tasthÀv adho-mukhy ati-duÏkha-ruddha-vÀk 10600241 tasyÀÏ su-duÏkha-bhaya-Ìoka-vinaÍÊa-buddher 10600242 hastÀc chlathad-valayato vyajanaÎ papÀta 10600243 dehaÌ ca viklava-dhiyaÏ sahasaiva muhyan 10600244 rambheva vÀyu-vihato pravikÁrya keÌÀn 10600251 tad dÃÍÊvÀ bhagavÀn kÃÍÉaÏ | priyÀyÀÏ prema-bandhanam 10600253 hÀsya-prauËhim ajÀnantyÀÏ | karuÉaÏ so 'nvakampata 10600261 paryaÇkÀd avaruhyÀÌu | tÀm utthÀpya catur-bhujaÏ 10600263 keÌÀn samuhya tad-vaktraÎ | prÀmÃjat padma-pÀÉinÀ 10600271 pramÃjyÀÌru-kale netre | stanau copahatau ÌucÀ 10600273 ÀÌliÍya bÀhunÀ rÀjan | ananya-viÍayÀÎ satÁm 10600281 sÀntvayÀm Àsa sÀntva-jÈaÏ | kÃpayÀ kÃpaÉÀÎ prabhuÏ 10600283 hÀsya-prauËhi-bhramac-cittÀm | atad-arhÀÎ satÀÎ gatiÏ 10600290 ÌrÁ-bhagavÀn uvÀca 10600291 mÀ mÀ vaidarbhy asÂyethÀ | jÀne tvÀÎ mat-parÀyaÉÀm 10600293 tvad-vacaÏ Ìrotu-kÀmena | kÍvelyÀcaritam aÇgane 10600301 mukhaÎ ca prema-saÎrambha- | sphuritÀdharam ÁkÍitum 10600303 kaÊÀ-kÍepÀruÉÀpÀÇgaÎ | sundara-bhru-kuÊÁ-taÊam 10600311 ayaÎ hi paramo lÀbho | gÃheÍu gÃha-medhinÀm 10600313 yan narmair Áyate yÀmaÏ | priyayÀ bhÁru bhÀmini 10600320 ÌrÁ-Ìuka uvÀca 10600321 saivaÎ bhagavatÀ rÀjan | vaidarbhÁ parisÀntvitÀ 10600323 jÈÀtvÀ tat-parihÀsoktiÎ | priya-tyÀga-bhayaÎ jahau 10600331 babhÀÍa ÃÍabhaÎ puÎsÀÎ | vÁkÍantÁ bhagavan-mukham 10600333 sa-vrÁËa-hÀsa-rucira- | snigdhÀpÀÇgena bhÀrata 10600340 ÌrÁ-rukmiÉy uvÀca 10600341 nanv evam etad aravinda-vilocanÀha | yad vai bhavÀn bhagavato 'sadÃÌÁ vibhÂmnaÏ 10600343 kva sve mahimny abhirato bhagavÀÎs try-adhÁÌaÏ | kvÀhaÎ guÉa-prakÃtir ajÈa- gÃhÁta-pÀdÀ 10600351 satyaÎ bhayÀd iva guÉebhya urukramÀntaÏ 10600352 Ìete samudra upalambhana-mÀtra ÀtmÀ 10600353 nityaÎ kad-indriya-gaÉaiÏ kÃta-vigrahas tvaÎ 10600354 tvat-sevakair nÃpa-padaÎ vidhutaÎ tamo 'ndham 10600361 tvat-pÀda-padma-makaranda-juÍÀÎ munÁnÀÎ 10600362 vartmÀsphuÊaÎ nr-paÌubhir nanu durvibhÀvyam 10600363 yasmÀd alaukikam ivehitam ÁÌvarasya 10600364 bhÂmaÎs tavehitam atho anu ye bhavantam 10600371 niÍkiÈcano nanu bhavÀn na yato 'sti kiÈcid 10600372 yasmai baliÎ bali-bhujo 'pi haranty ajÀdyÀÏ 10600373 na tvÀ vidanty asu-tÃpo 'ntakam ÀËhyatÀndhÀÏ 10600374 preÍÊho bhavÀn bali-bhujÀm api te 'pi tubhyam 10600381 tvaÎ vai samasta-puruÍÀrtha-mayaÏ phalÀtmÀ 10600382 yad-vÀÈchayÀ su-matayo visÃjanti kÃtsnam 10600383 teÍÀÎ vibho samucito bhavataÏ samÀjaÏ 10600384 puÎsaÏ striyÀÌ ca ratayoÏ sukha-duÏkhinor na 10600391 tvaÎ nyasta-daÉËa-munibhir gaditÀnubhÀva 10600392 ÀtmÀtma-daÌ ca jagatÀm iti me vÃto 'si 10600393 hitvÀ bhavad-bhruva udÁrita-kÀla-vega- 10600394 dhvastÀÌiÍo 'bja-bhava-nÀka-patÁn kuto 'nye 10600401 jÀËyaÎ vacas tava gadÀgraja yas tu bhÂpÀn 10600402 vidrÀvya ÌÀrÇga-ninadena jahartha mÀÎ tvam 10600403 siÎho yathÀ sva-balim ÁÌa paÌÂn sva-bhÀgaÎ 10600404 tebhyo bhayÀd yad udadhiÎ ÌaraÉaÎ prapannaÏ 10600411 yad-vÀÈchayÀ nÃpa-ÌikhÀmaÉayo 'nga-vainya- 10600412 jÀyanta-nÀhuÍa-gayÀdaya aikya-patyam 10600413 rÀjyaÎ visÃjya viviÌur vanam ambujÀkÍa 10600414 sÁdanti te 'nupadavÁÎ ta ihÀsthitÀÏ kim 10600421 kÀnyaÎ Ìrayeta tava pÀda-saroja-gandham 10600422 ÀghrÀya san-mukharitaÎ janatÀpavargam 10600423 lakÍmy-ÀlayaÎ tv avigaÉayya guÉÀlayasya 10600424 martyÀ sadoru-bhayam artha-viviita-dÃÍÊiÏ 10600431 taÎ tvÀnurÂpam abhajaÎ jagatÀm adhÁÌam 10600432 ÀtmÀnam atra ca paratra ca kÀma-pÂram 10600433 syÀn me tavÀÇghrir araÉaÎ sÃtibhir bhramantyÀ 10600434 yo vai bhajantam upayÀty anÃtÀpavargaÏ 10600441 tasyÀÏ syur acyuta nÃpÀ bhavatopadiÍÊÀÏ 10600442 strÁÉÀÎ gÃheÍu khara-go-Ìva-viËÀla-bhÃtyÀÏ 10600443 yat-karÉa-mÂlam an-karÍaÉa nopayÀyÀd 10600444 yuÍmat-kathÀ mÃËa-viriÈca-sabhÀsu gÁtÀ 10600451 tvak-ÌmaÌru-roma-nakha-keÌa-pinaddham antar 10600452 mÀÎsÀsthi-rakta-kÃmi-viÊ-kapha-pitta-vÀtam 10600453 jÁvac-chavaÎ bhajati kÀnta-matir vimÂËhÀ 10600454 yÀ te padÀbja-makarandam ajighratÁ strÁ 10600461 astv ambujÀkÍa mama te caraÉÀnurÀga 10600462 Àtman ratasya mayi cÀnatirikta-dÃÍÊeÏ 10600463 yarhy asya vÃddhaya upÀtta-rajo-'ti-mÀtro 10600464 mÀm ÁkÍase tad u ha naÏ paramÀnukampÀ 10600471 naivÀlÁkam ahaÎ manye | vacas te madhusÂdana 10600473 ambÀyÀ eva hi prÀyaÏ | kanyÀyÀÏ syÀd ratiÏ kvacit 10600481 vyÂËhÀyÀÌ cÀpi puÎÌcalyÀ | mano 'bhyeti navaÎ navam 10600483 budho 'satÁÎ na bibhÃyÀt | tÀÎ bibhrad ubhaya-cyutaÏ 10600490 ÌrÁ-bhagavÀn uvÀca 10600491 sÀdhvy etac-chrotu-kÀmais tvaÎ | rÀja-putrÁ pralambhitÀ 10600493 mayoditaÎ yad anvÀttha | sarvaÎ tat satyam eva hi 10600501 yÀn yÀn kÀmayase kÀmÀn | mayy akÀmÀya bhÀmini 10600503 santi hy ekÀnta-bhaktÀyÀs | tava kalyÀÉi nityada 10600511 upalabdhaÎ pati-prema | pÀti-vratyaÎ ca te 'naghe 10600513 yad vÀkyaiÌ cÀlyamÀnÀyÀ | na dhÁr mayy apakarÍitÀ 10600521 ye mÀÎ bhajanti dÀmpatye | tapasÀ vrata-caryayÀ 10600523 kÀmÀtmÀno 'pavargeÌaÎ | mohitÀ mama mÀyayÀ 10600531 mÀÎ prÀpya mÀniny apavarga-sampadaÎ 10600532 vÀÈchanti ye sampada eva tat-patim 10600533 te manda-bhÀgÀ niraye 'pi ye nÃÉÀÎ 10600534 mÀtrÀtmakatvÀt nirayaÏ su-saÇgamaÏ 10600541 diÍÊyÀ gÃheÌvary asakÃn mayi tvayÀ | kÃtÀnuvÃttir bhava-mocanÁ khalaiÏ 10600543 su-duÍkarÀsau sutarÀÎ durÀÌiÍo | hy asuÎ-bharÀyÀ nikÃtiÎ juÍaÏ striyÀÏ 10600551 na tvÀdÃÌÁm praÉayinÁÎ gÃhiÉÁÎ gÃheÍu 10600552 paÌyÀmi mÀnini yayÀ sva-vivÀha-kÀle 10600553 prÀptÀn nÃpÀn na vigaÉayya raho-haro me 10600554 prasthÀpito dvija upaÌruta-sat-kathasya 10600561 bhrÀtur virÂpa-karaÉaÎ yudhi nirjitasya 10600562 prodvÀha-parvaÉi ca tad-vadham akÍa-goÍÊhyÀm 10600563 duÏkhaÎ samuttham asaho 'smad-ayoga-bhÁtyÀ 10600564 naivÀbravÁÏ kim api tena vayaÎ jitÀs te 10600571 dÂtas tvayÀtma-labhane su-vivikta-mantraÏ 10600572 prasthÀpito mayi cirÀyati ÌÂnyam etat 10600573 matvÀ jihÀsa idaÎ aÇgam ananya-yogyaÎ 10600574 tiÍÊheta tat tvayi vayaÎ pratinandayÀmaÏ 10600580 ÌrÁ-Ìuka uvÀca 10600581 evaÎ saurata-saÎlÀpair | bhagavÀn jagad-ÁÌvaraÏ 10600583 sva-rato ramayÀ reme | nara-lokaÎ viËambayan 10600591 tathÀnyÀsÀm api vibhur | gÃhesu gÃhavÀn iva 10600593 Àsthito gÃha-medhÁyÀn | dharmÀn loka-gurur hariÏ 10610010 ÌrÁ-Ìuka uvÀca 10610011 ekaikaÌas tÀÏ kÃÍÉasya | putrÀn daÌa-daÌÀbaÀÏ 10610013 ajÁjanann anavamÀn | pituÏ sarvÀtma-sampadÀ 10610021 gÃhÀd anapagaÎ vÁkÍya | rÀja-putryo 'cyutaÎ sthitam 10610023 preÍÊhaÎ nyamaÎsata svaÎ svaÎ | na tat-tattva-vidaÏ striyaÏ 10610031 cÀrv-abja-koÌa-vadanÀyata-bÀhu-netra- 10610032 sa-prema-hÀsa-rasa-vÁkÍita-valgu-jalpaiÏ 10610033 sammohitÀ bhagavato na mano vijetuÎ 10610034 svair vibhramaiÏ samaÌakan vanitÀ vibhÂmnaÏ 10610041 smÀyÀvaloka-lava-darÌita-bhÀva-hÀri 10610042 bhrÂ-maÉËala-prahita-saurata-mantra-ÌauÉËaiÏ 10610043 patnyas tu ÌoËaÌa-sahasram anaÇga-bÀÉair 10610044 yasyendriyaÎ vimathitum karaÉair na ÌekuÏ 10610051 itthaÎ ramÀ-patim avÀpya patiÎ striyas tÀ 10610052 brahmÀdayo 'pi na viduÏ padavÁÎ yadÁyÀm 10610053 bhejur mudÀviratam edhitayÀnurÀga- 10610054 hÀsÀvaloka-nava-saÇgama-lÀlasÀdyam 10610061 pratyudgamÀsana-varÀrhaÉa-pÀda-Ìauca- 10610062 tÀmbÂla-viÌramaÉa-vÁjana-gandha-mÀlyaiÏ 10610063 keÌa-prasÀra-Ìayana-snapanopahÀryaiÏ 10610064 dÀsÁ-ÌatÀ api vibhor vidadhuÏ sma dÀsyam 10610071 tÀsÀÎ yÀ daÌa-putrÀÉÀÎ | kÃÍÉa-strÁÉÀÎ puroditÀÏ 10610073 aÍÊau mahiÍyas tat-putrÀn | pradyumnÀdÁn gÃÉÀmi te 10610081 cÀrudeÍÉaÏ sudeÍÉaÌ ca | cÀrudehaÌ ca vÁryavÀn 10610083 sucÀruÌ cÀruguptaÌ ca | bhadracÀrus tathÀparaÏ 10610091 cÀrucandro vicÀruÌ ca | cÀruÌ ca daÌamo hareÏ 10610093 pradyumna-pramukhÀ jÀtÀ | rukmiÉyÀÎ nÀvamÀÏ pituÏ 10610101 bhÀnuÏ subhÀnuÏ svarbhÀnuÏ | prabhÀnur bhÀnumÀÎs tathÀ 10610103 candrabhÀnur bÃhadbhÀnur | atibhÀnus tathÀÍÊamaÏ 10610111 ÌrÁbhÀnuÏ pratibhÀnuÌ ca | satyabhÀmÀtmajÀ daÌa 10610113 sÀmbaÏ sumitraÏ purujic | chatajic ca sahasrajit 10610121 viyayaÌ citraketuÌ ca | vasumÀn draviËaÏ kratuÏ 10610123 jÀmbavatyÀÏ sutÀ hy ete | sÀmbÀdyÀÏ pitÃ-sammatÀÏ 10610131 vÁraÌ candro 'ÌvasenaÌ ca | citragur vegavÀn vÃÍaÏ 10610133 ÀmaÏ ÌaÇkur vasuÏ ÌrÁmÀn | kuntir nÀgnajiteÏ sutÀÏ 10610141 ÌrutaÏ kavir vÃÍo vÁraÏ | subÀhur bhadra ekalaÏ 10610143 ÌÀntir darÌaÏ pÂrÉamÀsaÏ | kÀlindyÀÏ somako 'varaÏ 10610151 praghoÍo gÀtravÀn siÎho | balaÏ prabala ÂrdhagaÏ 10610153 mÀdryÀÏ putrÀ mahÀÌaktiÏ | saha ojo 'parÀjitaÏ 10610161 vÃko harÍo 'nilo gÃdhro | vardhanonnÀda eva ca 10610163 mahÀÎsaÏ pÀvano vahnir | mitravindÀtmajÀÏ kÍudhiÏ 10610171 saÇgrÀmajid bÃhatsenaÏ | ÌÂraÏ praharaÉo 'rijit 10610173 jayaÏ subhadro bhadrÀyÀ | vÀma ÀyuÌ ca satyakaÏ 10610181 dÁptimÀÎs tÀmrataptÀdyÀ | rohiÉyÀs tanayÀ hareÏ 10610183 pradyamnÀc cÀniruddho 'bhÂd | rukmavatyÀÎ mahÀ-balaÏ 10610185 putryÀÎ tu rukmiÉo rÀjan | nÀmnÀ bhojakaÊe pure 10610191 eteÍÀÎ putra-pautrÀÌ ca | babhÂvuÏ koÊiÌo nÃpa 10610193 mÀtaraÏ kÃÍÉa-jÀtÁnÀÎ | sahasrÀÉi ca ÍoËaÌa 10610200 ÌrÁ-rÀjovÀca 10610201 kathaÎ rukmy arÁ-putrÀya | prÀdÀd duhitaraÎ yudhi 10610203 kÃÍÉena paribhÂtas taÎ | hantuÎ randhraÎ pratÁkÍate 10610205 etad ÀkhyÀhi me vidvan | dviÍor vaivÀhikaÎ mithaÏ 10610211 anÀgatam atÁtaÎ ca | vartamÀnam atÁndriyam 10610213 viprakÃÍÊaÎ vyavahitaÎ | samyak paÌyanti yoginaÏ 10610220 ÌrÁ-Ìuka uvÀca 10610221 vÃtaÏ svayaÎ-vare sÀkÍÀd | anaÉgo 'Éga-yutas tayÀ 10610223 rÀjÈaÏ sametÀn nirjitya | jahÀraika-ratho yudhi 10610231 yady apy anusmaran vairaÎ | rukmÁ kÃÍÉÀvamÀnitaÏ 10610233 vyatarad bhÀgineyÀya | sutÀÎ kurvan svasuÏ priyam 10610241 rukmiÉyÀs tanayÀÎ rÀjan | kÃtavarma-suto balÁ 10610243 upayeme viÌÀlÀkÍÁÎ | kanyÀÎ cÀrumatÁÎ kila 10610251 dauhitrÀyÀniruddhÀya | pautrÁÎ rukmy ÀdadÀd dhareÏ 10610253 rocanÀÎ baddha-vairo 'pi | svasuÏ priya-cikÁrÍayÀ 10610255 jÀnann adharmaÎ tad yaunaÎ | sneha-pÀÌÀnubandhanaÏ 10610261 tasminn abhyudaye rÀjan | rukmiÉÁ rÀma-keÌavau 10610263 puraÎ bhojakaÊaÎ jagmuÏ | sÀmba-pradyumnakÀdayaÏ 10610271 tasmin nivÃtta udvÀhe | kÀliÇga-pramukhÀ nÃpÀÏ 10610273 dÃptÀs te rukmiÉaÎ procur | balam akÍair vinirjaya 10610281 anakÍa-jÈo hy ayaÎ rÀjann | api tad-vyasanaÎ mahat 10610283 ity ukto balam ÀhÂya | tenÀkÍair rukmy adÁvyata 10610291 ÌataÎ sahasram ayutaÎ | rÀmas tatrÀdade paÉam 10610293 taÎ tu rukmy ajayat tatra | kÀliÇgaÏ prÀhasad balam 10610295 dantÀn sandarÌayann uccair | nÀmÃÍyat tad dhalÀyudhaÏ 10610301 tato lakÍaÎ rukmy agÃhÉÀd | glahaÎ tatrÀjayad balaÏ 10610303 jitavÀn aham ity Àha | rukmÁ kaitavam ÀÌritaÏ 10610311 manyunÀ kÍubhitaÏ ÌrÁmÀn | samudra iva parvaÉi 10610313 jÀtyÀruÉÀkÍo 'ti-ruÍÀ | nyarbudaÎ glaham Àdade 10610321 taÎ cÀpi jitavÀn rÀmo | dharmeÉa chalam ÀÌritaÏ 10610323 rukmÁ jitaÎ mayÀtreme | vadantu prÀÌnikÀ iti 10610331 tadÀbravÁn nabho-vÀÉÁ | balenaiva jito glahaÏ 10610333 dharmato vacanenaiva | rukmÁ vadati vai mÃÍÀ 10610341 tÀm anÀdÃtya vaidarbho | duÍÊa-rÀjanya-coditaÏ 10610343 saÇkarÍaÉaÎ parihasan | babhÀÍe kÀla-coditaÏ 10610351 naivÀkÍa-kovidÀ yÂyaÎ | gopÀlÀ vana-gocarÀÏ 10610353 akÍair dÁvyanti rÀjÀno | bÀÉaiÌ ca na bhavÀdÃÌÀÏ 10610361 rukmiÉaivam adhikÍipto | rÀjabhiÌ copahÀsitaÏ 10610363 kruddhaÏ parigham udyamya | jaghne taÎ nÃmÉa-saÎsadi 10610371 kaliÇga-rÀjaÎ tarasÀ | gÃhÁtvÀ daÌame pade 10610373 dantÀn apÀtayat kruddho | yo 'hasad vivÃtair dvijaiÏ 10610381 anye nirbhinna-bÀhÂru- | Ìiraso rudhirokÍitÀÏ 10610383 rÀjÀno dudravar bhÁtÀ | balena paÇghÀrditÀÏ 10610391 nihate rukmiÉi ÌyÀle | nÀbravÁt sÀdhv asÀdhu vÀ 10610393 rakmiÉÁ-balayo rÀjan | sneha-bhaÇga-bhayÀd dhariÏ 10610401 tato 'niruddhaÎ saha sÂryayÀ varaÎ | rathaÎ samÀropya yayuÏ kuÌasthalÁm 10610403 rÀmÀdayo bhojakaÊÀd daÌÀrhÀÏ | siddhÀkhilÀrthÀ madhusÂdanÀÌrayÀÏ 10620010 ÌrÁ-rÀjovÀca 10620011 bÀÉasya tanayÀm ÂÍÀm | upayeme yadÂttamaÏ 10620013 tatra yuddham abhÂd ghoraÎ | hari-ÌaÇkarayor mahat 10620015 etat sarvaÎ mahÀ-yogin | samÀkhyÀtuÎ tvam arhasi 10620020 ÌrÁ-Ìuka uvÀca 10620021 bÀÉaÏ putra-Ìata-jyeÍÊho | baler ÀsÁn mahÀtmanaÏ 10620023 yena vÀmana-rÂpÀya | haraye 'dÀyi medinÁ 10620025 tasyaurasaÏ suto bÀnaÏ | Ìiva-bhakti-rataÏ sadÀ 10620021 mÀnyo vadÀnyo dhÁmÀÎÌ ca | satya-sandho dÃËha-vrataÏ 10620023 ÌoÉitÀkhye pure ramye | sa rÀjyam akarot purÀ 10620025 tasya ÌambhoÏ prasÀdena | kiÇkarÀ iva te 'marÀÏ 10620021 sahasra-bÀhur vÀdyena | tÀÉdave 'toÍayan mÃËam 10620031 bhagavÀn sarva-bhÂteÌaÏ | ÌaraÉyo bhakta-vatsalaÏ 10620033 vareÉa chandayÀm Àsa | sa taÎ vavre purÀdhipam 10620041 sa ekadÀha giriÌaÎ | pÀrÌva-sthaÎ vÁrya-durmadaÏ 10620043 kirÁÊenÀrka-varÉena | saÎspÃÌaÎs tat-padÀmbujam 10620051 namasye tvÀÎ mahÀ-deva | lokÀnÀÎ gurum ÁÌvaram 10620053 puÎsÀm apÂrÉa-kÀmÀnÀÎ | kÀma-pÂrÀmarÀÇghripam 10620061 doÏ-sahasraÎ tvayÀ dattaÎ | paraÎ bhÀrÀya me 'bhavat 10620063 tri-lokyÀÎ pratiyoddhÀraÎ | na labhe tvad Ãte samam 10620071 kaÉËÂtyÀ nibhÃtair dorbhir | yuyutsur dig-gajÀn aham 10620073 ÀdyÀyÀÎ cÂrÉayann adrÁn | bhÁtÀs te 'pi pradudruvuÏ 10620081 tac chrutvÀ bhagavÀn kruddhaÏ | ketus te bhajyate yadÀ 10620083 tvad-darpa-ghnaÎ bhaven mÂËha | saÎyugaÎ mat-samena te 10620091 ity uktaÏ kumatir hÃÍÊaÏ | sva-gÃhaÎ prÀviÌan nÃpa 10620093 pratÁkÍan giriÌÀdeÌaÎ | sva-vÁrya-naÌanam kudhÁÏ 10620101 tasyoÍÀ nÀma duhitÀ | svapne prÀdyumninÀ ratim 10620103 kanyÀlabhata kÀntena | prÀg adÃÍÊa-Ìrutena sÀ 10620111 sÀ tatra tam apaÌyantÁ | kvÀsi kÀnteti vÀdinÁ 10620113 sakhÁnÀÎ madhya uttasthau | vihvalÀ vrÁËitÀ bhÃÌam 10620121 bÀÉasya mantrÁ kumbhÀÉËaÌ | citralekhÀ ca tat-sutÀ 10620123 sakhy apÃcchat sakhÁm ÂÍÀÎ | kautÂhala-samanvitÀ 10620131 kaÎ tvaÎ mÃgayase su-bhru | kÁdÃÌas te manorathaÏ 10620133 hasta-grÀhaÎ na te 'dyÀpi | rÀja-putry upalakÍaye 10620141 dÃÍÊaÏ kaÌcin naraÏ svapne | ÌyÀmaÏ kamala-locanaÏ 10620143 pÁta-vÀsÀ bÃhad-bÀhur | yoÍitÀÎ hÃdayaÎ-gamaÏ 10620151 tam ahaÎ mÃgaye kÀntaÎ | pÀyayitvÀdharaÎ madhu 10620153 kvÀpi yÀtaÏ spÃhayatÁÎ | kÍiptvÀ mÀÎ vÃjinÀrÉave 10620160 citralekhovÀca 10620161 vyasanaÎ te 'pakarÍÀmi | tri-lokyÀÎ yadi bhÀvyate 10620163 tam ÀneÍye varaÎ yas te | mano-hartÀ tam ÀdiÌa 10620171 ity uktvÀ deva-gandharva | siddha-cÀraÉa-pannagÀn 10620173 daitya-vidyÀdharÀn yakÍÀn | manujÀÎÌ ca yathÀlikhat 10620181 manujeÍu ca sÀ vÃÍnÁn | ÌÂram Ànakadundubhim 10620183 vyalikhad rÀma-kÃÍÉau ca | pradyumnaÎ vÁkÍya lajjitÀ 10620191 aniruddhaÎ vilikhitaÎ | vÁkÍyoÍÀvÀÇ-mukhÁ hriyÀ 10620193 so 'sÀv asÀv iti prÀha | smayamÀnÀ mahÁ-pate 10620201 citralekhÀ tam ÀjÈÀya | pautraÎ kÃÍÉasya yoginÁ 10620203 yayau vihÀyasÀ rÀjan | dvÀrakÀÎ kÃÍÉa-pÀlitÀm 10620211 tatra suptaÎ su-paryaÇke | prÀdyumniÎ yogam ÀsthitÀ 10620213 gÃhÁtvÀ ÌoÉita-puraÎ | sakhyai priyam adarÌayat 10620221 sÀ ca taÎ sundara-varaÎ | vilokya muditÀnanÀ 10620223 duÍprekÍye sva-gÃhe pumbhÁ | reme prÀdyumninÀ samam 10620231 parÀrdhya-vÀsaÏ-srag-gandha- | dhÂpa-dÁpÀsanÀdibhiÏ 10620233 pÀna-bhojana-bhakÍyaiÌ ca | vÀkyaiÏ ÌuÌrÂÍaÉÀrcitaÏ 10620241 gÂËhaÏ kanyÀ-pure ÌaÌvat- | pravÃddha-snehayÀ tayÀ 10620243 nÀhar-gaÉÀn sa bubudhe | ÂÍayÀpahÃtendriyaÏ 10620251 tÀÎ tathÀ yadu-vÁreÉa | bhujyamÀnÀÎ hata-vratÀm 10620253 hetubhir lakÍayÀÎ cakrur | ÀpÃÁtÀÎ duravacchadaiÏ 10620261 bhaÊÀ ÀvedayÀÎ cakr | rÀjaÎs te duhitur vayam 10620263 viceÍÊitaÎ lakÍayÀma | kanyÀyÀÏ kula-dÂÍaÉam 10620271 anapÀyibhir asmÀbhir | guptÀyÀÌ ca gÃhe prabho 10620273 kanyÀyÀ dÂÍaÉaÎ pumbhir | duÍprekÍyÀyÀ na vidmahe 10620281 tataÏ pravyathito bÀÉo | duhituÏ Ìruta-dÂÍaÉaÏ 10620283 tvaritaÏ kanyakÀgÀraÎ | prÀpto 'drÀkÍÁd yadÂdvaham 10620291 kÀmÀtmajaÎ taÎ bhuvanaika-sundaraÎ | ÌyÀmaÎ piÌaÇgÀmbaram ambujekÍaÉam 10620293 bÃhad-bhujaÎ kuÉËala-kuntala-tviÍÀ | smitÀvalokena ca maÉËitÀnanam 10620301 dÁvyantam akÍaiÏ priyayÀbhinÃmÉayÀ | tad-aÇga-saÇga-stana-kuÇkuma-srajam 10620303 bÀhvor dadhÀnaÎ madhu-mallikÀÌritÀÎ | tasyÀgra ÀsÁnam avekÍya vismitaÏ 10620311 sa taÎ praviÍÊaÎ vÃtam ÀtatÀyibhir | bhaÊair anÁkair avalokya mÀdhavaÏ 10620313 udyamya maurvaÎ parighaÎ vyavasthito | yathÀntako daÉËa-dharo jighÀÎsayÀ 10620321 jighÃkÍayÀ tÀn paritaÏ prasarpataÏ | Ìuno yathÀ ÌÂkara-yÂthapo 'hanat 10620323 te hanyamÀnÀ bhavanÀd vinirgatÀ | nirbhinna-mÂrdhoru-bhujÀÏ pradudruvuÏ 10620331 taÎ nÀga-pÀÌair bali-nandano balÁ | ghnantaÎ sva-sainyaÎ kupito babandha ha 10620333 ÂÍÀ bhÃÌaÎ Ìoka-viÍÀda-vihvalÀ | baddhaÎ niÌamyÀÌru-kalÀkÍy arautsÁt 10630010 ÌÃÁ-Ìuka uvÀca 10630011 apaÌyatÀÎ cÀniruddhaÎ | tad-bandhÂnÀÎ ca bhÀrata 10630013 catvÀro vÀrÍikÀ mÀsÀ | vyatÁyur anuÌocatÀm 10630021 nÀradÀt tad upÀkarÉya | vÀrtÀÎ baddhasya karma ca 10630023 prayayuÏ ÌoÉita-puraÎ | vÃÍÉayaÏ kÃÍÉa-daivatÀÏ 10630031 pradyumno yuyudhÀnaÌ ca | gadaÏ sÀmbo 'tha sÀraÉaÏ 10630033 nandopananda-bhadrÀdyÀ | rÀma-kÃÍÉÀnuvartinaÏ 10630041 akÍauhiÉÁbhir dvÀdaÌabhiÏ | sametÀÏ sarvato diÌam 10630043 rurudhur bÀÉa-nagaraÎ | samantÀt sÀtvatarÍabhÀÏ 10630051 bhajyamÀna-purodyÀna- | prÀkÀrÀÊÊÀla-gopuram 10630053 prekÍamÀÉo ruÍÀviÍÊas | tulya-sainyo 'bhiniryayau 10630061 bÀÉÀrthe bhagavÀn rudraÏ | sa-sutaÏ pramathair vÃtaÏ 10630063 Àruhya nandi-vÃÍabhaÎ | yuyudhe rÀma-kÃÍÉayoÏ 10630071 ÀsÁt su-tumulaÎ yuddham | adbhutaÎ roma-harÍaÉam 10630073 kÃÍÉa-ÌaÇkarayo rÀjan | pradyumna-guhayor api 10630081 kumbhÀÉËa-kÂpakarÉÀbhyÀÎ | balena saha saÎyugaÏ 10630083 sÀmbasya bÀÉa-putreÉa | bÀÉena saha sÀtyakeÏ 10630091 brahmÀdayaÏ surÀdhÁÌÀ | munayaÏ siddha-cÀraÉÀÏ 10630093 gandharvÀpsaraso yakÍÀ | vimÀnair draÍÊum Àgaman 10630101 ÌaÇkarÀnucarÀn Ìaurir | bhÂta-pramatha-guhyakÀn 10630103 ËÀkinÁr yÀtudhÀnÀÎÌ ca | vetÀlÀn sa-vinÀyakÀn 10630111 preta-mÀtÃ-piÌÀcÀÎÌ ca | kuÍmÀÉËÀn brahma-rÀkÍasÀn 10630113 drÀvayÀm Àsa tÁkÍÉÀgraiÏ | ÌaraiÏ ÌÀrÇga-dhanuÌ-cyutaiÏ 10630121 pÃthag-vidhÀni prÀyuÇkta | piÉÀky astrÀÉi ÌÀrÇgiÉe 10630123 praty-astraiÏ ÌamayÀm Àsa | ÌÀrÇga-pÀÉir avismitaÏ 10630131 brahmÀstrasya ca brahmÀstraÎ | vÀyavyasya ca pÀrvatam 10630133 Àgneyasya ca pÀrjanyaÎ | naijaÎ pÀÌupatasya ca 10630141 mohayitvÀ tu giriÌaÎ | jÃmbhaÉÀstreÉa jÃmbhitam 10630143 bÀÉasya pÃtanÀÎ Ìaurir | jaghÀnÀsi-gadeÍubhiÏ 10630151 skandaÏ pradyumna-bÀÉaughair | ardyamÀnaÏ samantataÏ 10630153 asÃg vimuÈcan gÀtrebhyaÏ | ÌikhinÀpakramad raÉÀt 10630161 kumbhÀÉËa-kÂpakarÉaÌ ca | petatur muÍalÀrditau 10630163 dudruvus tad-anÁkani | hata-nÀthÀni sarvataÏ 10630171 viÌÁryamÀÉam sva-balaÎ | dÃÍÊvÀ bÀÉo 'ty-amarÍitaÏ 10630173 kÃÍÉam abhyadravat saÇkhye | rathÁ hitvaiva sÀtyakim 10630181 dhanÂÎÍy ÀkÃÍya yugapad | bÀÉaÏ paÈca-ÌatÀni vai 10630183 ekaikasmin Ìarau dvau dvau | sandadhe raÉa-durmadaÏ 10630191 tÀni ciccheda bhagavÀn | dhanÂÎsi yugapad dhariÏ 10630193 sÀrathiÎ ratham aÌvÀÎÌ ca | hatvÀ ÌaÇkham apÂrayat 10630201 tan-mÀtÀ koÊarÀ nÀma | nagnÀ makta-ÌiroruhÀ 10630203 puro 'vatasthe kÃÍÉasya | putra-prÀÉa-rirakÍayÀ 10630211 tatas tiryaÇ-mukho nagnÀm | anirÁkÍan gadÀgrajaÏ 10630213 bÀÉaÌ ca tÀvad virathaÌ | chinna-dhanvÀviÌat puram 10630221 vidrÀvite bhÂta-gaÉe | jvaras tu trÁ-ÌirÀs trÁ-pÀt 10630223 abhyadhÀvata dÀÌÀrhaÎ | dahann iva diÌo daÌa 10630231 atha nÀrÀyaÉaÏ devaÏ | taÎ dÃÍÊvÀ vyasÃjaj jvaram 10630233 mÀheÌvaro vaiÍÉavaÌ ca | yuyudhÀte jvarÀv ubhau 10630241 mÀheÌvaraÏ samÀkrandan | vaiÍÉavena balÀrditaÏ 10630243 alabdhvÀbhayam anyatra | bhÁto mÀheÌvaro jvaraÏ 10630245 ÌaraÉÀrthÁ hÃÍÁkeÌaÎ | tuÍÊÀva prayatÀÈjaliÏ 10630250 jvara uvÀca 10630251 namÀmi tvÀnanta-ÌaktiÎ pareÌam | sarvÀtmÀnaÎ kevalaÎ jÈapti-mÀtram 10630253 viÌvotpatti-sthÀna-saÎrodha-hetuÎ | yat tad brahma brahma-liÇgam praÌÀntam 10630261 kÀlo daivaÎ karma jÁvaÏ svabhÀvo | dravyaÎ kÍetraÎ prÀÉa ÀtmÀ vikÀraÏ 10630263 tat-saÇghÀto bÁja-roha-pravÀhas | tvan-mÀyaiÍÀ tan-niÍedhaÎ prapadye 10630271 nÀnÀ-bhÀvair lÁlayaivopapannair | devÀn sÀdhÂn loka-setÂn bibharÍi 10630273 haÎsy unmÀrgÀn hiÎsayÀ vartamÀnÀn | janmaitat te bhÀra-hÀrÀya bhÂmeÏ 10630281 tapto 'ham te tejasÀ duÏsahena | ÌÀntogreÉÀty-ulbaÉena jvareÉa 10630283 tÀvat tÀpo dehinÀÎ te 'nghri-mÂlaÎ | no severan yÀvad ÀÌÀnubaddhÀÏ 10630290 ÌrÁ-bhagavÀn uvÀca 10630291 tri-Ìiras te prasanno 'smi | vyetu te maj-jvarÀd bhayam 10630293 yo nau smarati saÎvÀdaÎ | tasya tvan na bhaved bhayam 10630301 ity ukto 'cyutam Ànamya | gato mÀheÌvaro jvaraÏ 10630303 bÀÉas tu ratham ÀrÂËhaÏ | prÀgÀd yotsyan janÀrdanam 10630311 tato bÀhu-sahasreÉa | nÀnÀyudha-dharo 'suraÏ 10630313 mumoca parama-kruddho | bÀÉÀÎÌ cakrÀyudhe nÃpa 10630321 tasyÀsyato 'strÀÉy asakÃc | cakreÉa kÍura-neminÀ 10630323 ciccheda bhagavÀn bÀhÂn | ÌÀkhÀ iva vanaspateÏ 10630331 bÀhuÍu chidyamÀneÍu | bÀÉasya bhagavÀn bhavaÏ 10630333 bhaktÀnakampy upavrajya | cakrÀyudham abhÀÍata 10630340 ÌrÁ-rudra uvÀca 10630341 tvaÎ hi brahma paraÎ jyotir | gÂËhaÎ brahmaÉi vÀÇ-maye 10630343 yaÎ paÌyanty amalÀtmÀna | ÀkÀÌam iva kevalam 10630351 nÀbhir nabho 'gnir mukham ambu reto 10630352 dyauÏ ÌÁrÍam ÀÌÀÏ Ìrutir aÇghrir urvÁ 10630353 candro mano yasya dÃg arka ÀtmÀ 10630354 ahaÎ samudro jaÊharaÎ bhujendraÏ 10630361 romÀÉi yasyauÍadhayo 'mbu-vÀhÀÏ 10630362 keÌÀ viriÈco dhiÍaÉÀ visargaÏ 10630363 prajÀ-patir hÃdayaÎ yasya dharmaÏ 10630364 sa vai bhavÀn puruÍo loka-kalpaÏ 10630371 tavÀvatÀro 'yam akuÉÊha-dhÀman | dharmasya guptyai jagato hitÀya 10630373 vayaÎ ca sarve bhavatÀnubhÀvitÀ | vibhÀvayÀmo bhuvanÀni sapta 10630381 tvam eka ÀdyaÏ puruÍo 'dvitÁyas | turyaÏ sva-dÃg dhetur ahetur ÁÌaÏ 10630383 pratÁyase 'thÀpi yathÀ-vikÀraÎ | sva-mÀyayÀ sarva-guÉa-prasiddhyai 10630391 yathaiva sÂryaÏ pihitaÌ chÀyayÀ svayÀ 10630392 chÀyÀÎ ca rÂpÀÉi ca saÈcakÀsti 10630393 evaÎ guÉenÀpihito guÉÀÎs tvam 10630394 Àtma-pradÁpo guÉinaÌ ca bhÂman 10630401 yan-mÀyÀ-mohita-dhiyaÏ | putra-dÀra-gÃhÀdiÍu 10630403 unmajjanti nimajjanti | prasaktÀ vÃjinÀrÉave 10630411 deva-dattam imaÎ labdhvÀ | nÃ-lokam ajitendriyaÏ 10630413 yo nÀdriyeta tvat-pÀdau | sa Ìocyo hy Àtma-vaÈcakaÏ 10630421 yas tvÀÎ visÃjate martya | ÀtmÀnaÎ priyam ÁÌvaram 10630423 viparyayendriyÀrthÀrthaÎ | viÍam atty amÃtaÎ tyajan 10630431 ahaÎ brahmÀtha vibudhÀ | munayaÌ cÀmalÀÌayÀÏ 10630433 sarvÀtmanÀ prapannÀs tvÀm | ÀtmÀnaÎ preÍÊham ÁÌvaram 10630441 taÎ tvÀ jagat-sthity-udayÀnta-hetuÎ 10630442 samaÎ prasÀntaÎ suhÃd-Àtma-daivam 10630443 ananyam ekaÎ jagad-Àtma-ketaÎ 10630444 bhavÀpavargÀya bhajÀma devam 10630451 ayaÎ mameÍÊo dayito 'nuvartÁ | mayÀbhayaÎ dattam amuÍya deva 10630453 sampÀdyatÀÎ tad bhavataÏ prasÀdo | yathÀ hi te daitya-patau prasÀdaÏ 10630460 ÌrÁ-bhagavÀn uvÀca 10630461 yad Àttha bhagavaÎs tvaÎ naÏ | karavÀma priyaÎ tava 10630463 bhavato yad vyavasitaÎ | tan me sÀdhv anumoditam 10630471 avadhyo 'yaÎ mamÀpy eÍa | vairocani-suto 'suraÏ 10630473 prahrÀdÀya varo datto | na vadhyo me tavÀnvayaÏ 10630481 darpopaÌamanÀyÀsya | pravÃkÉÀ bÀhavo mayÀ 10630483 sÂditaÎ ca balaÎ bhÂri | yac ca bhÀrÀyitaÎ bhuvaÏ 10630491 catvÀro 'sya bhujÀÏ ÌiÍÊÀ | bhaviÍyaty ajarÀmaraÏ 10630493 pÀrÍada-mukhyo bhavato | na kutaÌcid-bhayo 'suraÏ 10630501 iti labdhvÀbhayaÎ kÃÍÉaÎ | praÉamya ÌirasÀsuraÏ 10630503 prÀdyumniÎ ratham Àropya | sa-vadhvo samupÀnayat 10630511 akÍauhiÉyÀ parivÃtaÎ | su-vÀsaÏ-samalaÇkÃtam 10630513 sa-patnÁkaÎ puras-kÃtya | yayau rudrÀnumoditaÏ 10630521 sva-rÀjadhÀnÁÎ samalaÇkÃtÀÎ dhvajaiÏ 10630522 sa-toraÉair ukÍita-mÀrga-catvarÀm 10630523 viveÌa ÌaÇkhÀnaka-dundubhi-svanair 10630524 abhyudyataÏ paura-suhÃd-dvijÀtibhiÏ 10630531 ya evaÎ kÃÍÉa-vijayaÎ | ÌaÇkareÉa ca saÎyugam 10630533 saÎsmaret prÀtar utthÀya | na tasya syÀt parÀjayaÏ 10640010 ÌrÁ-bÀdarÀyaÉir uvÀca 10640011 ekadopavanaÎ rÀjan | jagmur yadu-kumÀrakÀÏ 10640013 vihartuÎ sÀmba-pradyumna | cÀru-bhÀnu-gadÀdayaÏ 10640021 krÁËitvÀ su-ciraÎ tatra | vicinvantaÏ pipÀsitÀÏ 10640023 jalaÎ nirudake kÂpe | dadÃÌuÏ sattvam adbhutam 10640031 kÃkalÀsaÎ giri-nibhaÎ | vÁkÍya vismita-mÀnasÀÏ 10640033 tasya coddharaÉe yatnaÎ | cakrus te kÃpayÀnvitÀÏ 10640041 carma-jais tÀntavaiÏ pÀÌair | baddhvÀ patitam arbhakÀÏ 10640043 nÀÌaknuran samuddhartuÎ | kÃÍÉÀyÀcakhyur utsukÀÏ 10640051 tatrÀgatyÀravindÀkÍo | bhagavÀn viÌva-bhÀvanaÏ 10640053 vÁkÍyojjahÀra vÀmena | taÎ kareÉa sa lÁlayÀ 10640061 sa uttamaÏ-Ìloka-karÀbhimÃÍÊo | vihÀya sadyaÏ kÃkalÀsa-rÂpam 10640063 santapta-cÀmÁkara-cÀru-varÉaÏ | svargy adbhutÀlaÇkaraÉÀmbara-srak 10640071 papraccha vidvÀn api tan-nidÀnaÎ | janeÍu vikhyÀpayituÎ mukundaÏ 10640073 kas tvaÎ mahÀ-bhÀga vareÉya-rÂpo | devottamaÎ tvÀÎ gaÉayÀmi nÂnam 10640081 daÌÀm imÀÎ vÀ katamena karmaÉÀ | samprÀpito 'sy atad-arhaÏ su-bhadra 10640083 ÀtmÀnam ÀkhyÀhi vivitsatÀÎ no | yan manyase naÏ kÍamam atra vaktum 10640090 ÌrÁ-Ìuka uvÀca 10640091 iti sma rÀjÀ sampÃÍÊaÏ | kÃÍÉenÀnanta-mÂrtinÀ 10640093 mÀdhavaÎ praÉipatyÀha | kirÁÊenÀrka-varcasÀ 10640100 nÃga uvÀca 10640101 nÃgo nÀma narendro 'ham | ikÍvÀku-tanayaÏ prabho 10640103 dÀniÍv ÀkhyÀyamÀneÍu | yadi te karÉam aspÃÌam 10640111 kiÎ nu te 'viditaÎ nÀtha | sarva-bhÂtÀtma-sÀkÍiÉaÏ 10640113 kÀlenÀvyÀhata-dÃÌo | vakÍye 'thÀpi tavÀjÈayÀ 10640121 yÀvatyaÏ sikatÀ bhÂmer | yÀvatyo divi tÀrakÀÏ 10640123 yÀvatyo varÍa-dhÀrÀÌ ca | tÀvatÁr adadaÎ sma gÀÏ 10640131 payasvinÁs taruÉÁÏ ÌÁla-rÂpa- | guÉopapannÀÏ kapilÀ hema-sÃÇgÁÏ 10640133 nyÀyÀrjitÀ rÂpya-khurÀÏ sa-vatsÀ | dukÂla-mÀlÀbharaÉÀ dadÀv aham 10640141 sv-alaÇkÃtebhyo guÉa-ÌÁlavadbhyaÏ | sÁdat-kuÊumbebhya Ãta-vratebhyaÏ 10640143 tapaÏ-Ìruta-brahma-vadÀnya-sadbhyaÏ | prÀdÀÎ yuvabhyo dvija-puÇgavebhyaÏ 10640151 go-bhÂ-hiraÉyÀyatanÀÌva-hastinaÏ | kanyÀÏ sa-dÀsÁs tila-rÂpya-ÌayyÀÏ 10640153 vÀsÀÎsi ratnÀni paricchadÀn rathÀn | iÍÊaÎ ca yajÈaiÌ caritaÎ ca pÂrtam 10640161 kasyacid dvija-mukhyasya | bhraÍÊÀ gaur mama go-dhane 10640163 sampÃktÀviduÍÀ sÀ ca | mayÀ dattÀ dvijÀtaye 10640171 tÀÎ nÁyamÀnÀÎ tat-svÀmÁ | dÃÍÊrovÀca mameti tam 10640173 mameti parigrÀhy Àha | nÃgo me dattavÀn iti 10640181 viprau vivadamÀnau mÀm | ÂcatuÏ svÀrtha-sÀdhakau 10640183 bhavÀn dÀtÀpaharteti | tac chrutvÀ me 'bhavad bhramaÏ 10640191 anunÁtÀv ubhau viprau | dharma-kÃcchra-gatena vai 10640193 gavÀÎ lakÍaÎ prakÃÍÊÀnÀÎ | dÀsyÀmy eÍÀ pradÁyatÀm 10640201 bhavantÀv anugÃhÉÁtÀÎ | kiÇkarasyÀvijÀnataÏ 10640203 samuddharataÎ mÀÎ kÃcchrÀt | patantaÎ niraye 'Ìucau 10640211 nÀhaÎ pratÁcche vai rÀjann | ity uktvÀ svÀmy apÀkramat 10640213 nÀnyad gavÀm apy ayutam | icchÀmÁty aparo yayau 10640221 etasminn antare yÀmair | dÂtair nÁto yama-kÍayam 10640223 yamena pÃÍÊas tatrÀhaÎ | deva-deva jagat-pate 10640231 pÂrvaÎ tvam aÌubhaÎ bhuÇkÍa | utÀho nÃpate Ìubham 10640233 nÀntaÎ dÀnasya dharmasya | paÌye lokasya bhÀsvataÏ 10640241 pÂrvaÎ devÀÌubhaÎ bhuÈja | iti prÀha pateti saÏ 10640243 tÀvad adrÀkÍam ÀtmÀnaÎ | kÃkalÀsaÎ patan prabho 10640251 brahmaÉyasya vadÀnyasya | tava dÀsasya keÌava 10640253 smÃtir nÀdyÀpi vidhvastÀ | bhavat-sandarÌanÀrthinaÏ 10640261 sa tvaÎ kathaÎ mama vibho 'kÍi-pathaÏ parÀtmÀ 10640262 yogeÌvaraÏ Ìruti-dÃÌÀmala-hÃd-vibhÀvyaÏ 10640263 sÀkÍÀd adhokÍaja uru-vyasanÀndha-buddheÏ 10640264 syÀn me 'nudÃÌya iha yasya bhavÀpavargaÏ 10640271 deva-deva jagan-nÀtha | govinda puruÍottama 10640273 nÀrÀyaÉa hÃÍÁkeÌa | puÉya-ÌlokÀcyutÀvyaya 10640281 anujÀnÁhi mÀÎ kÃÍÉa | yÀntaÎ deva-gatiÎ prabho 10640283 yatra kvÀpi sataÌ ceto | bhÂyÀn me tvat-padÀspadam 10640291 namas te sarva-bhÀvÀya | brahmaÉe 'nanta-Ìaktaye 10640293 kÃÍÉÀya vÀsudevÀya | yogÀnÀÎ pataye namaÏ 10640301 ity uktvÀ taÎ parikramya | pÀdau spÃÍÊvÀ sva-maulinÀ 10640303 anujÈÀto vimÀnÀgryam | Àruhat paÌyatÀÎ nÃÉÀm 10640311 kÃÍÉaÏ parijanaÎ prÀha | bhagavÀn devakÁ-sutaÏ 10640313 brahmaÉya-devo dharmÀtmÀ | rÀjanyÀn anuÌikÍayan 10640321 durjaraÎ bata brahma-svaÎ | bhuktam agner manÀg api 10640323 tejÁyaso 'pi kim uta | rÀjÈÀÎ ÁÌvara-mÀninÀm 10640331 nÀhaÎ hÀlÀhalaÎ manye | viÍaÎ yasya pratikriyÀ 10640333 brahma-svaÎ hi viÍaÎ proktaÎ | nÀsya pratividhir bhuvi 10640341 hinasti viÍam attÀraÎ | vahnir adbhiÏ praÌÀmyati 10640343 kulaÎ sa-mÂlaÎ dahati | brahma-svÀraÉi-pÀvakaÏ 10640351 brahma-svaÎ duranujÈÀtaÎ | bhuktaÎ hanti tri-pÂruÍam 10640353 prasahya tu balÀd bhuktaÎ | daÌa pÂrvÀn daÌÀparÀn 10640361 rÀjÀno rÀja-lakÍmyÀndhÀ | nÀtma-pÀtaÎ vicakÍate 10640363 nirayaÎ ye 'bhimanyante | brahma-svaÎ sÀdhu bÀliÌÀÏ 10640371 gÃhÉanti yÀvataÏ pÀÎÌÂn | krandatÀm aÌru-bindavaÏ 10640373 viprÀÉÀÎ hÃta-vÃttÁnÀm | vadÀnyÀnÀÎ kuÊumbinÀm 10640381 rÀjÀno rÀja-kulyÀÌ ca | tÀvato 'bdÀn niraÇkuÌÀÏ 10640383 kumbhÁ-pÀkeÍu pacyante | brahma-dÀyÀpahÀriÉaÏ 10640391 sva-dattÀÎ para-dattÀÎ vÀ | brahma-vÃttiÎ harec ca yaÏ 10640393 ÍaÍÊi-varÍa-sahasrÀÉi | viÍÊhÀyÀÎ jÀyate kÃmiÏ 10640401 na me brahma-dhanaÎ bhÂyÀd | yad gÃdhvÀlpÀyuÍo narÀÏ 10640403 parÀjitÀÌ cyutÀ rÀjyÀd | bhavanty udvejino 'hayaÏ 10640411 vipraÎ kÃtÀgasam api | naiva druhyata mÀmakÀÏ 10640413 ghnantaÎ bahu ÌapantaÎ vÀ | namas-kuruta nityaÌaÏ 10640421 yathÀhaÎ praÉame viprÀn | anukÀlaÎ samÀhitaÏ 10640423 tathÀ namata yÂyaÎ ca | yo 'nyathÀ me sa daÉËa-bhÀk 10640431 brÀhmaÉÀrtho hy apahÃto | hartÀraÎ pÀtayaty adhaÏ 10640433 ajÀnantam api hy enaÎ | nÃgaÎ brÀhmaÉa-gaur iva 10640441 evaÎ viÌrÀvya bhagavÀn | mukundo dvÀrakaukasaÏ 10640443 pÀvanaÏ sarva-lokÀnÀÎ | viveÌa nija-mandiram 10650010 ÌrÁ-Ìuka uvÀca 10650011 balabhadraÏ kuru-ÌreÍÊha | bhagavÀn ratham ÀsthitaÏ 10650013 suhÃd-didÃkÍur utkaÉÊhaÏ | prayayau nanda-gokulam 10650021 pariÍvaktaÌ cirotkaÉÊhair | gopair gopÁbhir eva ca 10650023 rÀmo 'bhivÀdya pitarÀv | ÀÌÁrbhir abhinanditaÏ 10650031 ciraÎ naÏ pÀhi dÀÌÀrha | sÀnujo jagad-ÁÌvaraÏ 10650033 ity ÀropyÀÇkam ÀliÇgya | netraiÏ siÍicatur jalaiÏ 10650041 gopa-vÃddhÀÎÌ ca vidhi-vad | yaviÍÊhair abhivanditaÏ 10650043 yathÀ-vayo yathÀ-sakhyaÎ | yathÀ-sambandham ÀtmanaÏ 10650051 samupetyÀtha gopÀlÀn | hÀsya-hasta-grahÀdibhiÏ 10650053 viÌrÀntam sukham ÀsÁnaÎ | papracchuÏ paryupÀgatÀÏ 10650061 pÃÍÊÀÌ cÀnÀmayaÎ sveÍu | prema-gadgadayÀ girÀ 10650063 kÃÍÉe kamala-patrÀkÍe | sannyastÀkhila-rÀdhasaÏ 10650071 kaccin no bÀndhavÀ rÀma | sarve kuÌalam Àsate 10650073 kaccit smaratha no rÀma | yÂyaÎ dÀra-sutÀnvitÀÏ 10650081 diÍÊyÀ kaÎso hataÏ pÀpo | diÍÊyÀ muktÀÏ suhÃj-janÀÏ 10650083 nihatya nirjitya ripÂn | diÍÊyÀ durgaÎ samÀÌrÁtÀÏ 10650091 gopyo hasantyaÏ papracch | rÀma-sandarÌanÀdÃtÀÏ 10650093 kaccid Àste sukhaÎ kÃÍÉaÏ | pura-strÁ-jana-vallabhaÏ 10650101 kaccit smarati vÀ bandhÂn | pitaraÎ mÀtaraÎ ca saÏ 10650103 apy asau mÀtaraÎ draÍÊuÎ | sakÃd apy ÀgamiÍyati 10650105 api vÀ smarate 'smÀkam | anusevÀÎ mahÀ-bhujaÏ 10650111 mÀtaraÎ pitaraÎ bhrÀtÅn | patÁn putrÀn svasÅn api 10650113 yad-arthe jahima dÀÌÀrha | dustyajÀn sva-janÀn prabho 10650121 tÀ naÏ sadyaÏ parityajya | gataÏ saÈchinna-sauhÃdaÏ 10650123 kathaÎ nu tÀdÃÌaÎ strÁbhir | na ÌraddhÁyeta bhÀÍitam 10650131 kathaÎ nu gÃhÉanty anavasthitÀtmano 10650132 vacaÏ kÃta-ghnasya budhÀÏ pura-striyaÏ 10650133 gÃhÉanti vai citra-kathasya sundara- 10650134 smitÀvalokocchvasita-smarÀturÀÏ 10650141 kiÎ nas tat-kathayÀ gopyaÏ | kathÀÏ kathayatÀparÀÏ 10650143 yÀty asmÀbhir vinÀ kÀlo | yadi tasya tathaiva naÏ 10650151 iti prahasitaÎ Ìaurer | jalpitaÎ cÀru-vÁkÍitam 10650153 gatiÎ prema-pariÍvaÇgaÎ | smarantyo ruruduÏ striyaÏ 10650161 saÇkarÍaÉas tÀÏ kÃÍÉasya | sandeÌair hÃdayaÎ-gamaiÏ 10650163 sÀntvayÀm Àsa bhagavÀn | nÀnÀnunaya-kovidaÏ 10650171 dvau mÀsau tatra cÀvÀtsÁn | madhuÎ mÀdhavaÎ eva ca 10650173 rÀmaÏ kÍapÀsu bhagavÀn | gopÁnÀÎ ratim Àvahan 10650181 pÂrÉa-candra-kalÀ-mÃÍÊe | kaumudÁ-gandha-vÀyunÀ 10650183 yamunopavane reme | sevite strÁ-gaÉair vÃtaÏ 10650191 varuÉa-preÍitÀ devÁ | vÀruÉÁ vÃkÍa-koÊarÀt 10650193 patantÁ tad vanaÎ sarvaÎ | sva-gandhenÀdhyavÀsayat 10650201 taÎ gandhaÎ madhu-dhÀrÀyÀ | vÀyunopahÃtaÎ balaÏ 10650203 ÀghrÀyopagatas tatra | lalanÀbhiÏ samaÎ papau 10650211 upagÁyamÀno gandharvair | vanitÀ-Ìobhi-maÉËale 10650213 reme kareÉu-yÂtheÌo | mÀhendra iva vÀraÉaÏ 10650221 nedur dundubhayo vyomni | vavÃÍuÏ kusumair mudÀ 10650223 gandharvÀ munayo rÀmaÎ | tad-vÁryair ÁËire tadÀ 10650231 upagÁyamÀna-carito | vanitÀbhir halÀyudha 10650233 vaneÍu vyacarat kÍÁvo | mada-vihvala-locanaÏ 10650241 sragvy eka-kuÉËalo matto | vaijayantyÀ ca mÀlayÀ 10650243 bibhrat smita-mukhÀmbhojaÎ | sveda-prÀleya-bhÂÍitam 10650251 sa ÀjuhÀva yamunÀÎ | jala-krÁËÀrtham ÁÌvaraÏ 10650253 nijaÎ vÀkyam anÀdÃtya | matta ity ÀpagÀÎ balaÏ 10650251 anÀgatÀÎ halÀgreÉa | kupito vicakarÍa ha 10650261 pÀpe tvaÎ mÀm avajÈÀya | yan nÀyÀsi mayÀhutÀ 10650263 neÍye tvÀÎ lÀÇgalÀgreÉa | ÌatadhÀ kÀma-cÀriÉÁm 10650271 evaÎ nirbhartsitÀ bhÁtÀ | yamunÀ yadu-nandanam 10650273 uvÀca cakitÀ vÀcaÎ | patitÀ pÀdayor nÃpa 10650281 rÀma rÀma mahÀ-bÀho | na jÀne tava vikramam 10650283 yasyaikÀÎÌena vidhÃtÀ | jagatÁ jagataÏ pate 10650291 paraÎ bhÀvaÎ bhagavato | bhagavan mÀm ajÀnatÁm 10650293 moktum arhasi viÌvÀtman | prapannÀÎ bhakta-vatsala 10650301 tato vyamuÈcad yamunÀÎ | yÀcito bhagavÀn balaÏ 10650303 vijagÀha jalaÎ strÁbhiÏ | kareÉubhir ivebha-rÀÊ 10650311 kÀmaÎ vihÃtya salilÀd | uttÁrÉÀyÀsÁtÀmbare 10650313 bhÂÍaÉÀni mahÀrhÀÉi | dadau kÀntiÏ ÌubhÀÎ srajam 10650321 vasitvÀ vÀsasÁ nÁle | mÀlÀÎ Àmucya kÀÈcanÁm 10650323 reye sv-alaÇkÃto lipto | mÀhendra iva vÀraÉaÏ 10650331 adyÀpi dÃÌyate rÀjan | yamunÀkÃÍÊa-vartmanÀ 10650333 balasyÀnanta-vÁryasya | vÁryaÎ sÂcayatÁva hi 10650341 evaÎ sarvÀ niÌÀ yÀtÀ | ekeva ramato vraje 10650343 rÀmasyÀkÍipta-cittasya | mÀdhuryair vraja-yoÍitÀm 10660010 ÌrÁ-Ìuka uvÀca 10660011 nanda-vrajaÎ gate rÀme | karÂÍÀdhipatir nÃpa 10660013 vÀsudevo 'ham ity ajÈo | dÂtaÎ kÃÍÉÀya prÀhiÉot 10660021 tvaÎ vÀsudevo bhagavÀn | avatÁÃno jagat-patiÏ 10660023 iti prastobhito bÀlair | mena ÀtmÀnam acyutam 10660031 dÂtaÎ ca prÀhiÉon mandaÏ | kÃÍÉÀyÀvyakta-vartmane 10660033 dvÀrakÀyÀÎ yathÀ bÀlo | nÃpo bÀla-kÃto 'budhaÏ 10660041 dÂtas tu dvÀrakÀm etya | sabhÀyÀm ÀsthitaÎ prabhum 10660043 kÃÍÉaÎ kamala-patrÀkÍaÎ | rÀja-sandeÌam abravÁt 10660051 vÀsudevo 'vatÁrno 'ham | eka eva na cÀparaÏ 10660053 bhÂtÀnÀm anukampÀrthaÎ | tvaÎ tu mithyÀbhidhÀÎ tyaja 10660061 yÀni tvam asmac-cihnÀni | mauËhyÀd bibharÍi sÀtvata 10660063 tyaktvaihi mÀÎ tvaÎ ÌaraÉaÎ | no ced dehi mamÀhavam 10660070 ÌrÁ-Ìuka uvÀca 10660071 katthanaÎ tad upÀkarÉya | pauÉËrakasyÀlpa-medhasaÏ 10660073 ugrasenÀdayaÏ sabhyÀ | uccakair jahasus tadÀ 10660081 uvÀca dÂtaÎ bhagavÀn | parihÀsa-kathÀm anu 10660083 utsrakÍye mÂËha cihnÀni | yais tvam evaÎ vikatthase 10660091 mukhaÎ tad apidhÀyÀjÈa | kaÇka-gÃdhra-vaÊair vÃtaÏ 10660093 ÌayiÍyase hatas tatra | bhavitÀ ÌaraÉaÎ ÌunÀm 10660101 iti dÂtas tam ÀkÍepaÎ | svÀmine sarvam Àharat 10660103 kÃÍÉo 'pi ratham ÀsthÀya | kÀÌÁm upajagÀma ha 10660111 pauÉËrako 'pi tad-udyogam | upalabhya mahÀ-rathaÏ 10660113 akÍauhiÉÁbhyÀÎ saÎyukto | niÌcakrÀma purÀd drutam 10660121 tasya kÀÌÁ-patir mitraÎ | pÀrÍÉi-grÀho 'nvayÀn nÃpa 10660123 akÍauhiÉÁbhis tisÃbhir | apaÌyat pauÉËrakaÎ hariÏ 10660131 ÌaÇkhÀry-asi-gadÀ-ÌÀrÇga- | ÌrÁvatsÀdy-upalakÍitam 10660133 bibhrÀÉaÎ kaustubha-maÉiÎ | vana-mÀlÀ-vibhÂÍitam 10660141 kauÌeya-vÀsasÁ pÁte | vasÀnaÎ garuËa-dhvajam 10660143 amÂlya-mauly-ÀbharaÉaÎ | sphuran-makara-kuÉËalam 10660151 dÃÍÊvÀ tam Àtmanas tulyaÎ | veÍaÎ kÃtrimam Àsthitam 10660153 yathÀ naÊaÎ raÇga-gataÎ | vijahÀsa bhÃÌaÎ harÁÏ 10660161 Ìulair gadÀbhiÏ parighaiÏ | Ìakty-ÃÍÊi-prÀsa-tomaraiÏ 10660163 asibhiÏ paÊÊiÌair bÀÉaiÏ | prÀharann arayo harim 10660171 kÃÍÉas tu tat pauÉËraka-kÀÌirÀjayor 10660172 balaÎ gaja-syandana-vÀji-patti-mat 10660173 gadÀsi-cakreÍubhir Àrdayad bhÃÌaÎ 10660174 yathÀ yugÀnte huta-bhuk pÃthak prajÀÏ 10660181 ÀyodhanaÎ tad ratha-vÀji-kuÈjara- | dvipat-kharoÍÊrair ariÉÀvakhaÉËitaiÏ 10660183 babhau citaÎ moda-vahaÎ manasvinÀm | ÀkrÁËanaÎ bhÂta-pater ivolbaÉam 10660191 athÀha pauÉËrakaÎ Ìaurir | bho bho pauÉËraka yad bhavÀn 10660193 dÂta-vÀkyena mÀm Àha | tÀny astraÉy utsÃjÀmi te 10660201 tyÀjayiÍye 'bhidhÀnaÎ me | yat tvayÀjÈa mÃÍÀ dhÃtam 10660203 vrajÀmi ÌaranaÎ te 'dya | yadi necchÀmi saÎyugam 10660211 iti kÍiptvÀ Ìitair bÀÉair | virathÁ-kÃtya pauÉËrakam 10660213 Ìiro 'vÃÌcad rathÀÇgena | vajreÉendro yathÀ gireÏ 10660221 tathÀ kÀÌÁ-pateÏ kÀyÀc | chira utkÃtya patribhiÏ 10660223 nyapÀtayat kÀÌÁ-puryÀÎ | padma-koÌam ivÀnilaÏ 10660231 evaÎ matsariÉam hatvÀ | pauÉËrakaÎ sa-sakhaÎ hariÏ 10660233 dvÀrakÀm ÀviÌat siddhair | gÁyamÀna-kathÀmÃtaÏ 10660241 sa nityaÎ bhagavad-dhyÀna- | pradhvastÀkhila-bandhanaÏ 10660243 bibhrÀÉaÌ ca hare rÀjan | svarÂpaÎ tan-mayo 'bhavat 10660251 ÌiraÏ patitam Àlokya | rÀja-dvÀre sa-kuÉËalam 10660253 kim idaÎ kasya vÀ vaktram | iti saÎÌiÌire janÀÏ 10660261 rÀjÈaÏ kÀÌÁ-pater jÈÀtvÀ | mahiÍyaÏ putra-bÀndhavÀÏ 10660263 paurÀÌ ca hÀ hatÀ rÀjan | nÀtha nÀtheti prÀrudan 10660271 sudakÍiÉas tasya sutaÏ | kÃtvÀ saÎsthÀ-vidhiÎ pateÏ 10660273 nihatya pitÃ-hantÀraÎ | yÀsyÀmy apacitiÎ pituÏ 10660281 ity ÀtmanÀbhisandhÀya | sopÀdhyÀyo maheÌvaram 10660283 su-dakÍiÉo 'rcayÀm Àsa | parameÉa samÀdhinÀ 10660291 prÁto 'vimukte bhagavÀÎs | tasmai varam adÀd vibhuÏ 10660293 pitÃ-hantÃ-vadhopÀyaÎ | sa vavre varam Ápsitam 10660301 dakÍiÉÀgniÎ paricara | brÀhmaÉaiÏ samam Ãtvijam 10660303 abhicÀra-vidhÀnena | sa cÀgniÏ pramathair vÃtaÏ 10660311 sÀdhayiÍyati saÇkalpam | abrahmaÉye prayojitaÏ 10660313 ity ÀdiÍÊas tathÀ cakre | kÃÍÉÀyÀbhicaran vratÁ 10660321 tato 'gnir utthitaÏ kuÉËÀn | mÂrtimÀn ati-bhÁÍaÉaÏ 10660323 tapta-tÀmra-ÌikhÀ-ÌmaÌrur | aÇgÀrodgÀri-locanaÏ 10660331 daÎÍÊrogra-bhru-kuÊÁ-daÉËa- | kaÊhorÀsyaÏ sva-jihvayÀ 10660333 Àlihan sÃkvaÉÁ nagno | vidhunvaÎs tri-ÌikhaÎ jvalat 10660341 padbhyÀÎ tÀla-pramÀÉÀbhyÀÎ | kampayann avanÁ-talam 10660343 so 'bhyadhÀvad vÃto bhÂtair | dvÀrakÀÎ pradahan diÌaÏ 10660351 tam ÀbhicÀra-dahanam | ÀyÀntaÎ dvÀrakaukasaÏ 10660353 vilokya tatrasuÏ sarve | vana-dÀhe mÃgÀ yathÀ 10660361 akÍaiÏ sabhÀyÀÎ krÁËantaÎ | bhagavantaÎ bhayÀturÀÏ 10660363 trÀhi trÀhi tri-lokeÌa | vahneÏ pradahataÏ puram 10660371 ÌrutvÀ taj jana-vaiklavyaÎ | dÃÍÊvÀ svÀnÀÎ ca sÀdhvasam 10660373 ÌaraÉyaÏ samprahasyÀha | mÀ bhaiÍÊety avitÀsmy aham 10660381 sarvasyÀntar-bahiÏ-sÀkÍÁ | kÃtyÀÎ mÀheÌvarÁÎ vibhuÏ 10660383 vijÈÀya tad-vighÀtÀrthaÎ | pÀrÌva-sthaÎ cakram ÀdiÌat 10660391 tat sÂrya-koÊi-pratimaÎ sudarÌanaÎ | jÀjvalyamÀnaÎ pralayÀnala-prabham 10660393 sva-tejasÀ khaÎ kakubho 'tha rodasÁ | cakraÎ mukundÀstraÎ athÀgnim Àrdayat 10660401 kÃtyÀnalaÏ pratihataÏ sa rathÀnga-pÀÉer 10660402 astraujasÀ sa nÃpa bhagna-mukho nivÃttaÏ 10660403 vÀrÀÉasÁÎ parisametya sudakÍiÉaÎ taÎ 10660404 sartvig-janaÎ samadahat sva-kÃto 'bhicÀraÏ. 10660411 cakraÎ ca viÍÉos tad-anupraviÍÊaÎ | vÀrÀnasÁÎ sÀÊÊa-sabhÀlayÀpaÉÀm 10660413 sa-gopurÀÊÊÀlaka-koÍÊha-saÇkulÀÎ | sa-koÌa-hasty-aÌva-rathÀnna-ÌÀlinÁm 10660421 dagdhvÀ vÀrÀÉasÁÎ sarvÀÎ | viÍÉoÌ cakraÎ sudarÌanam 10660423 bhÂyaÏ pÀrÌvam upÀtiÍÊhat | kÃÍÉasyÀkliÍÊa-karmaÉaÏ 10660431 ya enaÎ ÌrÀvayen martya | uttamaÏ-Ìloka-vikramam 10660433 samÀhito vÀ ÌÃÉuyÀt | sarva-pÀpaiÏ pramucyate 10670010 ÌrÁ-rÀjovÀca 10670011 bhuyo 'haÎ Ìrotum icchÀmi | rÀmasyÀdbhuta-karmaÉaÏ 10670013 anantasyÀprameyasya | yad anyat kÃtavÀn prabhuÏ 10670020 ÌrÁ-Ìuka uvÀca 10670021 narakasya sakhÀ kaÌcid | dvivido nÀma vÀnaraÏ 10670023 sugrÁva-sacivaÏ so 'tha | bhrÀtÀ maindasya vÁryavÀn 10670031 sakhyuÏ so 'pacitiÎ kurvan | vÀnaro rÀÍÊra-viplavam 10670033 pura-grÀmÀkarÀn ghoÍÀn | adahad vahnim utsÃjan 10670041 kvacit sa ÌailÀn utpÀÊya | tair deÌÀn samacÂrÉayat 10670043 ÀnartÀn sutarÀm eva | yatrÀste mitra-hÀ hariÏ 10670051 kvacit samudra-madhya-stho | dorbhyÀm utkÍipya taj-jalam 10670053 deÌÀn nÀgÀyuta-prÀÉo | velÀ-kÂle nyamajjayat 10670061 ÀÌramÀn ÃÍi-mukhyÀnÀÎ | kÃtvÀ bhagna-vanaspatÁn 10670063 adÂÍayac chakÃn-mÂtrair | agnÁn vaitÀnikÀn khalaÏ 10670071 puruÍÀn yoÍito dÃptaÏ | kÍmÀbhÃd-dronÁ-guhÀsu saÏ 10670073 nikÍipya cÀpyadhÀc chailaiÏ | peÌaÍkÀrÁva kÁÊakam 10670081 evaÎ deÌÀn viprakurvan | dÂÍayaÎÌ ca kula-striyaÏ 10670083 ÌrutvÀ su-lalitaÎ gÁtaÎ | giriÎ raivatakaÎ yayau 10670091 tatrÀpaÌyad yadu-patiÎ | rÀmaÎ puÍkara-mÀlinam 10670093 sudarÌanÁya-sarvÀÇgaÎ | lalanÀ-yÂtha-madhya-gam 10670101 gÀyantaÎ vÀruÉÁÎ pÁtvÀ | mada-vihvala-locanam 10670103 vibhrÀjamÀnaÎ vapuÍÀ | prabhinnam iva vÀraÉam 10670111 duÍÊaÏ ÌÀkhÀ-mÃgaÏ ÌÀkhÀm | ÀrÂËhaÏ kampayan drumÀn 10670113 cakre kilakilÀ-Ìabdam | ÀtmÀnaÎ sampradarÌayan 10670121 tasya dhÀrÍÊyaÎ kaper vÁkÍya | taruÉyo jÀti-cÀpalÀÏ 10670123 hÀsya-priyÀ vijahasur | baladeva-parigrahÀÏ 10670131 tÀ helayÀm Àsa kapir | bhrÂ-kÍepair sammukhÀdibhiÏ 10670133 darÌayan sva-gudaÎ tÀsÀÎ | rÀmasya ca nirÁkÍitaÏ 10670141 taÎ grÀvÉÀ prÀharat kruddho | balaÏ praharatÀÎ varaÏ 10670143 sa vaÈcayitvÀ grÀvÀÉaÎ | madirÀ-kalaÌaÎ kapiÏ 10670151 gÃhÁtvÀ helayÀm Àsa | dhÂrtas taÎ kopayan hasan 10670153 nirbhidya kalaÌaÎ duÍÊo | vÀsÀÎsy ÀsphÀlayad balam 10670155 kadarthÁ-kÃtya balavÀn | vipracakre madoddhataÏ 10670161 taÎ tasyÀvinayaÎ dÃÍÊvÀ | deÌÀÎÌ ca tad-upadrutÀn 10670163 kruddho muÍalam Àdatta | halaÎ cÀri-jighÀÎsayÀ 10670171 dvivido 'pi mahÀ-vÁryaÏ | ÌÀlam udyamya pÀÉinÀ 10670173 abhyetya tarasÀ tena | balaÎ mÂrdhany atÀËayat 10670181 taÎ tu saÇkarÍaÉo mÂrdhni | patantam acalo yathÀ 10670183 pratijagrÀha balavÀn | sunandenÀhanac ca tam 10670191 mÂÍalÀhata-mastiÍko | vireje rakta-dhÀrayÀ 10670193 girir yathÀ gairikayÀ | prahÀraÎ nÀnucintayan 10670201 punar anyaÎ samutkÍipya | kÃtvÀ niÍpatram ojasÀ 10670203 tenÀhanat su-saÇkruddhas | taÎ balaÏ ÌatadhÀcchinat 10670211 tato 'nyena ruÍÀ jaghne | taÎ cÀpi ÌatadhÀcchinat 10670221 evaÎ yudhyan bhagavatÀ | bhagne bhagne punaÏ punaÏ 10670223 ÀkÃÍya sarvato vÃkÍÀn | nirvÃkÍam akarod vanam 10670231 tato 'muÈcac chilÀ-varÍaÎ | balasyopary amarÍitaÏ 10670233 tat sarvaÎ cÂrÉayÀÎ Àsa | lÁlayÀ muÍalÀyudhaÏ 10670241 sa bÀh tÀla-saÇkÀÌau | muÍÊÁ-kÃtya kapÁÌvaraÏ 10670243 ÀsÀdya rohiÉÁ-putraÎ | tÀbhyÀÎ vakÍasy arÂrujat 10670251 yÀdavendro 'pi taÎ dorbhyÀÎ | tyaktvÀ muÍala-lÀÇgale 10670253 jatrÀv abhyardayat kruddhaÏ | so 'patad rudhiraÎ vaman 10670261 cakampe tena patatÀ | sa-ÊaÇkaÏ sa-vanaspatiÏ 10670263 parvataÏ kuru-ÌÀrdÂla | vÀyunÀ naur ivÀmbhasi 10670271 jaya-Ìabdo namaÏ-ÌabdaÏ | sÀdhu sÀdhv iti cÀmbare 10670273 sura-siddha-munÁndrÀÉÀm | ÀsÁt kusuma-varÍiÉÀm 10670281 evaÎ nihatya dvividaÎ | jagad-vyatikarÀvaham 10670283 saÎstÂyamÀno bhagavÀn | janaiÏ sva-puram ÀviÌat 10680010 ÌrÁ-Ìuka uvÀca 10680011 duryodhana-sutÀÎ rÀjan | lakÍmaÉÀÎ samitiÎ-jayaÏ 10680013 svayaÎvara-sthÀm aharat | sÀmbo jÀmbavatÁ-sutaÏ 10680021 kauravÀÏ kupitÀ Âcur | durvinÁto 'yam arbhakaÏ 10680023 kadarthÁ-kÃtya naÏ kanyÀm | akÀmÀm aharad balÀt 10680031 badhnÁtemaÎ durvinÁtaÎ | kiÎ kariÍyanti vÃÍÉayaÏ 10680033 ye 'smat-prasÀdopacitÀÎ | dattÀÎ no bhuÈjate mahÁm 10680041 nigÃhÁtaÎ sutaÎ ÌrutvÀ | yady eÍyantÁha vÃÍÉayaÏ 10680043 bhagna-darpÀÏ ÌamaÎ yÀnti | prÀÉÀ iva su-saÎyatÀÏ 10680051 iti karÉaÏ Ìalo bhÂrir | yajÈaketuÏ suyodhanaÏ 10680053 sÀmbam Àrebhire yoddhuÎ | kuru-vÃddhÀnumoditÀÏ 10680061 dÃÍÊvÀnudhÀvataÏ sÀmbo | dhÀrtarÀÍÊrÀn mahÀ-rathaÏ 10680063 pragÃhya ruciraÎ cÀpaÎ | tasthau siÎha ivaikalaÏ 10680071 taÎ te jighÃkÍavaÏ kruddhÀs | tiÍÊha tiÍÊheti bhÀÍiÉaÏ 10680073 ÀsÀdya dhanvino bÀÉaiÏ | karÉÀgraÉyaÏ samÀkiran 10680081 so 'paviddhaÏ kuru-ÌreÍÊha | kurubhir yadu-nandanaÏ 10680083 nÀmÃÍyat tad acintyÀrbhaÏ | siÎha kÍudra-mÃgair iva 10680091 visphÂrjya ruciraÎ cÀpaÎ | sarvÀn vivyÀdha sÀyakaiÏ 10680093 karÉÀdÁn ÍaË rathÀn vÁras | tÀvadbhir yugapat pÃthak 10680101 caturbhiÌ caturo vÀhÀn | ekaikena ca sÀrathÁn 10680103 rathinaÌ ca maheÍvÀsÀÎs | tasya tat te 'bhyapÂjayan 10680111 taÎ tu te virathaÎ cakruÌ | catvÀraÌ caturo hayÀn 10680113 ekas tu sÀrathiÎ jaghne | cicchedaÉyaÏ ÌarÀsanam 10680121 taÎ baddhvÀ virathÁ-kÃtya | kÃcchreÉa kuravo yudhi 10680123 kumÀraÎ svasya kanyÀÎ ca | sva-puraÎ jayino 'viÌan 10680131 tac chrutvÀ nÀradoktena | rÀjan saÈjÀta-manyavaÏ 10680133 kurÂn praty udyamaÎ cakrur | ugrasena-pracoditÀÏ 10680141 sÀntvayitvÀ tu tÀn rÀmaÏ | sannaddhÀn vÃÍÉi-puÇgavÀn 10680143 naicchat kurÂÉÀÎ vÃÍÉÁnÀÎ | kaliÎ kali-malÀpahaÏ 10680151 jagÀma hÀstina-puraÎ | rathenÀditya-varcasÀ 10680153 brÀhmaÉaiÏ kula-vÃddhaiÌ ca | vÃtaÌ candra iva grahaiÏ 10680161 gatvÀ gajÀhvayaÎ rÀmo | bÀhyopavanam ÀsthitaÏ 10680163 uddhavaÎ preÍayÀm Àsa | dhÃtarÀÍÊraÎ bubhutsayÀ 10680171 so 'bhivandyÀmbikÀ-putraÎ | bhÁÍmaÎ droÉaÎ ca bÀhlikam 10680173 duryodhanaÎ ca vidhi-vad | rÀmam ÀgataÎ abravÁt 10680181 te 'ti-prÁtÀs tam ÀkarÉya | prÀptaÎ rÀmaÎ suhÃt-tamam 10680183 tam arcayitvÀbhiyayuÏ | sarve maÇgala-pÀÉayaÏ 10680191 taÎ saÇgamya yathÀ-nyÀyaÎ | gÀm arghyaÎ ca nyavedayan 10680193 teÍÀÎ ye tat-prabhÀva-jÈÀÏ | praÉemuÏ ÌirasÀ balam 10680201 bandhÂn kuÌalinaÏ ÌrutvÀ | pÃÍÊvÀ Ìivam anÀmayam 10680203 parasparam atho rÀmo | babhÀÍe 'viklavaÎ vacaÏ 10680211 ugrasenaÏ kÍiteÌeÌo | yad va ÀjÈÀpayat prabhuÏ 10680213 tad avyagra-dhiyaÏ ÌrutvÀ | kurudhvam avilambitam 10680221 yad yÂyaÎ bahavas tv ekaÎ | jitvÀdharmeÉa dhÀrmikam 10680223 abadhnÁtÀtha tan mÃÍye | bandhÂnÀm aikya-kÀmyayÀ 10680231 vÁrya-Ìaurya-balonnaddham | Àtma-Ìakti-samaÎ vacaÏ 10680233 kuravo baladevasya | niÌamyocuÏ prakopitÀÏ 10680241 aho mahac citram idaÎ | kÀla-gatyÀ duratyayÀ 10680243 ÀrurukÍaty upÀnad vai | Ìiro mukuÊa-sevitam 10680251 ete yaunena sambaddhÀÏ | saha-ÌayyÀsanÀÌanÀÏ 10680253 vÃÍÉayas tulyatÀÎ nÁtÀ | asmad-datta-nÃpÀsanÀÏ 10680261 cÀmara-vyajane ÌaÇkham | ÀtapatraÎ ca pÀÉËuram 10680263 kirÁÊam ÀsanaÎ ÌayyÀÎ | bhuÈjate 'smad-upekÍayÀ 10680271 alaÎ yadÂnÀÎ naradeva-lÀÈchanair | dÀtuÏ pratÁpaiÏ phaÉinÀm ivÀmÃtam 10680273 ye 'smat-prasÀdopacitÀ hi yÀdavÀ | ÀjÈÀpayanty adya gata-trapÀ bata 10680281 katham indro 'pi kurubhir | bhÁÍma-droÉÀrjunÀdibhiÏ 10680283 adattam avarundhÁta | siÎha-grastam ivoraÉaÏ 10680290 ÌrÁ-bÀdarÀyaÉir uvÀca 10680291 janma-bandhu-ÌrÁyonnaddha- | madÀs te bharatarÍabha 10680293 ÀÌrÀvya rÀmaÎ durvÀcyam | asabhyÀÏ puram ÀviÌan 10680301 dÃÍÊvÀ kurÂnÀÎ dauÏÌÁlyaÎ | ÌrutvÀvÀcyÀni cÀcyutaÏ 10680303 avocat kopa-saÎrabdho | duÍprekÍyaÏ prahasan muhuÏ 10680311 nÂnaÎ nÀnÀ-madonnaddhÀÏ | ÌÀntiÎ necchanty asÀdhavaÏ 10680313 teÍÀÎ hi praÌamo daÉËaÏ | paÌÂnÀÎ laguËo yathÀ 10680321 aho yadÂn su-saÎrabdhÀn | kÃÍÉaÎ ca kupitaÎ ÌanaiÏ 10680323 sÀntvayitvÀham eteÍÀÎ | Ìamam icchann ihÀgataÏ 10680331 ta ime manda-matayaÏ | kalahÀbhiratÀÏ khalÀÏ 10680333 taÎ mÀm avajÈÀya muhur | durbhÀÍÀn mÀnino 'bruvan 10680341 nograsenaÏ kila vibhur | bhoja-vÃÍÉy-andhakeÌvaraÏ 10680343 ÌakrÀdayo loka-pÀlÀ | yasyÀdeÌÀnuvartinaÏ 10680351 sudharmÀkramyate yena | pÀrijÀto 'marÀÇghripaÏ 10680353 ÀnÁya bhujyate so 'sau | na kilÀdhyÀsanÀrhaÉaÏ 10680361 yasya pÀda-yugaÎ sÀkÍÀc | chrÁr upÀste 'khileÌvarÁ 10680363 sa nÀrhati kila ÌrÁÌo | naradeva-paricchadÀn 10680371 yasyÀÇghri-paÇkaja-rajo 'khila-loka-pÀlair 10680372 mauly-uttamair dhÃtam upÀsita-tÁrtha-tÁrtham 10680373 brahmÀ bhavo 'ham api yasya kalÀÏ kalÀyÀÏ 10680374 ÌrÁÌ codvahema ciram asya nÃpÀsanaÎ kva 10680381 bhuÈjate kurubhir dattaÎ | bhÂ-khaÉËaÎ vÃÍÉayaÏ kila 10680383 upÀnahaÏ kila vayaÎ | svayaÎ tu kuravaÏ ÌiraÏ 10680391 aho aiÌvarya-mattÀnÀÎ | mattÀnÀm iva mÀninÀm 10680393 asambaddhÀ giÃo rukÍÀÏ | kaÏ sahetÀnuÌÀsÁtÀ 10680401 adya niÍkauravaÎ pÃthvÁÎ | kariÍyÀmÁty amarÍitaÏ 10680403 gÃhÁtvÀ halam uttasthau | dahann iva jagat-trayam 10680411 lÀÇgalÀgreÉa nagaram | udvidÀrya gajÀhvayam 10680413 vicakarÍa sa gaÇgÀyÀÎ | prahariÍyann amarÍitaÏ 10680421 jala-yÀnam ivÀghÂrÉaÎ | gaÇgÀyÀÎ nagaraÎ patat 10680423 ÀkÃÍyamÀÉam Àlokya | kauravÀÏ jÀta-sambhramÀÏ 10680431 tam eva ÌaraÉaÎ jagmuÏ | sa-kuÊumbÀ jijÁviÍavaÏ 10680433 sa-lakÍmaÉaÎ puras-kÃtya | sÀmbaÎ prÀÈjalayaÏ prabhum 10680441 rÀma rÀmÀkhilÀdhÀra | prabhÀvaÎ na vidÀma te 10680443 mÂËhÀnÀÎ naÏ ku-buddhÁnÀÎ | kÍantum arhasy atikramam 10680451 sthity-utpatty-apyayÀnÀÎ tvam | eko hetur nirÀÌrayaÏ 10680453 lokÀn krÁËanakÀn ÁÌa | krÁËatas te vadanti hi 10680461 tvam eva mÂrdhnÁdam ananta lÁlayÀ | bhÂ-maÉËalaÎ bibharÍi sahasra-mÂrdhan 10680463 ante ca yaÏ svÀtma-niruddha-viÌvaÏ | ÌeÍe 'dvitÁyaÏ pariÌiÍyamÀÉaÏ 10680471 kopas te 'khila-ÌikÍÀrthaÎ | na dveÍÀn na ca matsarÀt 10680473 bibhrato bhagavan sattvaÎ | sthiti-pÀlana-tatparaÏ 10680481 namas te sarva-bhÂtÀtman | sarva-Ìakti-dharÀvyaya 10680483 viÌva-karman namas te 'stu | tvÀÎ vayaÎ ÌaraÉaÎ gatÀÏ 10680490 ÌrÁ-Ìuka uvÀca 10680491 evaÎ prapannaiÏ saÎvignair | vepamÀnÀyanair balaÏ 10680493 prasÀditaÏ su-prasanno | mÀ bhaiÍÊety abhayaÎ dadau 10680501 duryodhanaÏ pÀribarhaÎ | kuÈjarÀn ÍaÍÊi-hÀyanÀn 10680503 dadau ca dvÀdaÌa-ÌatÀny | ayutÀni turaÇgamÀn 10680511 rathÀnÀÎ ÍaÊ-sahasrÀÉi | raukmÀÉÀÎ sÂrya-varcasÀm 10680513 dÀsÁnÀÎ niÍka-kaÉÊhÁnÀÎ | sahasraÎ duhitÃ-vatsalaÏ 10680521 pratigÃhya tu tat sarvaÎ | bhagavÀn sÀtvatarÍabhaÏ 10680523 sa-sutaÏ sa-snuÍaÏ prÀyÀt | suhÃdbhir abhinanditaÏ 10680531 tataÏ praviÍÊaÏ sva-puraÎ halÀyudhaÏ 10680532 sametya bandhÂn anurakta-cetasaÏ 10680533 ÌaÌaÎsa sarvaÎ yadu-puÇgavÀnÀÎ 10680534 madhye sabhÀyÀÎ kuruÍu sva-ceÍÊitam 10680541 adyÀpi ca puraÎ hy etat | sÂcayad rÀma-vikramam 10680543 samunnataÎ dakÍiÉato | gaÇgÀyÀm anudÃÌyate 10690010 ÌrÁ-Ìuka uvÀca 10690011 narakaÎ nihataÎ ÌrutvÀ | tathodvÀhaÎ ca yoÍitÀm 10690013 kÃÍÉenaikena bahvÁnÀÎ | tad-didÃkÍuÏ sma nÀradaÏ 10690021 citraÎ bataitad ekena | vapuÍÀ yugapat pÃthak 10690023 gÃheÍu dvy-aÍÊa-sÀhasraÎ | striya eka udÀvahat 10690031 ity utsuko dvÀravatÁÎ | devarÍir draÍÊum Àgamat 10690033 puÍpitopavanÀrÀma- | dvijÀli-kula-nÀditÀm 10690041 utphullendÁvarÀmbhoja- | kahlÀra-kumudotpalaiÏ 10690043 churiteÍu saraÏsÂccaiÏ | kÂjitÀÎ haÎsa-sÀrasaiÏ 10690051 prÀsÀda-lakÍair navabhir | juÍÊÀÎ sphÀÊika-rÀjataiÏ 10690053 mahÀ-marakata-prakhyaiÏ | svarÉa-ratna-paricchadaiÏ 10690061 vibhakta-rathyÀ-patha-catvarÀpaÉaiÏ | ÌÀlÀ-sabhÀbhÁ rucirÀÎ surÀlayaiÏ 10690063 saÎsikta-mÀrgÀÇgana-vÁthi-dehalÁÎ | patat-patÀka-dhvaja-vÀritÀtapÀm 10690071 tasyÀm antaÏ-puraÎ ÌrÁmad | arcitaÎ sarva-dhiÍÉya-paiÏ 10690073 hareÏ sva-kauÌalaÎ yatra | tvaÍÊrÀ kÀrtsnyena darÌitam 10690081 tatra ÍoËaÌabhiÏ sadma- | sahasraiÏ samalaÇkÃtam 10690083 viveÌaikatomaÎ ÌaureÏ | patnÁnÀÎ bhavanaÎ mahat 10690091 viÍÊabdhaÎ vidruma-stambhair | vaidÂrya-phalakottamaiÏ 10690093 indranÁla-mayaiÏ kuËyair | jagatyÀ cÀhata-tviÍÀ 10690101 vitÀnair nirmitais tvaÍÊrÀ | muktÀ-dÀma-vilambibhiÏ 10690103 dÀntair Àsana-paryaÇkair | maÉy-uttama-pariÍkÃtaiÏ 10690111 dÀsÁbhir niÍka-kaÉÊhÁbhiÏ | su-vÀsobhir alaÇkÃtam 10690113 pumbhiÏ sa-kaÈcukoÍÉÁÍa | su-vastra-maÉi-kuÉËalaiÏ 10690121 ratna-pradÁpa-nikara-dyutibhir nirasta- | dhvÀntaÎ vicitra-valabhÁÍu ÌikhaÉËino 'Çga 10690123 nÃtyanti yatra vihitÀguru-dhÂpam akÍair | niryÀntam ÁkÍya ghana-buddhaya unnadantaÏ 10690131 tasmin samÀna-guÉa-rÂpa-vayaÏ-su-veÍa- 10690132 dÀsÁ-sahasra-yutayÀnusavaÎ gÃhiÉyÀ 10690133 vipro dadarÌa camara-vyajanena rukma- 10690134 daÉËena sÀtvata-patiÎ parivÁjayantyÀ 10690141 taÎ sannirÁkÍya bhagavÀn sahasotthita-ÌrÁ- 10690142 paryaÇkataÏ sakala-dharma-bhÃtÀÎ variÍÊhaÏ 10690143 Ànamya pÀda-yugalaÎ ÌirasÀ kirÁÊa- 10690144 juÍÊena sÀÈjalir avÁviÌad Àsane sve 10690151 tasyÀvanijya caraÉau tad-apaÏ sva-mÂrdhnÀ 10690152 bibhraj jagad-gurutamo 'pi satÀÎ patir hi 10690153 brahmaÉya-deva iti yad guÉa-nÀma yuktaÎ 10690154 tasyaiva yac-caraÉa-Ìaucam aÌeÍa-tÁrtham 10690161 sampÂjya deva-ÃÍi-varyam ÃÍiÏ purÀÉo 10690162 nÀrÀyaÉo nara-sakho vidhinoditena 10690163 vÀÉyÀbhibhÀÍya mitayÀmÃta-miÍÊayÀ taÎ 10690164 prÀha prabho bhagavate karavÀma he kim 10690170 ÌrÁ-nÀrada uvÀca 10690171 naivÀdbhutaÎ tvayi vibho 'khila-loka-nÀthe 10690172 maitrÁ janeÍu sakaleÍu damaÏ khalÀnÀm 10690173 niÏÌreyasÀya hi jagat-sthiti-rakÍaÉÀbhyÀÎ 10690174 svairÀvatÀra urugÀya vidÀma suÍÊhu 10690181 dÃÍÊaÎ tavÀÇghri-yugalaÎ janatÀpavargaÎ 10690182 brahmÀdibhir hÃdi vicintyam agÀdha-bodhaiÏ 10690183 saÎsÀra-kÂpa-patitottaraÉÀvalambaÎ 10690184 dhyÀyaÎÌ carÀmy anugÃhÀÉa yathÀ smÃtiÏ syÀt 10690191 tato 'nyad ÀviÌad gehaÎ | kÃÍÉa-patnyÀÏ sa nÀradaÏ 10690193 yogeÌvareÌvarasyÀÇga | yoga-mÀyÀ-vivitsayÀ 10690201 dÁvyantam akÍais tatrÀpi | priyayÀ coddhavena ca 10690203 pÂjitaÏ parayÀ bhaktyÀ | pratyutthÀnÀsanÀdibhiÏ 10690211 pÃÍÊaÌ cÀviduÍevÀsau | kadÀyÀto bhavÀn iti 10690213 kriyate kiÎ nu pÂrÉÀnÀm | apÂrÉair asmad-ÀdibhiÏ 10690221 athÀpi brÂhi no brahman | janmaitac chobhanaÎ kuru 10690223 sa tu vismita utthÀya | tÂÍÉÁm anyad agÀd gÃham 10690231 tatrÀpy acaÍÊa govindaÎ | lÀlayantaÎ sutÀn ÌiÌÂn 10690233 tato 'nyasmin gÃhe 'paÌyan | majjanÀya kÃtodyamam 10690241 juhvantaÎ ca vitÀnÀgnÁn | yajantaÎ paÈcabhir makhaiÏ 10690243 bhojayantaÎ dvijÀn kvÀpi | bhuÈjÀnam avaÌeÍitam 10690251 kvÀpi sandhyÀm upÀsÁnaÎ | japantaÎ brahma vÀg-yatam 10690253 ekatra cÀsi-carmÀbhyÀÎ | carantam asi-vartmasu 10690261 aÌvair gajai rathaiÏ kvÀpi | vicarantaÎ gadÀgrajam 10690263 kvacic chayÀnaÎ paryaÇke | stÂyamÀnaÎ ca vandibhiÏ 10690271 mantrayantaÎ ca kasmiÎÌcin | mantribhiÌ coddhavÀdibhiÏ 10690273 jala-krÁËÀ-rataÎ kvÀpi | vÀramukhyÀbalÀvÃtam 10690281 kutracid dvija-mukhyebhyo | dadataÎ gÀÏ sv-alaÇkÃtÀÏ 10690283 itihÀsa-purÀÉÀni | ÌÃÉvantaÎ maÇgalÀni ca 10690291 hasantaÎ hÀsa-kathayÀ | kadÀcit priyayÀ gÃhe 10690293 kvÀpi dharmaÎ sevamÀnam | artha-kÀmau ca kutracit 10690301 dhyÀyantam ekam ÀsÁnaÎ | puruÍaÎ prakÃteÏ param 10690303 ÌuÌrÂÍantaÎ gurÂn kvÀpi | kÀmair bhogaiÏ saparyayÀ 10690311 kurvantaÎ vigrahaÎ kaiÌcit | sandhiÎ cÀnyatra keÌavam 10690313 kutrÀpi saha rÀmeÉa | cintayantaÎ satÀÎ Ìivam 10690321 putrÀÉÀÎ duhitÅÉÀÎ ca | kÀle vidhy-upayÀpanam 10690323 dÀrair varais tat-sadÃÌaiÏ | kalpayantaÎ vibhÂtibhiÏ 10690331 prasthÀpanopanayanair | apatyÀnÀÎ mahotsavÀn 10690333 vÁkÍya yogeÌvareÌasya | yeÍÀÎ lokÀ visismire 10690341 yajantaÎ sakalÀn devÀn | kvÀpi kratubhir ÂrjitaiÏ 10690343 pÂrtayantaÎ kvacid dharmaÎ | kÂrpÀrÀma-maÊhÀdibhiÏ 10690351 carantaÎ mÃgayÀÎ kvÀpi | hayam Àruhya saindhavam 10690353 ghnantaÎ tatra paÌÂn medhyÀn | parÁtaÎ yadu-puÇgavaiÏ 10690361 avyakta-lingaÎ prakÃtiÍv | antaÏ-pura-gÃhÀdiÍu 10690363 kvacic carantaÎ yogeÌaÎ | tat-tad-bhÀva-bubhutsayÀ 10690371 athovÀca hÃÍÁkeÌaÎ | nÀradaÏ prahasann iva 10690373 yoga-mÀyodayaÎ vÁkÍya | mÀnuÍÁm ÁyuÍo gatim 10690381 vidÀma yoga-mÀyÀs te | durdarÌÀ api mÀyinÀm 10690383 yogeÌvarÀtman nirbhÀtÀ | bhavat-pÀda-niÍevayÀ 10690391 anujÀnÁhi mÀÎ deva | lokÀÎs te yaÌasÀplutÀn 10690393 paryaÊÀmi tavodgÀyan | lÁlÀ bhuvana-pÀvanÁÏ 10690400 ÌrÁ-bhagavÀn uvÀca 10690401 brahman dhannasya vaktÀhaÎ | kartÀ tad-anumoditÀ 10690403 tac chikÍayan lokam imam | ÀsthitaÏ putra mÀ khidaÏ 10690410 ÌrÁ-Ìuka uvÀca 10690411 ity ÀcarantaÎ sad-dharmÀn | pÀvanÀn gÃha-medhinÀm 10690413 tam eva sarva-geheÍu | santam ekaÎ dadarÌa ha 10690421 kÃÍÉasyÀnanta-vÁryasya | yoga-mÀyÀ-mahodayam 10690423 muhur dÃÍÊvÀ ÃÍir abhÂd | vismito jÀta-kautukaÏ 10690431 ity artha-kÀma-dharmeÍu | kÃÍÉena ÌraddhitÀtmanÀ 10690433 samyak sabhÀjitaÏ prÁtas | tam evÀnusmaran yayau 10690441 evaÎ manuÍya-padavÁm anuvartamÀno | nÀrÀyaÉo 'khila-bhavÀya gÃhÁta-ÌaktiÏ 10690443 reme 'Éga ÍoËaÌa-sahasra-varÀÇganÀnÀÎ | sa-vrÁËa-sauhÃda-nirÁkÍaÉa-hÀsa-juÍÊaÏ 10690451 yÀnÁha viÌva-vilayodbhava-vÃtti-hetuÏ 10690452 karmÀÉy ananya-viÍayÀÉi harÁÌ cakÀra 10690453 yas tv aÇga gÀyati ÌÃÉoty anumodate vÀ 10690454 bhaktir bhaved bhagavati hy apavarga-mÀrge 10700010 ÌrÁ-Ìuka uvÀca 10700011 athoÍasy upavÃttÀyÀÎ | kukkuÊÀn kÂjato 'Ìapan 10700013 gÃhÁta-kaÉÊhyaÏ patibhir | mÀdhavyo virahÀturÀÏ 10700021 vayÀÎsy aroruvan kÃÍÉaÎ | bodhayantÁva vandinaÏ 10700023 gÀyatsv aliÍv anidrÀÉi | mandÀra-vana-vÀyubhiÏ 10700031 muhÂrtaÎ taÎ tu vaidarbhÁ | nÀmÃÍyad ati-Ìobhanam 10700033 parirambhaÉa-viÌleÍÀt | priya-bÀhv-antaraÎ gatÀ 10700041 brÀhme muhÂrta utthÀya | vÀry upaspÃÌya mÀdhavaÏ 10700043 dadhyau prasanna-karaÉa | ÀtmÀnaÎ tamasaÏ param 10700051 ekaÎ svayaÎ-jyotir ananyam avyayaÎ | sva-saÎsthayÀ nitya-nirasta-kalmaÍam 10700053 brahmÀkhyam asyodbhava-nÀÌa-hetubhiÏ | sva-Ìaktibhir lakÍita-bhÀva-nirvÃtim 10700061 athÀpluto 'mbhasy amale yathÀ-vidhi 10700062 kriyÀ-kalÀpaÎ paridhÀya vÀsasÁ 10700063 cakÀra sandhyopagamÀdi sattamo 10700064 hutÀnalo brahma jajÀpa vÀg-yataÏ 10700071 upasthÀyÀrkam udyantaÎ | tarpayitvÀtmanaÏ kalÀÏ 10700073 devÀn ÃÍÁn pitÅn vÃddhÀn | viprÀn abhyarcya cÀtmavÀn 10700081 dhenÂnÀÎ rukma-ÌÃÇgÁnÀÎ | sÀdhvÁnÀÎ mauktika-srajÀm 10700083 payasvinÁnÀÎ gÃÍÊÁnÀÎ | sa-vatsÀnÀÎ su-vÀsasÀm 10700091 dadau rÂpya-khurÀgrÀÉÀÎ | kÍaumÀjina-tilaiÏ saha 10700093 alaÇkÃtebhyo viprebhyo | badvaÎ badvaÎ dine dine 10700101 go-vipra-devatÀ-vÃddha- | gurÂn bhÂtÀni sarvaÌaÏ 10700103 namaskÃtyÀtma-sambhÂtÁr | maÇgalÀni samaspÃÌat 10700111 ÀtmÀnaÎ bhÂÍayÀm Àsa | nara-loka-vibhÂÍaÉam 10700113 vÀsobhir bhÂÍaÉaiÏ svÁyair | divya-srag-anulepanaiÏ 10700121 avekÍyÀjyaÎ tathÀdarÌaÎ | go-vÃÍa-dvija-devatÀÏ 10700123 kÀmÀÎÌ ca sarva-varÉÀnÀÎ | paurÀntaÏ-pura-cÀriÉÀm 10700125 pradÀpya prakÃtÁÏ kÀmaiÏ | pratoÍya pratyanandata 10700131 saÎvibhajyÀgrato viprÀn | srak-tÀmbÂlÀnulepanaiÏ 10700133 suhÃdaÏ prakÃtÁr dÀrÀn | upÀyuÇkta tataÏ svayam 10700141 tÀvat sÂta upÀnÁya | syandanaÎ paramÀdbhutam 10700143 sugrÁvÀdyair hayair yuktaÎ | praÉamyÀvasthito 'grataÏ 10700151 gÃhÁtvÀ pÀÉinÀ pÀÉÁ | sÀrathes tam athÀruhat 10700153 sÀtyaky-uddhava-saÎyuktaÏ | pÂrvÀdrim iva bhÀskaraÏ 10700161 ÁkÍito 'ntaÏ-pura-strÁÉÀÎ | sa-vrÁËa-prema-vÁkÍitaiÏ 10700163 kÃcchrÀd visÃÍÊo niragÀj | jÀta-hÀso haran manaÏ 10700171 sudharmÀkhyÀÎ sabhÀÎ sarvair | vÃÍÉibhiÏ parivÀritaÏ 10700173 prÀviÌad yan-niviÍÊÀnÀÎ | na santy aÇga ÍaË ÂrmayaÏ 10700181 tatropavistaÏ paramÀsane vibhur | babhau sva-bhÀsÀ kakubho 'vabhÀsayan 10700183 vÃto nÃ-siÎhair yadubhir yadÂttamo | yathoËu-rÀjo divi tÀrakÀ-gaÉaiÏ 10700191 tatropamantriÉo rÀjan | nÀnÀ-hÀsya-rasair vibhum 10700193 upatasthur naÊÀcÀryÀ | nartakyas tÀÉËavaiÏ pÃthak 10700201 mÃdaÇga-vÁÉÀ-muraja- | veÉu-tÀla-dara-svanaiÏ 10700203 nanÃtur jagus tuÍÊuvuÌ ca | sÂta-mÀgadha-vandinaÏ 10700211 tatrÀhur brÀhmaÉÀÏ kecid | ÀsÁnÀ brahma-vÀdinaÏ 10700213 pÂrveÍÀÎ puÉya-yaÌasÀÎ | rÀjÈÀÎ cÀkathayan kathÀÏ 10700221 tatraikaÏ puruÍo rÀjann | Àgato 'pÂrva-darÌanaÏ 10700223 vijÈÀpito bhagavate | pratÁhÀraiÏ praveÌitaÏ 10700231 sa namaskÃtya kÃÍÉÀya | pareÌÀya kÃtÀÈjaliÏ 10700233 rÀjÈÀm Àvedayad duÏkhaÎ | jarÀsandha-nirodha-jam 10700241 ye ca dig-vijaye tasya | sannatiÎ na yayur nÃpÀÏ 10700243 prasahya ruddhÀs tenÀsann | ayute dve girivraje 10700250 rÀjÀna ÂcuÏ 10700251 kÃÍÉa kÃÍÉÀprameyÀtman | prapanna-bhaya-bhaÈjana 10700253 vayaÎ tvÀÎ ÌaraÉaÎ yÀmo | bhava-bhÁtÀÏ pÃthag-dhiyaÏ 10700261 loko vikarma-nirataÏ kuÌale pramattaÏ 10700262 karmaÉy ayaÎ tvad-udite bhavad-arcane sve 10700263 yas tÀvad asya balavÀn iha jÁvitÀÌÀÎ 10700264 sadyaÌ chinatty animiÍÀya namo 'stu tasmai 10700271 loke bhavÀÈ jagad-inaÏ kalayÀvatÁrÉaÏ 10700272 sad-rakÍaÉÀya khala-nigrahaÉÀya cÀnyaÏ 10700273 kaÌcit tvadÁyam atiyÀti nideÌam ÁÌa 10700274 kiÎ vÀ janaÏ sva-kÃtam Ãcchati tan na vidmaÏ 10700281 svapnÀyitaÎ nÃpa-sukhaÎ para-tantram ÁÌa 10700282 ÌaÌvad-bhayena mÃtakena dhuraÎ vahÀmaÏ 10700283 hitvÀ tad Àtmani sukhaÎ tvad-anÁha-labhyaÎ 10700284 kliÌyÀmahe 'ti-kÃpaÉÀs tava mÀyayeha 10700291 tan no bhavÀn praÉata-Ìoka-harÀÇghri-yugmo 10700292 baddhÀn viyuÇkÍva magadhÀhvaya-karma-pÀÌÀt 10700293 yo bhÂ-bhujo 'yuta-mataÇgaja-vÁryam eko 10700294 bibhrad rurodha bhavane mÃga-rÀË ivÀvÁÏ 10700301 yo vai tvayÀ dvi-nava-kÃtva udÀtta-cakra 10700302 bhagno mÃdhe khalu bhavantam ananta-vÁryam 10700303 jitvÀ nÃ-loka-nirataÎ sakÃd ÂËha-darpo 10700304 yuÍmat-prajÀ rujati no 'jita tad vidhehi 10700310 dÂta uvÀca 10700311 iti mÀgadha-saÎruddhÀ | bhavad-darÌana-kaÇkÍiÉaÏ 10700313 prapannÀÏ pÀda-mÂlaÎ te | dÁnÀnÀÎ ÌaÎ vidhÁyatÀm 10700320 ÌrÁ-Ìuka uvÀca 10700321 rÀja-dÂte bruvaty evaÎ | devarÍiÏ parama-dyutiÏ 10700323 bibhrat piÇga-jaÊÀ-bhÀraÎ | prÀdurÀsÁd yathÀ raviÏ 10700331 taÎ dÃÍÊvÀ bhagavÀn kÃÍÉaÏ | sarva-lokeÌvareÌvaraÏ 10700333 vavanda utthitaÏ ÌÁrÍÉÀ | sa-sabhyaÏ sÀnugo mudÀ 10700341 sabhÀjayitvÀ vidhi-vat | kÃtÀsana-parigraham 10700343 babhÀÍe sunÃtair vÀkyaiÏ | ÌraddhayÀ tarpayan munim 10700351 api svid adya lokÀnÀÎ | trayÀÉÀm akuto-bhayam 10700353 nanu bhÂyÀn bhagavato | lokÀn paryaÊato guÉaÏ 10700361 na hi te 'viditaÎ kiÈcil | lokeÍv ÁÌvara-kartÃÍu 10700363 atha pÃcchÀmahe yuÍmÀn | pÀÉËavÀnÀÎ cikÁrÍitam 10700370 ÌrÁ-nÀrada uvÀca 10700371 dÃÍÊÀ mÀyÀ te bahuÌo duratyayÀ | mÀyÀ vibho viÌva-sÃjaÌ ca mÀyinaÏ 10700373 bhÂteÍu bhÂmaÎÌ carataÏ sva-Ìaktibhir | vahner iva cchanna-ruco na me 'dbhutam 10700381 tavehitaÎ ko 'rhati sÀdhu vedituÎ | sva-mÀyayedaÎ sÃjato niyacchataÏ 10700383 yad vidyamÀnÀtmatayÀvabhÀsate | tasmai namas te sva-vilakÍaÉÀtmane 10700391 jÁvasya yaÏ saÎsarato vimokÍaÉaÎ | na jÀnato 'nartha-vahÀc charÁrataÏ 10700393 lÁlÀvatÀraiÏ sva-yaÌaÏ pradÁpakaÎ | prÀjvÀlayat tvÀ tam ahaÎ prapadye 10700401 athÀpy ÀÌrÀvaye brahma | nara-loka-viËambanam 10700403 rÀjÈaÏ paitÃ-Ívasreyasya | bhaktasya ca cikÁrÍitam 10700411 yakÍyati tvÀÎ makhendreÉa | rÀjasÂyena pÀÉËavaÏ 10700413 pÀrameÍÊhya-kÀmo nÃpatis | tad bhavÀn anumodatÀm 10700421 tasmin deva kratu-vare | bhavantaÎ vai surÀdayaÏ 10700423 didÃkÍavaÏ sameÍyanti | rÀjÀnaÌ ca yaÌasvinaÏ 10700431 ÌravaÉÀt kÁrtanÀd dhyÀnÀt | pÂyante 'nte-vasÀyinaÏ 10700433 tava brahma-mayasyeÌa | kim utekÍÀbhimarÌinaÏ 10700441 yasyÀmalaÎ divi yaÌaÏ prathitaÎ rasÀyÀÎ 10700442 bhÂmau ca te bhuvana-maÇgala dig-vitÀnam 10700443 mandÀkinÁti divi bhogavatÁti cÀdho 10700444 gaÇgeti ceha caraÉÀmbu punÀti viÌvam 10700450 ÌrÁ-Ìuka uvÀca 10700451 tatra teÍv Àtma-pakÍeÍv a- | gÃÉatsu vijigÁÍayÀ 10700453 vÀcaÏ peÌaiÏ smayan bhÃtyam | uddhavaÎ prÀha keÌavaÏ 10700460 ÌrÁ-bhagavÀn uvÀca 10700461 tvaÎ hi naÏ paramaÎ cakÍuÏ | suhÃn mantrÀrtha-tattva-vit 10700463 athÀtra brÂhy anuÍÊheyaÎ | ÌraddadhmaÏ karavÀma tat 10700471 ity upÀmantrito bhartrÀ | sarva-jÈenÀpi mugdha-vat 10700473 nideÌaÎ ÌirasÀdhÀya | uddhavaÏ pratyabhÀÍata 10710010 ÌrÁ-Ìuka uvÀca 10710011 ity udÁritam ÀkarÉya | devaÃÍer uddhavo 'bravÁt 10710013 sabhyÀnÀÎ matam ÀjÈÀya | kÃÍÉasya ca mahÀ-matiÏ 10710020 ÌrÁ-uddhava uvÀca 10710021 yad uktam ÃÍinÀ deva | sÀcivyaÎ yakÍyatas tvayÀ 10710023 kÀryaÎ paitÃ-Ívasreyasya | rakÍÀ ca ÌaraÉaiÍiÉÀm 10710031 yaÍÊavyam rÀjasÂyena | dik-cakra-jayinÀ vibho 10710033 ato jarÀ-suta-jaya | ubhayÀrtho mato mama 10710041 asmÀkaÎ ca mahÀn artho | hy etenaiva bhaviÍyati 10710043 yaÌaÌ ca tava govinda | rÀjÈo baddhÀn vimuÈcataÏ 10710051 sa vai durviÍaho rÀjÀ | nÀgÀyuta-samo bale 10710053 balinÀm api cÀnyeÍÀÎ | bhÁmaÎ sama-balaÎ vinÀ 10710061 dvai-rathe sa tu jetavyo | mÀ ÌatÀkÍauhiÉÁ-yutaÏ 10710063 brÀhmaÉyo 'bhyarthito viprair | na pratyÀkhyÀti karhicit 10710071 brahma-veÍa-dharo gatvÀ | taÎ bhikÍeta vÃkodaraÏ 10710073 haniÍyati na sandeho | dvai-rathe tava sannidhau 10710081 nimittaÎ param ÁÌasya | viÌva-sarga-nirodhayoÏ 10710083 hiraÉyagarbhaÏ ÌarvaÌ ca | kÀlasyÀrÂpiÉas tava 10710091 gÀyanti te viÌada-karma gÃheÍu devyo 10710092 rÀjÈÀÎ sva-Ìatru-vadham Àtma-vimokÍaÉaÎ ca 10710093 gopyaÌ ca kuÈjara-pater janakÀtmajÀyÀÏ 10710094 pitroÌ ca labdha-ÌaraÉÀ munayo vayaÎ ca 10710101 jarÀsandha-vadhaÏ kÃÍÉa | bhÂry-arthÀyopakalpate 10710103 prÀyaÏ pÀka-vipÀkena | tava cÀbhimataÏ kratuÏ 10710110 ÌrÁ-Ìuka uvÀca 10710111 ity uddhava-vaco rÀjan | sarvato-bhadram acyutam 10710113 devarÍir yadu-vÃddhÀÌ ca | kÃÍÉaÌ ca pratyapÂjayan 10710121 athÀdiÌat prayÀÉÀya | bhagavÀn devakÁ-sutaÏ 10710123 bhÃtyÀn dÀruka-jaitrÀdÁn | anujÈÀpya gurÂn vibhuÏ 10710131 nirgamayyÀvarodhÀn svÀn | sa-sutÀn sa-paricchadÀn 10710133 saÇkarÍaÉam anujÈÀpya | yadu-rÀjaÎ ca Ìatru-han 10710135 sÂtopanÁtaÎ sva-ratham | Àruhad garuËa-dhvajam 10710141 tato ratha-dvipa-bhaÊa-sÀdi-nÀyakaiÏ 10710142 karÀlayÀ parivÃta Àtma-senayÀ 10710143 mÃdaÇga-bhery-Ànaka-ÌaÇkha-gomukhaiÏ 10710144 praghoÍa-ghoÍita-kakubho nirakramat 10710151 nÃ-vÀji-kÀÈcana-ÌibikÀbhir acyutaÎ | sahÀtmajÀÏ patim anu su-vratÀ yayuÏ 10710153 varÀmbarÀbharaÉa-vilepana-srajaÏ | su-saÎvÃtÀ nÃbhir asi-carma-pÀÉibhiÏ 10710161 naroÍÊra-go-mahiÍa-kharÀÌvatary-anaÏ 10710162 kareÉubhiÏ parijana-vÀra-yoÍitaÏ 10710163 sv-alaÇkÃtÀÏ kaÊa-kuÊi-kambalÀmbarÀdy- 10710164 upaskarÀ yayur adhiyujya sarvataÏ 10710171 balaÎ bÃhad-dhvaja-paÊa-chatra-cÀmarair 10710172 varÀyudhÀbharaÉa-kirÁÊa-varmabhiÏ 10710173 divÀÎÌubhis tumula-ravaÎ babhau raver 10710174 yathÀrÉavaÏ kÍubhita-timiÇgilormibhiÏ 10710181 atho munir yadu-patinÀ sabhÀjitaÏ | praÉamya taÎ hÃdi vidadhad vihÀyasÀ 10710183 niÌamya tad-vyavasitam ÀhÃtÀrhaÉo | mukunda-sandaraÌana-nirvÃtendriyaÏ 10710191 rÀja-dÂtam uvÀcedaÎ | bhagavÀn prÁÉayan girÀ 10710193 mÀ bhaiÍÊa dÂta bhadraÎ vo | ghÀtayiÍyÀmi mÀgadham 10710201 ity uktaÏ prasthito dÂto | yathÀ-vad avadan nÃpÀn 10710203 te 'pi sandarÌanaÎ ÌaureÏ | pratyaikÍan yan mumukÍavaÏ 10710211 Ànarta-sauvÁra-marÂÎs | tÁrtvÀ vinaÌanaÎ hariÏ 10710213 girÁn nadÁr atÁyÀya | pura-grÀma-vrajÀkarÀn 10710221 tato dÃÍadvatÁÎ tÁrtvÀ | mukundo 'tha sarasvatÁm 10710223 paÈcÀlÀn atha matsyÀÎÌ ca | Ìakra-prastham athÀgamat 10710231 tam upÀgatam ÀkarÉya | prÁto durdarÌanaÎ nÃnÀm 10710233 ajÀta-Ìatrur niragÀt | sopadhyÀyaÏ suhÃd-vÃtaÏ 10710241 gÁta-vÀditra-ghoÍeÉa | brahma-ghoÍeÉa bhÂyasÀ 10710243 abhyayÀt sa hÃÍÁkeÌaÎ | prÀÉÀÏ prÀÉam ivÀdÃtaÏ 10710251 dÃÍÊvÀ viklinna-hÃdayaÏ | kÃÍÉaÎ snehena pÀÉËavaÏ 10710253 cirÀd dÃÍÊaÎ priyatamaÎ | sasvaje 'tha punaÏ punaÏ 10710261 dorbhyÀÎ pariÍvajya ramÀmalÀlayaÎ | mukunda-gÀtraÎ nÃ-patir hatÀÌubhaÏ 10710263 lebhe parÀÎ nirvÃtim aÌru-locano | hÃÍyat-tanur vismÃta-loka-vibhramaÏ 10710271 taÎ mÀtuleyaÎ parirabhya nirvÃto | bhÁmaÏ smayan prema-jalÀkulendriyaÏ 10710273 yamau kirÁÊÁ ca suhÃttamaÎ mudÀ | pravÃddha-bÀÍpÀÏ parirebhire 'cyutam 10710281 arjunena pariÍvakto | yamÀbhyÀm abhivÀditaÏ 10710283 brÀhmaÉebhyo namaskÃtya | vÃddhebhyaÌ ca yathÀrhataÏ 10710285 mÀnino mÀnayÀm Àsa | kuru-sÃÈjaya-kaikayÀn 10710291 sÂta-mÀgadha-gandharvÀ | vandinaÌ copamantriÉaÏ 10710293 mÃdaÇga-ÌaÇkha-paÊaha | vÁÉÀ-paÉava-gomukhaiÏ 10710295 brÀhmaÉÀÌ cÀravindÀkÍaÎ | tuÍÊuvur nanÃtur jaguÏ 10710301 evaÎ suhÃdbhiÏ paryastaÏ | puÉya-Ìloka-ÌikhÀmaÉiÏ 10710303 saÎstÂyamÀno bhagavÀn | viveÌÀlaÇkÃtaÎ puram 10710311 saÎsikta-vartma kariÉÀÎ mada-gandha-toyaiÌ 10710312 citra-dhvajaiÏ kanaka-toraÉa-pÂrÉa-kumbhaiÏ 10710313 mÃÍÊÀtmabhir nava-dukÂla-vibhÂÍaÉa-srag- 10710314 gandhair nÃbhir yuvatibhiÌ ca virÀjamÀnam 10710321 uddÁpta-dÁpa-balibhiÏ prati-sadma jÀla 10710322 niryÀta-dhÂpa-ruciraÎ vilasat-patÀkam 10710323 mÂrdhanya-hema-kalaÌai rajatoru-ÌÃÇgair 10710324 juÍÊaÎ dadarÌa bhavanaiÏ kuru-rÀja-dhÀma 10710331 prÀptaÎ niÌamya nara-locana-pÀna-pÀtram 10710332 autsukya-viÌlathita-keÌa-dukÂla-bandhÀÏ 10710333 sadyo visÃjya gÃha-karma patÁÎÌ ca talpe 10710334 draÍÊuÎ yayur yuvatayaÏ sma narendra-mÀrge 10710341 tasmin su-saÇkula ibhÀÌva-ratha-dvipadbhiÏ 10710342 kÃÍÉam sa-bhÀryam upalabhya gÃhÀdhirÂËhÀÏ 10710343 nÀryo vikÁrya kusumair manasopaguhya 10710344 su-svÀgataÎ vidadhur utsmaya-vÁkÍitena 10710351 ÂcuÏ striyaÏ pathi nirÁkÍya mukunda-patnÁs 10710352 tÀrÀ yathoËupa-sahÀÏ kim akÀry amÂbhiÏ 10710353 yac cakÍuÍÀÎ puruÍa-maulir udÀra-hÀsa 10710354 lÁlÀvaloka-kalayotsavam Àtanoti 10710361 tatra tatropasaÇgamya | paurÀ maÇgala-pÀÉayaÏ 10710363 cakruÏ saparyÀÎ kÃÍÉÀya | ÌreÉÁ-mukhyÀ hatainasaÏ 10710371 antaÏ-pura-janaiÏ prÁtyÀ | mukundaÏ phulla-locanaiÏ 10710373 sa-sambhramair abhyupetaÏ | prÀviÌad rÀja-mandiram 10710381 pÃthÀ vilokya bhrÀtreyaÎ | kÃÍÉaÎ tri-bhuvaneÌvaram 10710383 prÁtÀtmotthÀya paryaÇkÀt | sa-snuÍÀ pariÍasvaje 10710391 govindaÎ gÃham ÀnÁya | deva-deveÌam ÀdÃtaÏ 10710393 pÂjÀyÀÎ nÀvidat kÃtyaÎ | pramodopahato nÃpaÏ 10710401 pitÃ-svasur guru-strÁÉÀÎ | kÃÍÉaÌ cakre 'bhivÀdanam 10710403 svayaÎ ca kÃÍÉayÀ rÀjan | bhaginyÀ cÀbhivanditaÏ 10710411 ÌvaÌÃvÀ saÈcoditÀ kÃÍÉÀ | kÃÍÉa-patnÁÌ ca sarvaÌaÏ 10710413 Ànarca rukmiÉÁÎ satyÀÎ | bhadrÀÎ jÀmbavatÁÎ tathÀ 10710421 kÀlindÁÎ mitravindÀÎ ca | ÌaibyÀÎ nÀgnajitÁÎ satÁm 10710423 anyÀÌ cÀbhyÀgatÀ yÀs tu | vÀsaÏ-sraÇ-maÉËanÀdibhiÏ 10710431 sukhaÎ nivÀsayÀm Àsa | dharma-rÀjo janÀrdanam 10710433 sa-sainyaÎ sÀnugÀmatyaÎ | sa-bhÀryaÎ ca navaÎ navam 10710441 tarpayitvÀ khÀÉËavena | vahniÎ phÀlguna-saÎyutaÏ 10710443 mocayitvÀ mayaÎ yena | rÀjÈe divyÀ sabhÀ kÃtÀ 10710451 uvÀsa katicin mÀsÀn | rÀjÈaÏ priya-cikÁrÍayÀ 10710453 viharan ratham Àruhya | phÀlgunena bhaÊair vÃtaÏ 10720010 ÌrÁ-Ìuka uvÀca 10720011 ekadÀ tu sabhÀ-madhya | Àsthito munibhir vÃtaÏ 10720013 brÀhmaÉaiÏ kÍatriyair vaiÌyair | bhrÀtÃbhiÌ ca yudhiÍÊhiraÏ 10720021 ÀcÀryaiÏ kula-vÃddhaiÌ ca | jÈÀti-sambandhi-bÀndhavaiÏ 10720023 ÌÃÉvatÀm eva caiteÍÀm | ÀbhÀÍyedam uvÀca ha 10720030 ÌrÁ-yudhiÍÊhira uvÀca 10720031 kratu-rÀjena govinda | rÀjasÂyena pÀvanÁÏ 10720033 yakÍye vibhÂtÁr bhavatas | tat sampÀdaya naÏ prabho 10720041 tvat-pÀduke avirataÎ pari ye caranti 10720042 dhyÀyanty abhadra-naÌane Ìucayo gÃÉanti 10720043 vindanti te kamala-nÀbha bhavÀpavargam 10720044 ÀÌÀsate yadi ta ÀÌiÍa ÁÌa nÀnye 10720051 tad deva-deva bhavataÌ caraÉÀravinda- 10720052 sevÀnubhÀvam iha paÌyatu loka eÍaÏ 10720053 ye tvÀÎ bhajanti na bhajanty uta vobhayeÍÀÎ 10720054 niÍÊhÀÎ pradarÌaya vibho kuru-sÃÈjayÀnÀm 10720061 na brahmaÉaÏ sva-para-bheda-matis tava syÀt 10720062 sarvÀtmanaÏ sama-dÃÌaÏ sva-sukhÀnubhÂteÏ 10720063 saÎsevatÀÎ sura-taror iva te prasÀdaÏ 10720064 sevÀnurÂpam udayo na viparyayo 'tra 10720070 ÌrÁ-bhagavÀn uvÀca 10720071 samyag vyavasitaÎ rÀjan | bhavatÀ Ìatru-karÌana 10720073 kalyÀÉÁ yena te kÁrtir | lokÀn anubhaviÍyati 10720081 ÃÍÁÉÀÎ pitÃ-devÀnÀÎ | suhÃdÀm api naÏ prabho 10720083 sarveÍÀm api bhÂtÀnÀm | ÁpsitaÏ kratu-rÀË ayam 10720091 vijitya nÃpatÁn sarvÀn | kÃtvÀ ca jagatÁÎ vaÌe 10720093 sambhÃtya sarva-sambhÀrÀn | Àharasva mahÀ-kratum 10720101 ete te bhrÀtaro rÀjaÎl | loka-pÀlÀÎÌa-sambhavÀÏ 10720103 jito 'smy ÀtmavatÀ te 'haÎ | durjayo yo 'kÃtÀtmabhiÏ 10720111 na kaÌcin mat-paraÎ loke | tejasÀ yaÌasÀ ÌriyÀ 10720113 vibhÂtibhir vÀbhibhaved | devo 'pi kim u pÀrthivaÏ 10720120 ÌrÁ-Ìuka uvÀca 10720121 niÌamya bhagavad-gÁtaÎ | prÁtaÏ phulla-mukhÀmbujaÏ 10720123 bhrÀtÅn dig-vijaye 'yuÇkta | viÍÉu-tejopabÃÎhitÀn 10720131 sahadevaÎ dakÍiÉasyÀm | ÀdiÌat saha sÃÈjayaiÏ 10720133 diÌi pratÁcyÀÎ nakulam | udÁcyÀÎ savyasÀcinam 10720135 prÀcyÀÎ vÃkodaraÎ matsyaiÏ | kekayaiÏ saha madrakaiÏ 10720141 te vijitya nÃpÀn vÁrÀ | Àjahrur digbhya ojasÀ 10720143 ajÀta-Ìatrave bhÂri | draviÉaÎ nÃpa yakÍyate 10720151 ÌrutvÀjitaÎ jarÀsandhaÎ | nÃpater dhyÀyato hariÏ 10720153 ÀhopÀyaÎ tam evÀdya | uddhavo yam uvÀca ha 10720161 bhÁmaseno 'rjunaÏ kÃÍÉo | brahma-linga-dharÀs trayaÏ 10720163 jagmur girivrajaÎ tÀta | bÃhadratha-suto yataÏ 10720171 te gatvÀtithya-velÀyÀÎ | gÃheÍu gÃha-medhinam 10720173 brahmaÉyaÎ samayÀceran | rÀjanyÀ brahma-liÇginaÏ 10720181 rÀjan viddhy atithÁn prÀptÀn | arthino dÂram ÀgatÀn 10720183 tan naÏ prayaccha bhadraÎ te | yad vayaÎ kÀmayÀmahe 10720191 kiÎ durmarÍaÎ titikÍÂÉÀÎ | kim akÀryam asÀdhubhiÏ 10720193 kiÎ na deyaÎ vadÀnyÀnÀÎ | kaÏ paraÏ sama-darÌinÀm 10720201 yo 'nityena ÌarÁreÉa | satÀÎ geyaÎ yaÌo dhruvam 10720203 nÀcinoti svayaÎ kalpaÏ | sa vÀcyaÏ Ìocya eva saÏ 10720211 hariÌcandro rantideva | uÈchavÃttiÏ Ìibir baliÏ 10720213 vyÀdhaÏ kapoto bahavo | hy adhruveÉa dhruvaÎ gatÀÏ 10720220 ÌrÁ-Ìuka uvÀca 10720221 svarair ÀkÃtibhis tÀÎs tu | prakoÍÊhair jyÀ-hatair api 10720223 rÀjanya-bandhÂn vijÈÀya | dÃÍÊa-pÂrvÀn acintayat 10720231 rÀjanya-bandhavo hy ete | brahma-liÇgÀni bibhrati 10720233 dadÀni bhikÍitaÎ tebhya | ÀtmÀnam api dustyajam 10720241 baler nu ÌrÂyate kÁrtir | vitatÀ dikÍv akalmaÍÀ 10720243 aiÌvaryÀd bhraÎÌitasyÀpi | vipra-vyÀjena viÍÉunÀ 10720251 ÌriyaÎ jihÁrÍatendrasya | viÍÉave dvija-rÂpiÉe 10720253 jÀnann api mahÁm prÀdÀd | vÀryamÀÉo 'pi daitya-rÀÊ 10720261 jÁvatÀ brÀhmaÉÀrthÀya | ko nv arthaÏ kÍatra-bandhunÀ 10720263 dehena patamÀnena | nehatÀ vipulaÎ yaÌaÏ 10720271 ity udÀra-matiÏ prÀha | kÃÍÉÀrjuna-vÃkodarÀn 10720273 he viprÀ vriyatÀÎ kÀmo | dadÀmy Àtma-Ìiro 'pi vaÏ 10720280 ÌrÁ-bhagavÀn uvÀca 10720281 yuddhaÎ no dehi rÀjendra | dvandvaÌo yadi manyase 10720283 yuddhÀrthino vayaÎ prÀptÀ | rÀjanyÀ nÀnya-kÀÇkÍiÉaÏ 10720291 asau vÃkodaraÏ pÀrthas | tasya bhrÀtÀrjuno hy ayam 10720293 anayor mÀtuleyaÎ mÀÎ | kÃÍÉaÎ jÀnÁhi te ripum 10720301 evam Àvedito rÀjÀ | jahÀsoccaiÏ sma mÀgadhaÏ 10720303 Àha cÀmarÍito mandÀ | yuddhaÎ tarhi dadÀmi vaÏ 10720311 na tvayÀ bhÁruÉÀ yotsye | yudhi viklava-tejasÀ 10720313 mathurÀÎ sva-purÁÎ tyaktvÀ | samudraÎ ÌaraÉaÎ gataÏ 10720321 ayaÎ tu vayasÀtulyo | nÀti-sattvo na me samaÏ 10720323 arjuno na bhaved yoddhÀ | bhÁmas tulya-balo mama 10720331 ity uktvÀ bhÁmasenÀya | prÀdÀya mahatÁÎ gadÀm 10720333 dvitÁyÀÎ svayam ÀdÀya | nirjagÀma purÀd bahiÏ 10720341 tataÏ samekhale vÁrau | saÎyuktÀv itaretaram 10720343 jaghnatur vajra-kalpÀbhyÀÎ | gadÀbhyÀÎ raÉa-durmadau 10720351 maÉËalÀni vicitrÀÉi | savyaÎ dakÍiÉam eva ca 10720353 caratoÏ ÌuÌubhe yuddhaÎ | naÊayor iva raÇgiÉoÏ 10720361 tataÌ caÊa-caÊÀ-Ìabdo | vajra-niÍpesa-sannibhaÏ 10720363 gadayoÏ kÍiptayo rÀjan | dantayor iva dantinoÏ 10720371 te vai gade bhuja-javena nipÀtyamÀne 10720372 anyonyato 'Îsa-kaÊi-pÀda-karoru-jatrum 10720373 cÂrÉÁ-babhÂvatur upetya yathÀrka-ÌÀkhe 10720374 saÎyudhyator dviradayor iva dÁpta-manvyoÏ 10720381 itthaÎ tayoÏ prahatayor gadayor nÃ-vÁrau 10720382 kruddhau sva-muÍÊibhir ayaÏ-sparaÌair apiÍÊÀm 10720383 Ìabdas tayoÏ praharator ibhayor ivÀsÁn 10720384 nirghÀta-vajra-paruÍas tala-tÀËanotthaÏ 10720391 tayor evaÎ praharatoÏ | sama-ÌikÍÀ-balaujasoÏ 10720393 nirviÌeÍam abhÂd yuddham | akÍÁÉa-javayor nÃpa 10720401 Ìatror janma-mÃtÁ vidvÀÈ | jÁvitaÎ ca jarÀ-kÃtam 10720403 pÀrtham ÀpyÀyayan svena | tejasÀcintayad dhariÏ 10720411 saÈcintyÀrÁ-vadhopÀyaÎ | bhÁmasyÀmogha-darÌanaÏ 10720413 darÌayÀm Àsa viÊapaÎ | pÀÊayann iva saÎjÈayÀ 10720421 tad vijÈÀya mahÀ-sattvo | bhÁmaÏ praharatÀÎ varaÏ 10720423 gÃhÁtvÀ pÀdayoÏ ÌatruÎ | pÀtayÀm Àsa bhÂ-tale 10720431 ekam pÀdaÎ padÀkramya | dorbhyÀm anyaÎ pragÃhya saÏ 10720433 gudataÏ pÀÊayÀm Àsa | ÌÀkham iva mahÀ-gajaÏ 10720441 eka-pÀdoru-vÃÍaÉa- | kaÊi-pÃÍÊha-stanÀÎsake 10720443 eka-bÀhv-akÍi-bhrÂ-karÉe | Ìakale dadÃÌuÏ prajÀÏ 10720451 hÀhÀ-kÀro mahÀn ÀsÁn | nihate magadheÌvare 10720453 pÂjayÀm Àsatur bhÁmaÎ | parirabhya jayÀcyatau 10720461 sahadevaÎ tat-tanayaÎ | bhagavÀn bhÂta-bhÀvanaÏ 10720463 abhyaÍiÈcad ameyÀtmÀ | magadhÀnÀÎ patiÎ prabhuÏ 10720465 mocayÀm Àsa rÀjanyÀn | saÎruddhÀ mÀgadhena ye 10730010 ÌrÁ-Ìuka uvÀca 10730011 ayute dve ÌatÀny aÍÊau | niruddhÀ yudhi nirjitÀÏ 10730013 te nirgatÀ giridroÉyÀÎ | malinÀ mala-vÀsasaÏ 10730021 kÍut-kÍÀmÀÏ ÌuÍka-vadanÀÏ | saÎrodha-parikarÌitÀÏ 10730023 dadÃÌus te ghana-ÌyÀmaÎ | pÁta-kauÌeya-vÀsasam 10730031 ÌrÁvatsÀÇkaÎ catur-bÀhuÎ | padma-garbhÀruÉekÍaÉam 10730033 cÀru-prasanna-vadanaÎ | sphuran-makara-kuÉËalam 10730041 padma-hastaÎ gadÀ-ÌaÇkha | rathÀÇgair upalakÍitam 10730043 kirÁÊa-hÀra-kaÊaka- | kaÊi-sÂtrÀÇgadÀÈcitam 10730051 bhrÀjad-vara-maÉi-grÁvaÎ | nivÁtaÎ vana-mÀlayÀ 10730053 pibanta iva cakÍurbhyÀÎ | lihanta iva jihvayÀ 10730061 jighranta iva nÀsÀbhyÀÎ | rambhanta iva bÀhubhiÏ 10730063 praÉemur hata-pÀpmÀno | mÂrdhabhiÏ pÀdayor hareÏ 10730071 kÃÍÉa-sandarÌanÀhlÀda | dhvasta-saÎrodhana-klamÀÏ 10730073 praÌaÌaÎsur hÃÍÁkeÌaÎ | gÁrbhiÏ prÀÈjalayo nÃpÀÏ 10730080 rÀjÀna ÂcuÏ 10730081 namas te deva-deveÌa | prapannÀrti-harÀvyaya 10730083 prapannÀn pÀhi naÏ kÃÍÉa | nirviÉÉÀn ghora-saÎsÃteÏ 10730091 nainaÎ nÀthÀnusÂyÀmo | mÀgadhaÎ madhusÂdana 10730093 anugraho yad bhavato | rÀjÈÀÎ rÀjya-cyutir vibho 10730101 rÀjyaiÌvarya-madonnaddho | na Ìreyo vindate nÃpaÏ 10730103 tvan-mÀyÀ-mohito 'nityÀ | manyate sampado 'calÀÏ 10730111 mÃga-tÃÍÉÀÎ yathÀ bÀlÀ | manyanta udakÀÌayam 10730113 evaÎ vaikÀrikÁÎ mÀyÀm | ayuktÀ vastu cakÍate 10730121 vayaÎ purÀ ÌrÁ-mada-naÍÊa-dÃÍÊayo | jigÁÍayÀsyÀ itaretara-spÃdhaÏ 10730123 ghnantaÏ prajÀÏ svÀ ati-nirghÃÉÀÏ prabho | mÃtyuÎ puras tvÀvigaÉayya durmadÀÏ 10730131 ta eva kÃÍÉÀdya gabhÁra-raÎhasÀ | durante-vÁryeÉa vicÀlitÀÏ ÌriyaÏ 10730133 kÀlena tanvÀ bhavato 'nukampayÀ | vinaÍÊa-darpÀÌ caraÉau smarÀma te 10730141 atho na rÀjyam mÃga-tÃÍÉi-rÂpitaÎ | dehena ÌaÌvat patatÀ rujÀÎ bhuvÀ 10730143 upÀsitavyaÎ spÃhayÀmahe vibho | kriyÀ-phalaÎ pretya ca karÉa-rocanam 10730151 taÎ naÏ samÀdiÌopÀyaÎ | yena te caraÉÀbjayoÏ 10730153 smÃtir yathÀ na viramed | api saÎsaratÀm iha 10730161 kÃÍÉÀya vÀsudevÀya | haraye paramÀtmane 10730163 praÉata-kleÌa-nÀÌÀya | govindÀya namo namaÏ 10730170 ÌrÁ-Ìuka uvÀca 10730171 saÎstÂyamÀno bhagavÀn | rÀjabhir mukta-bandhanaiÏ 10730173 tÀn Àha karuÉas tÀta | ÌaraÉyaÏ ÌlakÍÉayÀ girÀ 10730180 ÌrÁ-bhagavÀn uvÀca 10730181 adya prabhÃti vo bhÂpÀ | mayy Àtmany akhileÌvare 10730183 su-dÃËhÀ jÀyate bhaktir | bÀËham ÀÌaÎsitaÎ tathÀ 10730191 diÍÊyÀ vyavasitaÎ bhÂpÀ | bhavanta Ãta-bhÀÍiÉaÏ 10730193 ÌrÁy-aiÌvarya-madonnÀhaÎ | paÌya unmÀdakaÎ nÃÉÀm 10730201 haihayo nahuÍo veÉo | rÀvaÉo narako 'pare 10730203 ÌrÁ-madÀd bhraÎÌitÀÏ sthÀnÀd | deva-daitya-nareÌvarÀÏ 10730211 bhavanta etad vijÈÀya | dehÀdy utpÀdyam anta-vat 10730213 mÀÎ yajanto 'dhvarair yuktÀÏ | prajÀ dharmeÉa rakÍyatha 10730221 santanvantaÏ prajÀ-tantÂn | sukhaÎ duÏkhaÎ bhavÀbhavau 10730223 prÀptaÎ prÀptaÎ ca sevanto | mac-cittÀ vicariÍyatha 10730231 udÀsÁnÀÌ ca dehÀdÀv | ÀtmÀrÀmÀ dhÃta-vratÀÏ 10730233 mayy ÀveÌya manaÏ samyaÇ | mÀm ante brahma yÀsyatha 10730240 ÌrÁ-Ìuka uvÀca 10730241 ity ÀdiÌya nÃpÀn kÃÍÉo | bhagavÀn bhuvaneÌvaraÏ 10730243 teÍÀÎ nyayuÇkta puruÍÀn | striyo majjana-karmaÉi 10730251 saparyÀÎ kÀrayÀm Àsa | sahadevena bhÀrata 10730253 naradevocitair vastrair | bhÂÍaÉaiÏ srag-vilepanaiÏ 10730261 bhojayitvÀ varÀnnena | su-snÀtÀn samalaÇkÃtÀn 10730263 bhogaiÌ ca vividhair yuktÀÎs | tÀmbÂlÀdyair nÃpocitaiÏ 10730271 te pÂjitÀ mukundena | rÀjÀno mÃÍÊa-kuÉËalÀÏ 10730273 virejur mocitÀÏ kleÌÀt | prÀvÃË-ante yathÀ grahÀÏ 10730281 rathÀn sad-aÌvÀn Àropya | maÉi-kÀÈcana-bhÂÍitÀn 10730283 prÁÉayya sunÃtair vÀkyaiÏ | sva-deÌÀn pratyayÀpayat 10730291 ta evaÎ mocitÀÏ kÃcchrÀt | kÃÍÉena su-mahÀtmanÀ 10730293 yayus tam eva dhyÀyantaÏ | kÃtÀni ca jagat-pateÏ 10730301 jagaduÏ prakÃtibhyas te | mahÀ-puruÍa-ceÍÊitam 10730303 yathÀnvaÌÀsad bhagavÀÎs | tathÀ cakrur atandritÀÏ 10730311 jarÀsandhaÎ ghÀtayitvÀ | bhÁmasenena keÌavaÏ 10730313 pÀrthÀbhyÀÎ saÎyutaÏ prÀyÀt | sahadevena pÂjitaÏ 10730321 gatvÀ te khÀÉËava-prasthaÎ | ÌaÇkhÀn dadhmur jitÀrayaÏ 10730323 harÍayantaÏ sva-suhÃdo | durhÃdÀÎ cÀsukhÀvahÀÏ 10730331 tac chrutvÀ prÁta-manasa | indraprastha-nivÀsinaÏ 10730333 menire mÀgadhaÎ ÌÀntaÎ | rÀjÀ cÀpta-manorathaÏ 10730341 abhivandyÀtha rÀjÀnaÎ | bhÁmÀrjuna-janÀrdanÀÏ 10730343 sarvam ÀÌrÀvayÀÎ cakrur | ÀtmanÀ yad anuÍÊhitam 10730351 niÌamya dharma-rÀjas tat | keÌavenÀnukampitam 10730353 ÀnandÀÌru-kalÀÎ muÈcan | premÉÀ novÀca kiÈcana 10740010 ÌrÁ-Ìuka uvÀca 10740011 evaÎ yudhiÍÊhiro rÀjÀ | jarÀsandha-vadhaÎ vibhoÏ 10740013 kÃÍÉasya cÀnubhÀvaÎ taÎ | ÌrutvÀ prÁtas tam abravÁt 10740020 ÌrÁ-yudhiÍÊhira uvÀca 10740021 ye syus trai-lokya-guravaÏ | sarve lokÀ maheÌvarÀÏ 10740023 vahanti durlabhaÎ labdvÀ | ÌirasaivÀnuÌÀsanam 10740031 sa bhavÀn aravindÀkÍo | dÁnÀnÀm ÁÌa-mÀninÀm 10740033 dhatte 'nuÌÀsanaÎ bhÂmaÎs | tad atyanta-viËambanam 10740041 na hy ekasyÀdvitÁyasya | brahmaÉaÏ paramÀtmanaÏ 10740043 karmabhir vardhate tejo | hrasate ca yathÀ raveÏ 10740051 na vai te 'jita bhaktÀnÀÎ | mamÀham iti mÀdhava 10740053 tvaÎ taveti ca nÀnÀ-dhÁÏ | paÌÂnÀm iva vaikÃtÁ 10740060 ÌrÁ-Ìuka uvÀca 10740061 ity uktvÀ yajÈiye kÀle | vavre yuktÀn sa ÃtvijaÏ 10740063 kÃÍÉÀnumoditaÏ pÀrtho | brÀhmaÉÀn brahma-vÀdinaÏ 10740071 dvaipÀyano bharadvÀjaÏ | sumantur gotamo 'sitaÏ 10740073 vasiÍÊhaÌ cyavanaÏ kaÉvo | maitreyaÏ kavaÍas tritaÏ 10740081 viÌvÀmitro vÀmadevaÏ | sumatir jaiminiÏ kratuÏ 10740083 pailaÏ parÀÌaro gargo | vaiÌampÀyana eva ca 10740091 atharvÀ kaÌyapo dhaumyo | rÀmo bhÀrgava ÀsuriÏ 10740093 vÁtihotro madhucchandÀ | vÁraseno 'kÃtavraÉaÏ 10740101 upahÂtÀs tathÀ cÀnye | droÉa-bhÁÍma-kÃpÀdayaÏ 10740103 dhÃtarÀÍÊraÏ saha-suto | viduraÌ ca mahÀ-matiÏ 10740111 brÀhmaÉÀÏ kÍatriyÀ vaiÌyÀÏ | ÌÂdrÀ yajÈa-didÃkÍavaÏ 10740113 tatreyuÏ sarva-rÀjÀno | rÀjÈÀÎ prakÃtayo nÃpa 10740121 tatas te deva-yajanaÎ | brÀhmaÉÀÏ svarÉa-lÀÇgalaiÏ 10740123 kÃÍÊvÀ tatra yathÀmnÀyaÎ | dÁkÍayÀÎ cakrire nÃpam 10740131 haimÀÏ kilopakaraÉÀ | varuÉasya yathÀ purÀ 10740133 indrÀdayo loka-pÀlÀ | viriÈci-bhava-saÎyutÀÏ 10740141 sa-gaÉÀÏ siddha-gandharvÀ | vidyÀdhara-mahoragÀÏ 10740143 munayo yakÍa-rakÍÀÎsi | khaga-kinnara-cÀraÉÀÏ 10740151 rÀjÀnaÌ ca samÀhÂtÀ | rÀja-patnyaÌ ca sarvaÌaÏ 10740153 rÀjasÂyaÎ samÁyuÏ sma | rÀjÈaÏ pÀÉËu-sutasya vai 10740155 menire kÃÍÉa-bhaktasya | sÂpapannam avismitÀÏ 10740161 ayÀjayan mahÀ-rÀjaÎ | yÀjakÀ deva-varcasaÏ 10740163 rÀjasÂyena vidhi-vat | pracetasam ivÀmarÀÏ 10740171 sÂtye 'hany avanÁ-pÀlo | yÀjakÀn sadasas-patÁn 10740173 apÂjayan mahÀ-bhÀgÀn | yathÀ-vat su-samÀhitaÏ 10740181 sadasyÀgryÀrhaÉÀrhaÎ vai | vimÃÌantaÏ sabhÀ-sadaÏ 10740183 nÀdhyagacchann anaikÀntyÀt | sahadevas tadÀbravÁt 10740191 arhati hy acyutaÏ ÌraiÍÊhyaÎ | bhagavÀn sÀtvatÀÎ patiÏ 10740193 eÍa vai devatÀÏ sarvÀ | deÌa-kÀla-dhanÀdayaÏ 10740201 yad-Àtmakam idaÎ viÌvaÎ | kratavaÌ ca yad-ÀtmakÀÏ 10740203 agnir Àhutayo mantrÀ | sÀÇkhyaÎ yogaÌ ca yat-paraÏ 10740211 eka evÀdvitÁyo 'sÀv | aitad-Àtmyam idaÎ jagat 10740213 ÀtmanÀtmÀÌrayaÏ sabhyÀÏ | sÃjaty avati hanty ajaÏ 10740221 vividhÀnÁha karmÀÉi | janayan yad-avekÍayÀ 10740223 Áhate yad ayaÎ sarvaÏ | Ìreyo dharmÀdi-lakÍaÉam 10740231 tasmÀt kÃÍÉÀya mahate | dÁyatÀÎ paramÀrhaÉam 10740233 evaÎ cet sarva-bhÂtÀnÀm | ÀtmanaÌ cÀrhaÉaÎ bhavet 10740241 sarva-bhÂtÀtma-bhÂtÀya | kÃÍÉÀyÀnanya-darÌine 10740243 deyaÎ ÌÀntÀya pÂrÉÀya | dattasyÀnantyam icchatÀ 10740251 ity uktvÀ sahadevo 'bhÂt | tÂÍÉÁÎ kÃÍÉÀnubhÀva-vit 10740253 tac chrutvÀ tuÍÊuvuÏ sarve | sÀdhu sÀdhv iti sattamÀÏ 10740261 ÌrutvÀ dvijeritaÎ rÀjÀ | jÈÀtvÀ hÀrdaÎ sabhÀ-sadÀm 10740263 samarhayad dhÃÍÁkeÌaÎ | prÁtaÏ praÉaya-vihvalaÏ 10740271 tat-pÀdÀv avanijyÀpaÏ | ÌirasÀ loka-pÀvanÁÏ 10740273 sa-bhÀryaÏ sÀnujÀmÀtyaÏ | sa-kuÊumbo vahan mudÀ 10740281 vÀsobhiÏ pÁta-kauÍeyair | bhÂÍaÉaiÌ ca mahÀ-dhanaiÏ 10740283 arhayitvÀÌru-pÂrÉÀkÍo | nÀÌakat samavekÍitum 10740291 itthaÎ sabhÀjitaÎ vÁkÍya | sarve prÀÈjalayo janÀÏ 10740293 namo jayeti nemus taÎ | nipetuÏ puÍpa-vÃÍÊayaÏ 10740301 itthaÎ niÌamya damaghoÍa-sutaÏ sva-pÁÊhÀd 10740302 utthÀya kÃÍÉa-guÉa-varÉana-jÀta-manyuÏ 10740303 utkÍipya bÀhum idam Àha sadasy amarÍÁ 10740304 saÎÌrÀvayan bhagavate paruÍÀÉy abhÁtaÏ 10740311 ÁÌo duratyayaÏ kÀla | iti satyavatÁ srutiÏ 10740313 vÃddhÀnÀm api yad buddhir | bÀla-vÀkyair vibhidyate 10740321 yÂyaÎ pÀtra-vidÀÎ ÌreÍÊhÀ | mÀ mandhvaÎ bÀla-bhÀÍÁtam 10740323 sadasas-patayaÏ sarve | kÃÍÉo yat sammato 'rhaÉe 10740331 tapo-vidyÀ-vrata-dharÀn | jÈÀna-vidhvasta-kalmaÍÀn 10740333 paramaÃÍÁn brahma-niÍÊhÀÎl | loka-pÀlaiÌ ca pÂjitÀn 10740341 sadas-patÁn atikramya | gopÀlaÏ kula-pÀÎsanaÏ 10740343 yathÀ kÀkaÏ puroËÀÌaÎ | saparyÀÎ katham arhati 10740351 varÉÀÌrama-kulÀpetaÏ | sarva-dharma-bahiÍ-kÃtaÏ 10740353 svaira-vartÁ guÉair hÁnaÏ | saparyÀÎ katham arhati 10740361 yayÀtinaiÍÀÎ hi kulaÎ | ÌaptaÎ sadbhir bahiÍ-kÃtam 10740363 vÃthÀ-pÀna-rataÎ ÌaÌvat | saparyÀÎ katham arhati 10740371 brahmarÍi-sevitÀn deÌÀn | hitvaite 'brahma-varcasam 10740373 samudraÎ durgam ÀÌritya | bÀdhante dasyavaÏ prajÀÏ 10740381 evam-ÀdÁny abhadrÀÉi | babhÀÍe naÍÊa-maÇgalaÏ 10740383 novÀca kiÈcid bhagavÀn | yathÀ siÎhaÏ ÌivÀ-rutam 10740391 bhagavan-nindanaÎ ÌrutvÀ | duÏsahaÎ tat sabhÀ-sadaÏ 10740393 karÉau pidhÀya nirjagmuÏ | ÌapantaÌ cedi-paÎ ruÍÀ 10740401 nindÀÎ bhagavataÏ ÌÃÉvaÎs | tat-parasya janasya vÀ 10740403 tato nÀpaiti yaÏ so 'pi | yÀty adhaÏ sukÃtÀc cyutaÏ 10740411 tataÏ pÀÉËu-sutÀÏ kruddhÀ | matsya-kaikaya-sÃÈjayÀÏ 10740413 udÀyudhÀÏ samuttasthuÏ | ÌiÌupÀla-jighÀÎsavaÏ 10740421 tataÌ caidyas tv asambhrÀnto | jagÃhe khaËga-carmaÉÁ 10740423 bhartsayan kÃÍÉa-pakÍÁyÀn | rÀjÈaÏ sadasi bhÀrata 10740431 tÀvad utthÀya bhagavÀn | svÀn nivÀrya svayaÎ ruÍÀ 10740433 ÌiraÏ kÍurÀnta-cakreÉa | jahÀra patato ripoÏ 10740441 ÌabdaÏ kolÀhalo 'thÀsÁc | chiÌupÀle hate mahÀn 10740443 tasyÀnuyÀyino bhÂpÀ | dudruvur jÁvitaiÍiÉaÏ 10740451 caidya-dehotthitaÎ jyotir | vÀsudevam upÀviÌat 10740453 paÌyatÀÎ sarva-bhÂtÀnÀm | ulkeva bhuvi khÀc cyutÀ 10740461 janma-trayÀnuguÉita- | vaira-saÎrabdhayÀ dhiyÀ 10740463 dhyÀyaÎs tan-mayatÀÎ yÀto | bhÀvo hi bhava-kÀraÉam 10740471 ÃtvigbhyaÏ sa-sadasyebhyo | dakÍinÀÎ vipulÀm adÀt 10740473 sarvÀn sampÂjya vidhi-vac | cakre 'vabhÃtham eka-rÀÊ 10740481 sÀdhayitvÀ kratuÏ rÀjÈaÏ | kÃÍÉo yogeÌvareÌvaraÏ 10740483 uvÀsa katicin mÀsÀn | suhÃdbhir abhiyÀcitaÏ 10740491 tato 'nujÈÀpya rÀjÀnam | anicchantam apÁÌvaraÏ 10740493 yayau sa-bhÀryaÏ sÀmÀtyaÏ | sva-puraÎ devakÁ-sutaÏ 10740501 varÉitaÎ tad upÀkhyÀnaÎ | mayÀ te bahu-vistaram 10740503 vaikuÉÊha-vÀsinor janma | vipra-ÌÀpÀt punaÏ punaÏ 10740511 rÀjasÂyÀvabhÃthyena | snÀto rÀjÀ yudhiÍÊhiraÏ 10740513 brahma-kÍatra-sabhÀ-madhye | ÌuÌubhe sura-rÀË iva 10740521 rÀjÈÀ sabhÀjitÀÏ sarve | sura-mÀnava-khecarÀÏ 10740523 kÃÍÉaÎ kratuÎ ca ÌaÎsantaÏ | sva-dhÀmÀni yayur mudÀ 10740531 duryodhanam Ãte pÀpaÎ | kaliÎ kuru-kulÀmayam 10740533 yo na sehe ÌrÁyaÎ sphÁtÀÎ | dÃÍÊvÀ pÀÉËu-sutasya tÀm 10740541 ya idaÎ kÁrtayed viÍÉoÏ | karma caidya-vadhÀdikam 10740543 rÀja-mokÍaÎ vitÀnaÎ ca | sarva-pÀpaiÏ pramucyate 10750010 ÌrÁ-rÀjovÀca10750011 ajÀta-Ìatros tam dÃÍÊvÀ | rÀjasÂya-mahodayam 10750013 sarve mumudire brahman | nÃ-devÀ ye samÀgatÀÏ 10750021 duryodhanaÎ varjayitvÀ | rÀjÀnaÏ sarÍayaÏ surÀÏ 10750023 iti ÌrutaÎ no bhagavaÎs | tatra kÀraÉam ucyatÀm 10750030 ÌrÁ-bÀdarÀyaÉir uvÀca 10750031 pitÀmahasya te yajÈe | rÀjasÂye mahÀtmanaÏ 10750033 bÀndhavÀÏ paricaryÀyÀÎ | tasyÀsan prema-bandhanÀÏ 10750041 bhÁmo mahÀnasÀdhyakÍo | dhanÀdhyakÍaÏ suyodhanaÏ 10750043 sahadevas tu pÂjÀyÀÎ | nakulo dravya-sÀdhane 10750051 guru-ÌuÌrÂÍaÉe jiÍÉuÏ | kÃÍÉaÏ pÀdÀvanejane 10750053 pariveÍaÉe drupada-jÀ | karÉo dÀne mahÀ-manÀÏ 10750061 yuyudhÀno vikarÉaÌ ca | hÀrdikyo vidurÀdayaÏ 10750063 bÀhlÁka-putrÀ bhÂry-ÀdyÀ | ye ca santardanÀdayaÏ 10750071 nirÂpitÀ mahÀ-yajÈe | nÀnÀ-karmasu te tadÀ 10750073 pravartante sma rÀjendra | rÀjÈaÏ priya-cikÁrÍavaÏ 10750081 Ãtvik-sadasya-bahu-vitsu suhÃttameÍu 10750082 sv-iÍÊeÍu sÂnÃta-samarhaÉa-dakÍiÉÀbhiÏ 10750083 caidye ca sÀtvata-pateÌ caraÉaÎ praviÍÊe 10750084 cakrus tatas tv avabhÃtha-snapanaÎ dyu-nadyÀm 10750091 mÃdaÇga-ÌaÇkha-paÉava- | dhundhury-Ànaka-gomukhÀÏ 10750093 vÀditrÀÉi vicitrÀÉi | nedur ÀvabhÃthotsave 10750101 nÀrtakyo nanÃtur hÃÍÊÀ | gÀyakÀ yÂthaÌo jaguÏ 10750103 vÁÉÀ-veÉu-talonnÀdas | teÍÀÎ sa divam aspÃÌat 10750111 citra-dhvaja-patÀkÀgrair | ibhendra-syandanÀrvabhiÏ 10750113 sv-alaÇkÃtair bhaÊair bhÂpÀ | niryay rukma-mÀlinaÏ 10750121 yadu-sÃÈjaya-kÀmboja- | kuru-kekaya-koÌalÀÏ 10750123 kampayanto bhuvaÎ sainyair | yayamÀna-puraÏ-sarÀÏ 10750131 sadasyartvig-dvija-ÌreÍÊhÀ | brahma-ghoÍeÉa bhÂyasÀ 10750133 devarÍi-pitÃ-gandharvÀs | tuÍÊuvuÏ puÍpa-varÍiÉaÏ 10750141 sv-alaÉkÃtÀ narÀ nÀryo | gandha-srag-bhÂÍaÉÀmbaraiÏ 10750143 vilimpantyo 'bhisiÈcantyo | vijahrur vividhai rasaiÏ 10750151 taila-gorasa-gandhoda- | haridrÀ-sÀndra-kuÇkumaiÏ 10750153 pumbhir liptÀÏ pralimpantyo | vijahrur vÀra-yoÍitaÏ 10750161 guptÀ nÃbhir niragamann upalabdhum etad 10750162 devyo yathÀ divi vimÀna-varair nÃ-devyo 10750163 tÀ mÀtuleya-sakhibhiÏ pariÍicyamÀnÀÏ 10750164 sa-vrÁËa-hÀsa-vikasad-vadanÀ virejuÏ 10750171 tÀ devarÀn uta sakhÁn siÍicur dÃtÁbhiÏ 10750172 klinnÀmbarÀ vivÃta-gÀtra-kucoru-madhyÀÏ 10750173 autsukya-mukta-kavarÀc cyavamÀna-mÀlyÀÏ 10750174 kÍobhaÎ dadhur mala-dhiyÀÎ rucirair vihÀraiÏ 10750181 sa samrÀË ratham ÀruËhaÏ | sad-aÌvaÎ rukma-mÀlinam 10750183 vyarocata sva-patnÁbhiÏ | kriyÀbhiÏ kratu-rÀË iva 10750191 patnÁ-samyÀjÀvabhÃthyaiÌ | caritvÀ te tam ÃtvijaÏ 10750193 ÀcÀntaÎ snÀpayÀÎ cakrur | gaÇgÀyÀÎ saha kÃÍÉayÀ 10750201 deva-dundubhayo nedur | nara-dundubhibhiÏ samam 10750203 mumucuÏ puÍpa-varÍÀÉi | devarÍi-pitÃ-mÀnavÀÏ 10750211 sasnus tatra tataÏ sarve | varÉÀÌrama-yutÀ narÀÏ 10750213 mahÀ-pÀtaky api yataÏ | sadyo mucyeta kilbiÍÀt 10750221 atha rÀjÀhate kÍaume | paridhÀya sv-alaÇkÃtaÏ 10750223 Ãtvik-sadasya-viprÀdÁn | ÀnarcÀbharaÉÀmbaraiÏ 10750231 bandhÂÈ jÈÀtÁn nÃpÀn mitra- | suhÃdo 'nyÀÎÌ ca sarvaÌaÏ 10750233 abhÁkÍnaÎ pÂjayÀm Àsa | nÀrÀyaÉa-paro nÃpaÏ 10750241 sarve janÀÏ sura-ruco maÉi-kuÉËala-srag- 10750242 uÍÉÁÍa-kaÈcuka-dukÂla-mahÀrghya-hÀrÀÏ 10750243 nÀryaÌ ca kuÉËala-yugÀlaka-vÃnda-juÍÊa- 10750244 vaktra-ÌriyaÏ kanaka-mekhalayÀ virejuÏ 10750251 athartvijo mahÀ-ÌÁlÀÏ | sadasyÀ brahma-vÀdinaÏ 10750253 brahma-kÍatriya-viÊ-ÌudrÀ- | rÀjÀno ye samÀgatÀÏ 10750261 devarÍi-pitÃ-bhÂtÀni | loka-pÀlÀÏ sahÀnugÀÏ 10750263 pÂjitÀs tam anujÈÀpya | sva-dhÀmÀni yayur nÃpa 10750271 hari-dÀsasya rÀjarÍe | rÀjasÂya-mahodayam 10750273 naivÀtÃpyan praÌaÎsantaÏ | piban martyo 'mÃtaÎ yathÀ 10750281 tato yudhiÍÊhiro rÀjÀ | suhÃt-sambandhi-bÀndhavÀn 10750283 premÉÀ nivÀrayÀm Àsa | kÃÍÉaÎ ca tyÀga-kÀtaraÏ 10750291 bhagavÀn api tatrÀÇga | nyÀvÀtsÁt tat-priyaÎ-karaÏ 10750293 prasthÀpya yadu-vÁrÀÎÌ ca | sÀmbÀdÁÎÌ ca kuÌasthalÁm 10750301 itthaÎ rÀjÀ dharma-suto | manoratha-mahÀrÉavam 10750303 su-dustaraÎ samuttÁrya | kÃÍÉenÀsÁd gata-jvaraÏ 10750311 ekadÀntaÏ-pure tasya | vÁkÍya duryodhanaÏ Ìriyam 10750313 atapyad rÀjasÂyasya | mahitvaÎ cÀcyutÀtmanaÏ 10750321 yasmiÎs narendra-ditijendra-surendra-lakÍmÁr 10750322 nÀnÀ vibhÀnti kila viÌva-sÃjopakÆptÀÏ 10750323 tÀbhiÏ patÁn drupada-rÀja-sutopatasthe 10750324 yasyÀÎ viÍakta-hÃdayaÏ kuru-rÀË atapyat 10750331 yasmin tadÀ madhu-pater mahiÍÁ-sahasraÎ 10750332 ÌroÉÁ-bhareÉa ÌanakaiÏ kvaÉad-aÇghri-Ìobham 10750333 madhye su-cÀru kuca-kuÇkuma-ÌoÉa-hÀraÎ 10750334 ÌrÁman-mukhaÎ pracala-kuÉËala-kuntalÀËhyam 10750341 sabhÀyÀÎ maya-kÆptÀyÀÎ | kvÀpi dharma-suto 'dhirÀÊ 10750343 vÃto 'nugair bandhubhiÌ ca | kÃÍÉenÀpi sva-cakÍuÍÀ 10750351 ÀsÁnaÏ kÀÈcane sÀkÍÀd | Àsane maghavÀn iva 10750353 pÀrameÍÊhya-ÌrÁyÀ juÍÊaÏ | stÂyamÀnaÌ ca vandibhiÏ 10750361 tatra duryodhano mÀnÁ | parÁto bhrÀtÃbhir nÃpa 10750363 kirÁÊa-mÀlÁ nyaviÌad | asi-hastaÏ kÍipan ruÍÀ 10750371 sthale 'bhyagÃhÉÀd vastrÀntaÎ | jalaÎ matvÀ sthale 'patat 10750373 jale ca sthala-vad bhrÀntyÀ | maya-mÀyÀ-vimohitaÏ 10750381 jahÀsa bhÁmas taÎ dÃÍÊvÀ | striyo nÃpatayo pare 10750383 nivÀryamÀÉÀ apy aÇga | rÀjÈÀ kÃÍÉÀnumoditÀÏ 10750391 sa vrÁËito 'vag-vadano ruÍÀ jvalan | niÍkramya tÂÍÉÁÎ prayayau gajÀhvayam 10750393 hÀ-heti ÌabdaÏ su-mahÀn abhÂt satÀm | ajÀta-Ìatrur vimanÀ ivÀbhavat 10750395 babhÂva tÂÍÉÁÎ bhagavÀn bhuvo bharaÎ | samujjihÁrÍur bhramati sma yad-dÃÌÀ 10750401 etat te 'bhihitaÎ rÀjan | yat pÃÍÊo 'ham iha tvayÀ 10750403 suyodhanasya daurÀtmyaÎ | rÀjasÂye mahÀ-kratau 10760010 ÌrÁ-Ìuka uvÀca 10760011 athÀnyad api kÃÍÉasya | ÌÃÉu karmÀdbhutaÎ nÃpa 10760013 krÁËÀ-nara-ÌarÁrasya | yathÀ saubha-patir hataÏ 10760021 ÌiÌupÀla-sakhaÏ ÌÀlvo | rukmiÉy-udvÀha ÀgataÏ 10760023 yadubhir nirjitaÏ saÇkhye | jarÀsandhÀdayas tathÀ 10760031 ÌÀlvaÏ pratijÈÀm akaroc | chÃÉvatÀÎ sarva-bhÂbhujÀm 10760033 ayÀdavÀÎ kÍmÀÎ kariÍye | pauruÍaÎ mama paÌyata 10760041 iti mÂËhaÏ pratijÈÀya | devaÎ paÌu-patiÎ prabhum 10760043 ÀrÀdhayÀm Àsa nÃpaÏ | pÀÎÌu-muÍÊiÎ sakÃd grasan 10760051 saÎvatsarÀnte bhagavÀn | ÀÌu-toÍa umÀ-patiÏ 10760053 vareÉa cchandayÀm Àsa | ÌÀlvaÎ ÌaraÉam Àgatam 10760061 devÀsura-manuÍyÀÉÀÎ | gandharvoraga-rakÍasÀm 10760063 abhedyaÎ kÀma-gaÎ vavre | sa yÀnaÎ vÃÍÉi-bhÁÍaÉam 10760071 tatheti giriÌÀdiÍÊo | mayaÏ para-puraÎ-jayaÏ 10760073 puraÎ nirmÀya ÌÀlvÀya | prÀdÀt saubham ayas-mayam 10760081 sa labdhvÀ kÀma-gaÎ yÀnaÎ | tamo-dhÀma durÀsadam 10760083 yayas dvÀravatÁÎ ÌÀlvo | vairaÎ vÃÍÉi-kÃtaÎ smaran 10760091 nirudhya senayÀ ÌÀlvo | mahatyÀ bharatarÍabha 10760093 purÁÎ babhaÈjopavanÀn | udyÀnÀni ca sarvaÌaÏ 10760101 sa-gopurÀÉi dvÀrÀÉi | prÀsÀdÀÊÊÀla-tolikÀÏ 10760103 vihÀrÀn sa vimÀnÀgryÀn | nipetuÏ Ìastra-vÃÍÊayaÏ 10760111 ÌilÀ-drumÀÌ cÀÌanayaÏ | sarpÀ ÀsÀra-ÌarkarÀÏ 10760113 pracaÉËaÌ cakravÀto 'bhÂd | rajasÀcchÀditÀ diÌaÏ 10760121 ity ardyamÀnÀ saubhena | kÃÍÉasya nagarÁ bhÃÌam 10760123 nÀbhyapadyata ÌaÎ rÀjaÎs | tri-pureÉa yathÀ mahÁ 10760131 pradyumno bhagavÀn vÁkÍya | bÀdhyamÀnÀ nijÀÏ prajÀÏ 10760133 ma bhaiÍÊety abhyadhÀd vÁro | rathÀrÂËho mahÀ-yaÌÀÏ 10760141 sÀtyakiÌ cÀrudeÍÉaÌ ca | sÀmbo 'krÂraÏ sahÀnujaÏ 10760143 hÀrdikyo bhÀnuvindaÌ ca | gadaÌ ca Ìuka-sÀraÉau 10760151 apare ca maheÍv-ÀsÀ | ratha-yÂthapa-yÂthapÀÏ 10760153 niryayur daÎÌitÀ guptÀ | rathebhÀÌva-padÀtibhiÏ 10760161 tataÏ pravavÃte yuddhaÎ | ÌÀlvÀnÀÎ yadubhiÏ saha 10760163 yathÀsurÀÉÀÎ vibudhais | tumulaÎ loma-harÍaÉam 10760171 tÀÌ ca saubha-pater mÀyÀ | divyÀstrai rukmiÉÁ-sutaÏ 10760173 kÍaÉena nÀÌayÀm Àsa | naiÌaÎ tama ivoÍÉa-guÏ 10760181 vivyÀdha paÈca-viÎÌatyÀ | svarÉa-puÇkhair ayo-mukhaiÏ 10760183 ÌÀlvasya dhvajinÁ-pÀlaÎ | ÌaraiÏ sannata-parvabhiÏ 10760191 ÌatenÀtÀËayac chÀlvam | ekaikenÀsya sainikÀn 10760193 daÌabhir daÌabhir netÅn | vÀhanÀni tribhis tribhiÏ 10760201 tad adbhutaÎ mahat karma | pradyumnasya mahÀtmanaÏ 10760203 dÃÍÊvÀ taÎ pÂjayÀm ÀsuÏ | sarve sva-para-sainikÀÏ 10760211 bahu-rÂpaika-rÂpaÎ tad | dÃÌyate na ca dÃÌyate 10760213 mÀyÀ-mayaÎ maya-kÃtaÎ | durvibhÀvyaÎ parair abhÂt 10760221 kvacid bhÂmau kvacid vyomni | giri-mÂrdhni jale kvacit 10760223 alÀta-cakra-vad bhrÀmyat | saubhaÎ tad duravasthitam 10760231 yatra yatropalakÍyeta | sa-saubhaÏ saha-sainikaÏ 10760233 ÌÀlvas tatas tato 'muÈcaÈ | charÀn sÀtvata-yÂthapÀÏ 10760241 Ìarair agny-arka-saÎsparÌair | ÀÌÁ-viÍa-durÀsadaiÏ 10760243 pÁËyamÀna-purÀnÁkaÏ | ÌÀlvo 'muhyat pareritaiÏ 10760251 ÌÀlvÀnÁkapa-Ìastraughair | vÃÍÉi-vÁrÀ bhÃÌÀrditÀÏ 10760253 na tatyaj raÉaÎ svaÎ svaÎ | loka-dvaya-jigÁÍavaÏ 10760261 ÌÀlvÀmÀtyo dyumÀn nÀma | pradyumnaÎ prak prapÁËitaÏ 10760263 ÀsÀdya gadayÀ maurvyÀ | vyÀhatya vyanadad balÁ 10760271 pradyumnaÎ gadayÀ sÁrÉa- | vakÍaÏ-sthalam ariÎ-damam 10760273 apovÀha raÉÀt sÂto | dharma-vid dÀrukÀtmajaÏ 10760281 labdha-samjÈo muhÂrtena | kÀrÍÉiÏ sÀrathim abravÁt 10760283 aho asÀdhv idaÎ sÂta | yad raÉÀn me 'pasarpaÉam 10760291 na yadÂnÀÎ kule jÀtaÏ | ÌrÂyate raÉa-vicyutaÏ 10760293 vinÀ mat klÁba-cittena | sÂtena prÀpta-kilbiÍÀt 10760301 kiÎ nu vakÍye 'bhisaÇgamya | pitarau rÀma-keÌavau 10760303 yuddhÀt samyag apakrÀntaÏ | pÃÍÊas tatrÀtmanaÏ kÍamam 10760311 vyaktaÎ me kathayiÍyanti | hasantyo bhrÀtÃ-jÀmayaÏ 10760313 klaibyaÎ kathaÎ kathaÎ vÁra | tavÀnyaiÏ kathyatÀÎ mÃdhe 10760320 sÀrathir uvÀca 10760321 dharmaÎ vijÀnatÀyuÍman | kÃtam etan mayÀ vibho 10760323 sÂtaÏ kÃcchra-gataÎ rakÍed | rathinaÎ sÀrathiÎ rathÁ 10760331 etad viditvÀ tu bhavÀn | mayÀpovÀhito raÉÀt 10760333 upasÃÍÊaÏ pareÉeti | mÂrcchito gadayÀ hataÏ 10770010 ÌrÁ-Ìuka uvÀca 10770011 sa upaspÃÌya salilaÎ | daÎÌito dhÃta-kÀrmukaÏ 10770013 naya mÀÎ dyumataÏ pÀrÌvaÎ | vÁrasyety Àha sÀrathim 10770021 vidhamantaÎ sva-sainyÀni | dyumantaÎ rukmiÉÁ-sutaÏ 10770023 pratihatya pratyavidhyÀn | nÀrÀcair aÍÊabhiÏ smayan 10770031 caturbhiÌ caturo vÀhÀn | sÂtam ekena cÀhanat 10770033 dvÀbhyaÎ dhanuÌ ca ketuÎ ca | ÌareÉÀnyena vai ÌiraÏ 10770041 gada-sÀtyaki-sÀmbÀdyÀ | jaghnuÏ saubha-pater balam 10770043 petuÏ samudre saubheyÀÏ | sarve saÈchinna-kandharÀÏ 10770051 evaÎ yadÂnÀÎ ÌÀlvÀnÀÎ | nighnatÀm itaretaram 10770053 yuddhaÎ tri-nava-rÀtraÎ tad | abhÂt tumulam ulbaÉam 10770061 indraprasthaÎ gataÏ kÃÍÉa | ÀhÂto dharma-sÂnunÀ 10770063 rÀjasÂye 'tha nivÃtte | ÌiÌupÀle ca saÎsthite 10770071 kuru-vÃddhÀn anujÈÀpya | munÁÎÌ ca sa-sutÀÎ pÃthÀm 10770073 nimittÀny ati-ghorÀÉi | paÌyan dvÀravatÁÎ yayau 10770081 Àha cÀham ihÀyÀta | Àrya-miÌrÀbhisaÇgataÏ 10770083 rÀjanyÀÌ caidya-pakÍÁyÀ | nÂnaÎ hanyuÏ purÁÎ mama 10770091 vÁkÍya tat kadanaÎ svÀnÀÎ | nirÂpya pura-rakÍaÉam 10770093 saubhaÎ ca ÌÀlva-rÀjaÎ ca | dÀrukaÎ prÀha keÌavaÏ 10770101 rathaÎ prÀpaya me sÂta | ÌÀlvasyÀntikam ÀÌu vai 10770103 sambhramas te na kartavyo | mÀyÀvÁ saubha-rÀË ayam 10770111 ity uktaÌ codayÀm Àsa | ratham ÀsthÀya dÀrukaÏ 10770113 viÌantaÎ dadÃÌuÏ sarve | sve pare cÀruÉÀnujam 10770121 ÌÀlvaÌ ca kÃÍÉam Àlokya | hata-prÀya-baleÌvaraÏ 10770123 prÀharat kÃÍÉa-sÂtaya | ÌaktiÎ bhÁma-ravÀÎ mÃdhe 10770131 tÀm ÀpatantÁÎ nabhasi | maholkÀm iva raÎhasÀ 10770133 bhÀsayantÁÎ diÌaÏ ÌauriÏ | sÀyakaiÏ ÌatadhÀcchinat 10770141 taÎ ca ÍoËaÌabhir viddhvÀ | bÀnaiÏ saubhaÎ ca khe bhramat 10770143 avidhyac chara-sandohaiÏ | khaÎ sÂrya iva raÌmibhiÏ 10770151 ÌÀlvaÏ Ìaures tu doÏ savyaÎ | sa-ÌÀrÇgaÎ ÌÀrÇga-dhanvanaÏ 10770153 bibheda nyapatad dhastÀc | chÀrÇgam ÀsÁt tad adbhutam 10770161 hÀhÀ-kÀro mahÀn ÀsÁd | bhÂtÀnÀÎ tatra paÌyatÀm 10770163 ninadya saubha-rÀË uccair | idam Àha janÀrdanam 10770171 yat tvayÀ mÂËha naÏ sakhyur | bhrÀtur bhÀryÀ hÃtekÍatÀm 10770173 pramattaÏ sa sabhÀ-madhye | tvayÀ vyÀpÀditaÏ sakhÀ 10770181 taÎ tvÀdya niÌitair bÀÉair | aparÀjita-mÀninam 10770183 nayÀmy apunar-ÀvÃttiÎ | yadi tiÍÊher mamÀgrataÏ 10770190 ÌrÁ-bhagavÀn uvÀca 10770191 vÃthÀ tvaÎ katthase manda | na paÌyasy antike 'ntakam 10770193 paurusaÎ darÌayanti sma | ÌÂrÀ na bahu-bhÀÍiÉaÏ 10770201 ity uktvÀ bhagavÀÈ chÀlvaÎ | gadayÀ bhÁma-vegayÀ 10770203 tatÀËa jatrau saÎrabdhaÏ | sa cakampe vamann asÃk 10770211 gadÀyÀÎ sannivÃttÀyÀÎ | ÌÀlvas tv antaradhÁyata 10770213 tato muhÂrta Àgatya | puruÍaÏ ÌirasÀcyutam 10770215 devakyÀ prahito 'smÁti | natvÀ prÀha vaco rudan 10770221 kÃÍÉa kÃÍÉa mahÀ-bÀho | pitÀ te pitÃ-vatsala 10770223 baddhvÀpanÁtaÏ ÌÀlvena | saunikena yathÀ paÌuÏ 10770231 niÌamya vipriyaÎ kÃÍÉo | mÀnusÁÎ prakÃtiÎ gataÏ 10770233 vimanasko ghÃÉÁ snehÀd | babhÀÍe prÀkÃto yathÀ 10770241 kathaÎ rÀmam asambhrÀntaÎ | jitvÀjeyaÎ surÀsuraiÏ 10770243 ÌÀlvenÀlpÁyasÀ nÁtaÏ | pitÀ me balavÀn vidhiÏ 10770251 iti bruvÀÉe govinde | saubha-rÀÊ pratyupasthitaÏ 10770253 vasudevam ivÀnÁya | kÃÍÉaÎ cedam uvÀca saÏ 10770261 eÍa te janitÀ tÀto | yad-artham iha jÁvasi 10770263 vadhiÍye vÁkÍatas te 'mum | ÁÌaÌ cet pÀhi bÀliÌa 10770271 evaÎ nirbhartsya mÀyÀvÁ | khaËgenÀnakadundubheÏ 10770273 utkÃtya Ìira ÀdÀya | kha-sthaÎ saubhaÎ samÀviÌat 10770281 tato muhÂrtaÎ prakÃtÀv upaplutaÏ | sva-bodha Àste sva-janÀnuÍaÇgataÏ 10770283 mahÀnubhÀvas tad abudhyad ÀsurÁÎ | mÀyÀÎ sa ÌÀlva-prasÃtÀÎ mayoditÀm 10770291 na tatra dÂtaÎ na pituÏ kalevaraÎ | prabuddha Àjau samapaÌyad acyutaÏ 10770293 svÀpnaÎ yathÀ cÀmbara-cÀriÉaÎ ripuÎ | saubha-stham Àlokya nihantum udyataÏ 10770301 evaÎ vadanti rÀjarÍe | ÃÍayaÏ ke ca nÀnvitÀÏ 10770303 yat sva-vÀco virudhyeta | nÂnaÎ te na smaranty uta 10770311 kva Ìoka-mohau sneho vÀ | bhayaÎ vÀ ye 'jÈa-sambhavÀÏ 10770313 kva cÀkhaÉËita-vijÈÀna- | jÈÀnaiÌvaryas tv akhaÉËitaÏ 10770321 yat-pÀda-sevorjitayÀtma-vidyayÀ | hinvanty anÀdyÀtma-viparyaya-graham 10770323 labhanta ÀtmÁyam anantam aiÌvaraÎ | kuto nu mohaÏ paramasya sad-gateÏ 10770331 taÎ Ìastra-pÂgaiÏ praharantam ojasÀ 10770332 ÌÀlvaÎ ÌaraiÏ Ìaurir amogha-vikramaÏ 10770333 viddhvÀcchinad varma dhanuÏ Ìiro-maÉiÎ 10770334 saubhaÎ ca Ìatror gadayÀ ruroja ha 10770341 tat kÃÍÉa-hasteritayÀ vicÂrÉitaÎ | papÀta toye gadayÀ sahasradhÀ 10770343 visÃjya tad bhÂ-talam Àsthito gadÀm | udyamya ÌÀlvo 'cyutam abhyagÀd drutam 10770351 ÀdhÀvataÏ sa-gadaÎ tasya bÀhuÎ | bhallena chittvÀtha rathÀÇgam adbhutam 10770353 vadhÀya ÌÀlvasya layÀrka-sannibhaÎ | bibhrad babhau sÀrka ivodayÀcalaÏ 10770361 jahÀra tenaiva ÌiraÏ sa-kuÉËalaÎ | kirÁÊa-yuktaÎ puru-mÀyino hariÏ 10770363 vajreÉa vÃtrasya yathÀ purandaro | babhÂva hÀheti vacas tadÀ nÃÉÀm 10770371 tasmin nipatite pÀpe | saubhe ca gadayÀ hate 10770373 nedur dundubhayo rÀjan | divi deva-gaÉeritÀÏ 10770375 sakhÁnÀm apacitiÎ kurvan | dantavakro ruÍÀbhyagÀt 10780010 ÌrÁ-Ìuka uvÀca 10780011 ÌiÌupÀlasya ÌÀlvasya | pauÉËrakasyÀpi durmatiÏ 10780013 para-loka-gatÀnÀÎ ca | kurvan pÀrokÍya-sauhÃdam 10780021 ekaÏ padÀtiÏ saÇkruddho | gadÀ-pÀÉiÏ prakampayan 10780023 padbhyÀm imÀÎ mahÀ-rÀja | mahÀ-sattvo vyadÃÌyata 10780031 taÎ tathÀyÀntam Àlokya | gadÀm ÀdÀya satvaraÏ 10780033 avaplutya rathÀt kÃÍÉaÏ | sindhuÎ veleva pratyadhÀt 10780041 gadÀm udyamya kÀrÂÍo | mukundaÎ prÀha durmadaÏ 10780043 diÍÊyÀ diÍÊyÀ bhavÀn adya | mama dÃÍÊi-pathaÎ gataÏ 10780051 tvaÎ mÀtuleyo naÏ kÃÍÉa | mitra-dhruÇ mÀÎ jighÀÎsasi 10780053 atas tvÀÎ gadayÀ manda | haniÍye vajra-kalpayÀ 10780061 tarhy ÀnÃÉyam upaimy ajÈa | mitrÀÉÀÎ mitra-vatsalaÏ 10780063 bandhu-rÂpam ariÎ hatvÀ | vyÀdhiÎ deha-caraÎ yathÀ 10780071 evaÎ rÂkÍais tudan vÀkyaiÏ | kÃÍÉaÎ totrair iva dvipam 10780073 gadayÀtÀËayan mÂrdhni | siÎha-vad vyanadac ca saÏ 10780081 gadayÀbhihato 'py Àjau | na cacÀla yadÂdvahaÏ 10780083 kÃÍÉo 'pi tam ahan gurvyÀ | kaumodakyÀ stanÀntare 10780091 gadÀ-nirbhinna-hÃdaya | udvaman rudhiraÎ mukhÀt 10780093 prasÀrya keÌa-bÀhv-aÇghrÁn | dharaÉyÀÎ nyapatad vyasuÏ 10780101 tataÏ sÂkÍmataraÎ jyotiÏ | kÃÍÉam ÀviÌad adbhutam 10780103 paÌyatÀÎ sarva-bhÂtÀnÀÎ | yathÀ caidya-vadhe nÃpa 10780111 vidÂrathas tu tad-bhrÀtÀ | bhrÀtÃ-Ìoka-pariplutaÏ 10780113 Àgacchad asi-carmÀbhyÀm | ucchvasaÎs taj-jighÀÎsayÀ 10780121 tasya cÀpatataÏ kÃÍÉaÌ | cakreÉa kÍura-neminÀ 10780123 Ìiro jahÀra rÀjendra | sa-kirÁÊaÎ sa-kuÉËalam 10780131 evaÎ saubhaÎ ca ÌÀlvaÎ ca | dantavakraÎ sahÀnujam 10780133 hatvÀ durviÍahÀn anyair | ÁËitaÏ sura-mÀnavaiÏ 10780141 munibhiÏ siddha-gandharvair | vidyÀdhara-mahoragaiÏ 10780143 apsarobhiÏ pitÃ-gaÉair | yakÍaiÏ kinnara-cÀraÉaiÏ 10780151 upagÁyamÀna-vijayaÏ | kusumair abhivarÍitaÏ 10780153 vÃtaÌ ca vÃÍÉi-pravarair | viveÌÀlaÇkÃtÀÎ purÁm 10780161 evaÎ yogeÌvaraÏ kÃÍÉo | bhagavÀn jagad-ÁÌvaraÏ 10780163 Áyate paÌu-dÃÍÊÁnÀÎ | nirjito jayatÁti saÏ 10780171 ÌrutvÀ yuddhodyamaÎ rÀmaÏ | kurÂÉÀÎ saha pÀÉËavaiÏ 10780173 tÁrthÀbhiÍeka-vyÀjena | madhya-sthaÏ prayayau kila 10780181 snÀtvÀ prabhÀse santarpya | devarÍi-pitÃ-mÀnavÀn 10780183 sarasvatÁÎ prati-srotaÎ | yayau brÀhmaÉa-saÎvÃtaÏ 10780191 pÃthÂdakaÎ bindu-saras | tritakÂpaÎ sudarÌanam 10780193 viÌÀlaÎ brahma-tÁrthaÎ ca | cakraÎ prÀcÁÎ sarasvatÁm 10780201 yamunÀm anu yÀny eva | gaÇgÀm anu ca bhÀrata 10780203 jagÀma naimiÍaÎ yatra | ÃÍayaÏ satram Àsate 10780211 tam Àgatam abhipretya | munayo dÁrgha-satriÉaÏ 10780213 abhinandya yathÀ-nyÀyaÎ | praÉamyotthÀya cÀrcayan 10780221 so 'rcitaÏ sa-parÁvÀraÏ | kÃtÀsana-parigrahaÏ 10780223 romaharÍaÉam ÀsÁnaÎ | maharÍeÏ ÌiÍyam aikÍata 10780231 apratyutthÀyinaÎ sÂtam | akÃta-prahvaÉÀÈjalim 10780233 adhyÀsÁnaÎ ca tÀn viprÀÎÌ | cukopodvÁkÍya mÀdhavaÏ 10780241 yasmÀd asÀv imÀn viprÀn | adhyÀste pratiloma-jaÏ 10780243 dharma-pÀlÀÎs tathaivÀsmÀn | vadham arhati durmatiÏ 10780251 ÃÍer bhagavato bhÂtvÀ | ÌiÍyo 'dhÁtya bahÂni ca 10780253 setihÀsa-purÀÉÀni | dharma-ÌÀstrÀÉi sarvaÌaÏ 10780261 adÀntasyÀvinÁtasya | vÃthÀ paÉËita-mÀninaÏ 10780263 na guÉÀya bhavanti sma | naÊasyevÀjitÀtmanaÏ 10780271 etad-artho hi loke 'sminn | avatÀro mayÀ kÃtaÏ 10780273 vadhyÀ me dharma-dhvajinas | te hi pÀtakino 'dhikÀÏ 10780281 etÀvad uktvÀ bhagavÀn | nivÃtto 'sad-vadhÀd api 10780283 bhÀvitvÀt taÎ kuÌÀgreÉa | kara-sthenÀhanat prabhuÏ 10780291 hÀheti-vÀdinaÏ sarve | munayaÏ khinna-mÀnasÀÏ 10780293 ÂcuÏ saÇkarÍaÉaÎ devam | adharmas te kÃtaÏ prabho 10780301 asya brahmÀsanaÎ dattam | asmÀbhir yadu-nandana 10780303 ÀyuÌ cÀtmÀklamaÎ tÀvad | yÀvat satraÎ samÀpyate 10780311 ajÀnataivÀcaritas | tvayÀ brahma-vadho yathÀ 10780313 yogeÌvarasya bhavato | nÀmnÀyo 'pi niyÀmakaÏ 10780321 yady etad-brahma-hatyÀyÀÏ | pÀvanaÎ loka-pÀvana 10780323 cariÍyati bhavÀÎl loka- | saÇgraho 'nanya-coditaÏ 10780330 ÌrÁ-bhagavÀn uvÀca 10780331 cariÍye vadha-nirveÌaÎ | lokÀnugraha-kÀmyayÀ 10780333 niyamaÏ prathame kalpe | yÀvÀn sa tu vidhÁyatÀm 10780341 dÁrgham Àyur bataitasya | sattvam indriyam eva ca 10780343 ÀÌÀsitaÎ yat tad brÂte | sÀdhaye yoga-mÀyayÀ 10780350 ÃÍaya ÂcuÏ 10780351 astrasya tava vÁryasya | mÃtyor asmÀkam eva ca 10780353 yathÀ bhaved vacaÏ satyaÎ | tathÀ rÀma vidhÁyatÀm 10780360 ÌrÁ-bhagavÀn uvÀca 10780361 ÀtmÀ vai putra utpanna | iti vedÀnuÌÀsanam 10780363 tasmÀd asya bhaved vaktÀ | Àyur-indriya-sattva-vÀn 10780371 kiÎ vaÏ kÀmo muni-ÌreÍÊhÀ | brÂtÀhaÎ karavÀÉy atha 10780373 ajÀnatas tv apacitiÎ | yathÀ me cintyatÀÎ budhÀÏ 10780380 ÃÍaya ÂcuÏ 10780381 ilvalasya suto ghoro | balvalo nÀma dÀnavaÏ 10780383 sa dÂÍayati naÏ satram | etya parvaÉi parvaÉi 10780391 taÎ pÀpaÎ jahi dÀÌÀrha | tan naÏ ÌuÌrÂÍaÉaÎ param 10780393 pÂya-ÌoÉita-vin-mÂtra- | surÀ-mÀÎsÀbhivarÍiÉam 10780401 tataÌ ca bhÀrataÎ varÍaÎ | parÁtya su-samÀhitaÏ 10780403 caritvÀ dvÀdaÌa-mÀsÀÎs | tÁrtha-snÀyÁ viÌudhyasi 10790010 ÌrÁ-Ìuka uvÀca 10790011 tataÏ parvaÉy upÀvÃtte | pracaÉËaÏ pÀÎÌu-varÍaÉaÏ 10790013 bhÁmo vÀyur abhÂd rÀjan | pÂya-gandhas tu sarvaÌaÏ 10790021 tato 'medhya-mayaÎ varÍaÎ | balvalena vinirmitam 10790023 abhavad yajÈa-ÌÀlÀyÀÎ | so 'nvadÃÌyata ÌÂla-dhÃk 10790031 taÎ vilokya bÃhat-kÀyaÎ | bhinnÀÈjana-cayopamam 10790033 tapta-tÀmra-ÌikhÀ-ÌmaÌruÎ | daÎÍÊrogra-bhru-kuÊÁ-mukham 10790041 sasmÀra mÂÍalaÎ rÀmaÏ | para-sainya-vidÀraÉam 10790043 halaÎ ca daitya-damanaÎ | te tÂrÉam upatasthatuÏ 10790051 tam ÀkÃÍya halÀgreÉa | balvalaÎ gagane-caram 10790053 mÂÍalenÀhanat kruddho | mÂrdhni brahma-druhaÎ balaÏ 10790061 so 'patad bhuvi nirbhinna- | lalÀÊo 'sÃk samutsÃjan 10790063 muÈcann Àrta-svaraÎ Ìailo | yathÀ vajra-hato 'ruÉaÏ 10790071 saÎstutya munayo rÀmaÎ | prayujyÀvitathÀÌiÍaÏ 10790073 abhyaÍiÈcan mahÀ-bhÀgÀ | vÃtra-ghnaÎ vibudhÀ yathÀ 10790081 vaijayantÁÎ dadur mÀlÀÎ | ÌrÁ-dhÀmÀmlÀna-paÇkajÀÎ 10790083 rÀmÀya vÀsasÁ divye | divyÀny ÀbharaÉÀni ca 10790091 atha tair abhyanujÈÀtaÏ | kauÌikÁm etya brÀhmaÉaiÏ 10790093 snÀtvÀ sarovaram agÀd | yataÏ sarayÂr Àsravat 10790101 anu-srotena sarayÂÎ | prayÀgam upagamya saÏ 10790103 snÀtvÀ santarpya devÀdÁn | jagÀma pulahÀÌramam 10790111 gomatÁÎ gaÉËakÁÎ snÀtvÀ | vipÀÌÀÎ ÌoÉa ÀplutaÏ 10790113 gayÀÎ gatvÀ pitÅn iÍÊvÀ | gaÇgÀ-sÀgara-saÇgame 10790121 upaspÃÌya mahendrÀdrau | rÀmaÎ dÃÍÊvÀbhivÀdya ca 10790123 sapta-godÀvarÁÎ veÉÀÎ | pampÀÎ bhÁmarathÁÎ tataÏ 10790131 skandaÎ dÃÍÊvÀ yayau rÀmaÏ | ÌrÁ-ÌailaÎ giriÌÀlayam 10790133 draviËeÍu mahÀ-puÉyaÎ | dÃÍÊvÀdriÎ veÇkaÊaÎ prabhuÏ 10790141 kÀma-koÍÉÁÎ purÁÎ kÀÈcÁÎ | kÀverÁÎ ca sarid-varÀm 10790143 ÌrÁ-rangÀkhyaÎ mahÀ-puÉyaÎ | yatra sannihito hariÏ 10790151 ÃÍabhÀdriÎ hareÏ kÍetraÎ | dakÍiÉÀÎ mathurÀÎ tathÀ 10790153 sÀmudraÎ setum agamat | mahÀ-pÀtaka-nÀÌanam 10790161 tatrÀyutam adÀd dhenÂr | brÀhmaÉebhyo halÀyudhaÏ 10790163 kÃtamÀlÀÎ tÀmraparÉÁÎ | malayaÎ ca kulÀcalam 10790171 tatrÀgastyaÎ samÀsÁnaÎ | namaskÃtyÀbhivÀdya ca 10790173 yojitas tena cÀÌÁrbhir | anujÈÀto gato 'rÉavam 10790175 dakÍiÉaÎ tatra kanyÀkhyÀÎ | durgÀÎ devÁÎ dadarÌa saÏ 10790181 tataÏ phÀlgunam ÀsÀdya | paÈcÀpsarasam uttamam 10790183 viÍÉuÏ sannihito yatra | snÀtvÀsparÌad gavÀyutam 10790191 tato 'bhivrajya bhagavÀn | keralÀÎs tu trigartakÀn 10790193 gokarÉÀkhyaÎ Ìiva-kÍetraÎ | sÀnnidhyaÎ yatra dhÂrjaÊeÏ 10790201 ÀryÀÎ dvaipÀyanÁÎ dÃÍÊvÀ | ÌÂrpÀrakam agÀd balaÏ 10790203 tÀpÁÎ payoÍÉÁÎ nirvindhyÀm | upaspÃÌyÀtha daÉËakam 10790211 praviÌya revÀm agamad | yatra mÀhiÍmatÁ purÁ 10790213 manu-tÁrtham upaspÃÌya | prabhÀsaÎ punar Àgamat 10790221 ÌrutvÀ dvijaiÏ kathyamÀnaÎ | kuru-pÀÉËava-saÎyuge 10790223 sarva-rÀjanya-nidhanaÎ | bhÀraÎ mene hÃtaÎ bhuvaÏ 10790231 sa bhÁma-duryodhanayor | gadÀbhyÀÎ yudhyator mÃdhe 10790233 vÀrayiÍyan vinaÌanaÎ | jagÀma yadu-nandanaÏ 10790241 yudhiÍÊhiras tu taÎ dÃÍÊvÀ | yamau kÃÍÉÀrjunÀv api 10790243 abhivÀdyÀbhavaÎs tuÍÉÁÎ | kiÎ vivakÍur ihÀgataÏ 10790251 gadÀ-pÀÉÁ ubhau dÃÍÊvÀ | saÎrabdhau vijayaiÍiÉau 10790253 maÉËalÀni vicitrÀÉi | carantÀv idam abravÁt 10790261 yuvÀÎ tulya-balau vÁrau | he rÀjan he vÃkodara 10790263 ekaÎ prÀÉÀdhikaÎ manye | utaikaÎ ÌikÍayÀdhikam 10790271 tasmÀd ekatarasyeha | yuvayoÏ sama-vÁryayoÏ 10790273 na lakÍyate jayo 'nyo vÀ | viramatv aphalo raÉaÏ 10790281 na tad-vÀkyaÎ jagÃhatur | baddha-vairau nÃpÀrthavat 10790283 anusmarantÀv anyonyaÎ | duruktaÎ duÍkÃtÀni ca 10790291 diÍÊaÎ tad anumanvÀno | rÀmo dvÀravatÁÎ yayau 10790293 ugrasenÀdibhiÏ prÁtair | jÈÀtibhiÏ samupÀgataÏ 10790301 taÎ punar naimiÍaÎ prÀptam | ÃÍayo 'yÀjayan mudÀ 10790303 kratv-aÇgaÎ kratubhiÏ sarvair | nivÃttÀkhila-vigraham 10790311 tebhyo viÌuddhaÎ vijÈÀnaÎ | bhagavÀn vyatarad vibhuÏ 10790313 yenaivÀtmany ado viÌvam | ÀtmÀnaÎ viÌva-gaÎ viduÏ 10790321 sva-patyÀvabhÃtha-snÀto | jÈÀti-bandhu-suhÃd-vÃtaÏ 10790323 reje sva-jyotsnayevenduÏ | su-vÀsÀÏ suÍÊhv alaÇkÃtaÏ 10790331 ÁdÃg-vidhÀny asaÇkhyÀni | balasya bala-ÌÀlinaÏ 10790333 anantasyÀprameyasya | mÀyÀ-martyasya santi hi 10790341 yo 'nusmareta rÀmasya | karmÀÉy adbhuta-karmaÉaÏ 10790343 sÀyaÎ prÀtar anantasya | viÍÉoÏ sa dayito bhavet 10800010 ÌrÁ-rÀjovÀca 10800011 bhagavan yÀni cÀnyÀni | mukundasya mahÀtmanaÏ 10800013 vÁryÀÉy ananta-vÁryasya | Ìrotum icchÀmi he prabho 10800021 ko nu ÌrutvÀsakÃd brahmann | uttamaÏÌloka-sat-kathÀÏ 10800023 virameta viÌeÍa-jÈo | viÍaÉÉaÏ kÀma-mÀrgaÉaiÏ 10800031 sÀ vÀg yayÀ tasya guÉÀn gÃÉÁte | karau ca tat-karma-karau manaÌ ca 10800033 smared vasantaÎ sthira-jaÇgameÍu | ÌÃÉoti tat-puÉya-kathÀÏ sa karÉaÏ 10800041 Ìiras tu tasyobhaya-liÇgam Ànamet | tad eva yat paÌyati tad dhi cakÍuÏ 10800043 aÇgÀni viÍÉor atha taj-janÀnÀÎ | pÀdodakaÎ yÀni bhajanti nityam 10800050 sÂta uvÀca 10800051 viÍÉu-rÀtena sampÃÍÊo | bhagavÀn bÀdarÀyaÉiÏ 10800053 vÀsudeve bhagavati | nimagna-hÃdayo 'bravÁt 10800060 ÌrÁ-Ìuka uvÀca 10800061 kÃÍÉasyÀsÁt sakhÀ kaÌcid | brÀhmaÉo brahma-vittamaÏ 10800063 virakta indriyÀrtheÍu | praÌÀntÀtmÀ jitendriyaÏ 10800071 yadÃcchayopapannena | vartamÀno gÃhÀÌramÁ 10800073 tasya bhÀryÀ ku-cailasya | kÍut-kÍÀmÀ ca tathÀ-vidhÀ 10800081 pati-vratÀ patiÎ prÀha | mlÀyatÀ vadanena sÀ 10800083 daridraÎ sÁdamÀnÀ vai | vepamÀnÀbhigamya ca 10800091 nanu brahman bhagavataÏ | sakhÀ sÀkÍÀc chriyaÏ patiÏ 10800093 brahmaÉyaÌ ca ÌaraÉyaÌ ca | bhagavÀn sÀtvatarÍabhaÏ 10800101 tam upaihi mahÀ-bhÀga | sÀdhÂnÀÎ ca parÀyaÉam 10800103 dÀsyati draviÉaÎ bhÂri | sÁdate te kuÊumbine 10800111 Àste 'dhunÀ dvÀravatyÀÎ | bhoja-vÃÍÉy-andhakeÌvaraÏ 10800113 smarataÏ pÀda-kamalam | ÀtmÀnam api yacchati 10800115 kiÎ nv artha-kÀmÀn bhajato | nÀty-abhÁÍÊÀn jagad-guruÏ 10800121 sa evaÎ bhÀryayÀ vipro | bahuÌaÏ prÀrthito muhuÏ 10800123 ayaÎ hi paramo lÀbha | uttamaÏÌloka-darÌanam 10800131 iti saÈcintya manasÀ | gamanÀya matiÎ dadhe 10800133 apy asty upÀyanaÎ kiÈcid | gÃhe kalyÀÉi dÁyatÀm 10800141 yÀcitvÀ caturo muÍÊÁn | viprÀn pÃthuka-taÉËulÀn 10800143 caila-khaÉËena tÀn baddhvÀ | bhartre prÀdÀd upÀyanam 10800151 sa tÀn ÀdÀya viprÀgryaÏ | prayayau dvÀrakÀÎ kila 10800153 kÃÍÉa-sandarÌanaÎ mahyaÎ | kathaÎ syÀd iti cintayan 10800161 trÁÉi gulmÀny atÁyÀya | tisraÏ kakÍÀÌ ca sa-dvijaÏ 10800163 vipro 'gamyÀndhaka-vÃÍÉÁnÀÎ | gÃheÍv acyuta-dharmiÉÀm 10800171 gÃhaÎ dvy-aÍÊa-sahasrÀÉÀÎ | mahiÍÁÉÀÎ harer dvijaÏ 10800173 viveÌaikatamaÎ ÌrÁmad | brahmÀnandaÎ gato yathÀ 10800181 taÎ vilokyÀcyuto dÂrÀt | priyÀ-paryaÇkam ÀsthitaÏ 10800183 sahasotthÀya cÀbhyetya | dorbhyÀÎ paryagrahÁn mudÀ 10800191 sakhyuÏ priyasya viprarÍer | aÇga-saÇgÀti-nirvÃtaÏ 10800193 prÁto vyamuÈcad ab-bindÂn | netrÀbhyÀÎ puÍkarekÍaÉaÏ 10800201 athopaveÌya paryaÇke | svayam sakhyuÏ samarhaÉam 10800203 upahÃtyÀvanijyÀsya | pÀdau pÀdÀvanejanÁÏ 10800211 agrahÁc chirasÀ rÀjan | bhagavÀÎl loka-pÀvanaÏ 10800213 vyalimpad divya-gandhena | candanÀguru-kuÇkamaiÏ 10800221 dhÂpaiÏ surabhibhir mitraÎ | pradÁpÀvalibhir mudÀ 10800223 arcitvÀvedya tÀmbÂlaÎ | gÀÎ ca svÀgatam abravÁt 10800231 ku-cailaÎ malinaÎ kÍÀmaÎ | dvijaÎ dhamani-santatam 10800233 devÁ paryacarat sÀkÍÀc | cÀmara-vyajanena vai 10800241 antaÏ-pura-jano dÃÍÊvÀ | kÃÍÉenÀmala-kÁrtinÀ 10800243 vismito 'bhÂd ati-prÁtyÀ | avadhÂtaÎ sabhÀjitam 10800251 kim anena kÃtaÎ puÉyam | avadhÂtena bhikÍuÉÀ 10800253 ÌriyÀ hÁnena loke 'smin | garhitenÀdhamena ca 10800261 yo 'sau tri-loka-guruÉÀ | ÌrÁ-nivÀsena sambhÃtaÏ 10800263 paryaÇka-sthÀÎ ÌriyaÎ hitvÀ | pariÍvakto 'gra-jo yathÀ 10800271 kathayÀÎ cakratur gÀthÀÏ | pÂrvÀ guru-kule satoÏ 10800273 Àtmanor lalitÀ rÀjan | karau gÃhya parasparam 10800280 ÌrÁ-bhagavÀn uvÀca 10800281 api brahman guru-kulÀd | bhavatÀ labdha-dakÍiÉÀt 10800283 samÀvÃttena dharma-jÈa | bhÀryoËhÀ sadÃÌÁ na vÀ 10800291 prÀyo gÃheÍu te cittam | akÀma-vihitaÎ tathÀ 10800293 naivÀti-prÁyase vidvan | dhaneÍu viditaÎ hi me 10800301 kecit kurvanti karmÀÉi | kÀmair ahata-cetasaÏ 10800303 tyajantaÏ prakÃtÁr daivÁr | yathÀhaÎ loka-saÇgraham 10800311 kaccid guru-kule vÀsaÎ | brahman smarasi nau yataÏ 10800313 dvijo vijÈÀya vijÈeyaÎ | tamasaÏ pÀram aÌnute 10800321 sa vai sat-karmaÉÀÎ sÀkÍÀd | dvijÀter iha sambhavaÏ 10800323 Àdyo 'Çga yatrÀÌramiÉÀÎ | yathÀhaÎ jÈÀna-do guruÏ 10800331 nanv artha-kovidÀ brahman | varÉÀÌrama-vatÀm iha 10800333 ye mayÀ guruÉÀ vÀcÀ | taranty aÈjo bhavÀrÉavam 10800341 nÀham ijyÀ-prajÀtibhyÀÎ | tapasopaÌamena vÀ 10800343 tuÍyeyaÎ sarva-bhÂtÀtmÀ | guru-ÌuÌrÂÍayÀ yathÀ 10800351 api naÏ smaryate brahman | vÃttaÎ nivasatÀÎ gurau 10800353 guru-dÀraiÌ coditÀnÀm | indhanÀnayane kvacit 10800361 praviÍÊÀnÀÎ mahÀraÉyam | apartau su-mahad dvija 10800363 vÀta-varÍam abhÂt tÁvraÎ | niÍÊhurÀÏ stanayitnavaÏ 10800371 sÂryaÌ cÀstaÎ gatas tÀvat | tamasÀ cÀvÃtÀ diÌaÏ 10800373 nimnaÎ kÂlaÎ jala-mayaÎ | na prÀjÈÀyata kiÈcana 10800381 vayaÎ bhÃÌam tatra mahÀnilÀmbubhir | nihanyamÀnÀ mahur ambu-samplave 10800383 diÌo 'vidanto 'tha parasparaÎ vane | gÃhÁta-hastÀÏ paribabhrimÀturÀÏ 10800391 etad viditvÀ udite | ravau sÀndÁpanir guruÏ 10800393 anveÍamÀÉo naÏ ÌiÍyÀn | ÀcÀryo 'paÌyad ÀturÀn 10800401 aho he putrakÀ yÂyam | asmad-arthe 'ti-duÏkhitÀÏ 10800403 ÀtmÀ vai prÀÉinÀm preÍÊhas | tam anÀdÃtya mat-parÀÏ 10800411 etad eva hi sac-chiÍyaiÏ | kartavyaÎ guru-niÍkÃtam 10800413 yad vai viÌuddha-bhÀvena | sarvÀrthÀtmÀrpaÉaÎ gurau 10800421 tuÍÊo 'haÎ bho dvija-ÌreÍÊhÀÏ | satyÀÏ santu manorathÀÏ 10800423 chandÀÎsy ayÀta-yÀmÀni | bhavantv iha paratra ca 10800431 itthaÎ-vidhÀny anekÀni | vasatÀÎ guru-veÌmani 10800433 guror anugraheÉaiva | pumÀn pÂrÉaÏ praÌÀntaye 10800440 ÌrÁ-brÀhmaÉa uvÀca 10800441 kim asmÀbhir anirvÃttaÎ | deva-deva jagad-guro 10800443 bhavatÀ satya-kÀmena | yeÍÀÎ vÀso guror abhÂt 10800451 yasya cchando-mayaÎ brahma | deha ÀvapanaÎ vibho 10800453 ÌreyasÀÎ tasya guruÍu | vÀso 'tyanta-viËambanam 10810010 ÌrÁ-Ìuka uvÀca 10810011 sa itthaÎ dvija-mukhyena | saha saÇkathayan hariÏ 10810013 sarva-bhÂta-mano-'bhijÈaÏ | smayamÀna uvÀca tam 10810021 brahmaÉyo brÀhmaÉaÎ kÃÍÉo | bhagavÀn prahasan priyam 10810023 premÉÀ nirÁkÍaÉenaiva | prekÍan khalu satÀÎ gatiÏ 10810030 ÌrÁ-bhagavÀn uvÀca 10810031 kim upÀyanam ÀnÁtaÎ | brahman me bhavatÀ gÃhÀt 10810033 aÉv apy upÀhÃtaÎ bhaktaiÏ |premÉÀ bhury eva me bhavet 10810035 bhÂry apy abhaktopahÃtaÎ | na me toÍÀya kalpate 10810041 patraÎ puÍpaÎ phalaÎ toyaÎ | yo me bhaktyÀ prayacchati 10810043 tad ahaÎ bhakty-upahÃtam | aÌnÀmi prayatÀtmanaÏ 10810051 ity ukto 'pi dviyas tasmai | vrÁËitaÏ pataye ÌriyaÏ 10810053 pÃthuka-prasÃtiÎ rÀjan | na prÀyacchad avÀÇ-mukhaÏ 10810061 sarva-bhÂtÀtma-dÃk sÀkÍÀt | tasyÀgamana-kÀraÉam 10810063 vijÇÀyÀcintayan nÀyaÎ | ÌrÁ-kÀmo mÀbhajat purÀ 10810071 patnyÀÏ pati-vratÀyÀs tu | sakhÀ priya-cikÁrÍayÀ 10810073 prÀpto mÀm asya dÀsyÀmi | sampado 'martya-durlabhÀÏ 10810081 itthaÎ vicintya vasanÀc | cÁra-baddhÀn dvi-janmanaÏ 10810083 svayaÎ jahÀra kim idam | iti pÃthuka-taÉËulÀn 10810091 nanv etad upanÁtaÎ me | parama-prÁÉanaÎ sakhe 10810093 tarpayanty aÇga mÀÎ viÌvam | ete pÃthuka-taÉËulÀÏ 10810101 iti muÍÊiÎ sakÃj jagdhvÀ | dvitÁyÀÎ jagdhum Àdade 10810103 tÀvac chrÁr jagÃhe hastaÎ | tat-parÀ parameÍÊhinaÏ 10810111 etÀvatÀlaÎ viÌvÀtman | sarva-sampat-samÃddhaye 10810113 asmin loke 'tha vÀmuÍmin | puÎsas tvat-toÍa-kÀraÉam 10810121 brÀhmaÉas tÀÎ tu rajanÁm | uÍitvÀcyuta-mandire 10810123 bhuktvÀ pÁtvÀ sukhaÎ mene | ÀtmÀnaÎ svar-gataÎ yathÀ 10810131 Ìvo-bhÂte viÌva-bhÀvena | sva-sukhenÀbhivanditaÏ 10810133 jagÀma svÀlayaÎ tÀta | pathy anavrajya nanditaÏ 10810141 sa cÀlabdhvÀ dhanaÎ kÃÍÉÀn | na tu yÀcitavÀn svayam 10810143 sva-gÃhÀn vrÁËito 'gacchan | mahad-darÌana-nirvÃtaÏ 10810151 aho brahmaÉya-devasya | dÃÍÊÀ brahmaÉyatÀ mayÀ 10810153 yad daridratamo lakÍmÁm | ÀÌliÍÊo bibhratorasi 10810161 kvÀhaÎ daridraÏ pÀpÁyÀn | kva kÃÍÉaÏ ÌrÁ-niketanaÏ 10810163 brahma-bandhur iti smÀhaÎ | bÀhubhyÀÎ parirambhitaÏ 10810171 nivÀsitaÏ priyÀ-juÍÊe | paryaÇke bhrÀtaro yathÀ 10810173 mahiÍyÀ vÁjitaÏ ÌrÀnto | bÀla-vyajana-hastayÀ 10810181 ÌuÌrÂÍayÀ paramayÀ | pÀda-saÎvÀhanÀdibhiÏ 10810183 pÂjito deva-devena | vipra-devena deva-vat 10810191 svargÀpavargayoÏ puÎsÀÎ | rasÀyÀÎ bhuvi sampadÀm 10810193 sarvÀsÀm api siddhÁnÀÎ | mÂlaÎ tac-caraÉÀrcanam 10810201 adhano 'yaÎ dhanaÎ prÀpya | mÀdyann uccair na mÀÎ smaret 10810203 iti kÀruÉiko nÂnaÎ | dhanaÎ me 'bhÂri nÀdadÀt 10810211 iti tac cintayann antaÏ | prÀpto niya-gÃhÀntikam 10810213 sÂryÀnalendu-saÇkÀÌair | vimÀnaiÏ sarvato vÃtam 10810221 vicitropavanodyÀnaiÏ | kÂjad-dvija-kulÀkulaiÏ 10810223 protphulla-kamudÀmbhoja- | kahlÀrotpala-vÀribhiÏ 10810231 juÍÊaÎ sv-alaÇkÃtaiÏ pumbhiÏ | strÁbhiÌ ca hariÉÀkÍibhiÏ 10810233 kim idaÎ kasya vÀ sthÀnaÎ | kathaÎ tad idam ity abhÂt 10810241 evaÎ mÁmÀÎsamÀnaÎ taÎ | narÀ nÀryo 'mara-prabhÀÏ 10810243 pratyagÃhÉan mahÀ-bhÀgaÎ | gÁta-vÀdyena bhÂyasÀ 10810251 patim Àgatam ÀkarÉya | patny uddharÍÀti-sambhramÀ 10810253 niÌcakrÀma gÃhÀt tÂrÉaÎ | rÂpiÉÁ ÌrÁr ivÀlayÀt 10810261 pati-vratÀ patiÎ dÃÍÊvÀ | premotkaÉÊhÀÌru-locanÀ 10810263 mÁlitÀkÍy anamad buddhyÀ | manasÀ pariÍasvaje 10810271 patnÁÎ vÁkÍya visphurantÁÎ | devÁÎ vaimÀnikÁm iva 10810273 dÀsÁnÀÎ niÍka-kaÉÊhÁnÀÎ | madhye bhÀntÁÎ sa vismitaÏ 10810281 prÁtaÏ svayaÎ tayÀ yuktaÏ | praviÍÊo nija-mandiram 10810283 maÉi-stambha-ÌatopetaÎ | mahendra-bhavanaÎ yathÀ 10810291 payaÏ-phena-nibhÀÏ ÌayyÀ | dÀntÀ rukma-paricchadÀÏ 10810293 paryaÇkÀ hema-daÉËÀni | cÀmara-vyajanÀni ca 10810301 ÀsanÀni ca haimÀni | mÃdÂpastaraÉÀni ca 10810303 muktÀdÀma-vilambÁni | vitÀnÀni dyumanti ca 10810311 svaccha-sphaÊika-kuËyeÍu | mahÀ-mÀrakateÍu ca 10810323 ratna-dÁpÀn bhrÀjamÀnÀn | lalanÀ ratna-saÎyutÀÏ 10810321 vilokya brÀhmaÉas tatra | samÃddhÁÏ sarva-sampadÀm 10810323 tarkayÀm Àsa nirvyagraÏ | sva-samÃddhim ahaitukÁm 10810331 nÂnaÎ bataitan mama durbhagasya | ÌaÌvad daridrasya samÃddhi-hetuÏ 10810333 mahÀ-vibhÂter avalokato 'nyo | naivopapadyeta yadÂttamasya 10810341 nanv abruvÀÉo diÌate samakÍaÎ | yÀciÍÉave bhÂry api bhÂri-bhojaÏ 10810343 parjanya-vat tat svayam ÁkÍamÀÉo | dÀÌÀrhakÀÉÀm ÃÍabhaÏ sakhÀ me 10810351 kiÈcit karoty urv api yat sva-dattaÎ 10810352 suhÃt-kÃtaÎ phalgv api bhÂri-kÀrÁ 10810353 mayopaÉÁtaÎ pÃthukaika-muÍÊiÎ 10810354 pratyagrahÁt prÁti-yuto mahÀtmÀ 10810361 tasyaiva me sauhÃda-sakhya-maitrÁ- | dÀsyaÎ punar janmani janmani syÀt 10810363 mahÀnubhÀvena guÉÀlayena | viÍajjatas tat-puruÍa-prasaÇgaÏ 10810371 bhaktÀya citrÀ bhagavÀn hi sampado | rÀjyaÎ vibhÂtÁr na samarthayaty ajaÏ 10810373 adÁrgha-bodhÀya vicakÍaÉaÏ svayaÎ | paÌyan nipÀtaÎ dhaninÀÎ madodbhavam 10810381 itthaÎ vyavasito buddhyÀ | bhakto 'tÁva janÀrdane 10810383 viÍayÀn jÀyayÀ tyakÍyan | bubhuje nÀti-lampaÊaÏ 10810391 tasya vai deva-devasya | harer yajÈa-pateÏ prabhoÏ 10810393 brÀhmaÉÀÏ prabhavo daivaÎ | na tebhyo vidyate param 10810401 evaÎ sa vipro bhagavat-suhÃt tadÀ | dÃÍÊvÀ sva-bhÃtyair ajitaÎ parÀjitam 10810403 tad-dhyÀna-vegodgrathitÀtma-bandhanas | tad-dhÀma lebhe 'cirataÏ satÀÎ gatim 10810411 etad brahmaÉya-devasya | ÌrutvÀ brahmaÉyatÀÎ naraÏ 10810413 labdha-bhÀvo bhagavati | karma-bandhÀd vimucyate 10820010 ÌrÁ-Ìuka uvÀca 10820011 athaikadÀ dvÀravatyÀÎ | vasato rÀma-kÃÍÉayoÏ 10820013 sÂryoparÀgaÏ su-mahÀn | ÀsÁt kalpa-kÍaye yathÀ 10820021 taÎ jÈÀtvÀ manujÀ rÀjan | purastÀd eva sarvataÏ 10820023 samanta-paÈcakaÎ kÍetraÎ | yayuÏ Ìreyo-vidhitsayÀ 10820031 niÏkÍatriyÀÎ mahÁÎ kurvan |rÀmaÏ Ìastra-bhÃtÀÎ varaÏ 10820033 nÃpÀÉÀÎ rudhiraugheÉa | yatra cakre mahÀ-hradÀn 10820041 Áje ca bhagavÀn rÀmo | yatrÀspÃÍÊo 'pi karmaÉÀ 10820043 lokaÎ saÇgrÀhayann ÁÌo | yathÀnyo 'ghÀpanuttaye 10820051 mahatyÀÎ tÁrtha-yÀtrÀyÀÎ | tatrÀgan bhÀratÁÏ prajÀÏ 10820053 vÃÍÉayaÌ ca tathÀkrÂra- | vasudevÀhukÀdayaÏ 10820061 yayur bhÀrata tat kÍetraÎ | svam aghaÎ kÍapayiÍÉavaÏ 10820063 gada-pradyumna-sÀmbÀdyÀÏ | sucandra-Ìuka-sÀraÉaiÏ 10820065 Àste 'niruddho rakÍÀyÀÎ | kÃtavarmÀ ca yÂtha-paÏ 10820071 te rathair deva-dhiÍÉyÀbhair | hayaiÌ ca tarala-plavaiÏ 10820073 gajair nadadbhir abhrÀbhair | nÃbhir vidyÀdhara-dyubhiÏ 10820081 vyarocanta mahÀ-tejÀÏ | pathi kÀÈcana-mÀlinaÏ 10820083 divya-srag-vastra-sannÀhÀÏ | kalatraiÏ khe-carÀ iva 10820091 tatra snÀtvÀ mahÀ-bhÀgÀ | upoÍya su-samÀhitÀÏ 10820093 brÀhmaÉebhyo dadur dhenÂr | vÀsaÏ-srag-rukma-mÀlinÁÏ 10820101 rÀma-hradeÍu vidhi-vat | punar Àplutya vÃÍÉayaÏ 10820103 dadaÏ sv-annaÎ dvijÀgryebhyaÏ | kÃÍÉe no bhaktir astv iti 10820111 svayaÎ ca tad-anujÈÀtÀ | vÃÍÉayaÏ kÃÍÉa-devatÀÏ 10820113 bhuktvopaviviÌuÏ kÀmaÎ | snigdha-cchÀyÀÇghripÀÇghriÍu 10820121 tatrÀgatÀÎs te dadÃÌuÏ | suhÃt-sambandhino nÃpÀn 10820123 matsyoÌÁnara-kauÌalya- | vidarbha-kuru-sÃÈjayÀn 10820131 kÀmboja-kaikayÀn madrÀn | kuntÁn Ànarta-keralÀn 10820133 anyÀÎÌ caivÀtma-pakÍÁyÀn | parÀÎÌ ca ÌataÌo nÃpa 10820135 nandÀdÁn suhÃdo gopÀn | gopÁÌ cotkaÉÊhitÀÌ ciram 10820141 anyonya-sandarÌana-harÍa-raÎhasÀ | protphulla-hÃd-vaktra-saroruha-ÌriyaÏ 10820143 ÀÌliÍya gÀËhaÎ nayanaiÏ sravaj-jalÀ | hÃÍyat-tvaco ruddha-giro yayur mudam 10820151 striyaÌ ca saÎvÁkÍya mitho 'ti-sauhÃda- 10820152 smitÀmalÀpÀÇga-dÃÌo 'bhirebhire 10820153 stanaiÏ stanÀn kuÇkuma-paÇka-rÂÍitÀn 10820154 nihatya dorbhiÏ praÉayÀÌru-locanÀÏ 10820161 tato 'bhivÀdya te vÃddhÀn | yaviÍÊhair abhivÀditÀÏ 10820163 sv-ÀgataÎ kuÌalaÎ pÃÍÊvÀ | cakruÏ kÃÍÉa-kathÀ mithaÏ 10820171 pÃthÀ bhrÀtÅn svasÅr vÁkÍya | tat-putrÀn pitarÀv api 10820173 bhrÀtÃ-patnÁr mukundaÎ ca | jahau saÇkathayÀ ÌucaÏ 10820180 kunty uvÀca 10820181 Àrya bhrÀtar ahaÎ manye | ÀtmÀnam akÃtÀÌiÍam 10820183 yad vÀ Àpatsu mad-vÀrtÀÎ | nÀnusmaratha sattamÀÏ 10820191 suhÃdo jÈÀtayaÏ putrÀ | bhrÀtaraÏ pitarÀv api 10820193 nÀnusmaranti sva-janaÎ | yasya daivam adakÍiÉam 10820200 ÌrÁ-vasudeva uvÀca 10820201 amba mÀsmÀn asÂyethÀ | daiva-krÁËanakÀn narÀn 10820203 ÁÌasya hi vaÌe lokaÏ | kurute kÀryate 'tha vÀ 10820211 kaÎsa-pratÀpitÀÏ sarve | vayaÎ yÀtÀ diÌaÎ diÌam 10820213 etarhy eva punaÏ sthÀnaÎ | daivenÀsÀditÀÏ svasaÏ 10820220 ÌrÁ-Ìuka uvÀca 10820221 vasudevograsenÀdyair | yadubhis te 'rcitÀ nÃpÀÏ 10820223 Àsann acyuta-sandarÌa- | paramÀnanda-nirvÃtÀÏ 10820231 bhÁÍmo droÉo 'mbikÀ-putro | gÀndhÀrÁ sa-sutÀ tathÀ 10820233 sa-dÀrÀÏ pÀÉËavÀÏ kuntÁ | saÈjayo viduraÏ kÃpaÏ 10820241 kuntÁbhojo virÀÊaÌ ca | bhÁÍmako nagnajin mahÀn 10820243 purujid drupadaÏ Ìalyo | dhÃÍÊaketuÏ sa kÀÌi-rÀÊ 10820251 damaghoÍo viÌÀlÀkÍo | maithilo madra-kekayau 10820253 yudhÀmanyuÏ suÌarmÀ ca | sa-sutÀ bÀhlikÀdayaÏ 10820261 rÀjÀno ye ca rÀjendra | yudhiÍÊhiram anuvratÀÏ 10820263 ÌrÁ-niketaÎ vapuÏ ÌaureÏ | sa-strÁkaÎ vÁkÍya vismitÀÏ 10820271 atha te rÀma-kÃÍÉÀbhyÀÎ | samyak prÀpta-samarhaÉÀÏ 10820273 praÌaÌaÎsur mudÀ yuktÀ | vÃÍÉÁn kÃÍÉa-parigrahÀn 10820281 aho bhoja-pate yÂyaÎ | janma-bhÀjo nÃÉÀm iha 10820283 yat paÌyathÀsakÃt kÃÍÉaÎ | durdarÌam api yoginÀm 10820291 yad-viÌrutiÏ Ìruti-nutedam alaÎ punÀti 10820292 pÀdÀvanejana-payaÌ ca vacaÌ ca ÌÀstram 10820293 bhÂÏ kÀla-bharjita-bhagÀpi yad-aÇghri-padma- 10820294 sparÌottha-Ìaktir abhivarÍati no 'khilÀrthÀn 10820301 tad-darÌana-sparÌanÀnupatha-prajalpa- 10820302 ÌayyÀsanÀÌana-sayauna-sapiÉËa-bandhaÏ 10820303 yeÍÀÎ gÃhe niraya-vartmani vartatÀÎ vaÏ 10820304 svargÀpavarga-viramaÏ svayam Àsa viÍÉuÏ 10820310 ÌrÁ-Ìuka uvÀca 10820311 nandas tatra yadÂn prÀptÀn | jÈÀtvÀ kÃÍÉa-purogamÀn 10820313 tatrÀgamad vÃto gopair | anaÏ-sthÀrthair didÃkÍayÀ 10820321 taÎ dÃÍÊvÀ vÃÍÉayo hÃÍÊÀs | tanvaÏ prÀÉam ivotthitÀÏ 10820323 pariÍasvajire gÀËhaÎ | cira-darÌana-kÀtarÀÏ 10820331 vasudevaÏ pariÍvajya | samprÁtaÏ prema-vihvalaÏ 10820333 smaran kaÎsa-kÃtÀn kleÌÀn | putra-nyÀsaÎ ca gokule 10820341 kÃÍÉa-rÀmau pariÍvajya | pitarÀv abhivÀdya ca 10820343 na kiÈcanocatuÏ premÉÀ | sÀÌru-kaÉÊhau kurÂdvaha 10820351 tÀv ÀtmÀsanam Àropya | bÀhubhyÀÎ parirabhya ca 10820353 yaÌodÀ ca mahÀ-bhÀgÀ | sutau vijahatuÏ ÌucaÏ 10820361 rohiÉÁ devakÁ cÀtha | pariÍvajya vrajeÌvarÁm 10820363 smarantyau tat-kÃtÀÎ maitrÁÎ | bÀÍpa-kaÉÊhyau samÂcatuÏ 10820371 kÀ vismareta vÀÎ maitrÁm | anivÃttÀÎ vrajeÌvari 10820373 avÀpyÀpy aindram aiÌvaryaÎ | yasyÀ neha pratikriyÀ 10820381 etÀv adÃÍÊa-pitarau yuvayoÏ sma pitroÏ 10820382 samprÁÉanÀbhyudaya-poÍaÉa-pÀlanÀni 10820383 prÀpyoÍatur bhavati pakÍma ha yadvad akÍÉor 10820384 nyastÀv akutra ca bhayau na satÀÎ paraÏ svaÏ 10820390 ÌrÁ-Ìuka uvÀca 10820391 gopyaÌ ca kÃÍÉam upalabhya cirÀd abhÁÍÊaÎ 10820392 yat-prekÍaÉe dÃÌiÍu pakÍma-kÃtaÎ Ìapanti 10820393 dÃgbhir hÃdÁ-kÃtam alaÎ parirabhya sarvÀs 10820394 tad-bhÀvam Àpur api nitya-yujÀÎ durÀpam 10820401 bhagavÀÎs tÀs tathÀ-bhÂtÀ | vivikta upasaÇgataÏ 10820403 ÀÌliÍyÀnÀmayaÎ pÃÍÊvÀ | prahasann idam abravÁt 10820411 api smaratha naÏ sakhyaÏ | svÀnÀm artha-cikÁrÍayÀ 10820413 gatÀÎÌ cirÀyitÀÈ chatru- | pakÍa-kÍapaÉa-cetasaÏ 10820421 apy avadhyÀyathÀsmÀn svid | akÃta-jÈÀviÌaÇkayÀ 10820423 nÂnaÎ bhÂtÀni bhagavÀn | yunakti viyunakti ca 10820431 vÀyur yathÀ ghanÀnÁkaÎ | tÃÉaÎ tÂlaÎ rajÀÎsi ca 10820433 saÎyojyÀkÍipate bhÂyas | tathÀ bhÂtÀni bhÂta-kÃt 10820441 mayi bhaktir hi bhÂtÀnÀm | amÃtatvÀya kalpate 10820443 diÍÊyÀ yad ÀsÁn mat-sneho | bhavatÁnÀÎ mad-ÀpanaÏ 10820451 ahaÎ hi sarva-bhÂtÀnÀm | Àdir anto 'ntaraÎ bahiÏ 10820453 bhautikÀnÀÎ yathÀ khaÎ vÀr | bhÂr vÀyur jyotir aÇganÀÏ 10820461 evaÎ hy etÀni bhÂtÀni | bhÂteÍv ÀtmÀtmanÀ tataÏ 10820463 ubhayaÎ mayy atha pare | paÌyatÀbhÀtam akÍare 10820470 ÌrÁ-Ìuka uvÀca 10820471 adhyÀtma-ÌikÍayÀ gopya | evaÎ kÃÍÉena ÌikÍitÀÏ 10820473 tad-anusmaraÉa-dhvasta- | jÁva-koÌÀs tam adhyagan 10820481 ÀhuÌ ca te nalina-nÀbha padÀravindaÎ 10820482 yogeÌvarair hÃdi vicintyam agÀdha-bodhaiÏ 10820483 saÎsÀra-kÂpa-patitottaraÉÀvalambaÎ 10820484 gehaÎ juÍÀm api manasy udiyÀt sadÀ naÏ 10830010 ÌrÁ-Ìuka uvÀca 10830011 tathÀnugÃhya bhagavÀn | gopÁnÀÎ sa gurur gatiÏ 10830013 yudhiÍÊhiram athÀpÃcchat | sarvÀÎÌ ca suhÃdo 'vyayam 10830021 ta evaÎ loka-nÀthena | paripÃÍÊÀÏ su-sat-kÃtÀÏ 10830023 pratyÂcur hÃÍÊa-manasas | tat-pÀdekÍÀ-hatÀÎhasaÏ 10830031 kuto 'ÌivaÎ tvac-caraÉÀmbujÀsavaÎ | mahan-manasto mukha-niÏsÃtaÎ kvacit 10830033 pibanti ye karÉa-puÊair alaÎ prabho | dehaÎ-bhÃtÀÎ deha-kÃd-asmÃti-cchidam 10830041 hi tvÀtma dhÀma-vidhutÀtma-kÃta-try-avasthÀm 10830042 Ànanda-samplavam akhaÉËam akuÉÊha-bodham 10830043 kÀlopasÃÍÊa-nigamÀvana Àtta-yoga- 10830044 mÀyÀkÃtiÎ paramahaÎsa-gatiÎ natÀÏ sma 10830050 ÌrÁ-ÃÍir uvÀca 10830051 ity uttamaÏ-Ìloka-ÌikhÀ-maÉiÎ janeÍv 10830052 abhiÍÊuvatsv andhaka-kaurava-striyaÏ 10830053 sametya govinda-kathÀ mitho 'gÃnaÎs 10830054 tri-loka-gÁtÀÏ ÌÃÉu varÉayÀmi te 10830060 ÌrÁ-draupady uvÀca 10830061 he vaidarbhy acyuto bhadre | he jÀmbavati kauÌale 10830063 he satyabhÀme kÀlindi | Ìaibye rohiÉi lakÍmaÉe 10830071 he kÃÍÉa-patnya etan no | brÂte vo bhagavÀn svayam 10830073 upayeme yathÀ lokam | anukurvan sva-mÀyayÀ 10830080 ÌrÁ-rukmiÉy uvÀca 10830081 caidyÀya mÀrpayitum udyata-kÀrmukeÍu 10830082 rÀjasv ajeya-bhaÊa-ÌekharitÀÇghri-reÉuÏ 10830083 ninye mÃgendra iva bhÀgam ajÀvi-yÂthÀt 10830084 tac-chrÁ-niketa-caraÉo 'stu mamÀrcanÀya 10830090 ÌrÁ-satyabhÀmovÀca 10830091 yo me sanÀbhi-vadha-tapta-hÃdÀ tatena 10830092 liptÀbhiÌÀpam apamÀrÍÊum upÀjahÀra 10830093 jitvarkÍa-rÀjam atha ratnam adÀt sa tena 10830094 bhÁtaÏ pitÀdiÌata mÀÎ prabhave 'pi dattÀm 10830100 ÌrÁ-jÀmbavaty uvÀca 10830101 prÀjÈÀya deha-kÃd amuÎ nija-nÀtha-daivaÎ 10830102 sÁtÀ-patiÎ tri-navahÀny amunÀbhyayudhyat 10830103 jÈÀtvÀ parÁkÍita upÀharad arhaÉaÎ mÀÎ 10830104 pÀdau pragÃhya maÉinÀham amuÍya dÀsÁ 10830110 ÌrÁ-kÀlindy uvÀca 10830111 tapaÌ carantÁm ÀjÈÀya | sva-pÀda-sparÌanÀÌayÀ 10830113 sakhyopetyÀgrahÁt pÀÉiÎ | yo 'haÎ tad-gÃha-mÀrjanÁ 10830120 ÌrÁ-mitravindovÀca 10830121 yo mÀÎ svayaÎ-vara upetya vijitya bhÂ-pÀn 10830122 ninye Ìva-yÂtha-gaÎ ivÀtma-baliÎ dvipÀriÏ 10830123 bhrÀtÅÎÌ ca me 'pakurutaÏ sva-puraÎ Ìriyaukas 10830124 tasyÀstu me 'nu-bhavam aÇghry-avanejanatvam 10830130 ÌrÁ-satyovÀca 10830131 saptokÍaÉo 'ti-bala-vÁrya-su-tÁkÍÉa-ÌÃÇgÀn 10830132 pitrÀ kÃtÀn kÍitipa-vÁrya-parÁkÍaÉÀya 10830133 tÀn vÁra-durmada-hanas tarasÀ nigÃhya 10830134 krÁËan babandha ha yathÀ ÌiÌavo 'ja-tokÀn 10830141 ya itthaÎ vÁrya-ÌulkÀÎ mÀÎ 10830142 dÀsÁbhiÌ catur-angiÉÁm 10830143 pathi nirjitya rÀjanyÀn 10830144 ninye tad-dÀsyam astu me 10830150 ÌrÁ-bhadrovÀca10830151 pitÀ me mÀtuleyÀya | svayam ÀhÂya dattavÀn 10830153 kÃÍÉe kÃÍÉÀya tac-cittÀm | akÍauhiÉyÀ sakhÁ-janaiÏ 10830161 asya me pÀda-saÎsparÌo | bhavej janmani janmani 10830163 karmabhir bhrÀmyamÀÉÀyÀ | yena tac chreya ÀtmanaÏ 10830170 ÌrÁ-lakÍmaÉovÀca 10830171 mamÀpi rÀjÈy acyuta-janma-karma | ÌrutvÀ muhur nÀrada-gÁtam Àsa ha 10830173 cittaÎ mukunde kila padma-hastayÀ | vÃtaÏ su-sammÃÌya vihÀya loka-pÀn 10830181 jÈÀtvÀ mama mataÎ sÀdhvi | pitÀ duhitÃ-vatsalaÏ 10830183 bÃhatsena iti khyÀtas | tatropÀyam acÁkarat 10830191 yathÀ svayaÎ-vare rÀjÈi | matsyaÏ pÀrthepsayÀ kÃtaÏ 10830193 ayaÎ tu bahir Àcchanno | dÃÌyate sa jale param 10830201 Ìrutvaitat sarvato bhÂ-pÀ | Àyayur mat-pituÏ puram 10830203 sarvÀstra-Ìastra-tattva-jÈÀÏ | sopÀdhyÀyÀÏ sahasraÌaÏ 10830211 pitrÀ sampÂjitÀÏ sarve | yathÀ-vÁryaÎ yathÀ-vayaÏ 10830213 ÀdaduÏ sa-ÌaraÎ cÀpaÎ | veddhuÎ parÍadi mad-dhiyaÏ 10830221 ÀdÀya vyasÃjan kecit | sajyaÎ kartum anÁÌvarÀÏ 10830223 À-koÍÊhaÎ jyÀÎ samutkÃÍya | petur eke 'munÀhatÀÏ 10830231 sajyaÎ kÃtvÀpare vÁrÀ | mÀgadhÀmbaÍÊha-cedipÀÏ 10830233 bhÁmo duryodhanaÏ karÉo | nÀvidaÎs tad-avasthitim 10830241 matsyÀbhÀsaÎ jale vÁkÍya | jÈÀtvÀ ca tad-avasthitim 10830243 pÀrtho yatto 'sÃjad bÀÉaÎ | nÀcchinat paspÃÌe param 10830251 rÀjanyeÍu nivÃtteÍu | bhagna-mÀneÍu mÀniÍu 10830253 bhagavÀn dhanur ÀdÀya | sajyaÎ kÃtvÀtha lÁlayÀ 10830261 tasmin sandhÀya viÌikhaÎ | matsyaÎ vÁkÍya sakÃj jale 10830263 chittveÍuÉÀpÀtayat taÎ | sÂrye cÀbhijiti sthite 10830271 divi dundubhayo nedur | jaya-Ìabda-yutÀ bhuvi 10830273 devÀÌ ca kusumÀsÀrÀn | mumucur harÍa-vihvalÀÏ 10830281 tad raÇgam ÀviÌam ahaÎ kala-nÂpurÀbhyÀÎ 10830282 padbhyÀÎ pragÃhya kanakoijvala-ratna-mÀlÀm 10830283 nÂtne nivÁya paridhÀya ca kauÌikÀgrye 10830284 sa-vrÁËa-hÀsa-vadanÀ kavarÁ-dhÃta-srak 10830291 unnÁya vaktram uru-kuntala-kuÉËala-tviË- 10830292 gaÉËa-sthalaÎ ÌiÌira-hÀsa-kaÊÀkÍa-mokÍaiÏ 10830293 rÀjÈo nirÁkÍya paritaÏ Ìanakair murÀrer 10830294 aÎse 'nurakta-hÃdayÀ nidadhe sva-mÀlÀm 10830301 tÀvan mÃdaÇga-paÊahÀÏ | ÌaÇkha-bhery-ÀnakÀdayaÏ 10830303 ninedur naÊa-nartakyo | nanÃtur gÀyakÀ jaguÏ 10830311 evaÎ vÃte bhagavati | mayeÌe nÃpa-yÂthapÀÏ 10830313 na sehire yÀjÈaseni | spardhanto hÃc-chayÀturÀÏ 10830321 mÀÎ tÀvad ratham Àropya | haya-ratna-catuÍÊayam 10830323 ÌÀrÇgam udyamya sannaddhas | tasthÀv Àjau catur-bhujaÏ 10830331 dÀrukaÌ codayÀm Àsa | kÀÈcanopaskaraÎ ratham 10830333 miÍatÀÎ bhÂ-bhujÀÎ rÀjÈi | mÃgÀÉÀÎ mÃga-rÀË iva 10830341 te 'nvasajjanta rÀjanyÀ | niÍeddhuÎ pathi kecana 10830343 saÎyattÀ uddhÃteÍv-ÀsÀ | grÀma-siÎhÀ yathÀ harim 10830351 te ÌÀrÇga-cyuta-bÀÉaughaiÏ | kÃtta-bÀhv-aÇghri-kandharÀÏ 10830353 nipetuÏ pradhane kecid | eke santyajya dudruvuÏ 10830361 tataÏ purÁÎ yadu-patir aty-alaÇkÃtÀÎ 10830362 ravi-cchada-dhvaja-paÊa-citra-toraÉÀm 10830363 kuÌasthalÁÎ divi bhuvi cÀbhisaÎstutÀÎ 10830364 samÀviÌat taraÉir iva sva-ketanam 10830371 pitÀ me pÂjayÀm Àsa | suhÃt-sambandhi-bÀndhavÀn 10830373 mahÀrha-vÀso-'laÇkÀraiÏ | ÌayyÀsana-paricchadaiÏ 10830381 dÀsÁbhiÏ sarva-sampadbhir | bhaÊebha-ratha-vÀjibhiÏ 10830383 ÀyudhÀni mahÀrhÀÉi | dadau pÂrÉasya bhaktitaÏ 10830391 ÀtmÀrÀmasya tasyemÀ | vayaÎ vai gÃha-dÀsikÀÏ 10830393 sarva-saÇga-nivÃttyÀddhÀ | tapasÀ ca babhÂvima 10830400 mahiÍya ÂcuÏ 10830401 bhaumaÎ nihatya sa-gaÉaÎ yudhi tena ruddhÀ 10830402 jÈÀtvÀtha naÏ kÍiti-jaye jita-rÀja-kanyÀÏ 10830403 nirmucya saÎsÃti-vimokÍam anusmarantÁÏ 10830404 pÀdÀmbujaÎ pariÉinÀya ya Àpta-kÀmaÏ 10830411 na vayaÎ sÀdhvi sÀmrÀjyaÎ | svÀrÀjyaÎ bhaujyam apy uta 10830413 vairÀjyaÎ pÀrameÍÊhyaÎ ca | ÀnantyaÎ vÀ hareÏ padam 10830421 kÀmayÀmaha etasya | ÌrÁmat-pÀda-rajaÏ ÌriyaÏ 10830423 kuca-kuÇkuma-gandhÀËhyaÎ | mÂrdhnÀ voËhuÎ gadÀ-bhÃtaÏ 10830431 vraja-striyo yad vÀÈchanti | pulindyas tÃÉa-vÁrudhaÏ 10830433 gÀvaÌ cÀrayato gopÀÏ | pada-sparÌaÎ mahÀtmanaÏ 10840010 ÌrÁ-Ìuka uvÀca 10840011 ÌrutvÀ pÃthÀ subala-putry atha yÀjÈasenÁ 10840012 mÀdhavy atha kÍitipa-patnya uta sva-gopyaÏ 10840013 kÃÍÉe 'khilÀtmani harau praÉayÀnubandhaÎ 10840014 sarvÀ visismyur alam aÌru-kalÀkulÀkÍyaÏ 10840021 iti sambhÀÍamÀÉÀsu | strÁbhiÏ strÁÍu nÃbhir nÃÍu 10840023 Àyayur munayas tatra | kÃÍÉa-rÀma-didÃkÍayÀ 10840031 dvaipÀyano nÀradaÌ ca | cyavano devalo 'sitaÏ 10840033 viÌvÀmitraÏ ÌatÀnando | bharadvÀjo 'tha gautamaÏ 10840041 rÀmaÏ sa-ÌiÍyo bhagavÀn | vasiÍÊho gÀlavo bhÃguÏ 10840043 pulastyaÏ kaÌyapo 'triÌ ca | mÀrkaÉËeyo bÃhaspatiÏ 10840051 dvitas tritaÌ caikataÌ ca | brahma-putrÀs tathÀÇgirÀÏ 10840053 agastyo yÀjÈavalkyaÌ ca | vÀmadevÀdayo 'pare 10840061 tÀn dÃÍÊvÀ sahasotthÀya | prÀg ÀsÁnÀ nÃpÀdayaÏ 10840063 pÀÉËavÀÏ kÃÍÉa-rÀmau ca | praÉemur viÌva-vanditÀn 10840071 tÀn Ànarcur yathÀ sarve | saha-rÀmo 'cyuto 'rcayat 10840073 svÀgatÀsana-pÀdyÀrghya- | mÀlya-dhÂpÀnulepanaiÏ 10840081 uvÀca sukham ÀsÁnÀn | bhagavÀn dharma-gup-tanuÏ 10840083 sadasas tasya mahato | yata-vÀco 'nuÌÃÉvataÏ 10840090 ÌrÁ-bhagavÀn uvÀca 10840091 aho vayaÎ janma-bhÃto | labdhaÎ kÀrtsnyena tat-phalam 10840093 devÀnÀm api duÍprÀpaÎ | yad yogeÌvara-darÌanam 10840101 kiÎ svalpa-tapasÀÎ nÅÉÀm | arcÀyÀÎ deva-cakÍuÍÀm 10840103 darÌana-sparÌana-praÌna- | prahva-pÀdÀrcanÀdikam 10840111 na hy am-mayÀni tÁrthÀni | na devÀ mÃc-chilÀ-mayÀÏ 10840113 te punanty uru-kÀlena | darÌanÀd eva sÀdhavaÏ 10840121 nÀgnir na sÂryo na ca candra-tÀrakÀ 10840122 na bhÂr jalaÎ khaÎ Ìvasano 'tha vÀÇ manaÏ 10840123 upÀsitÀ bheda-kÃto haranty aghaÎ 10840124 vipaÌcito ghnanti muhÂrta-sevayÀ 10840131 yasyÀtma-buddhiÏ kuÉape tri-dhÀtuke 10840132 sva-dhÁÏ kalatrÀdiÍu bhauma ijya-dhÁÏ 10840133 yat-tÁrtha-buddhiÏ salile na karhicij 10840134 janeÍv abhijÈeÍu sa eva go-kharaÏ 10840140 ÌrÁ-Ìuka uvÀca 10840141 niÌamyetthaÎ bhagavataÏ | kÃÍÉasyÀkuÉtha-medhasaÏ 10840143 vaco duranvayaÎ viprÀs | tÂÍÉÁm Àsan bhramad-dhiyaÏ 10840151 ciraÎ vimÃÌya munaya | ÁÌvarasyeÌitavyatÀm 10840153 jana-saÇgraha ity ÂcuÏ | smayantas taÎ jagad-gurum 10840160 ÌrÁ-munaya ÂcuÏ 10840161 yan-mÀyayÀ tattva-vid-uttamÀ vayaÎ | vimohitÀ viÌva-sÃjÀm adhÁÌvarÀÏ 10840163 yad ÁÌitavyÀyati gÂËha ÁhayÀ | aho vicitram bhagavad-viceÍÊitam 10840171 anÁha etad bahudhaika ÀtmanÀ | sÃjaty avaty atti na badhyate yathÀ 10840173 bhaumair hi bhÂmir bahu-nÀma-rÂpiÉÁ | aho vibhÂmnaÌ caritaÎ viËambanam 10840181 athÀpi kÀle sva-janÀbhiguptaye | bibharÍi sattvaÎ khala-nigrahÀya ca 10840183 sva-lÁlayÀ veda-pathaÎ sanÀtanaÎ | varÉÀÌramÀtmÀ puruÍaÏ paro bhavÀn 10840191 brahma te hÃdayaÎ ÌuklaÎ | tapaÏ-svÀdhyÀya-saÎyamaiÏ 10840193 yatropalabdhaÎ sad vyaktam | avyaktaÎ ca tataÏ param 10840201 tasmÀd brahma-kulaÎ brahman | ÌÀstra-yones tvam ÀtmanaÏ 10840203 sabhÀjayasi sad dhÀma | tad brahmaÉyÀgraÉÁr bhavÀn 10840211 adya no janma-sÀphalyaÎ | vidyÀyÀs tapaso dÃÌaÏ 10840213 tvayÀ saÇgamya sad-gatyÀ | yad antaÏ ÌreyasÀÎ paraÏ 10840221 namas tasmai bhagavate | kÃÍÉÀyÀkuÉÊha-medhase 10840223 sva-yogamÀyayÀcchanna- | mahimne paramÀtmane 10840231 na yaÎ vidanty amÁ bhÂ-pÀ | ekÀrÀmÀÌ ca vÃÍÉayaÏ 10840233 mÀyÀ-javanikÀcchannam | ÀtmÀnaÎ kÀlam ÁÌvaram 10840241 yathÀ ÌayÀnaÏ puruÍa | ÀtmÀnaÎ guÉa-tattva-dÃk 10840243 nÀma-mÀtrendriyÀbhÀtaÎ | na veda rahitaÎ param 10840251 evaÎ tvÀ nÀma-mÀtreÍu | viÍayeÍv indriyehayÀ 10840253 mÀyayÀ vibhramac-citto | na veda smÃty-upaplavÀt 10840261 tasyÀdya te dadÃÌimÀÇghrim aghaugha-marÍa- 10840262 tÁrthÀspadaÎ hÃdi kÃtaÎ su-vipakva-yogaiÏ 10840263 utsikta-bhakty-upahatÀÌaya jÁva-koÌÀ 10840264 Àpur bhavad-gatim athÀnugÃhÀna bhaktÀn 10840270 ÌrÁ-Ìuka uvÀca 10840271 ity anujÈÀpya dÀÌÀrhaÎ | dhÃtarÀÍÊraÎ yudhiÍÊhiram 10840273 rÀjarÍe svÀÌramÀn gantuÎ | munayo dadhire manaÏ 10840281 tad vÁkÍya tÀn upavrajya | vasudevo mahÀ-yaÌÀÏ 10840283 praÉamya copasaÇgÃhya | babhÀÍedaÎ su-yantritaÏ 10840290 ÌrÁ-vasudeva uvÀca 10840291 namo vaÏ sarva-devebhya | ÃÍayaÏ Ìrotum arhatha 10840293 karmaÉÀ karma-nirhÀro | yathÀ syÀn nas tad ucyatÀm 10840300 ÌrÁ-nÀrada uvÀca 10840301 nÀti-citram idaÎ viprÀ | vasudevo bubhutsayÀ 10840303 kÃÍÉam matvÀrbhakaÎ yan naÏ | pÃcchati Ìreya ÀtmanaÏ 10840311 sannikarÍo 'tra martyÀnÀm | anÀdaraÉa-kÀraÉam 10840313 gÀÇgaÎ hitvÀ yathÀnyÀmbhas | tatratyo yÀti Ìuddhaye 10840321 yasyÀnubhÂtiÏ kÀlena | layotpatty-ÀdinÀsya vai 10840323 svato 'nyasmÀc ca guÉato | na kutaÌcana riÍyati 10840331 taÎ kleÌa-karma-paripÀka-guÉa-pravÀhair | avyÀhatÀnubhavam ÁÌvaram advitÁyam 10840333 prÀÉÀdibhiÏ sva-vibhavair upagÂËham anyo | manyeta sÂryam iva megha- himoparÀgaiÏ 10840341 athocur munayo rÀjann | ÀbhÀÍyÀnalsadundabhim 10840343 sarveÍÀÎ ÌÃÉvatÀÎ rÀjÈÀÎ | tathaivÀcyuta-rÀmayoÏ 10840351 karmaÉÀ karma-nirhÀra | eÍa sÀdhu-nirÂpitaÏ 10840353 yac chraddhayÀ yajed viÍÉuÎ | sarva-yajÈeÌvaraÎ makhaiÏ 10840361 cittasyopaÌamo 'yaÎ vai | kavibhiÏ ÌÀstra-cakÍusÀ 10840363 darÌitaÏ su-gamo yogo | dharmaÌ cÀtma-mud-ÀvahaÏ 10840371 ayaÎ svasty-ayanaÏ panthÀ | dvi-jÀter gÃha-medhinaÏ 10840373 yac chraddhayÀpta-vittena | Ìuklenejyeta pÂruÍaÏ 10840381 vittaiÍaÉÀÎ yajÈa-dÀnair | gÃhair dÀra-sutaiÍaÉÀm 10840383 Àtma-lokaiÍaÉÀÎ deva | kÀlena visÃjed budhaÏ 10840385 grÀme tyaktaiÍaÉÀÏ sarve | yayur dhÁrÀs tapo-vanam 10840391 ÃÉais tribhir dvijo jÀto | devarÍi-pitÅÉÀÎ prabho 10840393 yajÈÀdhyayana-putrais tÀny | anistÁrya tyajan patet 10840401 tvaÎ tv adya mukto dvÀbhyÀÎ vai | ÃÍi-pitror mahÀ-mate 10840403 yajÈair devarÉam unmucya | nirÃÉo 'ÌaraÉo bhava 10840411 vasudeva bhavÀn nÂnaÎ | bhaktyÀ paramayÀ harim 10840413 jagatÀm ÁÌvaraÎ prÀrcaÏ | sa yad vÀÎ putratÀÎ gataÏ 10840420 ÌrÁ-Ìuka uvÀca 10840421 iti tad-vacanaÎ ÌrutvÀ | vasudevo mahÀ-manÀÏ 10840423 tÀn ÃÍÁn Ãtvijo vavre | mÂrdhnÀnamya prasÀdya ca 10840431 ta enam ÃÍayo rÀjan | vÃtÀ dharmeÉa dhÀrmikam 10840433 tasminn ayÀjayan kÍetre | makhair uttama-kalpakaiÏ 10840441 tad-dÁkÍÀyÀÎ pravÃttÀyÀÎ | vÃÍÉayaÏ puÍkara-srajaÏ 10840443 snÀtÀÏ su-vÀsaso rÀjan | rÀjÀnaÏ suÍÊhv-alaÇkÃtÀÏ 10840451 tan-mahiÍyaÌ ca muditÀ | niÍka-kaÉÊhyaÏ su-vÀsasaÏ 10840453 dÁkÍÀ-ÌÀlÀm upÀjagmur | ÀliptÀ vastu-pÀÉayaÏ 10840461 nedur mÃdaÇga-paÊaha- | ÌaÇkha-bhery-ÀnakÀdayaÏ 10840463 nanÃtur naÊa-nartakyas | tuÍÊuvuÏ sÂta-mÀgadhÀÏ 10840465 jaguÏ su-kaÉÊhyo gandharvyaÏ | saÇgÁtaÎ saha-bhartÃkÀÏ 10840471 tam abhyaÍiÈcan vidhi-vad | aktam abhyaktam ÃtvijaÏ 10840473 patnÁbhir aÍÊÀ-daÌabhiÏ | soma-rÀjam ivoËubhiÏ 10840481 tÀbhir dukÂla-valayair | hÀra-nÂpura-kuÉËalaiÏ 10840483 sv-alaÇkÃtÀbhir vibabhau | dÁkÍito 'jina-saÎvÃtaÏ 10840491 tasyartvijo mahÀ-rÀja | ratna-kauÌeya-vÀsasaÏ 10840493 sa-sadasyÀ virejus te | yathÀ vÃtra-haÉo 'dhvare 10840501 tadÀ rÀmaÌ ca kÃÍÉaÌ ca | svaiÏ svair bandhubhir anvitau 10840503 rejatuÏ sva-sutair dÀrair | jÁveÌau sva-vibhÂtibhiÏ 10840511 Áje 'nu-yajÈaÎ vidhinÀ | agni-hotrÀdi-lakÍaÉaiÏ 10840513 prÀkÃtair vaikÃtair yajÈair | dravya-jÈÀna-kriyeÌvaram 10840521 athartvigbhyo 'dadÀt kÀle | yathÀmnÀtaÎ sa dakÍiÉÀÏ 10840523 sv-alaÇkÃtebhyo 'laÇkÃtya | go-bhÂ-kanyÀ mahÀ-dhanÀÏ 10840531 patnÁ-saÎyÀjÀvabhÃthyaiÌ | caritvÀ te maharÍayaÏ 10840533 sasn rÀma-hrade viprÀ | yajamÀna-puraÏ-sarÀÏ 10840541 snÀto 'laÇkÀra-vÀsÀÎsi | vandibhyo 'dÀt tathÀ striyaÏ 10840543 tataÏ sv-alaÇkÃto varÉÀn | À-Ìvabhyo 'nnena pÂjayat 10840551 bandhÂn sa-dÀrÀn sa-sutÀn | pÀribarheÉa bhÂyasÀ 10840553 vidarbha-koÌala-kurÂn | kÀÌi-kekaya-sÃÈjayÀn 10840561 sadasyartvik-sura-gaÉÀn | nÃ-bhÂta-pitÃ-cÀraÉÀn 10840563 ÌrÁ-niketam anujÈÀpya | ÌaÎsantaÏ prayayuÏ kratum 10840571 dhÃtarÀÍÊro 'nujaÏ pÀrthÀ | bhÁÍmo droÉaÏ pÃthÀ yamau 10840573 nÀrado bhagavÀn vyÀsaÏ | suhÃt-sambandhi-bÀndhavÀÏ 10840581 bandhÂn pariÍvajya yadÂn | sauhÃdÀklinna-cetasaÏ 10840583 yayur viraha-kÃcchreÉa | sva-deÌÀÎÌ cÀpare janÀÏ 10840591 nandas tu saha gopÀlair | bÃhatyÀ pÂjayÀrcitaÏ 10840593 kÃÍÉa-rÀmograsenÀdyair | nyavÀtsÁd bandhu-vatsalaÏ 10840601 vasudevo 'ÈjasottÁrya | manoratha-mahÀrÉavam 10840603 suhÃd-vÃtaÏ prÁta-manÀ | nandam Àha kare spÃÌan 10840610 ÌrÁ-vasudeva uvÀca 10840611 bhrÀtar ÁÌa-kÃtaÏ pÀÌo | nÃnÀÎ yaÏ sneha-saÎjÈitaÏ 10840613 taÎ dustyajam ahaÎ manye | ÌÂrÀÉÀm api yoginÀm 10840621 asmÀsv apratikalpeyaÎ | yat kÃtÀjÈeÍu sattamaiÏ 10840623 maitry arpitÀphalÀ cÀpi | na nivarteta karhicit 10840631 prÀg akalpÀc ca kuÌalaÎ | bhrÀtar vo nÀcarÀma hi 10840633 adhunÀ ÌrÁ-madÀndhÀkÍÀ | na paÌyÀmaÏ puraÏ sataÏ 10840641 mÀ rÀjya-ÌrÁr abhÂt puÎsaÏ | Ìreyas-kÀmasya mÀna-da 10840643 sva-janÀn uta bandhÂn vÀ | na paÌyati yayÀndha-dÃk 10840650 ÌrÁ-Ìuka uvÀca 10840651 evaÎ sauhÃda-Ìaithilya- | citta ÀnakadundubhiÏ 10840653 ruroda tat-kÃtÀÎ maitrÁÎ | smarann aÌru-vilocanaÏ 10840661 nandas tu sakhyuÏ priya-kÃt | premÉÀ govinda-rÀmayoÏ 10840663 adya Ìva iti mÀsÀÎs trÁn | yadubhir mÀnito 'vasat 10840671 tataÏ kÀmaiÏ pÂryamÀÉaÏ | sa-vrajaÏ saha-bÀndhavaÏ 10840673 parÀrdhyÀbharaÉa-kÍauma- | nÀnÀnarghya-paricchadaiÏ 10840681 vasudevograsenÀbhyÀÎ | kÃÍÉoddhava-balÀdibhiÏ 10840683 dattam ÀdÀya pÀribarhaÎ | yÀpito yadubhir yayau 10840691 nando gopÀÌ ca gopyaÌ ca | govinda-caraÉÀmbuje 10840693 manaÏ kÍiptaÎ punar hartum | anÁÌÀ mathurÀÎ yayuÏ 10840701 bandhuÍu pratiyÀteÍu | vÃÍÉayaÏ kÃÍÉa-devatÀÏ 10840703 vÁkÍya prÀvÃÍam ÀsannÀd | yayur dvÀravatÁÎ punaÏ 10840711 janebhyaÏ kathayÀÎ cakrur | yadu-deva-mahotsavam 10840713 yad ÀsÁt tÁrtha-yÀtrÀyÀÎ | suhÃt-sandarÌanÀdikam 10850010 ÌrÁ-bÀdarÀyaÉir uvÀca 10850011 athaikadÀtmajau prÀptau | kÃta-pÀdÀbhivandanau 10850013 vasudevo 'bhinandyÀha | prÁtyÀ saÇkarÍaÉÀcyutau 10850021 munÁnÀÎ sa vacaÏ ÌrutvÀ | putrayor dhÀma-sÂcakam 10850023 tad-vÁryair jÀta-viÌrambhaÏ | paribhÀÍyÀbhyabhÀÍata 10850031 kÃÍÉa kÃÍÉa mahÀ-yogin | saÇkarÍaÉa sanÀtana 10850033 jÀne vÀm asya yat sÀkÍÀt | pradhÀna-puruÍau parau 10850041 yatra yena yato yasya | yasmai yad yad yathÀ yadÀ 10850043 syÀd idaÎ bhagavÀn sÀkÍÀt | pradhÀna-puruÍeÌvaraÏ 10850051 etan nÀnÀ-vidhaÎ viÌvam | Àtma-sÃÍÊam adhokÍaja 10850053 ÀtmanÀnupraviÌyÀtman | prÀÉo jÁvo bibharÍy aja 10850061 prÀÉÀdÁnÀÎ viÌva-sÃjÀÎ | Ìaktayo yÀÏ parasya tÀÏ 10850063 pÀratantryÀd vaisÀdÃÍyÀd | dvayoÌ ceÍÊaiva ceÍÊatÀm 10850071 kÀntis tejaÏ prabhÀ sattÀ | candrÀgny-arkarkÍa-vidyutÀm 10850073 yat sthairyaÎ bhÂ-bhÃtÀÎ bhÂmer | vÃttir gandho 'rthato bhavÀn 10850081 tarpaÉaÎ prÀÉanam apÀÎ | deva tvaÎ tÀÌ ca tad-rasaÏ 10850083 ojaÏ saho balaÎ ceÍÊÀ | gatir vÀyos taveÌvara 10850091 diÌÀÎ tvam avakÀÌo 'si | diÌaÏ khaÎ sphoÊa ÀÌrayaÏ 10850093 nÀdo varÉas tvam oÎ-kÀra | ÀkÃtÁnÀÎ pÃthak-kÃtiÏ 10850101 indriyaÎ tv indriyÀÉÀÎ tvaÎ | devÀÌ ca tad-anugrahaÏ 10850103 avabodho bhavÀn buddher | jÁvasyÀnusmÃtiÏ satÁ 10850111 bhÂtÀnÀm asi bhÂtÀdir | indriyÀÉÀÎ ca taijasaÏ 10850113 vaikÀriko vikalpÀnÀÎ | pradhÀnam anuÌÀyinam 10850121 naÌvareÍv iha bhÀveÍu | tad asi tvam anaÌvaram 10850123 yathÀ dravya-vikÀreÍu | dravya-mÀtraÎ nirÂpitam 10850131 sattvam rajas tama iti | guÉÀs tad-vÃttayaÌ ca yÀÏ 10850133 tvayy addhÀ brahmaÉi pare | kalpitÀ yoga-mÀyayÀ 10850141 tasmÀn na santy amÁ bhÀvÀ | yarhi tvayi vikalpitÀÏ 10850143 tvaÎ cÀmÁÍu vikÀreÍu | hy anyadÀvyÀvahÀrikaÏ 10850151 guÉa-pravÀha etasminn | abudhÀs tv akhilÀtmanaÏ 10850153 gatiÎ sÂkÍmÀm abodhena | saÎsarantÁha karmabhiÏ 10850161 yadÃcchayÀ nÃtÀÎ prÀpya | su-kalpÀm iha durlabhÀm 10850163 svÀrthe pramattasya vayo | gataÎ tvan-mÀyayeÌvara 10850171 asÀv aham mamaivaite | dehe cÀsyÀnvayÀdiÍu 10850173 sneha-pÀÌair nibadhnÀti | bhavÀn sarvam idaÎ jagat 10850181 yuvÀÎ na naÏ sutau sÀkÍÀt | pradhÀna-puruÍeÌvarau 10850183 bhÂ-bhÀra-kÍatra-kÍapaÉa | avatÁrÉau tathÀttha ha 10850191 tat te gato 'smy araÉam adya padÀravindam 10850192 Àpanna-saÎsÃti-bhayÀpaham Àrta-bandho 10850193 etÀvatÀlam alam indriya-lÀlasena 10850194 martyÀtma-dÃk tvayi pare yad apatya-buddhiÏ 10850201 sÂtÁ-gÃhe nanu jagÀda bhavÀn ajo nau 10850202 saÈjajÈa ity anu-yugaÎ nija-dharma-guptyai 10850203 nÀnÀ-tanÂr gagana-vad vidadhaj jahÀsi 10850204 ko veda bhÂmna uru-gÀya vibhÂti-mÀyÀm 10850210 ÌrÁ-Ìuka uvÀca 10850211 ÀkarÉyetthaÎ pitur vÀkyaÎ | bhagavÀn sÀtvatarÍabhaÏ 10850213 pratyÀha praÌrayÀnamraÏ | prahasan ÌlakÍÉayÀ girÀ 10850220 ÌrÁ-bhagavÀn uvÀca 10850221 vaco vaÏ samavetÀrthaÎ | tÀtaitad upamanmahe 10850223 yan naÏ putrÀn samuddiÌya | tattva-grÀma udÀhÃtaÏ 10850231 ahaÎ yÂyam asÀv Àrya | ime ca dvÀrakÀukasaÏ 10850233 sarve 'py evaÎ yadu-ÌreÍÊha | vimÃgyÀÏ sa-carÀcaram 10850241 ÀtmÀ hy ekaÏ svayaÎ-jyotir | nityo 'nyo nirguÉo guÉaiÏ 10850243 Àtma-sÃÍÊais tat-kÃteÍu | bhÂteÍu bahudheyate 10850251 khaÎ vÀyur jyotir Àpo bhÂs | tat-kÃteÍu yathÀÌayam 10850253 Àvis-tiro-'lpa-bhÂry eko | nÀnÀtvaÎ yÀty asÀv api 10850260 ÌrÁ-Ìuka uvÀca 10850261 evaÎ bhagavatÀ rÀjan | vasudeva udÀhÃtaÏ 10850263 ÌrutvÀ vinaÍÊa-nÀnÀ-dhÁs | tÂÍÉÁÎ prÁta-manÀ abhÂt 10850271 atha tatra kuru-ÌreÍÊha | devakÁ sarva-devatÀ 10850273 ÌrutvÀnÁtaÎ guroÏ putram | ÀtmajÀbhyÀÎ su-vismitÀ 10850281 kÃÍÉa-rÀmau samÀÌrÀvya | putrÀn kaÎsa-vihiÎsitÀn 10850283 smarantÁ kÃpaÉaÎ prÀha | vaiklavyÀd aÌru-locanÀ 10850290 ÌrÁ-devaky uvÀca 10850291 rÀma rÀmÀprameyÀtman | kÃÍÉa yogeÌvareÌvara 10850293 vedÀhaÎ vÀÎ viÌva-sÃjÀm | ÁÌvarÀv Àdi-pÂruÍau 10850301 kala-vidhvasta-sattvÀnÀÎ | rÀjÈÀm ucchÀstra-vartinÀm 10850303 bhÂmer bhÀrÀyamÀÉÀnÀm | avatÁrÉau kilÀdya me 10850311 yasyÀÎÌÀÎÌÀÎÌa-bhÀgena | viÌvotpatti-layodayÀÏ 10850313 bhavanti kila viÌvÀtmaÎs | taÎ tvÀdyÀhaÎ gatiÎ gatÀ 10850321 cirÀn mÃta-sutÀdÀne | guruÉÀ kila coditau 10850323 ÀninyathuÏ pitÃ-sthÀnÀd | gurave guru-dakÍiÉÀm 10850331 tathÀ me kurutaÎ kÀmaÎ | yuvÀÎ yogeÌvareÌvarau 10850333 bhoja-rÀja-hatÀn putrÀn | kÀmaye draÍÊum ÀhÃtÀn 10850340 ÃÍir uvÀca 10850341 evaÎ saÈcoditau mÀtrÀ | rÀmaÏ kÃÍÉaÌ ca bhÀrata 10850343 sutalaÎ saÎviviÌatur | yoga-mÀyÀm upÀÌritau 10850351 tasmin praviÍÊÀv upalabhya daitya-rÀË 10850352 viÌvÀtma-daivaÎ sutarÀÎ tathÀtmanaÏ 10850353 tad-darÌanÀhlÀda-pariplutÀÌayaÏ 10850354 sadyaÏ samutthÀya nanÀma sÀnvayaÏ 10850361 tayoÏ samÀnÁya varÀsanaÎ mudÀ | niviÍÊayos tatra mahÀtmanos tayoÏ 10850363 dadhÀra pÀdÀv avanijya taj jalaÎ | sa-vÃnda À-brahma punad yad ambu ha 10850371 samarhayÀm Àsa sa tau vibhÂtibhir | mahÀrha-vastrÀbharaÉÀnulepanaiÏ 10850373 tÀmbÂla-dÁpÀmÃta-bhakÍaÉÀdibhiÏ | sva-gotra-vittÀtma-samarpaÉena ca 10850381 sa indraseno bhagavat-padÀmbujaÎ | bibhran muhuÏ prema-vibhinnayÀ dhiyÀ 10850383 uvÀca hÀnanda-jalÀkulekÍaÉaÏ | prahÃÍÊa-romÀ nÃpa gadgadÀkÍaram 10850390 balir uvÀca 10850391 namo 'nantÀya bÃhate | namaÏ kÃÍÉÀya vedhase 10850393 sÀÇkhya-yoga-vitÀnÀya | brahmaÉe paramÀtmane 10850401 darÌanaÎ vÀÎ hi bhÂtÀnÀÎ | duÍprÀpaÎ cÀpy adurlabham 10850403 rajas-tamaÏ-svabhÀvÀnÀÎ | yan naÏ prÀptau yadÃcchayÀ 10850411 daitya-dÀnava-gandharvÀÏ | siddha-vidyÀdhra-cÀraÉÀÏ 10850413 yakÍa-rakÍaÏ-piÌÀcÀÌ ca | bhÂta-pramatha-nÀyakÀÏ 10850421 viÌuddha-sattva-dhÀmny addhÀ | tvayi ÌÀstra-ÌarÁriÉi 10850423 nityaÎ nibaddha-vairÀs te | vayaÎ cÀnye ca tÀdÃÌÀÏ 10850431 kecanodbaddha-vaireÉa | bhaktyÀ kecana kÀmataÏ 10850433 na tathÀ sattva-saÎrabdhÀÏ | sannikÃÍÊÀÏ surÀdayaÏ 10850441 idam ittham iti prÀyas | tava yogeÌvareÌvara 10850443 na vidanty api yogeÌÀ | yoga-mÀyÀÎ kuto vayam 10850451 tan naÏ prasÁda nirapekÍa-vimÃgya-yuÍmat 10850452 pÀdÀravinda-dhiÍaÉÀnya-gÃhÀndha-kÂpÀt 10850453 niÍkramya viÌva-ÌaraÉÀÇghry-upalabdha-vÃttiÏ 10850454 ÌÀnto yathaika uta sarva-sakhaiÌ carÀmi 10850461 ÌÀdhy asmÀn ÁÌitavyeÌa | niÍpÀpÀn kuru naÏ prabho 10850463 pumÀn yac chraddhayÀtiÍÊhaÎÌ | codanÀyÀ vimucyate 10850470 ÌrÁ-bhagavÀn uvÀca 10850471 Àsan marÁceÏ ÍaÊ putrÀ | ÂrÉÀyÀÎ prathame 'ntare 10850473 devÀÏ kaÎ jahasur vÁkÍya | sutaÎ yabhitum udyatam 10850481 tenÀsurÁm agan yonim | adhunÀvadya-karmaÉÀ 10850483 hiraÉyakaÌipor jÀtÀ | nÁtÀs te yoga-mÀyayÀ 10850491 devakyÀ udare jÀtÀ | rÀjan kaÎsa-vihiÎsitÀÏ 10850493 sÀ tÀn Ìocaty ÀtmajÀn svÀÎs | ta ime 'dhyÀsate 'ntike 10850501 ita etÀn praÉeÍyÀmo | mÀtÃ-ÌokÀpanuttaye 10850503 tataÏ ÌÀpÀd vinirmaktÀ | lokaÎ yÀsyanti vijvarÀÏ 10850511 smarodgÁthaÏ pariÍvaÇgaÏ | pataÇgaÏ kÍudrabhÃd ghÃÉÁ 10850513 ÍaË ime mat-prasÀdena | punar yÀsyanti sad-gatim 10850521 ity uktvÀ tÀn samÀdÀya | indrasenena pÂjitau 10850523 punar dvÀravatÁm etya | mÀtuÏ putrÀn ayacchatÀm 10850531 tÀn dÃÍÊvÀ bÀlakÀn devÁ | putra-sneha-snuta-stanÁ 10850533 pariÍvajyÀÇkam Àropya | mÂrdhny ajighrad abhÁkÍÉaÌaÏ 10850541 apÀyayat stanaÎ prÁtÀ | suta-sparÌa-parisnutam 10850543 mohitÀ mÀyayÀ viÍÉor | yayÀ sÃÍÊiÏ pravartate 10850551 pÁtvÀmÃtaÎ payas tasyÀÏ | pÁta-ÌeÍaÎ gadÀ-bhÃtaÏ 10850553 nÀrÀyaÉÀÇga-saÎsparÌa- | pratilabdhÀtma-darÌanÀÏ 10850561 te namaskÃtya govindaÎ | devakÁÎ pitaraÎ balam 10850563 miÍatÀÎ sarva-bhÂtÀnÀÎ | yayur dhÀma divaukasÀm 10850571 taÎ dÃÍÊvÀ devakÁ devÁ | mÃtÀgamana-nirgamam 10850573 mene su-vismitÀ mÀyÀÎ | kÃÍÉasya racitÀÎ nÃpa 10850581 evaÎ-vidhÀny adbhutÀni | kÃÍÉasya paramÀtmanaÏ 10850583 vÁryÀÉy ananta-vÁryasya | santy anantÀni bhÀrata 10850590 ÌrÁ-sÂta uvÀca 10850591 ya idam anuÌÃÉoti ÌrÀvayed vÀ murÀreÌ 10850592 caritam amÃta-kÁrter varÉitaÎ vyÀsa-putraiÏ 10850593 jagad-agha-bhid alaÎ tad-bhakta-sat-karÉa-pÂraÎ 10850594 bhagavati kÃta-citto yÀti tat-kÍema-dhÀma 10860010 ÌrÁ-rÀjovÀca 10860011 brahman veditum icchÀmaÏ | svasÀrÀÎ rÀma-kÃÍÉayoÏ 10860013 yathopayeme vijayo | yÀ mamÀsÁt pitÀmahÁ 10860020 ÌrÁ-Ìuka uvÀca 10860021 arjunas tÁrtha-yÀtrÀyÀÎ | paryaÊann avanÁÎ prabhuÏ 10860023 gataÏ prabhÀsam aÌÃÉon | mÀtuleyÁÎ sa ÀtmanaÏ 10860031 duryodhanÀya rÀmas tÀÎ | dÀsyatÁti na cÀpare 10860033 tal-lipsuÏ sa yatir bhÂtvÀ | tri-daÉËÁ dvÀrakÀm agÀt 10860041 tatra vai vÀrÍitÀn mÀsÀn | avÀtsÁt svÀrtha-sÀdhakaÏ 10860043 pauraiÏ sabhÀjito 'bhÁkÍÉaÎ | rÀmeÉÀjÀnatÀ ca saÏ 10860051 ekadÀ gÃham ÀnÁya | Àtithyena nimantrya tam 10860053 ÌraddhayopahÃtaÎ bhaikÍyaÎ | balena bubhuje kila 10860061 so 'paÌyat tatra mahatÁÎ | kanyÀÎ vÁra-mano-harÀm 10860063 prÁty-utphullekÍaÉas tasyÀÎ | bhÀva-kÍubdhaÎ mano dadhe 10860071 sÀpi taÎ cakame vÁkÍya | nÀrÁÉÀÎ hÃdayaÎ-gamam 10860073 hasantÁ vrÁËitÀpaÇgÁ | tan-nyasta-hÃdayekÍaÉÀ 10860081 tÀÎ paraÎ samanudhyÀyann | antaraÎ prepsur arjunaÏ 10860083 na lebhe ÌaÎ bhramac-cittaÏ | kÀmenÀti-balÁyasÀ 10860091 mahatyÀÎ deva-yÀtrÀyÀÎ | ratha-sthÀÎ durga-nirgatÀÎ 10860093 jahÀrÀnumataÏ pitroÏ | kÃÍÉasya ca mahÀ-rathaÏ 10860101 ratha-stho dhanur ÀdÀya | ÌÂrÀÎÌ cÀrundhato bhaÊÀn 10860103 vidrÀvya kroÌatÀÎ svÀnÀÎ | sva-bhÀgaÎ mÃga-rÀË iva 10860111 tac chrutvÀ kÍubhito rÀmaÏ | parvaÉÁva mahÀrÉavaÏ 10860113 gÃhÁta-pÀdaÏ kÃÍÉena | suhÃdbhiÌ cÀnusÀntvitaÏ 10860121 prÀhiÉot pÀribarhÀÉi | vara-vadhvor mudÀ balaÏ 10860123 mahÀ-dhanopaskarebha- | rathÀÌva-nara-yoÍitaÏ 10860130 ÌrÁ-Ìuka uvÀca 10860131 kÃÍÉasyÀsÁd dvija-ÌreÍÊhaÏ | Ìrutadeva iti ÌrutaÏ 10860133 kÃÍÉaika-bhaktyÀ pÂrÉÀrthaÏ | ÌÀntaÏ kavir alampataÏ 10860141 sa uvÀsa videheÍu | mithilÀyÀÎ gÃhÀÌramÁ 10860143 anÁhayÀgatÀhÀrya- | nirvartita-nija-kriyaÏ 10860151 yÀtrÀ-mÀtraÎ tv ahar ahar | daivÀd upanamaty uta 10860153 nÀdhikaÎ tÀvatÀ tuÍÊaÏ | kriyÀ cakre yathocitÀÏ 10860161 tathÀ tad-rÀÍÊra-pÀlo 'Çga | bahulÀÌva iti ÌrutaÏ 10860163 maithilo niraham-mÀna | ubhÀv apy acyuta-priyau 10860171 tayoÏ prasanno bhagavÀn | dÀrukeÉÀhÃtaÎ ratham 10860173 Àruhya sÀkaÎ munibhir | videhÀn prayayau prabhuÏ 10860181 nÀrado vÀmadevo 'triÏ | kÃÍÉo rÀmo 'sito 'ruÉiÏ 10860183 ahaÎ bÃhaspatiÏ kaÉvo | maitreyaÌ cyavanÀdayaÏ 10860191 tatra tatra tam ÀyÀntaÎ | paurÀ jÀnapadÀ nÃpa 10860193 upatasthuÏ sÀrghya-hastÀ | grahaiÏ sÂryam ivoditam 10860201 Ànarta-dhanva-kuru-jÀÇgala-kaÇka-matsya- 10860202 pÀÈcÀla-kunti-madhu-kekaya-koÌalÀrÉÀÏ 10860203 anye ca tan-mukha-sarojam udÀra-hÀsa- 10860204 snigdhekÍaÉaÎ nÃpa papur dÃÌibhir nr-nÀryaÏ 10860211 tebhyaÏ sva-vÁkÍaÉa-vinaÍÊa-tamisra-dÃgbhyaÏ 10860212 kÍemaÎ tri-loka-gurur artha-dÃÌaÎ ca yacchan 10860213 ÌÃÉvan dig-anta-dhavalaÎ sva-yaÌo 'Ìubha-ghnaÎ 10860214 gÁtaÎ surair nÃbhir agÀc chanakair videhÀn 10860221 te 'cyutaÎ prÀptam ÀkarÉya | paurÀ jÀnapadÀ nÃpa 10860223 abhÁyur muditÀs tasmai | gÃhÁtÀrhaÉa-pÀÉayaÏ 10860231 dÃÍÊvÀ ta uttamaÏ-ÌlokaÎ | prÁty-utphulÀnanÀÌayÀÏ 10860233 kair dhÃtÀÈjalibhir nemuÏ | Ìruta-pÂrvÀÎs tathÀ munÁn 10860241 svÀnugrahÀya samprÀptaÎ | manvÀnau taÎ jagad-gurum 10860243 maithilaÏ ÌrutadevaÌ ca | pÀdayoÏ petatuÏ prabhoÏ 10860251 nyamantrayetÀÎ dÀÌÀrham | Àtithyena saha dvijaiÏ 10860253 maithilaÏ ÌrutadevaÌ ca | yugapat saÎhatÀÈjalÁ 10860261 bhagavÀÎs tad abhipretya | dvayoÏ priya-cikÁrÍayÀ 10860263 ubhayor ÀviÌad geham | ubhÀbhyÀÎ tad-alakÍitaÏ 10860271 ÌrÀntÀn apy atha tÀn dÂrÀj | janakaÏ sva-gÃhÀgatÀn 10860273 ÀnÁteÍv ÀsanÀgryeÍu | sukhÀsÁnÀn mahÀ-manÀÏ 10860281 pravÃddha-bhaktyÀ uddharÍa- | hÃdayÀsrÀvilekÍaÉaÏ 10860283 natvÀ tad-aÇghrÁn prakÍÀlya | tad-apo loka-pÀvanÁÏ 10860291 sa-kuÊumbo vahan mÂrdhnÀ | pÂjayÀÎ cakra ÁÌvarÀn 10860293 gandha-mÀlyÀmbarÀkalpa- | dhÂpa-dÁpÀrghya-go-vÃÍaiÏ 10860301 vÀcÀ madhurayÀ prÁÉann | idam ÀhÀnna-tarpitÀn 10860303 pÀdÀv aÇka-gatau viÍÉoÏ | saÎspÃÌaÈ chanakair mudÀ 10860310 ÌrÁ-bahulÀÌva uvÀca 10860311 bhavÀn hi sarva-bhÂtÀnÀm | ÀtmÀ sÀkÍÁ sva-dÃg vibho 10860313 atha nas tvat-padÀmbhojaÎ | smaratÀÎ darÌanaÎ gataÏ 10860321 sva-vacas tad ÃtaÎ kartum | asmad-dÃg-gocaro bhavÀn 10860323 yad ÀtthaikÀnta-bhaktÀn me | nÀnantaÏ ÌrÁr ajaÏ priyaÏ 10860331 ko nu tvac-caraÉÀmbhojam | evaÎ-vid visÃjet pumÀn 10860333 niÍkiÈcanÀnÀÎ ÌÀntÀnÀÎ | munÁnÀÎ yas tvam Àtma-daÏ 10860341 yo 'vatÁrya yador vaÎÌe | nÃÉÀÎ saÎsaratÀm iha 10860343 yaÌo vitene tac-chÀntyai | trai-lokya-vÃjinÀpaham 10860351 namas tubhyaÎ bhagavate | kÃÍÉÀyÀkuÉÊha-medhase 10860353 nÀrÀyaÉÀya ÃÍaye | su-ÌÀntaÎ tapa ÁyuÍe 10860361 dinÀni katicid bhÂman | gÃhÀn no nivasa dvijaiÏ 10860363 sametaÏ pÀda-rajasÀ | punÁhÁdaÎ nimeÏ kulam 10860371 ity upÀmantrito rÀjÈÀ | bhagavÀÎl loka-bhÀvanaÏ 10860373 uvÀsa kurvan kalyÀÉaÎ | mithilÀ-nara-yoÍitÀm 10860381 Ìrutadevo 'cyutaÎ prÀptaÎ | sva-gÃhÀÈ janako yathÀ 10860383 natvÀ munÁn su-saÎhÃÍÊo | dhunvan vÀso nanarta ha 10860391 tÃÉa-pÁÊha-bÃÍÁÍv etÀn | ÀnÁteÍÂpaveÌya saÏ 10860393 svÀgatenÀbhinandyÀÇghrÁn | sa-bhÀryo 'vanije mudÀ 10860401 tad-ambhasÀ mahÀ-bhÀga | ÀtmÀnaÎ sa-gÃhÀnvayam 10860403 snÀpayÀÎ cakra uddharÍo | labdha-sarva-manorathaÏ 10860411 phalÀrhaÉoÌÁra-ÌivÀmÃtÀmbubhir | mÃdÀ surabhyÀ tulasÁ-kuÌÀmbuyaiÏ 10860413 ÀrÀdhayÀm Àsa yathopapannayÀ | saparyayÀ sattva-vivardhanÀndhasÀ 10860421 sa tarkayÀm Àsa kuto mamÀnv abhÂt | gÃhÀndha-kupe patitasya saÇgamaÏ 10860423 yaÏ sarva-tÁrthÀspada-pÀda-reÉubhiÏ | kÃÍÉena cÀsyÀtma-niketa-bhÂsuraiÏ 10860431 sÂpaviÍÊÀn kÃtÀtithyÀn | Ìrutadeva upasthitaÏ 10860433 sa-bhÀrya-svajanÀpatya | uvÀcÀÇghry-abhimarÌanaÏ 10860440 Ìrutadeva uvÀca 10860441 nÀdya no darÌanaÎ prÀptaÏ | paraÎ parama-pÂruÍaÏ 10860443 yarhÁdaÎ ÌaktibhiÏ sÃÍÊvÀ | praviÍÊo hy Àtma-sattayÀ 10860451 yathÀ ÌayÀnaÏ puruÍo | manasaivÀtma-mÀyayÀ 10860453 sÃÍÊvÀ lokaÎ paraÎ svÀpnam | anuviÌyÀvabhÀsate 10860461 ÌÃÉvatÀÎ gadatÀÎ ÌaÌvad | arcatÀÎ tvÀbhivandatÀm 10860463 ÉÃÉÀÎ saÎvadatÀm antar | hÃdi bhÀsy amalÀtmanÀm 10860471 hÃdi-stho 'py ati-dÂra-sthaÏ | karma-vikÍipta-cetasÀm 10860473 Àtma-Ìaktibhir agrÀhyo | 'py anty upeta-guÉÀtmanÀm 10860481 namo 'stu te 'dhyÀtma-vidÀÎ parÀtmane 10860482 anÀtmane svÀtma-vibhakta-mÃtyave 10860483 sa-kÀraÉÀkÀraÉa-liÇgam ÁyuÍe 10860484 sva-mÀyayÀsaÎvÃta-ruddha-dÃÍÊaye 10860491 sa tvaÎ ÌÀdhi sva-bhÃtyÀn naÏ | kiÎ deva karavÀma he 10860493 etad-anto nÃÉÀÎ kleÌo | yad bhavÀn akÍi-gocaraÏ 10860500 ÌrÁ-Ìuka uvÀca 10860501 tad-uktam ity upÀkarÉya | bhagavÀn praÉatÀrti-hÀ 10860503 gÃhÁtvÀ pÀÉinÀ pÀÉiÎ | prahasaÎs tam uvÀca ha 10860510 ÌrÁ-bhagavÀn uvÀca 10860511 brahmaÎs te 'nugrahÀrthÀya | samprÀptÀn viddhy amÂn munÁn 10860513 saÈcaranti mayÀ lokÀn | punantaÏ pÀda-reÉubhiÏ 10860521 devÀÏ kÍetrÀÉi tÁrthÀni | darÌana-sparÌanÀrcanaiÏ 10860523 ÌanaiÏ punanti kÀlena | tad apy arhattamekÍayÀ 10860531 brÀhmaÉo janmanÀ ÌreyÀn | sarveÍÀm prÀÉinÀm iha 10860533 tapasÀ vidyayÀ tuÍÊyÀ | kim u mat-kalayÀ yutaÏ 10860541 na brÀhmaÉÀn me dayitaÎ | rÂpam etac catur-bhujam 10860543 sarva-veda-mayo vipraÏ | sarva-deva-mayo hy aham 10860551 duÍprajÈÀ aviditvaivam | avajÀnanty asÂyavaÏ 10860553 guruÎ mÀÎ vipram ÀtmÀnam | arcÀdÀv ijya-dÃÍÊayaÏ 10860561 carÀcaram idaÎ viÌvaÎ | bhÀvÀ ye cÀsya hetavaÏ 10860563 mad-rÂpÀÉÁti cetasy | Àdhatte vipro mad-ÁkÍayÀ 10860571 tasmÀd brahma-ÃÍÁn etÀn | brahman mac-chraddhayÀrcaya 10860573 evaÎ ced arcito 'smy addhÀ | nÀnyathÀ bhÂri-bhÂtibhiÏ 10860580 ÌrÁ-Ìuka uvÀca 10860581 sa itthaÎ prabhunÀdiÍÊaÏ | saha-kÃÍÉÀn dvijottamÀn 10860583 ÀrÀdhyaikÀtma-bhÀvena | maithilaÌ cÀpa sad-gatim 10860591 evaÎ sva-bhaktayo rÀjan | bhagavÀn bhakta-bhaktimÀn 10860593 uÍitvÀdiÌya san-mÀrgaÎ | punar dvÀravatÁm agÀt 10870010 ÌrÁ-parÁkÍid uvÀca 10870011 brahman brahmaÉy anirdeÌye | nirguÉe guÉa-vÃttayaÏ 10870013 kathaÎ caranti ÌrutayaÏ | sÀkÍÀt sad-asataÏ pare 10870020 ÌrÁ-Ìuka uvÀca 10870021 buddhÁndriya-manaÏ-prÀÉÀn | janÀnÀm asÃjat prabhuÏ 10870023 mÀtrÀrthaÎ ca bhavÀrthaÎ ca | Àtmane 'kalpanÀya ca 10870031 saiÍÀ hy upaniÍad brÀhmÁ | pÂrveÌÀÎ pÂrva-jair dhÃtÀ 10870033 ÌrraddhayÀ dhÀrayed yas tÀÎ | kÍemaÎ gacched akiÈcanaÏ 10870041 atra te varÉayiÍyÀmi | gÀthÀÎ nÀrÀyaÉÀnvitÀm 10870043 nÀradasya ca saÎvÀdam | ÃÍer nÀrÀyaÉasya ca 10870051 ekadÀ nÀrado lokÀn | paryaÊan bhagavat-priyaÏ 10870053 sanÀtanam ÃÍiÎ draÍÊuÎ | yayau nÀrÀyaÉÀÌramam 10870061 yo vai bhÀrata-varÍe 'smin | kÍemÀya svastaye nÃÉÀm 10870063 dharma-jÈÀna-Ìamopetam | À-kalpÀd Àsthitas tapaÏ 10870071 tatropaviÍÊam ÃÍibhiÏ | kalÀpa-grÀma-vÀsibhiÏ 10870073 parÁtaÎ praÉato 'pÃcchad | idam eva kurÂdvaha 10870081 tasmai hy avocad bhagavÀn | ÃÍÁÉÀÎ ÌÃÉvatÀm idam 10870083 yo brahma-vÀdaÏ pÂrveÍÀÎ | jana-loka-nivÀsinÀm 10870090 ÌrÁ-bhagavÀn uvÀca 10870091 svÀyambhuva brahma-satraÎ | jana-loke 'bhavat purÀ 10870093 tatra-sthÀnÀÎ mÀnasÀnÀÎ | munÁnÀm Ârdhva-retasÀm 10870101 ÌvetadvÁpaÎ gatavati | tvayi draÍÊuÎ tad-ÁÌvaram 10870103 brahma-vÀdaÏ su-saÎvÃttaÏ | Ìrutayo yatra Ìerate 10870105 tatra hÀyam abhÂt praÌnas | tvaÎ mÀÎ yam anupÃcchasi 10870111 tulya-Ìruta-tapaÏ-ÌÁlÀs | tulya-svÁyÀri-madhyamÀÏ 10870113 api cakruÏ pravacanam | ekaÎ ÌuÌrÂÍavo 'pare 10870120 ÌrÁ-sanandana uvÀca 10870121 sva-sÃÍÊam idam ÀpÁya | ÌayÀnaÎ saha ÌaktibhiÏ 10870123 tad-ante bodhayÀÎ cakrus | tal-liÇgaiÏ ÌrutayaÏ param 10870131 yathÀ ÌayÀnaÎ saÎrÀjaÎ | vandinas tat-parÀkramaiÏ 10870133 pratyÂÍe 'bhetya su-Ìlokair | bodhayanty anujÁvinaÏ 10870140 ÌrÁ-Ìrutaya ÂcuÏ 10870141 jaya jaya jahy ajÀm ajita doÍa-gÃbhÁta-guÉÀÎ 10870142 tvam asi yad ÀtmanÀ samavaruddha-samasta-bhagaÏ 10870143 aga-jagad-okasÀm akhila-Ìakty-avabodhaka te 10870144 kvacid ajayÀtmanÀ ca carato 'nucaren nigamaÏ 10870151 bÃhad upalabdham etad avayanty avaÌeÍatayÀ 10870152 yata udayÀstam-ayau vikÃter mÃdi vÀvikÃtÀt 10870153 ata ÃÍayo dadhus tvayi mano-vacanÀcaritaÎ 10870154 katham ayathÀ bhavanti bhuvi datta-padÀni nÃÉÀm 10870161 iti tava sÂrayas try-adhipate 'khila-loka-mala- 10870162 kÍapaÉa-kathÀmÃtÀbdhim avagÀhya tapÀÎsi jahuÏ 10870163 kim uta punaÏ sva-dhÀma-vidhutÀÌaya-kÀla-guÉÀÏ 10870164 parama bhajanti ye padam ajasra-sukhÀnubhavam 10870171 dÃtaya iva Ìvasanty asu-bhÃto yadi te 'nuvidhÀ 10870172 mahad-aham-Àdayo 'ÉËam asÃjan yad-anugrahataÏ 10870173 puruÍa-vidho 'nvayo 'tra caramo 'nna-mayÀdiÍu yaÏ 10870174 sad-asataÏ paraÎ tvam atha yad eÍv avaÌeÍam Ãtam 10870181 udaram upÀsate ya ÃÍi-vartmasu kÂrpa-dÃÌaÏ 10870182 parisara-paddhatiÎ hÃdayam ÀruÉayo daharam 10870183 tata udagÀd ananta tava dhÀma ÌiraÏ paramaÎ 10870184 punar iha yat sametya na patanti kÃtÀnta-mukhe 10870191 sva-kÃta-vicitra-yoniÍu viÌann iva hetutayÀ 10870192 taratamataÌ cakÀssy anala-vat sva-kÃtÀnukÃtiÏ 10870193 atha vitathÀsv amÂÍv avitathÀÎ tava dhÀma samaÎ 10870194 viraja-dhiyo 'nuyanty abhivipaÉyava eka-rasam 10870201 sva-kÃta-pureÍv amÁÍv abahir-antara-saÎvaraÉaÎ 10870202 tava puruÍaÎ vadanty akhila-Ìakti-dhÃto 'ÎÌa-kÃtam 10870203 iti nÃ-gatiÎ vivicya kavayo nigamÀvapanaÎ 10870204 bhavata upÀsate 'Çghrim abhavam bhuvi viÌvasitÀÏ 10870211 duravagamÀtma-tattva-nigamÀya tavÀtta-tanoÌ 10870212 carita-mahÀmÃtÀbdhi-parivarta-pariÌramaÉÀÏ 10870213 na parilaÍanti kecid apavargam apÁÌvara te 10870214 caraÉa-saroja-haÎsa-kula-saÇga-visÃÍÊa-gÃhÀÏ 10870221 tvad-anupathaÎ kulÀyam idam Àtma-suhÃt-priya-vac 10870222 carati tathonmukhe tvayi hite priya Àtmani ca 10870223 na bata ramanty aho asad-upÀsanayÀtma-hano 10870224 yad-anuÌayÀ bhramanty uru-bhaye ku-ÌarÁra-bhÃtaÏ 10870231 nibhÃta-marun-mano-'kÍa-dÃËha-yoga-yujo hÃdi yan 10870232 munaya upÀsate tad arayo 'pi yayuÏ smaraÉÀt 10870233 striya uragendra-bhoga-bhuja-daÉËa-viÍakta-dhiyo 10870234 vayam api te samÀÏ sama-dÃÌo 'Çghri-saroja-sudhÀÏ 10870241 ka iha nu veda batÀvara-janma-layo 'gra-saraÎ 10870242 yata udagÀd ÃÍir yam anu deva-gaÉÀ ubhaye 10870243 tarhi na san na cÀsad ubhayaÎ na ca kÀla-javaÏ 10870244 kim api na tatra ÌÀstram avakÃÍya ÌayÁta yadÀ 10870251 janim asataÏ sato mÃtim utÀtmani ye ca bhidÀÎ 10870252 vipaÉam ÃtaÎ smaranty upadiÌanti ta ÀrupitaiÏ 10870253 tri-guÉa-mayaÏ pumÀn iti bhidÀ yad abodha-kÃtÀ 10870254 tvayi na tataÏ paratra sa bhaved avabodha-rase 10870261 sad iva manas tri-vÃt tvayi vibhÀty asad À-manujÀt 10870262 sad abhimÃÌanty aÌeÍam idam ÀtmatayÀtma-vidaÏ 10870263 na hi vikÃtiÎ tyajanti kanakasya tad-ÀtmatayÀ 10870264 sva-kÃtam anupraviÍÊam idam ÀtmatayÀvasitam 10870271 tava pari ye caranty akhila-sattva-niketatayÀ 10870272 ta uta padÀkramanty avigaÉayya Ìiro nirÃteÏ 10870273 parivayase paÌÂn iva girÀ vibudhÀn api tÀÎs 10870274 tvayi kÃta-sauhÃdÀÏ khalu punanti na ye vimukhÀÏ 10870281 tvam akaraÉaÏ sva-rÀË akhila-kÀraka-Ìakti-dharas 10870282 tava balim udvahanti samadanty ajayÀnimiÍÀÏ 10870283 varÍa-bhujo 'khila-kÍiti-pater iva viÌva-sÃjo 10870284 vidadhati yatra ye tv adhikÃtÀ bhavataÌ cakitÀÏ 10870291 sthira-cara-jÀtayaÏ syur ajayottha-nimitta-yujo 10870292 vihara udÁkÍayÀ yadi parasya vimukta tataÏ 10870293 na hi paramasya kaÌcid aparo na paraÌ ca bhaved 10870294 viyata ivÀpadasya tava ÌÂnya-tulÀÎ dadhataÏ 10870301 aparimitÀ dhruvÀs tanu-bhÃto yadi sarva-gatÀs 10870302 tarhi na ÌÀsyateti niyamo dhrava netarathÀ 10870303 ajani ca yan-mayaÎ tad avimucya niyantà bhavet 10870304 samam anujÀnatÀÎ yad amataÎ mata-duÍÊatayÀ 10870311 na ghaÊata udbhavaÏ prakÃti-pÂruÍayor ajayor 10870312 ubhaya-yujÀ bhavanty asu-bhÃto jala-budbuda-vat 10870313 tvayi ta ime tato vividha-nÀma-guÉaiÏ parame 10870314 sarita ivÀrÉave madhuni lilyur aÌeÍa-rasÀÏ 10870321 nÃÍu tava mayayÀ bhramam amÁÍv avagatya bhÃÌaÎ 10870322 tvayi su-dhiyo 'bhave dadhati bhÀvam anuprabhavam 10870323 katham anuvartatÀÎ bhava-bhayaÎ tava yad bhru-kuÊiÏ 10870324 sÃjati muhus tri-nemir abhavac-charaÉeÍu bhayam 10870331 vijita-hÃÍÁka-vÀyubhir adÀnta-manas tura-gaÎ 10870332 ya iha yatanti yantum ati-lolam upÀya-khidaÏ 10870333 vyasana-ÌatÀnvitÀÏ samavahÀya guroÌ caraÉaÎ 10870334 vaÉija ivÀja santy akÃta-karÉa-dharÀ jaladhau 10870341 svajana-sutÀtma-dÀra-dhana-dhÀma-dharÀsu-rathais 10870342 tvayi sati kiÎ nÃÉÀm Ìrayata Àtmani sarva-rase 10870343 iti sad ajÀnatÀÎ mithunato rataye caratÀÎ 10870344 sukhayati ko nv iha sva-vihate sva-nirasta-bhage 10870351 bhuvi puru-puÉya-tÁrtha-sadanÀny ÃÍayo vimadÀs 10870352 ta uta bhavat-padÀmbuja-hÃdo 'gha-bhid-aÇghri-jalÀÏ 10870353 dadhati sakÃn manas tvayi ya Àtmani nitya-sukhe 10870354 na punar upÀsate puruÍa-sÀra-harÀvasathÀn 10870361 sata idaÎ utthitaÎ sad iti cen nanu tarka-hataÎ 10870362 vyabhicarati kva ca kva ca mÃÍÀ na tathobhaya-yuk 10870363 vyavahÃtaye vikalpa iÍito 'ndha-paramparayÀ 10870364 bhramayati bhÀratÁ ta uru-vÃttibhir uktha-jaËÀn 10870371 na yad idam agra Àsa na bhaviÍyad ato nidhanÀd 10870372 anu mitam antarÀ tvayi vibhÀti mÃÍaika-rase 10870373 ata upamÁyate draviÉa-jÀti-vikalpa-pathair 10870374 vitatha-mano-vilÀsam Ãtam ity avayanty abudhÀÏ 10870381 sa yad ajayÀ tv ajÀm anuÌayÁta guÉÀÎÌ ca juÍan 10870382 bhajati sarÂpatÀÎ tad anu mÃtyum apeta-bhagaÏ 10870383 tvam uta jahÀsi tÀm ahir iva tvacam Àtta-bhago 10870384 mahasi mahÁyase 'ÍÊa-guÉite 'parimeya-bhagaÏ 10870391 yadi na samuddharanti yatayo hÃdi kÀma-jaÊÀ 10870392 duradhigamo 'satÀÎ hÃdi gato 'smÃta-kaÉÊha-maÉiÏ 10870393 asu-tÃpa-yoginÀm ubhayato 'py asukhaÎ bhagavann 10870394 anapagatÀntakÀd anadhirÂËha-padÀd bhavataÏ 10870401 tvad avagamÁ na vetti bhavad-uttha-ÌubhÀÌubhayor 10870402 guÉa-viguÉÀnvayÀÎs tarhi deha-bhÃtÀÎ ca giraÏ 10870403 anu-yugam anv-ahaÎ sa-guÉa gÁta-paramparayÀ 10870404 ÌravaÉa-bhÃto yatas tvam apavarga-gatir manu-jaiÏ 10870411 dyu-pataya eva te na yayur antam anantatayÀ 10870412 tvam api yad-antarÀÉËa-nicayÀ nanu sÀvaraÉÀÏ 10870413 kha iva rajÀÎsi vÀnti vayasÀ saha yac chrutayas 10870414 tvayi hi phalanty atan-nirasanena bhavan-nidhanÀÏ 10870420 ÌrÁ-bhagavÀn uvÀca 10870421 ity etad brahmaÉaÏ putrÀ | ÀÌrutyÀtmÀnuÌÀsanam 10870423 sanandanam athÀnarcuÏ | siddhÀ jÈÀtvÀtmano gatim 10870431 ity aÌeÍa-samÀmnÀya- | purÀÉopaniÍad-rasaÏ 10870433 samuddhÃtaÏ pÂrva-jÀtair | vyoma-yÀnair mahÀtmabhiÏ 10870441 tvaÎ caitad brahma-dÀyÀda | ÌraddhayÀtmÀnuÌÀsanam 10870443 dhÀrayaÎÌ cara gÀÎ kÀmaÎ | kÀmÀnÀÎ bharjanaÎ nÃÉÀm 10870450 ÌrÁ-Ìuka uvÀca 10870451 evaÎ sa ÃÍiÉÀdiÍÊaÎ | gÃhÁtvÀ ÌraddhayÀtmavÀn 10870453 pÂrÉaÏ Ìruta-dharo rÀjann | Àha vÁra-vrato muniÏ 10870460 ÌrÁ-nÀrada uvÀca 10870461 namas tasmai bhagavate | kÃÍÉÀyÀmala-kÁrtaye 10870463 yo dhatte sarva-bhÂtÀnÀm | abhavÀyoÌatÁÏ kalÀÏ 10870471 ity Àdyam ÃÍim Ànamya | tac-chiÍyÀÎÌ ca mahÀtmanaÏ 10870473 tato 'gÀd ÀÌramaÎ sÀkÍÀt | pitur dvaipÀyanasya me 10870481 sabhÀjito bhagavatÀ | kÃtÀsana-parigrahaÏ 10870483 tasmai tad varÉayÀm Àsa | nÀrÀyaÉa-mukhÀc chrutam 10870491 ity etad varÉitaÎ rÀjan | yan naÏ praÌnaÏ kÃtas tvayÀ 10870493 yathÀ brahmaÉy anirdeÌye | nÁÃguÉe 'pi manaÌ caret 10870501 yo 'syotprekÍaka Àdi-madhya-nidhane yo 'vyakta-jÁveÌvaro 10870502 yaÏ sÃÍÊvedam anupraviÌya ÃÍiÉÀ cakre puraÏ ÌÀsti tÀÏ 10870503 yaÎ sampadya jahÀty ajÀm anuÌayÁ suptaÏ kulÀyaÎ yathÀ 10870504 taÎ kaivalya-nirasta-yonim abhayaÎ dhyÀyed ajasraÎ harim 10880010 ÌrÁ-rÀjovÀca 10880011 devÀsura-manuÍyesu | ye bhajanty aÌivaÎ Ìivam 10880013 prÀyas te dhanino bhojÀ | na tu lakÍmyÀÏ patiÎ harim 10880021 etad veditum icchÀmaÏ | sandeho 'tra mahÀn hi naÏ 10880023 viruddha-ÌÁlayoÏ prabhvor | viruddhÀ bhajatÀÎ gatiÏ 10880030 ÌrÁ-Ìuka uvÀca 10880031 ÌivaÏ Ìakti-yutaÏ ÌaÌvat | tri-liÇgo guÉa-saÎvÃtaÏ 10880033 vaikÀrikas taijasaÌ ca | tÀmasaÌ cety ahaÎ tridhÀ 10880041 tato vikÀrÀ abhavan | ÍoËaÌÀmÁÍu kaÈcana 10880043 upadhÀvan vibhÂtÁnÀÎ | sarvÀsÀm aÌnute gatim 10880051 harir hi nirguÉaÏ sÀkÍÀt | puruÍaÏ prakÃteÏ paraÏ 10880053 sa sarva-dÃg upadraÍÊÀ | taÎ bhajan nirguÉo bhavet 10880061 nivÃtteÍv aÌva-medheÍu | rÀjÀ yuÍmat-pitÀmahaÏ 10880063 ÌÃÉvan bhagavato dharmÀn | apÃcchad idam acyutam 10880071 sa Àha bhagavÀÎs tasmai | prÁtaÏ ÌuÌrÂÍave prabhuÏ 10880073 nÃÉÀÎ niÏÌreyasÀrthÀya | yo 'vatÁrÉo yadoÏ kule 10880080 ÌrÁ-bhagavÀn uvÀca 10880081 yasyÀham anugÃhÉÀmi | hariÍye tad-dhanaÎ ÌanaiÏ 10880083 tato 'dhanaÎ tyajanty asya | svajanÀ duÏkha-duÏkhitam 10880091 sa yadÀ vitathodyogo | nirviÉÉaÏ syÀd dhanehayÀ 10880093 mat-paraiÏ kÃta-maitrasya | kariÍye mad-anugraham 10880101 tad brahma paramaÎ sÂkÍmaÎ | cin-mÀtraÎ sad anantakam 10880103 vijÈÀyÀtmatayÀ dhÁraÏ | saÎsÀrÀt parimucyate 10880111 ato mÀÎ su-durÀrÀdhyaÎ | hitvÀnyÀn bhajate janaÏ 10880113 tatas ta ÀÌu-toÍebhyo | labdha-rÀjya-ÌriyoddhatÀÏ 10880115 mattÀÏ pramattÀ vara-dÀn | vismayanty avajÀnate 10880120 ÌrÁ-Ìuka uvÀca 10880121 ÌÀpa-prasÀdayor ÁÌÀ | brahma-viÍÉu-ÌivÀdayaÏ 10880123 sadyaÏ ÌÀpa-prasÀdo 'Çga | Ìivo brahmÀ na cÀcyutaÏ 10880131 atra codÀharantÁmam | itihÀsaÎ purÀtanam 10880133 vÃkÀsurÀya giriÌo | varaÎ dattvÀpa saÇkaÊam 10880141 vÃko nÀmÀsuraÏ putraÏ | ÌakuneÏ pathi nÀradam 10880143 dÃÍÊvÀÌu-toÍaÎ papraccha | deveÍu triÍu durmatiÏ 10880151 sa Àha devaÎ giriÌam | upÀdhÀvÀÌu siddhyasi 10880153 yo 'lpÀbhyÀÎ guÉa-doÍÀbhyÀm | ÀÌu tuÍyati kupyati 10880161 daÌÀsya-bÀÉayos tuÍÊaÏ | stuvator vandinor iva 10880163 aiÌvaryam atulaÎ dattvÀ | tata Àpa su-saÇkaÊam 10880171 ity ÀdiÍÊas tam asura | upÀdhÀvat sva-gÀtrataÏ 10880173 kedÀra Àtma-kravyeÉa | juhvÀno gni-mukhaÎ haram 10880181 devopalabdhim aprÀpya | nirvedÀt saptame 'hani 10880183 Ìiro 'vÃÌcat sudhitinÀ | tat-tÁrtha-klinna-mÂrdhajam 10880191 tadÀ mahÀ-kÀruÉiko sa dhÂrjaÊir | yathÀ vayaÎ cÀgnir ivotthito 'nalÀt 10880193 nigÃhya dorbhyÀÎ bhujayor nyavÀrayat | tat-sparÌanÀd bhÂya upaskÃtÀkÃtiÏ 10880201 tam Àha cÀÇgÀlam alaÎ vÃÉÁÍva me | yathÀbhikÀmaÎ vitarÀmi te varam 10880203 prÁyeya toyena nÃÉÀÎ prapadyatÀm | aho tvayÀtmÀ bhÃÌam ardyate vÃthÀ 10880211 devaÎ sa vavre pÀpÁyÀn | varaÎ bhÂta-bhayÀvaham 10880213 yasya yasya karaÎ ÌÁrÍÉi | dhÀsye sa mriyatÀm iti 10880221 tac chrutvÀ bhagavÀn rudro | durmanÀ iva bhÀrata 10880223 oÎ iti prahasaÎs tasmai | dade 'her amÃtaÎ yathÀ 10880231 sa tad-vara-parÁkÍÀrthaÎ | Ìambhor mÂrdhni kilÀsuraÏ 10880233 sva-hastaÎ dhÀtum Àrebhe | so 'bibhyat sva-kÃtÀc chivaÏ 10880241 tenopasÃÍÊaÏ santrastaÏ | parÀdhÀvan sa-vepathuÏ 10880243 yÀvad antaÎ divo bhÂmeÏ | kaÍÊhÀnÀm udagÀd udak 10880251 ajÀnantaÏ prati-vidhiÎ | tÂÍÉÁm Àsan sureÌvarÀÏ 10880253 tato vaikuÉÊham agamad | bhÀsvaraÎ tamasaÏ param 10880261 yatra nÀrÀyaÉaÏ sÀkÍÀn | nyÀsinÀÎ paramo gatiÏ 10880263 ÌÀntÀnÀÎ nyasta-daÉËÀnÀÎ | yato nÀvartate gataÏ 10880271 taÎ tathÀ vyasanaÎ dÃÍÊvÀ | bhagavÀn vÃjinÀrdanaÏ 10880273 dÂrÀt pratyudiyÀd bhÂtvÀ | baÊuko yoga-mÀyayÀ 10880281 mekhalÀjina-daÉËÀkÍais | tejasÀgnir iva jvalan 10880283 abhivÀdayÀm Àsa ca taÎ | kuÌa-pÀÉir vinÁta-vat 10880290 ÌrÁ-bhagavÀn uvÀca 10880291 ÌÀkuneya bhavÀn vyaktaÎ | ÌrÀntaÏ kiÎ dÂram ÀgataÏ 10880293 kÍaÉaÎ viÌramyatÀÎ puÎsa | ÀtmÀyaÎ sarva-kÀma-dhuk 10880301 yadi naÏ ÌravaÉÀyÀlaÎ | yuÍmad-vyavasitaÎ vibho 10880303 bhaÉyatÀÎ prÀyaÌaÏ pumbhir | dhÃtaiÏ svÀrthÀn samÁhate 10880310 ÌrÁ-Ìuka uvÀca 10880311 evaÎ bhagavatÀ pÃÍÊo | vacasÀmÃta-varÍiÉÀ 10880313 gata-klamo 'bravÁt tasmai | yathÀ-pÂrvam anuÍÊhitam 10880320 ÌrÁ-bhagavÀn uvÀca 10880321 evaÎ cet tarhi tad-vÀkyaÎ | na vayaÎ ÌraddadhÁmahi 10880323 yo dakÍa-ÌÀpÀt paiÌÀcyaÎ | prÀptaÏ preta-piÌÀca-rÀÊ 10880331 yadi vas tatra viÌrambho | dÀnavendra jagad-gurau 10880333 tarhy aÇgÀÌu sva-Ìirasi | hastaÎ nyasya pratÁyatÀm 10880341 yady asatyaÎ vacaÏ ÌambhoÏ | kathaÈcid dÀnavarÍabha 10880343 tadainaÎ jahy asad-vÀcaÎ | na yad vaktÀnÃtaÎ punaÏ 10880351 itthaÎ bhagavataÌ citrair | vacobhiÏ sa su-peÌalaiÏ 10880353 bhinna-dhÁr vismÃtaÏ ÌÁrÍÉi | sva-hastaÎ kumatir nyadhÀt 10880361 athÀpatad bhinna-ÌirÀÏ | vrajÀhata iva kÍaÉÀt 10880363 jaya-Ìabdo namaÏ-ÌabdaÏ | sÀdhu-Ìabdo 'bhavad divi 10880371 mumucuÏ puÍpa-varÍÀÉi | hate pÀpe vÃkÀsure 10880373 devarÍi-pitÃ-gandharvÀ | mocitaÏ saÇkaÊÀc chivaÏ 10880381 muktaÎ giriÌam abhyÀha | bhagavÀn puruÍottamaÏ 10880383 aho deva mahÀ-deva | pÀpo 'yaÎ svena pÀpmanÀ 10880391 hataÏ ko nu mahatsv ÁÌa | jantur vai kÃta-kilbiÍaÏ 10880393 kÍemÁ syÀt kim u viÌveÌe | kÃtÀgasko jagad-gurau 10880401 ya evam avyÀkÃta-Ìakty-udanvataÏ | parasya sÀkÍÀt paramÀtmano hareÏ 10880403 giritra-mokÍaÎ kathayec chÃÉoti vÀ | vimucyate saÎsÃtibhis tathÀribhiÏ 10890010 ÌrÁ-Ìuka uvÀca 10890011 sarasvatyÀs taÊe rÀjann | ÃÍayaÏ satram Àsata 10890013 vitarkaÏ samabhÂt teÍÀÎ | triÍv adhÁÌeÍu ko mahÀn 10890021 tasya jijÈÀsayÀ te vai | bhÃguÎ brahma-sutaÎ nÃpa 10890023 taj-jÈaptyai preÍayÀm ÀsuÏ | so 'bhjagÀd brahmaÉaÏ sabhÀm 10890031 na tasmai prahvaÉaÎ stotraÎ | cakre sattva-parÁkÍayÀ 10890033 tasmai cukrodha bhagavÀn | prajvalan svena tejasÀ 10890041 sa Àtmany utthitam manyum | ÀtmajÀyÀtmanÀ prabhuÏ 10890043 aÌÁÌamad yathÀ vahniÎ | sva-yonyÀ vÀriÉÀtma-bhÂÏ 10890051 tataÏ kailÀsam agamat | sa taÎ devo maheÌvaraÏ 10890053 parirabdhuÎ samÀrebha | utthÀya bhrÀtaraÎ mudÀ 10890061 naicchat tvam asy utpatha-ga | iti devaÌ cukopa ha 10890063 ÌÂlam udyamya taÎ hantum | Àrebhe tigma-locanaÏ 10890071 patitvÀ pÀdayor devÁ | sÀntvayÀm Àsa taÎ girÀ 10890073 atho jagÀma vaikuÉÊhaÎ | yatra devo janÀrdanaÏ 10890081 ÌayÀnaÎ Ìriya utsaÇge | padÀ vakÍasy atÀËayat 10890083 tata utthÀya bhagavÀn | saha lakÍmyÀ satÀÎ gatiÏ 10890091 sva-talpÀd avaruhyÀtha | nanÀma ÌirasÀ munim 10890093 Àha te svÀgataÎ brahman | niÍÁdÀtrÀsane kÍaÉam 10890095 ajÀnatÀm ÀgatÀn vaÏ | kÍantum arhatha naÏ prabho 10890101 punÁhi saha-lokaÎ mÀÎ | loka-pÀlÀÎÌ ca mad-gatÀn 10890103 pÀdodakena bhavatas | tÁrthÀnÀÎ tÁrtha-kÀriÉÀ 10890111 adyÀhaÎ bhagavaÎl lakÍmyÀ | Àsam ekÀnta-bhÀjanam 10890113 vatsyaty urasi me bhÂtir | bhavat-pÀda-hatÀÎhasaÏ 10890120 ÌrÁ-Ìuka uvÀca 10890121 evaÎ bruvÀÉe vaikuÉÊhe | bhÃgus tan-mandrayÀ girÀ 10890123 nirvÃtas tarpitas tÂÍÉÁÎ | bhakty-utkaÉÊho 'Ìru-locanaÏ 10890131 punaÌ ca satram Àvrajya | munÁnÀÎ brahma-vÀdinÀm 10890133 svÀnubhÂtam aÌeÍeÉa | rÀjan bhÃgur avarÉayat 10890141 tan niÌamyÀtha munayo | vismitÀ mukta-saÎÌayÀÏ 10890143 bhÂyÀÎsaÎ Ìraddadhur viÍÉuÎ | yataÏ ÌÀntir yato 'bhayam 10890151 dharmaÏ sÀkÍÀd yato jÈÀnaÎ | vairÀgyaÎ ca tad-anvitam 10890153 aiÌvaryaÎ cÀÍÊadhÀ yasmÀd | yaÌaÌ cÀtma-malÀpaham 10890161 munÁnÀÎ nyasta-daÉËÀnÀÎ | ÌÀntÀnÀÎ sama-cetasÀm 10890163 akiÈcanÀnÀÎ sÀdhÂnÀÎ | yam ÀhuÏ paramÀÎ gatim 10890171 sattvaÎ yasya priyÀ mÂrtir | brÀhmaÉÀs tv iÍÊa-devatÀÏ 10890173 bhajanty anÀÌiÍaÏ ÌÀntÀ | yaÎ vÀ nipuÉa-buddhayaÏ 10890181 tri-vidhÀkÃtayas tasya | rÀkÍasÀ asurÀÏ surÀÏ 10890183 guÉinyÀ mÀyayÀ sÃÍÊÀÏ | sattvaÎ tat tÁrtha-sÀdhanam 10890190 ÌrÁ-Ìuka uvÀca 10890191 itthaÎ sÀrasvatÀ viprÀ | nÃÉÀm saÎÌaya-nuttaye 10890193 puruÍasya padÀmbhoja- | sevayÀ tad-gatiÎ gatÀÏ 10890200 ÌrÁ-sÂta uvÀca 10890201 ity etan muni-tanayÀsya-padma-gandha 10890202 pÁyÂÍaÎ bhava-bhaya-bhit parasya puÎsaÏ 10890203 su-ÌlokaÎ ÌravaÉa-puÊaiÏ pibaty abhÁkÍÉam 10890204 pÀntho 'dhva-bhramaÉa-pariÌramaÎ jahÀti 10890210 ÌrÁ-Ìuka uvÀca 10890211 ekadÀ dvÀravatyÀÎ tu | vipra-patnyÀÏ kumÀrakaÏ 10890213 jÀta-mÀtro bhuvaÎ spÃÍÊvÀ | mamÀra kila bhÀrata 10890221 vipro gÃhÁtvÀ mÃtakaÎ | rÀja-dvÀry upadhÀya saÏ 10890223 idaÎ provÀca vilapann | Àturo dÁna-mÀnasaÏ 10890231 brahma-dviÍaÏ ÌaÊha-dhiyo | lubdhasya viÍayÀtmanaÏ 10890233 kÍatra-bandhoÏ karma-doÍÀt | paÈcatvaÎ me gato 'rbhakaÏ 10890241 hiÎsÀ-vihÀraÎ nÃpatiÎ | duÏÌÁlam ajitendriyam 10890243 prajÀ bhajantyaÏ sÁdanti | daridrÀ nitya-duÏkhitÀÏ 10890251 evaÎ dvitÁyaÎ viprarÍis | tÃtÁyaÎ tv evam eva ca 10890253 visÃjya sa nÃpa-dvÀri | tÀÎ gÀthÀÎ samagÀyata 10890261 tÀm arjuna upaÌrutya | karhicit keÌavÀntike 10890263 parete navame bÀle | brÀhmaÉaÎ samabhÀÍata 10890271 kiÎ svid brahmaÎs tvan-nivÀse | iha nÀsti dhanur-dharaÏ 10890273 rÀjanya-bandhur ete vai | brÀhmaÉÀÏ satram Àsate 10890281 dhana-dÀrÀtmajÀpÃktÀ | yatra Ìocanti brÀhmaÉÀÏ 10890283 te vai rÀjanya-veÍeÉa | naÊÀ jÁvanty asum-bharÀÏ 10890291 ahaÎ prajÀÏ vÀÎ bhagavan | rakÍiÍye dÁnayor iha 10890293 anistÁrÉa-pratijÈo 'gniÎ | pravekÍye hata-kalmaÍaÏ 10890300 ÌrÁ-brÀhmaÉa uvÀca 10890301 saÇkarÍaÉo vÀsudevaÏ | pradyumno dhanvinÀÎ varaÏ 10890303 aniruddho 'prati-ratho | na trÀtuÎ Ìaknuvanti yat 10890311 tat kathaÎ nu bhavÀn karma | duÍkaraÎ jagad-ÁÌvaraiÏ 10890313 tvaÎ cikÁrÍasi bÀliÌyÀt | tan na Ìraddadhmahe vayam 10890320 ÌrÁ-arjuna uvÀca 10890321 nÀhaÎ saÇkarÍaÉo brahman | na kÃÍÉaÏ kÀrÍÉir eva ca 10890323 ahaÎ vÀ arjuno nÀma | gÀÉËÁvaÎ yasya vai dhanuÏ 10890331 mÀvamaÎsthÀ mama brahman | vÁryaÎ tryambaka-toÍaÉam 10890333 mÃtyuÎ vijitya pradhane | ÀneÍye te prajÀÏ prabho 10890341 evaÎ viÌrambhito vipraÏ | phÀlgunena parantapa 10890343 jagÀma sva-gÃhaÎ prÁtaÏ | pÀrtha-vÁryaÎ niÌÀmayan 10890351 prasÂti-kÀla Àsanne | bhÀryÀyÀ dvija-sattamaÏ 10890353 pÀhi pÀhi prajÀÎ mÃtyor | ity ÀhÀrjunam ÀturaÏ 10890361 sa upaspÃÌya Ìucy ambho | namaskÃtya maheÌvaram 10890363 divyÀny astrÀÉi saÎsmÃtya | sajyaÎ gÀÉËÁvam Àdade 10890371 nyaruÉat sÂtikÀgÀraÎ | Ìarair nÀnÀstra-yojitaiÏ 10890373 tiryag Ârdhvam adhaÏ pÀrthaÌ | cakÀra Ìara-paÈjaram 10890381 tataÏ kumÀraÏ saÈjÀto | vipra-patnyÀ rudan muhuÏ 10890383 sadyo 'darÌanam Àpede | sa-ÌarÁro vihÀyasÀ 10890391 tadÀha vipro vijayaÎ | vinindan kÃÍÉa-sannidhau 10890393 mauËhyaÎ paÌyata me yo 'haÎ | Ìraddadhe klÁba-katthanam 10890401 na pradyumno nÀniruddho | na rÀmo na ca keÌavaÏ 10890403 yasya ÌekuÏ paritrÀtuÎ | ko 'nyas tad-aviteÌvaraÏ 10890411 dhig arjunaÎ mÃÍÀ-vÀdaÎ | dhig Àtma-ÌlÀghino dhanuÏ 10890413 daivopasÃÍÊaÎ yo mauËhyÀd | ÀninÁÍati durmatiÏ 10890421 evaÎ Ìapati viprarÍau | vidyÀm ÀsthÀya phÀlgunaÏ 10890423 yayau saÎyamanÁm ÀÌu | yatrÀste bhagavÀn yamaÏ 10890431 viprÀpatyam acakÍÀÉas | tata aindrÁm agÀt purÁm 10890433 ÀgneyÁÎ nairÃtÁÎ saumyÀÎ | vÀyavyÀÎ vÀruÉÁm atha 10890441 rasÀtalaÎ nÀka-pÃÍÊhaÎ | dhiÍÉyÀny anyÀny udÀyudhaÏ 10890443 tato 'labdha-dvija-suto | hy anistÁrÉa-pratiÌrutaÏ 10890445 agniÎ vivikÍuÏ kÃÍÉena | pratyuktaÏ pratiÍedhatÀ 10890451 darÌaye dvija-sÂnÂÎs te | mÀvajÈÀtmÀnam ÀtmanÀ 10890453 ye te naÏ kÁrtiÎ vimalÀÎ | manuÍyÀÏ sthÀpayiÍyanti 10890461 iti sambhÀÍya bhagavÀn | arjunena saheÌvaraÏ 10890463 divyaÎ sva-ratham ÀsthÀya | pratÁcÁÎ diÌam ÀviÌat 10890471 sapta dvÁpÀn sa-sindhÂÎÌ ca | sapta sapta girÁn atha 10890473 lokÀlokaÎ tathÀtÁtya | viveÌa su-mahat tamaÏ 10890481 tatrÀÌvÀÏ Ìaibya-sugrÁva- | meghapuÍpa-balÀhakÀÏ 10890483 tamasi bhraÍÊa-gatayo | babhÂvur bharatarÍabha 10890491 tÀn dÃÍÊvÀ bhagavÀn kÃÍÉo | mahÀ-yogeÌvareÌvaraÏ 10890493 sahasrÀditya-saÇkÀÌaÎ | sva-cakraÎ prÀhiÉot puraÏ 10890501 tamaÏ su-ghoraÎ gahanaÎ kÃtaÎ mahad 10890502 vidÀrayad bhÂri-tareÉa rociÍÀ 10890503 mano-javaÎ nirviviÌe sudarÌanaÎ 10890504 guÉa-cyuto rÀma-Ìaro yathÀ camÂÏ 10890511 dvÀreÉa cakrÀnupathena tat tamaÏ | paraÎ paraÎ jyotir ananta-pÀram 10890513 samaÌnuvÀnaÎ prasamÁkÍya phÀlgunaÏ | pratÀËitÀkÍo pidadhe 'kÍiÉÁ ubhe 10890521 tataÏ praviÍÊaÏ salilaÎ nabhasvatÀ | balÁyasaijad-bÃhad-Ârmi-bhÂÍaÉam 10890523 tatrÀdbhutaÎ vai bhavanaÎ dyumat-tamaÎ | bhrÀjan-maÉi-stambha-sahasra- Ìobhitam 10890531 tasmin mahÀ-bhogam anantam adbhutaÎ 10890532 sahasra-mÂrdhanya-phaÉÀ-maÉi-dyubhiÏ 10890533 vibhrÀjamÀnaÎ dvi-guÉekÍaÉolbaÉaÎ 10890534 sitÀcalÀbhaÎ Ìiti-kaÉÊha-jihvam 10890541 dadarÌa tad-bhoga-sukhÀsanaÎ vibhuÎ 10890542 mahÀnubhÀvaÎ puruÍottamottamam 10890543 sÀndrÀmbudÀbhaÎ su-piÌaÇga-vÀsasaÎ 10890544 prasanna-vaktraÎ rucirÀyatekÍaÉam 10890551 mahÀ-maÉi-vrÀta-kirÁÊa-kuÉËala 10890552 prabhÀ-parikÍipta-sahasra-kuntalam 10890553 pralamba-cÀrv-aÍÊa-bhujaÎ sa-kaustubhaÎ 10890554 ÌrÁvatsa-lakÍmaÎ vana-mÀlayÀvÃtam 10890561 mahÀ-maÉi-vrÀta-kirÁÊa-kuÉËala 10890562 prabhÀ-parikÍipta-sahasra-kuntalam 10890563 pralamba-cÀrv-aÍÊa-bhujaÎ sa-kaustubhaÎ 10890564 ÌrÁvatsa-lakÍmaÎ vana-mÀlayÀvÃtam 10890571 vavanda ÀtmÀnam anantam acyuto | jiÍÉuÌ ca tad-darÌana-jÀta-sÀdhvasaÏ 10890573 tÀv Àha bhÂmÀ parameÍÊhinÀÎ prabhur | beddhÀÈjalÁ sa-smitam ÂrjayÀ girÀ 10890581 dvijÀtmajÀ me yuvayor didÃkÍuÉÀ | mayopanÁtÀ bhuvi dharma-guptaye 10890583 kalÀvatÁrÉÀv avaner bharÀsurÀn | hatveha bhÂyas tvarayetam anti me 10890591 pÂrÉa-kÀmÀv api yuvÀÎ | nara-nÀrÀyaÉÀv ÃÍÁ 10890593 dharmam ÀcaratÀÎ sthityai | ÃÍabhau loka-saÇgraham 10890601 ity ÀdiÍÊau bhagavatÀ | tau kÃÍÉau parame-ÍÊhinÀ 10890603 oÎ ity Ànamya bhÂmÀnam | ÀdÀya dvija-dÀrakÀn 10890611 nyavartetÀÎ svakaÎ dhÀma | samprahÃÍÊau yathÀ-gatam 10890613 viprÀya dadatuÏ putrÀn | yathÀ-rÂpaÎ yathÀ-vayaÏ 10890621 niÌÀmya vaiÍÉavaÎ dhÀma | pÀrthaÏ parama-vismitaÏ 10890623 yat kiÈcit pauruÍaÎ puÎsÀÎ | mene kÃÍÉÀnukampitam 10890631 itÁdÃÌÀny anekÀni | vÁryÀÉÁha pradarÌayan 10890633 bubhuje viÍayÀn grÀmyÀn | Áje cÀty-urjitair makhaiÏ 10890641 pravavarÍÀkhilÀn kÀmÀn | prajÀsu brÀhmaÉÀdiÍu 10890643 yathÀ-kÀlaÎ yathaivendro | bhagavÀn ÌraiÍÊhyam ÀsthitaÏ 10890651 hatvÀ nÃpÀn adharmiÍÊhÀn | ghÀÊayitvÀrjunÀdibhiÏ 10890653 aÈjasÀ vartayÀm Àsa | dharmaÎ dharma-sutÀdibhiÏ 10900010 ÌrÁ-Ìuka uvÀca 10900011 sukhaÎ sva-puryÀÎ nivasan | dvÀrakÀyÀÎ ÌriyaÏ patiÏ 10900013 sarva-sampat-samÃddhÀyÀÎ | juÍÊÀyÀÎ vÃÍÉi-puÇgavaiÏ 10900021 strÁbhiÌ cottama-veÍÀbhir | nava-yauvana-kÀntibhiÏ 10900023 kandukÀdibhir harmyeÍu | krÁËantÁbhis taËid-dyubhiÏ 10900031 nityaÎ saÇkula-mÀrgÀyÀÎ | mada-cyudbhir mataÇ-gajaiÏ 10900041 sv-alaÇkÃtair bhaÊair aÌvai | rathaiÌ ca kanakojjvalaiÏ 10900043 udyÀnopavanÀËhyÀyÀÎ | puÍpita-druma-rÀjiÍu 10900051 nirviÌad-bhÃÇga-vihagair | nÀditÀyÀÎ samantataÏ 10900053 reme ÍoËaÌa-sÀhasra- | patnÁnÀÎ eka-vallabhaÏ 10900061 tÀvad vicitra-rÂpo 'sau | tad-geheÍu maharddhiÍu 10900063 protphullotpala-kahlÀra- | kumudÀmbhoja-reÉubhiÏ 10900071 vÀsitÀmala-toyeÍu | kÂjad-dvija-kuleÍu ca 10900073 vijahÀra vigÀhyÀmbho | hradinÁÍu mahodayaÏ 10900075 kuca-kuÇkuma-liptÀÇgaÏ | parirabdhaÌ ca yoÍitÀm 10900081 upagÁyamÀno gandharvair | mÃdaÇga-paÉavÀnakÀn 10900083 vÀdayadbhir mudÀ vÁÉÀÎ | sÂta-mÀgadha-vandibhiÏ 10900091 sicyamÀno 'cyutas tÀbhir | hasantÁbhiÏ sma recakaiÏ 10900093 pratiÍiÈcan vicikrÁËe | yakÍÁbhir yakÍa-rÀË iva 10900101 tÀÏ klinna-vastra-vivÃtoru-kuca-pradeÌÀÏ 10900102 siÈcantya uddhÃta-bÃhat-kavara-prasÂnÀÏ 10900103 kÀntaÎ sma recaka-jihÁrÍayayopaguhya 10900104 jÀta-smarotsmaya-lasad-vadanÀ virejuÏ 10900111 kÃÍÉas tu tat-stana-viÍajjita-kuÇkuma-srak 10900112 krÁËÀbhiÍaÇga-dhuta-kuntala-vÃnda-bandhaÏ 10900113 siÈcan muhur yuvatibhiÏ pratiÍicyamÀno 10900114 reme kareÉubhir ivebha-patiÏ parÁtaÏ 10900121 naÊÀnÀÎ nartakÁnÀÎ ca | gÁta-vÀdyopajÁvinÀm 10900123 krÁËÀlaÇkÀra-vÀsÀÎsi | kÃÍÉo 'dÀt tasya ca striyaÏ 10900131 kÃÍÉasyaivaÎ viharato | gaty-ÀlÀpekÍita-smitaiÏ 10900133 narma-kÍveli-pariÍvaÇgaiÏ | strÁÉÀÎ kila hÃtÀ dhiyaÏ 10900141 Âcur mukundaika-dhiyo | gira unmatta-vaj jaËam 10900143 cintayantyo 'ravindÀkÍaÎ | tÀni me gadataÏ ÌÃÉu 10900150 mahiÍya ÂcuÏ 10900151 kurari vilapasi tvaÎ vÁta-nidrÀ na ÌeÍe 10900152 svapiti jagati rÀtryÀm ÁÌvaro gupta-bodhaÏ 10900153 vayam iva sakhi kaccid gÀËha-nirviddha-cetÀ 10900154 nalina-nayana-hÀsodÀra-lÁlekÍitena 10900161 netre nimÁlayasi naktam adÃÍÊa-bandhus 10900162 tvaÎ roravÁÍi karuÉaÎ bata cakravÀki 10900163 dÀsyaÎ gata vayam ivÀcyuta-pÀda-juÍÊÀÎ 10900164 kiÎ vÀ srajaÎ spÃhayase kavareÉa voËhum 10900171 bho bhoÏ sadÀ niÍÊanase udanvann | alabdha-nidro 'dhigata-prajÀgaraÏ 10900173 kim vÀ mukundÀpahÃtÀtma-lÀÈchanaÏ | prÀptÀÎ daÌÀÎ tvaÎ ca gato duratyayÀm 10900181 tvaÎ yakÍmaÉÀ balavatÀsi gÃhÁta indo 10900182 kÍÁÉas tamo na nija-dÁdhitibhiÏ kÍiÉoÍi 10900183 kaccin mukunda-gaditÀni yathÀ vayaÎ tvaÎ 10900184 vismÃtya bhoÏ sthagita-gÁr upalakÍyase naÏ 10900191 kiÎ nv Àcaritam asmÀbhir | malayÀnila te 'priyam 10900193 govindÀpÀÇga-nirbhinne | hÃdÁrayasi naÏ smaram 10900201 megha ÌrÁmaÎs tvam asi dayito yÀdavendrasya nÂnaÎ 10900202 ÌrÁvatsÀÇkaÎ vayam iva bhavÀn dhyÀyati prema-baddhaÏ 10900203 aty-utkaÉÊhaÏ Ìavala-hÃdayo 'smad-vidho bÀÍpa-dhÀrÀÏ 10900204 smÃtvÀ smÃtvÀ visÃjasi muhur duÏkha-das tat-prasaÇgaÏ 10900211 priya-rÀva-padÀni bhÀÍase | mÃta-saÈjÁvikayÀnayÀ girÀ 10900213 karavÀÉi kim adya te priyaÎ | vada me valgita-kaÉÊha kokila 10900221 na calasi na vadasy udÀra-buddhe | kÍiti-dhara cintayase mahÀntam artham 10900223 api bata vasudeva-nandanÀÇghriÎ | vayam iva kÀmayase stanair vidhartum 10900231 ÌuÍyad-dhradÀÏ karaÌitÀ bata sindhu-patnyaÏ 10900232 sampraty apÀsta-kamala-Ìriya iÍÊa-bhartuÏ 10900233 yadvad vayaÎ madhu-pateÏ praÉayÀvalokam 10900234 aprÀpya muÍÊa-hÃdayÀÏ puru-karÌitÀÏ sma 10900241 haÎsa svÀgatam ÀsyatÀÎ piba payo brÂhy aÇga ÌaureÏ kathÀÎ 10900242 dÂtaÎ tvÀÎ nu vidÀma kaccid ajitaÏ svasty Àsta uktaÎ purÀ 10900243 kiÎ vÀ naÌ cala-sauhÃdaÏ smarati taÎ kasmÀd bhajÀmo vayaÎ 10900244 kÍaudrÀlÀpaya kÀma-daÎ Ìriyam Ãte saivaika-niÍÊhÀ striyÀm 10900250 ÌrÁ-Ìuka uvÀca 10900251 itÁdÃÌena bhÀvena | kÃÍÉe yogeÌvareÌvare 10900253 kriyamÀÉena mÀdhavyo | lebhire paramÀÎ gatim 10900261 Ìruta-mÀtro 'pi yaÏ strÁÉÀÎ | prasahyÀkarÍate manaÏ 10900263 uru-gÀyoru-gÁto vÀ | paÌyantÁnÀÎ ca kiÎ punaÏ 10900271 yÀÏ samparyacaran premÉÀ | pÀda-saÎvÀhanÀdibhiÏ 10900273 jagad-guruÎ bhartÃ-buddhyÀ | tÀsÀÎ kim varÉyate tapaÏ 10900281 evaÎ vedoditaÎ dharmam | anutiÍÊhan satÀÎ gatiÏ 10900283 gÃhaÎ dharmÀrtha-kÀmÀnÀÎ | muhuÌ cÀdarÌayat padam 10900291 Àsthitasya paraÎ dharmaÎ | kÃÍÉasya gÃha-medhinÀm 10900293 Àsan ÍoËaÌa-sÀhasraÎ | mahiÍyaÌ ca ÌatÀdhikam 10900301 tÀsÀÎ strÁ-ratna-bhÂtÀnÀm | aÍÊau yÀÏ prÀg udÀhÃtÀÏ 10900303 rukmiÉÁ-pramukhÀ rÀjaÎs | tat-putrÀÌ cÀnupÂrvaÌaÏ 10900311 ekaikasyÀÎ daÌa daÌa | kÃÍÉo 'jÁjanad ÀtmajÀn 10900313 yÀvatya Àtmano bhÀryÀ | amogha-gatir ÁÌvaraÏ 10900321 teÍÀm uddÀma-vÁryÀÉÀm | aÍÊÀ-daÌa mahÀ-rathÀÏ 10900323 Àsann udÀra-yaÌasas | teÍÀÎ nÀmÀni me ÌÃÉu 10900331 pradyumnaÌ cÀniruddhaÌ ca | dÁptimÀn bhÀnur eva ca 10900333 sÀmbo madhur bÃhadbhÀnuÌ | citrabhÀnur vÃko 'ruÉaÏ 10900341 puÍkaro vedabÀhuÌ ca | ÌrutadevaÏ sunandanaÏ 10900343 citrabÀhur virÂpaÌ ca | kavir nyagrodha eva ca 10900351 eteÍÀm api rÀjendra | tanu-jÀnÀÎ madhu-dviÍaÏ 10900353 pradyumna ÀsÁt prathamaÏ | pitÃ-vad rukmiÉÁ-sutaÏ 10900361 sa rukmiÉo duhitaram | upayeme mahÀ-rathaÏ 10900363 tasyÀÎ tato 'niruddho 'bhÂt | nÀgÀyata-balÀnvitaÏ 10900371 sa cÀpi rukmiÉaÏ pautrÁÎ | dauhitro jagÃhe tataÏ 10900373 vajras tasyÀbhavad yas tu | mauÍalÀd avaÌeÍitaÏ 10900381 pratibÀhur abhÂt tasmÀt | subÀhus tasya cÀtmajaÏ 10900383 subÀhoÏ ÌÀntaseno 'bhÂc | chatasenas tu tat-sutaÏ 10900391 na hy etasmin kule jÀtÀ | adhanÀ abahu-prajÀÏ 10900393 alpÀyuÍo 'lpa-vÁryÀÌ ca | abrahmaÉyÀÌ ca jajÈire 10900401 yadu-vaÎÌa-prasÂtÀnÀÎ | puÎsÀÎ vikhyÀta-karmaÉÀm 10900403 saÇkhyÀ na Ìakyate kartum | api varÍÀyutair nÃpa 10900411 tisraÏ koÊyaÏ sahasrÀÉÀm | aÍÊÀÌÁti-ÌatÀni ca 10900413 Àsan yadu-kulÀcÀryÀÏ | kumÀrÀÉÀm iti Ìrutam 10900421 saÇkhyÀnaÎ yÀdavÀnÀÎ kaÏ | kariÍyati mahÀtmanÀm 10900423 yatrÀyutÀnÀm ayuta- | lakÍeÉÀste sa ÀhukaÏ 10900431 devÀsurÀhava-hatÀ | daiteyÀ ye su-dÀruÉÀÏ 10900433 te cotpannÀ manuÍyeÍu | prajÀ dÃptÀ babÀdhire 10900441 tan-nigrahÀya hariÉÀ | proktÀ devÀ yadoÏ kule 10900443 avatÁrÉÀÏ kula-ÌataÎ | teÍÀm ekÀdhikaÎ nÃpa 10900451 teÍÀÎ pramÀÉaÎ bhagavÀn | prabhutvenÀbhavad dhariÏ 10900453 ye cÀnuvartinas tasya | vavÃdhuÏ sarva-yÀdavÀÏ 10900461 ÌayyÀsanÀÊanÀlÀpa- | krÁËÀ-snÀnÀdi-karmasu 10900463 na viduÏ santam ÀtmÀnaÎ | vÃÍÉayaÏ kÃÍÉa-cetasaÏ 10900471 tÁrthaÎ cakre nÃponaÎ yad ajani yaduÍu svaÏ-sarit pÀda-ÌaucaÎ 10900472 vidviÊ-snigdhÀÏ svarÂpaÎ yayur ajita-para ÌrÁr yad-arthe 'nya-yatnaÏ 10900473 yan-nÀmÀmaÇgala-ghnaÎ Ìrutam atha gaditaÎ yat-kÃto gotra-dharmaÏ 10900474 kÃÍÉasyaitan na citraÎ kÍiti-bhara-haraÉaÎ kÀla-cakrÀyudhasya 10900481 jayati jana-nivÀso devakÁ-janma-vÀdo 10900482 yadu-vara-pariÍat svair dorbhir asyann adharmam 10900483 sthira-cara-vÃjina-ghnaÏ su-smita-ÌrÁ-mukhena 10900484 vraja-pura-vanitÀnÀÎ vardhayan kÀma-devam 10900491 itthaÎ parasya nija-vartma-rirakÍayÀtta- 10900492 lÁlÀ-tanos tad-anurÂpa-viËambanÀni 10900493 karmÀÉi karma-kaÍaÉÀni yadÂttamasya 10900494 ÌrÂyÀd amuÍya padayor anuvÃttim icchan 10900501 martyas tayÀnusavam edhitayÀ mukunda 10900502 ÌrÁmat-kathÀ-ÌravaÉa-kÁrtana-cintayaiti 10900503 tad dhÀma dustara-kÃtÀnta-javÀpavargaÎ 10900504 grÀmÀd vanaÎ kÍiti-bhujo 'pi yayur yad-arthÀÏ 11010010 ÌrÁ-Ìuka uvÀca 11010011 kÃtvÀ daitya-vadhaÎ kÃÍÉaÏ | sa-rÀmo yadubhir vÃtaÏ 11010013 bhuvo 'vatÀrayad bhÀraÎ | javiÍÊhaÎ janayan kalim 11010021 ye kopitÀÏ su-bahu pÀÉËu-sutÀÏ sapatnair 11010022 durdyÂta-helana-kaca-grahaÉÀdibhis tÀn 11010023 kÃtvÀ nimittam itaretarataÏ sametÀn 11010024 hatvÀ nÃpÀn niraharat kÍiti-bhÀram ÁÌaÏ 11010031 bhÂ-bhÀra-rÀja-pÃtanÀ yadubhir nirasya 11010032 guptaiÏ sva-bÀhubhir acintayad aprameyaÏ 11010033 manye 'vaner nanu gato 'py agataÎ hi bhÀraÎ 11010034 yad yÀdavaÎ kulam aho aviÍahyam Àste 11010041 naivÀnyataÏ paribhavo 'sya bhavet kathaÈcin 11010042 mat-saÎÌrayasya vibhavonnahanasya nityam 11010043 antaÏ kaliÎ yadu-kulasya vidhÀya veÉu- 11010044 stambasya vahnim iva ÌÀntim upaimi dhÀma 11010051 evaÎ vyavasito rÀjan | satya-saÇkalpa ÁÌvaraÏ 11010053 ÌÀpa-vyÀjena viprÀÉÀÎ | saÈjahre sva-kulaÎ vibhuÏ 11010061 sva-mÂrtyÀ loka-lÀvaÉya- | nirmuktyÀ locanaÎ nÃÉÀm 11010063 gÁrbhis tÀÏ smaratÀÎ cittaÎ | padais tÀn ÁkÍatÀÎ kriyÀÏ 11010071 Àcchidya kÁrtiÎ su-ÌlokÀÎ | vitatya hy aÈjasÀ nu kau 11010073 tamo 'nayÀ tariÍyantÁty | agÀt svaÎ padam ÁÌvaraÏ 11010080 ÌrÁ-rÀjovÀca 11010081 brahmaÉyÀnÀÎ vadÀnyÀnÀÎ | nityaÎ vÃddhopasevinÀm 11010083 vipra-ÌÀpaÏ katham abhÂd | vÃÍÉÁnÀÎ kÃÍÉa-cetasÀm 11010091 yan-nimittaÏ sa vai ÌÀpo | yÀdÃÌo dvija-sattama 11010093 katham ekÀtmanÀÎ bheda | etat sarvaÎ vadasva me 11010100 ÌrÁ-bÀdarÀyaÉir uvÀca 11010101 bibhrad vapuÏ sakala-sundara-sanniveÌaÎ 11010102 karmÀcaran bhuvi su-maÇgalam Àpta-kÀmaÏ 11010103 ÀsthÀya dhÀma ramamÀÉa udÀra-kÁÃtiÏ 11010104 saÎhartum aicchata kulaÎ sthita-kÃtya-ÌeÍaÏ 11010111 karmÀni puÉya-nivahÀni su-maÇgalÀni 11010112 gÀyaj-jagat-kali-malÀpaharÀÉi kÃtvÀ 11010113 kÀlÀtmanÀ nivasatÀ yadu-deva-gehe 11010114 piÉËÀrakaÎ samagaman munayo nisÃÍÊÀÏ 11010121 viÌvÀmitro 'sitaÏ kaÉvo 11010122 durvÀsÀ bhÃgur aÇgirÀÏ 11010123 kaÌyapo vÀmadevo 'trir 11010124 vasiÍÊho nÀradÀdayaÏ 11010131 krÁËantas tÀn upavrajya | kumÀrÀ yadu-nandanÀÏ 11010133 upasaÇgÃhya papracchur | avinÁtÀ vinÁta-vat 11010141 te veÍayitvÀ strÁ-veÍaiÏ | sÀmbaÎ jÀmbavatÁ-sutam 11010143 eÍÀ pÃcchati vo viprÀ | antarvatny asitekÍaÉÀ 11010151 praÍÊuÎ vilajjatÁ sÀkÍÀt | prabrÂtÀmogha-darÌanÀÏ 11010153 prasoÍyantÁ putra-kÀmÀ | kiÎ svit saÈjanayiÍyati 11010161 evaÎ pralabdhÀ munayas | tÀn ÂcuÏ kupitÀ nÃpa 11010163 janayiÍyati vo mandÀ | muÍalaÎ kula-nÀÌanam 11010171 tac chrutvÀ te 'ti-santrastÀ | vimucya sahasodaram 11010173 sÀmbasya dadÃÌus tasmin | muÍalaÎ khalv ayasmayam 11010181 kiÎ kÃtaÎ manda-bhÀgyair naÏ | kiÎ vadiÍyanti no janÀÏ 11010183 iti vihvalitÀ gehÀn | ÀdÀya muÍalaÎ yayuÏ 11010191 tac copanÁya sadasi | parimlÀna-mukha-ÌriyaÏ 11010193 rÀjÈa ÀvedayÀÎ cakruÏ | sarva-yÀdava-sannidhau 11010201 ÌrutvÀmoghaÎ vipra-ÌÀpaÎ | dÃÍÊvÀ ca muÍalaÎ nÃpa 11010203 vismitÀ bhaya-santrastÀ | babhÂvur dvÀrakaukasaÏ 11010211 tac cÂrÉayitvÀ muÍalaÎ | yadu-rÀjaÏ sa ÀhukaÏ 11010213 samudra-salile prÀsyal | lohaÎ cÀsyÀvaÌeÍitam 11010221 kaÌcin matsyo 'grasÁl lohaÎ | cÂrÉÀni taralais tataÏ 11010223 uhyamÀnÀni velÀyÀÎ | lagnÀny Àsan kilairakÀÏ 11010231 matsyo gÃhÁto matsya-ghnair | jÀlenÀnyaiÏ sahÀrÉave 11010233 tasyodara-gataÎ lohaÎ | sa Ìalye lubdhako 'karot 11010241 bhagavÀn jÈÀta-sarvÀrtha | ÁÌvaro 'pi tad-anyathÀ 11010243 kartuÎ naicchad vipra-ÌÀpaÎ | kÀla-rÂpy anvamodata 11020010 ÌrÁ-Ìuka uvÀca 11020011 govinda-bhuja-guptÀyÀÎ | dvÀravatyÀÎ kurÂdvaha 11020013 avÀtsÁn nÀrado 'bhÁkÍÉaÎ | kÃÍÉopÀsana-lÀlasaÏ 11020021 ko nu rÀjann indriyavÀn | mukunda-caraÉÀmbujam 11020023 na bhajet sarvato-mÃtyur | upÀsyam amarottamaiÏ 11020031 tam ekadÀ tu devarÍiÎ | vasudevo gÃhÀgatam 11020033 arcitaÎ sukham ÀsÁnam | abhivÀdyedam abravÁt 11020040 ÌrÁ-vasudeva uvÀca 11020041 bhagavan bhavato yÀtrÀ | svastaye sarva-dehinÀm 11020043 kÃpaÉÀnÀÎ yathÀ pitror | uttama-Ìloka-vartmanÀm 11020051 bhÂtÀnÀÎ deva-caritaÎ | duÏkhÀya ca sukhÀya ca 11020053 sukhÀyaiva hi sÀdhÂnÀÎ | tvÀdÃÌÀm acyutÀtmanÀm 11020061 bhajanti ye yathÀ devÀn | devÀ api tathaiva tÀn 11020063 chÀyeva karma-sacivÀÏ | sÀdhavo dÁna-vatsalÀÏ 11020071 brahmaÎs tathÀpi pÃcchÀmo | dharmÀn bhÀgavatÀÎs tava 11020073 yÀn ÌrutvÀ ÌraddhayÀ martyo | mucyate sarvato bhayÀt 11020081 ahaÎ kila purÀnantaÎ | prajÀrtho bhuvi mukti-dam 11020083 apÂjayaÎ na mokÍÀya | mohito deva-mÀyayÀ 11020091 yathÀ vicitra-vyasanÀd | bhavadbhir viÌvato-bhayÀt 11020093 mucyema hy aÈjasaivÀddhÀ | tathÀ naÏ ÌÀdhi su-vrata 11020100 ÌrÁ-Ìuka uvÀca 11020101 rÀjann evaÎ kÃta-praÌno | vasudevena dhÁmatÀ 11020103 prÁtas tam Àha devarÍir | hareÏ saÎsmÀrito guÉaiÏ 11020110 ÌrÁ-nÀrada uvÀca 11020111 samyag etad vyavasitaÎ | bhavatÀ sÀtvatarÍabha 11020113 yat pÃcchase bhÀgavatÀn | dharmÀÎs tvaÎ viÌva-bhÀvanÀn 11020121 Ìruto 'nupaÊhito dhyÀta | ÀdÃto vÀnumoditaÏ 11020123 sadyaÏ punÀti sad-dharmo | deva-viÌva-druho 'pi hi 11020131 tvayÀ parama-kalyÀÉaÏ | puÉya-ÌravaÉa-kÁrtanaÏ 11020133 smÀrito bhagavÀn adya | devo nÀrÀyaÉo mama 11020141 atrÀpy udÀharantÁmam | itihÀsaÎ purÀtanam 11020143 ÀrÍabhÀÉÀÎ ca saÎvÀdaÎ | videhasya mahÀtmanaÏ 11020151 priyavrato nÀma suto | manoÏ svÀyambhuvasya yaÏ 11020153 tasyÀgnÁdhras tato nÀbhir | ÃÍabhas tat-sutaÏ smÃtaÏ 11020161 tam Àhur vÀsudevÀÎÌaÎ | mokÍa-dharma-vivakÍayÀ 11020163 avatÁrÉaÎ suta-ÌataÎ | tasyÀsÁd brahma-pÀragam 11020171 teÍÀÎ vai bharato jyeÍÊho | nÀrÀyaÉa-parÀyaÉaÏ 11020173 vikhyÀtaÎ varÍam etad yan- | nÀmnÀ bhÀratam adbhutam 11020181 sa bhukta-bhogÀÎ tyaktvemÀÎ | nirgatas tapasÀ harim 11020183 upÀsÁnas tat-padavÁÎ | lebhe vai janÃnabhis tribhiÏ 11020191 teÍÀÎ nava nava-dvÁpa- | patayo 'sya samantataÏ 11020193 karma-tantra-praÉetÀra | ekÀÌÁtir dvijÀtayaÏ 11020201 navÀbhavan mahÀ-bhÀgÀ | munayo hy artha-ÌaÎsinaÏ 11020203 ÌramaÉÀ vÀta-rasanÀ | Àtma-vidyÀ-viÌÀradÀÏ 11020211 kavir havir antarÁkÍaÏ | prabuddhaÏ pippalÀyanaÏ 11020213 Àvirhotro 'tha drumilaÌ | camasaÏ karabhÀjanaÏ 11020221 ta ete bhagavad-rÂpaÎ | viÌvaÎ sad-asad-Àtmakam 11020223 Àtmano 'vyatirekeÉa | paÌyanto vyacaran mahÁm 11020231 avyÀhateÍÊa-gatayaÏ sura-siddha-sÀdhya- 11020232 gandharva-yakÍa-nara-kinnara-nÀga-lokÀn 11020233 muktÀÌ caranti muni-cÀraÉa-bhÂtanÀtha- 11020234 vidyÀdhara-dvija-gavÀÎ bhuvanÀni kÀmam 11020241 ta ekadÀ nimeÏ satram | upajagmur yadÃcchayÀ 11020243 vitÀyamÀnam ÃÍibhir | ajanÀbhe mahÀtmanaÏ 11020251 tÀn dÃÍÊvÀ sÂrya-saÇkÀÌÀn | mahÀ-bhÀgavatÀn nÃpa 11020253 yajamÀno 'gnayo viprÀÏ | sarva evopatasthire 11020261 videhas tÀn abhipretya | nÀrÀyaÉa-parÀyaÉÀn 11020263 prÁtaÏ sampÂjayÀÎ cakre | Àsana-sthÀn yathÀrhataÏ 11020271 tÀn rocamÀnÀn sva-rucÀ | brahma-putropamÀn nava 11020273 papraccha parama-prÁtaÏ | praÌrayÀvanato nÃpaÏ 11020280 ÌrÁ-videha uvÀca 11020281 manye bhagavataÏ sÀkÍÀt | pÀrÍadÀn vo madhu-dvisaÏ 11020283 viÍÉor bhÂtÀni lokÀnÀÎ | pÀvanÀya caranti hi 11020291 durlabho mÀnuÍo deho | dehinÀÎ kÍaÉa-bhaÇguraÏ 11020293 tatrÀpi durlabhaÎ manye | vaikuÉÊha-priya-darÌanam 11020301 ata ÀtyantikaÎ kÍemaÎ | pÃcchÀmo bhavato 'naghÀÏ 11020303 saÎsÀre 'smin kÍaÉÀrdho 'pi | sat-saÇgaÏ Ìevadhir nÃÉÀm 11020311 dharmÀn bhÀgavatÀn brÂta | yadi naÏ Ìrutaye kÍamam 11020313 yaiÏ prasannaÏ prapannÀya | dÀsyaty ÀtmÀnam apy ajaÏ 11020320 ÌrÁ-nÀrada uvÀca 11020321 evaÎ te niminÀ pÃÍÊÀ | vasudeva mahattamÀÏ 11020323 pratipÂjyÀbruvan prÁtyÀ | sa-sadasyartvijaÎ nÃpam 11020330 ÌrÁ-kavir uvÀca 11020331 manye 'kutaÌcid-bhayam acyutasya | pÀdÀmbujopÀsanam atra nityam 11020333 udvigna-buddher asad-Àtma-bhÀvÀd | viÌvÀtmanÀ yatra nivartate bhÁÏ 11020341 ye vai bhagavatÀ proktÀ | upÀyÀ hy Àtma-labdhaye 11020343 aÈjaÏ puÎsÀm aviduÍÀÎ | viddhi bhÀgavatÀn hi tÀn 11020351 yÀn ÀsthÀya naro rÀjan | na pramÀdyeta karhicit 11020353 dhÀvan nimÁlya vÀ netre | na skhalen na pated iha 11020361 kÀyena vÀcÀ manasendriyair vÀ | buddhyÀtmanÀ vÀnusÃta-svabhÀvÀt 11020363 karoti yad yat sakalaÎ parasmai | nÀrÀyaÉÀyeti samarpayet tat 11020371 bhayaÎ dvitÁyÀbhiniveÌataÏ syÀd | ÁÌÀd apetasya viparyayo 'smÃtiÏ 11020373 tan-mÀyayÀto budha Àbhajet taÎ | bhaktyaikayeÌaÎ guru-devatÀtmÀ 11020381 avidyamÀno 'py avabhÀti hi dvayo | dhyÀtur dhiyÀ svapna-manorathau yathÀ 11020383 tat karma-saÇkalpa-vikalpakaÎ mano | budho nirundhyÀd abhayaÎ tataÏ syÀt 11020391 ÌÃÉvan su-bhadrÀÉi rathÀÇga-pÀÉer | janmÀni karmÀÉi ca yÀni loke 11020393 gÁtÀni nÀmÀni tad-arthakÀni | gÀyan vilajjo vicared asaÇgaÏ 11020401 evaÎ-vrataÏ sva-priya-nÀma-kÁrtyÀ | jÀtÀnurÀgo druta-citta uccaiÏ 11020403 hasaty atho roditi rauti gÀyaty | unmÀda-van nÃtyati loka-bÀhyaÏ 11020411 khaÎ vÀyum agniÎ salilaÎ mahÁÎ ca | jyotÁÎÍi sattvÀni diÌo drumÀdÁn 11020413 sarit-samudrÀÎÌ ca hareÏ ÌarÁraÎ | yat kiÎ ca bhÂtaÎ praÉamed ananyaÏ 11020421 bhaktiÏ pareÌÀnubhavo viraktir | anyatra caiÍa trika eka-kÀlaÏ 11020423 prapadyamÀnasya yathÀÌnataÏ syus | tuÍÊiÏ puÍÊiÏ kÍud-apÀyo 'nu-ghÀsam 11020431 ity acyutÀÇghriÎ bhajato 'nuvÃttyÀ | bhaktir viraktir bhagavat-prabodhaÏ 11020433 bhavanti vai bhÀgavatasya rÀjaÎs | tataÏ parÀÎ ÌÀntim upaiti sÀkÍÀt 11020440 ÌrÁ-rÀjovÀca 11020441 atha bhÀgavataÎ brÂta | yad-dharmo yÀdÃÌo nÃÉÀm 11020443 yathÀcarati yad brÂte | yair liÇgair bhagavat-priyaÏ 11020450 ÌrÁ-havir uvÀca 11020451 sarva-bhÂteÍu yaÏ paÌyed | bhagavad-bhÀvam ÀtmanaÏ 11020453 bhÂtÀni bhagavaty Àtmany | eÍa bhÀgavatottamaÏ 11020461 Ásvare tad-adhÁneÍu | bÀliÌeÍu dviÍatsu ca 11020463 prema-maitrÁ-kÃpopekÍÀ | yaÏ karoti sa madhyamaÏ 11020471 arcÀyÀm eva haraye | pÂjÀÎ yaÏ Ìraddhayehate 11020473 na tad-bhakteÍu cÀnyeÍu | sa bhaktaÏ prÀkÃtaÏ smÃtaÏ 11020481 gÃhÁtvÀpÁndriyair arthÀn | yo na dveÍÊi na hÃÍyati 11020483 viÍÉor mÀyÀm idaÎ paÌyan | sa vai bhÀgavatottamaÏ 11020491 dehendriya-prÀÉa-mano-dhiyÀÎ yo | janmÀpyaya-kÍud-bhaya-tarÍa-kÃcchraiÏ 11020493 saÎsÀra-dharmair avimuhyamÀnaÏ | smÃtyÀ harer bhÀgavata-pradhÀnaÏ 11020501 na kÀma-karma-bÁjÀnÀÎ | yasya cetasi sambhavaÏ 11020503 vÀsudevaika-nilayaÏ | sa vai bhÀgavatottamaÏ 11020511 na yasya janma-karmabhyÀÎ | na varÉÀÌrama-jÀtibhiÏ 11020513 sajjate 'sminn ahaÎ-bhÀvo | dehe vai sa hareÏ priyaÏ 11020521 na yasya svaÏ para iti | vitteÍv Àtmani vÀ bhidÀ 11020523 sarva-bhÂta-samaÏ ÌÀntaÏ | sa vai bhÀgavatottamaÏ 11020531 tri-bhuvana-vibhava-hetave 'py akuÉÊha- 11020532 smÃtir ajitÀtma-surÀdibhir vimÃgyÀt 11020533 na calati bhagavat-padÀravindÀl 11020534 lava-nimiÍÀrdham api yaÏ sa vaiÍÉavÀgryaÏ 11020541 bhagavata uru-vikramÀÇghri-ÌÀkhÀ- | nakha-maÉi-candrikayÀ nirasta-tÀpe 11020543 hÃdi katham upasÁdatÀÎ punaÏ sa | prabhavati candra ivodite 'rka-tÀpaÏ 11020551 visÃjati hÃdayaÎ na yasya sÀkÍÀd | dharir avaÌÀbhihito 'py aghaugha-nÀÌaÏ 11020553 praÉaya-rasanayÀ dhÃtÀÇghri-padmaÏ | sa bhavati bhÀgavata-pradhÀna uktaÏ 11030010 ÌrÁ-rÀjovÀca 11030011 parasya viÍÉor ÁÌasya | mÀyinÀm api mohinÁm 11030013 mÀyÀÎ veditum icchÀmo | bhagavanto bruvantu naÏ 11030021 nÀnutÃpye juÍan yuÍmad- | vaco hari-kathÀmÃtam 11030023 saÎsÀra-tÀpa-nistapto | martyas tat-tÀpa-bheÍajam 11030030 ÌrÁ-antarÁkÍa uvÀca 11030031 ebhir bhÂtÀni bhÂtÀtmÀ | mahÀ-bhÂtair mahÀ-bhuja 11030033 sasarjoccÀvacÀny ÀdyaÏ | sva-mÀtrÀtma-prasiddhaye 11030041 evaÎ sÃÍÊÀni bhÂtÀni | praviÍÊaÏ paÈca-dhÀtubhiÏ 11030043 ekadhÀ daÌadhÀtmÀnaÎ | vibhajan juÍate guÉÀn 11030051 guÉair guÉÀn sa bhuÈjÀna | Àtma-pradyotitaiÏ prabhuÏ 11030053 manyamÀna idaÎ sÃÍÊam | ÀtmÀnam iha sajjate 11030061 karmÀÉi karmabhiÏ kurvan | sa-nimittÀni deha-bhÃt 11030063 tat tat karma-phalaÎ gÃhÉan | bhramatÁha sukhetaram 11030071 itthaÎ karma-gatÁr gacchan | bahv-abhadra-vahÀÏ pumÀn 11030073 ÀbhÂta-samplavÀt sarga- | pralayÀv aÌnute 'vaÌaÏ 11030081 dhÀtÂpaplava Àsanne | vyaktaÎ dravya-guÉÀtmakam 11030083 anÀdi-nidhanaÏ kÀlo | hy avyaktÀyÀpakarÍati 11030091 Ìata-varÍÀ hy anÀvÃÍÊir | bhaviÍyaty ulbaÉÀ bhuvi 11030093 tat-kÀlopacitoÍÉÀrko | lokÀÎs trÁn pratapiÍyati 11030101 pÀtÀla-talam Àrabhya | saÇkarÍaÉa-mukhÀnalaÏ 11030103 dahann Ârdhva-Ìikho viÍvag | vardhate vÀyuneritaÏ 11030111 saÎvartako megha-gaÉo | varÍati sma ÌataÎ samÀÏ 11030113 dhÀrÀbhir hasti-hastÀbhir | lÁyate salile virÀÊ 11030121 tato virÀjam utsÃjy | vairÀjaÏ puruÍo nÃpa 11030123 avyaktaÎ viÌate sÂkÍmaÎ | nirindhana ivÀnalaÏ 11030131 vÀyunÀ hÃta-gandhÀ bhÂÏ | salilatvÀya kalpate 11030133 salilaÎ tad-dhÃta-rasaÎ | jyotiÍÊvÀyopakalpate 11030141 hÃta-rÂpaÎ tu tamasÀ | vÀyau jyotiÏ pralÁyate 11030143 hÃta-sparÌo 'vakÀÌena | vÀyur nabhasi lÁyate 11030145 kÀlÀtmanÀ hÃta-guÉaÎ | nabha Àtmani lÁyate 11030151 indriyÀÉi mano buddhiÏ | saha vaikÀrikair nÃpa 11030153 praviÌanti hy ahaÇkÀraÎ | sva-guÉair aham Àtmani 11030161 eÍÀ mÀyÀ bhagavataÏ | sarga-sthity-anta-kÀriÉÁ 11030163 tri-varÉÀ varÉitÀsmÀbhiÏ | kiÎ bhÂyaÏ Ìrotum icchasi 11030170 ÌrÁ-rÀjovÀca 11030171 yathaitÀm aiÌvarÁÎ mÀyÀÎ | dustarÀm akÃtÀtmabhiÏ 11030173 taranty aÈjaÏ sthÂla-dhiyo | maharÍa idam ucyatÀm 11030180 ÌrÁ-prabuddha uvÀca 11030181 karmÀÉy ÀrabhamÀÉÀnÀÎ | duÏkha-hatyai sukhÀya ca 11030183 paÌyet pÀka-viparyÀsaÎ | mithunÁ-cÀriÉÀÎ nÃÉÀm 11030191 nityÀrtidena vittena | durlabhenÀtma-mÃtyunÀ 11030193 gÃhÀpatyÀpta-paÌubhiÏ | kÀ prÁtiÏ sÀdhitaiÌ calaiÏ 11030201 evaÎ lokaÎ param vidyÀn | naÌvaraÎ karma-nirmitam 11030203 sa-tulyÀtiÌaya-dhvaÎsaÎ | yathÀ maÉËala-vartinÀm 11030211 tasmÀd guruÎ prapadyeta | jijÈÀsuÏ Ìreya uttamam 11030213 ÌÀbde pare ca niÍÉÀtaÎ | brahmaÉy upaÌamÀÌrayam 11030221 tatra bhÀgavatÀn dharmÀn | ÌikÍed gurv-Àtma-daivataÏ 11030223 amÀyayÀnuvÃttyÀ yais | tuÍyed ÀtmÀtma-do hariÏ 11030231 sarvato manaso 'saÇgam | Àdau saÇgaÎ ca sÀdhuÍu 11030233 dayÀÎ maitrÁÎ praÌrayaÎ ca | bhÂteÍv addhÀ yathocitam 11030241 ÌaucaÎ tapas titikÍÀÎ ca | maunaÎ svÀdhyÀyam Àrjavam 11030243 brahmacaryam ahiÎsÀÎ ca | samatvaÎ dvandva-saÎjÈayoÏ 11030251 sarvatrÀtmeÌvarÀnvÁkÍÀÎ | kaivalyam aniketatÀm 11030253 vivikta-cÁra-vasanaÎ | santoÍaÎ yena kenacit 11030261 ÌraddhÀÎ bhÀgavate ÌÀstre | 'nindÀm anyatra cÀpi hi 11030263 mano-vÀk-karma-daÉËaÎ ca | satyaÎ Ìama-damÀv api 11030271 ÌravaÉaÎ kÁrtanaÎ dhyÀnaÎ | harer adbhuta-karmaÉaÏ 11030273 janma-karma-guÉÀnÀÎ ca | tad-arthe 'khila-ceÍÊitam 11030281 iÍÊaÎ dattaÎ tapo japtaÎ | vÃttaÎ yac cÀtmanaÏ priyam 11030283 dÀrÀn sutÀn gÃhÀn prÀÉÀn | yat parasmai nivedanam 11030291 evaÎ kÃÍÉÀtma-nÀtheÍu | manuÍyeÍu ca sauhÃdam 11030293 paricaryÀÎ cobhayatra | mahatsu nÃÍu sÀdhuÍu 11030301 parasparÀnukathanaÎ | pÀvanaÎ bhagavad-yaÌaÏ 11030303 mitho ratir mithas tuÍÊir | nivÃttir mitha ÀtmanaÏ 11030311 smarantaÏ smÀrayantaÌ ca | mitho 'ghaugha-haraÎ harim 11030313 bhaktyÀ saÈjÀtayÀ bhaktyÀ | bibhraty utpulakÀÎ tanum 11030321 kvacid rudanty acyuta-cintayÀ kvacid 11030322 dhasanti nandanti vadanty alaukikÀÏ 11030323 nÃtyanti gÀyanty anuÌÁlayanty ajaÎ 11030324 bhavanti tÂÍÉÁÎ param etya nirvÃtÀÏ 11030331 iti bhÀgavatÀn dharmÀn | ÌikÍan bhaktyÀ tad-utthayÀ 11030333 nÀrÀyaÉa-paro mÀyÀm | aÈjas tarati dustarÀm 11030340 ÌrÁ-rÀjovÀca 11030341 nÀrÀyaÉÀbhidhÀnasya | brahmaÉaÏ paramÀtmanaÏ 11030343 niÍÊhÀm arhatha no vaktuÎ | yÂyaÎ hi brahma-vittamÀÏ 11030350 ÌrÁ-pippalÀyana uvÀca 11030351 sthity-udbhava-pralaya-hetur ahetur asya 11030352 yat svapna-jÀgara-suÍuptiÍu sad bahiÌ ca 11030353 dehendriyÀsu-hÃdayÀni caranti yena 11030354 saÈjÁvitÀni tad avehi paraÎ narendra 11030361 naitan mano viÌati vÀg uta cakÍur ÀtmÀ 11030362 prÀÉendriyÀÉi ca yathÀnalam arciÍaÏ svÀÏ 11030363 Ìabdo 'pi bodhaka-niÍedhatayÀtma-mÂlam 11030364 arthoktam Àha yad-Ãte na niÍedha-siddhiÏ 11030371 sattvaÎ rajas tama iti tri-vÃd ekam Àdau 11030372 sÂtraÎ mahÀn aham iti pravadanti jÁvam 11030373 jÈÀna-kriyÀrtha-phala-rÂpatayoru-Ìakti 11030374 brahmaiva bhÀti sad asac ca tayoÏ paraÎ yat 11030381 nÀtmÀ jajÀna na mariÍyati naidhate 'sau 11030382 na kÍÁyate savana-vid vyabhicÀriÉÀÎ hi 11030383 sarvatra ÌaÌvad anapÀyy upalabdhi-mÀtraÎ 11030384 prÀÉo yathendriya-balena vikalpitaÎ sat 11030391 aÉËeÍu peÌiÍu taruÍv aviniÌciteÍu | prÀÉo hi jÁvam upadhÀvati tatra tatra 11030393 sanne yad indriya-gaÉe 'hami ca prasupte | kÂÊa-stha ÀÌayam Ãte tad-anusmÃtir naÏ 11030401 yarhy abja-nÀbha-caraÉaiÍaÉayoru-bhaktyÀ 11030402 ceto-malÀni vidhamed guÉa-karma-jÀni 11030403 tasmin viÌuddha upalabhyata Àtma-tattvaÎ 11030404 ÌÀkÍÀd yathÀmala-dÃÌoÏ savitÃ-prakÀÌaÏ 11030410 ÌrÁ-rÀjovÀca 11030411 karma-yogaÎ vadata naÏ | puruÍo yena saÎskÃtaÏ 11030413 vidhÂyehÀÌu karmÀÉi | naiÍkarmyaÎ vindate param 11030421 evaÎ praÌnam ÃÍÁn pÂrvam | apÃcchaÎ pitur antike 11030423 nÀbruvan brahmaÉaÏ putrÀs | tatra kÀraÉam ucyatÀm 11030430 ÌrÁ-Àvirhotra uvÀca 11030431 karmÀkarma vikarmeti | veda-vÀdo na laukikaÏ 11030433 vedasya ceÌvarÀtmatvÀt | tatra muhyanti sÂrayaÏ 11030441 parokÍa-vÀdo vedo 'yaÎ | bÀlÀnÀm anuÌÀsanam 11030443 karma-mokÍÀya karmÀÉi | vidhatte hy agadaÎ yathÀ 11030451 nÀcared yas tu vedoktaÎ | svayam ajÈo 'jitendriyaÏ 11030453 vikarmaÉÀ hy adharmeÉa | mÃtyor mÃtyum upaiti saÏ 11030461 vedoktam eva kurvÀÉo | niÏsaÇgo 'rpitam ÁÌvare 11030463 naiÍkarmyaÎ labhate siddhiÎ | rocanÀrthÀ phala-ÌrutiÏ 11030471 ya ÀÌu hÃdaya-granthiÎ | nirjihÁÃÍuÏ parÀtmanaÏ 11030473 vidhinopacared devaÎ | tantroktena ca keÌavam 11030481 labdhvÀnugraha ÀcÀryÀt | tena sandarÌitÀgamaÏ 11030483 mahÀ-puruÍam abhyarcen | mÂrtyÀbhimatayÀtmanaÏ 11030491 ÌuciÏ sammukham ÀsÁnaÏ | prÀÉa-saÎyamanÀdibhiÏ 11030493 piÉËaÎ viÌodhya sannyÀsa- | kÃta-rakÍo 'rcayed dharim 11030501 arcÀdau hÃdaye cÀpi | yathÀ-labdhopacÀrakaiÏ 11030503 dravya-kÍity-Àtma-liÉgÀni | niÍpÀdya prokÍya cÀsanam 11030511 pÀdyÀdÁn upakalpyÀtha | sannidhÀpya samÀhitaÏ 11030513 hÃd-ÀdibhiÏ kÃta-nyÀso | mÂla-mantreÉa cÀrcayet 11030521 sÀÇgopÀÇgÀÎ sa-pÀrÍadÀÎ | tÀÎ tÀÎ mÂrtiÎ sva-mantrataÏ 11030523 pÀdyÀrghyÀcamanÁyÀdyaiÏ | snÀna-vÀso-vibhÂÍaÉaiÏ 11030531 gandha-mÀlyÀkÍata-sragbhir | dhÂpa-dÁpopahÀrakaiÏ 11030533 sÀÇgam sampÂjya vidhivat | stavaiÏ stutvÀ named dharim 11030541 ÀtmÀnam tan-mayam dhyÀyan | mÂrtiÎ sampÂjayed dhareÏ 11030543 ÌeÍÀm ÀdhÀya ÌirasÀ | sva-dhÀmny udvÀsya sat-kÃtam 11030551 evam agny-arka-toyÀdÀv | atithau hÃdaye ca yaÏ 11030553 yajatÁÌvaram ÀtmÀnam | acirÀn mucyate hi saÏ 11040010 ÌrÁ-rÀjovÀca 11040011 yÀni yÀnÁha karmÀÉi | yair yaiÏ svacchanda-janmabhiÏ 11040013 cakre karoti kartÀ vÀ | haris tÀni bruvantu naÏ 11040020 ÌrÁ-drumila uvÀca 11040021 yo vÀ anantasya gunÀn anantÀn | anukramiÍyan sa tu bÀla-buddhiÏ 11040023 rajÀÎsi bhÂmer gaÉayet kathaÈcit | kÀlena naivÀkhila-Ìakti-dhÀmnaÏ 11040031 bhÂtair yadÀ paÈcabhir Àtma-sÃÍÊaiÏ 11040032 puraÎ virÀjaÎ viracayya tasmin 11040033 svÀÎÌena viÍÊaÏ puruÍÀbhidhÀnam 11040034 avÀpa nÀrÀyaÉa Àdi-devaÏ 11040041 yat-kÀya eÍa bhuvana-traya-sanniveÌo 11040042 yasyendriyais tanu-bhÃtÀm ubhayendriyÀÉi 11040043 jÈÀnaÎ svataÏ Ìvasanato balam oja ÁhÀ 11040044 sattvÀdibhiÏ sthiti-layodbhava Àdi-kartÀ 11040051 ÀdÀv abhÂc chata-dhÃtÁ rajasÀsya sarge 11040052 viÍÉuÏ sthitau kratu-patir dvija-dharma-setuÏ 11040053 rudro 'pyayÀya tamasÀ puruÍaÏ sa Àdya 11040054 ity udbhava-sthiti-layÀÏ satataÎ prajÀsu 11040061 dharmasya dakÍa-duhitary ajaniÍÊa mÂrtyÀÎ 11040062 nÀrÀyaÉo nara ÃÍi-pravaraÏ praÌÀntaÏ 11040063 naiÍkarmya-lakÍaÉam uvÀca cacÀra karma 11040064 yo 'dyÀpi cÀsta ÃÍi-varya-niÍevitÀÇghriÏ 11040071 indro viÌaÇkya mama dhÀma jighÃkÍatÁti 11040072 kÀmaÎ nyayuÇkta sa-gaÉaÎ sa badary-upÀkhyam 11040073 gatvÀpsaro-gaÉa-vasanta-sumanda-vÀtaiÏ 11040074 strÁ-prekÍaÉeÍubhir avidhyad atan-mahi-jÈaÏ 11040081 vijÈÀya Ìakra-kÃtam akramam Àdi-devaÏ 11040082 prÀha prahasya gata-vismaya ejamÀnÀn 11040083 mÀ bhair vibho madana mÀruta deva-vadhvo 11040084 gÃhÉÁta no balim aÌÂnyam imaÎ kurudhvam 11040091 itthaÎ bruvaty abhaya-de nara-deva devÀÏ 11040092 sa-vrÁËa-namra-ÌirasaÏ sa-ghÃÉaÎ tam ÂcuÏ 11040093 naitad vibho tvayi pare 'vikÃte vicitraÎ 11040094 svÀrÀma-dhÁra-nikarÀnata-pÀda-padme 11040101 tvÀÎ sevatÀÎ sura-kÃtÀ bahavo 'ntarÀyÀÏ 11040102 svauko vilaÇghya paramaÎ vrajatÀÎ padaÎ te 11040103 nÀnyasya barhiÍi balÁn dadataÏ sva-bhÀgÀn 11040104 dhatte padaÎ tvam avitÀ yadi vighna-mÂrdhni 11040111 kÍut-tÃÊ-tri-kÀla-guÉa-mÀruta-jaihva-ÌaiÍÉÀn 11040112 asmÀn apÀra-jaladhÁn atitÁrya kecit 11040113 krodhasya yÀnti viphalasya vaÌaÎ pade gor 11040114 majjanti duÌcara-tapaÌ ca vÃthotsÃjanti 11040121 iti pragÃÉatÀÎ teÍÀÎ | striyo 'ty-adbhuta-darÌanÀÏ 11040123 darÌayÀm Àsa ÌuÌrÂÍÀÎ | sv-arcitÀÏ kurvatÁr vibhuÏ 11040131 te devÀnucarÀ dÃÍÊvÀ | striyaÏ ÌrÁr iva rÂpiÉÁÏ 11040133 gandhena mumuhus tÀsÀÎ | rÂpaudÀrya-hata-ÌriyaÏ 11040141 tÀn Àha deva-deveÌaÏ | praÉatÀn prahasann iva 11040143 ÀsÀm ekatamÀÎ vÃÇdhvaÎ | sa-varÉÀÎ svarga-bhÂÍaÉÀm 11040151 om ity ÀdeÌam ÀdÀya | natvÀ taÎ sura-vandinaÏ 11040153 urvaÌÁm apsaraÏ-ÌreÍÊhÀÎ | puraskÃtya divaÎ yayuÏ 11040161 indrÀyÀnamya sadasi | ÌÃÉvatÀÎ tri-divaukasÀm 11040163 Âcur nÀrÀyaÉa-balaÎ | Ìakras tatrÀsa vismitaÏ 11040171 haÎsa-svarÂpy avadad acyuta Àtma-yogaÎ 11040172 dattaÏ kumÀra ÃÍabho bhagavÀn pitÀ naÏ 11040173 viÍÉuÏ ÌivÀya jagatÀÎ kalayÀvatirÉas 11040174 tenÀhÃtÀ madhu-bhidÀ Ìrutayo hayÀsye 11040181 gupto 'pyaye manur ilauÍadhayaÌ ca mÀtsye 11040182 krauËe hato diti-ja uddharatÀmbhasaÏ kÍmÀm 11040183 kaurme dhÃto 'drir amÃtonmathane sva-pÃÍÊhe 11040184 grÀhÀt prapannam ibha-rÀjam amuÈcad Àrtam 11040191 saÎstunvato nipatitÀn ÌramaÉÀn ÃÍÁÎÌ ca 11040192 ÌakraÎ ca vÃtra-vadhatas tamasi praviÍÊam 11040193 deva-striyo 'sura-gÃhe pihitÀ anÀthÀ 11040194 jaghne 'surendram abhayÀya satÀÎ nÃsiÎhe 11040201 devÀsure yudhi ca daitya-patÁn surÀrthe 11040202 hatvÀntareÍu bhuvanÀny adadhÀt kalÀbhiÏ 11040203 bhÂtvÀtha vÀmana imÀm aharad baleÏ kÍmÀÎ 11040204 yÀcÈÀ-cchalena samadÀd aditeÏ sutebhyaÏ 11040211 niÏkÍatriyÀm akÃta gÀÎ ca triÏ-sapta-kÃtvo 11040212 rÀmas tu haihaya-kulÀpyaya-bhÀrgavÀgniÏ 11040213 so 'bdhiÎ babandha daÌa-vaktram ahan sa-laÇkaÎ 11040214 sÁtÀ-patir jayati loka-mala-ghna-kÁÃtiÏ 11040221 bhÂmer bharÀvataraÉÀya yaduÍv ajanmÀ 11040222 jÀtaÏ kariÍyati surair api duÍkarÀÉi 11040223 vÀdair vimohayati yajÈa-kÃto 'tad-arhÀn 11040224 ÌÂdrÀn kalau kÍiti-bhujo nyahaniÍyad ante 11040231 evaÎ-vidhÀni janmÀni | karmÀÉi ca jagat-pateÏ 11040233 bhÂrÁÉi bhÂri-yaÌaso | varÉitÀni mahÀ-bhuja 11050010 ÌrÁ-rÀjovÀca 11050011 bhagavantaÎ hariÎ prÀyo | na bhajanty Àtma-vittamÀÏ 11050013 teÍÀm aÌÀnta-kÀmÀnÀÎ | ka niÍÊhÀvijitÀtmanÀm 11050020 ÌrÁ-camasa uvÀca 11050021 mukha-bÀhÂru-pÀdebhyaÏ | puruÍasyÀÌramaiÏ saha 11050023 catvÀro jajÈire varÉÀ | guÉair viprÀdayaÏ pÃthak 11050031 ya eÍÀÎ puruÍaÎ sÀkÍÀd | Àtma-prabhavam ÁÌvaram 11050033 na bhajanty avajÀnanti | sthÀnÀd bhraÍÊÀÏ patanty adhaÏ 11050041 dÂre hari-kathÀÏ kecid | dÂre cÀcyuta-kÁrtanÀÏ 11050043 striyaÏ ÌÂdrÀdayaÌ caiva | te 'nukampyÀ bhavÀdÃÌÀm 11050051 vipro rÀjanya-vaiÌyau vÀ | hareÏ prÀptÀÏ padÀntikam 11050053 Ìrautena janmanÀthÀpi | muhyanty ÀmnÀya-vÀdinaÏ 11050061 karmaÉy akovidÀÏ stabdhÀ | mÂrkhÀÏ paÉËita-mÀninaÏ 11050063 vadanti cÀÊukÀn mÂËhÀ | yayÀ mÀdhvyÀ girotsukÀÏ 11050071 rajasÀ ghora-saÇkalpÀÏ | kÀmukÀ ahi-manyavaÏ 11050073 dÀmbhikÀ mÀninaÏ pÀpÀ | vihasanty acyuta-priyÀn 11050081 vadanti te 'nyonyam upÀsita-striyo | gÃheÍu maithunya-pareÍu cÀÌiÍaÏ 11050083 yajanty asÃÍÊÀnna-vidhÀna-dakÍiÉaÎ | vÃttyai paraÎ ghnanti paÌÂn atad-vidaÏ 11050091 ÌriyÀ vibhÂtyÀbhijanena vidyayÀ | tyÀgena rÂpeÉa balena karmaÉÀ 11050093 jÀta-smayenÀndha-dhiyaÏ saheÌvarÀn | sato 'vamanyanti hari-priyÀn khalÀÏ 11050101 sarveÍu ÌaÌvat tanu-bhÃtsv avasthitaÎ 11050102 yathÀ kham ÀtmÀnam abhÁÍÊam ÁÌvaram 11050103 vedopagÁtaÎ ca na ÌÃÉvate 'budhÀ 11050104 mano-rathÀnÀÎ pravadanti vÀrtayÀ 11050111 loke vyavÀyÀmiÍa-madya-sevÀ | nityÀ hi jantor na hi tatra codanÀ 11050113 vyavasthitis teÍu vivÀha-yajÈa | surÀ-grahair Àsu nivÃttir iÍÊÀ 11050121 dhanaÎ ca dharmaika-phalaÎ yato vai 11050122 jÈÀnaÎ sa-vijÈÀnam anupraÌÀnti 11050123 gÃheÍu yuÈjanti kalevarasya 11050124 mÃtyuÎ na paÌyanti duranta-vÁryam 11050131 yad ghrÀÉa-bhakÍo vihitaÏ surÀyÀs | tathÀ paÌor ÀlabhanaÎ na hiÎsÀ 11050133 evaÎ vyavÀyaÏ prajayÀ na ratyÀ | imaÎ viÌuddhaÎ na viduÏ sva-dharmam 11050141 ye tv anevaÎ-vido 'santaÏ | stabdhÀÏ sad-abhimÀninaÏ 11050143 paÌÂn druhyanti viÌrabdhÀÏ | pretya khÀdanti te ca tÀn 11050151 dviÍantaÏ para-kÀyeÍu | svÀtmÀnaÎ harim ÁÌvaram 11050153 mÃtake sÀnubandhe 'smin | baddha-snehÀÏ patanty adhaÏ 11050161 ye kaivalyam asamprÀptÀ | ye cÀtÁtÀÌ ca mÂËhatÀm 11050163 trai-vargikÀ hy akÍaÉikÀ | ÀtmÀnaÎ ghÀtayanti te 11050171 eta Àtma-hano 'ÌÀntÀ | ajÈÀne jÈÀna-mÀninaÏ 11050173 sÁdanty akÃta-kÃtyÀ vai | kÀla-dhvasta-manorathÀÏ 11050181 hitvÀtma-mÀyÀ-racitÀ | gÃhÀpatya-suhÃt-striyaÏ 11050183 tamo viÌanty anicchanto | vÀsudeva-parÀÇ-mukhÀÏ 11050190 ÌrÁ rÀjovÀca 11050191 kasmin kÀle sa bhagavÀn | kiÎ varÉaÏ kÁdÃÌo nÃbhiÏ 11050193 nÀmnÀ vÀ kena vidhinÀ | pÂjyate tad ihocyatÀm 11050200 ÌrÁ-karabhÀjana uvÀca 11050201 kÃtaÎ tretÀ dvÀparaÎ ca | kalir ity eÍu keÌavaÏ 11050203 nÀnÀ-varÉÀbhidhÀkÀro | nÀnaiva vidhinejyate 11050211 kÃte ÌuklaÌ catur-bÀhur | jaÊilo valkalÀmbaraÏ 11050213 kÃÍÉÀjinopavÁtÀkÍÀn | bibhrad daÉËa-kamaÉËal 11050221 manuÍyÀs tu tadÀ ÌÀntÀ | nirvairÀÏ suhÃdaÏ samÀÏ 11050223 yajanti tapasÀ devaÎ | Ìamena ca damena ca 11050231 haÎsaÏ suparÉo vaikuÉÊho | dharmo yogeÌvaro 'malaÏ 11050233 ÁÌvaraÏ puruÍo 'vyaktaÏ | paramÀtmeti gÁyate 11050241 tretÀyÀÎ rakta-varÉo 'sau | catur-bÀhus tri-mekhalaÏ 11050243 hiraÉya-keÌas trayy-ÀtmÀ | sruk-sruvÀdy-upalakÍaÉaÏ 11050251 taÎ tadÀ manujÀ devaÎ | sarva-deva-mayaÎ harim 11050253 yajanti vidyayÀ trayyÀ | dharmiÍÊhÀ brahma-vÀdinaÏ 11050261 viÍÉur yajÈaÏ pÃÌnigarbhaÏ | sarvadeva urukramaÏ 11050263 vÃÍÀkapir jayantaÌ ca | urugÀya itÁryate 11050271 dvÀpare bhagavÀÈ ÌyÀmaÏ | pÁta-vÀsÀ nijÀyudhaÏ 11050273 ÌrÁvatsÀdibhir aÇkaiÌ ca | lakÍaÉair upalakÍitaÏ 11050281 taÎ tadÀ puruÍaÎ martyÀ | mahÀ-rÀjopalakÍaÉam 11050283 yajanti veda-tantrÀbhyÀÎ | paraÎ jijÈÀsavo nÃpa 11050291 namas te vÀsudevÀya | namaÏ saÇkarÍaÉÀya ca 11050293 pradyumnÀyÀniruddhÀya | tubhyaÎ bhagavate namaÏ 11050301 nÀrÀyaÉÀya ÃÍaye | puruÍÀya mahÀtmane 11050303 viÌveÌvarÀya viÌvÀya | sarva-bhÂtÀtmane namaÏ 11050311 iti dvÀpara urv-ÁÌa | stuvanti jagad-ÁÌvaram 11050313 nÀnÀ-tantra-vidhÀnena | kalÀv api tathÀ ÌÃÉu 11050321 kÃÍÉa-varÉaÎ tviÍÀkÃÍÉaÎ | sÀÇgopÀÇgÀstra-pÀrÍadam 11050323 yajÈaiÏ saÇkÁrtana-prÀyair | yajanti hi su-medhasaÏ 11050331 dhyeyaÎ sadÀ paribhava-ghnam abhÁÍÊa-dohaÎ 11050332 tÁrthÀspadaÎ Ìiva-viriÈci-nutaÎ ÌaraÉyam 11050333 bhÃtyÀrti-haÎ praÉata-pÀla bhavÀbdhi-potaÎ 11050334 vande mahÀ-puruÍa te caraÉÀravindam 11050341 tyaktvÀ su-dustyaja-surepsita-rÀjya-lakÍmÁÎ 11050342 dharmiÍÊha Àrya-vacasÀ yad agÀd araÉyam 11050343 mÀyÀ-mÃgaÎ dayitayepsitam anvadhÀvad 11050344 vande mahÀ-puruÍa te caraÉÀravindam 11050351 evaÎ yugÀnurÂpÀbhyÀÎ | bhagavÀn yuga-vartibhiÏ 11050353 manujair ijyate rÀjan | ÌreyasÀm ÁÌvaro hariÏ 11050361 kaliÎ sabhÀjayanty ÀryÀ | guÉa jÈÀÏ sÀra-bhÀginaÏ 11050363 yatra saÇkÁrtanenaiva | sarva-svÀrtho 'bhilabhyate 11050371 na hy ataÏ paramo lÀbho | dehinÀÎ bhrÀmyatÀm iha 11050373 yato vindeta paramÀÎ | ÌÀntiÎ naÌyati saÎsÃtiÏ 11050381 kÃtÀdiÍu prajÀ rÀjan | kalÀv icchanti sambhavam 11050383 kalau khalu bhaviÍyanti | nÀrÀyaÉa-parÀyaÉÀÏ 11050391 kvacit kvacin mahÀ-rÀja | draviËeÍu ca bhÂriÌaÏ 11050393 tÀmraparÉÁ nadÁ yatra | kÃtamÀlÀ payasvinÁ 11050401 kÀverÁ ca mahÀ-puÉyÀ | pratÁcÁ ca mahÀ-nadÁ 11050403 ye pibanti jalaÎ tÀsÀÎ | manujÀ manujeÌvara 11050405 prÀyo bhaktÀ bhagavati | vÀsudeve 'malÀÌayÀÏ 11050411 devarÍi-bhÂtÀpta-nÃÉÀÎ pitÅÉÀÎ | na kiÇkaro nÀyam ÃÉÁ ca rÀjan 11050413 sarvÀtmanÀ yaÏ ÌaraÉaÎ ÌaraÉyaÎ | gato mukundaÎ parihÃtya kartam 11050421 sva-pÀda-mÂlam bhajataÏ priyasya | tyaktÀnya-bhÀvasya hariÏ pareÌaÏ 11050423 vikarma yac cotpatitaÎ kathaÈcid | dhunoti sarvaÎ hÃdi sanniviÍÊaÏ 11050430 ÌrÁ-nÀrada uvÀca 11050431 dharmÀn bhÀgavatÀn itthaÎ | ÌrutvÀtha mithileÌvaraÏ 11050433 jÀyanteyÀn munÁn prÁtaÏ | sopÀdhyÀyo hy apÂjayat 11050441 tato 'ntardadhire siddhÀÏ | sarva-lokasya paÌyataÏ 11050443 rÀjÀ dharmÀn upÀtiÍÊhann | avÀpa paramÀÎ gatim 11050451 tvam apy etÀn mahÀ-bhÀga | dharmÀn bhÀgavatÀn ÌrutÀn 11050453 ÀsthitaÏ ÌraddhayÀ yukto | niÏsaÇgo yÀsyase param 11050461 yuvayoÏ khalu dampatyor | yaÌasÀ pÂritaÎ jagat 11050463 putratÀm agamad yad vÀÎ | bhagavÀn ÁÌvaro hariÏ 11050471 darÌanÀliÇganÀlÀpaiÏ | ÌayanÀsana-bhojanaiÏ 11050473 ÀtmÀ vÀÎ pÀvitaÏ kÃÍÉe | putra-snehaÎ prakurvatoÏ 11050481 vaireÉa yaÎ nÃpatayaÏ ÌiÌupÀla-pauÉËra- 11050482 ÌÀlvÀdayo gati-vilÀsa-vilokanÀdyaiÏ 11050483 dhyÀyanta ÀkÃta-dhiyaÏ ÌayanÀsanÀdau 11050484 tat-sÀmyam Àpur anurakta-dhiyÀÎ punaÏ kim 11050491 mÀpatya-buddhim akÃthÀÏ | kÃÍÉe sarvÀtmanÁÌvare 11050493 mÀyÀ-manuÍya-bhÀvena | gÂËhaiÌvarye pare 'vyaye 11050501 bhÂ-bhÀrÀsura-rÀjanya- | hantave guptaye satÀm 11050503 avatÁrÉasya nirvÃtyai | yaÌo loke vitanyate 11050510 ÌrÁ-Ìuka uvÀca 11050511 etac chrutvÀ mahÀ-bhÀgo | vasudevo 'ti-vismitaÏ 11050513 devakÁ ca mahÀ-bhÀgÀ | jahatur moham ÀtmanaÏ 11050521 itihÀsam imaÎ puÉyaÎ | dhÀrayed yaÏ samÀhitaÏ 11050523 sa vidhÂyeha ÌamalaÎ | brahma-bhÂyÀya kalpate 11060010 ÌrÁ-Ìuka uvÀca 11060011 atha brahmÀtma-jaiÏ devaiÏ | prajeÌair ÀvÃto 'bhyagÀt 11060013 bhavaÌ ca bhÂta-bhavyeÌo | yayau bhÂta-gaÉair vÃtaÏ 11060021 indro marudbhir bhagavÀn | ÀdityÀ vasavo 'Ìvinau 11060023 Ãbhavo 'Çgiraso rudrÀ | viÌve sÀdhyÀÌ ca devatÀÏ 11060031 gandharvÀpsaraso nÀgÀÏ | siddha-cÀraÉa-guhyakÀÏ 11060033 ÃÍayaÏ pitaraÌ caiva | sa-vidyÀdhara-kinnarÀÏ 11060041 dvÀrakÀm upasaÈjagmuÏ | sarve kÃÍÉa-didÃkÍavaÏ 11060043 vapuÍÀ yena bhagavÀn | nara-loka-manoramaÏ 11060045 yaÌo vitene lokeÍu | sarva-loka-malÀpaham 11060051 tasyÀÎ vibhrÀjamÀnÀyÀÎ | samÃddhÀyÀÎ maharddhibhiÏ 11060053 vyacakÍatÀvitÃptÀkÍÀÏ | kÃÍÉam adbhuta-darÌanam 11060061 svargodyÀnopagair mÀlyaiÌ | chÀdayanto yudÂttamam 11060063 gÁrbhiÌ citra-padÀrthÀbhis | tuÍÊuvur jagad-ÁÌvaram 11060070 ÌrÁ-devÀ ÂcuÏ 11060071 natÀÏ sma te nÀtha padÀravindaÎ | buddhÁndriya-prÀÉa-mano-vacobhiÏ 11060073 yac cintyate 'ntar hÃdi bhÀva-yuktair | mumukÍubhiÏ karma-mayoru-pÀÌÀt 11060081 tvaÎ mÀyayÀ tri-guÉayÀtmani durvibhÀvyaÎ 11060082 vyaktaÎ sÃjasy avasi lumpasi tad-guÉa-sthaÏ 11060083 naitair bhavÀn ajita karmabhir ajyate vai 11060084 yat sve sukhe 'vyavahite 'bhirato 'navadyaÏ 11060091 Ìuddhir nÃÉÀÎ na tu tatheËya durÀÌayÀnÀÎ 11060092 vidyÀ-ÌrutÀdhyayana-dÀna-tapaÏ-kriyÀbhiÏ 11060093 sattvÀtmanÀm ÃÍabha te yaÌasi pravÃddha- 11060094 sac-chraddhayÀ ÌravaÉa-sambhÃtayÀ yathÀ syÀt 11060101 syÀn nas tavÀÇghrir aÌubhÀÌaya-dhÂmaketuÏ 11060102 kÍemÀya yo munibhir Àrdra-hÃdohyamÀnaÏ 11060103 yaÏ sÀtvataiÏ sama-vibhÂtaya Àtmavadbhir 11060104 vyÂhe 'rcitaÏ savanaÌaÏ svar-atikramÀya 11060111 yas cintyate prayata-pÀÉibhir adhvarÀgnau 11060112 trayyÀ nirukta-vidhineÌa havir gÃhÁtvÀ 11060113 adhyÀtma-yoga uta yogibhir Àtma-mÀyÀÎ 11060114 jijÈÀsubhiÏ parama-bhÀgavataiÏ parÁÍÊaÏ 11060121 paryuÍÊayÀ tava vibho vana-mÀlayeyaÎ 11060122 saÎspÀrdhinÁ bhagavatÁ pratipatnÁ-vac chrÁÏ 11060123 yaÏ su-praÉÁtam amuyÀrhaÉam Àdadan no 11060124 bhÂyÀt sadÀÇghrir aÌubhÀÌaya-dhÂmaketuÏ 11060131 ketus tri-vikrama-yutas tri-patat-patÀko 11060132 yas te bhayÀbhaya-karo 'sura-deva-camvoÏ 11060133 svargÀya sÀdhuÍu khaleÍv itarÀya bhÂman 11060134 padaÏ punÀtu bhagavan bhajatÀm aghaÎ naÏ 11060141 nasy ota-gÀva iva yasya vaÌe bhavanti 11060142 brahmÀdayas tanu-bhÃto mithur ardyamÀnÀÏ 11060143 kÀlasya te prakÃti-pÂruÍayoÏ parasya 11060144 ÌaÎ nas tanotu caraÉaÏ puruÍottamasya 11060151 asyÀsi hetur udaya-sthiti-saÎyamÀnÀm 11060152 avyakta-jÁva-mahatÀm api kÀlam ÀhuÏ 11060153 so 'yaÎ tri-ÉÀbhir akhilÀpacaye pravÃttaÏ 11060154 kÀlo gabhÁra-raya uttama-pÂruÍas tvam 11060161 tvattaÏ pumÀn samadhigamya yayÀsya vÁryaÎ 11060162 dhatte mahÀntam iva garbham amogha-vÁryaÏ 11060163 so 'yaÎ tayÀnugata Àtmana ÀÉËa-koÌaÎ 11060164 haimaÎ sasarja bahir ÀvaraÉair upetam 11060171 tat tasthÂÍaÌ ca jagataÌ ca bhavÀn adhÁÌo 11060172 yan mÀyayottha-guÉa-vikriyayopanÁtÀn 11060173 arthÀÈ juÍann api hÃÍÁka-pate na lipto 11060174 ye 'nye svataÏ parihÃtÀd api bibhyati sma 11060181 smÀyÀvaloka-lava-darÌita-bhÀva-hÀri- 11060182 bhrÂ-maÉËala-prahita-saurata-mantra-ÌauÉËaiÏ 11060183 patnyas tu ÍoËaÌa-sahasram anaÇga-bÀÉair 11060184 yasyendriyaÎ vimathituÎ karaÉair na vibhvyaÏ 11060191 vibhvyas tavÀmÃta-kathoda-vahÀs tri-lokyÀÏ 11060192 pÀdÀvane-ja-saritaÏ ÌamalÀni hantum 11060193 ÀnuÌravaÎ Ìrutibhir aÇghri-jam aÇga-saÇgais 11060194 tÁrtha-dvayaÎ Ìuci-Íadas ta upaspÃÌanti 11060200 ÌrÁ-bÀdarÀyaÉir uvÀca 11060201 ity abhiÍÊÂya vibudhaiÏ | seÌaÏ Ìata-dhÃtir harim 11060203 abhyabhÀÍata govindaÎ | praÉamyÀmbaram ÀÌritaÏ 11060210 ÌrÁ-brahmovÀca 11060211 bhÂmer bhÀrÀvatÀrÀya | purÀ vijÈÀpitaÏ prabho 11060213 tvam asmÀbhir aÌeÍÀtman | tat tathaivopapÀditam 11060221 dharmaÌ ca sthÀpitaÏ satsu | satya-sandheÍu vai tvayÀ 11060223 kÁrtiÌ ca dikÍu vikÍiptÀ | sarva-loka-malÀpahÀ 11060231 avatÁrya yador vaÎÌe | bibhrad rÂpam anuttamam 11060233 karmÀÉy uddÀma-vÃttÀni | hitÀya jagato 'kÃthÀÏ 11060241 yÀni te caritÀnÁÌa | manuÍyÀÏ sÀdhavaÏ kalau 11060243 ÌÃÉvantaÏ kÁrtayantaÌ ca | tariÍyanty aÈjasÀ tamaÏ 11060251 yadu-vaÎÌe 'vatÁrÉasya | bhavataÏ puruÍottama 11060253 Ìarac-chataÎ vyatÁyÀya | paÈca-viÎÌÀdhikaÎ prabho 11060261 nÀdhunÀ te 'khilÀdhÀra | deva-kÀryÀvaÌeÍitam 11060263 kulaÎ ca vipra-ÌÀpena | naÍÊa-prÀyam abhÂd idam 11060271 tataÏ sva-dhÀma paramaÎ | viÌasva yadi manyase 11060273 sa-lokÀl loka-pÀlÀn naÏ | pÀhi vaikuÉÊha-kiÇkarÀn 11060280 ÌrÁ-bhagavÀn uvÀca 11060281 avadhÀritam etan me | yad Àttha vibudheÌvara 11060283 kÃtaÎ vaÏ kÀryam akhilaÎ | bhÂmer bhÀro 'vatÀritaÏ 11060291 tad idaÎ yÀdava-kulaÎ | vÁrya-Ìaurya-Ìriyoddhatam 11060293 lokaÎ jighÃkÍad ruddhaÎ me | velayeva mahÀrÉavaÏ 11060301 yady asaÎhÃtya dÃptÀnÀÎ | yadÂnÀÎ vipulaÎ kulam 11060303 gantÀsmy anena loko 'yam | udvelena vinaÇkÍyati 11060311 idÀnÁÎ nÀÌa ÀrabdhaÏ | kulasya dvija-ÌÀpa-jaÏ 11060313 yÀsyÀmi bhavanaÎ brahmann | etad-ante tavÀnagha 11060320 ÌrÁ-Ìuka uvÀca 11060321 ity ukto loka-nÀthena | svayam-bhÂÏ praÉipatya tam 11060323 saha deva-gaÉair devaÏ | sva-dhÀma samapadyata 11060331 atha tasyÀÎ mahotpÀtÀn | dvÀravatyÀÎ samutthitÀn 11060333 vilokya bhagavÀn Àha | yadu-vÃddhÀn samÀgatÀn 11060340 ÌrÁ-bhagavÀn uvÀca 11060341 ete vai su-mahotpÀtÀ | vyuttiÍÊhantÁha sarvataÏ 11060343 ÌÀpaÌ ca naÏ kulasyÀsÁd | brÀhmaÉebhyo duratyayaÏ 11060351 na vastavyam ihÀsmÀbhir | jijÁviÍubhir ÀryakÀÏ 11060353 prabhÀsaÎ su-mahat-puÉyaÎ | yÀsyÀmo 'dyaiva mÀ ciram 11060361 yatra snÀtvÀ dakÍa-ÌÀpÀd | gÃhÁto yakÍmaÉodu-rÀÊ 11060363 vimuktaÏ kilbiÍÀt sadyo | bheje bhÂyaÏ kalodayam 11060371 vayaÎ ca tasminn Àplutya | tarpayitvÀ pitÅn surÀn 11060373 bhojayitvoÍijo viprÀn | nÀnÀ-guÉavatÀndhasÀ 11060381 teÍu dÀnÀni pÀtreÍu | ÌraddhayoptvÀ mahÀnti vai 11060383 vÃjinÀni tariÍyÀmo | dÀnair naubhir ivÀrÉavam 11060390 ÌrÁ-Ìuka uvÀca 11060391 evaÎ bhagavatÀdiÍÊÀ | yÀdavÀÏ kuru-nandana 11060393 gantuÎ kÃta-dhiyas tÁrthaÎ | syandanÀn samayÂyujan 11060401 tan nirÁkÍyoddhavo rÀjan | ÌrutvÀ bhagavatoditam 11060403 dÃÍÊvÀriÍÊÀni ghorÀÉi | nityaÎ kÃÍÉam anuvrataÏ 11060411 vivikta upasaÇgamya | jagatÀm ÁÌvareÌvaram 11060413 praÉamya ÌirisÀ pÀdau | prÀÈjalis tam abhÀÍata 11060420 ÌrÁ-uddhava uvÀca 11060421 deva-deveÌa yogeÌa | puÉya-ÌravaÉa-kÁrtana 11060423 saÎhÃtyaitat kulaÎ nÂnaÎ | lokaÎ santyakÍyate bhavÀn 11060425 vipra-ÌÀpaÎ samartho 'pi | pratyahan na yad ÁÌvaraÏ 11060431 nÀhaÎ tavÀÇghri-kamalaÎ | kÍaÉÀrdham api keÌava 11060433 tyaktuÎ samutsahe nÀtha | sva-dhÀma naya mÀm api 11060441 tava vikrÁËitaÎ kÃÍÉa | nÃnÀÎ parama-maÇgalam 11060443 karÉa-pÁyÂÍam ÀsÀdya | tyajanty anya-spÃhÀÎ janÀÏ 11060451 ÌayyÀsanÀÊana-sthÀna- | snÀna-krÁËÀÌanÀdiÍu 11060453 kathaÎ tvÀÎ priyam ÀtmÀnaÎ | vayaÎ bhaktÀs tyajema hi 11060461 tvayopabhukta-srag-gandha- | vÀso-'laÇkÀra-carcitÀÏ 11060463 ucchiÍÊa-bhojino dÀsÀs | tava mÀyÀÎ jayema hi 11060471 vÀta-vasanÀ ya ÃÍayaÏ | ÌramaÉÀ Ârdhra-manthinaÏ 11060473 brahmÀkhyaÎ dhÀma te yÀnti | ÌÀntÀÏ sannyÀsÁno 'malÀÏ 11060481 vayaÎ tv iha mahÀ-yogin | bhramantaÏ karma-vartmasu 11060483 tvad-vÀrtayÀ tariÍyÀmas | tÀvakair dustaraÎ tamaÏ 11060491 smarantaÏ kÁrtayantas te | kÃtÀni gaditÀni ca 11060493 gaty-utsmitekÍaÉa-kÍveli | yan nÃ-loka-viËambanam 11060500 ÌrÁ-Ìuka uvÀca 11060501 evaÎ vijÈÀpito rÀjan | bhagavÀn devakÁ-sutaÏ 11060503 ekÀntinaÎ priyaÎ bhÃtyam | uddhavaÎ samabhÀÍata 11070010 ÌrÁ-bhagavÀn uvÀca 11070011 yad Àttha mÀÎ mahÀ-bhÀga | tac-cikÁrÍitam eva me 11070013 brahmÀ bhavo loka-pÀlÀÏ | svar-vÀsaÎ me 'bhikÀÇkÍiÉaÏ 11070021 mayÀ niÍpÀditaÎ hy atra | deva-kÀryam aÌeÍataÏ 11070023 yad-artham avatÁrÉo 'ham | aÎÌena brahmaÉÀrthitaÏ 11070031 kulaÎ vai ÌÀpa-nirdagdhaÎ | naÇkÍyaty anyonya-vigrahÀt 11070033 samudraÏ saptame hy enÀÎ | purÁÎ ca plÀvayiÍyati 11070041 yarhy evÀyaÎ mayÀ tyakto | loko 'yaÎ naÍÊa-maÇgalaÏ 11070043 bhaviÍyaty acirÀt sÀdho | kalinÀpi nirÀkÃtaÏ 11070051 na vastavyaÎ tvayaiveha | mayÀ tyakte mahÁ-tale 11070053 jano 'bhadra-rucir bhadra | bhaviÍyati kalau yuge 11070061 tvaÎ tu sarvaÎ parityajya | snehaÎ sva-jana-bandhuÍu 11070063 mayy ÀveÌya manaÏ saÎyak | sama-dÃg vicarasva gÀm 11070071 yad idaÎ manasÀ vÀcÀ | cakÍurbhyÀÎ ÌravaÉÀdibhiÏ 11070073 naÌvaraÎ gÃhyamÀÉaÎ ca | viddhi mÀyÀ-mano-mayam 11070081 puÎso 'yuktasya nÀnÀrtho | bhramaÏ sa guÉa-doÍa-bhÀk 11070083 karmÀkarma-vikarmeti | guÉa-doÍa-dhiyo bhidÀ 11070091 tasmÀd yuktendriya-grÀmo | yukta-citta idam jagat 11070093 ÀtmanÁkÍasva vitatam | ÀtmÀnaÎ mayy adhÁÌvare 11070101 jÈÀna-vijÈÀna-saÎyukta | Àtma-bhÂtaÏ ÌarÁriÉÀm 11070103 atmÀnubhava-tuÍÊÀtmÀ | nÀntarÀyair vihanyase 11070111 doÍa-buddhyobhayÀtÁto | niÍedhÀn na nivartate 11070113 guÉa-buddhyÀ ca vihitaÎ | na karoti yathÀrbhakaÏ 11070121 sarva-bhÂta-suhÃc chÀnto | jÈÀna-vijÈÀna-niÌcayaÏ 11070123 paÌyan mad-ÀtmakaÎ viÌvaÎ | na vipadyeta vai punaÏ 11070130 ÌrÁ-Ìuka uvÀca 11070131 ity ÀdiÍÊo bhagavatÀ | mahÀ-bhÀgavato nÃpa 11070133 uddhavaÏ praÉipatyÀha | tattvaÎ jijÈÀsur acyutam 11070140 ÌrÁ-uddhava uvÀca 11070141 yogeÌa yoga-vinyÀsa | yogÀtman yoga-sambhava 11070143 niÏÌreyasÀya me proktas | tyÀgaÏ sannyÀsa-lakÍaÉaÏ 11070151 tyÀgo 'yaÎ duÍkaro bhÂman | kÀmÀnÀÎ viÍayÀtmabhiÏ 11070153 sutarÀÎ tvayi sarvÀtmann | abhaktair iti me matiÏ 11070161 so 'haÎ mamÀham iti mÂËha-matir vigÀËhas 11070162 tvan-mÀyayÀ viracitÀtmani sÀnubandhe 11070163 tat tv aÈjasÀ nigaditaÎ bhavatÀ yathÀhaÎ 11070164 saÎsÀdhayÀmi bhagavann anuÌÀdhi bhÃtyam 11070171 satyasya te sva-dÃÌa Àtmana Àtmano 'nyaÎ 11070172 vaktÀram ÁÌa vibudheÍv api nÀnucakÍe 11070173 sarve vimohita-dhiyas tava mÀyayeme 11070174 brahmÀdayas tanu-bhÃto bahir-artha-bhÀvÀÏ 11070181 tasmÀd bhavantam anavadyam ananta-pÀraÎ 11070182 sarva-jÈam ÁÌvaram akuÉÊha-vikuÉÊha-dhiÍÉyam 11070183 nirviÉÉa-dhÁr aham u he vÃjinÀbhitapto 11070184 nÀrÀyaÉaÎ nara-sakhaÎ ÌaraÉaÎ prapadye 11070190 ÌrÁ-bhagavÀn uvÀca 11070191 prÀyeÉa manujÀ loke | loka-tattva-vicakÍaÉÀÏ 11070193 samuddharanti hy ÀtmÀnam | ÀtmanaivÀÌubhÀÌayÀt 11070201 Àtmano gurur Àtmaiva | puruÍasya viÌeÍataÏ 11070203 yat pratyakÍÀnumÀnÀbhyÀÎ | Ìreyo 'sÀv anuvindate 11070211 puruÍatve ca mÀÎ dhÁrÀÏ | sÀÇkhya-yoga-viÌÀradÀÏ 11070213 ÀvistarÀÎ prapaÌyanti | sarva-Ìakty-upabÃÎhitam 11070221 eka-dvi-tri-catus-pÀdo | bahu-pÀdas tathÀpadaÏ 11070223 bahvyaÏ santi puraÏ sÃÍÊÀs | tÀsÀÎ me pauruÍÁ priyÀ 11070231 atra mÀÎ mÃgayanty addhÀ | yuktÀ hetubhir ÁÌvaram 11070233 gÃhyamÀÉair guÉair liÇgair | agrÀhyam anumÀnataÏ 11070241 atrÀpy udÀharantÁmam | itihÀsaÎ purÀtanam 11070243 avadhÂtasya saÎvÀdaÎ | yador amita-tejasaÏ 11070251 avadhÂtaÎ dviyaÎ kaÈcic | carantam akuto-bhayam 11070253 kaviÎ nirÁkÍya taruÉaÎ | yaduÏ papraccha dharma-vit 11070260 ÌrÁ-yadur uvÀca 11070261 kuto buddhir iyaÎ brahmann | akartuÏ su-viÌÀradÀ 11070263 yÀm ÀsÀdya bhavÀl lokaÎ | vidvÀÎÌ carati bÀla-vat 11070271 prÀyo dharmÀrtha-kÀmeÍu | vivitsÀyÀÎ ca mÀnavÀÏ 11070273 hetunaiva samÁhanta | ÀyuÍo yaÌasaÏ ÌriyaÏ 11070281 tvaÎ tu kalpaÏ kavir dakÍaÏ | su-bhago 'mÃta-bhÀÍaÉaÏ 11070283 na kartÀ nehase kiÈcij | jaËonmatta-piÌÀca-vat 11070291 janeÍu dahyamÀneÍu | kÀma-lobha-davÀgninÀ 11070293 na tapyase 'gninÀ mukto | gaÇgÀmbhaÏ-stha iva dvipaÏ 11070301 tvaÎ hi naÏ pÃcchatÀÎ brahmann | Àtmany Ànanda-kÀraÉam 11070303 brÂhi sparÌa-vihÁnasya | bhavataÏ kevalÀtmanaÏ 11070310 ÌrÁ-bhagavÀn uvÀca 11070311 yadunaivaÎ mahÀ-bhÀgo | brahmaÉyena su-medhasÀ 11070313 pÃÍÊaÏ sabhÀjitaÏ prÀha | praÌrayÀvanataÎ dvijaÏ 11070320 ÌrÁ-brÀhmaÉa uvÀca 11070321 santi me guravo rÀjan | bahavo buddhy-upaÌritÀÏ 11070323 yato buddhim upÀdÀya | mukto 'ÊÀmÁha tÀn ÌÃÉu 11070331 pÃthivÁ vÀyur ÀkÀÌam | Àpo 'gniÌ candramÀ raviÏ 11070333 kapoto 'jagaraÏ sindhuÏ | pataÇgo madhukÃd gajaÏ 11070341 madhu-hÀ hariÉo mÁnaÏ | piÇgalÀ kuraro 'rbhakaÏ 11070343 kumÀrÁ Ìara-kÃt sarpa | ÂrÉanÀbhiÏ supeÌakÃt 11070351 ete me guravo rÀjan | catur-viÎÌatir ÀÌritÀÏ 11070353 ÌikÍÀ vÃttibhir eteÍÀm | anvaÌikÍam ihÀtmanaÏ 11070361 yato yad anuÌikÍÀmi | yathÀ vÀ nÀhuÍÀtmaja 11070363 tat tathÀ puruÍa-vyÀghra | nibodha kathayÀmi te 11070371 bhÂtair ÀkramyamÀÉo 'pi | dhÁro daiva-vaÌÀnugaiÏ 11070373 tad vidvÀn na calen mÀrgÀd | anvaÌikÍaÎ kÍiter vratam 11070381 ÌaÌvat parÀrtha-sarvehaÏ | parÀrthaikÀnta-sambhavaÏ 11070383 sÀdhuÏ ÌikÍeta bhÂ-bhÃtto | naga-ÌiÍyaÏ parÀtmatÀm 11070391 prÀÉa-vÃttyaiva santuÍyen | munir naivendriya-priyaiÏ 11070393 jÈÀnaÎ yathÀ na naÌyeta | nÀvakÁryeta vÀÇ-manaÏ 11070401 viÍayeÍv ÀviÌan yogÁ | nÀnÀ-dharmeÍu sarvataÏ 11070403 guÉa-doÍa-vyapetÀtmÀ | na viÍajjeta vÀyu-vat 11070411 pÀrthiveÍv iha deheÍu | praviÍÊas tad-guÉÀÌrayaÏ 11070413 guÉair na yujyate yogÁ | gandhair vÀyur ivÀtma-dÃk 11070421 antarhitaÌ ca sthira-jaÇgameÍu | brahmÀtma-bhÀvena samanvayena 11070423 vyÀptyÀvyavacchedam asaÇgam Àtmano | munir nabhastvaÎ vitatasya bhÀvayet 11070431 tejo-'b-anna-mayair bhÀvair | meghÀdyair vÀyuneritaiÏ 11070433 na spÃÌyate nabhas tadvat | kÀla-sÃÍÊair guÉaiÏ pumÀn 11070441 svacchaÏ prakÃtitaÏ snigdho | mÀdhuryas tÁrtha-bhÂr nÃÉÀm 11070443 muniÏ punÀty apÀÎ mitram | ÁkÍopasparÌa-kÁrtanaiÏ 11070451 tejasvÁ tapasÀ dÁpto | durdharÍodara-bhÀjanaÏ 11070453 sarva-bhakÍyo 'pi yuktÀtmÀ | nÀdatte malam agni-vat 11070461 kvacic channaÏ kvacit spaÍÊa | upÀsyaÏ Ìreya icchatÀm 11070463 bhuÇkte sarvatra dÀtÃÉÀÎ | dahan prÀg-uttarÀÌubham 11070471 sva-mÀyayÀ sÃÍÊam idaÎ | sad-asal-lakÍaÉaÎ vibhuÏ 11070473 praviÍÊa Áyate tat-tat- | svarÂpo 'gnir ivaidhasi 11070481 visargÀdyÀÏ ÌmaÌÀnÀntÀ | bhÀvÀ dehasya nÀtmanaÏ 11070483 kalÀnÀm iva candrasya | kÀlenÀvyakta-vartmanÀ 11070491 kÀlena hy ogha-vegena | bhÂtÀnÀÎ prabhavÀpyayau 11070493 nityÀv api na dÃÌyete | Àtmano 'gner yathÀrciÍÀm 11070501 guÉair guÉÀn upÀdatte | yathÀ-kÀlaÎ vimuÈcati 11070503 na teÍu yujyate yogÁ | gobhir gÀ iva go-patiÏ 11070511 budhyate sve na bhedena | vyakti-stha iva tad-gataÏ 11070513 lakÍyate sthÂla-matibhir | ÀtmÀ cÀvasthito 'rka-vat 11070521 nÀti-snehaÏ prasaÇgo vÀ | kartavyaÏ kvÀpi kenacit 11070523 kurvan vindeta santÀpaÎ | kapota iva dÁna-dhÁÏ 11070531 kapotaÏ kaÌcanÀraÉye | kÃta-nÁËo vanaspatau 11070533 kapotyÀ bhÀryayÀ sÀrdham | uvÀsa katicit samÀÏ 11070541 kapotau sneha-guÉita- | hÃdayau gÃha-dharmiÉau 11070543 dÃÍÊiÎ dÃÍÊyÀÇgam aÇgena | buddhiÎ buddhyÀ babandhatuÏ 11070551 ÌayyÀsanÀÊana-sthÀna | vÀrtÀ-krÁËÀÌanÀdikam 11070553 mithunÁ-bhÂya viÌrabdhau | ceratur vana-rÀjiÍu 11070561 yaÎ yaÎ vÀÈchati sÀ rÀjan | tarpayanty anukampitÀ 11070563 taÎ taÎ samanayat kÀmaÎ | kÃcchreÉÀpy ajitendriyaÏ 11070571 kapotÁ prathamaÎ garbhaÎ | gÃhÉantÁ kÀla Àgate 11070573 aÉËÀni suÍuve nÁËe | sta-patyuÏ sannidhau satÁ 11070581 teÍu kÀle vyajÀyanta | racitÀvayavÀ hareÏ 11070583 Ìaktibhir durvibhÀvyÀbhiÏ | komalÀÇga-tanÂruhÀÏ 11070591 prajÀÏ pupuÍatuÏ prÁtau | dampatÁ putra-vatsalau 11070593 ÌÃÉvantau kÂjitaÎ tÀsÀÎ | nirvÃtau kala-bhÀÍitaiÏ 11070601 tÀsÀÎ patatraiÏ su-sparÌaiÏ | kÂjitair mugdha-ceÍÊitaiÏ 11070603 pratyudgamair adÁnÀnÀÎ | pitarau mudam ÀpatuÏ 11070611 snehÀnubaddha-hÃdayÀv | anyonyaÎ viÍÉu-mÀyayÀ 11070613 vimohitau dÁna-dhiyau | ÌiÌÂn pupuÍatuÏ prajÀÏ 11070621 ekadÀ jagmatus tÀsÀm | annÀrthaÎ tau kuÊumbinau 11070623 paritaÏ kÀnane tasminn | arthinau ceratuÌ ciram 11070631 dÃÍÊvÀ tÀn lubdhakaÏ kaÌcid | yadÃcchÀto vane-caraÏ 11070633 jagÃhe jÀlam Àtatya | carataÏ svÀlayÀntike 11070641 kapotaÌ ca kapotÁ ca | prajÀ-poÍe sadotsukau 11070643 gatau poÍaÉam ÀdÀya | sva-nÁËam upajagmatuÏ 11070651 kapotÁ svÀtmajÀn vÁkÍya | bÀlakÀn jÀla-samvÃtÀn 11070653 tÀn abhyadhÀvat kroÌantÁ | kroÌato bhÃÌa-duÏkhitÀ 11070661 sÀsakÃt sneha-guÉitÀ | dÁna-cittÀja-mÀyayÀ 11070663 svayaÎ cÀbadhyata ÌicÀ | baddhÀn paÌyanty apasmÃtiÏ 11070671 kapotaÏ svÀtmajÀn baddhÀn | Àtmano 'py adhikÀn priyÀn 11070673 bhÀryÀÎ cÀtma-samÀÎ dÁno | vilalÀpÀti-duÏkhitaÏ 11070681 aho me paÌyatÀpÀyam | alpa-puÉyasya durmateÏ 11070683 atÃptasyÀkÃtÀrthasya | gÃhas trai-vargiko hataÏ 11070691 anurÂpÀnukÂlÀ ca | yasya me pati-devatÀ 11070693 ÌÂnye gÃhe mÀÎ santyajya | putraiÏ svar yÀti sÀdhubhiÏ 11070701 so 'haÎ ÌÂnye gÃhe dÁno | mÃta-dÀro mÃta-prajaÏ 11070703 jijÁviÍe kim arthaÎ vÀ | vidhuro duÏkha-jÁvitaÏ 11070711 tÀÎs tathaivÀvÃtÀn Ìigbhir | mÃtyu-grastÀn viceÍÊataÏ 11070713 svayaÎ ca kÃpaÉaÏ ÌikÍu | paÌyann apy abudho 'patat 11070721 taÎ labdhvÀ lubdhakaÏ krÂraÏ | kapotaÎ gÃha-medhinam 11070723 kapotakÀn kapotÁÎ ca | siddhÀrthaÏ prayayau gÃham 11070731 evaÎ kuÊumby aÌÀntÀtmÀ | dvandvÀrÀmaÏ patatri-vat 11070733 puÍÉan kuÊumbaÎ kÃpaÉaÏ | sÀnubandho 'vasÁdati 11070741 yaÏ prÀpya mÀnuÍaÎ lokaÎ | mukti-dvÀram apÀvÃtam 11070743 gÃheÍu khaga-vat saktas | tam ÀrÂËha-cyutaÎ viduÏ 11080010 ÌrÁ-brÀhmaÉa uvÀca 11080011 sukham aindriyakaÎ rÀjan | svarge naraka eva ca 11080013 dehinÀÎ yad yathÀ duÏkhaÎ | tasmÀn neccheta tad-budhaÏ 11080021 grÀsaÎ su-mÃÍÊaÎ virasaÎ | mahÀntaÎ stokam eva vÀ 11080023 yadÃcchayaivÀpatitaÎ | grased Àjagaro 'kriyaÏ 11080031 ÌayÁtÀhÀni bhÂrÁÉi | nirÀhÀro 'nupakramaÏ 11080033 yadi nopanayed grÀso | mahÀhir iva diÍÊa-bhuk 11080041 ojaÏ-saho-bala-yutaÎ | bibhrad deham akarmakam 11080043 ÌayÀno vÁta-nidraÌ ca | nehetendriyavÀn api 11080051 muniÏ prasanna-gambhÁro | durvigÀhyo duratyayaÏ 11080053 ananta-pÀro hy akÍobhyaÏ | stimitoda ivÀrÉavaÏ 11080061 samÃddha-kÀmo hÁno vÀ | nÀrÀyaÉa-paro muniÏ 11080063 notsarpeta na ÌuÍyeta | saridbhir iva sÀgaraÏ 11080071 dÃÍÊvÀ striyaÎ deva-mÀyÀÎ | tad-bhÀvair ajitendriyaÏ 11080073 pralobhitaÏ pataty andhe | tamasy agnau pataÇga-vat 11080081 yoÍid-dhiraÉyÀbharaÉÀmbarÀdi- | dravyeÍu mÀyÀ-raciteÍu mÂËhaÏ 11080083 pralobhitÀtmÀ hy upabhoga-buddhyÀ | pataÇga-van naÌyati naÍÊa-dÃÍÊiÏ 11080091 stokaÎ stokaÎ grased grÀsaÎ | deho varteta yÀvatÀ 11080093 gÃhÀn ahiÎsann ÀtiÍÊhed | vÃttiÎ mÀdhukarÁÎ muniÏ 11080101 aÉubhyaÌ ca mahadbhyaÌ ca | ÌÀstrebhyaÏ kuÌalo naraÏ 11080103 sarvataÏ sÀram ÀdadyÀt | puÍpebhya iva ÍaÊpadaÏ 11080111 sÀyantanaÎ ÌvastanaÎ vÀ | na saÇgÃhÉÁta bhikÍitam 11080113 pÀÉi-pÀtrodarÀmatro | makÍikeva na saÇgrahÁ 11080121 sÀyantanaÎ ÌvastanaÎ vÀ | na saÇgÃhÉÁta bhikÍukaÏ 11080123 makÍikÀ iva saÇgÃhÉan | saha tena vinaÌyati 11080131 padÀpi yuvatÁÎ bhikÍur | na spÃÌed dÀravÁm api 11080133 spÃÌan karÁva badhyeta | kariÉyÀ aÇga-saÇgataÏ 11080141 nÀdhigacchet striyaÎ prÀjÈaÏ | karhicin mÃtyum ÀtmanaÏ 11080143 balÀdhikaiÏ sa hanyeta | gajair anyair gajo yathÀ 11080151 na deyaÎ nopabhogyaÎ ca | lubdhair yad duÏkha-saÈcitam 11080153 bhuÇkte tad api tac cÀnyo | madhu-hevÀrthavin madhu 11080161 su-duÏkhopÀrjitair vittair | ÀÌÀsÀnÀÎ gÃhÀÌiÍaÏ 11080163 madhu-hevÀgrato bhuÇkte | yatir vai gÃha-medhinÀm 11080171 grÀmya-gÁtaÎ na ÌÃÉuyÀd | yatir vana-caraÏ kvacit 11080173 ÌikÍeta hariÉÀd baddhÀn | mÃgayor gÁta-mohitÀt 11080181 nÃtya-vÀditra-gÁtÀni | juÍan grÀmyÀÉi yoÍitÀm 11080183 ÀsÀÎ krÁËanako vaÌya | ÃÍyaÌÃÇgo mÃgÁ-sutaÏ 11080191 jihvayÀti-pramÀthinyÀ | jano rasa-vimohitaÏ 11080193 mÃtyum Ãcchaty asad-buddhir | mÁnas tu baËiÌair yathÀ 11080201 indriyÀÉi jayanty ÀÌu | nirÀhÀrÀ manÁÍiÉaÏ 11080203 varjayitvÀ tu rasanaÎ | tan nirannasya vardhate 11080211 tÀvaj jitendriyo na syÀd | vijitÀnyendriyaÏ pumÀn 11080213 na jayed rasanaÎ yÀvaj | jitaÎ sarvaÎ jite rase 11080221 piÇgalÀ nÀma veÌyÀsÁd | videha-nagare purÀ 11080223 tasyÀ me ÌikÍitaÎ kiÈcin | nibodha nÃpa-nandana 11080231 sÀ svairiÉy ekadÀ kÀntaÎ | saÇketa upaneÍyatÁ 11080233 abhÂt kÀle bahir dvÀre | bibhratÁ rÂpam uttamam 11080241 mÀrga Àgacchato vÁkÍya | puruÍÀn puruÍarÍabha 11080243 tÀn Ìulka-dÀn vittavataÏ | kÀntÀn mene 'rtha-kÀmukÁ 11080251 ÀgateÍv apayÀteÍu | sÀ saÇketopajÁvinÁ 11080253 apy anyo vittavÀn ko 'pi | mÀm upaiÍyati bhÂri-daÏ 11080261 evaÎ durÀÌayÀ dhvasta- | nidrÀ dvÀry avalambatÁ 11080263 nirgacchantÁ praviÌatÁ | niÌÁthaÎ samapadyata 11080271 tasyÀ vittÀÌayÀ ÌuÍyad- | vaktrÀyÀ dÁna-cetasaÏ 11080273 nirvedaÏ paramo jajÈe | cintÀ-hetuÏ sukhÀvahaÏ 11080281 tasyÀ nirviÉÉa-cittÀyÀ | gÁtaÎ ÌÃÉu yathÀ mama 11080283 nirveda ÀÌÀ-pÀÌÀnÀÎ | puruÍasya yathÀ hy asiÏ 11080291 na hy aÇgÀjÀta-nirvedo | deha-bandhaÎ jihÀsati 11080293 yathÀ vijÈÀna-rahito | manujo mamatÀÎ nÃpa 11080300 piÇgalovÀca 11080301 aho me moha-vitatiÎ | paÌyatÀvijitÀtmanaÏ 11080303 yÀ kÀntÀd asataÏ kÀmaÎ | kÀmaye yena bÀliÌÀ 11080311 santaÎ samÁpe ramaÉaÎ rati-pradaÎ | vitta-pradaÎ nityam imaÎ vihÀya 11080313 akÀma-daÎ duÏkha-bhayÀdhi-Ìoka- | moha-pradaÎ tuccham ahaÎ bhaje 'jÈÀ 11080321 aho mayÀtmÀ paritÀpito vÃthÀ | sÀÇketya-vÃttyÀti-vigarhya-vÀrtayÀ 11080323 straiÉÀn narÀd yÀrtha-tÃÍo 'nuÌocyÀt | krÁtena vittaÎ ratim ÀtmanecchatÁ 11080331 yad asthibhir nirmita-vaÎÌa-vaÎsya- 11080332 sthÂÉaÎ tvacÀ roma-nakhaiÏ pinaddham 11080333 kÍaran-nava-dvÀram agÀram etad 11080334 viÉ-mÂtra-pÂrÉaÎ mad upaiti kÀnyÀ 11080341 videhÀnÀÎ pure hy asminn | aham ekaiva mÂËha-dhÁÏ 11080343 yÀnyam icchanty asaty asmÀd | Àtma-dÀt kÀmam acyutÀt 11080351 suhÃt preÍÊhatamo nÀtha | ÀtmÀ cÀyaÎ ÌarÁriÉÀm 11080353 taÎ vikrÁyÀtmanaivÀhaÎ | rame 'nena yathÀ ramÀ 11080361 kiyat priyaÎ te vyabhajan | kÀmÀ ye kÀma-dÀ narÀÏ 11080363 Àdy-antavanto bhÀryÀyÀ | devÀ vÀ kÀla-vidrutÀÏ 11080371 nÂnaÎ me bhagavÀn prÁto | viÍÉuÏ kenÀpi karmaÉÀ 11080373 nirvedo 'yaÎ durÀÌÀyÀ | yan me jÀtaÏ sukhÀvahaÏ 11080381 maivaÎ syur manda-bhÀgyÀyÀÏ | kleÌÀ nirveda-hetavaÏ 11080383 yenÀnubandhaÎ nirhÃtya | puruÍaÏ Ìamam Ãcchati 11080391 tenopakÃtam ÀdÀya | ÌirasÀ grÀmya-saÇgatÀÏ 11080393 tyaktvÀ durÀÌÀÏ ÌaraÉaÎ | vrajÀmi tam adhÁÌvaram 11080401 santuÍÊÀ Ìraddadhaty etad | yathÀ-lÀbhena jÁvatÁ 11080403 viharÀmy amunaivÀham | ÀtmanÀ ramaÉena vai 11080411 saÎsÀra-kÂpe patitaÎ | viÍayair muÍitekÍaÉam 11080413 grastaÎ kÀlÀhinÀtmÀnaÎ | ko 'nyas trÀtum adhÁÌvaraÏ 11080421 Àtmaiva hy Àtmano goptÀ | nirvidyeta yadÀkhilÀt 11080423 apramatta idaÎ paÌyed | grastaÎ kÀlÀhinÀ jagat 11080430 ÌrÁ-brÀhmaÉa uvÀca 11080431 evaÎ vyavasita-matir | durÀÌÀÎ kÀnta-tarÍa-jÀm 11080433 chittvopaÌamam ÀsthÀya | ÌayyÀm upaviveÌa sÀ 11080441 ÀÌÀ hi paramaÎ duÏkhaÎ | nairÀÌyaÎ paramaÎ sukham 11080443 yathÀ saÈchidya kÀntÀÌÀÎ | sukhaÎ suÍvÀpa piÇgalÀ 11090010 ÌrÁ-brÀhmaÉa uvÀca 11090011 parigraho hi duÏkhÀya | yad yat priyatamaÎ nÃÉÀm 11090013 anantaÎ sukham Àpnoti | tad vidvÀn yas tv akiÈcanaÏ 11090021 sÀmiÍaÎ kuraraÎ jaghnur | balino 'nye nirÀmiÍÀÏ 11090023 tadÀmiÍaÎ parityajya | sa sukhaÎ samavindata 11090031 na me mÀnÀpamÀnau sto | na cintÀ geha-putriÉÀm 11090033 Àtma-krÁËa Àtma-ratir | vicarÀmÁha bÀla-vat 11090041 dvÀv eva cintayÀ muktau | paramÀnanda Àplutau 11090043 yo vimugdho jaËo bÀlo | yo guÉebhyaÏ paraÎ gataÏ 11090051 kvacit kumÀrÁ tv ÀtmÀnaÎ | vÃÉÀnÀn gÃham ÀgatÀn 11090053 svayaÎ tÀn arhayÀm Àsa | kvÀpi yÀteÍu bandhuÍu 11090061 teÍÀm abhyavahÀrÀrthaÎ | ÌÀlÁn rahasi pÀrthiva 11090063 avaghnantyÀÏ prakoÍÊha-sthÀÌ | cakruÏ ÌaÇkhÀÏ svanaÎ mahat 11090071 sÀ taj jugupsitaÎ matvÀ | mahatÁ vÃÁËitÀ tataÏ 11090073 babhaÈjaikaikaÌaÏ ÌaÇkhÀn | dvau dvau pÀÉyor aÌeÍayat 11090081 ubhayor apy abhÂd ghoÍo | hy avaghnantyÀÏ sva-ÌaÇkhayoÏ 11090083 tatrÀpy ekaÎ nirabhidad | ekasmÀn nÀbhavad dhvaniÏ 11090091 anvaÌikÍam imaÎ tasyÀ | upadeÌam arindama 11090093 lokÀn anucarann etÀn | loka-tattva-vivitsayÀ 11090101 vÀse bahÂnÀÎ kalaho | bhaved vÀrtÀ dvayor api 11090103 eka eva vaset tasmÀt | kumÀryÀ iva kaÇkaÉaÏ 11090111 mana ekatra saÎyuÈjyÀj | jita-ÌvÀso jitÀsanaÏ 11090113 vairÀgyÀbhyÀsa-yogena | dhriyamÀÉam atandritaÏ 11090121 yasmin mano labdha-padaÎ yad etac | chanaiÏ Ìanair muÈcati karma-reÉÂn 11090123 sattvena vÃddhena rajas tamaÌ ca | vidhÂya nirvÀÉam upaity anindhanam 11090131 tadaivam Àtmany avaruddha-citto | na veda kiÈcid bahir antaraÎ vÀ 11090133 yatheÍu-kÀro nÃpatiÎ vrajantam | iÍau gatÀtmÀ na dadarÌa pÀrÌve 11090141 eka-cÀry aniketaÏ syÀd | apramatto guhÀÌayaÏ 11090143 alakÍyamÀÉa ÀcÀrair | munir eko 'lpa-bhÀÍaÉaÏ 11090151 gÃhÀrambho hi duÏkhÀya | viphalaÌ cÀdhruvÀtmanaÏ 11090153 sarpaÏ para-kÃtaÎ veÌma | praviÌya sukham edhate 11090161 eko nÀrÀyaÉo devaÏ | pÂrva-sÃÍÊaÎ sva-mÀyayÀ 11090163 saÎhÃtya kÀla-kalayÀ | kalpÀnta idam ÁÌvaraÏ 11090165 eka evÀdvitÁyo 'bhÂd | ÀtmÀdhÀro 'khilÀÌrayaÏ 11090171 kÀlenÀtmÀnubhÀvena | sÀmyaÎ nÁtÀsu ÌaktiÍu 11090173 sattvÀdiÍv Àdi-puruÍaÏ | pradhÀna-puruÍeÌvaraÏ 11090181 parÀvarÀÉÀÎ parama | Àste kaivalya-saÎjÈitaÏ 11090183 kevalÀnubhavÀnanda- | sandoho nirupÀdhikaÏ 11090191 kevalÀtmÀnubhÀvena | sva-mÀyÀÎ tri-guÉÀtmikÀm 11090193 saÇkÍobhayan sÃjaty Àdau | tayÀ sÂtram arindama 11090201 tÀm Àhus tri-guÉa-vyaktiÎ | sÃjantÁÎ viÌvato-mukham 11090203 yasmin protam idaÎ viÌvaÎ | yena saÎsarate pumÀn 11090211 yathorÉanÀbhir hÃdayÀd | ÂrÉÀÎ santatya vaktrataÏ 11090213 tayÀ vihÃtya bhÂyas tÀÎ | grasaty evaÎ maheÌvaraÏ 11090221 yatra yatra mano dehÁ | dhÀrayet sakalaÎ dhiyÀ 11090223 snehÀd dveÍÀd bhayÀd vÀpi | yÀti tat-tat-svarÂpatÀm 11090231 kÁÊaÏ peÌaskÃtaÎ dhyÀyan | kuËyÀÎ tena praveÌitaÏ 11090233 yÀti tat-sÀtmatÀÎ rÀjan | pÂrva-rÂpam asantyajan 11090241 evaÎ gurubhya etebhya | eÍÀ me ÌikÍitÀ matiÏ 11090243 svÀtmopaÌikÍitÀÎ buddhiÎ | ÌÃÉu me vadataÏ prabho 11090251 deho gurur mama virakti-viveka-hetur 11090252 bibhrat sma sattva-nidhanaÎ satatÀrty-udarkam 11090253 tattvÀny anena vimÃÌÀmi yathÀ tathÀpi 11090254 pÀrakyam ity avasito vicarÀmy asaÇgaÏ 11090261 jÀyÀtmajÀrtha-paÌu-bhÃtya-gÃhÀpta-vargÀn 11090262 puÍnÀti yat-priya-cikÁrÍayÀ vitanvan 11090263 svÀnte sa-kÃcchram avaruddha-dhanaÏ sa dehaÏ 11090264 sÃÍÊvÀsya bÁjam avasÁdati vÃkÍa-dharmaÏ 11090271 jihvaikato 'mum apakarÍati karhi tarÍÀ 11090272 ÌiÌno 'nyatas tvag udaraÎ ÌravaÉaÎ kutaÌcit 11090273 ghrÀÉo 'nyataÌ capala-dÃk kva ca karma-Ìaktir 11090274 bahvyaÏ sapatnya iva geha-patiÎ lunanti 11090281 sÃÍÊvÀ purÀÉi vividhÀny ajayÀtma-ÌaktyÀ 11090282 vÃkÍÀn sarÁsÃpa-paÌÂn khaga-dandaÌÂkÀn 11090283 tais tair atuÍÊa-hÃdayaÏ puruÍaÎ vidhÀya 11090284 brahmÀvaloka-dhiÍaÉaÎ mudam Àpa devaÏ 11090291 labdhvÀ su-durlabham idaÎ bahu-sambhavÀnte 11090292 mÀnuÍyam artha-dam anityam apÁha dhÁraÏ 11090293 tÂrÉaÎ yateta na pated anu-mÃtyu yÀvan 11090294 niÏÌreyasÀya viÍayaÏ khalu sarvataÏ syÀt 11090301 evaÎ saÈjÀta-vairÀgyo | vijÈÀnÀloka Àtmani 11090303 vicarÀmi mahÁm etÀÎ | mukta-saÇgo 'nahaÇkÃtaÏ 11090311 na hy ekasmÀd guror jÈÀnaÎ | su-sthiraÎ syÀt su-puÍkalam 11090313 brahmaitad advitÁyaÎ vai | gÁyate bahudharÍibhiÏ 11090320 ÌrÁ-bhagavÀn uvÀca 11090321 ity uktvÀ sa yaduÎ vipras | tam Àmantrya gabhÁra-dhÁÏ 11090323 vanditaÏ sv-arcito rÀjÈÀ | yayau prÁto yathÀgatam 11090331 avadhÂta-vacaÏ ÌrutvÀ | pÂrveÍÀÎ naÏ sa pÂrva-jaÏ 11090333 sarva-saÇga-vinirmuktaÏ | sama-citto babhÂva ha 11100010 ÌrÁ-bhagavÀn uvÀca 11100011 mayoditeÍv avahitaÏ | sva-dharmeÍu mad-ÀÌrayaÏ 11100013 varÉÀÌrama-kulÀcÀram | akÀmÀtmÀ samÀcaret 11100021 anvÁkÍeta viÌuddhÀtmÀ | dehinÀÎ viÍayÀtmanÀm 11100023 guÉeÍu tattva-dhyÀnena | sarvÀrambha-viparyayam 11100031 suptasya viÍayÀloko | dhyÀyato vÀ manorathaÏ 11100033 nÀnÀtmakatvÀd viphalas | tathÀ bhedÀtma-dhÁr guÉaiÏ 11100041 nivÃttaÎ karma seveta | pravÃttaÎ mat-paras tyajet 11100043 jijÈÀsÀyÀÎ sampravÃtto | nÀdriyet karma-codanÀm 11100051 yamÀn abhÁkÍÉaÎ seveta | niyamÀn mat-paraÏ kvacit 11100053 mad-abhijÈaÎ guruÎ ÌÀntam | upÀsÁta mad-Àtmakam 11100061 amÀny amatsaro dakÍo | nirmamo dÃËha-sauhÃdaÏ 11100063 asatvaro 'rtha-jijÈÀsur | anasÂyur amogha-vÀk 11100071 jÀyÀpatya-gÃha-kÍetra- | svajana-draviÉÀdiÍu 11100073 udÀsÁnaÏ samaÎ paÌyan | sarveÍv artham ivÀtmanaÏ 11100081 vilakÍaÉaÏ sthÂla-sÂkÍmÀd | dehÀd ÀtmekÍitÀ sva-dÃk 11100083 yathÀgnir dÀruÉo dÀhyÀd | dÀhako 'nyaÏ prakÀÌakaÏ 11100091 nirodhotpatty-aÉu-bÃhan- | nÀnÀtvaÎ tat-kÃtÀn guÉÀn 11100093 antaÏ praviÍÊa Àdhatta | evaÎ deha-guÉÀn paraÏ 11100101 yo 'sau guÉair viracito | deho 'yaÎ puruÍasya hi 11100103 saÎsÀras tan-nibandho 'yaÎ | puÎso vidyÀ cchid ÀtmanaÏ 11100111 tasmÀj jijÈÀsayÀtmÀnam | Àtma-sthaÎ kevalaÎ param 11100113 saÇgamya nirased etad | vastu-buddhiÎ yathÀ-kramam 11100121 ÀcÀryo 'raÉir ÀdyaÏ syÀd | ante-vÀsy uttarÀraÉiÏ 11100123 tat-sandhÀnaÎ pravacanaÎ | vidyÀ-sandhiÏ sukhÀvahaÏ 11100131 vaiÌÀradÁ sÀti-viÌuddha-buddhir | dhunoti mÀyÀÎ guÉa-samprasÂtÀm 11100133 gunÀÎÌ ca sandahya yad-Àtmam etat | svayaÎ ca ÌÀÎyaty asamid yathÀgniÏ 11100141 athaiÍÀm karma-kartÅÉÀÎ | bhoktÅÉÀÎ sukha-duÏkhayoÏ 11100143 nÀnÀtvam atha nityatvaÎ | loka-kÀlÀgamÀtmanÀm 11100151 manyase sarva-bhÀvÀnÀÎ | saÎsthÀ hy autpattikÁ yathÀ 11100153 tat-tad-ÀkÃti-bhedena | jÀyate bhidyate ca dhÁÏ 11100161 evam apy aÇga sarveÍÀÎ | dehinÀÎ deha-yogataÏ 11100163 kÀlÀvayavataÏ santi | bhÀvÀ janmÀdayo 'sakÃt 11100171 tatrÀpi karmaÉÀÎ kartur | asvÀtantryaÎ ca lakÍyate 11100173 bhoktuÌ ca duÏkha-sukhayoÏ | ko nv artho vivaÌaÎ bhajet 11100181 na dehinÀÎ sukhaÎ kiÈcid | vidyate viduÍÀm api 11100183 tathÀ ca duÏkhaÎ mÂËhÀnÀÎ | vÃthÀhaÇkaraÉaÎ param 11100191 yadi prÀptiÎ vighÀtaÎ ca | jÀnanti sukha-duÏkhayoÏ 11100193 te 'py addhÀ na vidur yogaÎ | mÃtyur na prabhaved yathÀ 11100201 ko 'nv arthaÏ sukhayaty enaÎ | kÀmo vÀ mÃtyur antike 11100203 ÀghÀtaÎ nÁyamÀnasya | vadhyasyeva na tuÍÊi-daÏ 11100211 ÌrutaÎ ca dÃÍÊa-vad duÍÊaÎ | spardhÀsÂyÀtyaya-vyayaiÏ 11100213 bahv-antarÀya-kÀmatvÀt | kÃÍi-vac cÀpi niÍphalam 11100221 antarÀyair avihito | yadi dharmaÏ sv-anuÍÊhitaÏ 11100223 tenÀpi nirjitaÎ sthÀnaÎ | yathÀ gacchati tac chÃÉu 11100231 iÍÊveha devatÀ yajÈaiÏ | svar-lokaÎ yÀti yÀjÈikaÏ 11100233 bhuÈjÁta deva-vat tatra | bhogÀn divyÀn nijÀrjitÀn 11100241 sva-puÉyopacite Ìubhre | vimÀna upagÁyate 11100243 gandharvair viharan madhye | devÁnÀÎ hÃdya-veÍa-dhÃk 11100251 strÁbhiÏ kÀmaga-yÀnena | kiÇkinÁ-jÀla-mÀlinÀ 11100253 krÁËan na vedÀtma-pÀtaÎ | surÀkrÁËeÍu nirvÃtaÏ 11100261 tÀvat sa modate svarge | yÀvat puÉyaÎ samÀpyate 11100263 kÍÁÉa-punyaÏ pataty arvÀg | anicchan kÀla-cÀlitaÏ 11100271 yady adharma-rataÏ saÇgÀd | asatÀÎ vÀjitendriyaÏ 11100273 kÀmÀtmÀ kÃpaÉo lubdhaÏ | straiÉo bhÂta-vihiÎsakaÏ 11100281 paÌÂn avidhinÀlabhya | preta-bhÂta-gaÉÀn yajan 11100283 narakÀn avaÌo jantur | gatvÀ yÀty ulbaÉaÎ tamaÏ 11100291 karmÀÉi duÏkhodarkÀÉi | kurvan dehena taiÏ punaÏ 11100293 deham Àbhajate tatra | kiÎ sukhaÎ martya-dharmiÉaÏ 11100301 lokÀnÀÎ loka-pÀlÀnÀÎ | mad bhayaÎ kalpa-jÁvinÀm 11100303 brahmaÉo 'pi bhayaÎ matto | dvi-parÀrdha-parÀyuÍaÏ 11100311 guÉÀÏ sÃjanti karmÀÉi | guÉo 'nusÃjate guÉÀn 11100313 jÁvas tu guÉa-saÎyukto | bhuÇkte karma-phalÀny asau 11100321 yÀvat syÀd guÉa-vaiÍamyaÎ | tÀvan nÀnÀtvam ÀtmanaÏ 11100323 nÀnÀtvam Àtmano yÀvat | pÀratantryaÎ tadaiva hi 11100331 yÀvad asyÀsvatantratvaÎ | tÀvad ÁÌvarato bhayam 11100333 ya etat samupÀsÁraÎs | te muhyanti ÌucÀrpitÀÏ 11100341 kÀla ÀtmÀgamo lokaÏ | svabhÀvo dharma eva ca 11100343 iti mÀÎ bahudhÀ prÀhur | guÉa-vyatikare sati 11100350 ÌrÁ-uddhava uvÀca 11100351 guÉeÍu vartamÀno 'pi | deha-jeÍv anapÀvÃtaÏ 11100353 guÉair na badhyate dehÁ | badhyate vÀ kathaÎ vibho 11100361 kathaÎ varteta viharet | kair vÀ jÈÀyeta lakÍaÉaiÏ 11100363 kiÎ bhuÈjÁtota visÃjec | chayÁtÀsÁta yÀti vÀ 11100371 etad acyuta me brÂhi | praÌnaÎ praÌna-vidÀÎ vara 11100373 nitya-baddho nitya-mukta | eka eveti me bhramaÏ 11110010 ÌrÁ-bhagavÀn uvÀca 11110011 baddho mukta iti vyÀkhyÀ | guÉato me na vastutaÏ 11110013 guÉasya mÀyÀ-mÂlatvÀn | na me mokÍo na bandhanam 11110021 Ìoka-mohau sukhaÎ duÏkhaÎ | dehÀpattiÌ ca mÀyayÀ 11110023 svapno yathÀtmanaÏ khyÀtiÏ | saÎsÃtir na tu vÀstavÁ 11110031 vidyÀvidye mama tan | viddhy uddhava ÌarÁriÉÀm 11110033 mokÍa-bandha-karÁ Àdye | mÀyayÀ me vinirmite 11110041 ekasyaiva mamÀÎÌasya | jÁvasyaiva mahÀ-mate 11110043 bandho 'syÀvidyayÀnÀdir | vidyayÀ ca tathetaraÏ 11110051 atha baddhasya muktasya | vailakÍaÉyaÎ vadÀmi te 11110053 viruddha-dharmiÉos tÀta | sthitayor eka-dharmiÉi 11110061 suparÉÀv etau sadÃÌau sakhÀyau | yadÃcchayaitau kÃta-nÁËau ca vÃkÍe 11110063 ekas tayoÏ khÀdati pippalÀnnam | anyo niranno 'pi balena bhÂyÀn 11110071 ÀtmÀnam anyaÎ ca sa veda vidvÀn | apippalÀdo na tu pippalÀdaÏ 11110073 yo 'vidyayÀ yuk sa tu nitya-baddho | vidyÀ-mayo yaÏ sa tu nitya-muktaÏ 11110081 deha-stho 'pi na deha-stho | vidvÀn svapnÀd yathotthitaÏ 11110083 adeha-stho 'pi deha-sthaÏ | kumatiÏ svapna-dÃg yathÀ 11110091 indriyair indriyÀrtheÍu | guÉair api guÉeÍu ca 11110093 gÃhyamÀÉeÍv ahaÎ kuryÀn | na vidvÀn yas tv avikriyaÏ 11110101 daivÀdhÁne ÌarÁre 'smin | guÉa-bhÀvyena karmaÉÀ 11110103 vartamÀno 'budhas tatra | kartÀsmÁti nibadhyate 11110111 evaÎ viraktaÏ Ìayana | ÀsanÀÊana-majjane 11110113 darÌana-sparÌana-ghrÀÉa- | bhojana-ÌravaÉÀdiÍu 11110115 na tathÀ badhyate vidvÀn | tatra tatrÀdayan guÉÀn 11110120131 prakÃti-stho 'py asaÎsakto | yathÀ khaÎ savitÀnilaÏ 11110120133 vaiÌÀradyekÍayÀsaÇga- | ÌitayÀ chinna-saÎÌayaÏ 11110120135 pratibuddha iva svapnÀn | nÀnÀtvÀd vinivartate 11110141 yasya syur vÁta-saÇkalpÀÏ | prÀÉendriya-rnano-dhiyÀm 11110143 vÃttayaÏ sa vinirmukto | deha-stho 'pi hi tad-guÉaiÏ 11110151 yasyÀtmÀ hiÎsyate hiÎsrair | yena kiÈcid yadÃcchayÀ 11110153 arcyate vÀ kvacit tatra | na vyatikriyate budhaÏ 11110161 na stuvÁta na nindeta | kurvataÏ sÀdhv asÀdhu vÀ 11110163 vadato guÉa-doÍÀbhyÀÎ | varjitaÏ sama-dÃÇ muniÏ 11110171 na kuryÀn na vadet kiÈcin | na dhyÀyet sÀdhv asÀdhu vÀ 11110173 ÀtmÀrÀmo 'nayÀ vÃttyÀ | vicarej jaËa-van muniÏ 11110181 Ìabda-brahmaÉi niÍÉÀto | na niÍÉÀyÀt pare yadi 11110183 Ìramas tasya Ìrama-phalo | hy adhenum iva rakÍataÏ 11110191 gÀÎ dugdha-dohÀm asatÁÎ ca bhÀryÀÎ | dehaÎ parÀdhÁnam asat-prajÀÎ ca 11110193 vittaÎ tv atÁrthÁ-kÃtam aÇga vÀcaÎ | hÁnÀÎ mayÀ rakÍati duÏkha-duÏkhÁ 11110201 yasyÀÎ na me pÀvanam aÇga karma | sthity-udbhava-prÀÉa-nirodham asya 11110203 lÁlÀvatÀrepsita-janma vÀ syÀd | vandhyÀÎ giraÎ tÀÎ bibhÃyÀn na dhÁraÏ 11110211 evaÎ jijÈÀsayÀpohya | nÀnÀtva-bhramam Àtmani 11110213 upÀrameta virajaÎ | mano mayy arpya sarva-ge 11110221 yady anÁÌo dhÀrayituÎ | mano brahmaÉi niÌcalam 11110223 mayi sarvÀÉi karmÀÉi | nirapekÍaÏ samÀcara 11110231 ÌraddhÀlur mat-kathÀÏ ÌÃÉvan | su-bhadrÀ loka-pÀvanÁÏ 11110233 gÀyann anusmaran karma | janma cÀbhinayan muhuÏ 11110241 mad-arthe dharma-kÀmÀrthÀn | Àcaran mad-apÀÌrayaÏ 11110243 labhate niÌcalÀÎ bhaktiÎ | mayy uddhava sanÀtane 11110251 sat-saÇga-labdhayÀ bhaktyÀ | mayi mÀÎ sa upÀsitÀ 11110253 sa vai me darÌitaÎ sadbhir | aÈjasÀ vindate padam 11110260 ÌrÁ-uddhava uvÀca 11110261 sÀdhus tavottama-Ìloka | mataÏ kÁdÃg-vidhaÏ prabho 11110263 bhaktis tvayy upayujyeta | kÁdÃÌÁ sadbhir ÀdÃtÀ 11110271 etan me puruÍÀdhyakÍa | lokÀdhyakÍa jagat-prabho 11110273 praÉatÀyÀnuraktÀya | prapannÀya ca kathyatÀm 11110281 tvaÎ brahma paramaÎ vyoma | puruÍaÏ prakÃteÏ paraÏ 11110283 avatÁrno 'si bhagavan | svecchopÀtta-pÃthag-vapuÏ 11110290 ÌrÁ-bhagavÀn uvÀca 11110291 kÃpÀlur akÃta-drohas | titikÍuÏ sarva-dehinÀm 11110293 satya-sÀro 'navadyÀtmÀ | samaÏ sarvopakÀrakaÏ 11110301 kÀmair ahata-dhÁr dÀnto | mÃduÏ Ìucir akiÈcanaÏ 11110303 anÁho mita-bhuk ÌÀntaÏ | sthiro mac-charaÉo muniÏ 11110311 apramatto gabhÁrÀtmÀ | dhÃtimÀÈ jita-ÍaË-guÉaÏ 11110313 amÀnÁ mÀna-daÏ kalyo | maitraÏ kÀruÉikaÏ kaviÏ 11110321 ÀjÈÀyaivaÎ guÉÀn doÍÀn | mayÀdiÍÊÀn api svakÀn 11110323 dharmÀn santyajya yaÏ sarvÀn | mÀÎ bhajeta sa tu sattamaÏ 11110331 jÈÀtvÀjÈÀtvÀtha ye vai mÀÎ | yÀvÀn yaÌ cÀsmi yÀdÃÌaÏ 11110333 bhajanty ananya-bhÀvena | te me bhaktatamÀ matÀÏ 11110341 mal-liÇga-mad-bhakta-jana- | darÌana-sparÌanÀrcanam 11110343 paricaryÀ stutiÏ prahva- | guÉa-karmÀnukÁrtanam 11110351 mat-kathÀ-ÌravaÉe ÌraddhÀ | mad-anudhyÀnam uddhava 11110353 sarva-lÀbhopaharaÉaÎ | dÀsyenÀtma-nivedanam 11110361 maj-janma-karma-kathanaÎ | mama parvÀnumodanam 11110363 gÁta-tÀÉËava-vÀditra- | goÍÊhÁbhir mad-gÃhotsavaÏ 11110371 yÀtrÀ bali-vidhÀnaÎ ca | sarva-vÀrÍika-parvasu 11110373 vaidikÁ tÀntrikÁ dÁkÍÀ | madÁya-vrata-dhÀraÉam 11110381 mamÀrcÀ-sthÀpane ÌraddhÀ | svataÏ saÎhatya codyamaÏ 11110383 udyÀnopavanÀkrÁËa- | pura-mandira-karmaÉi 11110391 sammÀrjanopalepÀbhyÀÎ | seka-maÉËala-vartanaiÏ 11110393 gÃha-ÌuÌrÂÍaÉaÎ mahyaÎ | dÀsa-vad yad amÀyayÀ 11110401 amÀnitvam adambhitvaÎ | kÃtasyÀparikÁrtanam 11110403 api dÁpÀvalokaÎ me | nopayuÈjyÀn niveditam 11110411 yad yad iÍÊatamaÎ loke | yac cÀti-priyam ÀtmanaÏ 11110413 tat tan nivedayen mahyaÎ | tad ÀnantyÀya kalpate 11110421 sÂryo 'gnir brÀhmaÉÀ gÀvo | vaiÍÉavaÏ khaÎ maruj jalam 11110423 bhÂr ÀtmÀ sarva-bhÂtÀni | bhadra pÂjÀ-padÀni me 11110431 sÂrye tu vidyayÀ trayyÀ | haviÍÀgnau yajeta mÀm 11110433 Àtithyena tu viprÀgrye | goÍv aÇga yavasÀdinÀ 11110441 vaiÍÉave bandhu-sat-kÃtyÀ | hÃdi khe dhyÀna-niÍÊhayÀ 11110443 vÀyau mukhya-dhiyÀ toye | dravyais toya-puraÏsaraiÏ 11110451 sthaÉËile mantra-hÃdayair | bhogair ÀtmÀnam Àtmani 11110453 kÍetra-jÈaÎ sarva-bhÂteÍu | samatvena yajeta mÀm 11110461 dhiÍÉyeÍv ity eÍu mad-rÂpaÎ | ÌaÇkha-cakra-gadÀmbujaiÏ 11110463 yuktaÎ catur-bhujaÎ ÌÀntaÎ | dhyÀyann arcet samÀhitaÏ 11110471 iÍÊÀ-pÂrtena mÀm evaÎ | yo yajeta samÀhitaÏ 11110473 labhate mayi sad-bhaktiÎ | mat-smÃtiÏ sÀdhu-sevayÀ 11110481 prÀyeÉa bhakti-yogena | sat-saÇgena vinoddhava 11110483 nopÀyo vidyate samyak | prÀyaÉaÎ hi satÀm aham 11110491 athaitat paramaÎ guhyaÎ | ÌÃÉvato yadu-nandana 11110493 su-gopyam api vakÍyÀmi | tvaÎ me bhÃtyaÏ suhÃt sakhÀ 11120010 ÌrÁ-bhagavÀn uvÀca 11120011 na rodhayati mÀÎ yogo | na sÀÇkhyaÎ dharma eva ca 11120013 na svÀdhyÀyas tapas tyÀgo | neÍÊÀ-pÂrtaÎ na dakÍiÉÀ 11120021 vratÀni yajÈaÌ chandÀÎsi | tÁrthÀni niyamÀ yamÀÏ 11120023 yathÀvarundhe sat-saÇgaÏ | sarva-saÇgÀpaho hi mÀm 11120031 sat-saÇgena hi daiteyÀ | yÀtudhÀnÀ mÃgÀÏ khagÀÏ 11120033 gandharvÀpsaraso nÀgÀÏ | siddhÀÌ cÀraÉa-guhyakÀÏ 11120041 vidyÀdharÀ manuÍyeÍu | vaiÌyÀÏ ÌÂdrÀÏ striyo 'ntya-jÀÏ 11120043 rajas-tamaÏ-prakÃtayas | tasmiÎs tasmin yuge yuge 11120051 bahavo mat-padaÎ prÀptÀs | tvÀÍÊra-kÀyÀdhavÀdayaÏ 11120053 vÃÍaparvÀ balir bÀÉo | mayaÌ cÀtha vibhÁÍaÉaÏ 11120061 sugrÁvo hanumÀn ÃkÍo | gajo gÃdhro vaÉikpathaÏ 11120063 vyÀdhaÏ kubjÀ vraje gopyo | yajÈa-patnyas tathÀpare 11120071 te nÀdhÁta-Ìruti-gaÉÀ | nopÀsita-mahattamÀÏ 11120073 avratÀtapta-tapasaÏ | mat-saÇgÀn mÀm upÀgatÀÏ 11120081 kevalena hi bhÀvena | gopyo gÀvo nagÀ mÃgÀÏ 11120083 ye 'nye mÂËha-dhiyo nÀgÀÏ | siddhÀ mÀm Áyur aÈjasÀ 11120091 yaÎ na yogena sÀÇkhyena | dÀna-vrata-tapo-'dhvaraiÏ 11120093 vyÀkhyÀ-svÀdhyÀya-sannyÀsaiÏ | prÀpnuyÀd yatnavÀn api 11120101 rÀmeÉa sÀrdhaÎ mathurÀÎ praÉÁte | ÌvÀphalkinÀ mayy anurakta-cittÀÏ 11120103 vigÀËha-bhÀvena na me viyoga- | tÁvrÀdhayo 'nyaÎ dadÃÌuÏ sukhÀya 11120111 tÀs tÀÏ kÍapÀÏ preÍÊhatamena nÁtÀ | mayaiva vÃndÀvana-gocareÉa 11120113 kÍaÉÀrdha-vat tÀÏ punar aÇga tÀsÀÎ | hÁnÀ mayÀ kalpa-samÀ babhÂvuÏ 11120121 tÀ nÀvidan mayy anuÍaÇga-baddha- | dhiyaÏ svam ÀtmÀnam adas tathedam 11120123 yathÀ samÀdhau munayo 'bdhi-toye | nadyaÏ praviÍÊÀ iva nÀma-rÂpe 11120131 mat-kÀmÀ ramaÉaÎ jÀram | asvarÂpa-vido 'balÀÏ 11120133 brahma mÀÎ paramaÎ prÀpuÏ | saÇgÀc chata-sahasraÌaÏ 11120141 tasmÀt tvam uddhavotsÃjya | codanÀÎ praticodanÀm 11120143 pravÃttiÎ ca nivÃttiÎ ca | ÌrotavyaÎ Ìrutam eva ca 11120151 mÀm ekam eva ÌaraÉam | ÀtmÀnaÎ sarva-dehinÀm 11120153 yÀhi sarvÀtma-bhÀvena | mayÀ syÀ hy akuto-bhayaÏ 11120160 ÌrÁ-uddhava uvÀca 11120161 saÎÌayaÏ ÌÃÉvato vÀcaÎ | tava yogeÌvareÌvara 11120163 na nivartata Àtma-stho | yena bhrÀmyati me manaÏ 11120170 ÌrÁ-bhagavÀn uvÀca 11120171 sa eÍa jÁvo vivara-prasÂtiÏ | prÀÉena ghoÍeÉa guhÀÎ praviÍÊaÏ 11120173 mano-mayaÎ sÂkÍmam upetya rÂpaÎ | mÀtrÀ svaro varÉa iti sthaviÍÊhaÏ 11120181 yathÀnalaÏ khe 'nila-bandhur uÍmÀ | balena dÀruÉy adhimathyamÀnaÏ 11120183 aÉuÏ prajÀto haviÍÀ samedhate | tathaiva me vyaktir iyaÎ hi vÀÉÁ 11120191 evaÎ gadiÏ karma gatir visargo | ghrÀÉo raso dÃk sparÌaÏ ÌrutiÌ ca 11120193 saÇkalpa-vijÈÀnam athÀbhimÀnaÏ | sÂtraÎ rajaÏ-sattva-tamo-vikÀraÏ 11120201 ayaÎ hi jÁvas tri-vÃd abja-yonir | avyakta eko vayasÀ sa ÀdyaÏ 11120203 viÌliÍÊa-Ìaktir bahudheva bhÀti | bÁjÀni yoniÎ pratipadya yadvat 11120211 yasminn idaÎ protam aÌeÍam otaÎ | paÊo yathÀ tantu-vitÀna-saÎsthaÏ 11120213 ya eÍa saÎsÀra-taruÏ purÀÉaÏ | karmÀtmakaÏ puÍpa-phale prasÂte 11120221 dve asya bÁje Ìata-mÂlas tri-nÀlaÏ | paÈca-skandhaÏ paÈca-rasa-prasÂtiÏ 11120223 daÌaika-ÌÀkho dvi-suparÉa-nÁËas | tri-valkalo dvi-phalo 'rkaÎ praviÍÊaÏ 11120231 adanti caikaÎ phalam asya gÃdhrÀ | grÀme-carÀ ekam araÉya-vÀsÀÏ 11120233 haÎsÀ ya ekaÎ bahu-rÂpam ijyair | mÀyÀ-mayaÎ veda sa veda vedam 11120241 evaÎ gurÂpÀsanayaika-bhaktyÀ | vidyÀ-kuÊhÀreÉa Ìitena dhÁraÏ 11120243 vivÃÌcya jÁvÀÌayam apramattaÏ | sampadya cÀtmÀnam atha tyajÀstram 11130010 ÌrÁ-bhagavÀn uvÀca 11130011 sattvaÎ rajas tama iti | guÉÀ buddher na cÀtmanaÏ 11130013 sattvenÀnyatamau hanyÀt | sattvaÎ sattvena caiva hi 11130021 sattvÀd dharmo bhaved vÃddhÀt | puÎso mad-bhakti-lakÍaÉaÏ 11130023 sÀttvikopÀsayÀ sattvaÎ | tato dharmaÏ pravartate 11130031 dharmo rajas tamo hanyÀt | sattva-vÃddhir anuttamaÏ 11130033 ÀÌu naÌyati tan-mÂlo | hy adharma ubhaye hate 11130041 Àgamo 'paÏ prajÀ deÌaÏ | kÀlaÏ karma ca janma ca 11130043 dhyÀnaÎ mantro 'tha saÎskÀro | daÌaite guÉa-hetavaÏ 11130051 tat tat sÀttvikam evaiÍÀÎ | yad yad vÃddhÀÏ pracakÍate 11130053 nindanti tÀmasaÎ tat tad | rÀjasaÎ tad-upekÍitam 11130061 sÀttvikÀny eva seveta | pumÀn sattva-vivÃddhaye 11130063 tato dharmas tato jÈÀnaÎ | yÀvat smÃtir apohanam 11130071 veÉu-saÇgharÍa-jo vahnir | dagdhvÀ ÌÀmyati tad-vanam 11130073 evaÎ guÉa-vyatyaya-jo | dehaÏ ÌÀmyati tat-kriyaÏ 11130080 ÌrÁ-uddhava uvÀca 11130081 vidanti martyÀÏ prÀyeÉa | viÍayÀn padam ÀpadÀm 11130083 tathÀpi bhuÈjate kÃÍÉa | tat kathaÎ Ìva-kharÀja-vat 11130090 ÌrÁ-bhagavÀn uvÀca 11130091 aham ity anyathÀ-buddhiÏ | pramattasya yathÀ hÃdi 11130093 utsarpati rajo ghoraÎ | tato vaikÀrikaÎ manaÏ 11130101 rajo-yuktasya manasaÏ | saÇkalpaÏ sa-vikalpakaÏ 11130103 tataÏ kÀmo guÉa-dhyÀnÀd | duÏsahaÏ syÀd dhi durmateÏ 11130111 karoti kÀma-vaÌa-gaÏ | karmÀÉy avijitendriyaÏ 11130113 duÏkhodarkÀÉi sampaÌyan | rajo-vega-vimohitaÏ 11130121 rajas-tamobhyÀÎ yad api | vidvÀn vikÍipta-dhÁÏ punaÏ 11130123 atandrito mano yuÈjan | doÍa-dÃÍÊir na sajjate 11130131 apramatto 'nuyuÈjÁta | mano mayy arpayaÈ chanaiÏ 11130133 anirviÉÉo yathÀ-kÀlaÎ | jita-ÌvÀso jitÀsanaÏ 11130141 etÀvÀn yoga ÀdiÍÊo | mac-chiÍyaiÏ sanakÀdibhiÏ 11130143 sarvato mana ÀkÃÍya | mayy addhÀveÌyate yathÀ 11130150 ÌrÁ-uddhava uvÀca 11130151 yadÀ tvaÎ sanakÀdibhyo | yena rÂpeÉa keÌava 11130153 yogam ÀdiÍÊavÀn etad | rÂpam icchÀmi veditum 11130160 ÌrÁ-bhagavÀn uvÀca 11130161 putrÀ hiraÉyagarbhasya | mÀnasÀÏ sanakÀdayaÏ 11130163 papracchuÏ pitaraÎ sÂkÍmÀÎ | yogasyaikÀntikÁm gatim 11130170 sanakÀdaya ÂcuÏ 11130171 guÉeÍv ÀviÌate ceto | guÉÀÌ cetasi ca prabho 11130173 katham anyonya-santyÀgo | mumukÍor atititÁrÍoÏ 11130180 ÌrÁ-bhagavÀn uvÀca 11130181 evaÎ pÃÍÊo mahÀ-devaÏ | svayambhÂr bhÂta-bhÀvanaÏ 11130183 dhyÀyamÀnaÏ praÌna-bÁjaÎ | nÀbhyapadyata karma-dhÁÏ 11130191 sa mÀm acintayad devaÏ | praÌna-pÀra-titÁrÍayÀ 11130193 tasyÀhaÎ haÎsa-rÂpeÉa | sakÀÌam agamaÎ tadÀ 11130201 dÃÍÊvÀ mÀm ta upavrajya | kÃtva pÀdÀbhivandanam 11130203 brahmÀÉam agrataÏ kÃtvÀ | papracchuÏ ko bhavÀn iti 11130211 ity ahaÎ munibhiÏ pÃÍÊas | tattva-jijÈÀsubhis tadÀ 11130213 yad avocam ahaÎ tebhyas | tad uddhava nibodha me 11130221 vastuno yady anÀnÀtva | ÀtmanaÏ praÌna ÁdÃÌaÏ 11130223 kathaÎ ghaÊeta vo viprÀ | vaktur vÀ me ka ÀÌrayaÏ 11130231 paÈcÀtmakeÍu bhÂteÍu | samÀneÍu ca vastutaÏ 11130233 ko bhavÀn iti vaÏ praÌno | vÀcÀrambho hy anarthakaÏ 11130241 manasÀ vacasÀ dÃÍÊyÀ | gÃhyate 'nyair apÁndriyaiÏ 11130243 aham eva na matto 'nyad | iti budhyadhvam aÈjasÀ 11130251 guÉeÍv ÀviÌate ceto | guÉÀÌ cetasi ca prajÀÏ 11130253 jÁvasya deha ubhayaÎ | guÉÀÌ ceto mad-ÀtmanaÏ 11130261 guÉeÍu cÀviÌac cittam | abhÁkÍÉaÎ guÉa-sevayÀ 11130263 guÉÀÌ ca citta-prabhavÀ | mad-rÂpa ubhayaÎ tyajet 11130271 jÀgrat svapnaÏ suÍuptaÎ ca | guÉato buddhi-vÃttayaÏ 11130273 tÀsÀÎ vilakÍaÉo jÁvaÏ | sÀkÍitvena viniÌcitaÏ 11130281 yarhi saÎsÃti-bandho 'yam | Àtmano guÉa-vÃtti-daÏ 11130283 mayi turye sthito jahyÀt | tyÀgas tad guÉa-cetasÀm 11130291 ahaÇkÀra-kÃtaÎ bandham | Àtmano 'rtha-viparyayam 11130293 vidvÀn nirvidya saÎsÀra- | cintÀÎ turye sthitas tyajet 11130301 yÀvan nÀnÀrtha-dhÁÏ puÎso | na nivarteta yuktibhiÏ 11130303 jÀgarty api svapann ajÈaÏ | svapne jÀgaraÉaÎ yathÀ 11130311 asattvÀd Àtmano 'nyeÍÀÎ | bhÀvÀnÀÎ tat-kÃtÀ bhidÀ 11130313 gatayo hetavaÌ cÀsya | mÃÍÀ svapna-dÃÌo yathÀ 11130321 yo jÀgare bahir anukÍaÉa-dharmiÉo 'rthÀn 11130322 bhuÇkte samasta-karaÉair hÃdi tat-sadÃkÍÀn 11130323 svapne suÍupta upasaÎharate sa ekaÏ 11130324 smÃty-anvayÀt tri-guÉa-vÃtti-dÃg indriyeÌaÏ 11130331 evaÎ vimÃÌya guÉato manasas try-avasthÀ 11130332 man-mÀyayÀ mayi kÃtÀ iti niÌcitÀrthÀÏ 11130333 saÈchidya hÀrdam anumÀna-sad-ukti-tÁkÍÉa 11130334 jÈÀnÀsinÀ bhajata mÀkhila-saÎÌayÀdhim 11130341 ÁkÍeta vibhramam idaÎ manaso vilÀsaÎ 11130342 dÃÍÊaÎ vinaÍÊam ati-lolam alÀta-cakram 11130343 vijÈÀnam ekam urudheva vibhÀti mÀyÀ 11130344 svapnas tridhÀ guÉa-visarga-kÃto vikalpaÏ 11130351 dÃÍÊim tataÏ pratinivartya nivÃtta-tÃÍÉas 11130352 tÂÍÉÁÎ bhaven nija-sukhÀnubhavo nirÁhaÏ 11130353 sandÃÌyate kva ca yadÁdam avastu-buddhyÀ 11130354 tyaktaÎ bhramÀya na bhavet smÃtir À-nipÀtÀt 11130361 dehaÎ ca naÌvaram avasthitam utthitaÎ vÀ 11130362 siddho na paÌyati yato 'dhyagamat svarÂpam 11130363 daivÀd apetam atha daiva-vaÌÀd upetaÎ 11130364 vÀso yathÀ parikÃtaÎ madirÀ-madÀndhaÏ 11130371 deho 'pi daiva-vaÌa-gaÏ khalu karma yÀvat 11130372 svÀrambhakaÎ pratisamÁkÍata eva sÀsuÏ 11130373 taÎ sa-prapaÈcam adhirÂËha-samÀdhi-yogaÏ 11130374 svÀpnaÎ punar na bhajate pratibuddha-vastuÏ 11130381 mayaitad uktaÎ vo viprÀ | guhyaÎ yat sÀÇkhya-yogayoÏ 11130383 jÀnÁta mÀgataÎ yajÈaÎ | yuÍmad-dharma-vivakÍayÀ 11130391 ahaÎ yogasya sÀÇkhyasya | satyasyartasya tejasaÏ 11130393 parÀyaÉaÎ dvija-ÌreÍÊhÀÏ | ÌriyaÏ kÁrter damasya ca 11130401 mÀÎ bhajanti guÉÀÏ sarve | nirguÉaÎ nirapekÍakam 11130403 suhÃdaÎ priyam ÀtmÀnaÎ | sÀmyÀsaÇgÀdayo 'guÉÀÏ 11130411 iti me chinna-sandehÀ | munayaÏ sanakÀdayaÏ 11130413 sabhÀjayitvÀ parayÀ | bhaktyÀgÃÉata saÎstavaiÏ 11130421 tair ahaÎ pÂjitaÏ saÎyak | saÎstutaÏ paramarÍibhiÏ 11130423 pratyeyÀya svakaÎ dhÀma | paÌyataÏ parameÍÊhinaÏ 11140010 ÌrÁ-uddhava uvÀca 11140011 vadanti kÃÍÉa ÌreyÀÎsi | bahÂni brahma-vÀdinaÏ 11140013 teÍÀÎ vikalpa-prÀdhÀnyam | utÀho eka-mukhyatÀ 11140021 bhavatodÀhÃtaÏ svÀmin | bhakti-yogo 'napekÍitaÏ 11140023 nirasya sarvataÏ saÇgaÎ | yena tvayy ÀviÌen manaÏ 11140030 ÌrÁ-bhagavÀn uvÀca 11140031 kÀlena naÍÊÀ pralaye | vÀÉÁyaÎ veda-saÎjÈitÀ 11140033 mayÀdau brahmaÉe proktÀ | dharmo yasyÀÎ mad-ÀtmakaÏ 11140041 tena proktÀ sva-putrÀya | manave pÂrva-jÀya sÀ 11140043 tato bhÃgv-Àdayo 'gÃhÉan | sapta brahma-maharÍayaÏ 11140051 tebhyaÏ pitÃbhyas tat-putrÀ | deva-dÀnava-guhyakÀÏ 11140053 manuÍyÀÏ siddha-gandharvÀÏ | sa-vidyÀdhara-cÀraÉÀÏ 11140061 kindevÀÏ kinnarÀ nÀgÀ | rakÍaÏ-kimpuruÍÀdayaÏ 11140063 bahvyas teÍÀÎ prakÃtayo | rajaÏ-sattva-tamo-bhuvaÏ 11140071 yÀbhir bhÂtÀni bhidyante | bhÂtÀnÀÎ patayas tathÀ 11140073 yathÀ-prakÃti sarveÍÀÎ | citrÀ vÀcaÏ sravanti hi 11140081 evaÎ prakÃti-vaicitryÀd | bhidyante matayo nÃÉÀm 11140083 pÀramparyeÉa keÍÀÈcit | pÀÍaÉËa-matayo 'pare 11140091 man-mÀyÀ-mohita-dhiyaÏ | puruÍÀÏ puruÍarÍabha 11140093 Ìreyo vadanty anekÀntaÎ | yathÀ-karma yathÀ-ruci 11140101 dharmam eke yaÌaÌ cÀnye | kÀmaÎ satyaÎ damaÎ Ìamam 11140103 anye vadanti svÀrthaÎ vÀ | aiÌvaryaÎ tyÀga-bhojanam 11140105 kecid yajÈaÎ tapo dÀnaÎ | vratÀni niyamÀn yamÀn 11140111 Àdy-anta-vanta evaiÍÀÎ | lokÀÏ karma-vinirmitÀÏ 11140113 duÏkhodarkÀs tamo-niÍÊhÀÏ | kÍudrÀ mandÀÏ ÌucÀrpitÀÏ 11140121 mayy arpitÀtmanaÏ sabhya | nirapekÍasya sarvataÏ 11140123 mayÀtmanÀ sukhaÎ yat tat | kutaÏ syÀd viÍayÀtmanÀm 11140131 akiÈcanasya dÀntasya | ÌÀntasya sama-cetasaÏ 11140133 mayÀ santuÍÊa-manasaÏ | sarvÀÏ sukha-mayÀ diÌaÏ 11140141 na pÀrameÍÊhyaÎ na mahendra-dhiÍÉyaÎ 11140142 na sÀrvabhaumaÎ na rasÀdhipatyam 11140143 na yoga-siddhÁr apunar-bhavaÎ vÀ 11140144 mayy arpitÀtmecchati mad vinÀnyat 11140151 na tathÀ me priyatama | Àtma-yonir na ÌaÇkaraÏ 11140153 na ca saÇkarÍaÉo na ÌrÁr | naivÀtmÀ ca yathÀ bhavÀn 11140161 nirapekÍaÎ muniÎ ÌÀntaÎ | nirvairaÎ sama-darÌanam 11140163 anuvrajÀmy ahaÎ nityaÎ | pÂyeyety aÇghri-reÉubhiÏ 11140171 niÍkiÈcanÀ mayy anurakta-cetasaÏ | ÌÀntÀ mahÀnto 'khila-jÁva-vatsalÀÏ 11140173 kÀmair anÀlabdha-dhiyo juÍanti te | yan nairapekÍyaÎ na viduÏ sukhaÎ mama 11140181 bÀdhyamÀno 'pi mad-bhakto | viÍayair ajitendriyaÏ 11140183 prÀyaÏ pragalbhayÀ bhaktyÀ | viÍayair nÀbhibhÂyate 11140191 yathÀgniÏ su-samÃddhÀrciÏ | karoty edhÀÎsi bhasmasÀt 11140193 tathÀ mad-viÍayÀ bhaktir | uddhavainÀÎsi kÃtsnaÌaÏ 11140201 na sÀdhayati mÀÎ yogo | na sÀÇkhyaÎ dharma uddhava 11140203 na svÀdhyÀyas tapas tyÀgo | yathÀ bhaktir mamorjitÀ 11140211 bhaktyÀham ekayÀ grÀhyaÏ | ÌraddhayÀtmÀ priyaÏ satÀm 11140213 bhaktiÏ punÀti man-niÍÊhÀ | Ìva-pÀkÀn api sambhavÀt 11140221 dharmaÏ satya-dayopeto | vidyÀ vÀ tapasÀnvitÀ 11140223 mad-bhaktyÀpetam ÀtmÀnaÎ | na samyak prapunÀti hi 11140231 kathaÎ vinÀ roma-harÍaÎ | dravatÀ cetasÀ vinÀ 11140233 vinÀnandÀÌru-kalayÀ | Ìudhyed bhaktyÀ vinÀÌayaÏ 11140241 vÀg gadgadÀ dravate yasya cittaÎ | rudaty abhÁkÍÉaÎ hasati kvacic ca 11140243 vilajja udgÀyati nÃtyate ca | mad-bhakti-yukto bhuvanaÎ punÀti 11140251 yathÀgninÀ hema malaÎ jahÀti | dhmÀtaÎ punaÏ svaÎ bhajate ca rÂpam 11140253 ÀtmÀ ca karmÀnuÌayaÎ vidhÂya | mad-bhakti-yogena bhajaty atho mÀm 11140261 yathÀ yathÀtmÀ parimÃjyate 'sau | mat-puÉya-gÀthÀ-ÌravaÉÀbhidhÀnaiÏ 11140263 tathÀ tathÀ paÌyati vastu sÂkÍmaÎ | cakÍur yathaivÀÈjana-samprayuktam 11140271 viÍayÀn dhyÀyataÌ cittaÎ | viÍayeÍu viÍajjate 11140273 mÀm anusmarataÌ cittaÎ | mayy eva pravilÁyate 11140281 tasmÀd asad-abhidhyÀnaÎ | yathÀ svapna-manoratham 11140283 hitvÀ mayi samÀdhatsva | mano mad-bhÀva-bhÀvitam 11140291 strÁÉÀÎ strÁ-saÇginÀÎ saÇgaÎ | tyaktvÀ dÂrata ÀtmavÀn 11140293 kÍeme vivikta ÀsÁnaÌ | cintayen mÀm atandritaÏ 11140301 na tathÀsya bhavet kleÌo | bandhaÌ cÀnya-prasaÇgataÏ 11140303 yoÍit-saÇgÀd yathÀ puÎso | yathÀ tat-saÇgi-saÇgataÏ 11140310 ÌrÁ-uddhava uvÀca 11140311 yathÀ tvÀm aravindÀkÍa | yÀdÃÌaÎ vÀ yad-Àtmakam 11140313 dhyÀyen mumukÍur etan me | dhyÀnaÎ tvaÎ vaktum arhasi 11140320 ÌrÁ-bhagavÀn uvÀca 11140321 sama Àsana ÀsÁnaÏ | sama-kÀyo yathÀ-sukham 11140323 hastÀv utsaÇga ÀdhÀya | sva-nÀsÀgra-kÃtekÍaÉaÏ 11140331 prÀÉasya Ìodhayen mÀrgaÎ | pÂra-kumbhaka-recakaiÏ 11140333 viparyayeÉÀpi Ìanair | abhyasen nirjitendriyaÏ 11140341 hÃdy avicchinam oÎkÀraÎ | ghaÉÊÀ-nÀdaÎ bisorÉa-vat 11140343 prÀÉenodÁrya tatrÀtha | punaÏ saÎveÌayet svaram 11140351 evaÎ praÉava-saÎyuktaÎ | prÀÉam eva samabhyaset 11140353 daÌa-kÃtvas tri-ÍavaÉaÎ | mÀsÀd arvÀg jitÀnilaÏ 11140361 hÃt-puÉËarÁkam antaÏ-stham | Ârdhva-nÀlam adho-mukham 11140363 dhyÀtvordhva-mukham unnidram | aÍÊa-patraÎ sa-karÉikam 11140371 karÉikÀyÀÎ nyaset sÂrya- | somÀgnÁn uttarottaram 11140373 vahni-madhye smared rÂpaÎ | mamaitad dhyÀna-maÇgalam 11140381 samaÎ praÌÀntaÎ su-mukhaÎ | dÁrgha-cÀru-catur-bhujam 11140383 su-cÀru-sundara-grÁvaÎ | su-kapolaÎ Ìuci-smitam 11140391 samÀna-karÉa-vinyasta- | sphuran-makara-kuÉËalam 11140393 hemÀmbaraÎ ghana-ÌyÀmaÎ | ÌrÁvatsa-ÌrÁ-niketanam 11140401 ÌaÇkha-cakra-gadÀ-padma- | vanamÀlÀ-vibhÂÍitam 11140403 nÂpurair vilasat-pÀdaÎ | kaustubha-prabhayÀ yutam 11140411 dyumat-kirÁÊa-kaÊaka- | kaÊi-sÂtrÀÇgadÀyutam 11140413 sarvÀÇga-sundaraÎ hÃdyaÎ | prasÀda-sumukhekÍanam 11140421 su-kumÀram abhidhyÀyet | sarvÀÇgeÍu mano dadhat 11140423 indriyÀÉÁndriyÀrthebhyo | manasÀkÃÍya tan manaÏ 11140425 buddhyÀ sÀrathinÀ dhÁraÏ | praÉayen mayi sarvataÏ 11140431 tat sarva-vyÀpakaÎ cittam | ÀkÃÍyaikatra dhÀrayet 11140433 nÀnyÀni cintayed bhÂyaÏ | su-smitaÎ bhÀvayen mukham 11140441 tatra labdha-padaÎ cittam | ÀkÃÍya vyomni dhÀrayet 11140443 tac ca tyaktvÀ mad-Àroho | na kiÈcid api cintayet 11140451 evaÎ samÀhita-matir | mÀm evÀtmÀnam Àtmani 11140453 vicaÍÊe mayi sarvÀtman | jyotir jyotiÍi saÎyutam 11140461 dhyÀnenetthaÎ su-tÁvreÉa | yuÈjato yogino manaÏ 11140463 saÎyÀsyaty ÀÌu nirvÀÉaÎ | dravya jÈÀna-kriyÀ-bhramaÏ 11150010 ÌrÁ-bhagavÀn uvÀca 11150011 jitendriyasya yuktasya | jita-ÌvÀsasya yoginaÏ 11150013 mayi dhÀrayataÌ ceta | upatiÍÊhanti siddhayaÏ 11150020 ÌrÁ-uddhava uvÀca 11150021 kayÀ dhÀraÉayÀ kÀ svit | kathaÎ vÀ siddhir acyuta 11150023 kati vÀ siddhayo brÂhi | yoginÀÎ siddhi-do bhavÀn 11150030 ÌrÁ-bhagavÀn uvÀca 11150031 siddhayo 'ÍÊÀdaÌa proktÀ | dhÀraÉÀ yoga-pÀra-gaiÏ 11150033 tÀsÀm aÍÊau mat-pradhÀnÀ | daÌaiva guÉa-hetavaÏ 11150041 aÉimÀ mahimÀ mÂrter | laghimÀ prÀptir indriyaiÏ 11150043 prÀkÀmyaÎ Ìruta-dÃÍÊeÍu | Ìakti-preraÉam ÁÌitÀ 11150051 guÉeÍv asaÇgo vaÌitÀ | yat-kÀmas tad avasyati 11150053 etÀ me siddhayaÏ saumya | aÍÊÀv autpattikÀ matÀÏ 11150061 anÂrmimattvaÎ dehe 'smin | dÂra-ÌravaÉa-darÌanam 11150063 mano-javaÏ kÀma-rÂpaÎ | para-kÀya-praveÌanam 11150071 svacchanda-mÃtyur devÀnÀÎ | saha-krÁËÀnudarÌanam 11150073 yathÀ-saÇkalpa-saÎsiddhir | ÀjÈÀpratihatÀ gatiÏ 11150081 tri-kÀla-jÈatvam advandvaÎ | para-cittÀdy-abhijÈatÀ 11150083 agny-arkÀmbu-viÍÀdÁnÀÎ | pratiÍÊambho 'parÀjayaÏ 11150091 etÀÌ coddeÌataÏ proktÀ | yoga-dhÀraÉa-siddhayaÏ 11150093 yayÀ dhÀraÉayÀ yÀ syÀd | yathÀ vÀ syÀn nibodha me 11150101 bhÂta-sÂkÍmÀtmani mayi | tan-mÀtraÎ dhÀrayen manaÏ 11150103 aÉimÀnam avÀpnoti | tan-mÀtropÀsako mama 11150111 mahat-tattvÀtmani mayi | yathÀ-saÎsthaÎ mano dadhat 11150113 mahimÀnam avÀpnoti | bhÂtÀnÀÎ ca pÃthak pÃthak 11150121 paramÀÉu-maye cittaÎ | bhÂtÀnÀÎ mayi raÈjayan 11150123 kÀla-sÂkÍmÀrthatÀÎ yogÁ | laghimÀnam avÀpnuyÀt 11150131 dhÀrayan mayy ahaÎ-tattve | mano vaikÀrike 'khilam 11150133 sarvendriyÀÉÀm ÀtmatvaÎ | prÀptiÎ prÀpnoti man-manÀÏ 11150141 mahaty Àtmani yaÏ sÂtre | dhÀrayen mayi mÀnasam 11150143 prÀkÀmyaÎ pÀrameÍÊhyaÎ me | vindate 'vyakta-janmanaÏ 11150151 viÍÉau try-adhÁÌvare cittaÎ | dhÀrayet kÀla-vigrahe 11150153 sa ÁÌitvam avÀpnoti | kÍetrajÈa-kÍetra-codanÀm 11150161 nÀrÀyaÉe turÁyÀkhye | bhagavac-chabda-Ìabdite 11150163 mano mayy Àdadhad yogÁ | mad-dharmÀ vaÌitÀm iyÀt 11150171 nirguÉe brahmaÉi mayi | dhÀrayan viÌadaÎ manaÏ 11150173 paramÀnandam Àpnoti | yatra kÀmo 'vasÁyate 11150181 ÌvetadvÁpa-patau cittaÎ | Ìuddhe dharma-maye mayi 11150183 dhÀrayaÈ chvetatÀÎ yÀti | ÍaË-Ârmi-rahito naraÏ 11150191 mayy ÀkÀÌÀtmani prÀÉe | manasÀ ghoÍam udvahan 11150193 tatropalabdhÀ bhÂtÀnÀÎ | haÎso vÀcaÏ ÌÃÉoty asau 11150201 cakÍus tvaÍÊari saÎyojya | tvaÍÊÀram api cakÍuÍi 11150203 mÀÎ tatra manasÀ dhyÀyan | viÌvaÎ paÌyati dÂrataÏ 11150211 mano mayi su-saÎyojya | dehaÎ tad-anuvÀyunÀ 11150213 mad-dhÀraÉÀnubhÀvena | tatrÀtmÀ yatra vai manaÏ 11150221 yadÀ mana upÀdÀya | yad yad rÂpaÎ bubhÂÍati 11150223 tat tad bhaven mano-rÂpaÎ | mad-yoga-balam ÀÌrayaÏ 11150231 para-kÀyaÎ viÌan siddha | ÀtmÀnaÎ tatra bhÀvayet 11150233 piÉËaÎ hitvÀ viÌet prÀÉo | vÀyu-bhÂtaÏ ÍaËaÇghri-vat 11150241 pÀrÍÉyÀpÁËya gudaÎ prÀÉaÎ | hÃd-uraÏ-kaÉÊha-mÂrdhasu 11150243 Àropya brahma-randhreÉa | brahma nÁtvotsÃjet tanum 11150251 vihariÍyan surÀkrÁËe | mat-sthaÎ sattvaÎ vibhÀvayet 11150253 vimÀnenopatiÍÊhanti | sattva-vÃttÁÏ sura-striyaÏ 11150261 yathÀ saÇkalpayed buddhyÀ | yadÀ vÀ mat-paraÏ pumÀn 11150263 mayi satye mano yuÈjaÎs | tathÀ tat samupÀÌnute 11150271 yo vai mad-bhÀvam Àpanna | ÁÌitur vaÌituÏ pumÀn 11150273 kutaÌcin na vihanyeta | tasya cÀjÈÀ yathÀ mama 11150281 mad-bhaktyÀ Ìuddha-sattvasya | yogino dhÀraÉÀ-vidaÏ 11150283 tasya trai-kÀlikÁ buddhir | janma-mÃtyÂpabÃÎhitÀ 11150291 agny-Àdibhir na hanyeta | muner yoga-mayaÎ vapuÏ 11150293 mad-yoga-ÌÀnta-cittasya | yÀdasÀm udakaÎ yathÀ 11150301 mad-vibhÂtÁr abhidhyÀyan | ÌrÁvatsÀstra-vibhÂÍitÀÏ 11150303 dhvajÀtapatra-vyajanaiÏ | sa bhaved aparÀjitaÏ 11150311 upÀsakasya mÀm evaÎ | yoga-dhÀraÉayÀ muneÏ 11150313 siddhayaÏ pÂrva-kathitÀ | upatiÍÊhanty aÌeÍataÏ 11150321 jitendriyasya dÀntasya | jita-ÌvÀsÀtmano muneÏ 11150323 mad-dhÀraÉÀÎ dhÀrayataÏ | kÀ sÀ siddhiÏ su-durlabhÀ 11150331 antarÀyÀn vadanty etÀ | yuÈjato yogam uttamam 11150333 mayÀ sampadyamÀnasya | kÀla-kÍapaÉa-hetavaÏ 11150341 janmauÍadhi-tapo-mantrair | yÀvatÁr iha siddhayaÏ 11150343 yogenÀpnoti tÀÏ sarvÀ | nÀnyair yoga-gatiÎ vrajet 11150351 sarvÀsÀm api siddhÁnÀÎ | hetuÏ patir ahaÎ prabhuÏ 11150353 ahaÎ yogasya sÀÇkhyasya | dharmasya brahma-vÀdinÀm 11150361 aham ÀtmÀntaro bÀhyo | 'nÀvÃtaÏ sarva-dehinÀm 11150363 yathÀ bhÂtÀni bhÂteÍu | bahir antaÏ svayaÎ tathÀ 11160010 ÌrÁ-uddhava uvÀca 11160011 tvaÎ brahma paramaÎ sÀkÍÀd | anÀdy-antam apÀvÃtam 11160013 sarveÍÀm api bhÀvÀnÀÎ | trÀÉa-sthity-apyayodbhavaÏ 11160021 uccÀvaceÍu bhÂteÍu | durjÈeyam akÃtÀtmabhiÏ 11160023 upÀsate tvÀÎ bhagavan | yÀthÀ-tathyena brÀhmaÉÀÏ 11160031 yeÍu yeÍu ca bhÂteÍu | bhaktyÀ tvÀÎ paramarÍayaÏ 11160033 upÀsÁnÀÏ prapadyante | saÎsiddhiÎ tad vadasva me 11160041 gÂËhaÌ carasi bhÂtÀtmÀ | bhÂtÀnÀÎ bhÂta-bhÀvana 11160043 na tvÀÎ paÌyanti bhÂtÀni | paÌyantaÎ mohitÀni te 11160051 yÀÏ kÀÌ ca bhÂmau divi vai rasÀyÀÎ | vibhÂtayo dikÍu mahÀ-vibhÂte 11160053 tÀ mahyam ÀkhyÀhy anubhÀvitÀs te | namÀmi te tÁrtha-padÀÇghri-padmam 11160060 ÌrÁ-bhagavÀn uvÀca 11160061 evam etad ahaÎ pÃÍÊaÏ | praÌnaÎ praÌna-vidÀÎ vara 11160063 yuyutsunÀ vinaÌane | sapatnair arjunena vai 11160071 jÈÀtvÀ jÈÀti-vadhaÎ garhyam | adharmaÎ rÀjya-hetukam 11160073 tato nivÃtto hantÀhaÎ | hato 'yam iti laukikaÏ 11160081 sa tadÀ puruÍa-vyÀghro | yuktyÀ me pratibodhitaÏ 11160083 abhyabhÀÍata mÀm evaÎ | yathÀ tvaÎ raÉa-mÂrdhani 11160091 aham ÀtmoddhavÀmÁÍÀÎ | bhÂtÀnÀÎ suhÃd ÁÌvaraÏ 11160093 ahaÎ sarvÀÉi bhÂtÀni | teÍÀÎ sthity-udbhavÀpyayaÏ 11160101 ahaÎ gatir gatimatÀÎ | kÀlaÏ kalayatÀm aham 11160103 gunÀÉÀÎ cÀpy ahaÎ sÀmyaÎ | guÉiny autpattiko guÉaÏ 11160111 guÉinÀm apy ahaÎ sÂtraÎ | mahatÀÎ ca mahÀn aham 11160113 sÂkÍmÀÉÀm apy ahaÎ jÁvo | durjayÀnÀm ahaÎ manaÏ 11160121 hiraÉyagarbho vedÀnÀÎ | mantrÀÉÀÎ praÉavas tri-vÃt 11160123 akÍarÀÉÀm a-kÀro 'smi | padÀni cchandusÀm aham 11160131 indro 'haÎ sarva-devÀnÀÎ | vasÂnÀm asmi havya-vÀÊ 11160133 ÀdityÀnÀm ahaÎ viÍÉ | rudrÀÉÀÎ nÁla-lohitaÏ 11160141 brahmarÍÁÉÀÎ bhÃgur ahaÎ | rÀjarÍÁÉÀm ahaÎ manuÏ 11160143 devarÍÁÉÀÎ nÀrado 'haÎ | havirdhÀny asmi dhenuÍu 11160151 siddheÌvarÀÉÀÎ kapilaÏ | suparÉo 'haÎ patatriÉÀm 11160153 prajÀpatÁnÀÎ dakÍo 'haÎ | pitÅÉÀm aham aryamÀ 11160161 mÀÎ viddhy uddhava daityÀnÀÎ | prahlÀdam asureÌvaram 11160163 somaÎ nakÍatrauÍadhÁnÀÎ | dhaneÌaÎ yakÍa-rakÍasÀm 11160171 airÀvataÎ gajendrÀÉÀÎ | yÀdasÀÎ varuÉaÎ prabhum 11160173 tapatÀÎ dyumatÀÎ sÂryaÎ | manuÍyÀÉÀÎ ca bhÂ-patim 11160181 uccaiÏÌravÀs turaÇgÀÉÀÎ | dhÀtÂnÀm asmi kÀÈcanam 11160183 yamaÏ saÎyamatÀÎ cÀham | sarpÀÉÀm asmi vÀsukiÏ 11160191 nÀgendrÀÉÀm ananto 'haÎ | mÃgendraÏ ÌÃÇgi-daÎÍÊriÉÀm 11160193 ÀÌramÀÉÀm ahaÎ turyo | varÉÀnÀÎ prathamo 'nagha 11160201 tÁrthÀnÀÎ srotasÀÎ gaÇgÀ | samudraÏ sarasÀm aham 11160203 ÀyudhÀnÀÎ dhanur ahaÎ | tripura-ghno dhanuÍmatÀm 11160211 dhiÍÉyÀnÀm asmy ahaÎ merur | gahanÀnÀÎ himÀlayaÏ 11160213 vanaspatÁnÀm aÌvattha | oÍadhÁnÀm ahaÎ yavaÏ 11160221 purodhasÀÎ vasiÍÊho 'haÎ | brahmiÍÊhÀnÀÎ bÃhaspatiÏ 11160223 skando 'haÎ sarva-senÀnyÀm | agraÉyÀÎ bhagavÀn ajaÏ 11160231 yajÈÀnÀÎ brahma-yajÈo 'haÎ | vratÀnÀm avihiÎsanam 11160233 vÀyv-agny-arkÀmbu-vÀg-ÀtmÀ | ÌucÁnÀm apy ahaÎ ÌuciÏ 11160241 yogÀnÀm Àtma-saÎrodho | mantro 'smi vijigÁÍatÀm 11160243 ÀnvÁkÍikÁ kauÌalÀnÀÎ | vikalpaÏ khyÀti-vÀdinÀm 11160251 strÁÉÀÎ tu ÌatarÂpÀhaÎ | puÎsÀÎ svÀyambhuvo manuÏ 11160253 nÀrÀyaÉo munÁnÀÎ ca | kumÀro brahmacÀriÉÀm 11160261 dharmÀÉÀm asmi sannyÀsaÏ | kÍemÀÉÀm abahir-matiÏ 11160263 guhyÀnÀÎ su-nÃtaÎ maunaÎ | mithunÀnÀm ajas tv aham 11160271 saÎvatsaro 'smy animiÍÀm | ÃtÂnÀÎ madhu-mÀdhavau 11160273 mÀsÀnÀÎ mÀrgaÌÁrÍo 'haÎ | nakÍatrÀÉÀÎ tathÀbhijit 11160281 ahaÎ yugÀnÀÎ ca kÃtaÎ | dhÁrÀÉÀÎ devalo 'sitaÏ 11160283 dvaipÀyano 'smi vyÀsÀnÀÎ | kavÁnÀÎ kÀvya ÀtmavÀn 11160291 vÀsudevo bhagavatÀÎ | tvaÎ tu bhÀgavateÍv aham 11160293 kimpuruÍÀnÀÎ hanumÀn | vidyÀdhrÀÉÀÎ sudarÌanaÏ 11160301 ratnÀnÀÎ padma-rÀgo 'smi | padma-koÌaÏ su-peÌasÀm 11160303 kuÌo 'smi darbha-jÀtÁnÀÎ | gavyam ÀjyaÎ haviÏÍv aham 11160311 vyavasÀyinÀm ahaÎ lakÍmÁÏ | kitavÀnÀÎ chala-grahaÏ 11160313 titikÍÀsmi titikÍÂÉÀÎ | sattvaÎ sattvavatÀm aham 11160321 ojaÏ saho balavatÀÎ | karmÀhaÎ viddhi sÀtvatÀm 11160323 sÀtvatÀÎ nava-mÂrtÁnÀm | Àdi-mÂrtir ahaÎ parÀ 11160331 viÌvÀvasuÏ pÂrvacittir | gandharvÀpsarasÀm aham 11160333 bhÂdharÀÉÀm ahaÎ sthairyaÎ | gandha-mÀtram ahaÎ bhuvaÏ 11160341 apÀÎ rasaÌ ca paramas | tejiÍÊhÀnÀÎ vibhÀvasuÏ 11160343 prabhÀ sÂryendu-tÀrÀÉÀÎ | Ìabdo 'haÎ nabhasaÏ paraÏ 11160351 brahmaÉyÀnÀÎ balir ahaÎ | vÁrÀÉÀm aham arjunaÏ 11160353 bhÂtÀnÀÎ sthitir utpattir | ahaÎ vai pratisaÇkramaÏ 11160361 gaty-ukty-utsargopÀdÀnam | Ànanda-sparÌa-lakÍanam 11160363 ÀsvÀda-Ìruty-avaghrÀÉam | ahaÎ sarvendriyendriyam 11160371 pÃthivÁ vÀyur ÀkÀÌa | Àpo jyotir ahaÎ mahÀn 11160373 vikÀraÏ puruÍo 'vyaktaÎ | rajaÏ sattvaÎ tamaÏ param 11160375 aham etat prasaÇkhyÀnaÎ | jÈÀnaÎ tattva-viniÌcayaÏ 11160381 mayeÌvareÉa jÁvena | guÉena guÉinÀ vinÀ 11160383 sarvÀtmanÀpi sarveÉa | na bhÀvo vidyate kvacit 11160391 saÇkhyÀnaÎ paramÀÉÂnÀÎ | kÀlena kriyate mayÀ 11160393 na tathÀ me vibhÂtÁnÀÎ | sÃjato 'ÉËÀni koÊiÌaÏ 11160401 tejaÏ ÌrÁÏ kÁrtir aiÌvaryaÎ | hrÁs tyÀgaÏ saubhagaÎ bhagaÏ 11160403 vÁryaÎ titikÍÀ vijÈÀnaÎ | yatra yatra sa me 'ÎÌakaÏ 11160411 etÀs te kÁrtitÀÏ sarvÀÏ | saÇkÍepeÉa vibhÂtayaÏ 11160413 mano-vikÀrÀ evaite | yathÀ vÀcÀbhidhÁyate 11160421 vÀcaÎ yaccha mano yaccha | prÀÉÀn yacchedriyÀÉi ca 11160423 ÀtmÀnam ÀtmanÀ yaccha | na bhÂyaÏ kalpase 'dhvane 11160431 yo vai vÀÇ-manasÁ saÎyag | asaÎyacchan dhiyÀ yatiÏ 11160433 tasya vrataÎ tapo dÀnaÎ | sravaty Àma-ghaÊÀmbu-vat 11160441 tasmÀd vaco manaÏ prÀÉÀn | niyacchen mat-parÀyaÉaÏ 11160443 mad-bhakti-yuktayÀ buddhyÀ | tataÏ parisamÀpyate 11170010 ÌrÁ-uddhava uvÀca 11170011 yas tvayÀbhihitaÏ pÂrvaÎ | dharmas tvad-bhakti-lakÍaÉaÏ 11170013 varÉÀÌamÀcÀravatÀÎ | sarveÍÀÎ dvi-padÀm api 11170021 yathÀnuÍÊhÁyamÀnena | tvayi bhaktir nÃÉÀÎ bhavet 11170023 sva-dharmeÉÀravindÀkÍa | tan mamÀkhyÀtum arhasi 11170031 purÀ kila mahÀ-bÀho | dharmaÎ paramakaÎ prabho 11170033 yat tena haÎsa-rÂpeÉa | brahmaÉe 'bhyÀttha mÀdhava 11170041 sa idÀnÁÎ su-mahatÀ | kÀlenÀmitra-karÌana 11170043 na prÀyo bhavitÀ martya- | loke prÀg anuÌÀsitaÏ 11170051 vaktÀ kartÀvitÀ nÀnyo | dharmasyÀcyuta te bhuvi 11170053 sabhÀyÀm api vairiÈcyÀÎ | yatra mÂrti-dharÀÏ kalÀÏ 11170061 kartrÀvitrÀ pravaktrÀ ca | bhavatÀ madhusÂdana 11170063 tyakte mahÁ-tale deva | vinaÍÊaÎ kaÏ pravakÍyati 11170071 tat tvaÎ naÏ sarva-dharma-jÈa | dharmas tvad-bhakti-lakÍaÉaÏ 11170073 yathÀ yasya vidhÁyeta | tathÀ varÉaya me prabho 11170080 ÌrÁ-Ìuka uvÀca 11170081 itthaÎ sva-bhÃtya-mukhyena | pÃÍÊaÏ sa bhagavÀn hariÏ 11170083 prÁtaÏ kÍemÀya martyÀnÀÎ | dharmÀn Àha sanÀtanÀn 11170090 ÌrÁ-bhagavÀn uvÀca 11170091 dharmya eÍa tava praÌno | naiÏÌreyasa-karo nÃÉÀm 11170093 varÉÀÌramÀcÀravatÀÎ | tam uddhava nibodha me 11170101 Àdau kÃta-yuge varÉo | nÃÉÀÎ haÎsa iti smÃtaÏ 11170103 kÃta-kÃtyÀÏ prajÀ jÀtyÀ | tasmÀt kÃta-yugaÎ viduÏ 11170111 vedaÏ praÉava evÀgre | dharmo 'haÎ vÃÍa-rÂpa-dhÃk 11170113 upÀsate tapo-niÍÊhÀ | haÎsaÎ mÀÎ mukta-kilbiÍÀÏ 11170121 tretÀ-mukhe mahÀ-bhÀga | prÀÉÀn me hÃdayÀt trayÁ 11170123 vidyÀ prÀdurabhÂt tasyÀ | aham ÀsaÎ tri-vÃn makhaÏ 11170131 vipra-kÍatriya-viÊ-ÌÂdrÀ | mukha-bÀhÂru-pÀda-jÀÏ 11170133 vairÀjÀt puruÍÀj jÀtÀ | ya ÀtmÀcÀra-lakÍaÉÀÏ 11170141 gÃhÀÌramo jaghanato | brahmacaryaÎ hÃdo mama 11170143 vakÍaÏ-sthalÀd vane-vÀsaÏ | sannyÀsaÏ Ìirasi sthitaÏ 11170151 varÉÀnÀm ÀÌramÀÉÀÎ ca | janma-bhÂmy-anusÀriÉÁÏ 11170153 Àsan prakÃtayo nÅnÀÎ | nÁcair nÁcottamottamÀÏ 11170161 Ìamo damas tapaÏ ÌaucaÎ | santoÍaÏ kÍÀntir Àrjavam 11170163 mad-bhaktiÌ ca dayÀ satyaÎ | brahma-prakÃtayas tv imÀÏ 11170171 tejo balaÎ dhÃtiÏ ÌauryaÎ | titikÍaudÀryam udyamaÏ 11170173 sthairyaÎ brahmanyam aiÌvaryaÎ | kÍatra-prakÃtayas tv imÀÏ 11170181 ÀstikyaÎ dÀna-niÍÊhÀ ca | adambho brahma-sevanam 11170183 atuÍÊir arthopacayair | vaiÌya-prakÃtayas tv imÀÏ 11170191 ÌuÌrÂÍaÉaÎ dvija-gavÀÎ | devÀnÀÎ cÀpy amÀyayÀ 11170193 tatra labdhena santoÍaÏ | ÌÂdra-prakÃtayas tv imÀÏ 11170201 aÌaucam anÃtaÎ steyaÎ | nÀstikyaÎ ÌuÍka-vigrahaÏ 11170203 kÀmaÏ krodhaÌ ca tarÍaÌ ca | sa bhÀvo 'ntyÀvasÀyinÀm 11170211 ahiÎsÀ satyam asteyam | akÀma-krodha-lobhatÀ 11170213 bhÂta-priya-hitehÀ ca | dharmo 'yaÎ sÀrva-varÉikaÏ 11170221 dvitÁyaÎ prÀpyÀnupÂrvyÀj | janmopanayanaÎ dvijaÏ 11170223 vasan guru-kule dÀnto | brahmÀdhÁyÁta cÀhÂtaÏ 11170231 mekhalÀjina-daÉËÀkÍa- | brahma-sÂtra-kamaÉËalÂn 11170233 jaÊilo 'dhauta-dad-vÀso | 'rakta-pÁÊhaÏ kuÌÀn dadhat 11170241 snÀna-bhojana-homeÍu | japoccÀre ca vÀg-yataÏ 11170243 na cchindyÀn nakha-romÀÉi | kakÍopastha-gatÀny api 11170251 reto nÀvakirej jÀtu | brahma-vrata-dharaÏ svayam 11170253 avakÁrÉe 'vagÀhyÀpsu | yatÀsus tri-padÀÎ japet 11170261 agny-arkÀcÀrya-go-vipra- | guru-vÃddha-surÀÈ ÌuciÏ 11170263 samÀhita upÀsÁta | sandhye dve yata-vÀg japan 11170271 ÀcÀryaÎ mÀÎ vijÀnÁyÀn | nÀvanmanyeta karhicit 11170273 na martya-buddhyÀsÂyeta | sarva-deva-mayo guruÏ 11170281 sÀyaÎ prÀtar upÀnÁya | bhaikÍyaÎ tasmai nivedayet 11170283 yac cÀnyad apy anujÈÀtam | upayuÈjÁta saÎyataÏ 11170291 ÌuÌrÂÍamÀÉa ÀcÀryaÎ | sadopÀsÁta nÁca-vat 11170293 yÀna-ÌayyÀsana-sthÀnair | nÀti-dÂre kÃtÀÈjaliÏ 11170301 evaÎ-vÃtto guru-kule | vased bhoga-vivarjitaÏ 11170303 vidyÀ samÀpyate yÀvad | bibhrad vratam akhaÉËitam 11170311 yady asau chandasÀÎ lokam | ÀrokÍyan brahma-viÍÊapam 11170313 gurave vinyased dehaÎ | svÀdhyÀyÀrthaÎ bÃhad-vrataÏ 11170321 agnau gurÀv Àtmani ca | sarva-bhÂteÍu mÀÎ param 11170323 apÃthag-dhÁr upasÁta | brahma-varcasvy akalmaÍaÏ 11170331 strÁÉÀÎ nirÁkÍaÉa-sparÌa- | saÎlÀpa-kÍvelanÀdikam 11170333 prÀÉino mithunÁ-bhÂtÀn | agÃhastho 'gratas tyajet 11170341 Ìaucam ÀcamanaÎ snÀnaÎ | sandhyopÀstir mamÀrcanam 11170343 tÁrtha-sevÀ japo 'spÃÌyÀ- | bhakÍyÀsambhÀÍya-varjanam 11170351 sarvÀÌrama-prayukto 'yaÎ | niyamaÏ kula-nandana 11170353 mad-bhÀvaÏ sarva-bhÂteÍu | mano-vÀk-kÀya-saÎyamaÏ 11170361 evaÎ bÃhad-vrata-dharo | brÀhmaÉo 'gnir iva jvalan 11170363 mad-bhaktas tÁvra-tapasÀ | dagdha-karmÀÌayo 'malaÏ 11170371 athÀnantaram ÀvekÍyan | yathÀ-jijÈÀsitÀgamaÏ 11170373 gurave dakÍiÉÀÎ dattvÀ | snÀyÀd gurv-anumoditaÏ 11170381 gÃhaÎ vanaÎ vopaviÌet | pravrajed vÀ dvijottamaÏ 11170383 ÀÌramÀd ÀÌramaÎ gacchen | nÀnyathÀmat-paraÌ caret 11170391 gÃhÀrthÁ sadÃÌÁÎ bhÀryÀm | udvahed ajugupsitÀm 11170393 yavÁyasÁÎ tu vayasÀ | yaÎ sa-varÉÀm anu kramÀt 11170401 ijyÀdhyayana-dÀnÀni | sarveÍÀÎ ca dvi-janmanÀm 11170403 pratigraho 'dhyÀpanaÎ ca | brÀhmaÉasyaiva yÀjanam 11170411 pratigrahaÎ manyamÀnas | tapas-tejo-yaÌo-nudam 11170413 anyÀbhyÀm eva jÁveta | Ìilair vÀ doÍa-dÃk tayoÏ 11170421 brÀhmaÉasya hi deho 'yaÎ | kÍudra-kÀmÀya neÍyate 11170423 kÃcchrÀya tapase ceha | pretyÀnanta-sukhÀya ca 11170431 ÌiloÈcha-vÃttyÀ parituÍÊa-citto | dharmaÎ mahÀntaÎ virajaÎ juÍÀÉaÏ 11170433 mayy arpitÀtmÀ gÃha eva tiÍÊhan | nÀti-prasaktaÏ samupaiti ÌÀntim 11170441 samuddharanti ye vipraÎ | sÁdantaÎ mat-parÀyaÉam 11170443 tÀn uddhariÍye na cirÀd | Àpadbhyo naur ivÀrÉavÀt 11170451 sarvÀÏ samuddhared rÀjÀ | piteva vyasanÀt prajÀÏ 11170453 ÀtmÀnam ÀtmanÀ dhÁro | yathÀ gaja-patir gajÀn 11170461 evaÎ-vidho nara-patir | vimÀnenÀrka-varcasÀ 11170463 vidhÂyehÀÌubhaÎ kÃtsnam | indreÉa saha modate 11170471 sÁdan vipro vaÉig-vÃttyÀ | paÉyair evÀpadaÎ taret 11170473 khaËgena vÀpadÀkrÀnto | na Ìva-vÃttyÀ kathaÈcana 11170481 vaiÌya-vÃttyÀ tu rÀjanyo | jÁven mÃgayayÀpadi 11170483 cared vÀ vipra-rÂpeÉa | na Ìva-vÃttyÀ kathaÈcana 11170491 ÌÂdra-vÃttiÎ bhajed vaiÌyaÏ | ÌÂdraÏ kÀru-kaÊa-kriyÀm 11170493 kÃcchrÀn mukto na garhyeÉa | vÃttiÎ lipseta karmaÉÀ 11170501 vedÀdhyÀya-svadhÀ-svÀhÀ- | baly-annÀdyair yathodayam 11170503 devarÍi-pitÃ-bhÂtÀni | mad-rÂpÀÉy anv-ahaÎ yajet 11170511 yadÃcchayopapannena | ÌuklenopÀrjitena vÀ 11170513 dhanenÀpÁËayan bhÃtyÀn | nyÀyenaivÀharet kratÂn 11170521 kuÊumbeÍu na sajjeta | na pramÀdyet kuÊumby api 11170523 vipaÌcin naÌvaraÎ paÌyed | adÃÍÊam api dÃÍÊa-vat 11170531 putra-dÀrÀpta-bandhÂnÀÎ | saÇgamaÏ pÀntha-saÇgamaÏ 11170533 anu-dehaÎ viyanty ete | svapno nidrÀnugo yathÀ 11170541 itthaÎ parimÃÌan mukto | gÃheÍv atithi-vad vasan 11170543 na gÃhair anubadhyeta | nirmamo nirahaÇkÃtaÏ 11170551 karmabhir gÃha-medhÁyair | iÍÊvÀ mÀm eva bhaktimÀn 11170553 tiÍÊhed vanaÎ vopaviÌet | prajÀvÀn vÀ parivrajet 11170561 yas tv Àsakta-matir gehe | putra-vittaiÍaÉÀturaÏ 11170563 straiÉaÏ kÃpaÉa-dhÁr mÂËho | mamÀham iti badhyate 11170571 aho me pitarau vÃddhau | bhÀryÀ bÀlÀtmajÀtmajÀÏ 11170573 anÀthÀ mÀm Ãte dÁnÀÏ | kathaÎ jÁvanti duÏkhitÀÏ 11170581 evaÎ gÃhÀÌayÀkÍipta- | hÃdayo mÂËha-dhÁr ayam 11170583 atÃptas tÀn anudhyÀyan | mÃto 'ndhaÎ viÌate tamaÏ 11180010 ÌrÁ-bhagavÀn uvÀca 11180011 vanaÎ vivikÍuÏ putreÍu | bhÀryÀÎ nyasya sahaiva vÀ 11180013 vana eva vasec chÀntas | tÃtÁyaÎ bhÀgam ÀyuÍaÏ 11180021 kanda-mÂla-phalair vanyair | medhyair vÃttiÎ prakalpayet 11180023 vasÁta valkalaÎ vÀsas | tÃÉa-parÉÀjinÀni vÀ 11180031 keÌa-roma-nakha-ÌmaÌru- | malÀni bibhÃyÀd dataÏ 11180033 na dhÀved apsu majjeta | tri kÀlaÎ sthaÉËile-ÌayaÏ 11180041 grÁÍme tapyeta paÈcÀgnÁn | varÍÀsv ÀsÀra-ÍÀË jale 11180043 ÀkaÉtha-magnaÏ ÌiÌira | evaÎ vÃttas tapaÌ caret 11180051 agni-pakvaÎ samaÌnÁyÀt | kÀla-pakvam athÀpi vÀ 11180053 ulÂkhalÀÌma-kuÊÊo vÀ | dantolÂkhala eva vÀ 11180061 svayaÎ saÈcinuyÀt sarvam | Àtmano vÃtti-kÀraÉam 11180063 deÌa-kÀla-balÀbhijÈo | nÀdadÁtÀnyadÀhÃtam 11180071 vanyaiÌ caru-puroËÀÌair | nirvapet kÀla-coditÀn 11180073 na tu Ìrautena paÌunÀ | mÀÎ yajeta vanÀÌramÁ 11180081 agnihotraÎ ca darÌaÌ ca | paurÉamÀsaÌ ca pÂrva-vat 11180083 cÀturmÀsyÀni ca muner | ÀmnÀtÀni ca naigamaiÏ 11180091 evaÎ cÁrÉena tapasÀ | munir dhamani-santataÏ 11180093 mÀÎ tapo-mayam ÀrÀdhya | ÃÍi-lokÀd upaiti mÀm 11180101 yas tv etat kÃcchrataÌ cÁrÉaÎ | tapo niÏÌreyasaÎ mahat 11180103 kÀmÀyÀlpÁyase yuÈjyÀd | bÀliÌaÏ ko 'paras tataÏ 11180111 yadÀsau niyame 'kalpo | jarayÀ jÀta-vepathuÏ 11180113 Àtmany agnÁn samÀropya | mac-citto 'gniÎ samÀviÌet 11180121 yadÀ karma-vipÀkeÍu | lokeÍu nirayÀtmasu 11180123 virÀgo jÀyate samyaÇ | nyastÀgniÏ pravrajet tataÏ 11180131 iÍÊvÀ yathopadeÌaÎ mÀÎ | dattvÀ sarva-svam Ãtvije 11180133 agnÁn sva-prÀÉa ÀveÌya | nirapekÍaÏ parivrajet 11180141 viprasya vai sannyasato | devÀ dÀrÀdi-rÂpiÉaÏ 11180143 vighnÀn kurvanty ayaÎ hy asmÀn | Àkramya samiyÀt param 11180151 bibhÃyÀc cen munir vÀsaÏ | kaupÁnÀcchÀdanaÎ param 11180153 tyaktaÎ na daÉËa-pÀtrÀbhyÀm | anyat kiÈcid anÀpadi 11180161 dÃÍÊi-pÂtaÎ nyaset pÀdaÎ | vastra-pÂtaÎ pibej jalam 11180163 satya-pÂtÀÎ vaded vÀcaÎ | manaÏ-pÂtaÎ samÀcaret 11180171 maunÀnÁhÀnilÀyÀmÀ | daÉËÀ vÀg-deha-cetasÀm 11180173 na hy ete yasya santy aÇga | veÉubhir na bhaved yatiÏ 11180181 bhikÍÀÎ caturÍu varÉeÍu | vigarhyÀn varjayaÎÌ caret 11180183 saptÀgÀrÀn asaÇkÆptÀÎs | tuÍyel labdhena tÀvatÀ 11180191 bahir jalÀÌayaÎ gatvÀ | tatropaspÃÌya vÀg-yataÏ 11180193 vibhajya pÀvitaÎ ÌeÍaÎ | bhuÈjÁtÀÌeÍam ÀhÃtam 11180201 ekaÌ caren mahÁm etÀÎ | niÏsaÇgaÏ saÎyatendriyaÏ 11180203 Àtma-krÁËa Àtma-rata | Àtma-vÀn sama-darÌanaÏ 11180211 vivikta-kÍema-ÌaraÉo | mad-bhÀva-vimalÀÌayaÏ 11180213 ÀtmÀnaÎ cintayed ekam | abhedena mayÀ muniÏ 11180221 anvÁkÍetÀtmano bandhaÎ | mokÍaÎ ca jÈÀna-niÍÊhayÀ 11180223 bandha indriya-vikÍepo | mokÍa eÍÀÎ ca saÎyamaÏ 11180231 tasmÀn niyamya ÍaË-vargaÎ | mad-bhÀvena caren muniÏ 11180233 viraktaÏ kÍudra-kÀmebhyo | labdhvÀtmani sukhaÎ mahat 11180241 pura-grÀma-vrajÀn sÀrthÀn | bhikÍÀrthaÎ praviÌaÎÌ caret 11180243 puÉya-deÌa-saric-chaila- | vanÀÌrama-vatÁÎ mahÁm 11180251 vÀnaprasthÀÌrama-padeÍv | abhÁkÍÉaÎ bhaikÍyam Àcaret 11180253 saÎsidhyaty ÀÌv asammohaÏ | Ìuddha-sattvaÏ ÌilÀndhasÀ 11180261 naitad vastutayÀ paÌyed | dÃÌyamÀnaÎ vinaÌyati 11180263 asakta-citto viramed | ihÀmutra-cikÁrÍitÀt 11180271 yad etad Àtmani jagan | mano-vÀk-prÀÉa-saÎhatam 11180273 sarvaÎ mÀyeti tarkeÉa | sva-sthas tyaktvÀ na tat smaret 11180281 jÈÀna-niÍÊho virakto vÀ | mad-bhakto vÀnapekÍakaÏ 11180283 sa-liÇgÀn ÀÌramÀÎs tyaktvÀ | cared avidhi-gocaraÏ 11180291 budho bÀlaka-vat krÁËet | kuÌalo jaËa-vac caret 11180293 vaded unmatta-vad vidvÀn | go-caryÀÎ naigamaÌ caret 11180301 veda-vÀda-rato na syÀn | na pÀÍaÉËÁ na haitukaÏ 11180303 ÌuÍka-vÀda-vivÀde na | kaÈcit pakÍaÎ samÀÌrayet 11180311 nodvijeta janÀd dhÁro | janaÎ codvejayen na tu 11180313 ati-vÀdÀÎs titikÍeta | nÀvamanyeta kaÈcana 11180315 deham uddiÌya paÌu-vad | vairaÎ kuryÀn na kenacit 11180321 eka eva paro hy ÀtmÀ | bhÂteÍv Àtmany avasthitaÏ 11180323 yathendur uda-pÀtreÍu | bhÂtÀny ekÀtmakÀni ca 11180331 alabdhvÀ na viÍÁdeta | kÀle kÀle 'ÌanaÎ kvacit 11180333 labdhvÀ na hÃÍyed dhÃtimÀn | ubhayaÎ daiva-tantritam 11180341 ÀhÀrÀrthaÎ samÁheta | yuktaÎ tat-prÀÉa-dhÀraÉam 11180343 tattvaÎ vimÃÌyate tena | tad vijÈÀya vimucyate 11180351 yadÃcchayopapannÀnnam | adyÀc chreÍÊham utÀparam 11180353 tathÀ vÀsas tathÀ ÌayyÀÎ | prÀptaÎ prÀptaÎ bhajen muniÏ 11180361 Ìaucam ÀcamanaÎ snÀnaÎ | na tu codanayÀ caret 11180363 anyÀÎÌ ca niyamÀÈ jÈÀnÁ | yathÀhaÎ lÁlayeÌvaraÏ 11180371 na hi tasya vikalpÀkhyÀ | yÀ ca mad-vÁkÍayÀ hatÀ 11180373 À-dehÀntÀt kvacit khyÀtis | tataÏ sampadyate mayÀ 11180381 duÏkhodarkeÍu kÀmeÍu | jÀta-nirveda ÀtmavÀn 11180383 ajjÈÀsita-mad-dharmo | muniÎ gurum upavrajet 11180391 tÀvat paricared bhaktaÏ | ÌraddhÀvÀn anasÂyakaÏ 11180393 yÀvad brahma vijÀnÁyÀn | mÀm eva gurum ÀdÃtaÏ 11180401 yas tv asaÎyata-ÍaË-vargaÏ | pracaÉËendriya-sÀrathiÏ 11180403 jÈÀna-vairÀgya-rahitas | tri-daÉËam upajÁvati 11180411 surÀn ÀtmÀnam Àtma-sthaÎ | nihnute mÀÎ ca dharma-hÀ 11180413 avipakva-kaÍÀyo 'smÀd | amuÍmÀc ca vihÁyate 11180421 bhikÍor dharmaÏ Ìamo 'hiÎsÀ | tapa ÁkÍÀ vanaukasaÏ 11180423 gÃhiÉo bhÂta-rakÍejyÀ | dvijasyÀcÀrya-sevanam 11180431 brahmacaryaÎ tapaÏ ÌaucaÎ | santoÍo bhÂta-sauhÃdam 11180433 gÃhasthasyÀpy Ãtau gantuÏ | sarveÍÀÎ mad-upÀsanam 11180441 iti mÀÎ yaÏ sva-dharmeÉa | bhajen nityam ananya-bhÀk 11180443 sarva-bhÂteÍu mad-bhÀvo | mad-bhaktiÎ vindate dÃËhÀm 11180451 bhaktyoddhavÀnapÀyinyÀ | sarva-loka-maheÌvaram 11180453 sarvotpatty-apyayaÎ brahma | kÀraÉaÎ mopayÀti saÏ 11180461 iti sva-dharma-nirÉikta- | sattvo nirjÈÀta-mad-gatiÏ 11180463 jÈÀna-vijÈÀna-sampanno | na cirÀt samupaiti mÀm 11180471 varÉÀÌramavatÀÎ dharma | eÍa ÀcÀra-lakÍaÉaÏ 11180473 sa eva mad-bhakti-yuto | niÏÌreyasa-karaÏ paraÏ 11180481 etat te 'bhihitaÎ sÀdho | bhavÀn pÃcchati yac ca mÀm 11180483 yathÀ sva-dharma-saÎyukto | bhakto mÀÎ samiyÀt param 11190010 ÌrÁ-bhagavÀn uvÀca 11190011 yo vidyÀ-Ìruta-sampannaÏ | ÀtmavÀn nÀnumÀnikaÏ 11190013 mayÀ-mÀtram idaÎ jÈÀtvÀ | jÈÀnaÎ ca mayi sannyaset 11190021 jÈÀninas tv aham eveÍÊaÏ | svÀrtho hetuÌ ca sammataÏ 11190023 svargaÌ caivÀpavargaÌ ca | nÀnyo 'rtho mad-Ãte priyaÏ 11190031 jÈÀna-vijÈÀna-saÎsiddhÀÏ | padaÎ ÌreÍÊhaÎ vidur mama 11190033 jÈÀnÁ priyatamo 'to me | jÈÀnenÀsau bibharti mÀm 11190041 tapas tÁrthaÎ japo dÀnaÎ | pavitrÀÉÁtarÀÉi ca 11190043 nÀlaÎ kurvanti tÀÎ siddhiÎ | yÀ jÈÀna-kalayÀ kÃtÀ 11190051 tasmÀj jÈÀnena sahitaÎ | jÈÀtvÀ svÀtmÀnam uddhava 11190053 jÈÀna-vijÈÀna-sampanno | bhaja mÀÎ bhakti-bhÀvataÏ 11190061 jÈÀna-vijÈÀna-yajÈena | mÀm iÍÊvÀtmÀnam Àtmani 11190063 sarva-yajÈa-patiÎ mÀÎ vai | saÎsiddhiÎ munayo 'gaman 11190071 tvayy uddhavÀÌrayati yas tri-vidho vikÀro 11190072 mÀyÀntarÀpatati nÀdy-apavargayor yat 11190073 janmÀdayo 'sya yad amÁ tava tasya kiÎ syur 11190074 Àdy-antayor yad asato 'sti tad eva madhye 11190080 ÌrÁ-uddhava uvÀca 11190081 jÈÀnaÎ viÌuddhaÎ vipulaÎ yathaitad | vairÀgya-vijÈÀna-yutaÎ purÀÉam 11190083 ÀkhyÀhi viÌveÌvara viÌva-mÂrte | tvad-bhakti-yogaÎ ca mahad-vimÃgyam 11190091 tÀpa-trayeÉÀbhihatasya ghore | santapyamÀnasya bhavÀdhvanÁÌa 11190093 paÌyÀmi nÀnyac charaÉaÎ tavÀÇghri- | dvandvÀtapatrÀd amÃtÀbhivarÍÀt 11190101 daÍÊaÎ janaÎ sampatitaÎ bile 'smin | kÀlÀhinÀ kÍudra-sukhoru-tarÍam 11190103 samuddharainaÎ kÃpayÀpavargyair | vacobhir ÀsiÈca mahÀnubhÀva 11190110 ÌrÁ-bhagavÀn uvÀca 11190111 ittham etat purÀ rÀjÀ | bhÁÍmaÎ dharma-bhÃtÀÎ varam 11190113 ajÀta-ÌatruÏ papraccha | sarveÍÀÎ no 'nuÌÃÉvatÀm 11190121 nivÃtte bhÀrate yuddhe | suhÃn-nidhana-vihvalaÏ 11190123 ÌrutvÀ dharmÀn bahÂn paÌcÀn | mokÍa-dharmÀn apÃcchata 11190131 tÀn ahaÎ te 'bhidhÀsyÀmi | deva-vrata-makhÀc chrutÀn 11190133 jÈÀna-vairÀgya-vijÈÀna- | ÌraddhÀ-bhakty-upabÃÎhitÀn 11190141 navaikÀdaÌa paÈca trÁn | bhÀvÀn bhÂteÍu yena vai 11190143 ÁkÍetÀthÀikam apy eÍu | taj jÈÀnaÎ mama niÌcitam 11190151 etad eva hi vijÈÀnaÎ | na tathaikena yena yat 11190153 sthity-utpatty-apyayÀn paÌyed | bhÀvÀnÀÎ tri-guÉÀtmanÀm 11190161 ÀdÀv ante ca madhye ca | sÃjyÀt sÃjyaÎ yad anviyÀt 11190163 punas tat-pratisaÇkrÀme | yac chiÍyeta tad eva sat 11190171 ÌrutiÏ pratyakÍam aitihyam | anumÀnaÎ catuÍÊayam 11190173 pramÀÉeÍv anavasthÀnÀd | vikalpÀt sa virajyate 11190181 karmaÉÀÎ pariÉÀmitvÀd | À-viriÈcyÀd amaÇgalam 11190183 vipaÌcin naÌvaraÎ paÌyed | adÃÍÊam api dÃÍÊa-vat 11190191 bhakti-yogaÏ puraivoktaÏ | prÁyamÀÉÀya te 'nagha 11190193 punaÌ ca kathayiÍyÀmi | mad-bhakteÏ kÀraÉaÎ paraÎ 11190201 ÌraddhÀmÃta-kathÀyÀÎ me | ÌaÌvan mad-anukÁrtanam 11190203 pariniÍÊhÀ ca pÂjÀyÀÎ | stutibhiÏ stavanaÎ mama 11190211 ÀdaraÏ paricaryÀyÀÎ | sarvÀÇgair abhivandanam 11190213 mad-bhakta-pÂjÀbhyadhikÀ | sarva-bhÂteÍu man-matiÏ 11190221 mad-artheÍv aÇga-ceÍÊÀ ca | vacasÀ mad-guÉeraÉam 11190223 mayy arpaÉaÎ ca manasaÏ | sarva-kÀma-vivarjanam 11190231 mad-arthe 'rtha-parityÀgo | bhogasya ca sukhasya ca 11190233 iÍÊaÎ dattaÎ hutaÎ japtaÎ | mad-arthaÎ yad vrataÎ tapaÏ 11190241 evaÎ dharmair manuÍyÀÉÀm | uddhavÀtma-nivedinÀm 11190243 mayi saÈjÀyate bhaktiÏ | ko 'nyo 'rtho 'syÀvaÌiÍyate 11190251 yadÀtmany arpitaÎ cittaÎ | ÌÀntaÎ sattvopabÃÎhitam 11190253 dharmaÎ jÈÀnaÎ sa vairÀgyam | aiÌvaryaÎ cÀbhipadyate 11190261 yad arpitaÎ tad vikalpe | indriyaiÏ paridhÀvati 11190263 rajas-valaÎ cÀsan-niÍÊhaÎ | cittaÎ viddhi viparyayam 11190271 dharmo mad-bhakti-kÃt prokto | jÈÀnaÎ caikÀtmya-darÌanam 11190273 guÉesv asaÇgo vairÀgyam | aiÌvaryaÎ cÀÉimÀdayaÏ 11190281 ÌrÁ-uddhava uvÀca | yamaÏ kati-vidhaÏ prokto 11190283 niyamo vÀri-karÍaÉa | kaÏ ÌamaÏ ko damaÏ kÃÍÉa 11190291 kÀ titikÍÀ dhÃtiÏ prabho | kiÎ dÀnaÎ kiÎ tapaÏ ÌauryaÎ 11190293 kim satyam Ãtam ucyate | kas tyÀgaÏ kiÎ dhanaÎ ceÍÊaÎ 11190301 ko yajÈaÏ kÀ ca dakÍiÉÀ | puÎsaÏ kiÎ svid balaÎ ÌrÁman 11190303 bhago lÀbhaÌ ca keÌava | kÀ vidyÀ hrÁÏ parÀ kÀ ÌrÁÏ 11190311 kiÎ sukhaÎ duÏkham eva ca | kaÏ paÉËitaÏ kaÌ ca mÂrkhaÏ 11190313 kaÏ panthÀ utpathaÌ ca kaÏ | kaÏ svargo narakaÏ kaÏ svit 11190321 ko bandhur uta kiÎ gÃham | ka ÀËhyaÏ ko daridro vÀ 11190323 kÃpaÉaÏ kaÏ ka ÁÌvaraÏ | etÀn praÌnÀn mama brÂhi 11190325 viparÁtÀÎÌ ca sat-pate | ÌrÁ-bhagavÀn uvÀca 11190331 ahiÎsÀ satyam asteyam | asaÇgo hrÁr asaÈcayaÏ 11190333 ÀstikyaÎ brahmacaryaÎ ca | maunaÎ sthairyaÎ kÍamÀbhayam 11190341 ÌaucaÎ japas tapo homaÏ | ÌraddhÀtithyaÎ mad-arcanam 11190343 tÁrthÀÊanaÎ parÀrthehÀ | tuÍÊir ÀcÀrya-sevanam 11190351 ete yamÀÏ sa-niyamÀ | ubhayor dvÀdaÌa smÃtÀÏ 11190353 puÎsÀm upÀsitÀs tÀta | yathÀ-kÀmaÎ duhanti hi 11190361 Ìamo man-niÍÊhatÀ buddher | dama indriya-saÎyamaÏ 11190363 titikÍÀ duÏkha-sammarÍo | jihvopastha-jayo dhÃtiÏ 11190371 daÉËa-nyÀsaÏ paraÎ dÀnaÎ | kÀma-tyÀgas tapaÏ smÃtam 11190373 svabhÀva-vijayaÏ ÌauryaÎ | satyaÎ ca sama-darÌanam 11190381 anyac ca sunÃtÀ vÀÉÁ | kavibhiÏ parikÁrtitÀ 11190383 karmasv asaÇgamaÏ ÌaucaÎ | tyÀgaÏ sannyÀsa ucyate 11190391 dharma iÍÊaÎ dhanaÎ nÅÉÀÎ | yajÈo 'haÎ bhagavattamaÏ 11190393 dakÍiÉÀ jÈÀna-sandeÌaÏ | prÀÉÀyÀmaÏ paraÎ balam 11190401 bhago ma aiÌvaro bhÀvo | lÀbho mad-bhaktir uttamaÏ 11190403 vidyÀtmani bhidÀ-bÀdho | jugupsÀ hrÁr akarmasu 11190411 ÌrÁr guÉÀ nairapekÍyÀdyÀÏ | sukhaÎ duÏkha-sukhÀtyayaÏ 11190413 duÏkhaÎ kÀma-sukhÀpekÍÀ | paÉËito bandha-mokÍa-vit 11190421 mÂrkho dehÀdy-ahaÎ-buddhiÏ | panthÀ man-nigamaÏ smÃtaÏ 11190423 utpathaÌ citta-vikÍepaÏ | svargaÏ sattva-guÉodayaÏ 11190431 narakas tama-unnÀho | bandhur gurur ahaÎ sakhe 11190433 gÃhaÎ ÌarÁraÎ mÀnuÍyaÎ | guÉÀËhyo hy ÀËhya ucyate 11190441 daridro yas tv asantuÍÊaÏ | kÃpaÉo yo 'jitendriyaÏ 11190443 guÉeÍv asakta-dhÁr ÁÌo | guÉa-saÇgo viparyayaÏ 11190451 eta uddhava te praÌnÀÏ | sarve sÀdhu nirÂpitÀÏ 11190453 kiÎ varÉitena bahunÀ | lakÍaÉaÎ guÉa-doÍayoÏ 11190455 guÉa-doÍa-dÃÌir doÍo | guÉas tÂbhaya-varjitaÏ 11200010 ÌrÁ-uddhava uvÀca 11200011 vidhiÌ ca pratiÍedhaÌ ca | nigamo hÁÌvarasya te 11200013 avekÍate 'raviÉËÀkÍa | guÉaÎ doÍaÎ ca karmaÉÀm 11200021 varÉÀÌrama-vikalpaÎ ca | pratilomÀnulomajam 11200023 dravya-deÌa-vayaÏ-kÀlÀn | svargaÎ narakam eva ca 11200031 guÉa-doÍa-bhidÀ-dÃÍÊim | antareÉa vacas tava 11200033 niÏÌreyasaÎ kathaÎ nÅÉÀÎ | niÍedha-vidhi-lakÍaÉam 11200041 pitÃ-deva-manuÍyÀnÀÎ | vedaÌ cakÍus taveÌvara 11200043 Ìreyas tv anupalabdhe 'rthe | sÀdhya-sÀdhanayor api 11200051 guÉa-doÍa-bhidÀ-dÃÍÊir | nigamÀt te na hi svataÏ 11200053 nigamenÀpavÀdaÌ ca | bhidÀyÀ iti ha bhramaÏ 11200060 ÌrÁ-bhagavÀn uvÀca 11200061 yogÀs trayo mayÀ proktÀ | nÅÉÀÎ Ìreyo-vidhitsayÀ 11200063 jÈÀnaÎ karma ca bhaktiÌ ca | nopÀyo 'nyo 'sti kutracit 11200071 nirviÉÉÀnÀÎ jÈÀna-yogo | nyÀsinÀm iha karmasu 11200073 teÍv anirviÉÉa-cittÀnÀÎ | karma-yogas tu kÀminÀm 11200081 yadÃcchayÀ mat-kathÀdau | jÀta-Ìraddhas tu yaÏ pumÀn 11200083 na nirviÉÉo nÀti-sakto | bhakti-yogo 'sya siddhi-daÏ 11200091 tÀvat karmÀÉi kurvÁta | na nirvidyeta yÀvatÀ 11200093 mat-kathÀ-ÌravaÉÀdau vÀ | ÌraddhÀ yÀvan na jÀyate 11200101 sva-dharma-stho yajan yajÈair | anÀÌÁÏ-kÀma uddhava 11200103 na yÀti svarga-narakau | yady anyan na samÀcaret 11200111 asmiÎl loke vartamÀnaÏ | sva-dharma-stho 'naghaÏ ÌuciÏ 11200113 jÈÀnaÎ viÌuddham Àpnoti | mad-bhaktiÎ vÀ yadÃcchayÀ 11200121 svargiÉo 'py etam icchanti | lokaÎ nirayiÉas tathÀ 11200123 sÀdhakaÎ jÈÀna-bhaktibhyÀm | ubhayaÎ tad-asÀdhakam 11200131 na naraÏ svar-gatiÎ kÀÇkÍen | nÀrakÁÎ vÀ vicakÍaÉaÏ 11200133 nemaÎ lokaÎ ca kÀÇkÍeta | dehÀveÌÀt pramÀdyati 11200141 etad vidvÀn purÀ mÃtyor | abhavÀya ghaÊeta saÏ 11200143 apramatta idaÎ jÈÀtvÀ | martyam apy artha-siddhi-dam 11200151 chidyamÀnaÎ yamair etaiÏ | kÃta-nÁËaÎ vanaspatim 11200153 khagaÏ sva-ketam utsÃjya | kÍemaÎ yÀti hy alampaÊaÏ 11200161 aho-rÀtraiÌ chidyamÀnaÎ | buddhvÀyur bhaya-vepathuÏ 11200163 mukta-saÇgaÏ paraÎ buddhvÀ | nirÁha upaÌÀmyati 11200171 nÃ-deham ÀdyaÎ su-labhaÎ su-durlabhaÎ 11200172 plavaÎ su-kalpaÎ guru-karÉadhÀram 11200173 mayÀnukÂlena nabhasvateritaÎ 11200174 pumÀn bhavÀbdhiÎ na taret sa Àtma-hÀ 11200181 yadÀrambheÍu nirviÉÉo | viraktaÏ saÎyatendriyaÏ 11200183 abhyÀsenÀtmano yogÁ | dhÀrayed acalaÎ manaÏ 11200191 dhÀryamÀÉaÎ mano yarhi | bhrÀmyad aÌv anavasthitam 11200193 atandrito 'nurodhena | mÀrgeÉÀtma-vaÌaÎ nayet 11200201 mano-gatiÎ na visÃjej | jita-prÀÉo jitendriyaÏ 11200203 sattva-sampannayÀ buddhyÀ | mana Àtma-vaÌaÎ nayet 11200211 eÍa vai paramo yogo | manasaÏ saÇgrahaÏ smÃtaÏ 11200213 hÃdaya-jÈatvam anvicchan | damyasyevÀrvato muhuÏ 11200221 sÀÇkhyena sarva-bhÀvÀnÀÎ | pratilomÀnulomataÏ 11200223 bhavÀpyayÀv anudhyÀyen | mano yÀvat prasÁdati 11200231 nirviÉÉasya viraktasya | puruÍasyokta-vedinaÏ 11200233 manas tyajati daurÀtmyaÎ | cintitasyÀnucintayÀ 11200241 yamÀdibhir yoga-pathair | ÀnvÁkÍikyÀ ca vidyayÀ 11200243 mamÀrcopÀsanÀbhir vÀ | nÀnyair yogyaÎ smaren manaÏ 11200251 yadi kuryÀt pramÀdena | yogÁ karma vigarhitam 11200253 yogenaiva dahed aÎho | nÀnyat tatra kadÀcana 11200261 sve sve 'dhikÀre yÀ niÍÊhÀ | sa guÉaÏ parikÁrtitaÏ 11200263 karmaÉÀÎ jÀty-aÌuddhÀnÀm | anena niyamaÏ kÃtaÏ 11200265 guÉa-doÍa-vidhÀnena | saÇgÀnÀÎ tyÀjanecchayÀ 11200271 jÀta-Ìraddho mat-kathÀsu | nirviÉÉaÏ sarva-karmasu 11200273 veda duÏkhÀtmakÀn kÀmÀn | parityÀge 'py anÁÌvaraÏ 11200281 tato bhajeta mÀÎ prÁtaÏ | ÌraddhÀlur dÃËha-niÌcayaÏ 11200283 juÍamÀÉaÌ ca tÀn kÀmÀn | duÏkhodarkÀÎÌ ca garhayan 11200291 proktena bhakti-yogena | bhajato mÀsakÃn muneÏ 11200293 kÀmÀ hÃdayyÀ naÌyanti | sarve mayi hÃdi sthite 11200301 bhidyate hÃdaya-granthiÌ | chidyante sarva-saÎÌayÀÏ 11200303 kÍÁyante cÀsya karmÀÉi | mayi dÃÍÊe 'khilÀtmani 11200311 tasmÀn mad-bhakti-yuktasya | yogino vai mad-ÀtmanaÏ 11200313 na jÈÀnaÎ na ca vairÀgyaÎ | prÀyaÏ Ìreyo bhaved iha 11200321 yat karmabhir yat tapasÀ | jÈÀna-vairÀgyataÌ ca yat 11200323 yogena dÀna-dharmeÉa | Ìreyobhir itarair api 11200331 sarvaÎ mad-bhakti-yogena | mad-bhakto labhate 'ÈjasÀ 11200333 svargÀpavargaÎ mad-dhÀma | kathaÈcid yadi vÀÈchati 11200341 na kiÈcit sÀdhavo dhÁrÀ | bhaktÀ hy ekÀntino mama 11200343 vÀÈchanty api mayÀ dattaÎ | kaivalyam apunar-bhavam 11200351 nairapekÍyaÎ paraÎ prÀhur | niÏÌreyasam analpakam 11200353 tasmÀn nirÀÌiÍo bhaktir | nirapekÍasya me bhavet 11200361 na mayy ekÀnta-bhaktÀnÀÎ | guÉa-doÍodbhavÀ guÉÀÏ 11200363 sÀdhÂnÀÎ sama-cittÀnÀÎ | buddheÏ param upeyuÍÀm 11200371 evam etÀn mayÀ diÍÊÀn | anutiÍÊhanti me pathaÏ 11200373 kÍemaÎ vindanti mat-sthÀnaÎ | yad brahma paramaÎ viduÏ 11210010 ÌrÁ-bhagavÀn uvÀca 11210011 ya etÀn mat-patho hitvÀ | bhakti-jÈÀna-kriyÀtmakÀn 11210013 kÍudrÀn kÀmÀÎÌ calaiÏ prÀÉair | juÍantaÏ saÎsaranti te 11210021 sve sve 'dhikÀre yÀ niÍÊhÀ | sa guÉaÏ parikÁrtitaÏ 11210023 viparyayas tu doÍaÏ syÀd | ubhayor eÍa niÌcayaÏ 11210031 Ìuddhy-aÌuddhÁ vidhÁyete | samÀneÍv api vastuÍu 11210033 dravyasya vicikitsÀrthaÎ | guÉa-doÍau ÌubhÀÌubhau 11210035 dharmÀrthaÎ vyavahÀrÀrthaÎ | yÀtrÀrtham iti cÀnagha 11210041 darÌito 'yaÎ mayÀcÀro 11210042 dharmam udvahatÀÎ dhuram 11210051 bhÂmy-ambv-agny-anilÀkÀÌÀ | bhÂtÀnÀÎ paÈca-dhÀtavaÏ 11210053 À-brahma-sthÀvarÀdÁnÀÎ | ÌÀrÁrÀ Àtma-saÎyutÀÏ 11210061 vedena nÀma-rÂpÀÉi | viÍamÀÉi sameÍv api 11210063 dhÀtuÍÂddhava kalpyanta | eteÍÀÎ svÀrtha-siddhaye 11210071 deÌa-kÀlÀdi-bhÀvÀnÀÎ | vastÂnÀÎ mama sattama 11210073 guÉa-doÍau vidhÁyete | niyamÀrthaÎ hi karmaÉÀm 11210081 akÃÍÉa-sÀro deÌÀnÀm | abrahmaÉyo 'sucir bhavet 11210083 kÃÍÉa-sÀro 'py asauvÁra- | kÁkaÊÀsaÎskÃteriÉam 11210091 karmaÉyo guÉavÀn kÀlo | dravyataÏ svata eva vÀ 11210093 yato nivartate karma | sa doÍo 'karmakaÏ smÃtaÏ 11210101 dravyasya Ìuddhy-aÌuddhÁ ca | dravyeÉa vacanena ca 11210103 saÎskÀreÉÀtha kÀlena | mahatvÀlpatayÀtha vÀ 11210111 ÌaktyÀÌaktyÀtha vÀ buddhyÀ | samÃddhyÀ ca yad Àtmane 11210113 aghaÎ kurvanti hi yathÀ | deÌÀvasthÀnusÀrataÏ 11210121 dhÀnya-dÀrv-asthi-tantÂnÀÎ | rasa-taijasa-carmaÉÀm 11210123 kÀla-vÀyv-agni-mÃt-toyaiÏ | pÀrthivÀnÀÎ yutÀyutaiÏ 11210131 amedhya-liptaÎ yad yena | gandha-lepaÎ vyapohati 11210133 bhajate prakÃtiÎ tasya | tac chaucaÎ tÀvad iÍyate 11210141 snÀna-dÀna-tapo-'vasthÀ- | vÁrya-saÎskÀra-karmabhiÏ 11210143 mat-smÃtyÀ cÀtmanaÏ ÌaucaÎ | ÌuddhaÏ karmÀcared dvijaÏ 11210151 mantrasya ca parijÈÀnaÎ | karma-Ìuddhir mad-arpaÉam 11210153 dharmaÏ sampadyate ÍaËbhir | adharmas tu viparyayaÏ 11210161 kvacid guÉo 'pi doÍaÏ syÀd | doÍo 'pi vidhinÀ guÉaÏ 11210163 guÉa-doÍÀrtha-niyamas | tad-bhidÀm eva bÀdhate 11210171 samÀna-karmÀcaraÉaÎ | patitÀnÀÎ na pÀtakam 11210173 autpattiko guÉaÏ saÇgo | na ÌayÀnaÏ pataty adhaÏ 11210181 yato yato nivarteta | vimucyeta tatas tataÏ 11210183 eÍa dharmo nÃÉÀÎ kÍemaÏ | Ìoka-moha-bhayÀpahaÏ 11210191 viÍayeÍu guÉÀdhyÀsÀt | puÎsaÏ saÇgas tato bhavet 11210193 saÇgÀt tatra bhavet kÀmaÏ | kÀmÀd eva kalir nÃÉÀm 11210201 kaler durviÍahaÏ krodhas | tamas tam anuvartate 11210203 tamasÀ grasyate puÎsaÌ | cetanÀ vyÀpinÁ drutam 11210211 tayÀ virahitaÏ sÀdho | jantuÏ ÌÂnyÀya kalpate 11210213 tato 'sya svÀrtha-vibhraÎÌo | mÂrcchitasya mÃtasya ca 11210221 viÍayÀbhiniveÌena | nÀtmÀnaÎ veda nÀparam 11210223 vÃkÍa jÁvikayÀ jÁvan | vyarthaÎ bhastreva yaÏ Ìvasan 11210231 phala-Ìrutir iyaÎ nÅÉÀÎ | na Ìreyo rocanaÎ param 11210233 Ìreyo-vivakÍayÀ proktaÎ | yathÀ bhaiÍajya-rocanam 11210241 utpattyaiva hi kÀmeÍu | prÀÉeÍu sva-janeÍu ca 11210243 Àsakta-manaso martyÀ | Àtmano 'nartha-hetuÍu 11210251 natÀn aviduÍaÏ svÀrthaÎ | bhrÀmyato vÃjinÀdhvani 11210253 kathaÎ yuÈjyÀt punas teÍu | tÀÎs tamo viÌato budhaÏ 11210261 evaÎ vyavasitaÎ kecid | avijÈÀya kubuddhayaÏ 11210263 phala-ÌrutiÎ kusumitÀÎ | na veda-jÈÀ vadanti hi 11210271 kÀminaÏ kÃpaÉÀ lubdhÀÏ | puÍpeÍu phala-buddhayaÏ 11210273 agni-mugdhÀ dhÂma-tÀntÀÏ | svaÎ lokaÎ na vidanti te 11210281 na te mÀm aÇga jÀnanti | hÃdi-sthaÎ ya idaÎ yataÏ 11210283 uktha-ÌastrÀ hy asu-tÃpo | yathÀ nÁhÀra-cakÍuÍaÏ 11210291 te me matam avijÈÀya | parokÍaÎ viÍayÀtmakÀÏ 11210293 hiÎsÀyÀÎ yadi rÀgaÏ syÀd | yajÈa eva na codanÀ 11210301 hiÎsÀ-vihÀrÀ hy ÀlabdhaiÏ | paÌubhiÏ sva-sukhecchayÀ 11210303 yajante devatÀ yajÈaiÏ | pitÃ-bhÂta-patÁn khalÀÏ 11210311 svapnopamam amuÎ lokam | asantaÎ ÌravaÉa-priyam 11210313 ÀÌiÍo hÃdi saÇkalpya | tyajanty arthÀn yathÀ vaÉik 11210321 rajaÏ-sattva-tamo-niÍÊhÀ | rajaÏ-sattva-tamo-juÍaÏ 11210323 upÀsata indra-mukhyÀn | devÀdÁn na yathaiva mÀm 11210331 iÍÊveha devatÀ yajÈair | gatvÀ raÎsyÀmahe divi 11210333 tasyÀnta iha bhÂyÀsma | mahÀ-ÌÀlÀ mahÀ-kulÀÏ 11210341 evaÎ puÍpitayÀ vÀcÀ | vyÀkÍipta-manasÀÎ nÃÉÀm 11210343 mÀninÀÎ cÀti-lubdhÀnÀÎ | mad-vÀrtÀpi na rocate 11210351 vedÀ brahmÀtma-viÍayÀs | tri-kÀÉËa-viÍayÀ ime 11210353 parokÍa-vÀdÀ ÃÍayaÏ | parokÍaÎ mama ca priyam 11210361 Ìabda-brahma su-durbodhaÎ | prÀÉendriya-mano-mayam 11210363 ananta-pÀraÎ gambhÁraÎ | durvigÀhyaÎ samudra-vat 11210371 mayopabÃÎhitaÎ bhÂmnÀ | brahmaÉÀnanta-ÌaktinÀ 11210373 bhÂteÍu ghoÍa-rÂpeÉa | viseÍÂrÉeva lakÍyate 11210381 yathorÉanÀbhir hÃdayÀd | ÂrÉÀm udvamate mukhÀt 11210383 ÀkÀÌÀd ghoÍavÀn prÀÉo | manasÀ sparÌa-rÂpiÉÀ 11210391 chando-mayo 'mÃta-mayaÏ | sahasra-padavÁÎ prabhuÏ 11210393 oÎkÀrÀd vyaÈjita-sparÌa- | svaroÍmÀntastha-bhÂÍitÀm 11210401 vicitra-bhÀÍÀ-vitatÀÎ | chandobhiÌ catur-uttaraiÏ 11210403 ananta-pÀrÀÎ bÃhatÁÎ | sÃjaty ÀkÍipate svayam 11210411 gÀyatry uÍÉig anuÍÊup ca | bÃhatÁ paÇktir eva ca 11210413 triÍÊub jagaty aticchando | hy atyaÍÊy-atijagad-virÀÊ 11210421 kiÎ vidhatte kim ÀcaÍÊe | kim anÂdya vikalpayet 11210423 ity asyÀ hÃdayaÎ loke | nÀnyo mad veda kaÌcana 11210431 mÀÎ vidhatte 'bhidhatte mÀÎ | vikalpyÀpohyate tv aham 11210433 etÀvÀn sarva-vedÀrthaÏ | Ìabda ÀsthÀya mÀÎ bhidÀm 11210435 mÀyÀ-mÀtram anÂdyÀnte | pratiÍidhya prasÁdati 11220010 ÌrÁ-uddhava uvÀca 11220011 kati tattvÀni viÌveÌa | saÇkhyÀtÀny ÃÍibhiÏ prabho 11220013 navaikÀdaÌa paÈca trÁÉy | Àttha tvam iha ÌuÌruma 11220021 kecit ÍaË-viÎÌatiÎ prÀhur | apare paÈca-viÎÌatiÎ 11220023 saptaike nava ÍaÊ kecic | catvÀry ekÀdaÌÀpare 11220025 kecit saptadaÌa prÀhuÏ | ÍoËaÌaike trayodaÌa 11220031 etÀvattvaÎ hi saÇkhyÀnÀm | ÃÍayo yad-vivakÍayÀ 11220033 gÀyanti pÃthag ÀyuÍmann | idaÎ no vaktum arhasi 11220040 ÌrÁ-bhagavÀn uvÀca 11220041 yuktaÎ ca santi sarvatra | bhÀÍante brÀhmaÉÀ yathÀ 11220043 mÀyÀÎ madÁyÀm udgÃhya | vadatÀÎ kiÎ nu durghaÊam 11220051 naitad evaÎ yathÀttha tvaÎ | yad ahaÎ vacmi tat tathÀ 11220053 evaÎ vivadatÀÎ hetuÎ | Ìaktayo me duratyayÀÏ 11220061 yÀsÀÎ vyatikarÀd ÀsÁd | vikalpo vadatÀÎ padam 11220063 prÀpte Ìama-dame 'pyeti | vÀdas tam anu ÌÀmyati 11220071 parasparÀnupraveÌÀt | tattvÀnÀÎ puruÍarÍabha 11220073 paurvÀparya-prasaÇkhyÀnaÎ | yathÀ vaktur vivakÍitam 11220081 ekasminn api dÃÌyante | praviÍÊÀnÁtarÀÉi ca 11220083 pÂrvasmin vÀ parasmin vÀ | tattve tattvÀni sarvaÌaÏ 11220091 paurvÀparyam ato 'mÁÍÀÎ | prasaÇkhyÀnam abhÁpsatÀm 11220093 yathÀ viviktaÎ yad-vaktraÎ | gÃhÉÁmo yukti-sambhavÀt 11220101 anÀdy-avidyÀ-yuktasya | puruÍasyÀtma-vedanam 11220103 svato na sambhavÀd anyas | tattva-jÈo jÈÀna-do bhavet 11220111 puruÍeÌvarayor atra | na vailakÍaÉyam aÉv api 11220113 tad-anya-kalpanÀpÀrthÀ | jÈÀnaÎ ca prakÃter guÉaÏ 11220121 prakÃtir guÉa-sÀmyaÎ vai | prakÃter nÀtmano guÉÀÏ 11220123 sattvaÎ rajas tama iti | sthity-utpatty-anta-hetavaÏ 11220131 sattvaÎ jÈÀnaÎ rajaÏ karma | tamo 'jÈÀnam ihocyate 11220133 guÉa-vyatikaraÏ kÀlaÏ | svabhÀvaÏ sÂtram eva ca 11220141 puruÍaÏ prakÃtir vyaktam | ahaÇkÀro nabho 'nilaÏ 11220143 jyotir ÀpaÏ kÍitir iti | tattvÀny uktÀni me nava 11220151 ÌrotraÎ tvag darÌanaÎ ghrÀÉo | jihveti jÈÀna-ÌaktayaÏ 11220153 vÀk-pÀÉy-upastha-pÀyv-aÇghriÏ | karmÀÉy aÇgobhayaÎ manaÏ 11220161 ÌabdaÏ sparÌo raso gandho | rÂpaÎ cety artha-jÀtayaÏ 11220163 gaty-ukty-utsarga-ÌilpÀni | karmÀyatana-siddhayaÏ 11220171 sargÀdau prakÃtir hy asya | kÀrya-kÀraÉa-rÂpiÉÁ 11220173 sattvÀdibhir guÉair dhatte | puruÍo 'vyakta ÁkÍate 11220181 vyaktÀdÀyo vikurvÀÉÀ | dhÀtavaÏ puruÍekÍayÀ 11220183 labdha-vÁryÀÏ sÃjanty aÉËaÎ | saÎhatÀÏ prakÃter balÀt 11220191 saptaiva dhÀtava iti | tatrÀrthÀÏ paÈca khÀdayaÏ 11220193 jÈÀnam ÀtmobhayÀdhÀras | tato dehendriyÀsavaÏ 11220201 ÍaË ity atrÀpi bhÂtÀni | paÈca ÍaÍÊhaÏ paraÏ pumÀn 11220203 tair yuita Àtma-sambhÂtaiÏ | sÃÍÊvedaÎ samapÀviÌat 11220211 catvÀry eveti tatrÀpi | teja Àpo 'nnam ÀtmanaÏ 11220213 jÀtÀni tair idaÎ jÀtaÎ | janmÀvayavinaÏ khalu 11220221 saÇkhyÀne saptadaÌake | bhÂta-mÀtrendriyÀÉi ca 11220223 paÈca paÈcaika-manasÀ | ÀtmÀ saptadaÌaÏ smÃtaÏ 11220231 tadvat ÍoËaÌa-saÇkhyÀne | Àtmaiva mana ucyate 11220233 bhÂtendriyÀÉi paÈcaiva | mana ÀtmÀ trayodaÌa 11220241 ekÀdaÌatva ÀtmÀsau | mahÀ-bhÂtendriyÀÉi ca 11220243 aÍÊau prakÃtayaÌ caiva | puruÍaÌ ca navety atha 11220251 iti nÀnÀ-prasaÇkhyÀnaÎ | tattvÀnÀm ÃÍibhiÏ kÃtam 11220253 sarvaÎ nyÀyyaÎ yuktimattvÀd | viduÍÀÎ kim aÌobhanam 11220260 ÌrÁ-uddhava uvÀca 11220261 prakÃtiÏ puruÍaÌ cobhau | yady apy Àtma-vilakÍaÉau 11220263 anyonyÀpÀÌrayÀt kÃÍÉa | dÃÌyate na bhidÀ tayoÏ 11220265 prakÃtau lakÍyate hy ÀtmÀ | prakÃtiÌ ca tathÀtmani 11220271 evaÎ me puÉËarÁkÀkÍa | mahÀntaÎ saÎÌayaÎ hÃdi 11220273 chettum arhasi sarva-jÈa | vacobhir naya-naipuÉaiÏ 11220281 tvatto jÈÀnaÎ hi jÁvÀnÀÎ | pramoÍas te 'tra ÌaktitaÏ 11220283 tvam eva hy Àtma-mÀyÀyÀ | gatiÎ vettha na cÀparaÏ 11220290 ÌrÁ-bhagavÀn uvÀca 11220291 prakÃtiÏ puruÍaÌ ceti | vikalpaÏ puruÍarÍabha 11220293 eÍa vaikÀrikaÏ sargo | guÉa-vyatikarÀtmakaÏ 11220301 mamÀÇga mÀyÀ guÉa-mayy anekadhÀ | vikalpa-buddhÁÌ ca guÉair vidhatte 11220303 vaikÀrikas tri-vidho 'dhyÀtmam ekam | athÀdhidaivam adhibhÂtam anyat 11220311 dÃg rÂpam ÀrkaÎ vapur atra randhre | parasparaÎ sidhyati yaÏ svataÏ khe 11220313 ÀtmÀ yad eÍÀm aparo ya ÀdyaÏ | svayÀnubhÂtyÀkhila-siddha-siddhiÏ 11220321 evaÎ tvag-Àdi ÌravaÉÀdi cakÍur 11220322 jihvÀdi nÀsÀdi ca citta-yuktam 11220331 yo 'sau guÉa-kÍobha-kÃto vikÀraÏ | pradhÀna-mÂlÀn mahataÏ prasÂtaÏ 11220333 ahaÎ tri-vÃn moha-vikalpa-hetur | vaikÀrikas tÀmasa aindriyaÌ ca 11220341 ÀtmÀparijÈÀna-mayo vivÀdo | hy astÁti nÀstÁti bhidÀrtha-niÍÊhaÏ 11220343 vyartho 'pi naivoparameta puÎsÀÎ | mattaÏ parÀvÃtta-dhiyÀÎ sva-lokÀt 11220350 ÌrÁ-uddhava uvÀca 11220351 tvattaÏ parÀvÃtta-dhiyaÏ | sva-kÃtaiÏ karmabhiÏ prabho 11220353 uccÀvacÀn yathÀ dehÀn | gÃhÉanti visÃjanti ca 11220361 tan mamÀkhyÀhi govinda | durvibhÀvyam anÀtmabhiÏ 11220363 na hy etat prÀyaÌo loke | vidvÀÎsaÏ santi vaÈcitÀÏ 11220370 ÌrÁ-bhagavÀn uvÀca 11220371 manaÏ karma-mayaÎ ÉÅÉÀm | indriyaiÏ paÈcabhir yutam 11220373 lokÀl lokaÎ prayÀty anya | ÀtmÀ tad anuvartate 11220381 dhyÀyan mano 'nu viÍayÀn | dÃÍÊÀn vÀnuÌrutÀn atha 11220383 udyat sÁdat karma-tantraÎ | smÃtis tad anu ÌÀmyati 11220391 viÍayÀbhiniveÌena | nÀtmÀnaÎ yat smaret punaÏ 11220393 jantor vai kasyacid dhetor | mÃtyur atyanta-vismÃtiÏ 11220401 janma tv ÀtmatayÀ puÎsaÏ | sarva-bhÀvena bhÂri-da 11220403 viÍaya-svÁkÃtiÎ prÀhur | yathÀ svapna-manorathaÏ 11220411 svapnaÎ manorathaÎ cetthaÎ | prÀktanaÎ na smaraty asau 11220413 tatra pÂrvam ivÀtmÀnam | apÂrvam cÀnupaÌyati 11220421 indriyÀyana-sÃÍÊyedaÎ | trai-vidhyaÎ bhÀti vastuni 11220423 bahir-antar-bhidÀ-hetur | jano 'saj-jana-kÃd yathÀ 11220431 nityadÀ hy aÇga bhÂtÀni | bhavanti na bhavanti ca 11220433 kÀlenÀlakÍya-vegena | sÂkÍmatvÀt tan na dÃÌyate 11220441 yathÀrciÍÀÎ srotasÀÎ ca | phalÀnÀÎ vÀ vanaspateÏ 11220443 tathaiva sarva-bhÂtÀnÀÎ | vayo-'vasthÀdayaÏ kÃtÀÏ 11220451 so 'yaÎ dÁpo 'rciÍÀÎ yadvat | srotasÀÎ tad idaÎ jalam 11220453 so 'yaÎ pumÀn iti nÃÉÀÎ | mÃÍÀ gÁr dhÁr mÃÍÀyuÍÀm 11220461 mÀ svasya karma-bÁjena | jÀyate so 'py ayaÎ pumÀn 11220463 mriyate vÀmaro bhrÀntyÀ | yathÀgnir dÀru-saÎyutaÏ 11220471 niÍeka-garbha-janmÀni | bÀlya-kaumÀra-yauvanam 11220473 vayo-madhyaÎ jarÀ mÃtyur | ity avasthÀs tanor nava 11220481 etÀ manoratha-mayÁr | hÀnyasyoccÀvacÀs tanÂÏ 11220483 guÉa-saÇgÀd upÀdatte | kvacit kaÌcij jahÀti ca 11220491 ÀtmanaÏ pitÃ-putrÀbhyÀm | anumeyau bhavÀpyayau 11220493 na bhavÀpyaya-vastÂnÀm | abhijÈo dvaya-lakÍaÉaÏ 11220501 taror bÁja-vipÀkÀbhyÀÎ | yo vidvÀÈ janma-saÎyamau 11220503 taror vilakÍaÉo draÍÊÀ | evaÎ draÍÊÀ tanoÏ pÃthak 11220511 prakÃter evam ÀtmÀnam | avivicyÀbudhaÏ pumÀn 11220513 tattvena sparÌa-sammÂËhaÏ | saÎsÀraÎ pratipadyate 11220521 sattva-saÇgÀd ÃÍÁn devÀn | rajasÀsura-mÀnuÍÀn 11220523 tamasÀ bhÂta-tiryaktvaÎ | bhrÀmito yÀti karmabhiÏ 11220531 nÃtyato gÀyataÏ paÌyan | yathaivÀnukaroti tÀn 11220533 evaÎ buddhi-guÉÀn paÌyann | anÁho 'py anukÀryate 11220541 yathÀmbhasÀ pracalatÀ | taravo 'pi calÀ iva 11220543 cakÍusÀ bhrÀmyamÀÉena | dÃÌyate bhramatÁva bhÂÏ 11220551 yathÀ manoratha-dhiyo | viÍayÍÀnubhavo mÃÍÀ 11220553 svapna-dÃÍÊÀÌ ca dÀÌÀrha | tathÀ saÎsÀra ÀtmanaÏ 11220561 arthe hy avidyamÀne 'pi | saÎsÃtir na nivartate 11220563 dhyÀyato viÍayÀn asya | svapne 'narthÀgamo yathÀ 11220571 tasmÀd uddhava mÀ bhuÇkÍva | viÍayÀn asad-indriyaiÏ 11220573 ÀtmÀgrahaÉa-nirbhÀtaÎ | paÌya vaikalpikaÎ bhramam 11220581 kÍipto 'vamÀnito 'sadbhiÏ | pralabdho 'sÂyito 'tha vÀ 11220583 tÀËitaÏ sanniruddho vÀ | vÃttyÀ vÀ parihÀpitaÏ 11220591 niÍÊhyuto mÂtrito vÀjÈair | bahudhaivaÎ prakampitaÏ 11220593 Ìreyas-kÀmaÏ kÃcchra-gata | ÀtmanÀtmÀnam uddharet 11220600 ÌrÁ-uddhava uvÀca 11220601 yathaivam anubudhyeyaÎ 11220602 vada no vadatÀÎ vara 11220611 su-duÏÍaham imaÎ manya | Àtmany asad-atikramam 11220613 viduÍÀm api viÌvÀtman | prakÃtir hi balÁyasÁ 11220615 Ãte tvad-dharma-niratÀn | ÌÀntÀÎs te caraÉÀlayÀn 11230010 ÌrÁ-bÀdarÀyaÉir uvÀca 11230011 sa evam ÀÌaÎsita uddhavena | bhÀgavata-mukhyena dÀÌÀrha-mukhyaÏ 11230013 sabhÀjayan bhÃtya-vaco mukundas | tam ÀbabhÀÍe ÌravaÉÁya-vÁryaÏ 11230020 ÌrÁ-bhagavÀn uvÀca 11230021 bÀrhaspatya sa nÀsty atra | sÀdhur vai durjaneritaiÏ 11230023 duraktair bhinnam ÀtmÀnaÎ | yaÏ samÀdhÀtum ÁÌvaraÏ 11230031 na tathÀ tapyate viddhaÏ | pumÀn bÀÉais tu marma-gaiÏ 11230033 yathÀ tudanti marma-sthÀ | hy asatÀÎ paruÍeÍavaÏ 11230041 kathayanti mahat puÉyam | itihÀsam ihoddhava 11230043 tam ahaÎ varÉayiÍyÀmi | nibodha su-samÀhitaÏ 11230051 kenacid bhikÍuÉÀ gÁtaÎ | paribhÂtena durjanaiÏ 11230053 smaratÀ dhÃti-yuktena | vipÀkaÎ nija-karmaÉÀm 11230061 avantiÍu dvijaÏ kaÌcid | ÀsÁd ÀËhyatamaÏ ÌriyÀ 11230063 vÀrtÀ-vÃttiÏ kadaryas tu | kÀmÁ lubdho 'ti-kopanaÏ 11230071 jÈÀtayo 'tithayas tasya | vÀÇ-mÀtreÉÀpi nÀrcitÀÏ 11230073 ÌÂnyÀvasatha ÀtmÀpi | kÀle kÀmair anarcitaÏ 11230081 duhÌÁlasya kadaryasya | druhyante putra-bÀndhavÀÏ 11230083 dÀrÀ duhitaro bhÃtyÀ | viÍaÉÉÀ nÀcaran priyam 11230091 tasyaivaÎ yakÍa-vittasya | cyutasyobhaya-lokataÏ 11230093 dharma-kÀma-vihÁnasya | cukrudhuÏ paÈca-bhÀginaÏ 11230101 tad-avadhyÀna-visrasta- | puÉya-skandhasya bhÂri-da 11230103 artho 'py agacchan nidhanaÎ | bahv-ÀyÀsa-pariÌramaÏ 11230111 jÈÀtyo jagÃhuÏ kiÈcit | kiÈcid dasyava uddhava 11230113 daivataÏ kÀlataÏ kiÈcid | brahma-bandhor nÃ-pÀrthivÀt 11230121 sa evaÎ draviÉe naÍÊe | dharma-kÀma-vivarjitaÏ 11230123 upekÍitaÌ ca sva-janaiÌ | cintÀm Àpa duratyayÀm 11230131 tasyaivaÎ dhyÀyato dÁrghaÎ | naÍÊa-rÀyas tapasvinaÏ 11230133 khidyato bÀÍpa-kaÉÊhasya | nirvedaÏ su-mahÀn abhÂt 11230141 sa cÀhedam aho kaÍÊaÎ | vÃthÀtmÀ me 'nutÀpitaÏ 11230143 na dharmÀya na kÀmÀya | yasyÀrthÀyÀsa ÁdÃÌaÏ 11230151 prÀyeÉÀthÀÏ kadaryÀÉÀÎ | na sukhÀya kadÀcana 11230153 iha cÀtmopatÀpÀya | mÃtasya narakÀya ca 11230161 yaÌo yaÌasvinÀÎ ÌuddhaÎ | ÌlÀghyÀ ye guÉinÀÎ guÉÀÏ 11230163 lobhaÏ sv-alpo 'pi tÀn hanti | Ìvitro rÂpam ivepsitam 11230171 arthasya sÀdhane siddhe | utkarÍe rakÍaÉe vyaye 11230173 nÀÌopabhoga ÀyÀsas | trÀsaÌ cintÀ bhramo nÃÉÀm 11230181 steyaÎ hiÎsÀnÃtaÎ dambhaÏ | kÀmaÏ krodhaÏ smayo madaÏ 11230183 bhedo vairam aviÌvÀsaÏ | saÎspardhÀ vyasanÀni ca 11230191 ete paÈcadaÌÀnarthÀ | hy artha-mÂlÀ matÀ nÃÉÀm 11230193 tasmÀd anartham arthÀkhyaÎ | Ìreyo-'rthÁ dÂratas tyajet 11230201 bhidyante bhrÀtaro dÀrÀÏ | pitaraÏ suhÃdas tathÀ 11230203 ekÀsnigdhÀÏ kÀkiÉinÀ | sadyaÏ sarve 'rayaÏ kÃtÀÏ 11230211 arthenÀlpÁyasÀ hy ete | saÎrabdhÀ dÁpta-manyavaÏ 11230213 tyajanty ÀÌu spÃdho ghnanti | sahasotsÃjya sauhÃdam 11230221 labdhvÀ janmÀmara-prÀrthyaÎ | mÀnuÍyaÎ tad dvijÀgryatÀm 11230223 tad anÀdÃtya ye svÀrthaÎ | ghnanti yÀnty aÌubhÀÎ gatim 11230231 svargÀpavargayor dvÀraÎ | prÀpya lokam imaÎ pumÀn 11230233 draviÉe ko 'nuÍajjeta | martyo 'narthasya dhÀmani 11230241 devarÍi-pitÃ-bhÂtÀni | jÈÀtÁn bandhÂÎÌ ca bhÀginaÏ 11230243 asaÎvibhajya cÀtmÀnaÎ | yakÍa-vittaÏ pataty adhaÏ 11230251 vyarthayÀrthehayÀ vittaÎ | pramattasya vayo balam 11230253 kuÌalÀ yena sidhyanti | jaraÊhaÏ kiÎ nu sÀdhaye 11230261 kasmÀt saÇkliÌyate vidvÀn | vyarthayÀrthehayÀsakÃt 11230263 kasyacin mÀyayÀ nÂnaÎ | loko 'yaÎ su-vimohitaÏ 11230271 kiÎ dhanair dhana-dair vÀ kiÎ | kÀmair vÀ kÀma-dair uta 11230273 mÃtyunÀ grasyamÀnasya | karmabhir vota janma-daiÏ 11230281 nÂnaÎ me bhagavÀÎs tuÍÊaÏ | sarva-deva-mayo hariÏ 11230283 yena nÁto daÌÀm etÀÎ | nirvedaÌ cÀtmanaÏ plavaÏ 11230291 so 'haÎ kÀlÀvaÌeÍeÉa | ÌoÍayiÍye 'Çgam ÀtmanaÏ 11230293 apramatto 'khila-svÀrthe | yadi syÀt siddha Àtmani 11230301 tatra mÀm anumoderan | devÀs tri-bhuvaneÌvarÀÏ 11230303 muhÂrtena brahma-lokaÎ | khaÊvÀÇgaÏ samasÀdhayat 11230310 ÌrÁ-bhagavÀn uvÀca 11230311 ity abhipretya manasÀ | hy Àvantyo dvija-sattamaÏ 11230313 unmucya hÃdaya-granthÁn | ÌÀnto bhikÍur abhÂn muniÏ 11230321 sa cacÀra mahÁm etÀÎ | saÎyatÀtmendriyÀnilaÏ 11230323 bhikÍÀrthaÎ nagara-grÀmÀn | asaÇgo 'lakÍito 'viÌat 11230331 taÎ vai pravayasaÎ bhikÍum | avadhÂtam asaj-janÀÏ 11230333 dÃÍÊvÀ paryabhavan bhadra | bahvÁbhiÏ paribhÂtibhiÏ 11230341 kecit tri-veÉuÎ jagÃhur | eke pÀtraÎ kamaÉËalum 11230343 pÁÊhaÎ caike 'kÍa-sÂtraÎ ca | kanthÀÎ cÁrÀÉi kecana 11230345 pradÀya ca punas tÀni | darÌitÀny Àdadur muneÏ 11230351 annaÎ ca bhaikÍya-sampannaÎ | bhuÈjÀnasya sarit-taÊe 11230353 mÂtrayanti ca pÀpiÍÊhÀÏ | ÍÊhÁvanty asya ca mÂrdhani 11230361 yata-vÀcaÎ vÀcayanti | tÀËayanti na vakti cet 11230363 tarjayanty apare vÀgbhiÏ | steno 'yam iti vÀdinaÏ 11230365 badhnanti rajjvÀ taÎ kecid | badhyatÀÎ badhyatÀm iti 11230371 kÍipanty eke 'vajÀnanta | eÍa dharma-dhvajaÏ ÌaÊhaÏ 11230373 kÍÁÉa-vitta imÀÎ vÃttim | agrahÁt sva-janojjhitaÏ 11230381 aho eÍa mahÀ-sÀro | dhÃtimÀn giri-rÀË iva 11230383 maunena sÀdhayaty arthaÎ | baka-vad dÃËha-niÌcayaÏ 11230391 ity eke vihasanty enam | eke durvÀtayanti ca 11230393 taÎ babandhur nirurudhur | yathÀ krÁËanakaÎ dvijam 11230401 evaÎ sa bhautikaÎ duÏkhaÎ | daivikaÎ daihikaÎ ca yat 11230403 bhoktavyam Àtmano diÍÊaÎ | prÀptaÎ prÀptam abudhyata 11230411 paribhÂta imÀÎ gÀthÀm | agÀyata narÀdhamaiÏ 11230413 pÀtayadbhiÏ sva dharma-stho | dhÃtim ÀsthÀya sÀttvikÁm 11230420 dvija uvÀca 11230421 nÀyaÎ jano me sukha-duÏkha-hetur | na devatÀtmÀ graha-karma-kÀlÀÏ 11230423 manaÏ paraÎ kÀraÉam Àmananti | saÎsÀra-cakraÎ parivartayed yat 11230431 mano guÉÀn vai sÃjate balÁyas | tataÌ ca karmÀÉi vilakÍaÉÀni 11230433 ÌuklÀni kÃÍÉÀny atha lohitÀni | tebhyaÏ sa-varÉÀÏ sÃtayo bhavanti 11230441 anÁha ÀtmÀ manasÀ samÁhatÀ | hiraÉ-mayo mat-sakha udvicaÍÊe 11230443 manaÏ sva-liÇgaÎ parigÃhya kÀmÀn | juÍan nibaddho guÉa-saÇgato 'sau 11230451 dÀnaÎ sva-dharmo niyamo yamaÌ ca | ÌrutaÎ ca karmÀÉi ca sad-vratÀni 11230453 sarve mano-nigraha-lakÍaÉÀntÀÏ | paro hi yogo manasaÏ samÀdhiÏ 11230461 samÀhitaÎ yasya manaÏ praÌÀntaÎ | dÀnÀdibhiÏ kiÎ vada tasya kÃtyam 11230463 asaÎyataÎ yasya mano vinaÌyad | dÀnÀdibhiÌ ced aparaÎ kim ebhiÏ 11230471 mano-vaÌe 'nye hy abhavan sma devÀ | manaÌ ca nÀnyasya vaÌaÎ sameti 11230473 bhÁÍmo hi devaÏ sahasaÏ sahÁyÀn | yuÈjyÀd vaÌe taÎ sa hi deva-devaÏ 11230481 tam durjayaÎ Ìatrum asahya-vegam | arun-tudaÎ tan na vijitya kecit 11230483 kurvanty asad-vigraham atra martyair | mitrÀÉy udÀsÁna-ripÂn vimÂËhÀÏ 11230491 dehaÎ mano-mÀtram imaÎ gÃhÁtvÀ | mamÀham ity andha-dhiyo manuÍyÀÏ 11230493 eÍo 'ham anyo 'yam iti bhrameÉa | duranta-pÀre tamasi bhramanti 11230501 janas tu hetuÏ sukha-duÏkhayoÌ cet | kim ÀtmanaÌ cÀtra hi bhaumayos tat 11230503 jihvÀÎ kvacit sandaÌati sva-dadbhis | tad-vedanÀyÀÎ katamÀya kupyet 11230511 duÏkhasya hetur yadi devatÀs tu | kim Àtmanas tatra vikÀrayos tat 11230513 yad aÇgam aÇgena nihanyate kvacit | krudhyeta kasmai puruÍaÏ sva-dehe 11230521 ÀtmÀ yadi syÀt sukha-duÏkha-hetuÏ | kim anyatas tatra nija-svabhÀvaÏ 11230523 na hy Àtmano 'nyad yadi tan mÃÍÀ syÀt | krudhyeta kasmÀn na sukhaÎ na duÏkham 11230531 grahÀ nimittaÎ sukha-duÏkhayoÌ cet | kim Àtmano 'jasya janasya te vai 11230533 grahair grahasyaiva vadanti pÁËÀÎ | krudhyeta kasmai puruÍas tato 'nyaÏ 11230541 karmÀstu hetuÏ sukha-duÏkhayoÌ cet | kim Àtmanas tad dhi jaËÀjaËatve 11230543 dehas tv acit puruÍo 'yaÎ suparÉaÏ | krudhyeta kasmai na hi karma mÂlam 11230551 kÀlas tu hetuÏ sukha-duÏkhayoÌ cet | kim Àtmanas tatra tad-Àtmako 'sau 11230553 nÀgner hi tÀpo na himasya tat syÀt | krudhyeta kasmai na parasya dvandvam 11230561 na kenacit kvÀpi kathaÈcanÀsya | dvandvoparÀgaÏ parataÏ parasya 11230563 yathÀhamaÏ saÎsÃti-rÂpiÉaÏ syÀd | evaÎ prabuddho na bibheti bhÂtaiÏ 11230571 etÀÎ sa ÀsthÀya parÀtma-niÍÊhÀm | adhyÀsitÀÎ pÂrvatamair maharÍibhiÏ 11230573 ahaÎ tariÍyÀmi duranta-pÀraÎ | tamo mukundÀÇghri-niÍevayaiva 11230580 ÌrÁ-bhagavÀn uvÀca 11230581 nirvidya naÍÊa-draviÉe gata-klamaÏ | pravrajya gÀÎ paryaÊamÀna ittham 11230583 nirÀkÃto 'sadbhir api sva-dharmÀd | akampito 'mÂÎ munir Àha gÀthÀm 11230591 sukha-duÏkha-prado nÀnyaÏ | puruÍasyÀtma-vibhramaÏ 11230593 mitrodÀsÁna-ripavaÏ | saÎsÀras tamasaÏ kÃtaÏ 11230601 tasmÀt sarvÀtmanÀ tÀta | nigÃhÀÉa mano dhiyÀ 11230603 mayy ÀveÌitayÀ yukta | etÀvÀn yoga-saÇgrahaÏ 11230611 ya etÀÎ bhikÍuÉÀ gÁtÀÎ | brahma-niÍÊhÀÎ samÀhitaÏ 11230613 dhÀrayaÈ chrÀvayaÈ chÃÉvan | dvandvair naivÀbhibhÂyate 11240010 ÌrÁ-bhagavÀn uvÀca 11240011 atha te sampravakÍyÀmi | sÀÇkhyaÎ pÂrvair viniÌcitam 11240013 yad vijÈÀya pumÀn sadyo | jahyÀd vaikalpikaÎ bhramam 11240021 ÀsÁj jÈÀnam atho artha | ekam evÀvikalpitam 11240023 yadÀ viveka-nipuÉÀ | Àdau kÃta-yuge 'yuge 11240031 tan mÀyÀ-phala-rÂpeÉa | kevalaÎ nirvikalpitam 11240033 vÀÇ-mano-'gocaraÎ satyaÎ | dvidhÀ samabhavad bÃhat 11240041 tayor ekataro hy arthaÏ | prakÃtiÏ sobhayÀtmikÀ 11240043 jÈÀnaÎ tv anyatamo bhÀvaÏ | puruÍaÏ so 'bhidhÁyate 11240051 tamo rajaÏ sattvam iti | prakÃter abhavan guÉÀÏ 11240053 mayÀ prakÍobhyamÀÉÀyÀÏ | puruÍÀnumatena ca 11240061 tebhyaÏ samabhavat sÂtraÎ | mahÀn sÂtreÉa saÎyutaÏ 11240063 tato vikurvato jÀto | yo 'haÇkÀro vimohanaÏ 11240071 vaikÀrikas taijasaÌ ca | tÀmasaÌ cety ahaÎ tri-vÃt 11240073 tan-mÀtrendriya-manasÀÎ | kÀraÉaÎ cid-acin-mayaÏ 11240081 arthas tan-mÀtrikÀj jajÈe | tÀmasÀd indriyÀÉi ca 11240083 taijasÀd devatÀ Àsann | ekÀdaÌa ca vaikÃtÀt 11240091 mayÀ saÈcoditÀ bhÀvÀÏ | sarve saÎhatya-kÀriÉaÏ 11240093 aÉËam utpÀdayÀm Àsur | mamÀyatanam uttamam 11240101 tasminn ahaÎ samabhavam | aÉËe salila-saÎsthitau 11240103 mama nÀbhyÀm abhÂt padmaÎ | viÌvÀkhyaÎ tatra cÀtma-bhÂÏ 11240111 so 'sÃjat tapasÀ yukto | rajasÀ mad-anugrahÀt 11240113 lokÀn sa-pÀlÀn viÌvÀtmÀ | bhÂr bhuvaÏ svar iti tridhÀ 11240121 devÀnÀm oka ÀsÁt svar | bhÂtÀnÀÎ ca bhuvaÏ padam 11240123 martyÀdÁnÀÎ ca bhÂr lokaÏ | siddhÀnÀÎ tritayÀt param 11240131 adho 'surÀÉÀÎ nÀgÀnÀÎ | bhÂmer oko 'sÃjat prabhuÏ 11240133 tri-lokyÀÎ gatayaÏ sarvÀÏ | karmaÉÀÎ tri-guÉÀtmanÀm 11240141 yogasya tapasaÌ caiva | nyÀsasya gatayo 'malÀÏ 11240143 mahar janas tapaÏ satyaÎ | bhakti-yogasya mad-gatiÏ 11240151 mayÀ kÀlÀtmanÀ dhÀtrÀ | karma-yuktam idaÎ jagat 11240153 guÉa-pravÀha etasminn | unmajjati nimajjati 11240161 aÉur bÃhat kÃÌaÏ sthÂlo | yo yo bhÀvaÏ prasidhyati 11240163 sarvo 'py ubhaya-saÎyuktaÏ | prakÃtyÀ puruÍeÉa ca 11240171 yas tu yasyÀdir antaÌ ca | sa vai madhyaÎ ca tasya san 11240173 vikÀro vyavahÀrÀrtho | yathÀ taijasa-pÀrthivÀÏ 11240181 yad upÀdÀya pÂrvas tu | bhÀvo vikurute 'param 11240183 Àdir anto yadÀ yasya | tat satyam abhidhÁyate 11240191 prakÃtir yasyopÀdÀnam | ÀdhÀraÏ puruÍaÏ paraÏ 11240193 sato 'bhivyaÈjakaÏ kÀlo | brahma tat tritayaÎ tv aham 11240201 sargaÏ pravartate tÀvat | paurvÀparyeÉa nityaÌaÏ 11240203 mahÀn guÉa-visargÀrthaÏ | sthity-anto yÀvad ÁkÍaÉam 11240211 virÀÉ mayÀsÀdyamÀno | loka-kalpa-vikalpakaÏ 11240213 paÈcatvÀya viÌeÍÀya | kalpate bhuvanaiÏ saha 11240221 anne pralÁyate martyam | annaÎ dhÀnÀsu lÁyate 11240223 dhÀnÀ bhÂmau pralÁyante | bhÂmir gandhe pralÁyate 11240231 apsu pralÁyate gandha | ÀpaÌ ca sva-guÉe rase 11240233 lÁyate jyotiÍi raso | jyotÁ rÂpe pralÁyate 11240241 rÂpaÎ vÀyau sa ca sparÌe | lÁyate so 'pi cÀmbare 11240243 ambaraÎ Ìabda-tan-mÀtra | indriyÀÉi sva-yoniÍu 11240251 yonir vaikÀrike saumya | lÁyate manasÁÌvare 11240253 Ìabdo bhÂtÀdim apyeti | bhÂtÀdir mahati prabhuÏ 11240261 sa lÁyate mahÀn sveÍu | guÉesu guÉa-vattamaÏ 11240263 te 'vyakte sampralÁyante | tat kÀle lÁyate 'vyaye 11240271 kÀlo mÀyÀ-maye jÁve | jÁva Àtmani mayy aje 11240273 ÀtmÀ kevala Àtma-stho | vikalpÀpÀya-lakÍaÉaÏ 11240281 evam anvÁkÍamÀÉasya | kathaÎ vaikalpiko bhramaÏ 11240283 manaso hÃdi tiÍÊheta | vyomnÁvÀrkodaye tamaÏ 11240291 eÍa sÀÇkhya-vidhiÏ proktaÏ | saÎÌaya-granthi-bhedanaÏ 11240293 pratilomÀnulomÀbhyÀÎ | parÀvara-dÃÌa mayÀ 11250010 ÌrÁ-bhagavÀn uvÀca 11250011 guÉÀnÀm asammiÌrÀÉÀÎ | pumÀn yena yathÀ bhavet 11250013 tan me puruÍa-varyedam | upadhÀraya ÌaÎsataÏ 11250021 Ìamo damas titikÍekÍÀ | tapaÏ satyaÎ dayÀ smÃtiÏ 11250023 tuÍÊis tyÀgo 'spÃhÀ ÌraddhÀ | hrÁr dayÀdiÏ sva-nirvÃtiÏ 11250031 kÀma ÁhÀ madas tÃÍÉÀ | stambha ÀÌÁr bhidÀ sukham 11250033 madotsÀho yaÌaÏ-prÁtir | hÀsyaÎ vÁryaÎ balodyamaÏ 11250041 krodho lobho 'nÃtaÎ hiÎsÀ | yÀcÈÀ dambhaÏ klamaÏ kaliÏ 11250043 Ìoka-mohau viÍÀdÀrtÁ | nidrÀÌÀ bhÁr anudyamaÏ 11250051 sattvasya rajasaÌ caitÀs | tamasaÌ cÀnupÂrvaÌaÏ 11250053 vÃttayo varÉita-prÀyÀÏ | sannipÀtam atho ÌÃÉu 11250061 sannipÀtas tv aham iti | mamety uddhava yÀ matiÏ 11250063 vyavahÀraÏ sannipÀto | mano-mÀtrendriyÀsubhiÏ 11250071 dharme cÀrthe ca kÀme ca | yadÀsau pariniÍÊhitaÏ 11250073 guÉÀnÀÎ sannikarÍo 'yaÎ | ÌraddhÀ-rati-dhanÀvahaÏ 11250081 pravÃtti-lakÍaÉe niÍÊhÀ | pumÀn yarhi gÃhÀÌrame 11250083 sva-dharme cÀnu tiÍÊheta | guÉÀnÀÎ samitir hi sÀ 11250091 puruÍaÎ sattva-saÎyuktam | anumÁyÀc chamÀdibhiÏ 11250093 kÀmÀdibhÁ rajo-yuktaÎ | krodhÀdyais tamasÀ yutam 11250101 yadÀ bhajati mÀÎ bhaktyÀ | nirapekÍaÏ sva-karmabhiÏ 11250103 taÎ sattva-prakÃtiÎ vidyÀt | puruÍaÎ striyam eva vÀ 11250111 yadÀ ÀÌiÍa ÀÌÀsya | mÀÎ bhajeta sva-karmabhiÏ 11250113 taÎ rajaÏ-prakÃtiÎ vidyÀt | hiÎsÀm ÀÌÀsya tÀmasam 11250121 sattvaÎ rajas tama iti | guÉÀ jÁvasya naiva me 11250123 citta-jÀ yais tu bhÂtÀnÀÎ | sajjamÀno nibadhyate 11250131 yadetarau jayet sattvaÎ | bhÀsvaraÎ viÌadaÎ Ìivam 11250133 tadÀ sukhena yujyeta | dharma-jÈÀnÀdibhiÏ pumÀn 11250141 yadÀ jayet tamaÏ sattvaÎ | rajaÏ saÇgaÎ bhidÀ calam 11250143 tadÀ duÏkhena yujyeta | karmaÉÀ yaÌasÀ ÌriyÀ 11250151 yadÀ jayed rajaÏ sattvaÎ | tamo mÂËhaÎ layaÎ jaËam 11250153 yujyeta Ìoka-mohÀbhyÀÎ | nidrayÀ hiÎsayÀÌayÀ 11250161 yadÀ cittaÎ prasÁdeta | indriyÀÉÀÎ ca nirvÃtiÏ 11250163 dehe 'bhayaÎ mano-'saÇgaÎ | tat sattvaÎ viddhi mat-padam 11250171 vikurvan kriyayÀ cÀ-dhÁr | anivÃttiÌ ca cetasÀm 11250173 gÀtrÀsvÀsthyaÎ mano bhrÀntaÎ | raja etair niÌÀmaya 11250181 sÁdac cittaÎ vilÁyeta | cetaso grahaÉe 'kÍamam 11250183 mano naÍÊaÎ tamo glÀnis | tamas tad upadhÀraya 11250191 edhamÀne guÉe sattve | devÀnÀÎ balam edhate 11250193 asurÀÉÀÎ ca rajasi | tamasy uddhava rakÍasÀm 11250201 sattvÀj jÀgaraÉaÎ vidyÀd | rajasÀ svapnam ÀdiÌet 11250203 prasvÀpaÎ tamasÀ jantos | turÁyaÎ triÍu santatam 11250211 upary upari gacchanti | sattvena brÀhmaÉÀ janÀÏ 11250213 tamasÀdho 'dha À-mukhyÀd | rajasÀntara-cÀriÉaÏ 11250221 sattve pralÁnÀÏ svar yÀnti | nara-lokaÎ rajo-layÀÏ 11250223 tamo-layÀs tu nirayaÎ | yÀnti mÀm eva nirguÉÀÏ 11250231 mad-arpaÉaÎ niÍphalaÎ vÀ | sÀttvikaÎ nija-karma tat 11250233 rÀjasaÎ phala-saÇkalpaÎ | hiÎsÀ-prÀyÀdi tÀmasam 11250241 kaivalyaÎ sÀttvikaÎ jÈÀnaÎ | rajo vaikalpikaÎ ca yat 11250243 prÀkÃtaÎ tÀmasaÎ jÈÀnaÎ | man-niÍÊhaÎ nirguÉaÎ smÃtam 11250251 vanaÎ tu sÀttviko vÀso | grÀmo rÀjasa ucyate 11250253 tÀmasaÎ dyÂta-sadanaÎ | man-niketaÎ tu nirguÉam 11250261 sÀttvikaÏ kÀrako 'saÇgÁ | rÀgÀndho rÀjasaÏ smÃtaÏ 11250263 tÀmasaÏ smÃti-vibhraÍÊo | nirguÉo mad-apÀÌrayaÏ 11250271 sÀttviky ÀdhyÀtmikÁ ÌraddhÀ | karma-ÌraddhÀ tu rÀjasÁ 11250273 tÀmasy adharme yÀ ÌraddhÀ | mat-sevÀyÀÎ tu nirguÉÀ 11250281 pathyaÎ pÂtam anÀyastam | ÀhÀryaÎ sÀttvikaÎ smÃtam 11250283 rÀjasaÎ cendriya-preÍÊhaÎ | tÀmasaÎ cÀrti-dÀÌuci 11250291 sÀttvikaÎ sukham ÀtmotthaÎ | viÍayotthaÎ tu rÀjasam 11250293 tÀmasaÎ moha-dainyotthaÎ | nirguÉaÎ mad-apÀÌrayam 11250301 dravyaÎ deÌaÏ phalaÎ kÀlo | jÈÀnaÎ karma ca kÀrakaÏ 11250303 ÌraddhÀvasthÀkÃtir niÍÊhÀ | trai-guÉyaÏ sarva eva hi 11250311 sarve guÉa-mayÀ bhÀvÀÏ | puruÍÀvyakta-dhiÍÊhitÀÏ 11250313 dÃÍÊaÎ ÌrutaÎ anudhyÀtaÎ | buddhyÀ vÀ puruÍarÍabha 11250321 etÀÏ saÎsÃtayaÏ puÎso | guÉa-karma-nibandhanÀÏ 11250323 yeneme nirjitÀÏ saumya | guÉÀ jÁvena citta-jÀÏ 11250325 bhakti-yogena man-niÍÊho | mad-bhÀvÀya prapadyate 11250331 tasmÀd deham imaÎ labdhvÀ | jÈÀna-vijÈÀna-sambhavam 11250333 guÉa-saÇgaÎ vinirdhÂya | mÀÎ bhajantu vicakÍaÉÀÏ 11250341 niÏsaÇgo mÀÎ bhajed vidvÀn | apramatto jitendriyaÏ 11250343 rajas tamaÌ cÀbhijayet | sattva-saÎsevayÀ muniÏ 11250351 sattvaÎ cÀbhijayed yukto | nairapekÍyeÉa ÌÀnta-dhÁÏ 11250353 sampadyate guÉair mukto | jÁvo jÁvaÎ vihÀya mÀm 11250361 jÁvo jÁva-vinirmukto | guÉaiÌ cÀÌaya-sambhavaiÏ 11250363 mayaiva brahmaÉÀ pÂrÉo | na bahir nÀntaraÌ caret 11260010 ÌrÁ-bhagavÀn uvÀca 11260011 mal-lakÍaÉam imaÎ kÀyaÎ | labdhvÀ mad-dharma ÀsthitaÏ 11260013 ÀnandaÎ paramÀtmÀnam | Àtma-sthaÎ samupaiti mÀm 11260021 guÉa-mayyÀ jÁva-yonyÀ | vimukto jÈÀna-niÍÊhayÀ 11260023 guÉeÍu mÀyÀ-mÀtreÍu | dÃÌyamÀneÍv avastutaÏ 11260025 vartamÀno 'pi na pumÀn | yujyate 'vastubhir guÉaiÏ 11260031 saÇgaÎ na kuryÀd asatÀÎ | ÌiÌnodara-tÃpÀÎ kvacit 11260033 tasyÀnugas tamasy andhe | pataty andhÀnugÀndha-vat 11260041 ailaÏ samrÀË imÀÎ gÀthÀm | agÀyata bÃhac-chravÀÏ 11260043 urvaÌÁ-virahÀn muhyan | nirviÉÉaÏ Ìoka-saÎyame 11260051 tyaktvÀtmÀnaÎ vrayantÁÎ tÀÎ | nagna unmatta-van nÃpaÏ 11260053 vilapann anvagÀj jÀye | ghore tiÍÊheti viklavaÏ 11260061 kÀmÀn atÃpto 'nujuÍan | kÍullakÀn varÍa-yÀminÁÏ 11260063 na veda yÀntÁr nÀyÀntÁr | urvaÌy-ÀkÃÍÊa-cetanaÏ 11260070 aila uvÀca 11260071 aho me moha-vistÀraÏ | kÀma-kaÌmala-cetasaÏ 11260073 devyÀ gÃhÁta-kaÉÊhasya | nÀyuÏ-khaÉËÀ ime smÃtÀÏ 11260081 nÀhaÎ vedÀbhinirmuktaÏ | sÂryo vÀbhyudito 'muyÀ 11260083 mÂÍito varÍa-pÂgÀnÀÎ | batÀhÀni gatÀny uta 11260091 aho me Àtma-sammoho | yenÀtmÀ yoÍitÀÎ kÃtaÏ 11260093 krÁËÀ-mÃgaÌ cakravartÁ | naradeva-ÌikhÀmaÉiÏ 11260101 sa-paricchadam ÀtmÀnaÎ | hitvÀ tÃÉam iveÌvaram 11260103 yÀntÁÎ striyaÎ cÀnvagamaÎ | nagna unmatta-vad rudan 11260111 kutas tasyÀnubhÀvaÏ syÀt | teja ÁÌatvam eva vÀ 11260113 yo 'nvagacchaÎ striyaÎ yÀntÁÎ | khara-vat pÀda-tÀËitaÏ 11260121 kiÎ vidyayÀ kiÎ tapasÀ | kiÎ tyÀgena Ìrutena vÀ 11260123 kiÎ viviktena maunena | strÁbhir yasya mano hÃtam 11260131 svÀrthasyÀkovidaÎ dhiÇ mÀÎ | mÂrkhaÎ paÉËita-mÀninam 11260133 yo 'ham ÁÌvaratÀÎ prÀpya | strÁbhir go-khara-vaj jitaÏ 11260141 sevato varÍa-pÂgÀn me | urvaÌyÀ adharÀsavam 11260143 na tÃpyaty Àtma-bhÂÏ kÀmo | vahnir Àhutibhir yathÀ 11260151 puÎÌcalyÀpahÃtaÎ cittaÎ | ko nv anyo mocituÎ prabhuÏ 11260153 ÀtmÀrÀmeÌvaram Ãte | bhagavantam adhokÍajam 11260161 bodhitasyÀpi devyÀ me | sÂkta-vÀkyena durmateÏ 11260163 mano-gato mahÀ-moho | nÀpayÀty ajitÀtmanaÏ 11260171 kim etayÀ no 'pakÃtaÎ | rajjvÀ vÀ sarpa-cetasaÏ 11260173 draÍÊuÏ svarÂpÀviduÍo | yo 'haÎ yad ajitendriyaÏ 11260181 kvÀyaÎ malÁmasaÏ kÀyo | daurgandhyÀdy-Àtmako 'ÌuciÏ 11260183 kva guÉÀÏ saumanasyÀdyÀ | hy adhyÀso 'vidyayÀ kÃtaÏ 11260191 pitroÏ kiÎ svaÎ nu bhÀryÀyÀÏ | svÀmino 'gneÏ Ìva-gÃdhrayoÏ 11260193 kim ÀtmanaÏ kiÎ suhÃdÀm | iti yo nÀvasÁyate 11260201 tasmin kalevare 'medhye | tuccha-niÍÊhe viÍajjate 11260203 aho su-bhadraÎ su-nasaÎ | su-smitaÎ ca mukhaÎ striyaÏ 11260211 tvaÇ-mÀÎsa-rudhira-snÀyu- | medo-majjÀsthi-saÎhatau 11260213 viÉ-mÂtra-pÂye ramatÀÎ | kÃmÁÉÀÎ kiyad antaram 11260221 athÀpi nopasajjeta | strÁÍu straiÉeÍu cÀrtha-vit 11260223 viÍayendriya-saÎyogÀn | manaÏ kÍubhyati nÀnyathÀ 11260231 adÃÍÊÀd aÌrutÀd bhÀvÀn | na bhÀva upajÀyate 11260233 asamprayuÈjataÏ prÀÉÀn | ÌÀmyati stimitaÎ manaÏ 11260241 tasmÀt saÇgo na kartavyaÏ | strÁÍu straiÉeÍu cendriyaiÏ 11260243 viduÍÀÎ cÀpy avisrabdhaÏ | ÍaË-vargaÏ kim u mÀdÃÌÀm 11260250 ÌrÁ-bhagavÀn uvÀca 11260251 evaÎ pragÀyan nÃpa-deva-devaÏ | sa urvaÌÁ-lokam atho vihÀya 11260253 ÀtmÀnam Àtmany avagamya mÀÎ vai | upÀramaj jÈÀana-vidhÂta-mohaÏ 11260261 tato duÏsaÇgam utsÃjya | satsu sajjeta buddhimÀn 11260263 santa evÀsya chindanti | mano-vyÀsaÇgam uktibhiÏ 11260271 santo 'napekÍÀ mac-cittÀÏ | praÌÀntÀÏ sama-darÌinaÏ 11260273 nirmamÀ nirahaÇkÀrÀ | nirdvandvÀ niÍparigrahÀÏ 11260281 teÍu nityaÎ mahÀ-bhÀga | mahÀ-bhÀgeÍu mat-kathÀÏ 11260283 sambhavanti hi tÀ nÅÉÀÎ | juÍatÀÎ prapunanty agham 11260291 tÀ ye ÌÃÉvanti gÀyanti | hy anumodanti cÀdÃtÀÏ 11260293 mat-parÀÏ ÌraddadhÀnÀÌ ca | bhaktiÎ vindanti te mayi 11260301 bhaktiÎ labdhavataÏ sÀdhoÏ | kim anyad avaÌiÍyate 11260303 mayy ananta-guÉe brahmaÉy | ÀnandÀnubhavÀtmani 11260311 yathopaÌrayamÀÉasya | bhagavantaÎ vibhÀvasum 11260313 ÌÁtaÎ bhayaÎ tamo 'pyeti | sÀdhÂn saÎsevatas tathÀ 11260321 nimajjyonmajjatÀÎ ghore | bhavÀbdhau paramÀyaÉam 11260323 santo brahma-vidaÏ ÌÀntÀ | naur dÃËhevÀpsu majjatÀm 11260331 annaÎ hi prÀÉinÀÎ prÀÉa | ÀrtÀnÀÎ ÌaraÉaÎ tv aham 11260333 dharmo vittaÎ nÃÉÀÎ pretya | santo 'rvÀg bibhyato 'raÉam 11260341 santo diÌanti cakÍÂÎsi | bahir arkaÏ samutthitaÏ 11260343 devatÀ bÀndhavÀÏ santaÏ | santa ÀtmÀham eva ca 11260351 vaitasenas tato 'py evam | urvaÌyÀ loka-niÍpÃhaÏ 11260353 mukta-saÇgo mahÁm etÀm | ÀtmÀrÀmaÌ cacÀra ha 11270010 ÌrÁ-uddhava uvÀca 11270011 kriyÀ-yogaÎ samÀcakÍva | bhavad-ÀrÀdhanaÎ prabho 11270013 yasmÀt tvÀÎ ye yathÀrcanti | sÀtvatÀÏ sÀtvatarÍabha 11270021 etad vadanti munayo | muhur niÏÌreyasaÎ nÃÉÀm 11270023 nÀrado bhagavÀn vyÀsa | ÀcÀryo 'ÇgirasaÏ sutaÏ 11270031 niÏsÃtaÎ te mukhÀmbhojÀd | yad Àha bhagavÀn ajaÏ 11270033 putrebhyo bhÃgu-mukhyebhyo | devyai ca bhagavÀn bhavaÏ 11270041 etad vai sarva-varÉÀnÀm | ÀÌramÀÉÀÎ ca sammatam 11270043 ÌreyasÀm uttamaÎ manye | strÁ-ÌÂdrÀÉÀÎ ca mÀna-da 11270051 etat kamala-patrÀkÍa | karma-bandha-vimocanam 11270053 bhaktÀya cÀnuraktÀya | brÂhi viÌveÌvareÌvara 11270060 ÌrÁ-bhagavÀn uvÀca 11270061 na hy anto 'nanta-pÀrasya | karma-kÀÉËasya coddhava 11270063 saÇkÍiptaÎ varÉayiÍyÀmi | yathÀvad anupÂrvaÌaÏ 11270071 vaidikas tÀntriko miÌra | iti me tri-vidho makhaÏ 11270073 trayÀÉÀm Ápsitenaiva | vidhinÀ mÀÎ samarcaret 11270081 yadÀ sva-nigamenoktaÎ | dvijatvaÎ prÀpya pÂruÍaÏ 11270083 yathÀ yajeta mÀÎ bhaktyÀ | ÌraddhayÀ tan nibodha me 11270091 arcÀyÀÎ sthaÉËile 'gnau vÀ | sÂrye vÀpsu hÃdi dvijaÏ 11270093 dravyeÉa bhakti-yukto 'rcet | sva-guruÎ mÀm amÀyayÀ 11270101 pÂrvaÎ snÀnaÎ prakurvÁta | dhauta-danto 'Çga-Ìuddhaye 11270103 ubhayair api ca snÀnaÎ | mantrair mÃd-grahaÉÀdinÀ 11270111 sandhyopÀstyÀdi-karmÀÉi | vedenÀcoditÀni me 11270113 pÂjÀÎ taiÏ kalpayet samyak- | saÇkalpaÏ karma-pÀvanÁm 11270121 ÌailÁ dÀru-mayÁ lauhÁ | lepyÀ lekhyÀ ca saikatÁ 11270123 mano-mayÁ maÉi-mayÁ | pratimÀÍÊa-vidhÀ smÃtÀ 11270131 calÀcaleti dvi-vidhÀ | pratiÍÊhÀ jÁva-mandiram 11270133 udvÀsÀvÀhane na staÏ | sthirÀyÀm uddhavÀrcane 11270141 asthirÀyÀÎ vikalpaÏ syÀt | sthaÉËile tu bhaved dvayam 11270143 snapanaÎ tv avilepyÀyÀm | anyatra parimÀrjanam 11270151 dravyaiÏ prasiddhair mad-yÀgaÏ | pratimÀdiÍv amÀyinaÏ 11270153 bhaktasya ca yathÀ-labdhair | hÃdi bhÀvena caiva hi 11270161 snÀnÀlaÇkaraÉaÎ preÍÊham | arcÀyÀm eva tÂddhava 11270163 sthaÉËile tattva-vinyÀso | vahnÀv Àjya-plutaÎ haviÏ 11270171 sÂrye cÀbhyarhaÉaÎ preÍÊhaÎ | salile salilÀdibhiÏ 11270173 ÌraddhayopÀhÃtaÎ preÍÊhaÎ | bhaktena mama vÀry api 11270181 bhÂry apy abhaktopÀhÃtaÎ | na me toÍÀya kalpate 11270183 gandho dhÂpaÏ sumanaso | dÁpo 'nnÀdyaÎ ca kiÎ punaÏ 11270191 ÌuciÏ sambhÃta-sambhÀraÏ | prÀg-darbhaiÏ kalpitÀsanaÏ 11270193 ÀsÁnaÏ prÀg udag vÀrced | arcÀyÀÎ tv atha sammukhaÏ 11270201 kÃta-nyÀsaÏ kÃta-nyÀsÀÎ | mad-arcÀÎ pÀÉinÀmÃjet 11270203 kalaÌaÎ prokÍaÉÁyaÎ ca | yathÀvad upasÀdhayet 11270211 tad-adbhir deva-yajanaÎ | dravyÀÉy ÀtmÀnam eva ca 11270213 prokÍya pÀtrÀÉi trÁÉy adbhis | tais tair dravyaiÌ ca sÀdhayet 11270221 pÀdyÀrghyÀcamanÁyÀrthaÎ | trÁÉi pÀtrÀÉi deÌikaÏ 11270223 hÃdÀ ÌÁrÍÉÀtha ÌikhayÀ | gÀyatryÀ cÀbhimantrayet 11270231 piÉËe vÀyv-agni-saÎÌuddhe | hÃt-padma-sthÀÎ parÀÎ mama 11270233 aÉvÁÎ jÁva-kalÀÎ dhyÀyen | nÀdÀnte siddha-bhÀvitÀm 11270241 tayÀtma-bhÂtayÀ piÉËe | vyÀpte sampÂjya tan-mayaÏ 11270243 ÀvÀhyÀrcÀdiÍu sthÀpya | nyastÀÇgaÎ mÀÎ prapÂjayet 11270251 pÀdyopasparÌÀrhaÉÀdÁn | upacÀrÀn prakalpayet 11270253 dharmÀdibhiÌ ca navabhiÏ | kalpayitvÀsanaÎ mama 11270261 padmam aÍÊa-dalaÎ tatra | karÉikÀ-kesarojjvalam 11270263 ubhÀbhyÀÎ veda-tantrÀbhyÀÎ | mahyaÎ tÂbhaya-siddhaye 11270271 sudarÌanaÎ pÀÈcajanyaÎ | gadÀsÁÍu-dhanur-halÀn 11270273 muÍalaÎ kaustubhaÎ mÀlÀÎ | ÌrÁvatsaÎ cÀnupÂjayet 11270281 nandaÎ sunandaÎ garuËaÎ | pracaÉËaÎ caÉËaÎ eva ca 11270283 mahÀbalaÎ balaÎ caiva | kumudaÎ kamudekÍaÉam 11270291 durgÀÎ vinÀyakaÎ vyÀsaÎ | viÍvakÍenaÎ gurÂn surÀn 11270293 sve sve sthÀne tv abhimukhÀn | pÂjayet prokÍaÉÀdibhiÏ 11270301 candanoÌÁra-karpÂra- | kuÇkumÀguru-vÀsitaiÏ 11270303 salilaiÏ snÀpayen mantrair | nityadÀ vibhave sati 11270311 svarÉa-gharmÀnuvÀkena | mahÀpuruÍa-vidyayÀ 11270313 pauruÍeÉÀpi sÂktena | sÀmabhÁ rÀjanÀdibhiÏ 11270321 vastropavÁtÀbharaÉa- | patra-srag-gandha-lepanaiÏ 11270323 alaÇkurvÁta sa-prema | mad-bhakto mÀÎ yathocitam 11270331 pÀdyam ÀcamanÁyaÎ ca | gandhaÎ sumanaso 'kÍatÀn 11270333 dhÂpa-dÁpopahÀryÀÉi | dadyÀn me ÌraddhayÀrcakaÏ 11270341 guËa-pÀyasa-sarpÁÎÍi | ÌaÍkuly-ÀpÂpa-modakÀn 11270343 saÎyÀva-dadhi-sÂpÀÎÌ ca | naivedyaÎ sati kalpayet 11270351 abhyaÇgonmardanÀdarÌa- | danta-dhÀvÀbhiÍecanam 11270353 annÀdya-gÁta-nÃtyÀni | parvaÉi syur utÀnv-aham 11270361 vidhinÀ vihite kuÉËe | mekhalÀ-garta-vedibhiÏ 11270363 agnim ÀdhÀya paritaÏ | samÂhet pÀÉinoditam 11270371 paristÁryÀtha paryukÍed | anvÀdhÀya yathÀ-vidhi 11270373 prokÍaÉyÀsÀdya dravyÀÉi | prokÍyÀgnau bhÀvayeta mÀm 11270381 tapta-jÀmbÂnada-prakhyaÎ | ÌaÇkha-cakra-gadÀmbujaiÏ 11270383 lasac-catur-bhujaÎ ÌÀntaÎ | padma-kiÈjalka-vÀsasam 11270391 sphurat-kirÁÊa-kaÊaka | kaÊi-sÂtra-varÀÇgadam 11270393 ÌrÁvatsa-vakÍasaÎ bhrÀjat- | kaustubhaÎ vana-mÀlinam 11270401 dhyÀyann abhyarcya dÀrÂÉi | haviÍÀbhighÃtÀni ca 11270413 prÀsyÀjya-bhÀgÀv ÀghÀrau | dattvÀ cÀjya-plutaÎ haviÏ 11270411 juhuyÀn mÂla-mantreÉa | ÍoËaÌarcÀvadÀnataÏ 11270413 dharmÀdibhyo yathÀ-nyÀyaÎ | mantraiÏ sviÍÊi-kÃtaÎ budhaÏ 11270421 abhyarcyÀtha namaskÃtya | pÀrÍadebhyo baliÎ haret 11270423 mÂla-mantraÎ japed brahma | smaran nÀrÀyaÉÀtmakam 11270431 dattvÀcamanam uccheÍaÎ | viÍvakÍenÀya kalpayet 11270433 mukha-vÀsaÎ surabhimat | tÀmbÂlÀdyam athÀrhayet 11270441 upagÀyan gÃÉan nÃtyan | karmÀÉy abhinayan mama 11270443 mat-kathÀÏ ÌrÀvayan ÌÃÉvan | muhÂrtaÎ kÍaÉiko bhavet 11270451 stavair uccÀvacaiÏ stotraiÏ | paurÀÉaiÏ prÀkÃtair api 11270453 stutvÀ prasÁda bhagavann | iti vandeta daÉËa-vat 11270461 Ìiro mat-pÀdayoÏ kÃtvÀ | bÀhubhyÀÎ ca parasparam 11270463 prapannaÎ pÀhi mÀm ÁÌa | bhÁtaÎ mÃtyu-grahÀrÉavÀt 11270471 iti ÌeÍÀÎ mayÀ dattÀÎ | Ìirasy ÀdhÀya sÀdaram 11270473 udvÀsayec ced udvÀsyaÎ | jyotir jyotiÍi tat punaÏ 11270481 arcÀdiÍu yadÀ yatra | ÌraddhÀ mÀÎ tatra cÀrcayet 11270483 sarva-bhÂteÍv Àtmani ca | sarvÀtmÀham avasthitaÏ 11270491 evaÎ kriyÀ-yoga-pathaiÏ | pumÀn vaidika-tÀntrikaiÏ 11270493 arcann ubhayataÏ siddhiÎ | matto vindaty abhÁpsitÀm 11270501 mad-arcÀÎ sampratiÍÊhÀpya | mandiraÎ kÀrayed dÃËham 11270503 puÍpodyÀnÀni ramyÀÉi | pÂjÀ-yÀtrotsavÀÌritÀn 11270511 pÂjÀdÁnÀÎ pravÀhÀrthaÎ | mahÀ-parvasv athÀnv-aham 11270513 kÍetrÀpaÉa-pura-grÀmÀn | dattvÀ mat-sÀrÍÊitÀm iyÀt 11270521 pratiÍÊhayÀ sÀrvabhaumaÎ | sadmanÀ bhuvana-trayam 11270523 pÂjÀdinÀ brahma-lokaÎ | tribhir mat-sÀmyatÀm iyÀt 11270531 mÀm eva nairapekÍyeÉa | bhakti-yogena vindati 11270533 bhakti-yogaÎ sa labhata | evaÎ yaÏ pÂjayeta mÀm 11270541 yaÏ sva-dattÀÎ parair dattÀÎ | hareta sura-viprayoÏ 11270543 vÃttiÎ sa jÀyate viË-bhug | varÍÀÉÀm ayutÀyutam 11270551 kartuÌ ca sÀrather hetor | anumoditur eva ca 11270553 karmaÉÀÎ bhÀginaÏ pretya | bhÂyo bhÂyasi tat-phalam 11280010 ÌrÁ-bhagavÀn uvÀca 11280011 para-svabhÀva-karmÀÉi | na praÌaÎsen na garhayet 11280013 viÌvam ekÀmakaÎ paÌyan | prakÃtyÀ puruÍeÉa ca 11280021 para-svabhÀva-karmÀÉi | yaÏ praÌaÎsati nindati 11280023 sa ÀÌu bhraÌyate svÀrthÀd | asaty abhiniveÌataÏ 11280031 taijase nidrayÀpanne | piÉËa-stho naÍÊa-cetanaÏ 11280033 mÀyÀÎ prÀpnoti mÃtyuÎ vÀ | tadvan nÀnÀrtha-dÃk pumÀn 11280041 kiÎ bhadraÎ kim abhadraÎ vÀ | dvaitasyÀvastunaÏ kiyat 11280043 vÀcoditaÎ tad anÃtaÎ | manasÀ dhyÀtam eva ca 11280051 chÀyÀ-pratyÀhvayÀbhÀsÀ | hy asanto 'py artha-kÀriÉaÏ 11280053 evaÎ dehÀdayo bhÀvÀ | yacchanty À-mÃtyuto bhayam 11280061 Àtmaiva tad idaÎ viÌvaÎ | sÃjyate sÃjati prabhuÏ 11280063 trÀyate trÀti viÌvÀtmÀ | hriyate haratÁÌvaraÏ 11280071 tasmÀn na hy Àtmano 'nyasmÀd | anyo bhÀvo nirÂpitaÏ 11280073 nirÂpite 'yaÎ tri-vidhÀ | nirmÂla bhÀtir Àtmani 11280075 idaÎ guÉa-mayaÎ viddhi | tri-vidhaÎ mÀyayÀ kÃtam 11280081 etad vidvÀn mad-uditaÎ | jÈÀna-vijÈÀna-naipuÉam 11280083 na nindati na ca stauti | loke carati sÂrya-vat 11280091 pratyakÍeÉÀnumÀnena | nigamenÀtma-saÎvidÀ 11280093 Àdy-antavad asaj jÈÀtvÀ | niÏsaÇgo vicared iha 11280100 ÌrÁ-uddhava uvÀca 11280101 naivÀtmano na dehasya | saÎsÃtir draÍÊÃ-dÃÌyayoÏ 11280103 anÀtma-sva-dÃÌor ÁÌa | kasya syÀd upalabhyate 11280111 ÀtmÀvyayo 'guÉaÏ ÌuddhaÏ | svayaÎ-jyotir anÀvÃtaÏ 11280113 agni-vad dÀru-vad acid | dehaÏ kasyeha saÎsÃtiÏ 11280120 ÌrÁ-bhagavÀn uvÀca 11280121 yÀvad dehendriya-prÀÉair | ÀtmanaÏ sannikarÍaÉam 11280123 saÎsÀraÏ phalavÀÎs tÀvad | apÀrtho 'py avivekinaÏ 11280131 arthe hy avidyamÀne 'pi | saÎsÃtir na nivartate 11280133 dhyÀyato viÍayÀn asya | svapne 'narthÀgamo yathÀ 11280141 yathÀ hy apratibuddhasya | prasvÀpo bahv-anartha-bhÃt 11280143 sa eva pratibuddhasya | na vai mohÀya kalpate 11280151 Ìoka-harÍa-bhaya-krodha- | lobha-moha-spÃhÀdayaÏ 11280153 ahaÇkÀrasya dÃÌyante | janma-mÃtyuÌ ca nÀtmanaÏ 11280161 dehendriya-prÀÉa-mano-'bhimÀno | jÁvo 'ntar-ÀtmÀ guÉa-karma-mÂrtiÏ 11280163 sÂtraÎ mahÀn ity urudheva gÁtaÏ | saÎsÀra ÀdhÀvati kÀla-tantraÏ 11280171 amÂlam etad bahu-rÂpa-rÂpitaÎ | mano-vacaÏ-prÀÉa-ÌarÁra-karma 11280173 jÈÀnÀsinopÀsanayÀ Ìitena | cchittvÀ munir gÀÎ vicaraty atÃÍÉaÏ 11280181 jÈÀnaÎ viveko nigamas tapaÌ ca | pratyakÍam aitihyam athÀnumÀnam 11280183 Àdy-antayor asya yad eva kevalaÎ | kÀlaÌ ca hetuÌ ca tad eva madhye 11280191 yathÀ hiraÉyaÎ sv-akÃtaÎ purastÀt | paÌcÀc ca sarvasya hiraÉ-mayasya 11280193 tad eva madhye vyavahÀryamÀÉaÎ | nÀnÀpadeÌair aham asya tadvat 11280201 vijÈÀnam etat triy-avastham aÇga | guÉa-trayaÎ kÀraÉa-karya-kartà 11280203 samanvayena vyatirekataÌ ca | yenaiva turyeÉa tad eva satyam 11280211 na yat purastÀd uta yan na paÌcÀn | madhye ca tan na vyapadeÌa-mÀtram 11280213 bhÂtaÎ prasiddhaÎ ca pareÉa yad yat | tad eva tat syÀd iti me manÁÍÀ 11280221 avidyamÀno 'py avabhÀsate yo | vaikÀriko rÀjasa-sarga esaÏ 11280223 brahma svayaÎ jyotir ato vibhÀti | brahmendriyÀrthÀtma-vikÀra-citram 11280231 evaÎ sphutaÎ brahma-viveka-hetubhiÏ 11280232 parÀpavÀdena viÌÀradena 11280233 chittvÀtma-sandeham upÀrameta 11280234 svÀnanda-tuÍÊo 'khila-kÀmukebhyaÏ 11280241 nÀtmÀ vapuÏ pÀrthivam indriyÀÉi | devÀ hy asur vÀyur jalam hutÀÌaÏ 11280243 mano 'nna-mÀtraÎ dhiÍaÉÀ ca sattvam | ahaÇkÃtiÏ khaÎ kÍitir artha-sÀmyam 11280251 samÀhitaiÏ kaÏ karaÉair guÉÀtmabhir 11280252 guÉo bhaven mat-suvivikta-dhÀmnaÏ 11280253 vikÍipyamÀÉair uta kiÎ nu dÂÍaÉaÎ 11280254 ghanair upetair vigatai raveÏ kim 11280261 yathÀ nabho vÀyv-analÀmbu-bhÂ-guÉair 11280262 gatÀgatair vartu-guÉair na sajjate 11280263 tathÀkÍaraÎ sattva-rajas-tamo-malair 11280264 ahaÎ-mateÏ saÎsÃti-hetubhiÏ param 11280271 tathÀpi saÇgaÏ parivarjanÁyo | guÉeÍu mÀyÀ-raciteÍu tÀvat 11280273 mad-bhakti-yogena dÃËhena yÀvad | rajo nirasyeta manaÏ-kaÍÀyaÏ 11280281 yathÀmayo 'sÀdhu cikitsito nÃÉÀÎ | punaÏ punaÏ santudati prarohan 11280283 evaÎ mano 'pakva-kaÍÀya-karma | kuyoginaÎ vidhyati sarva-saÇgam 11280291 kuyogino ye vihitÀntarÀyair | manuÍya-bhÂtais tridaÌopasÃÍÊaiÏ 11280293 te prÀktanÀbhyÀsa-balena bhÂyo | yuÈjanti yogaÎ na tu karma-tantram 11280301 karoti karma kriyate ca jantuÏ | kenÀpy asau codita À-nipatÀt 11280303 na tatra vidvÀn prakÃtau sthito 'pi | nivÃtta-tÃÍÉaÏ sva-sukhÀnubhÂtyÀ 11280311 tiÍÊhantam ÀsÁnam uta vrajantaÎ | ÌayÀnam ukÍantam adantam annam 11280313 svabhÀvam anyat kim apÁhamÀnam | ÀtmÀnam Àtma-stha-matir na veda 11280321 yadi sma paÌyaty asad-indriyÀrthaÎ | nÀnÀnumÀnena viruddham anyat 11280323 na manyate vastutayÀ manÁÍÁ | svÀpnaÎ yathotthÀya tirodadhÀnam 11280331 pÂrvaÎ gÃhÁtaÎ guÉa-karma-citram | ajÈÀnam Àtmany aviviktam aÇga 11280333 nivartate tat punar ÁkÍayaiva | na gÃhyate nÀpi visÃyya ÀtmÀ 11280341 yathÀ hi bhÀnor udayo nÃ-cakÍuÍÀÎ | tamo nihanyÀn na tu sad vidhatte 11280343 evaÎ samÁkÍÀ nipuÉÀ satÁ me | hanyÀt tamisraÎ puruÍasya buddheÏ 11280351 eÍa svayaÎ-jyotir ajo 'prameyo | mahÀnubhÂtiÏ sakalÀnubhÂtiÏ 11280353 eko 'dvitÁyo vacasÀÎ virÀme | yeneÍitÀ vÀg-asavaÌ caranti 11280361 etÀvÀn Àtma-sammoho | yad vikalpas tu kevale 11280363 Àtman Ãte svam ÀtmÀnam | avalambo na yasya hi 11280371 yan nÀmÀkÃtibhir grÀhyaÎ | paÈca-varÉam abÀdhitam 11280373 vyarthenÀpy artha-vÀdo 'yaÎ | dvayaÎ paÉËita-mÀninÀm 11280381 yogino 'pakva-yogasya | yuÈjataÏ kÀya utthitaiÏ 11280383 upasargair vihanyeta | tatrÀyaÎ vihito vidhiÏ 11280391 yoga-dhÀraÉayÀ kÀÎÌcid | Àsanair dhÀraÉÀnvitaiÏ 11280393 tapo-mantrauÍadhaiÏ kÀÎÌcid | upasargÀn vinirdahet 11280401 kÀÎÌcin mamÀnudhyÀnena | nÀma-saÇkÁrtanÀdibhiÏ 11280403 yogeÌvarÀnuvÃttyÀ vÀ | hanyÀd aÌubha-dÀn ÌanaiÏ 11280411 kecid deham imaÎ dhÁrÀÏ | su-kalpaÎ vayasi sthiram 11280413 vidhÀya vividhopÀyair | atha yuÈjanti siddhaye 11280421 na hi tat kuÌalÀdÃtyaÎ | tad-ÀyÀso hy apÀrthakaÏ 11280423 antavattvÀc charÁrasya | phalasyeva vanaspateÏ 11280431 yogaÎ niÍevato nityaÎ | kÀyaÌ cet kalpatÀm iyÀt 11280433 tac chraddadhyÀn na matimÀn | yogam utsÃjya mat-paraÏ 11280441 yoga-caryÀm imÀÎ yogÁ | vicaran mad-apÀÌrayaÏ 11280443 nÀntarÀyair vihanyeta | niÏspÃhaÏ sva-sukhÀnubhÂÏ 11290010 ÌrÁ-uddhava uvÀca 11290011 su-dustarÀm imÀÎ manye | yoga-caryÀm anÀtmanaÏ 11290013 yathÀÈjasÀ pumÀn siddhyet | tan me brÂhy aÈjasÀcyuta 11290021 prÀyaÌaÏ puÉdarÁkÀkÍa | yuÈyanto yogino manaÏ 11290023 viÍÁdanty asamÀdhÀnÀn | mano-nigraha-karÌitÀÏ 11290031 athÀta Ànanda-dughaÎ padÀmbujaÎ | haÎsÀÏ Ìrayerann aravinda-locana 11290033 sukhaÎ nu viÌveÌvara yoga-karmabhis | tvan-mÀyayÀmÁ vihatÀ na mÀninaÏ 11290041 kiÎ citram acyuta tavaitad aÌeÍa-bandho | dÀseÍv ananya-ÌaraÉesu yad Àtma- sÀttvam 11290043 yo 'rocayat saha mÃgaiÏ svayam ÁÌvarÀÉÀÎ | ÌrÁmat-kirÁÊa-taÊa-pÁËita-pÀda-pÁÊhaÏ 11290051 taÎ tvÀkhilÀtma-dayiteÌvaram ÀÌritÀnÀÎ 11290052 sarvÀrtha-daÎ sva-kÃta-vid visÃjeta ko nu 11290053 ko vÀ bhajet kim api vismÃtaye 'nu bhÂtyai 11290054 kiÎ vÀ bhaven na tava pÀda-rajo-juÍÀÎ naÏ 11290061 naivopayanty apacitiÎ kavayas taveÌa 11290062 brahmÀyuÍÀpi kÃtam Ãddha-mudaÏ smarantaÏ 11290063 yo 'ntar bahis tanu-bhÃtÀm aÌubhaÎ vidhunvann 11290064 ÀcÀrya-caittya-vapuÍÀ sva-gatiÎ vyanakti 11290070 ÌrÁ-Ìuka uvÀca 11290071 ity uddhavenÀty-anurakta-cetasÀ | pÃÍÊo jagat-krÁËanakaÏ sva-ÌaktibhiÏ 11290073 gÃhÁta-mÂrti-traya ÁÌvareÌvaro | jagÀda sa-prema-manohara-smitaÏ 11290080 ÌrÁ-bhagavÀn uvÀca 11290081 hanta te kathayiÍyÀmi | mama dharmÀn su-maÇgalÀn 11290083 yÀn ÌraddhayÀcaran martyo | mÃtyuÎ jayati durjayam 11290091 kuryÀt sarvÀÉi karmÀÉi | mad-arthaÎ ÌanakaiÏ smaran 11290093 mayy arpita-manaÌ-citto | mad-dharmÀtma-mano-ratiÏ 11290101 deÌÀn puÉyÀn ÀÌrayeta | mad-bhaktaiÏ sÀdhubhiÏ ÌritÀn 11290103 devÀsura-manuÍyeÍu | mad-bhaktÀcaritÀni ca 11290111 pÃthak satreÉa vÀ mahyaÎ | parva-yÀtrÀ-mahotsavÀn 11290113 kÀrayed gÁta-nÃtyÀdyair | mahÀrÀja-vibhÂtibhiÏ 11290121 mÀm eva sarva-bhÂteÍu | bahir antar apÀvÃtam 11290123 ÁkÍetÀtmani cÀtmÀnaÎ | yathÀ kham amalÀÌayaÏ 11290131 iti sarvÀÉi bhÂtÀni | mad-bhÀvena mahÀ-dyute 11290133 sabhÀjayan manyamÀno | jÈÀnaÎ kevalam ÀÌritaÏ 11290141 brÀhmaÉe pukkase stene | brahmaÉye 'rke sphuliÇgake 11290143 akrÂre krÂrake caiva | sama-dÃk paÉËito mataÏ 11290151 nareÍv abhÁkÍÉaÎ mad-bhÀvaÎ | puÎso bhÀvayato 'cirÀt 11290153 spardhÀsÂyÀ-tiraskÀrÀÏ | sÀhaÇkÀrÀ viyanti hi 11290161 visÃjya smayamÀnÀn svÀn | dÃÌaÎ vrÁËÀÎ ca daihikÁm 11290163 praÉamed daÉËa-vad bhÂmÀv | À-Ìva-cÀÉËÀla-go-kharam 11290171 yÀvat sarveÍu bhÂteÍu | mad-bhÀvo nopajÀyate 11290173 tÀvad evam upÀsÁta | vÀÇ-manaÏ-kÀya-vÃttibhiÏ 11290181 sarvaÎ brahmÀtmakaÎ tasya | vidyayÀtma-manÁÍayÀ 11290183 paripaÌyann uparamet | sarvato muita-saÎÌayaÏ 11290191 ayaÎ hi sarva-kalpÀnÀÎ | sadhrÁcÁno mato mama 11290193 mad-bhÀvaÏ sarva-bhÂteÍu | mano-vÀk-kÀya-vÃttibhiÏ 11290201 na hy aÇgopakrame dhvaÎso | mad-dharmasyoddhavÀÉv api 11290203 mayÀ vyavasitaÏ samyaÇ | nirguÉatvÀd anÀÌiÍaÏ 11290211 yo yo mayi pare dharmaÏ | kalpyate niÍphalÀya cet 11290213 tad-ÀyÀso nirarthaÏ syÀd | bhayÀder iva sattama 11290221 eÍÀ buddhimatÀÎ buddhir | manÁÍÀ ca manÁÍiÉÀm 11290223 yat satyam anÃteneha | martyenÀpnoti mÀmÃtam 11290231 eÍa te 'bhihitaÏ kÃtsno | brahma-vÀdasya saÇgrahaÏ 11290233 samÀsa-vyÀsa-vidhinÀ | devÀnÀm api durgamaÏ 11290241 abhÁkÍÉaÌas te gaditaÎ | jÈÀnaÎ vispaÍÊa-yuktimat 11290243 etad vijÈÀya mucyeta | puruÍo naÍÊa-saÎÌayaÏ 11290251 su-viviktaÎ tava praÌnaÎ | mayaitad api dhÀrayet 11290253 sanÀtanaÎ brahma-guhyaÎ | paraÎ brahmÀdhigacchati 11290261 ya etan mama bhakteÍu | sampradadyÀt su-puÍkalam 11290263 tasyÀhaÎ brahma-dÀyasya | dadÀmy ÀtmÀnam ÀtmanÀ 11290271 ya etat samadhÁyÁta | pavitraÎ paramaÎ Ìuci 11290273 sa pÂyetÀhar ahar mÀÎ | jÈÀna-dÁpena darÌayan 11290281 ya etac chraddhayÀ nityam | avyagraÏ ÌÃÉuyÀn naraÏ 11290283 mayi bhaktiÎ parÀÎ kurvan | karmabhir na sa badhyate 11290291 apy uddhava tvayÀ brahma | sakhe samavadhÀritam 11290293 api te vigato mohaÏ | ÌokaÌ cÀsau mano-bhavaÏ 11290301 naitat tvayÀ dÀmbhikÀya | nÀstikÀya ÌaÊhÀya ca 11290303 aÌuÌrÂÍor abhaktÀya | durvinÁtÀya dÁyatÀm 11290311 etair doÍair vihÁnÀya | brahmaÉyÀya priyÀya ca 11290313 sÀdhave Ìucaye brÂyÀd | bhaktiÏ syÀc chÂdra-yoÍitÀm 11290321 naitad vijÈÀya jijÈÀsor | jÈÀtavyam avaÌiÍyate 11290323 pÁtvÀ pÁyÂÍam amÃtaÎ | pÀtavyaÎ nÀvaÌiÍyate 11290331 jÈÀne karmaÉi yoge ca | vÀrtÀyÀÎ daÉËa-dhÀraÉe 11290333 yÀvÀn artho nÃÉÀÎ tÀta | tÀvÀÎs te 'haÎ catur-vidhaÏ 11290341 martyo yadÀ tyakta-samasta-karmÀ | niveditÀtmÀ vicikÁrÍito me 11290343 tadÀmÃtatvaÎ pratipadyamÀno | mayÀtma-bhÂyÀya ca kalpate vai 11290350 ÌrÁ-Ìuka uvÀca 11290351 sa evam ÀdarÌita-yoga-mÀrgas | tadottamaÏÌloka-vaco niÌamya 11290353 baddhÀÈjaliÏ prÁty-uparuddha-kaÉÊho | na kiÈcid Âce 'Ìru-pariplutÀkÍaÏ 11290361 viÍÊabhya cittaÎ praÉayÀvaghÂrÉaÎ | dhairyeÉa rÀjan bahu-manyamÀnaÏ 11290363 kÃtÀÈjaliÏ prÀha yadu-pravÁraÎ | ÌÁrÍÉÀ spÃÌaÎs tac-caraÉÀravindam 11290370 ÌrÁ-uddhava uvÀca 11290371 vidrÀvito moha-mahÀndhakÀro | ya ÀÌrito me tava sannidhÀnÀt 11290373 vibhÀvasoÏ kiÎ nu samÁpa-gasya | ÌÁtaÎ tamo bhÁÏ prabhavanty ajÀdya 11290381 pratyarpito me bhavatÀnukampinÀ | bhÃtyÀya vijÈÀna-mayaÏ pradÁpaÏ 11290383 hitvÀ kÃta-jÈas tava pÀda-mÂlaÎ | ko 'nyaÎ samÁyÀc charaÉaÎ tvadÁyam 11290391 vÃkÉaÌ ca me su-dÃËhaÏ sneha-pÀÌo | dÀÌÀrha-vÃÍÉy-andhaka-sÀtvateÍu 11290393 prasÀritaÏ sÃÍÊi-vivÃddhaye tvayÀ | sva-mÀyayÀ hy Àtma-subodha-hetinÀ 11290401 namo 'stu te mahÀ-yogin | prapannam anuÌÀdhi mÀm 11290403 yathÀ tvac-caraÉÀmbhoje | ratiÏ syÀd anapÀyinÁ 11290410 ÌrÁ-bhagavÀn uvÀca 11290411 gacchoddhava mayÀdiÍÊo | badary-ÀkhyaÎ mamÀÌramam 11290413 tatra mat-pÀda-tÁrthode | snÀnopasparÌanaiÏ ÌuciÏ 11290421 ÁkÍayÀlakanandÀyÀ | vidhÂtÀÌeÍa-kalmaÍaÏ 11290423 vasÀno valkalÀny aÇga | vanya-bhuk sukha-niÏspÃhaÏ 11290431 titikÍur dvandva-mÀtrÀÉÀÎ | suÌÁlaÏ saÎyatendriyaÏ 11290433 ÌÀntaÏ samÀhita-dhiyÀ | jÈÀna-vijÈÀna-saÎyutaÏ 11290441 matto 'nuÌikÍitaÎ yat te | viviktam anubhÀvayan 11290443 mayy ÀveÌita-vÀk-citto | mad-dharma-nirato bhava 11290445 ativrajya gatÁs tisro | mÀm eÍyasi tataÏ param 11290450 ÌrÁ-Ìuka uvÀca 11290451 sa evam ukto hari-medhasoddhavaÏ | pradakÍiÉaÎ taÎ parisÃtya pÀdayoÏ 11290453 Ìiro nidhÀyÀÌru-kalÀbhir Àrdra-dhÁr | nyaÍiÈcad advandva-paro 'py apakrame 11290461 su-dustyaja-sneha-viyoga-kÀtaro | na ÌaknuvaÎs taÎ parihÀtum ÀturaÏ 11290463 kÃcchraÎ yayau mÂrdhani bhartÃ-pÀduke | bibhran namaskÃtya yayau punaÏ punaÏ 11290471 tatas tam antar hÃdi sanniveÌya | gato mahÀ-bhÀgavato viÌÀlÀm 11290473 yathopadiÍÊÀÎ jagad-eka-bandhunÀ | tapaÏ samÀsthÀya harer agÀd gatim 11290481 ya etad Ànanda-samudra-sambhÃtaÎ | jÈÀnÀmÃtaÎ bhÀgavatÀya bhÀÍitam 11290483 kÃÍÉena yogeÌvara-sevitÀÇghriÉÀ | sac-chraddhayÀsevya jagad vimucyate 11290491 bhava-bhayam apahantuÎ jÈÀna-vijÈÀna-sÀraÎ 11290492 nigama-kÃd upajahre bhÃÇga-vad veda-sÀram 11290493 amÃtam udadhitaÌ cÀpÀyayad bhÃtya-vargÀn 11290494 puruÍam ÃÍabham ÀdyaÎ kÃÍÉa-saÎjÈaÎ nato 'smi 11300010 ÌrÁ-rÀjovÀca 11300011 tato mahÀ-bhÀgavata | uddhave nirgate vanam 11300013 dvÀravatyÀÎ kim akarod | bhagavÀn bhÂta-bhÀvanaÏ 11300021 brahma-ÌÀpopasaÎsÃÍÊe | sva-kule yÀdavarÍabhaÏ 11300023 preyasÁÎ sarva-netrÀÉÀÎ | tanuÎ sa katham atyajat 11300031 pratyÀkraÍÊuÎ nayanam abalÀ yatra lagnaÎ na ÌekuÏ 11300032 karÉÀviÍÊaÎ na sarati tato yat satÀm Àtma-lagnam 11300033 yac-chrÁr vÀcÀÎ janayati ratiÎ kiÎ nu mÀnaÎ kavÁnÀÎ 11300034 dÃÍÊvÀ jiÍÉor yudhi ratha-gataÎ yac ca tat-sÀmyam ÁyuÏ 11300040 ÌrÁ ÃÍir uvÀca 11300041 divi bhuvy antarikÍe ca | mahotpÀtÀn samutthitÀn 11300043 dÃÍÊvÀsÁnÀn su-dharmÀyÀÎ | kÃÍÉaÏ prÀha yadÂn idam 11300050 ÌrÁ-bhagavÀn uvÀca 11300051 ete ghorÀ mahotpÀtÀ | dvÀrvatyÀÎ yama-ketavaÏ 11300053 muhÂrtam api na stheyam | atra no yadu-puÇgavÀÏ 11300061 striyo bÀlÀÌ ca vÃddhÀÌ ca | ÌaÇkhoddhÀraÎ vrajantv itaÏ 11300063 vayaÎ prabhÀsaÎ yÀsyÀmo | yatra pratyak sarasvatÁ 11300071 tatrÀbhiÍicya Ìucaya | upoÍya su-samÀhitÀÏ 11300073 devatÀÏ pÂjayiÍyÀmaÏ | snapanÀlepanÀrhaÉaiÏ 11300081 brÀhmaÉÀÎs tu mahÀ-bhÀgÀn | kÃta-svastyayanÀ vayam 11300083 go-bhÂ-hiraÉya-vÀsobhir | gajÀÌva-ratha-veÌmabhiÏ 11300091 vidhir eÍa hy ariÍÊa-ghno | maÇgalÀyanam uttamam 11300093 deva-dvija-gavÀÎ pÂjÀ | bhÂteÍu paramo bhavaÏ 11300101 iti sarve samÀkarÉya | yadu-vÃddhÀ madhu-dviÍaÏ 11300103 tatheti naubhir uttÁrya | prabhÀsaÎ prayay rathaiÏ 11300111 tasmin bhagavatÀdiÍÊaÎ | yadu-devena yÀdavÀÏ 11300113 cakruÏ paramayÀ bhaktyÀ | sarva-ÌreyopabÃÎhitam 11300121 tatas tasmin mahÀ-pÀnaÎ | papur maireyakaÎ madhu 11300123 diÍÊa-vibhraÎÌita-dhiyo | yad-dravair bhraÌyate matiÏ 11300131 mahÀ-pÀnÀbhimattÀnÀÎ | vÁrÀÉÀÎ dÃpta-cetasÀm 11300133 kÃÍÉa-mÀyÀ-vimÂËhÀnÀÎ | saÇgharÍaÏ su-mahÀn abhÂt 11300141 yuyudhuÏ krodha-saÎrabdhÀ | velÀyÀm ÀtatÀyinaÏ 11300143 dhanurbhir asibhir bhallair | gadÀbhis tomararÍÊibhiÏ 11300151 patat-patÀkai ratha-kuÈjarÀdibhiÏ | kharoÍÊra-gobhir mahiÍair narair api 11300153 mithaÏ sametyÀÌvataraiÏ su-durmadÀ | nyahan Ìarair dadbhir iva dvipÀ vane 11300161 pradyumna-sÀmbau yudhi rÂËha-matsarÀv 11300162 akrÂra-bhojÀv aniruddha-sÀtyakÁ 11300163 subhadra-saÇgrÀmajitau su-dÀruÉau 11300164 gadau sumitrÀ-surathau samÁyatuÏ 11300171 anye ca ye vai niÌaÊholmukÀdayaÏ | sahasrajic-chatajid-bhÀnu-mukhyÀÏ 11300173 anyonyam ÀsÀdya madÀndha-kÀritÀ | jaghnur mukundena vimohitÀ bhÃÌam 11300181 dÀÌÀrha-vÃÍÉy-andhaka-bhoja-sÀtvatÀ 11300182 madhv-arbudÀ mÀthura-ÌÂrasenÀÏ 11300183 visarjanÀÏ kukurÀÏ kuntayaÌ ca 11300184 mithas tu jaghnuÏ su-visÃjya sauhÃdam 11300191 putrÀ ayudhyan pitÃbhir bhrÀtÃbhiÌ ca 11300192 svasrÁya-dauhitra-pitÃvya-mÀtulaiÏ 11300193 mitrÀÉi mitraiÏ suhÃdaÏ suhÃdbhir 11300194 jÈÀtÁÎs tv ahan jÈÀtaya eva mÂËhÀÏ 11300201 ÌareÍu hÁyamÀeÍu | bhajyamÀnesu dhanvasu 11300203 ÌastreÍu kÍÁyamÀneÍu | muÍÊibhir jahrur erakÀÏ 11300211 tÀ vajra-kalpÀ hy abhavan | parighÀ muÍÊinÀ bhÃtÀÏ 11300213 jaghnur dviÍas taiÏ kÃÍÉena | vÀryamÀÉÀs tu taÎ ca te 11300221 pratyanÁkaÎ manyamÀnÀ | balabhadraÎ ca mohitÀÏ 11300223 hantuÎ kÃta-dhiyo rÀjann | ÀpannÀ ÀtatÀyinaÏ 11300231 atha tÀv api saÇkruddhÀv | udyamya kuru-nandana 11300233 erakÀ-muÍÊi-parighau | carantau jaghnatur yudhi 11300241 brahma-ÌÀpopasÃÍÊÀnÀÎ | kÃÍÉa-mÀyÀvÃtÀtmanÀm 11300243 spardhÀ-krodhaÏ kÍayaÎ ninye | vaiÉavo 'gnir yathÀ vanam 11300251 evaÎ naÍÊeÍu sarveÍu | kuleÍu sveÍu keÌavaÏ 11300253 avatÀrito bhuvo bhÀra | iti mene 'vaÌeÍitaÏ 11300261 rÀmaÏ samudra-velÀyÀÎ | yogam ÀsthÀya pauruÍam 11300263 tatyÀja lokaÎ mÀnuÍyaÎ | saÎyojyÀtmÀnam Àtmani 11300271 rÀma-niryÀÉam Àlokya | bhagavÀn devakÁ-sutaÏ 11300273 niÍasÀda dharopasthe | tuÍÉÁm ÀsÀdya pippalam 11300281 bibhrac catur-bhujaÎ rÂpaÎ | bhrÀyiÍÉu prabhayÀ svayÀ 11300283 diÌo vitimirÀÏ kurvan | vidhÂma iva pÀvakaÏ 11300291 ÌrÁvatsÀÇkaÎ ghana-ÌyÀmaÎ | tapta-hÀÊaka-varcasam 11300293 kauÌeyÀmbara-yugmena | parivÁtaÎ su-maÇgalam 11300301 sundara-smita-vaktrÀbjaÎ | nÁla-kuntala-maÉËitam 11300303 puÉËarÁkÀbhirÀmÀkÍaÎ | sphuran makara-kuÉËalam 11300311 kaÊi-sÂtra-brahma-sÂtra- | kirÁÊa-kaÊakÀÇgadaiÏ 11300313 hÀra-nÂpura-mudrÀbhiÏ | kaustubhena virÀjitam 11300321 vana-mÀlÀ-parÁtÀÇgaÎ | mÂrtimadbhir nijÀyudhaiÏ 11300323 kÃtvorau dakÍiÉe pÀdam | ÀsÁnaÎ paÇkajÀruÉam 11300331 muÍalÀvaÌeÍÀyaÏ-khaÉËa- | kÃteÍur lubdhako jarÀ 11300333 mÃgÀsyÀkÀraÎ tac-caraÉaÎ | vivyÀdha mÃga-ÌaÇkayÀ 11300341 catur-bhujaÎ taÎ puruÍaÎ | dÃÍÊvÀ sa kÃta-kilbiÍaÏ 11300343 bhÁtaÏ papÀta ÌirasÀ | pÀdayor asura-dviÍaÏ 11300351 ajÀnatÀ kÃtam idaÎ | pÀpena madhusÂdana 11300353 kÍantum arhasi pÀpasya | uttamaÏÌloka me 'nagha 11300361 yasyÀnusmaraÉaÎ nÃÉÀm | ajÈÀna-dhvÀnta-nÀÌanam 11300363 vadanti tasya te viÍÉo | mayÀsÀdhu kÃtaÎ prabho 11300371 tan mÀÌu jahi vaikuÉÊha | pÀpmÀnaÎ mÃga-lubdhakam 11300373 yathÀ punar ahaÎ tv evaÎ | na kuryÀÎ sad-atikramam 11300381 yasyÀtma-yoga-racitaÎ na vidur viriÈco 11300382 rudrÀdayo 'sya tanayÀÏ patayo girÀÎ ye 11300383 tvan-mÀyayÀ pihita-dÃÍÊaya etad aÈjaÏ 11300384 kiÎ tasya te vayam asad-gatayo gÃÉÁmaÏ 11300390 ÌrÁ-bhagavÀn uvÀca 11300391 mÀ bhair jare tvam uttiÍÊha | kÀma eÍa kÃto hi me 11300393 yÀhi tvaÎ mad-anujÈÀtaÏ | svargaÎ su-kÃtinÀÎ padam 11300401 ity ÀdiÍÊo bhagavatÀ | kÃÍÉenecchÀ-ÌarÁriÉÀ 11300403 triÏ parikramya taÎ natvÀ | vimÀnena divaÎ yayau 11300411 dÀrukaÏ kÃÍÉa-padavÁm | anvicchann adhigamya tÀm 11300413 vÀyuÎ tulasikÀmodam | ÀghrÀyÀbhimukhaÎ yayau 11300421 taÎ tatra tigma-dyubhir Àyudhair vÃtaÎ 11300422 hy aÌvattha-mÂle kÃta-ketanaÎ patim 11300423 sneha-plutÀtmÀ nipapÀta pÀdayo 11300424 rathÀd avaplutya sa-bÀÍpa-locanaÏ 11300431 apaÌyatas tvac-caraÉÀmbujaÎ prabho | dÃÍÊiÏ praÉaÍÊÀ tamasi praviÍÊÀ 11300433 diÌo na jÀne na labhe ca ÌÀntiÎ | yathÀ niÌÀyÀm uËupe praÉaÍÊe 11300441 iti bruvati sÂte vai | ratho garuËa-lÀÈchanaÏ 11300443 kham utpapÀta rÀjendra | sÀÌva-dhvaja udÁkÍataÏ 11300451 tam anvagacchan divyÀni | viÍÉu-praharaÉÀni ca 11300453 tenÀti-vismitÀtmÀnaÎ | sÂtam Àha janÀrdanaÏ 11300461 gaccha dvÀravatÁÎ sÂta | jÈÀtÁnÀÎ nidhanaÎ mithaÏ 11300463 saÇkarÍaÉasya niryÀÉaÎ | bandhubhyo brÂhi mad-daÌÀm 11300471 dvÀrakÀyÀÎ ca na stheyaÎ | bhavadbhiÌ ca sva-bandhubhiÏ 11300473 mayÀ tyaktÀÎ yadu-purÁÎ | samudraÏ plÀvayiÍyati 11300481 svaÎ svaÎ parigrahaÎ sarve | ÀdÀya pitarau ca naÏ 11300483 arjunenÀvitÀÏ sarva | indraprasthaÎ gamiÍyatha 11300491 tvaÎ tu mad-dharmam ÀsthÀya | jÈÀna-niÍÊha upekÍakaÏ 11300493 man-mÀyÀ-racitÀm etÀÎ | vijÈayopaÌamaÎ vraja 11300501 ity uktas taÎ parikramya | namaskÃtya punaÏ punaÏ 11300503 tat-pÀdau ÌÁrÍÉy upÀdhÀya | durmanÀÏ prayayau purÁm 11310010 ÌrÁ-Ìuka uvÀca 11310011 atha tatrÀgamad brahmÀ | bhavÀnyÀ ca samaÎ bhavaÏ 11310013 mahendra-pramukhÀ devÀ | munayaÏ sa-prajeÌvarÀÏ 11310021 pitaraÏ siddha-gandharvÀ | vidyÀdhara-mahoragÀÏ 11310023 cÀraÉÀ yakÍa-rakÍÀÎsi | kinnarÀpsaraso dvijÀÏ 11310031 draÍÊu-kÀmÀ bhagavato | niryÀÉaÎ paramotsukÀÏ 11310033 gÀyantaÌ ca gÃÉantaÌ ca | ÌaureÏ karmÀÉi janma ca 11310041 vavÃÍuÏ puÍpa-varÍÀÉi | vimÀnÀvalibhir nabhaÏ 11310043 kurvantaÏ saÇkulaÎ rÀjan | bhaktyÀ paramayÀ yutÀÏ 11310051 bhagavÀn pitÀmahaÎ vÁkÍya | vibhÂtÁr Àtmano vibhuÏ 11310053 saÎyojyÀtmani cÀtmÀnaÎ | padma-netre nyamÁlayat 11310061 lokÀbhirÀmÀÎ sva-tanuÎ | dhÀraÉÀ-dhyÀna-maÇgalam 11310063 yoga-dhÀraÉayÀgneyyÀ- | dagdhvÀ dhÀmÀviÌat svakam 11310071 divi dundubhayo neduÏ | petuÏ sumanasaÌ ca khÀt 11310073 satyaÎ dharmo dhÃtir bhÂmeÏ | kÁrtiÏ ÌrÁÌ cÀnu taÎ yayuÏ 11310081 devÀdayo brahma-mukhyÀ | na viÌantaÎ sva-dhÀmani 11310083 avijÈÀta-gatiÎ kÃÍÉaÎ | dadÃÌuÌ cÀti-vismitÀÏ 11310091 saudÀmanyÀ yathÀklÀÌe | yÀntyÀ hitvÀbhra-maÉËalam 11310093 gatir na lakÍyate martyais | tathÀ kÃÍÉasya daivataiÏ 11310101 brahma-rudrÀdayas te tu | dÃÍÊvÀ yoga-gatiÎ hareÏ 11310103 vismitÀs tÀÎ praÌaÎsantaÏ | svaÎ svaÎ lokaÎ yayus tadÀ 11310111 rÀjan parasya tanu-bhÃj-jananÀpyayehÀ 11310112 mÀyÀ-viËambanam avehi yathÀ naÊasya 11310113 sÃÍÊvÀtmanedam anuviÌya vihÃtya cÀnte 11310114 saÎhÃtya cÀtma-mahinoparataÏ sa Àste 11310121 martyena yo guru-sutaÎ yama-loka-nÁtaÎ 11310122 tvÀÎ cÀnayac charaÉa-daÏ paramÀstra-dagdham 11310123 jigye 'ntakÀntakam apÁÌam asÀv anÁÌaÏ 11310124 kiÎ svÀvane svar anayan mÃgayuÎ sa-deham 11310131 tathÀpy aÌeÍa-sthiti-sambhavÀpyayeÍv 11310132 ananya-hetur yad aÌeÍa-Ìakti-dhÃk 11310133 naicchat praÉetuÎ vapur atra ÌeÍitaÎ 11310134 martyena kiÎ sva-stha-gatiÎ pradarÌayan 11310141 ya etÀÎ prÀtar utthÀya | kÃÍÉasya padavÁÎ parÀm 11310143 prayataÏ kÁrtayed bhaktyÀ | tÀm evÀpnoty anuttamÀm 11310151 dÀruko dvÀrakÀm etya | vasudevograsenayoÏ 11310153 patitvÀ caraÉÀv asrair | nyaÍiÈcat kÃÍÉa-vicyutaÏ 11310161 kathayÀm Àsa nidhanaÎ | vÃÍÉÁnÀÎ kÃtsnaÌo nÃpa 11310163 tac chrutvodvigna-hÃdayÀ | janÀÏ Ìoka-virmÂrcchitÀÏ 11310171 tatra sma tvaritÀ jagmuÏ | kÃÍÉa-viÌleÍa-vihvalÀÏ 11310173 vyasavaÏ Ìerate yatra | jÈÀtayo ghnanta Ànanam 11310181 devakÁ rohiÉÁ caiva | vasudevas tathÀ sutau 11310183 kÃÍÉa-rÀmÀv apaÌyantaÏ | ÌokÀrtÀ vijahuÏ smÃtim 11310191 prÀÉÀÎÌ ca vijahus tatra | bhagavad-virahÀturÀÏ 11310193 upaguhya patÁÎs tÀta | citÀm ÀruruhuÏ striyaÏ 11310201 rÀma-patnyaÌ ca tad-deham | upaguhyÀgnim ÀviÌan 11310203 vasudeva-patnyas tad-gÀtraÎ | pradyumnÀdÁn hareÏ snuÍÀÏ 11310205 kÃÍÉa-patnyo 'viÌann agniÎ | rukmiÉy-ÀdyÀs tad-ÀtmikÀÏ 11310211 arjunaÏ preyasaÏ sakhyuÏ | kÃÍÉasya virahÀturaÏ 11310213 ÀtmÀnaÎ sÀntvayÀm Àsa | kÃÍÉa-gÁtaiÏ sad-uktibhiÏ 11310221 bandhÂnÀÎ naÍÊa-gotrÀÉÀm | arjunaÏ sÀmparÀyikam 11310223 hatÀnÀÎ kÀrayÀm Àsa | yathÀ-vad anupÂrvaÌaÏ 11310231 dvÀrakÀÎ hariÉÀ tyaktÀÎ | samudro 'plÀvayat kÍaÉÀt 11310233 varjayitvÀ mahÀ-rÀja | ÌrÁmad-bhagavad-Àlayam 11310241 nityaÎ sannihitas tatra | bhagavÀn madhusÂdanaÏ 11310243 smÃtyÀÌeÍÀÌubha-haraÎ | sarva-maÇgala-maÇgalam 11310251 strÁ-bÀla-vÃddhÀn ÀdÀya | hata-ÌeÍÀn dhanaÈjayaÏ 11310253 indraprasthaÎ samÀveÌya | vajraÎ tatrÀbhyaÍecayat 11310261 ÌrutvÀ suhÃd-vadhaÎ rÀjann | arjunÀt te pitÀmahÀÏ 11310263 tvÀÎ tu vaÎÌa-dharaÎ kÃtvÀ | jagmuÏ sarve mahÀ-patham 11310271 ya etad deva-devasya | viÍÉoÏ karmÀÉi janma ca 11310273 kÁrtayec chraddhayÀ martyaÏ | sarva-pÀpaiÏ pramucyate 11310281 itthaÎ harer bhagavato rucirÀvatÀra- 11310282 vÁryÀÉi bÀla-caritÀni ca ÌantamÀni 11310283 anyatra ceha ca ÌrutÀni gÃÉan manuÍyo 11310284 bhaktiÎ parÀÎ paramahaÎsa-gatau labheta 12010010 ÌrÁ-Ìuka uvÀca 12010011 yo 'ntyaÏ puraÈjayo nÀma | bhaviÍyo bÀrahadrathaÏ 12010013 tasyÀmÀtyas tu Ìunako | hatvÀ svÀminam Àtma-jam 12010021 pradyota-saÎjÈaÎ rÀjÀnaÎ | kartÀ yat-pÀlakaÏ sutaÏ 12010023 viÌÀkhayÂpas tat-putro | bhavitÀ rÀjakas tataÏ 12010031 nandivardhanas tat-putraÏ | paÈca pradyotanÀ ime 12010033 aÍÊa-triÎÌottara-ÌataÎ | bhokÍyanti pÃthivÁÎ nÃpÀÏ 12010041 ÌiÌunÀgas tato bhÀvyaÏ | kÀkavarÉas tu tat-sutaÏ 12010043 kÍemadharmÀ tasya sutaÏ | kÍetrajÈaÏ kÍemadharma-jaÏ 12010051 vidhisÀraÏ sutas tasyÀ- | jÀtaÌatrur bhaviÍyati 12010053 darbhakas tat-suto bhÀvÁ | darbhakasyÀjayaÏ smÃtaÏ 12010061 nandivardhana Àjeyo | mahÀnandiÏ sutas tataÏ 12010063 ÌiÌunÀgÀ daÌaivaite | saÍÊy-uttara-Ìata-trayam 12010071 samÀ bhokÍyanti pÃthivÁÎ | kuru-ÌreÍÊha kalau nÃpÀÏ 12010073 mahÀnandi-suto rÀjan | ÌÂdrÀ-garbhodbhavo balÁ 12010081 mahÀpadma-patiÏ kaÌcin | nandaÏ kÍatra-vinÀÌa-kÃt 12010083 tato nÃpÀ bhaviÍyanti | ÌÂdra-prÀyÀs tv adhÀrmikÀÏ 12010091 sa eka-cchatrÀÎ pÃthivÁm | anullaÇghita-ÌÀsanaÏ 12010093 ÌÀsiÍyati mahÀpadmo | dvitÁya iva bhÀrgavaÏ 12010101 tasya cÀÍÊau bhaviÍyanti | sumÀlya-pramukhÀÏ sutÀÏ 12010103 ya imÀÎ bhokÍyanti mahÁÎ | rÀjÀnaÌ ca ÌataÎ samÀÏ 12010111 nava nandÀn dvijaÏ kaÌcit | prapannÀn uddhariÍyati 12010113 teÍÀÎ abhÀve jagatÁÎ | mauryÀ bhokÍyanti vai kalau 12010121 sa eva candraguptaÎ vai | dvijo rÀjye 'bhiÍekÍyati 12010123 tat-suto vÀrisÀras tu | tataÌ cÀÌokavardhanaÏ 12010131 suyaÌÀ bhavitÀ tasya | saÇgataÏ suyaÌaÏ-sutaÏ 12010133 ÌÀliÌÂkas tatas tasya | somaÌarmÀ bhaviÍyati 12010135 ÌatadhanvÀ tatas tasya | bhavitÀ tad-bÃhadrathaÏ 12010141 mauryÀ hy ete daÌa nÃpÀÏ | sapta-triÎÌac-chatottaram 12010143 samÀ bhokÍyanti pÃthivÁÎ | kalau kuru-kulodvaha 12010151 agnimitras tatas tasmÀt | sujyeÍÊho bhavitÀ tataÏ 12010153 vasumitro bhadrakaÌ ca | pulindo bhavitÀ sutaÏ 12010161 tato ghoÍaÏ sutas tasmÀd | vajramitro bhaviÍyati 12010163 tato bhÀgavatas tasmÀd | devabhÂtiÏ kurÂdvaha 12010171 ÌuÇgÀ daÌaite bhokÍyanti | bhÂmiÎ varÍa-ÌatÀdhikam 12010173 tataÏ kÀÉvÀn iyaÎ bhÂmir | yÀsyaty alpa-guÉÀn nÃpa 12010181 ÌuÇgaÎ hatvÀ devabhÂtiÎ | kÀÉvo 'mÀtyas tu kÀminam 12010183 svayaÎ kariÍyate rÀjyaÎ | vasudevo mahÀ-matiÏ 12010191 tasya putras tu bhÂmitras | tasya nÀrÀyaÉaÏ sutaÏ 12010193 kÀÉvÀyanÀ ime bhÂmiÎ | catvÀriÎÌac ca paÈca ca 12010195 ÌatÀni trÁÉi bhokÍyanti | varÍÀÉÀÎ ca kalau yuge 12010201 hatvÀ kÀÉvaÎ suÌarmÀÉaÎ | tad-bhÃtyo vÃÍalo balÁ 12010203 gÀÎ bhokÍyaty andhra-jÀtÁyaÏ | kaÈcit kÀlam asattamaÏ 12010211 kÃÍÉa-nÀmÀtha tad-bhrÀtÀ | bhavitÀ pÃthivÁ-patiÏ 12010213 ÌrÁ-ÌÀntakarÉas tat-putraÏ | paurÉamÀsas tu tat-sutaÏ 12010221 lambodaras tu tat-putras | tasmÀc cibilako nÃpaÏ 12010223 meghasvÀtiÌ cibilakÀd | aÊamÀnas tu tasya ca 12010231 aniÍÊakarmÀ hÀleyas | talakas tasya cÀtma-jaÏ 12010233 purÁÍabhÁrus tat-putras | tato rÀjÀ sunandanaÏ 12010241 cakoro bahavo yatra | ÌivasvÀtir arin-damaÏ 12010243 tasyÀpi gomatÁ putraÏ | purÁmÀn bhavitÀ tataÏ 12010251 medaÌirÀÏ Ìivaskando | yajÈaÌrÁs tat-sutas tataÏ 12010253 vijayas tat-suto bhÀvyaÌ | candravijÈaÏ sa-lomadhiÏ 12010261 ete triÎÌan nÃpatayaÌ | catvÀry abda-ÌatÀni ca 12010273 ÍaÊ-paÈcÀÌac ca pÃthivÁÎ | bhokÍyanti kuru-nandana 12010271 saptÀbhÁrÀ ÀvabhÃtyÀ | daÌa gardabhino nÃpÀÏ 12010273 kaÇkÀÏ ÍoËaÌa bhÂ-pÀlÀ | bhaviÍyanty ati-lolupÀÏ 12010281 tato 'ÍÊau yavanÀ bhÀvyÀÌ | caturdaÌa turuÍkakÀÏ 12010283 bhÂyo daÌa guruÉËÀÌ ca | maulÀ ekÀdaÌaiva tu 12010291 ete bhokÍyanti pÃthivÁÎ | daÌa varÍa-ÌatÀni ca 12010293 navÀdhikÀÎ ca navatiÎ | maulÀ ekÀdaÌa kÍitim 12010301 bhokÍyanty abda-ÌatÀny aÇga | trÁÉi taiÏ saÎsthite tataÏ 12010303 kilakilÀyÀÎ nÃpatayo | bhÂtanando 'tha vaÇgiriÏ 12010311 ÌiÌunandiÌ ca tad-bhrÀtÀ | yaÌonandiÏ pravÁrakaÏ 12010313 ity ete vai varÍa-ÌataÎ | bhaviÍyanty adhikÀni ÍaÊ 12010321 teÍÀÎ trayodaÌa sutÀ | bhavitÀraÌ ca bÀhlikÀÏ 12010323 puÍpamitro 'tha rÀjanyo | durmitro 'sya tathaiva ca 12010331 eka-kÀlÀ ime bhÂ-pÀÏ | saptÀndhrÀÏ sapta kauÌalÀÏ 12010333 vidÂra-patayo bhÀvyÀ | niÍadhÀs tata eva hi 12010341 mÀgadhÀnÀÎ tu bhavitÀ | viÌvasphÂrjiÏ puraÈjayaÏ 12010343 kariÍyaty aparo varÉÀn | pulinda-yadu-madrakÀn 12010351 prajÀÌ cÀbrahma-bhÂyiÍÊhÀÏ | sthÀpayiÍyati durmatiÏ 12010353 vÁryavÀn kÍatram utsÀdya | padmavatyÀÎ sa vai puri 12010355 anu-gaÇgam À-prayÀgaÎ | guptÀÎ bhokÍyati medinÁm 12010361 saurÀÍÊrÀvanty-ÀbhÁrÀÌ ca | ÌÂrÀ arbuda-mÀlavÀÏ 12010363 vrÀtyÀ dvijÀ bhaviÍyanti | ÌÂdra-prÀyÀ janÀdhipÀÏ 12010371 sindhos taÊaÎ candrabhÀgÀÎ | kauntÁÎ kÀÌmÁra-maÉËalam 12010373 bhokÍyanti ÌÂdrÀ vrÀtyÀdyÀ | mlecchÀÌ cÀbrahma-varcasaÏ 12010381 tulya-kÀlÀ ime rÀjan | mleccha-prÀyÀÌ ca bhÂ-bhÃtaÏ 12010383 ete 'dharmÀnÃta-parÀÏ | phalgu-dÀs tÁvra-manyavaÏ 12010391 strÁ-bÀla-go-dvija-ghnÀÌ ca | para-dÀra-dhanÀdÃtÀÏ 12010393 uditÀsta-mita-prÀyÀ | alpa-sattvÀlpakÀyuÍaÏ 12010401 asaÎskÃtÀÏ kriyÀ-hÁnÀ | rajasÀ tamasÀvÃtÀÏ 12010403 prajÀs te bhakÍayiÍyanti | mlecchÀ rÀjanya-rÂpiÉaÏ 12010411 tan-nÀthÀs te janapadÀs | tac-chÁlÀcÀra-vÀdinaÏ 12010413 anyonyato rÀjabhiÌ ca | kÍayaÎ yÀsyanti pÁËitÀÏ 12020010 ÌrÁ-Ìuka uvÀca 12020011 tataÌ cÀnu-dinaÎ dharmaÏ | satyaÎ ÌaucaÎ kÍamÀ dayÀ 12020013 kÀlena balinÀ rÀjan | naÇkÍyaty Àyur balaÎ smÃtiÏ 12020021 vittam eva kalau nÅÉÀÎ | janmÀcÀra-guÉodayaÏ 12020023 dharma-nyÀya-vyavasthÀyÀÎ | kÀraÉaÎ balam eva hi 12020031 dÀmpatye 'bhirucir hetur | mÀyaiva vyÀvahÀrike 12020033 strÁtve puÎstve ca hi ratir | vipratve sÂtram eva hi 12020041 liÇgaÎ evÀÌrama-khyÀtÀv | anyonyÀpatti-kÀraÉam 12020043 avÃttyÀ nyÀya-daurbalyaÎ | pÀÉËitye cÀpalaÎ vacaÏ 12020051 anÀËhyataivÀsÀdhutve | sÀdhutve dambha eva tu 12020053 svÁkÀra eva codvÀhe | snÀnam eva prasÀdhanam 12020061 dÂre vÀry-ayanaÎ tÁrthaÎ | lÀvaÉyaÎ keÌa-dhÀraÉam 12020063 udaraÎ-bharatÀ svÀrthaÏ | satyatve dhÀrÍÊyam eva hi 12020065 dÀkÍyaÎ kuÊumba-bharaÉaÎ | yaÌo 'rthe dharma-sevanam 12020071 evaÎ prajÀbhir duÍÊÀbhir | ÀkÁrÉe kÍiti-maÉËale 12020073 brahma-viÊ-kÍatra-ÌÂdrÀÉÀÎ | yo balÁ bhavitÀ nÃpaÏ 12020081 prajÀ hi lubdhai rÀjanyair | nirghÃÉair dasyu-dharmabhiÏ 12020083 Àcchinna-dÀra-draviÉÀ | yÀsyanti giri-kÀnanam 12020091 ÌÀka-mÂlÀmiÍa-kÍaudra- | phala-puÍpÀÍÊi-bhojanÀÏ 12020093 anÀvÃÍÊyÀ vinaÇkÍyanti | durbhikÍa-kara-pÁËitÀÏ 12020101 ÌÁta-vÀtÀtapa-prÀvÃË- | himair anyonyataÏ prajÀÏ 12020103 kÍut-tÃËbhyÀÎ vyÀdhibhiÌ caiva | santapsyante ca cintayÀ 12020111 triÎÌad viÎÌati varÍÀÉi 12020112 paramÀyuÏ kalau nÃÉÀm 12020121 kÍÁyamÀÉeÍu deheÍu | dehinÀÎ kali-doÍataÏ 12020123 varÉÀÌramavatÀÎ dharme | naÍÊe veda-pathe nÃÉÀm 12020131 pÀÍaÉËa-pracure dharme | dasyu-prÀyeÍu rÀjasu 12020133 cauryÀnÃta-vÃthÀ-hiÎsÀ- | nÀnÀ-vÃttiÍu vai nÃÍu 12020141 ÌÂdra-prÀyeÍu varÉeÍu | cchÀga-prÀyÀsu dhenuÍu 12020143 gÃha-prÀyeÍv ÀÌrameÍu | yauna-prÀyeÍu bandhuÍu 12020151 aÉu-prÀyÀsv oÍadhÁÍu | ÌamÁ-prÀyeÍu sthÀsnuÍu 12020153 vidyut-prÀyeÍu megheÍu | ÌÂnya-prÀyeÍu sadmasu 12020161 itthaÎ kalau gata-prÀye | janeÍu khara-dharmiÍu 12020163 dharma-trÀÉÀya sattvena | bhagavÀn avatariÍyati 12020171 carÀcara-guror viÍÉor | ÁÌvarasyÀkhilÀtmanaÏ 12020173 dharma-trÀÉÀya sÀdhÂnÀÎ | janma karmÀpanuttaye 12020181 Ìambhala-grÀma-mukhyasya | brÀhmaÉasya mahÀtmanaÏ 12020183 bhavane viÍÉuyaÌasaÏ | kalkiÏ prÀdurbhaviÍyati 12020191 aÌvam ÀÌu-gam Àruhya | devadattaÎ jagat-patiÏ 12020193 asinÀsÀdhu-damanam | aÍÊaiÌvarya-guÉÀnvitaÏ 12020201 vicarann ÀÌunÀ kÍauÉyÀÎ | hayenÀpratima-dyutiÏ 12020203 nÃpa-liÇga-cchado dasyÂn | koÊiÌo nihaniÍyati 12020211 atha teÍÀÎ bhaviÍyanti | manÀÎsi viÌadÀni vai 12020213 vÀsudevÀÇga-rÀgÀti- | puÉya-gandhÀnila-spÃÌÀm 12020215 paura-jÀnapadÀnÀÎ vai | hateÍv akhila-dasyuÍu 12020221 teÍÀÎ prajÀ-visargaÌ ca | sthaviÍÊhaÏ sambhaviÍyati 12020223 vÀsudeve bhagavati | sattva-mÂrtau hÃdi sthite 12020231 yadÀvatÁrÉo bhagavÀn | kalkir dharma-patir hariÏ 12020233 kÃtaÎ bhaviÍyati tadÀ | prajÀ-sÂtiÌ ca sÀttvikÁ 12020241 yadÀ candraÌ ca sÂryaÌ ca | tathÀ tiÍya-bÃhaspatÁ 12020243 eka-rÀÌau sameÍyanti | bhaviÍyati tadÀ kÃtam 12020251 ye 'tÁtÀ vartamÀnÀ ye | bhaviÍyanti ca pÀrthivÀÏ 12020253 te ta uddeÌataÏ proktÀ | vaÎÌÁyÀÏ soma-sÂryayoÏ 12020261 Àrabhya bhavato janma | yÀvan nandÀbhiÍecanam 12020263 etad varÍa-sahasraÎ tu | ÌataÎ paÈcadaÌottaram 12020271 saptarÍÁÉÀÎ tu yau pÂrvau | dÃÌyete uditau divi 12020273 tayos tu madhye nakÍatraÎ | dÃÌyate yat samaÎ niÌi 12020281 tenaiva ÃÍayo yuktÀs | tiÍÊhanty abda-ÌataÎ nÃÉÀm 12020283 te tvadÁye dvijÀÏ kÀla | adhunÀ cÀÌritÀ maghÀÏ 12020291 viÍÉor bhagavato bhÀnuÏ | kÃÍÉÀkhyo 'sau divaÎ gataÏ 12020293 tadÀviÌat kalir lokaÎ | pÀpe yad ramate janaÏ 12020301 yÀvat sa pÀda-padmÀbhyÀÎ | spÃÌan Àste ramÀ-patiÏ 12020303 tÀvat kalir vai pÃthivÁÎ | parÀkrantuÎ na cÀÌakat 12020311 yadÀ devarÍayaÏ sapta | maghÀsu vicaranti hi 12020313 tadÀ pravÃttas tu kalir | dvÀdaÌÀbda-ÌatÀtmakaÏ 12020321 yadÀ maghÀbhyo yÀsyanti | pÂrvÀÍÀËhÀÎ maharÍayaÏ 12020323 tadÀ nandÀt prabhÃty eÍa | kalir vÃddhiÎ gamiÍyati 12020331 yasmin kÃÍÉo divaÎ yÀtas | tasminn eva tadÀhani 12020333 pratipannaÎ kali-yugam | iti prÀhuÏ purÀ-vidaÏ 12020341 divyÀbdÀnÀÎ sahasrÀnte | caturthe tu punaÏ kÃtam 12020343 bhaviÍyati tadÀ nÅÉÀÎ | mana Àtma-prakÀÌakam 12020351 ity eÍa mÀnavo vaÎÌo | yathÀ saÇkhyÀyate bhuvi 12020353 tathÀ viÊ-ÌÂdra-viprÀÉÀÎ | tÀs tÀ jÈeyÀ yuge yuge 12020361 eteÍÀÎ nÀma-liÇgÀnÀÎ | puruÍÀÉÀÎ mahÀtmanÀm 12020363 kathÀ-mÀtrÀvaÌiÍÊÀnÀÎ | kÁrtir eva sthitÀ bhuvi 12020371 devÀpiÏ ÌÀntanor bhrÀtÀ | maruÌ cekÍvÀku-vaÎÌa-jaÏ 12020373 kalÀpa-grÀma ÀsÀte | mahÀ-yoga-balÀnvitau 12020381 tÀv ihaitya kaler ante | vÀsudevÀnuÌikÍitau 12020383 varÉÀÌrama-yutaÎ dharmaÎ | pÂrva-vat prathayiÍyataÏ 12020391 kÃtaÎ tretÀ dvÀparaÎ ca | kaliÌ ceti catur-yugam 12020393 anena krama-yogena | bhuvi prÀÉiÍu vartate 12020401 rÀjann ete mayÀ proktÀ | nara-devÀs tathÀpare 12020403 bhÂmau mamatvaÎ kÃtvÀnte | hitvemÀÎ nidhanaÎ gatÀÏ 12020411 kÃmi-viË-bhasma-saÎjÈÀnte | rÀja-nÀmno 'pi yasya ca 12020413 bhÂta-dhruk tat-kÃte svÀrthaÎ | kiÎ veda nirayo yataÏ 12020421 kathaÎ seyam akhaÉËÀ bhÂÏ | pÂrvair me puruÍair dhÃtÀ 12020423 mat-putrasya ca pautrasya | mat-pÂrvÀ vaÎÌa-jasya vÀ 12020431 tejo-'b-anna-mayaÎ kÀyaÎ | gÃhÁtvÀtmatayÀbudhÀÏ 12020433 mahÁÎ mamatayÀ cobhau | hitvÀnte 'darÌanaÎ gatÀÏ 12020441 ye ye bhÂ-patayo rÀjan | bhuÈjate bhuvam ojasÀ 12020443 kÀlena te kÃtÀÏ sarve | kathÀ-mÀtrÀÏ kathÀsu ca 12030010 ÌrÁ-Ìuka uvÀca 12030011 dÃÍÊvÀtmani jaye vyagrÀn | nÃpÀn hasati bhÂr iyam 12030013 aho mÀ vijigÁÍanti | mÃtyoÏ krÁËanakÀ nÃpÀÏ 12030021 kÀma eÍa narendrÀÉÀÎ | moghaÏ syÀd viduÍÀm api 12030023 yena phenopame piÉËe | ye 'ti-viÌrambhitÀ nÃpÀÏ 12030031 pÂrvaÎ nirjitya ÍaË-vargaÎ | jeÍyÀmo rÀja-mantriÉaÏ 12030033 tataÏ saciva-paurÀpta- | karÁndrÀn asya kaÉÊakÀn 12030041 evaÎ krameÉa jeÍyÀmaÏ | pÃthvÁÎ sÀgara-mekhalÀm 12030043 ity ÀÌÀ-baddha-hÃdayÀ | na paÌyanty antike 'ntakam 12030051 samudrÀvaraÉÀÎ jitvÀ | mÀÎ viÌanty abdhim ojasÀ 12030053 kiyad Àtma-jayasyaitan | muktir Àtma-jaye phalam 12030061 yÀÎ visÃjyaiva manavas | tat-sutÀÌ ca kurÂdvaha 12030063 gatÀ yathÀgataÎ yuddhe | tÀÎ mÀÎ jeÍyanty abuddhayaÏ 12030071 mat-kÃte pitÃ-putrÀÉÀÎ | bhrÀtÃÉÀÎ cÀpi vigrahaÏ 12030073 jÀyate hy asatÀÎ rÀjye | mamatÀ-baddha-cetasÀm 12030081 mamaiveyaÎ mahÁ kÃtsnÀ | na te mÂËheti vÀdinaÏ 12030083 spardhamÀnÀ mitho ghnanti | mriyante mat-kÃte nÃpÀÏ 12030091 pÃthuÏ purÂravÀ gÀdhir | nahuÍo bharato 'rjunaÏ 12030093 mÀndhÀtÀ sagaro rÀmaÏ | khaÊvÀÇgo dhundhuhÀ raghuÏ 12030101 tÃÉabindur yayÀtiÌ ca | ÌaryÀtiÏ Ìantanur gayaÏ 12030103 bhagÁrathaÏ kuvalayÀÌvaÏ | kakutstho naiÍadho nÃgaÏ 12030111 hiraÉyakaÌipur vÃtro | rÀvaÉo loka-rÀvaÉaÏ 12030113 namuciÏ Ìambaro bhaumo | hiraÉyÀkÍo 'tha tÀrakaÏ 12030121 anye ca bahavo daityÀ | rÀjÀno ye maheÌvarÀÏ 12030123 sarve sarva-vidaÏ ÌÂrÀÏ | sarve sarva-jito 'jitÀÏ 12030131 mamatÀÎ mayy avartanta | kÃtvoccair martya-dharmiÉaÏ 12030133 kathÀvaÌeÍÀÏ kÀlena | hy akÃtÀrthÀÏ kÃtÀ vibho 12030141 kathÀ imÀs te kathitÀ mahÁyasÀÎ | vitÀya lokeÍu yaÌaÏ pareyuÍÀm 12030143 vijÈÀna-vairÀgya-vivakÍayÀ vibho | vaco-vibhÂtÁr na tu pÀramÀrthyam 12030151 yas tÂttamaÏ-Ìloka-guÉÀnuvÀdaÏ | saÇgÁyate 'bhÁkÍÉam amaÇgala-ghnaÏ 12030153 tam eva nityaÎ ÌÃÉuyÀd abhÁkÍÉaÎ | kÃÍÉe 'malÀÎ bhaktim abhÁpsamÀnaÏ 12030160 ÌrÁ-rÀjovÀca 12030161 kenopÀyena bhagavan | kaler doÍÀn kalau janÀÏ 12030163 vidhamiÍyanty upacitÀÎs | tan me brÂhi yathÀ mune 12030171 yugÀni yuga-dharmÀÎÌ ca | mÀnaÎ pralaya-kalpayoÏ 12030173 kÀlasyeÌvara-rÂpasya | gatiÎ viÍÉor mahÀtmanaÏ 12030180 ÌrÁ-Ìuka uvÀca 12030181 kÃte pravartate dharmaÌ | catuÍ-pÀt taj-janair dhÃtaÏ 12030183 satyaÎ dayÀ tapo dÀnam | iti pÀdÀ vibhor nÃpa 12030191 santuÍÊÀÏ karuÉÀ maitrÀÏ | ÌÀntÀ dÀntÀs titikÍavaÏ 12030193 ÀtmÀrÀmÀÏ sama-dÃÌaÏ | prÀyaÌaÏ ÌramaÉÀ janÀÏ 12030201 tretÀyÀÎ dharma-pÀdÀnÀÎ | turyÀÎÌo hÁyate ÌanaiÏ 12030203 adharma-pÀdair anÃta- | hiÎÍÀsantoÍa-vigrahaiÏ 12030211 tadÀ kriyÀ-tapo-niÍÊhÀ | nÀti-hiÎsrÀ na lampaÊÀÏ 12030213 trai-vargikÀs trayÁ-vÃddhÀ | varÉÀ brahmottarÀ nÃpa 12030221 tapaÏ-satya-dayÀ-dÀneÍv | ardhaÎ hrasvati dvÀpare 12030223 hiÎsÀtuÍÊy-anÃta-dveÍair | dharmasyÀdharma-lakÍaÉaiÏ 12030231 yaÌasvino mahÀ-ÌÁlÀÏ | svÀdhyÀyÀdhyayane ratÀÏ 12030233 ÀdhyÀÏ kuÊumbino hÃÍÊÀ | varÉÀÏ kÍatra-dvijottarÀÏ 12030241 kalau tu dharma-pÀdÀnÀÎ | turyÀÎÌo 'dharma-hetubhiÏ 12030243 edhamÀnaiÏ kÍÁyamÀÉo | hy ante so 'pi vinaÇkÍyati 12030251 tasmin lubdhÀ durÀcÀrÀ | nirdayÀÏ ÌuÍka-vairiÉaÏ 12030253 durbhagÀ bhÂri-tarÍÀÌ ca | ÌÂdra-dÀsottarÀÏ prajÀÏ 12030261 sattvaÎ rajas tama iti | dÃÌyante puruÍe guÉÀÏ 12030263 kÀla-saÈcoditÀs te vai | parivartanta Àtmani 12030271 prabhavanti yadÀ sattve | mano-buddhÁndriyÀÉi ca 12030273 tadÀ kÃta-yugaÎ vidyÀj | jÈÀne tapasi yad ruciÏ 12030281 yadÀ karmasu kÀmyeÍu | bhaktir yaÌasi dehinÀm 12030283 tadÀ tretÀ rajo-vÃttir | iti jÀnÁhi buddhiman 12030291 yadÀ lobhas tv asantoÍo | mÀno dambho 'tha matsaraÏ 12030293 karmaÉÀÎ cÀpi kÀmyÀnÀÎ | dvÀparaÎ tad rajas-tamaÏ 12030301 yadÀ mÀyÀnÃtaÎ tandrÀ | nidrÀ hiÎsÀ viÍÀdanam 12030303 Ìoka-mohau bhayaÎ dainyaÎ | sa kalis tÀmasaÏ smÃtaÏ 12030311 tasmÀt kÍudra-dÃÌo martyÀÏ | kÍudra-bhÀgyÀ mahÀÌanÀÏ 12030313 kÀmino vitta-hÁnÀÌ ca | svairiÉyaÌ ca striyo 'satÁÏ 12030321 dasyÂtkÃÍÊÀ janapadÀ | vedÀÏ pÀÍaÉËa-dÂÍitÀÏ 12030323 rÀjÀnaÌ ca prajÀ-bhakÍÀÏ | ÌiÌnodara-parÀ dvijÀÏ 12030331 avratÀ baÊavo 'ÌaucÀ | bhikÍavaÌ ca kuÊumbinaÏ 12030333 tapasvino grÀma-vÀsÀ | nyÀsino 'tyartha-lolupÀÏ 12030341 hrasva-kÀyÀ mahÀhÀrÀ | bhÂry-apatyÀ gata-hriyaÏ 12030343 ÌaÌvat kaÊuka-bhÀÍiÉyaÌ | caurya-mÀyoru-sÀhasÀÏ 12030351 paÉayiÍyanti vai kÍudrÀÏ | kirÀÊÀÏ kÂÊa-kÀriÉaÏ 12030353 anÀpady api maÎsyante | vÀrtÀÎ sÀdhu jugupsitÀm 12030361 patiÎ tyakÍyanti nirdravyaÎ | bhÃtyÀ apy akhilottamam 12030363 bhÃtyaÎ vipannaÎ patayaÏ | kaulaÎ gÀÌ cÀpayasvinÁÏ 12030371 pitÃ-bhrÀtÃ-suhÃj-jÈÀtÁn | hitvÀ saurata-sauhÃdÀÏ 12030373 nanÀndÃ-ÌyÀla-saÎvÀdÀ | dÁnÀÏ straiÉÀÏ kalau narÀÏ 12030381 ÌÂdrÀÏ pratigrahÁÍyanti | tapo-veÍopajÁvinaÏ 12030383 dharmaÎ vakÍyanty adharma-jÈÀ | adhiruhyottamÀsanam 12030391 nityaÎ udvigna-manaso | durbhikÍa-kara-karÌitÀÏ 12030393 niranne bhÂ-tale rÀjan | anÀvÃÍÊi-bhayÀturÀÏ 12030401 vÀso-'nna-pÀna-Ìayana- | vyavÀya-snÀna-bhÂÍaÉaiÏ 12030403 hÁnÀÏ piÌÀca-sandarÌÀ | bhaviÍyanti kalau prajÀÏ 12030411 kalau kÀkiÉike 'py arthe | vigÃhya tyakta-sauhÃdÀÏ 12030413 tyakÍyanti ca priyÀn prÀÉÀn | haniÍyanti svakÀn api 12030421 na rakÍiÍyanti manujÀÏ | sthavirau pitarÀv api 12030423 putrÀn bhÀryÀÎ ca kula-jÀÎ | kÍudrÀÏ ÌiÌnodaraÎ-bharÀÏ 12030431 kalau na rÀjan jagatÀÎ paraÎ guruÎ | tri-loka-nÀthÀnata-pÀda-paÇkajam 12030433 prÀyeÉa martyÀ bhagavantam acyutaÎ | yakÍyanti pÀÍaÉËa-vibhinna-cetasaÏ 12030441 yan-nÀmadheyaÎ mriyamÀÉa ÀturaÏ | patan skhalan vÀ vivaÌo gÃÉan pumÀn 12030443 vimukta-karmÀrgala uttamÀÎ gatiÎ | prÀpnoti yakÍyanti na taÎ kalau janÀÏ 12030451 puÎsÀÎ kali-kÃtÀn doÍÀn | dravya-deÌÀtma-sambhavÀn 12030453 sarvÀn harati citta-stho | bhagavÀn puruÍottamaÏ 12030461 ÌrutaÏ saÇkÁrtito dhyÀtaÏ | pÂjitaÌ cÀdÃto 'pi vÀ 12030463 nÃÉÀÎ dhunoti bhagavÀn | hÃt-stho janmÀyutÀÌubham 12030471 yathÀ hemni sthito vahnir | durvarÉaÎ hanti dhÀtu-jam 12030473 evam Àtma-gato viÍÉur | yoginÀm aÌubhÀÌayam 12030481 vidyÀ-tapaÏ-prÀÉa-nirodha-maitrÁ- | tÁrthÀbhiÍeka-vrata-dÀna-japyaiÏ 12030483 nÀtyanta-ÌuddhiÎ labhate 'ntarÀtmÀ | yathÀ hÃdi-sthe bhagavaty anante 12030491 tasmÀt sarvÀtmanÀ rÀjan | hÃdi-sthaÎ kuru keÌavam 12030493 mriyamÀÉo hy avahitas | tato yÀsi parÀÎ gatim 12030501 mriyamÀÉair abhidhyeyo | bhagavÀn parameÌvaraÏ 12030503 Àtma-bhÀvaÎ nayaty aÇga | sarvÀtmÀ sarva-saÎÌrayaÏ 12030511 kaler doÍa-nidhe rÀjann | asti hy eko mahÀn guÉaÏ 12030513 kÁrtanÀd eva kÃÍÉasya | mukta-saÇgaÏ paraÎ vrajet 12030521 kÃte yad dhyÀyato viÍÉuÎ | tretÀyÀÎ yajato makhaiÏ 12030523 dvÀpare paricaryÀyÀÎ | kalau tad dhari-kÁrtanÀt 12040010 ÌrÁ-Ìuka uvÀca 12040011 kÀlas te paramÀÉv-Àdir | dvi-parÀrdhÀvadhir nÃpa 12040013 kathito yuga-mÀnaÎ ca | ÌÃÉu kalpa-layÀv api 12040021 catur-yuga-sahasraÎ tu | brahmaÉo dinam ucyate 12040023 sa kalpo yatra manavaÌ | caturdaÌa viÌÀm-pate 12040031 tad-ante pralayas tÀvÀn | brÀhmÁ rÀtrir udÀhÃtÀ 12040033 trayo lokÀ ime tatra | kalpante pralayÀya hi 12040041 eÍa naimittikaÏ proktaÏ | pralayo yatra viÌva-sÃk 12040043 Ìete 'nantÀsano viÌvam | ÀtmasÀt-kÃtya cÀtma-bhÂÏ 12040051 dvi-parÀrdhe tv atikrÀnte | brahmaÉaÏ parameÍÊhinaÏ 12040053 tadÀ prakÃtayaÏ sapta | kalpante pralayÀya vai 12040061 eÍa prÀkÃtiko rÀjan | pralayo yatra lÁyate 12040063 aÉËa-koÍas tu saÇghÀto | vighÀÊa upasÀdite 12040071 parjanyaÏ Ìata-varÍÀÉi | bhÂmau rÀjan na varÍati 12040073 tadÀ niranne hy anyonyaÎ | bhakÍyamÀÉÀÏ kÍudhÀrditÀÏ 12040075 kÍayaÎ yÀsyanti ÌanakaiÏ | kÀlenopadrutÀÏ prajÀÏ 12040081 sÀmudraÎ daihikaÎ bhaumaÎ | rasaÎ sÀÎvartako raviÏ 12040083 raÌmibhiÏ pibate ghoraiÏ | sarvaÎ naiva vimuÈcati 12040091 tataÏ saÎvartako vahniÏ | saÇkarÍaÉa-mukhotthitaÏ 12040093 dahaty anila-vegotthaÏ | ÌÂnyÀn bhÂ-vivarÀn atha 12040101 upary adhaÏ samantÀc ca | ÌikhÀbhir vahni-sÂryayoÏ 12040103 dahyamÀnaÎ vibhÀty aÉËaÎ | dagdha-gomaya-piÉËa-vat 12040111 tataÏ pracaÉËa-pavano | varÍÀÉÀm adhikaÎ Ìatam 12040113 paraÏ sÀÎvartako vÀti | dhÂmraÎ khaÎ rajasÀvÃtam 12040121 tato megha-kulÀny aÇga | citra varÉÀny anekaÌaÏ 12040123 ÌataÎ varÍÀÉi varÍanti | nadanti rabhasa-svanaiÏ 12040131 tata ekodakaÎ viÌvaÎ 12040132 brahmÀÉËa-vivarÀntaram 12040141 tadÀ bhÂmer gandha-guÉaÎ | grasanty Àpa uda-plave 12040143 grasta-gandhÀ tu pÃthivÁ | pralayatvÀya kalpate 12040151 apÀÎ rasam atho tejas | tÀ lÁyante 'tha nÁrasÀÏ 12040153 grasate tejaso rÂpaÎ | vÀyus tad-rahitaÎ tadÀ 12040161 lÁyate cÀnile tejo | vÀyoÏ khaÎ grasate guÉam 12040163 sa vai viÌati khaÎ rÀjaÎs | tataÌ ca nabhaso guÉam 12040171 ÌabdaÎ grasati bhÂtÀdir | nabhas tam anu lÁyate 12040173 taijasaÌ cendriyÀÉy aÇga | devÀn vaikÀriko guÉaiÏ 12040181 mahÀn grasaty ahaÇkÀraÎ | guÉÀÏ sattvÀdayaÌ ca tam 12040183 grasate 'vyÀkÃtaÎ rÀjan | guÉÀn kÀlena coditam 12040191 na tasya kÀlÀvayavaiÏ | pariÉÀmÀdayo guÉÀÏ 12040193 anÀdy anantam avyaktaÎ | nityaÎ kÀraÉam avyayam 12040201 na yatra vÀco na mano na sattvaÎ | tamo rajo vÀ mahad-Àdayo 'mÁ 12040203 na prÀÉa-buddhÁndriya-devatÀ vÀ | na sanniveÌaÏ khalu loka-kalpaÏ 12040211 na svapna-jÀgran na ca tat suÍuptaÎ | na khaÎ jalaÎ bhÂr anilo 'gnir arkaÏ 12040213 saÎsupta-vac chÂnya-vad apratarkyaÎ | tan mÂla-bhÂtaÎ padam Àmananti 12040221 layaÏ prÀkÃtiko hy eÍa | puruÍÀvyaktayor yadÀ 12040223 ÌaktayaÏ sampralÁyante | vivaÌÀÏ kÀla-vidrutÀÏ 12040231 buddhÁndriyÀrtha-rÂpeÉa | jÈÀnaÎ bhÀti tad-ÀÌrayam 12040233 dÃÌyatvÀvyatirekÀbhyÀm | Àdy-antavad avastu yat 12040241 dÁpaÌ cakÍuÌ ca rÂpaÎ ca | jyotiÍo na pÃthag bhavet 12040243 evaÎ dhÁÏ khÀni mÀtrÀÌ ca | na syur anyatamÀd ÃtÀt 12040251 buddher jÀgaraÉaÎ svapnaÏ | suÍuptir iti cocyate 12040253 mÀyÀ-mÀtram idaÎ rÀjan | nÀnÀtvaÎ pratyag-Àtmani 12040261 yathÀ jala-dharÀ vyomni | bhavanti na bhavanti ca 12040263 brahmaÉÁdaÎ tathÀ viÌvam | avayavy udayÀpyayÀt 12040271 satyaÎ hy avayavaÏ proktaÏ | sarvÀvayavinÀm iha 12040273 vinÀrthena pratÁyeran | paÊasyevÀÇga tantavaÏ 12040281 yat sÀmÀnya-viÌeÍÀbhyÀm | upalabhyeta sa bhramaÏ 12040283 anyonyÀpÀÌrayÀt sarvam | Àdy-antavad avastu yat 12040291 vikÀraÏ khyÀyamÀno 'pi | pratyag-ÀtmÀnam antarÀ 12040293 na nirÂpyo 'sty aÉur api | syÀc cec cit-sama Àtma-vat 12040301 na hi satyasya nÀnÀtvam | avidvÀn yadi manyate 12040303 nÀnÀtvaÎ chidrayor yadvaj | jyotiÍor vÀtayor iva 12040311 yathÀ hiraÉyaÎ bahudhÀ samÁyate | nÃbhiÏ kriyÀbhir vyavahÀra-vartmasu 12040313 evaÎ vacobhir bhagavÀn adhokÍajo | vyÀkhyÀyate laukika-vaidikair janaiÏ 12040321 yathÀ ghano 'rka-prabhavo 'rka-darÌito 12040322 hy arkÀÎÌa-bhÂtasya ca cakÍuÍas tamaÏ 12040323 evaÎ tv ahaÎ brahma-guÉas tad-ÁkÍito 12040324 brahmÀÎÌakasyÀtmana Àtma-bandhanaÏ 12040331 ghano yadÀrka-prabhavo vidÁryate | cakÍuÏ svarÂpaÎ ravim ÁkÍate tadÀ 12040333 yadÀ hy ahaÇkÀra upÀdhir Àtmano | jijÈÀsayÀ naÌyati tarhy anusmaret 12040341 yadaivam etena viveka-hetinÀ | mÀyÀ-mayÀhaÇkaraÉÀtma-bandhanam 12040343 chittvÀcyutÀtmÀnubhavo 'vatiÍÊhate | tam Àhur Àtyantikam aÇga samplavam 12040351 nityadÀ sarva-bhÂtÀnÀÎ | brahmÀdÁnÀÎ parantapa 12040353 utpatti-pralayÀv eke | sÂkÍma-jÈÀÏ sampracakÍate 12040361 kÀla-sroto-javenÀÌu | hriyamÀÉasya nityadÀ 12040363 pariÉÀminÀÎ avasthÀs tÀ | janma-pralaya-hetavaÏ 12040371 anÀdy-antavatÀnena | kÀleneÌvara-mÂrtinÀ 12040373 avasthÀ naiva dÃÌyante | viyati jyotiÍÀÎ iva 12040381 nityo naimittikaÌ caiva | tathÀ prÀkÃtiko layaÏ 12040383 ÀtyantikaÌ ca kathitaÏ | kÀlasya gatir ÁdÃÌÁ 12040391 etÀÏ kuru-ÌreÍÊha jagad-vidhÀtur | nÀrÀyaÉasyÀkhila-sattva-dhÀmnaÏ 12040393 lÁlÀ-kathÀs te kathitÀÏ samÀsataÏ | kÀrtsnyena nÀjo 'py abhidhÀtum ÁÌaÏ 12040401 saÎsÀra-sindhum ati-dustaram uttitÁrÍor 12040402 nÀnyaÏ plavo bhagavataÏ puruÍottamasya 12040403 lÁlÀ-kathÀ-rasa-niÍevaÉam antareÉa 12040404 puÎso bhaved vividha-duÏkha-davÀrditasya 12040411 purÀÉa-saÎhitÀm etÀm | ÃÍir nÀrÀyaÉo 'vyayaÏ 12040413 nÀradÀya purÀ prÀha | kÃÍÉa-dvaipÀyanÀya saÏ 12040421 sa vai mahyaÎ mahÀ-rÀja | bhagavÀn bÀdarÀyaÉaÏ 12040423 imÀÎ bhÀgavatÁÎ prÁtaÏ | saÎhitÀÎ veda-sammitÀm 12040431 imÀÎ vakÍyaty asau sÂta | ÃÍibhyo naimiÍÀlaye 12040433 dÁrgha-satre kuru-ÌreÍÊha | sampÃÍÊaÏ ÌaunakÀdibhiÏ 12050010 ÌrÁ-Ìuka uvÀca 12050011 atrÀnuvarÉyate 'bhÁkÍÉaÎ | viÌvÀtmÀ bhagavÀn hariÏ 12050013 yasya prasÀda-jo brahmÀ | rudraÏ krodha-samudbhavaÏ 12050021 tvaÎ tu rÀjan mariÍyeti | paÌu-buddhim imÀÎ jahi 12050023 na jÀtaÏ prÀg abhÂto 'dya | deha-vat tvaÎ na naÇkÍyasi 12050031 na bhaviÍyasi bhÂtvÀ tvaÎ | putra-pautrÀdi-rÂpavÀn 12050033 bÁjÀÇkura-vad dehÀder | vyatirikto yathÀnalaÏ 12050041 svapne yathÀ ÌiraÌ-chedaÎ | paÈcatvÀdy ÀtmanaÏ svayam 12050043 yasmÀt paÌyati dehasya | tata ÀtmÀ hy ajo 'maraÏ 12050051 ghaÊe bhinne ghaÊÀkÀÌa | ÀkÀÌaÏ syÀd yathÀ purÀ 12050053 evaÎ dehe mÃte jÁvo | brahma sampadyate punaÏ 12050061 manaÏ sÃjati vai dehÀn | guÉÀn karmÀÉi cÀtmanaÏ 12050063 tan manaÏ sÃjate mÀyÀ | tato jÁvasya saÎsÃtiÏ 12050071 snehÀdhiÍÊhÀna-varty-agni- | saÎyogo yÀvad Áyate 12050073 tÀvad dÁpasya dÁpatvam | evaÎ deha-kÃto bhavaÏ 12050075 rajaÏ-sattva-tamo-vÃttyÀ | jÀyate 'tha vinaÌyati 12050081 na tatrÀtmÀ svayaÎ-jyotir | yo vyaktÀvyaktayoÏ paraÏ 12050083 ÀkÀÌa iva cÀdhÀro | dhruvo 'nantopamas tataÏ 12050091 evam ÀtmÀnam Àtma-stham | ÀtmanaivÀmÃÌa prabho 12050093 buddhyÀnumÀna-garbhiÉyÀ | vÀsudevÀnucintayÀ 12050101 codito vipra-vÀkyena | na tvÀÎ dhakÍyati takÍakaÏ 12050103 mÃtyavo nopadhakÍyanti | mÃtyÂnÀÎ mÃtyum ÁÌvaram 12050111 ahaÎ brahma paraÎ dhÀma | brahmÀhaÎ paramaÎ padam 12050113 evaÎ samÁkÍya cÀtmÀnam | Àtmany ÀdhÀya niÍkale 12050121 daÌantaÎ takÍakaÎ pÀde | lelihÀnaÎ viÍÀnanaiÏ 12050123 na drakÍyasi ÌarÁraÎ ca | viÌvaÎ ca pÃthag ÀtmanaÏ 12050131 etat te kathitaÎ tÀta | yad ÀtmÀ pÃÍÊavÀn nÃpa 12050133 harer viÌvÀtmanaÌ ceÍÊÀÎ | kiÎ bhÂyaÏ Ìrotum icchasi 12060010 sÂta uvÀca 12060011 etan niÌamya muninÀbhihitaÎ parÁkÍid 12060012 vyÀsÀtmajena nikhilÀtma-dÃÌÀ samena 12060013 tat-pÀda-mÂlam upasÃtya natena mÂrdhnÀ 12060014 baddhÀÈjalis tam idam Àha sa viÍÉurÀtaÏ 12060020 rÀjovÀca 12060021 siddho 'smy anugÃhÁto 'smi | bhavatÀ karuÉÀtmanÀ 12060023 ÌrÀvito yac ca me sÀkÍÀd | anÀdi-nidhano hariÏ 12060031 nÀty-adbhutam ahaÎ manye | mahatÀm acyutÀtmanÀm 12060033 ajÈeÍu tÀpa-tapteÍu | bhÂteÍu yad anugrahaÏ 12060041 purÀÉa-saÎhitÀm etÀm | aÌrauÍma bhavato vayam 12060043 yasyÀÎ khalÂttamaÏ-Ìloko | bhagavÀn anavarÉyate 12060051 bhagavaÎs takÍakÀdibhyo | mÃtyubhyo na bibhemy aham 12060053 praviÍÊo brahma nirvÀÉam | abhayaÎ darÌitaÎ tvayÀ 12060061 anujÀnÁhi mÀÎ brahman | vÀcaÎ yacchÀmy adhokÍaje 12060063 mukta-kÀmÀÌayaÎ cetaÏ | praveÌya visÃjÀmy asÂn 12060071 ajÈÀnaÎ ca nirastaÎ me | jÈÀna-vijÈÀna-niÍÊhayÀ 12060073 bhavatÀ darÌitaÎ kÍemaÎ | paraÎ bhagavataÏ padam 12060080 sÂta uvÀca 12060081 ity uktas tam anujÈÀpya | bhagavÀn bÀdarÀyaÉiÏ 12060083 jagÀma bhikÍubhiÏ sÀkaÎ | nara-devena pÂjitaÏ 12060091 parÁkÍid api rÀjarÍir | Àtmany ÀtmÀnam ÀtmanÀ 12060093 samÀdhÀya paraÎ dadhyÀv | aspandÀsur yathÀ taruÏ 12060101 prÀk-kÂle barhiÍy ÀsÁno | gaÇgÀ-kÂla udaÇ-mukhaÏ 12060103 brahma-bhÂto mahÀ-yogÁ | niÏsaÇgaÌ chinna-saÎÌayaÏ 12060111 takÍakaÏ prahito viprÀÏ | kruddhena dvija-sÂnunÀ 12060113 hantu-kÀmo nÃpaÎ gacchan | dadarÌa pathi kaÌyapam 12060121 taÎ tarpayitvÀ draviÉair | nivartya viÍa-hÀriÉam 12060123 dvija-rÂpa-praticchannaÏ | kÀma-rÂpo 'daÌan nÃpam 12060131 brahma-bhÂtasya rÀjarÍer | deho 'hi-garalÀgninÀ 12060133 babhÂva bhasmasÀt sadyaÏ | paÌyatÀÎ sarva-dehinÀm 12060141 hÀhÀ-kÀro mahÀn ÀsÁd | bhuvi khe dikÍu sarvataÏ 12060143 vismitÀ hy abhavan sarve | devÀsura-narÀdayaÏ 12060151 deva-dundubhayo nedur | gandharvÀpsaraso jaguÏ 12060153 vavÃÍuÏ puÍpa-varÍÀÉi | vibudhÀÏ sÀdhu-vÀdinaÏ 12060161 janmejayaÏ sva-pitaraÎ | ÌrutvÀ takÍaka-bhakÍitam 12060163 yathÀjuhÀva sankruddho | nÀgÀn satre saha dvijaiÏ 12060171 sarpa-satre samiddhÀgnau | dahyamÀnÀn mahoragÀn 12060173 dÃÍÊvendraÎ bhaya-saÎvignas | takÍakaÏ ÌaraÉaÎ yayau 12060181 apaÌyaÎs takÍakaÎ tatra | rÀjÀ pÀrÁkÍito dvijÀn 12060183 uvÀca takÍakaÏ kasmÀn | na dahyetoragÀdhamaÏ 12060191 taÎ gopÀyati rÀjendra | ÌakraÏ ÌaraÉam Àgatam 12060193 tena saÎstambhitaÏ sarpas | tasmÀn nÀgnau pataty asau 12060201 pÀrÁkÍita iti ÌrutvÀ | prÀhartvija udÀra-dhÁÏ 12060203 sahendras takÍako viprÀ | nÀgnau kim iti pÀtyate 12060211 tac chrutvÀjuhuvur viprÀÏ | sahendraÎ takÍakaÎ makhe 12060213 takÍakÀÌu patasveha | sahendreÉa marutvatÀ 12060221 iti brahmoditÀkÍepaiÏ | sthÀnÀd indraÏ pracÀlitaÏ 12060223 babhÂva sambhrÀnta-matiÏ | sa-vimÀnaÏ sa-takÍakaÏ 12060231 taÎ patantaÎ vimÀnena | saha-takÍakam ambarÀt 12060233 vilokyÀÇgirasaÏ prÀha | rÀjÀnaÎ taÎ bÃhaspatiÏ 12060241 naiÍa tvayÀ manuÍyendra | vadham arhati sarpa-rÀÊ 12060243 anena pÁtam amÃtam | atha vÀ ajarÀmaraÏ 12060251 jÁvitaÎ maraÉaÎ jantor | gatiÏ svenaiva karmaÉÀ 12060253 rÀjaÎs tato 'nyo nÀsty asya | pradÀtÀ sukha-duÏkhayoÏ 12060261 sarpa-caurÀgni-vidyudbhyaÏ | kÍut-tÃd-vyÀdhy-Àdibhir nÃpa 12060263 paÈcatvam Ãcchate jantur | bhuÇkta Àrabdha-karma tat 12060271 tasmÀt satram idaÎ rÀjan | saÎsthÁyetÀbhicÀrikam 12060273 sarpÀ anÀgaso dagdhÀ | janair diÍÊaÎ hi bhujyate 12060280 sÂta uvÀca 12060281 ity uktaÏ sa tathety Àha | maharÍer mÀnayan vacaÏ 12060283 sarpa-satrÀd uparataÏ | pÂjayÀm Àsa vÀk-patim 12060291 saiÍÀ viÍÉor mahÀ-mÀyÀ- | bÀdhyayÀlakÍaÉÀ yayÀ 12060293 muhyanty asyaivÀtma-bhÂtÀ | bhÂteÍu guÉa-vÃttibhiÏ 12060301 na yatra dambhÁty abhayÀ virÀjitÀ | mÀyÀtma-vÀde 'sakÃd Àtma-vÀdibhiÏ 12060303 na yad vivÀdo vividhas tad-ÀÌrayo | manaÌ ca saÇkalpa-vikalpa-vÃtti yat 12060311 na yatra sÃjyaÎ sÃjatobhayoÏ paraÎ | ÌreyaÌ ca jÁvas tribhir anvitas tv aham 12060313 tad etad utsÀdita-bÀdhya-bÀdhakaÎ | niÍidhya cormÁn virameta tan muniÏ 12060321 paraÎ padaÎ vaiÍÉavam Àmananti tad | yan neti netÁty atad-utsisÃkÍavaÏ 12060323 visÃjya daurÀtmyam ananya-sauhÃdÀ | hÃdopaguhyÀvasitaÎ samÀhitaiÏ 12060331 ta etad adhigacchanti | viÍÉor yat paramaÎ padam 12060333 ahaÎ mameti daurjanyaÎ | na yeÍÀÎ deha-geha-jam 12060341 ativÀdÀÎs titikÍeta | nÀvamanyeta kaÈcana 12060343 na cemaÎ deham ÀÌritya | vairaÎ kurvÁta kenacit 12060351 namo bhagavate tasmai | kÃÍÉÀyÀkuÉÊha-medhase 12060353 yat-pÀdÀmburuha-dhyÀnÀt | saÎhitÀm adhyagÀm imÀm 12060360 ÌrÁ-Ìaunaka uvÀca 12060361 pailÀdibhir vyÀsa-ÌiÍyair | vedÀcÀryair mahÀtmabhiÏ 12060363 vedÀÌ ca kathitÀ vyastÀ | etat saumyÀbhidhehi naÏ 12060370 sÂta uvÀca 12060371 samÀhitÀtmano brahman | brahmaÉaÏ parameÍÊhinaÏ 12060373 hÃdy ÀkÀÌÀd abhÂn nÀdo | vÃtti-rodhÀd vibhÀvyate 12060381 yad-upÀsanayÀ brahman | yogino malam ÀtmanaÏ 12060383 dravya-kriyÀ-kÀrakÀkhyaÎ | dhÂtvÀ yÀnty apunar-bhavam 12060391 tato 'bhÂt tri-vÃd oÎkÀro | yo 'vyakta-prabhavaÏ sva-rÀÊ 12060393 yat tal liÇgaÎ bhagavato | brahmaÉaÏ paramÀtmanaÏ 12060401 ÌÃÉoti ya imaÎ sphoÊaÎ | supta-Ìrotre ca ÌÂnya-dÃk 12060403 yena vÀg vyajyate yasya | vyaktir ÀkÀÌa ÀtmanaÏ 12060411 sva-dhÀmno brÀhmaÉaÏ sÀkÍÀd | vÀcakaÏ paramÀtmanaÏ 12060413 sa sarva-mantropaniÍad | veda-bÁjaÎ sanÀtanam 12060421 tasya hy ÀsaÎs trayo varÉÀ | a-kÀrÀdyÀ bhÃgÂdvaha 12060423 dhÀryante yais trayo bhÀvÀ | guÉa-nÀmÀrtha-vÃttayaÏ 12060431 tato 'kÍara-samÀmnÀyam | asÃjad bhagavÀn ajaÏ 12060433 antasthoÍma-svara-sparÌa- | hrasva-dÁrghÀdi-lakÍaÉam 12060441 tenÀsau caturo vedÀÎÌ | caturbhir vadanair vibhuÏ 12060443 sa-vyÀhÃtikÀn soÎkÀrÀÎÌ | cÀtur-hotra-vivakÍayÀ 12060451 putrÀn adhyÀpayat tÀÎs tu | brahmarÍÁn brahma-kovidÀn 12060453 te tu dharmopadeÍÊÀraÏ | sva-putrebhyaÏ samÀdiÌan 12060461 te paramparayÀ prÀptÀs | tat-tac-chiÍyair dhÃta-vrataiÏ 12060463 catur-yugeÍv atha vyastÀ | dvÀparÀdau maharÍibhiÏ 12060471 kÍÁÉÀyuÍaÏ kÍÁÉa-sattvÀn | durmedhÀn vÁkÍya kÀlataÏ 12060473 vedÀn brahmarÍayo vyasyan | hÃdi-sthÀcyuta-coditÀÏ 12060481 asminn apy antare brahman | bhagavÀn loka-bhÀvanaÏ 12060483 brahmeÌÀdyair loka-pÀlair | yÀcito dharma-guptaye 12060491 parÀÌarÀt satyavatyÀm | aÎÌÀÎÌa-kalayÀ vibhuÏ 12060493 avatÁrÉo mahÀ-bhÀga | vedaÎ cakre catur-vidham 12060501 Ãg-atharva-yajuÏ-sÀmnÀÎ | rÀÌÁr uddhÃtya vargaÌaÏ 12060503 catasraÏ saÎhitÀÌ cakre | mantrair maÉi-gaÉÀ iva 12060511 tÀsÀÎ sa caturaÏ ÌiÍyÀn | upÀhÂya mahÀ-matiÏ 12060513 ekaikÀÎ saÎhitÀÎ brahmann | ekaikasmai dadau vibhuÏ 12060521 pailÀya saÎhitÀm ÀdyÀÎ | bahvÃcÀkhyÀÎ uvÀca ha 12060523 vaiÌampÀyana-saÎjÈÀya | nigadÀkhyaÎ yajur-gaÉam 12060531 sÀmnÀÎ jaiminaye prÀha | tathÀ chandoga-saÎhitÀm 12060533 atharvÀÇgirasÁÎ nÀma | sva-ÌiÍyÀya sumantave 12060541 pailaÏ sva-saÎhitÀm Âce | indrapramitaye muniÏ 12060543 bÀÍkalÀya ca so 'py Àha | ÌiÍyebhyaÏ saÎhitÀÎ svakÀm 12060551 caturdhÀ vyasya bodhyÀya | yÀjÈavalkyÀya bhÀrgava 12060553 parÀÌarÀyÀgnimitra | indrapramitir ÀtmavÀn 12060561 adhyÀpayat saÎhitÀÎ svÀÎ | mÀÉËÂkeyam ÃÍiÎ kavim 12060563 tasya ÌiÍyo devamitraÏ | saubhary-Àdibhya ÂcivÀn 12060571 ÌÀkalyas tat-sutaÏ svÀÎ tu | paÈcadhÀ vyasya saÎhitÀm 12060573 vÀtsya-mudgala-ÌÀlÁya- | gokhalya-ÌiÌireÍv adhÀt 12060581 jÀtÂkarÉyaÌ ca tac-chiÍyaÏ | sa-niruktÀÎ sva-saÎhitÀm 12060583 balÀka-paila-jÀbÀla- | virajebhyo dadau muniÏ 12060591 bÀÍkaliÏ prati-ÌÀkhÀbhyo | vÀlakhilyÀkhya-saÎhitÀm 12060593 cakre vÀlÀyanir bhajyaÏ | kÀÌÀraÌ caiva tÀÎ dadhuÏ 12060601 bahvÃcÀÏ saÎhitÀ hy etÀ | ebhir brahmarÍibhir dhÃtÀÏ 12060603 Ìrutvaitac-chandasÀÎ vyÀsaÎ | sarva-pÀpaiÏ pramucyate 12060611 vaiÌampÀyana-ÌiÍyÀ vai | carakÀdhvaryavo 'bhavan 12060613 yac cerur brahma-hatyÀÎhaÏ | kÍapaÉaÎ sva-guror vratam 12060621 yÀjÈavalkyaÌ ca tac-chiÍya | ÀhÀho bhagavan kiyat 12060623 caritenÀlpa-sÀrÀÉÀÎ | cariÍye 'haÎ su-duÌcaram 12060631 ity ukto gurur apy Àha | kupito yÀhy alaÎ tvayÀ 12060633 viprÀvamantrÀ ÌiÍyeÉa | mad-adhÁtaÎ tyajÀÌv iti 12060641 devarÀta-sutaÏ so 'pi | charditvÀ yajuÍÀÎ gaÉam 12060643 tato gato 'tha munayo | dadÃÌus tÀn yajur-gaÉÀn 12060651 yajÂÎÍi tittirÀ bhÂtvÀ | tal-lolupatayÀdaduÏ 12060653 taittirÁyÀ iti yajuÏ- | ÌÀkhÀ Àsan su-peÌalÀÏ 12060661 yÀjÈavalkyas tato brahmaÎÌ | chandÀÎsy adhi gaveÍayan 12060663 guror avidyamÀnÀni | sÂpatasthe 'rkam ÁÌvaram 12060670 ÌrÁ-yÀjÈavalkya uvÀca 12060671 oÎ namo bhagavate ÀdityÀyÀkhila-jagatÀm Àtma-svarÂpeÉa kÀla- 12060672 svarÂpeÉa catur-vidha-bhÂta-nikÀyÀnÀÎ brahmÀdi-stamba-paryantÀnÀm antar- hÃdayeÍu 12060673 bahir api cÀkÀÌa ivopÀdhinÀvyavadhÁyamÀno bhavÀn eka 12060674 eva kÍaÉa-lava-nimeÍÀvayavopacita-saÎvatsara-gaÉenÀpÀm ÀdÀna- 12060675 visargÀbhyÀm imÀÎ loka-yÀtrÀm anuvahati. 12060681 yad u ha vÀva vibudharÍabha savitar adas tapaty anusavanam ahar 12060682 ahar ÀmnÀya-vidhinopatiÍÊhamÀnÀnÀm akhila-durita-vÃjina- 12060683 bÁjÀvabharjana bhagavataÏ samabhidhÁmahi tapana maÉËalam. 12060691 ya iha vÀva sthira-cara-nikarÀÉÀÎ nija-niketanÀnÀÎ mana-indriyÀsu- 12060692 gaÉÀn anÀtmanaÏ svayam ÀtmÀntar-yÀmÁ pracodayati. 12060701 ya evemaÎ lokam ati-karÀla-vadanÀndhakÀra-saÎjÈÀjagara-graha- 12060702 gilitaÎ mÃtakam iva vicetanam avalokyÀnukampayÀ parama-kÀruÉika 12060703 ÁkÍayaivotthÀpyÀhar ahar anusavanaÎ Ìreyasi sva-dharmÀkhyÀtmÀva- 12060704 sthane pravartayati. 12060711 avani-patir ivÀsÀdhÂnÀÎ bhayam udÁrayann aÊati parita ÀÌÀ-pÀlais 12060712 tatra tatra kamala-koÌÀÈjalibhir upahÃtÀrhaÉaÏ. 12060721 atha ha bhagavaÎs tava caraÉa-nalina-yugalaÎ tri-bhuvana-gurubhir abhivanditam 12060723 aham ayÀta-yÀma-yajuÍ-kÀma upasarÀmÁti. 12060730 sÂta uvÀca 12060731 evaÎ stutaÏ sa bhagavÀn | vÀji-rÂpa-dharo raviÏ 12060733 yajÂÎÍy ayÀta-yÀmÀni | munaye 'dÀt prasÀditaÏ 12060741 yajurbhir akaroc chÀkhÀ | daÌa paÈca Ìatair vibhuÏ 12060743 jagÃhur vÀjasanyas tÀÏ | kÀÉva-mÀdhyandinÀdayaÏ 12060751 jaimineÏ sama-gasyÀsÁt | sumantus tanayo muniÏ 12060753 sutvÀÎs tu tat-sutas tÀbhyÀm | ekaikÀÎ prÀha saÎhitÀm 12060761 sukarmÀ cÀpi tac-chiÍyaÏ | sÀma-veda-taror mahÀn 12060763 sahasra-saÎhitÀ-bhedaÎ | cakre sÀmnÀÎ tato dvija 12060771 hiraÉyanÀbhaÏ kauÌalyaÏ | pauÍyaÈjiÌ ca sukarmaÉaÏ 12060773 ÌiÍyau jagÃhatuÌ cÀnya | Àvantyo brahma-vittamaÏ 12060781 udÁcyÀÏ sÀma-gÀÏ ÌiÍyÀ | Àsan paÈca-ÌatÀni vai 12060783 pauÍyaÈjy-ÀvantyayoÌ cÀpi | tÀÎÌ ca prÀcyÀn pracakÍate 12060791 laugÀkÍir mÀÇgaliÏ kulyaÏ | kuÌÁdaÏ kukÍir eva ca 12060793 pauÍyaÈji-siÍyÀ jagÃhuÏ | saÎhitÀs te ÌataÎ Ìatam 12060801 kÃto hiraÉyanÀbhasya | catur-viÎÌati saÎhitÀÏ 12060803 ÌiÍya Âce sva-ÌiÍyebhyaÏ | ÌeÍÀ Àvantya ÀtmavÀn 12070010 sÂta uvÀca 12070011 atharva-vit sumantuÌ ca | ÌiÍyam adhyÀpayat svakÀm 12070013 saÎhitÀÎ so 'pi pathyÀya | vedadarÌÀya coktavÀn 12070021 ÌauklÀyanir brahmabalir | modoÍaÏ pippalÀyaniÏ 12070023 vedadarÌasya ÌiÍyÀs te | pathya-ÌiÍyÀn atho ÌÃÉu 12070025 kumudaÏ Ìunako brahman | jÀjaliÌ cÀpy atharva-vit 12070031 babhruÏ ÌiÍyo 'thÀngirasaÏ | saindhavÀyana eva ca 12070033 adhÁyetÀÎ saÎhite dve | sÀvarÉÀdyÀs tathÀpare 12070041 nakÍatrakalpaÏ ÌÀntiÌ ca | kaÌyapÀÇgirasÀdayaÏ 12070043 ete ÀtharvaÉÀcÀryÀÏ | ÌÃÉu paurÀÉikÀn mune 12070051 trayyÀruÉiÏ kaÌyapaÌ ca | sÀvarÉir akÃtavranaÏ 12070053 vaiÌampÀyana-hÀrÁtau | ÍaË vai paurÀÉikÀ ime 12070061 adhÁyanta vyÀsa-ÌiÍyÀt | saÎhitÀÎ mat-pitur mukhÀt 12070063 ekaikÀm aham eteÍÀÎ | ÌiÍyaÏ sarvÀÏ samadhyagÀm 12070071 kaÌyapo 'haÎ ca sÀvarÉÁ | rÀma-ÌiÍyo 'kÃtavranaÏ 12070073 adhÁmahi vyÀsa-ÌiÍyÀc | catvÀro mÂla-saÎhitÀÏ 12070081 purÀÉa-lakÍaÉaÎ brahman | brahmarÍibhir nirÂpitam 12070083 ÌÃÉuÍva buddhim ÀÌritya | veda-ÌÀstrÀnusÀrataÏ 12070091 sargo 'syÀtha visargaÌ ca | vÃtti-rakÍÀntarÀÉi ca 12070093 vaÎÌo vaÎÌÀnucarÁtaÎ | saÎsthÀ hetur apÀÌrayaÏ 12070101 daÌabhir lakÍaÉair yuktaÎ | purÀÉaÎ tad-vido viduÏ 12070103 kecit paÈca-vidhaÎ brahman | mahad-alpa-vyavasthayÀ 12070111 avyÀkÃta-guÉa-kÍobhÀn | mahatas tri-vÃto 'hamaÏ 12070113 bhÂta-sÂkÍmendriyÀrthÀnÀÎ | sambhavaÏ sarga ucyate 12070121 puruÍÀnugÃhÁtÀnÀm | eteÍÀÎ vÀsanÀ-mayaÏ 12070123 visargo 'yaÎ samÀhÀro | bÁjÀd bÁjaÎ carÀcaram 12070131 vÃttir bhÂtÀni bhÂtÀnÀÎ | carÀÉÀm acarÀÉi ca 12070133 kÃtÀ svena nÃÉÀÎ tatra | kÀmÀc codanayÀpi vÀ 12070141 rakÍÀcyutÀvatÀrehÀ | viÌvasyÀnu yuge yuge 12070143 tiryaÇ-martyarÍi-deveÍu | hanyante yais trayÁ-dviÍaÏ 12070151 manvantaraÎ manur devÀ | manu-putrÀÏ sureÌvarÀÏ 12070153 rÍayo 'ÎÌÀvatÀrÀÌ ca | hareÏ ÍaË-vidham ucyate 12070161 rÀjÈÀÎ brahma-prasÂtÀnÀÎ | vaÎÌas trai-kÀliko 'nvayaÏ 12070163 vaÎÌÀnucaritaÎ teÍÀm | vÃttaÎ vaÎÌa-dharÀs ca ye 12070171 naimittikaÏ prÀkÃtiko | nitya Àtyantiko layaÏ 12070173 saÎstheti kavibhiÏ proktaÌ | caturdhÀsya svabhÀvataÏ 12070181 hetur jÁvo 'sya sargÀder | avidyÀ-karma-kÀrakaÏ 12070183 yaÎ cÀnuÌÀyinaÎ prÀhur | avyÀkÃtam utÀpare 12070191 vyatirekÀnvayo yasya | jÀgrat-svapna-suÍuptiÍu 12070193 mÀyÀ-mayeÍu tad brahma | jÁva-vÃttiÍv apÀÌrayaÏ 12070201 padÀrtheÍu yathÀ dravyaÎ | san-mÀtraÎ rÂpa-nÀmasu 12070203 bÁjÀdi-paÈcatÀntÀsu | hy avasthÀsu yutÀyutam 12070211 virameta yadÀ cittaÎ | hitvÀ vÃtti-trayaÎ svayam 12070213 yogerla vÀ tadÀtmÀnaÎ | vedehÀyÀ nivartate 12070221 evaÎ lakÍaÉa-lakÍyÀÉi | purÀÉÀni purÀ-vidaÏ 12070223 munayo 'ÍÊÀdaÌa prÀhuÏ | kÍullakÀni mahÀnti ca 12070231 brÀhmaÎ pÀdmaÎ vaiÍÉavaÎ ca | ÌaivaÎ laiÇgaÎ sa-gÀruËaÎ 12070233 nÀradÁyaÎ bhÀgavatam | ÀgneyaÎ skÀnda-saÎjÈitam 12070241 bhaviÍyaÎ brahma-vaivartaÎ | mÀrkaÉËeyaÎ sa-vÀmanam 12070243 vÀrÀhaÎ mÀtsyaÎ kaurmaÎ ca | brahmÀÉËÀkhyam iti tri-ÍaÊ 12070251 brahmann idaÎ samÀkhyÀtaÎ | ÌÀkhÀ-praÉayanaÎ muneÏ 12070253 ÌiÍya-ÌiÍya-praÌiÍyÀÉÀÎ | brahma-tejo-vivardhanam 12080010 ÌrÁ-Ìaunaka uvÀca 12080011 sÂta jÁva ciraÎ sÀdho | vada no vadatÀÎ vara 12080013 tamasy apÀre bhramatÀÎ | nÅÉÀÎ tvaÎ pÀra-darÌanaÏ 12080021 ÀhuÌ cirÀyuÍam ÃÍiÎ | mÃkaÉËu-tanayaÎ janÀÏ 12080023 yaÏ kalpÀnte hy urvarito | yena grastam idaÎ jagat 12080031 sa vÀ asmat-kulotpannaÏ | kalpe 'smin bhÀrgavarÍabhaÏ 12080033 naivÀdhunÀpi bhÂtÀnÀÎ | samplavaÏ ko 'pi jÀyate 12080041 eka evÀrÉave bhrÀmyan | dadarÌa puruÍaÎ kila 12080043 vaÊa-patra-puÊe tokaÎ | ÌayÀnaÎ tv ekam adbhutam 12080051 eÍa naÏ saÎÌayo bhÂyÀn | sÂta kautÂhalaÎ yataÏ 12080053 taÎ naÌ chindhi mahÀ-yogin | purÀÉeÍv api sammataÏ 12080060 sÂta uvÀca 12080061 praÌnas tvayÀ maharÍe 'yaÎ | kÃto loka-bhramÀpahaÏ 12080063 nÀrÀyaÉa-kathÀ yatra | gÁtÀ kali-malÀpahÀ 12080071 prÀpta-dvijÀti-saÎskÀro | mÀrkaÉËeyaÏ pituÏ kramÀt 12080073 chandÀÎsy adhÁtya dharmeÉa | tapaÏ-svÀdhyÀya-saÎyutaÏ 12080081 bÃhad-vrata-dharaÏ ÌÀnto | jaÊilo valkalÀmbaraÏ 12080083 bibhrat kamaÉËaluÎ daÉËam | upavÁtaÎ sa-mekhalam 12080091 kÃÍÉÀjinaÎ sÀkÍa-sÂtraÎ | kuÌÀÎÌ ca niyamarddhaye 12080093 agny-arka-guru-viprÀtmasv | arcayan sandhyayor harim 12080101 sÀyaÎ prÀtaÏ sa gurave | bhaikÍyam ÀhÃtya vÀg-yataÏ 12080103 bubhuje gurv-anujÈÀtaÏ | sakÃn no ced upoÍitaÏ 12080111 evaÎ tapaÏ-svÀdhyÀya-paro | varÍÀÉÀm ayutÀyutam 12080113 ÀrÀdhayan hÃÍÁkeÌaÎ | jigye mÃtyuÎ su-durjayam 12080121 brahmÀ bhÃgur bhavo dakÍo | brahma-putrÀÌ ca ye 'pare 12080123 nÃ-deva-pitÃ-bhÂtÀni | tenÀsann ati-vismitÀÏ 12080131 itthaÎ bÃhad-vrata-dharas | tapaÏ-svÀdhyÀya-saÎyamaiÏ 12080133 dadhyÀv adhokÍajaÎ yogÁ | dhvasta-kleÌÀntarÀtmanÀ 12080141 tasyaivaÎ yuÈjataÌ cittaÎ | mahÀ-yogena yoginaÏ 12080143 vyatÁyÀya mahÀn kÀlo | manvantara-ÍaË-ÀtmakaÏ 12080151 etat purandaro jÈÀtvÀ | saptame 'smin kilÀntare 12080153 tapo-viÌaÇkito brahmann | Àrebhe tad-vighÀtanam 12080161 gandharvÀpsarasaÏ kÀmaÎ | vasanta-malayÀnilau 12080163 munaye preÍayÀm Àsa | rajas-toka-madau tathÀ 12080171 te vai tad-ÀÌramaÎ jagmur | himÀdreÏ pÀrÌva uttare 12080173 puÍpabhadrÀ nadÁ yatra | citrÀkhyÀ ca ÌilÀ vibho 12080181 tad-ÀÌrama-padaÎ puÉyaÎ | puÉya-druma-latÀÈcitam 12080183 puÉya-dvija-kulÀkÁÃnaÎ | puÉyÀmala-jalÀÌayam 12080191 matta-bhramara-saÇgÁtaÎ | matta-kokila-kÂjitam 12080193 matta-barhi-naÊÀÊopaÎ | matta-dvija-kulÀkulam 12080201 vÀyuÏ praviÍÊa ÀdÀya | hima-nirjhara-ÌÁkarÀn 12080203 sumanobhiÏ pariÍvakto | vavÀv uttambhayan smaram 12080211 udyac-candra-niÌÀ-vaktraÏ | pravÀla-stabakÀlibhiÏ 12080213 gopa-druma-latÀ-jÀlais | tatrÀsÁt kusumÀkaraÏ 12080221 anvÁyamÀno gandharvair | gÁta-vÀditra-yÂthakaiÏ 12080223 adÃÌyatÀtta-cÀpeÍuÏ | svaÏ-strÁ-yÂtha-patiÏ smaraÏ 12080231 hutvÀgniÎ samupÀsÁnaÎ | dadÃÌuÏ Ìakra-kiÇkarÀÏ 12080233 mÁlitÀkÍaÎ durÀdharÍaÎ | mÂrtimantam ivÀnalam 12080241 nanÃtus tasya purataÏ | striyo 'tho gÀyakÀ jaguÏ 12080243 mÃdaÇga-vÁÉÀ-paÉavair | vÀdyaÎ cakrur mano-ramam 12080251 sandadhe 'straÎ sva-dhanuÍi | kÀmaÏ paÈca-mukhaÎ tadÀ 12080253 madhur mano rajas-toka | indra-bhÃtyÀ vyakampayan 12080261 krÁËantyÀÏ puÈjikasthalyÀÏ | kandukaiÏ stana-gauravÀt 12080263 bhÃÌam udvigna-madhyÀyÀÏ | keÌa-visraÎsita-srajaÏ 12080271 itas tato bhramad-dÃÍÊeÌ | calantyÀ anu kandukam 12080273 vÀyur jahÀra tad-vÀsaÏ | sÂkÍmaÎ truÊita-mekhalam 12080281 visasarja tadÀ bÀÉaÎ | matvÀ taÎ sva-jitaÎ smaraÏ 12080283 sarvaÎ tatrÀbhavan mogham | anÁÌasya yathodyamaÏ 12080291 ta ittham apakurvanto | munes tat-tejasÀ mune 12080293 dahyamÀnÀ nivavÃtuÏ | prabodhyÀhim ivÀrbhakÀÏ 12080301 itÁndrÀnucarair brahman | dharÍito 'pi mahÀ-muniÏ 12080303 yan nÀgÀd ahamo bhÀvaÎ | na tac citraÎ mahatsu hi 12080311 dÃÍÊvÀ nistejasaÎ kÀmaÎ | sa-gaÉaÎ bhagavÀn svarÀÊ 12080313 ÌrutvÀnubhÀvaÎ brahmarÍer | vismayaÎ samagÀt param 12080321 tasyaivaÎ yuÈjataÌ cittaÎ | tapaÏ-svÀdhyÀya-saÎyamaiÏ 12080323 anugrahÀyÀvirÀsÁn | nara-nÀrÀyaÉo hariÏ 12080331 tau Ìukla-kÃÍÉau nava-kaÈja-locanau 12080332 catur-bhujau raurava-valkalÀmbarau 12080333 pavitra-pÀÉÁ upavÁtakaÎ tri-vÃt 12080334 kamaÉËaluÎ daÉËam ÃjuÎ ca vaiÉavam 12080341 padmÀkÍa-mÀlÀm uta jantu-mÀrjanaÎ 12080342 vedaÎ ca sÀkÍÀt tapa eva rÂpiÉau 12080343 tapat-taËid-varÉa-piÌaÇga-rociÍÀ 12080344 prÀÎÌ dadhÀnau vibudharÍabhÀrcitau 12080351 te vai bhagavato rÂpe | nara-nÀrÀyaÉÀv ÃÍÁ 12080353 dÃÍÊvotthÀyÀdareÉoccair | nanÀmÀÇgena daÉËa-vat 12080361 sa tat-sandarÌanÀnanda- | nirvÃtÀtmendriyÀÌayaÏ 12080363 hÃÍÊa-romÀÌru-pÂrÉÀkÍo | na sehe tÀv udÁkÍitum 12080371 utthÀya prÀÈjaliÏ prahva | autsukyÀd ÀÌliÍann iva 12080373 namo nama itÁÌÀnau | babhÀÌe gadgadÀkÍaram 12080381 tayor Àsanam ÀdÀya | pÀdayor avanijya ca 12080383 arhaÉenÀnulepena | dhÂpa-mÀlyair apÂjayat 12080391 sukham Àsanam ÀsÁnau | prasÀdÀbhimukhau munÁ 12080393 punar Ànamya pÀdÀbhyÀÎ | gariÍÊhÀv idam abravÁt 12080400 ÌrÁ-mÀrkaÉËeya uvÀca 12080401 kiÎ varÉaye tava vibho yad-udÁrito 'suÏ 12080402 saÎspandate tam anu vÀÇ-mana-indriyÀÉi 12080403 spandanti vai tanu-bhÃtÀm aja-ÌarvayoÌ ca 12080404 svasyÀpy athÀpi bhajatÀm asi bhÀva-bandhuÏ 12080411 mÂrtÁ ime bhagavato bhagavaÎs tri-lokyÀÏ 12080412 kÍemÀya tÀpa-viramÀya ca mÃtyu-jityai 12080413 nÀnÀ bibharÍy avitum anya-tanÂr yathedaÎ 12080414 sÃÍÊvÀ punar grasasi sarvam ivorÉanÀbhiÏ 12080421 tasyÀvituÏ sthira-careÌitur aÇghri-mÂlaÎ 12080422 yat-sthaÎ na karma-guÉa-kÀla-rajaÏ spÃÌanti 12080423 yad vai stuvanti ninamanti yajanty abhÁkÍÉaÎ 12080424 dhyÀyanti veda-hÃdayÀ munayas tad-Àptyai 12080431 nÀnyaÎ tavÀÇghry-upanayÀd apavarga-mÂrteÏ 12080432 kÍemaÎ janasya parito-bhiya ÁÌa vidmaÏ 12080433 brahmÀ bibhety alam ato dvi-parÀrdha-dhiÍÉyaÏ 12080434 kÀlasya te kim uta tat-kÃta-bhautikÀnÀm 12080441 tad vai bhajÀmy Ãta-dhiyas tava pÀda-mÂlaÎ 12080442 hitvedam Àtma-cchadi cÀtma-guroÏ parasya 12080443 dehÀdy apÀrtham asad antyam abhijÈa-mÀtraÎ 12080444 vindeta te tarhi sarva-manÁÍitÀrtham 12080451 sattvaÎ rajas tama itÁÌa tavÀtma-bandho 12080452 mÀyÀ-mayÀÏ sthiti-layodaya-hetavo 'sya 12080453 lÁlÀ dhÃtÀ yad api sattva-mayÁ praÌÀntyai 12080454 nÀnye nÃÉÀÎ vyasana-moha-bhiyaÌ ca yÀbhyÀm 12080461 tasmÀt taveha bhagavann atha tÀvakÀnÀÎ 12080462 ÌuklÀÎ tanuÎ sva-dayitÀÎ kuÌalÀ bhajanti 12080463 yat sÀtvatÀÏ puruÍa-rÂpam uÌanti sattvaÎ 12080464 loko yato 'bhayam utÀtma-sukhaÎ na cÀnyat 12080471 tasmai namo bhagavate puruÍÀya bhÂmne 12080472 viÌvÀya viÌva-gurave para-daivatÀya 12080473 nÀrÀyaÉÀya ÃÍaye ca narottamÀya 12080474 haÎsÀya saÎyata-gire nigameÌvarÀya 12080481 yaÎ vai na veda vitathÀkÍa-pathair bhramad-dhÁÏ 12080482 santaÎ svakeÍv asuÍu hÃdy api dÃk-patheÍu 12080483 tan-mÀyayÀvÃta-matiÏ sa u eva sÀkÍÀd 12080484 Àdyas tavÀkhila-guror upasÀdya vedam 12080491 yad-darÌanaÎ nigama Àtma-rahaÏ-prakÀÌaÎ 12080492 muhyanti yatra kavayo 'ja-parÀ yatantaÏ 12080493 taÎ sarva-vÀda-viÍaya-pratirÂpa-ÌÁlaÎ 12080494 vande mahÀ-puruÍam Àtma-nigÂËha-bodham 12090010 sÂta uvÀca 12090011 saÎstuto bhagavÀn itthaÎ | mÀrkaÉËeyena dhÁmatÀ 12090013 nÀrÀyaÉo nara-sakhaÏ | prÁta Àha bhÃgÂdvaham 12090020 ÌrÁ-bhagavÀn uvÀca 12090021 bho bho brahmarÍi-varyo 'si | siddha Àtma-samÀdhinÀ 12090023 mayi bhaktyÀnapÀyinyÀ | tapaÏ-svÀdhyÀya-saÎyamaiÏ 12090031 vayaÎ te parituÍÊÀÏ sma | tvad-bÃhad-vrata-caryayÀ 12090033 varaÎ pratÁccha bhadraÎ te | vara-do 'smi tvad-Ápsitam 12090040 ÌrÁ-ÃÍir uvÀca 12090041 jitaÎ te deva-deveÌa | prapannÀrti-harÀcyuta 12090043 vareÉaitÀvatÀlaÎ no | yad bhavÀn samadÃÌyata 12090051 gÃhÁtvÀjÀdayo yasya | ÌrÁmat-pÀdÀbja-darÌanam 12090053 manasÀ yoga-pakvena | sa bhavÀn me 'kÍi-gocaraÏ 12090061 athÀpy ambuja-patrÀkÍa | puÉya-Ìloka-ÌikhÀmaÉe 12090063 drakÍye mÀyÀÎ yayÀ lokaÏ | sa-pÀlo veda sad-bhidÀm 12090070 sÂta uvÀca 12090071 itÁËito 'rcitaÏ kÀmam | ÃÍiÉÀ bhagavÀn mune 12090073 tatheti sa smayan prÀgÀd | badary-ÀÌramam ÁÌvaraÏ 12090081 tam eva cintayann artham | ÃÍiÏ svÀÌrama eva saÏ 12090083 vasann agny-arka-somÀmbu- | bhÂ-vÀyu-viyad-Àtmasu 12090091 dhyÀyan sarvatra ca hariÎ | bhÀva-dravyair apÂjayat 12090093 kvacit pÂjÀÎ visasmÀra | prema-prasara-samplutaÏ 12090101 tasyaikadÀ bhÃgu-ÌreÍÊha | puÍpabhadrÀ-taÊe muneÏ 12090103 upÀsÁnasya sandhyÀyÀÎ | brahman vÀyur abhÂn mahÀn 12090111 taÎ caÉËa-ÌabdaÎ samudÁrayantaÎ | balÀhakÀ anv abhavan karÀlÀÏ 12090113 akÍa-sthaviÍÊhÀ mumucus taËidbhiÏ | svananta uccair abhi varÍa-dhÀrÀÏ 12090121 tato vyadÃÌyanta catuÏ samudrÀÏ | samantataÏ kÍmÀ-talam ÀgrasantaÏ 12090123 samÁra-vegormibhir ugra-nakra- | mahÀ-bhayÀvarta-gabhÁra-ghoÍÀÏ 12090131 antar bahiÌ cÀdbhir ati-dyubhiÏ kharaiÏ 12090132 ÌatahradÀbhir upatÀpitaÎ jagat 12090133 catur-vidhaÎ vÁkÍya sahÀtmanÀ munir 12090134 jalÀplutÀÎ kÍmÀÎ vimanÀÏ samatrasat 12090141 tasyaivam udvÁkÍata Ârmi-bhÁÍaÉaÏ | prabhaÈjanÀghÂrÉita-vÀr mahÀrÉavaÏ 12090143 ÀpÂryamÀÉo varaÍadbhir ambudaiÏ | kÍmÀm apyadhÀd dvÁpa-varÍÀdribhiÏ samam 12090151 sa-kÍmÀntarikÍaÎ sa-divaÎ sa-bhÀ-gaÉaÎ 12090152 trai-lokyam ÀsÁt saha digbhir Àplutam 12090153 sa eka evorvarito mahÀ-munir 12090154 babhrÀma vikÍipya jaÊÀ jaËÀndha-vat 12090161 kÍut-tÃÊ-parÁto makarais timiÇgilair 12090162 upadruto vÁci-nabhasvatÀhataÏ 12090163 tamasy apÀre patito bhraman diÌo 12090164 na veda khaÎ gÀÎ ca pariÌrameÍitaÏ 12090171 kracin magno mahÀvarte | taralais tÀËitaÏ kvacit 12090173 yÀdobhir bhakÍyate kvÀpi | svayam anyonya-ghÀtibhiÏ 12090181 kvacic chokaÎ kvacin mohaÎ | kvacid duÏkhaÎ sukhaÎ bhayam 12090183 kvacin mÃtyum avÀpnoti | vyÀdhy-Àdibhir utÀrditaÏ 12090191 ayutÀyata-varÍÀÉÀÎ | sahasrÀÉi ÌatÀni ca 12090193 vyatÁyur bhramatas tasmin | viÍÉu-mÀyÀvÃtÀtmanaÏ 12090201 sa kadÀcid bhramaÎs tasmin | pÃthivyÀÏ kakudi dvijaÏ 12090203 nyÀgrodha-potaÎ dadÃÌe | phala-pallava-Ìobhitam 12090211 prÀg-uttarasyÀÎ ÌÀkhÀyÀÎ | tasyÀpi dadÃÌe ÌiÌum 12090213 ÌayÀnaÎ parÉa-puÊake | grasantaÎ prabhayÀ tamaÏ 12090221 mahÀ-marakata-ÌyÀmaÎ | ÌrÁmad-vadana-paÇkajam 12090223 kambu-grÁvaÎ mahoraskaÎ | su-nasaÎ sundara-bhruvam 12090231 ÌvÀsaijad-alakÀbhÀtaÎ | kambu-ÌrÁ-karÉa-dÀËimam 12090233 vidrumÀdhara-bhÀseÍac- | choÉÀyita-sudhÀ-smitam 12090241 padma-garbhÀruÉÀpÀÇgaÎ | hÃdya-hÀsÀvalokanam 12090243 ÌvÀsaijad-vali-saÎvigna- | nimna-nÀbhi-dalodaram 12090251 cÀrv-aÇgulibhyÀÎ pÀÉibhyÀm | unnÁya caraÉÀmbujam 12090253 mukhe nidhÀya viprendro | dhayantaÎ vÁkÍya vismitaÏ 12090261 tad-darÌanÀd vÁta-pariÌramo mudÀ | protphulla-hÃt-paulma-vilocanÀmbujaÏ 12090263 prahÃÍÊa-romÀdbhuta-bhÀva-ÌaÇkitaÏ | praÍÊuÎ puras taÎ prasasÀra bÀlakam 12090271 tÀvac chiÌor vai Ìvasitena bhÀrgavaÏ 12090272 so 'ntaÏ ÌarÁraÎ maÌako yathÀviÌat 12090273 tatrÀpy ado nyastam acaÍÊa kÃtsnaÌo 12090274 yathÀ purÀmuhyad atÁva vismitaÏ 12090281 khaÎ rodasÁ bhÀ-gaÉÀn adri-sÀgarÀn | dvÁpÀn sa-varÍÀn kakubhaÏ surÀsurÀn 12090283 vanÀni deÌÀn saritaÏ purÀkarÀn | kheÊÀn vrajÀn ÀÌrama-varÉa-vÃttayaÏ 12090291 mahÀnti bhÂtÀny atha bhautikÀny asau | kÀlaÎ ca nÀnÀ-yuga-kalpa-kalpanam 12090293 yat kiÈcid anyad vyavahÀra-kÀraÉaÎ | dadarÌa viÌvaÎ sad ivÀvabhÀsitam 12090301 himÀlayaÎ puÍpavahÀÎ ca tÀÎ nadÁÎ | nijÀÌramaÎ yatra ÃÍÁ apaÌyata 12090303 viÌvaÎ vipaÌyaÈ chvasitÀc chiÌor vai | bahir nirasto nyapatal layÀbdhau 12090311 tasmin pÃthivyÀÏ kakudi prarÂËhaÎ | vaÊaÎ ca tat-parÉa-puÊe ÌayÀnam 12090313 tokaÎ ca tat-prema-sudhÀ-smitena | nirÁkÍito 'pÀÇga-nirÁkÍaÉena 12090321 atha taÎ bÀlakaÎ vÁkÍya | netrÀbhyÀÎ dhiÍÊhitaÎ hÃdi 12090323 abhyayÀd ati-saÇkliÍÊaÏ | pariÍvaktum adhokÍajam 12090331 tÀvat sa bhagavÀn sÀkÍÀd | yogÀdhÁÌo guhÀ-ÌayaÏ 12090333 antardadha ÃÍeÏ sadyo | yathehÀnÁÌa-nirmitÀ 12090341 tam anv atha vaÊo brahman | salilaÎ loka-samplavaÏ 12090343 tirodhÀyi kÍaÉÀd asya | svÀÌrame pÂrva-vat sthitaÏ 12100010 sÂta uvÀca 12100011 sa evam anubhÂyedaÎ | nÀrÀyaÉa-vinirmitam 12100013 vaibhavaÎ yoga-mÀyÀyÀs | tam eva ÌaraÉaÎ yayau 12100020 ÌrÁ-mÀrkaÉËeya uvÀca 12100021 prapanno 'smy aÇghri-mÂlaÎ te | prapannÀbhaya-daÎ hare 12100023 yan-mÀyayÀpi vibudhÀ | muhyanti jÈÀna-kÀÌayÀ 12100030 sÂta uvÀca 12100031 tam evaÎ nibhÃtÀtmÀnaÎ | vÃÍeÉa divi paryaÊan 12100033 rudrÀÉyÀ bhagavÀn rudro | dadarÌa sva-gaÉair vÃtaÏ 12100041 athomÀ tam ÃÍiÎ vÁkÍya | giriÌaÎ samabhÀÍata 12100043 paÌyemaÎ bhagavan vipraÎ | nibhÃtÀtmendriyÀÌayam 12100051 nibhÃtoda-jhaÍa-vrÀto | vÀtÀpÀye yathÀrÉavaÏ 12100053 kurv asya tapasaÏ sÀkÍÀt | saÎsiddhiÎ siddhi-do bhavÀn 12100060 ÌrÁ-bhagavÀn uvÀca 12100061 naivecchaty ÀÌiÍaÏ kvÀpi | brahmarÍir mokÍam apy uta 12100063 bhaktiÎ parÀÎ bhagavati | labdhavÀn puruÍe 'vyaye 12100071 athÀpi saÎvadiÍyÀmo | bhavÀny etena sÀdhunÀ 12100073 ayaÎ hi paramo lÀbho | nÃÉÀÎ sÀdhu-samÀgamaÏ 12100080 sÂta uvÀca 12100081 ity uktvÀ tam upeyÀya | bhagavÀn sa satÀÎ gatiÏ 12100083 ÁÌÀnaÏ sarva-vidyÀnÀm | ÁÌvaraÏ sarva-dehinÀm 12100091 tayor ÀgamanaÎ sÀkÍÀd | ÁÌayor jagad-ÀtmanoÏ 12100093 na veda ruddha-dhÁ-vÃttir | ÀtmÀnaÎ viÌvam eva ca 12100101 bhagavÀÎs tad abhijÈÀya | giriÌo yoga-mÀyayÀ 12100103 ÀviÌat tad-guhÀkÀÌaÎ | vÀyuÌ chidram iveÌvaraÏ 12100111 Àtmany api ÌivaÎ prÀptaÎ | taËit-piÇga-jaÊÀ-dharam 12100113 try-akÍaÎ daÌa-bhujaÎ prÀÎÌum | udyantam iva bhÀskaram 12100121 vyÀghra-carmÀmbaraÎ ÌÂla- | dhanur-iÍv-asi-carmabhiÏ 12100123 akÍa-mÀlÀ-Ëamaruka- | kapÀlaÎ paraÌuÎ saha 12100131 bibhrÀÉaÎ sahasÀ bhÀtaÎ | vicakÍya hÃdi vismitaÏ 12100133 kim idaÎ kuta eveti | samÀdher virato muniÏ 12100141 netre unmÁlya dadÃÌe | sa-gaÉaÎ somayÀgatam 12100143 rudraÎ tri-lokaika-guruÎ | nanÀma ÌirasÀ muniÏ 12100151 tasmai saparyÀÎ vyadadhÀt | sa-gaÉÀya sahomayÀ 12100153 svÀgatÀsana-pÀdyÀrghya- | gandha-srag-dhÂpa-dÁpakaiÏ 12100161 Àha tv ÀtmÀnubhÀvena | pÂrÉa-kÀmasya te vibho 12100163 karavÀma kim ÁÌÀna | yenedaÎ nirvÃtaÎ jagat 12100171 namaÏ ÌivÀya ÌÀntÀya | sattvÀya pramÃËÀya ca 12100173 rajo-juÍe 'tha ghorÀya | namas tubhyaÎ tamo-juÍe 12100180 sÂta uvÀca 12100181 evaÎ stutaÏ sa bhagavÀn | Àdi-devaÏ satÀÎ gatiÏ 12100183 parituÍÊaÏ prasannÀtmÀ | prahasaÎs tam abhÀÍata 12100190 ÌrÁ-bhagavÀn uvÀca 12100191 varaÎ vÃÉÁÍva naÏ kÀmaÎ | vara-deÌÀ vayaÎ trayaÏ 12100193 amoghaÎ darÌanaÎ yeÍÀÎ | martyo yad vindate 'mÃtam 12100201 brÀhmaÉÀÏ sÀdhavaÏ ÌÀntÀ | niÏsaÇgÀ bhÂta-vatsalÀÏ 12100203 ekÀnta-bhaktÀ asmÀsu | nirvairÀÏ sama-darÌinaÏ 12100211 sa-lokÀ loka-pÀlÀs tÀn | vandanty arcanty upÀsate 12100213 ahaÎ ca bhagavÀn brahmÀ | svayaÎ ca harir ÁÌvaraÏ 12100221 na te mayy acyute 'je ca | bhidÀm aÉv api cakÍate 12100223 nÀtmanaÌ ca janasyÀpi | tad yuÍmÀn vayam Ámahi 12100231 na hy am-mayÀni tÁrthÀni | na devÀÌ cetanojjhitÀÏ 12100233 te punanty uru-kÀlena | yÂyaÎ darÌana-mÀtrataÏ 12100241 brÀhmaÉebhyo namasyÀmo | ye 'smad-rÂpaÎ trayÁ-mayam 12100243 bibhraty Àtma-samÀdhÀna- | tapaÏ-svÀdhyÀya-saÎyamaiÏ 12100251 ÌravaÉÀd darÌanÀd vÀpi | mahÀ-pÀtakino 'pi vaÏ 12100253 Ìudhyerann antya-jÀÌ cÀpi | kim u sambhÀÍaÉÀdibhiÏ 12100260 sÂta uvÀca 12100261 iti candra-lalÀmasya | dharma-gahyopabÃÎhitam 12100263 vaco 'mÃtÀyanam ÃÍir | nÀtÃpyat karÉayoÏ piban 12100271 sa ciraÎ mÀyayÀ viÍÉor | bhrÀmitaÏ karÌito bhÃÌam 12100273 Ìiva-vÀg-amÃta-dhvasta- | kleÌa-puÈjas tam abravÁt 12100280 ÌrÁ-mÀrkaÉËeya uvÀca 12100281 aho ÁÌvara-lÁleyaÎ | durvibhÀvyÀ ÌarÁriÉÀm 12100283 yan namantÁÌitavyÀni | stuvanti jagad-ÁÌvarÀÏ 12100291 dharmaÎ grÀhayituÎ prÀyaÏ | pravaktÀraÌ ca dehinÀm 12100293 Àcaranty anumodante | kriyamÀÉaÎ stuvanti ca 12100301 naitÀvatÀ bhagavataÏ | sva-mÀyÀ-maya-vÃttibhiÏ 12100303 na duÍyetÀnubhÀvas tair | mÀyinaÏ kuhakaÎ yathÀ 12100311 sÃÍÊvedaÎ manasÀ viÌvam | ÀtmanÀnupraviÌya yaÏ 12100313 guÉaiÏ kurvadbhir ÀbhÀti | karteva svapna-dÃg yathÀ 12100321 tasmai namo bhagavate | tri-guÉÀya guÉÀtmane 12100323 kevalÀyÀdvitÁyÀya | gurave brahma-mÂrtaye 12100331 kaÎ vÃÉe nu paraÎ bhÂman | varaÎ tvad vara-darÌanÀt 12100333 yad-darÌanÀt pÂrÉa-kÀmaÏ | satya-kÀmaÏ pumÀn bhavet 12100341 varam ekaÎ vÃÉe 'thÀpi | pÂrÉÀt kÀmÀbhivarÍaÉÀt 12100343 bhagavaty acyutÀÎ bhaktiÎ | tat-pareÍu tathÀ tvayi 12100350 sÂta uvÀca 12100351 ity arcito 'bhiÍÊutaÌ ca | muninÀ sÂktayÀ girÀ 12100353 tam Àha bhagavÀÈ charvaÏ | ÌarvayÀ cÀbhinanditaÏ 12100361 kÀmo maharÍe sarvo 'yaÎ | bhaktimÀÎs tvam adhokÍaje 12100363 À-kalpÀntÀd yaÌaÏ puÉyam | ajarÀmaratÀ tathÀ 12100371 jÈÀnaÎ trai-kÀlikaÎ brahman | vijÈÀnaÎ ca viraktimat 12100373 brahma-varcasvino bhÂyÀt | purÀÉÀcÀryatÀstu te 12100380 sÂta uvÀca 12100381 evaÎ varÀn sa munaye | dattvÀgÀt try-akÍa ÁÌvaraÏ 12100383 devyai tat-karma kathayann | anubhÂtaÎ purÀmunÀ 12100391 so 'py avÀpta-mahÀ-yoga- | mahimÀ bhÀrgavottamaÏ 12100393 vicaraty adhunÀpy addhÀ | harÀv ekÀntatÀÎ gataÏ 12100401 anuvarÉitam etat te | mÀrkaÉËeyasya dhÁmataÏ 12100403 anubhÂtaÎ bhagavato | mÀyÀ-vaibhavam adbhutam 12100411 etat kecid avidvÀÎso | mÀyÀ-saÎsÃtir ÀtmanaÏ 12100413 anÀdy-ÀvartitaÎ nÅÉÀÎ | kÀdÀcitkaÎ pracakÍate 12100421 ya evam etad bhÃgu-varya varÉitaÎ | rathÀÇga-pÀÉer anubhÀva-bhÀvitam 12100423 saÎÌrÀvayet saÎÌÃÉuyÀd u tÀv ubhau | tayor na karmÀÌaya-saÎsÃtir bhavet 12110010 ÌrÁ-Ìaunaka uvÀca 12110011 athemam arthaÎ pÃcchÀmo | bhavantaÎ bahu-vittamam 12110013 samasta-tantra-rÀddhÀnte | bhavÀn bhÀgavata tattva-vit 12110021 tÀntrikÀÏ paricaryÀyÀÎ | kevalasya ÌriyaÏ pateÏ 12110023 aÇgopÀÇgÀyudhÀkalpaÎ | kalpayanti yathÀ ca yaiÏ 12110031 tan no varÉaya bhadraÎ te | kriyÀ-yogaÎ bubhutsatÀm 12110033 yena kriyÀ-naipuÉena | martyo yÀyÀd amartyatÀm 12110040 sÂta uvÀca 12110041 namaskÃtya gurÂn vakÍye | vibhÂtÁr vaiÍÉavÁr api 12110043 yÀÏ proktÀ veda-tantrÀbhyÀm | ÀcÀryaiÏ padmajÀdibhiÏ 12110051 mÀyÀdyair navabhis tattvaiÏ | sa vikÀra-mayo virÀÊ 12110053 nirmito dÃÌyate yatra | sa-citke bhuvana-trayam 12110061 etad vai pauruÍaÎ rÂpaÎ | bhÂÏ pÀdau dyauÏ Ìiro nabhaÏ 12110063 nÀbhiÏ sÂryo 'kÍiÉÁ nÀse | vÀyuÏ karÉau diÌaÏ prabhoÏ 12110071 prajÀpatiÏ prajananam | apÀno mÃtyur ÁÌituÏ 12110073 tad-bÀhavo loka-pÀlÀ | manaÌ candro bhruvau yamaÏ 12110081 lajjottaro 'dharo lobho | dantÀ jyotsnÀ smayo bhramaÏ 12110083 romÀÉi bhÂruhÀ bhÂmno | meghÀÏ puruÍa-mÂrdhajÀÏ 12110091 yÀvÀn ayaÎ vai puruÍo | yÀvatyÀ saÎsthayÀ mitaÏ 12110093 tÀvÀn asÀv api mahÀ- | puruÍo loka-saÎsthayÀ 12110101 kaustubha-vyapadeÌena | svÀtma-jyotir bibharty ajaÏ 12110103 tat-prabhÀ vyÀpinÁ sÀkÍÀt | ÌrÁvatsam urasÀ vibhuÏ 12110111 sva-mÀyÀÎ vana-mÀlÀkhyÀÎ | nÀnÀ-guÉa-mayÁÎ dadhat 12110113 vÀsaÌ chando-mayaÎ pÁtaÎ | brahma-sÂtraÎ tri-vÃt svaram 12110121 bibharti sÀÇkhyaÎ yogaÎ ca | devo makara-kuÉËale 12110123 mauliÎ padaÎ pÀrameÍÊhyaÎ | sarva-lokÀbhayaÇ-karam 12110131 avyÀkÃtam anantÀkhyam | ÀsanaÎ yad-adhiÍÊhitaÏ 12110133 dharma-jÈÀnÀdibhir yuktaÎ | sattvaÎ padmam ihocyate 12110141 ojaÏ-saho-bala-yutaÎ | mukhya-tattvaÎ gadÀÎ dadhat 12110143 apÀÎ tattvaÎ dara-varaÎ | tejas-tattvaÎ sudarÌanam 12110151 nabho-nibhaÎ nabhas-tattvam | asiÎ carma tamo-mayam 12110153 kÀla-rÂpaÎ dhanuÏ ÌÀrÇgaÎ | tathÀ karma-mayeÍudhim 12110161 indriyÀÉi ÌarÀn Àhur | ÀkÂtÁr asya syandanam 12110163 tan-mÀtrÀÉy asyÀbhivyaktiÎ | mudrayÀrtha-kriyÀtmatÀm 12110171 maÉËalaÎ deva-yajanaÎ | dÁkÍÀ saÎskÀra ÀtmanaÏ 12110173 paricaryÀ bhagavata | Àtmano durita-kÍayaÏ 12110181 bhagavÀn bhaga-ÌabdÀrthaÎ | lÁlÀ-kamalam udvahan 12110183 dharmaÎ yaÌaÌ ca bhagavÀÎÌ | cÀmara-vyajane 'bhajat 12110191 ÀtapatraÎ tu vaikuÉÊhaÎ | dvijÀ dhÀmÀkuto-bhayam 12110193 tri-vÃd vedaÏ suparÉÀkhyo | yajÈaÎ vahati pÂruÍam 12110201 anapÀyinÁ bhagavatÁ | ÌÃÁÏ sÀkÍÀd Àtmano hareÏ 12110203 viÍvakÍenas tantra-mÂrtir | viditaÏ pÀrÍadÀdhipaÏ 12110205 nandÀdayo 'ÍÊau dvÀÏ-sthÀÌ ca | te 'ÉimÀdyÀ harer guÉÀÏ 12110211 vÀsudevaÏ saÇkarÍaÉaÏ | pradyumnaÏ puruÍaÏ svayam 12110213 aniruddha iti brahman | mÂrti-vyÂho 'bhidhÁyate 12110221 sa viÌvas taijasaÏ prÀjÈas | turÁya iti vÃttibhiÏ 12110223 arthendriyÀÌaya-jÈÀnair | bhagavÀn paribhÀvyate 12110231 aÇgopÀÇgÀyudhÀkalpair | bhagavÀÎs tac catuÍÊayam 12110233 bibharti sma catur-mÂrtir | bhagavÀn harir ÁÌvaraÏ 12110241 dvija-ÃÍabha sa eÍa brahma-yoniÏ svayaÎ-dÃk 12110242 sva-mahima-paripÂrÉo mÀyayÀ ca svayaitat 12110243 sÃjati harati pÀtÁty ÀkhyayÀnÀvÃtÀkÍo 12110244 vivÃta iva niruktas tat-parair Àtma-labhyaÏ 12110251 ÌrÁ-kÃÍÉa kÃÍÉa-sakha vÃÍÉy-ÃÍabhÀvani-dhrug- 12110252 rÀjanya-vaÎÌa-dahanÀnapavarga-vÁrya 12110253 govinda gopa-vanitÀ-vraja-bhÃtya-gÁta 12110254 tÁrtha-ÌravaÏ ÌravaÉa-maÇgala pÀhi bhÃtyÀn 12110261 ya idaÎ kalya utthÀya | mahÀ-puruÍa-lakÍaÉam 12110263 tac-cittaÏ prayato japtvÀ | brahma veda guhÀÌayam 12110270 ÌrÁ-Ìaunaka uvÀca 12110271 Ìuko yad Àha bhagavÀn | viÍÉu-rÀtÀya ÌÃÉvate 12110273 sauro gaÉo mÀsi mÀsi | nÀnÀ vasati saptakaÏ 12110281 teÍÀÎ nÀmÀni karmÀÉi | niyuktÀnÀm adhÁÌvaraiÏ 12110283 brÂhi naÏ ÌraddadhÀnÀnÀÎ | vyÂhaÎ sÂryÀtmano hareÏ 12110290 sÂta uvÀca 12110291 anÀdy-avidyayÀ viÍÉor | ÀtmanaÏ sarva-dehinÀm 12110293 nirmito loka-tantro 'yaÎ | lokeÍu parivartate 12110301 eka eva hi lokÀnÀÎ | sÂrya ÀtmÀdi-kÃd dhariÏ 12110303 sarva-veda-kriyÀ-mÂlam | ÃÍibhir bahudhoditaÏ 12110311 kÀlo deÌaÏ kriyÀ kartÀ | karaÉaÎ kÀryam ÀgamaÏ 12110313 dravyaÎ phalam iti brahman | navadhokto 'jayÀ hariÏ 12110321 madhv-ÀdiÍu dvÀdaÌasu | bhagavÀn kÀla-rÂpa-dhÃk 12110323 loka-tantrÀya carati | pÃthag dvÀdaÌabhir gaÉaiÏ 12110331 dhÀtÀ kÃtasthalÁ hetir | vÀsukÁ rathakÃn mune 12110333 pulastyas tumburur iti | madhu-mÀsaÎ nayanty amÁ 12110341 aryamÀ pulaho 'thaujÀÏ | prahetiÏ puÈjikasthalÁ 12110343 nÀradaÏ kacchanÁraÌ ca | nayanty ete sma mÀdhavam 12110351 mitro 'triÏ pauruÍeyo 'tha | takÍako menakÀ hahÀÏ 12110353 rathasvana iti hy ete | Ìukra-mÀsaÎ nayanty amÁ 12110361 vasiÍÊho varuÉo rambhÀ | sahajanyas tathÀ huhÂÏ 12110363 ÌukraÌ citrasvanaÌ caiva | Ìuci-mÀsaÎ nayanty amÁ 12110371 indro viÌvÀvasuÏ ÌrotÀ | elÀpatras tathÀÇgirÀÏ 12110373 pramlocÀ rÀkÍaso varyo | nabho-mÀsaÎ nayanty amÁ 12110381 vivasvÀn ugrasenaÌ ca | vyÀghra ÀsÀraÉo bhÃguÏ 12110383 anumlocÀ ÌaÇkhapÀlo | nabhasyÀkhyaÎ nayanty amÁ 12110391 pÂÍÀ dhanaÈjayo vÀtaÏ | suÍeÉaÏ surucis tathÀ 12110393 ghÃtÀcÁ gautamaÌ ceti | tapo-mÀsaÎ nayanty amÁ 12110401 Ãtur varcÀ bharadvÀjaÏ | parjanyaÏ senajit tathÀ 12110403 viÌva airÀvataÌ caiva | tapasyÀkhyaÎ nayanty amÁ 12110411 athÀÎÌuÏ kaÌyapas tÀrkÍya | Ãtasenas tathorvaÌÁ 12110413 vidyucchatrur mahÀÌaÇkhaÏ | saho-mÀsaÎ nayanty amÁ 12110421 bhagaÏ sphÂrjo 'riÍÊanemir | ÂrÉa ÀyuÌ ca paÈcamaÏ 12110423 karkoÊakaÏ pÂrvacittiÏ | puÍya-mÀsaÎ nayanty amÁ 12110431 tvaÍÊÀ ÃcÁka-tanayaÏ | kambalaÌ ca tilottamÀ 12110433 brahmÀpeto 'tha satajid | dhÃtarÀÍÊra iÍam-bharÀÏ 12110441 viÍÉur aÌvataro rambhÀ | sÂryavarcÀÌ ca satyajit 12110443 viÌvÀmitro makhÀpeta | Ârja-mÀsaÎ nayanty amÁ 12110451 etÀ bhagavato viÍÉor | Àdityasya vibhÂtayaÏ 12110453 smaratÀÎ sandhyayor nÅÉÀÎ | haranty aÎho dine dine 12110461 dvÀdaÌasv api mÀseÍu | devo 'sau ÍaËbhir asya vai 12110463 caran samantÀt tanute | paratreha ca san-matim 12110471 sÀmarg-yajurbhis tal-liÇgair | ÃÍayaÏ saÎstuvanty amum 12110473 gandharvÀs taÎ pragÀyanti | nÃtyanty apsaraso 'grataÏ 12110481 unnahyanti rathaÎ nÀgÀ | grÀmaÉyo ratha-yojakÀÏ 12110483 codayanti rathaÎ pÃÍÊhe | nairÃtÀ bala-ÌÀlinaÏ 12110491 vÀlakhilyÀÏ sahasrÀÉi | ÍaÍÊir brahmarÍayo 'malÀÏ 12110493 purato 'bhimukhaÎ yÀnti | stuvanti stutibhir vibhum 12110501 evaÎ hy anÀdi-nidhano | bhagavÀn harir ÁÌvaraÏ 12110503 kalpe kalpe svam ÀtmÀnaÎ | vyÂhya lokÀn avaty ajaÏ 12120010 sÂta uvÀca 12120011 namo dharmÀya mahate | namaÏ kÃÍÉÀya vedhase 12120013 brahmaÉebhyo namaskÃtya | dharmÀn vakÍye sanÀtanÀn 12120021 etad vaÏ kathitaÎ viprÀ | viÍÉoÌ caritam adbhutam 12120023 bhavadbhir yad ahaÎ pÃÍÊo | narÀÉÀÎ puruÍocitam 12120031 atra saÇkÁrtitaÏ sÀkÍÀt | sarva-pÀpa-haro hariÏ 12120033 nÀrÀyaÉo hÃÍÁkeÌo | bhagavÀn sÀtvatÀm patiÏ 12120041 atra brahma paraÎ guhyaÎ | jagataÏ prabhavÀpyayam 12120043 jÈÀnaÎ ca tad-upÀkhyÀnaÎ | proktaÎ vijÈÀna-saÎyutam 12120051 bhakti-yogaÏ samÀkhyÀto | vairÀgyaÎ ca tad-ÀÌrayam 12120053 pÀrÁkÍitam upÀkhyÀnaÎ | nÀradÀkhyÀnam eva ca 12120061 prÀyopaveÌo rÀjarÍer | vipra-ÌÀpÀt parÁkÍitaÏ 12120063 Ìukasya brahmarÍabhasya | saÎvÀdaÌ ca parÁkÍitaÏ 12120071 yoga-dhÀraÉayotkrÀntiÏ | saÎvÀdo nÀradÀjayoÏ 12120073 avatÀrÀnugÁtaÎ ca | sargaÏ prÀdhÀniko 'grataÏ 12120081 viduroddhava-saÎvÀdaÏ | kÍattÃ-maitreyayos tataÏ 12120083 purÀÉa-saÎhitÀ-praÌno | mahÀ-puruÍa-saÎsthitiÏ 12120091 tataÏ prÀkÃtikaÏ sargaÏ | sapta vaikÃtikÀÌ ca ye 12120093 tato brahmÀÉËa-sambhÂtir | vairÀjaÏ puruÍo yataÏ 12120101 kÀlasya sthÂla-sÂkÍmasya | gatiÏ padma-samudbhavaÏ 12120103 bhuva uddharaÉe 'mbhodher | hiraÉyÀkÍa-vadho yathÀ 12120111 Ârdhva-tiryag-avÀk-sargo | rudra-sargas tathaiva ca 12120113 ardha-nÀrÁÌvarasyÀtha | yataÏ svÀyambhuvo manuÏ 12120121 ÌatarÂpÀ ca yÀ strÁÉÀm | ÀdyÀ prakÃtir uttamÀ 12120123 santÀno dharma-patnÁnÀÎ | kardamasya prajÀpateÏ 12120131 avatÀro bhagavataÏ | kapilasya mahÀtmanaÏ 12120133 devahÂtyÀÌ ca saÎvÀdaÏ | kapilena ca dhÁmatÀ 12120141 nava-brahma-samutpattir | dakÍa-yajÈa-vinÀÌanam 12120143 dhruvasya caritaÎ paÌcÀt | pÃthoÏ prÀcÁnabarhiÍaÏ 12120151 nÀradasya ca saÎvÀdas | tataÏ praiyavrataÎ dvijÀÏ 12120153 nÀbhes tato 'nucaritam | ÃÍabhasya bharatasya ca 12120161 dvÁpa-varÍa-samudrÀÉÀÎ | giri-nady-upavarÉanam 12120163 jyotiÌ-cakrasya saÎsthÀnaÎ | pÀtÀla-naraka-sthitiÏ 12120171 dakÍa-janma pracetobhyas | tat-putrÁÉÀÎ ca santatiÏ 12120173 yato devÀsura-narÀs | tiryaÇ-naga-khagÀdayaÏ 12120181 tvÀÍÊrasya janma-nidhanaÎ | putrayoÌ ca diter dvijÀÏ 12120183 daityeÌvarasya caritaÎ | prahrÀdasya mahÀtmanaÏ 12120191 manv-antarÀnukathanaÎ | gajendrasya vimokÍaÉam 12120193 manv-antarÀvatÀrÀÌ ca | viÍÉor hayaÌirÀdayaÏ 12120201 kaurmaÎ mÀtsyaÎ nÀrasiÎhaÎ | vÀmanaÎ ca jagat-pateÏ 12120203 kÍÁroda-mathanaÎ tadvad | amÃtÀrthe divaukasÀm 12120211 devÀsura-mahÀ-yuddhaÎ | rÀja-vaÎÌÀnukÁrtanam 12120213 ikÍvÀku-janma tad-vaÎÌaÏ | sudyumnasya mahÀtmanaÏ 12120221 ilopÀkhyÀnam atroktaÎ | tÀropÀkhyÀnam eva ca 12120223 sÂrya-vaÎÌÀnukathanaÎ | ÌaÌÀdÀdyÀ nÃgÀdayaÏ 12120231 saukanyaÎ cÀtha ÌaryÀteÏ | kakutsthasya ca dhÁmataÏ 12120233 khaÊvÀÇgasya ca mÀndhÀtuÏ | saubhareÏ sagarasya ca 12120241 rÀmasya koÌalendrasya | caritaÎ kilbiÍÀpaham 12120243 nimer aÇga-parityÀgo | janakÀnÀÎ ca sambhavaÏ 12120251 rÀmasya bhÀrgavendrasya | niÏkÍatÃÁ-karaÉaÎ bhuvaÏ 12120253 ailasya soma-vaÎÌasya | yayÀter nahuÍasya ca 12120261 dauÍmanter bharatasyÀpi | ÌÀntanos tat-sutasya ca 12120263 yayÀter jyeÍÊha-putrasya | yador vaÎÌo 'nukÁrtitaÏ 12120271 yatrÀvatÁÃÉo bhagavÀn | kÃÍÉÀkhyo jagad-ÁÌvaraÏ 12120273 vasudeva-gÃhe janma | tato vÃddhiÌ ca gokule 12120281 tasya karmÀÉy apÀrÀÉi | kÁrtitÀny asura-dviÍaÏ 12120283 pÂtanÀsu-payaÏ-pÀnaÎ | ÌakaÊoccÀÊanaÎ ÌiÌoÏ 12120291 tÃÉÀvartasya niÍpeÍas | tathaiva baka-vatsayoÏ 12120293 aghÀsura-vadho dhÀtrÀ | vatsa-pÀlÀvagÂhanam 12120301 dhenukasya saha-bhrÀtuÏ | pralambasya ca saÇkÍayaÏ 12120303 gopÀnÀÎ ca paritrÀÉaÎ | dÀvÀgneÏ parisarpataÏ 12120311 damanaÎ kÀliyasyÀher | mahÀher nanda-mokÍaÉam 12120313 vrata-caryÀ tu kanyÀnÀÎ | yatra tuÍÊo 'cyuto vrataiÏ 12120321 prasÀdo yajÈa-patnÁbhyo | viprÀÉÀÎ cÀnutÀpanam 12120323 govardhanoddhÀraÉaÎ ca | Ìakrasya surabher atha 12120331 yajÈabhiÍekaÏ kÃÍÉasya | strÁbhiÏ krÁËÀ ca rÀtriÍu 12120333 ÌaÇkhacÂËasya durbuddher | vadho 'riÍÊasya keÌinaÏ 12120341 akrÂrÀgamanaÎ paÌcÀt | prasthÀnaÎ rÀma-kÃÍÉayoÏ 12120343 vraja-strÁÉÀÎ vilÀpaÌ ca | mathurÀlokanaÎ tataÏ 12120351 gaja-muÍÊika-cÀÉÂra- | kaÎsÀdÁnÀÎ tathÀ vadhaÏ 12120353 mÃtasyÀnayanaÎ sÂnoÏ | punaÏ sÀndÁpaner guroÏ 12120361 mathurÀyÀÎ nivasatÀ | yadu-cakrasya yat priyam 12120363 kÃtam uddhava-rÀmÀbhyÀÎ | yutena hariÉÀ dvijÀÏ 12120371 jarÀsandha-samÀnÁta- | sainyasya bahuÌo vadhaÏ 12120373 ghÀtanaÎ yavanendrasya | kuÌasthalyÀ niveÌanam 12120381 ÀdÀnaÎ pÀrijÀtasya | sudharmÀyÀÏ surÀlayÀt 12120383 rukmiÉyÀ haraÉaÎ yuddhe | pramathya dviÍato hareÏ 12120391 harasya jÃmbhaÉaÎ yuddhe | bÀÉasya bhuja-kÃntanam 12120393 prÀgjyotiÍa-patiÎ hatvÀ | kanyÀnÀÎ haraÉaÎ ca yat 12120401 caidya-pauÉËraka-ÌÀlvÀnÀÎ | dantavakrasya durmateÏ 12120403 Ìambaro dvividaÏ pÁÊho | muraÏ paÈcajanÀdayaÏ 12120411 mÀhÀtmyaÎ ca vadhas teÍÀÎ | vÀrÀÉasyÀÌ ca dÀhanam 12120413 bhÀrÀvataraÉaÎ bhÂmer | nimittÁ-kÃtya pÀÉËavÀn 12120421 vipra-ÌÀpÀpadeÌena | saÎhÀraÏ sva-kulasya ca 12120423 uddhavasya ca saÎvÀdo | vasudevasya cÀdbhutaÏ 12120431 yatrÀtma-vidyÀ hy akhilÀ | proktÀ dharma-vinirÉayaÏ 12120433 tato martya-parityÀga | Àtma-yogÀnubhÀvataÏ 12120441 yuga-lakÍaÉa-vÃttiÌ ca | kalau nÅÉÀm upaplavaÏ 12120443 catur-vidhaÌ ca pralaya | utpattis tri-vidhÀ tathÀ 12120451 deha-tyÀgaÌ ca rÀjarÍer | viÍÉu-rÀtasya dhÁmataÏ 12120453 ÌÀkhÀ-praÉayanam ÃÍer | mÀrkaÉËeyasya sat-kathÀ 12120455 mahÀ-puruÍa-vinyÀsaÏ | sÂryasya jagad-ÀtmanaÏ 12120461 iti coktaÎ dvija-ÌreÍÊhÀ | yat pÃÍÊo 'ham ihÀsmi vaÏ 12120463 lÁlÀvatÀra-karmÀÉi | kÁrtitÀnÁha sarvaÌaÏ 12120471 patitaÏ skhalitaÌ cÀrtaÏ | kÍuttvÀ vÀ vivaÌo gÃÉan 12120473 haraye nama ity uccair | mucyate sarva-pÀtakÀt 12120481 saÇkÁrtyamÀno bhagavÀn anantaÏ | ÌrutÀnubhÀvo vyasanaÎ hi puÎsÀm 12120483 praviÌya cittaÎ vidhunoty aÌeÍaÎ | yathÀ tamo 'rko 'bhram ivÀti-vÀtaÏ 12120491 mÃÍÀ giras tÀ hy asatÁr asat-kathÀ | na kathyate yad bhagavÀn adhokÍajaÏ 12120493 tad eva satyaÎ tad u haiva maÇgalaÎ | tad eva puÉyaÎ bhagavad-guÉodayam 12120501 tad eva ramyaÎ ruciraÎ navaÎ navaÎ | tad eva ÌaÌvan manaso mahotsavam 12120503 tad eva ÌokÀrÉava-ÌoÍaÉaÎ nÃÉÀÎ | yad uttamaÏÌloka-yaÌo 'nugÁyate 12120511 na yad vacaÌ citra-padaÎ harer yaÌo 12120512 jagat-pavitraÎ pragÃÉÁta karhicit 12120513 tad dhvÀÇkÍa-tÁÃthaÎ na tu haÎsa-sevitaÎ 12120514 yatrÀcyutas tatra hi sÀdhavo 'malÀÏ 12120521 tad vÀg-visargo janatÀgha-samplavo | yasmin prati-Ìlokam abaddhavaty api 12120523 nÀmÀny anantasya yaÌo 'ÇkitÀni yat | ÌÃÉvanti gÀyanti gÃÉanti sÀdhavaÏ 12120531 naiÍkarmyam apy acyuta-bhÀva-varjitaÎ 12120532 na Ìobhate jÈÀnam alaÎ niraÈjanam 12120533 kutaÏ punaÏ ÌaÌvad abhadram ÁÌvare 12120534 na hy arpitaÎ karma yad apy anuttamam 12120541 yaÌaÏ-ÌriyÀm eva pariÌramaÏ paro | varÉÀÌramÀcÀra-tapaÏ-ÌrutÀdiÍu 12120543 avismÃtiÏ ÌrÁdhara-pÀda-padmayor | guÉÀnuvÀda-ÌravaÉÀdarÀdibhiÏ 12120551 avismÃtiÏ kÃÍÉa-padÀravindayoÏ | kÍiÉoty abhadrÀÉi ca ÌaÎ tanoti 12120553 sattvasya ÌuddhiÎ paramÀtma-bhaktiÎ | jÈÀnaÎ ca vijÈÀna-virÀga-yuktam 12120561 yÂyaÎ dvijÀgryÀ bata bhÂri-bhÀgÀ | yac chaÌvad Àtmany akhilÀtma-bhÂtam 12120563 nÀrÀyaÉaÎ devam adevam ÁÌam | ajasra-bhÀvÀ bhajatÀviveÌya 12120571 ahaÎ ca saÎsmÀrita Àtma-tattvaÎ | ÌrutaÎ purÀ me paramarÍi-vaktrÀt 12120573 prÀyopaveÌe nÃpateÏ parÁkÍitaÏ | sadasy ÃÍÁÉÀÎ mahatÀÎ ca ÌÃÉvatÀm 12120581 etad vaÏ kathitaÎ viprÀÏ | kathanÁyoru-karmaÉaÏ 12120583 mÀhÀtmyaÎ vÀsudevasya | sarvÀÌubha-vinÀÌanam 12120591 ya etat ÌrÀvayen nityaÎ | yÀma-kÍaÉam ananya-dhÁÏ 12120593 Ìlokam ekaÎ tad-ardhaÎ vÀ | pÀdaÎ pÀdÀrdham eva vÀ 12120595 ÌraddhÀvÀn yo 'nuÌÃÉuyÀt | punÀty ÀtmÀnam eva saÏ 12120601 dvÀdaÌyÀm ekÀdaÌyÀÎ vÀ | ÌÃÉvann ÀyuÍyavÀn bhavet 12120603 paÊhaty anaÌnan prayataÏ | pÂto bhavati pÀtakÀt 12120611 puÍkare mathurayÀÎ ca | dvÀravatyÀÎ yatÀtmavÀn 12120613 upoÍya saÎhitÀm etÀÎ | paÊhitvÀ mucyate bhayÀt 12120621 devatÀ munayaÏ siddhÀÏ | pitaro manavo nÃpÀÏ 12120623 yacchanti kÀmÀn gÃÉataÏ | ÌÃÉvato yasya kÁrtanÀt 12120631 Ãco yajÂÎÍi sÀmÀni | dvijo 'dhÁtyÀnuvindate 12120633 madhu-kulyÀ ghÃta-kulyÀÏ | payaÏ-kulyÀÌ ca tat phalam 12120641 purÀÉa-saÎhitÀm etÀm | adhÁtya prayato dvijaÏ 12120643 proktaÎ bhagavatÀ yat tu | tat padaÎ paramaÎ vrajet 12120651 vipro 'dhÁtyÀpnuyÀt prajÈÀÎ | rÀjanyodadhi-mekhalÀm 12120653 vaiÌyo nidhi-patitvaÎ ca | ÌÂdraÏ Ìudhyeta pÀtakÀt 12120661 kali-mala-saÎhati-kÀlano 'khileÌo | harir itaratra na gÁyate hy abhÁkÍÉam 12120663 iha tu punar bhagavÀn aÌeÍa-mÂrtiÏ | paripaÊhito 'nu-padaÎ kathÀ-prasaÇgaiÏ 12120671 tam aham ajam anantam Àtma-tattvaÎ | jagad-udaya-sthiti-saÎyamÀtma-Ìaktim 12120673 dyu-patibhir aja-Ìakra-ÌaÇkarÀdyair | duravasita-stavam acyutaÎ nato 'smi 12120681 upacita-nava-ÌaktibhiÏ sva Àtmany | uparacita-sthira-jaÇgamÀlayÀya 12120683 bhagavata upalabdhi-mÀtra-dhamne | sura-ÃÍabhÀya namaÏ sanÀtanÀya 12120691 sva-sukha-nibhÃta-cetÀs tad-vyudastÀnya-bhÀvo 12120692 'py ajita-rucira-lÁlÀkÃÍÊa-sÀras tadÁyam 12120693 vyatanuta kÃpayÀ yas tattva-dÁpaÎ purÀÉaÎ 12120694 tam akhila-vÃjina-ghnaÎ vyÀsa-sÂnuÎ nato 'smi 12130010 sÂta uvÀca 12130011 yaÎ brahmÀ varuÉendra-rudra-marutaÏ stunvanti divyaiÏ stavair 12130012 vedaiÏ sÀÇga-pada-kramopaniÍadair gÀyanti yaÎ sÀma-gÀÏ 12130013 dhyÀnÀvasthita-tad-gatena manasÀ paÌyanti yaÎ yogino 12130014 yasyÀntaÎ na viduÏ surÀsura-gaÉÀ devÀya tasmai namaÏ 12130021 pÃÍÊhe bhrÀmyad amanda-mandara-giri-grÀvÀgra-kaÉËÂyanÀn 12130022 nidrÀloÏ kamaÊhÀkÃter bhagavataÏ ÌvÀsÀnilÀÏ pÀntu vaÏ 12130023 yat-saÎskÀra-kalÀnuvartana-vaÌÀd velÀ-nibhenÀmbhasÀÎ 12130024 yÀtÀyÀtam atandritaÎ jala-nidher nÀdyÀpi viÌrÀmyati 12130031 purÀÉa-saÇkhyÀ-sambhÂtim | asya vÀcya-prayojane 12130033 dÀnaÎ dÀnasya mÀhÀtmyaÎ | pÀÊhÀdeÌ ca nibodhata 12130041 brÀhmaÎ daÌa sahasrÀÉi | pÀdmaÎ paÈcona-ÍaÍÊi ca 12130042 ÌrÁ-vaiÍÉavaÎ trayo-viÎÌac | catur-viÎÌati Ìaivakam 12130051 daÌÀÍÊau ÌrÁ-bhÀgavataÎ | nÀradaÎ paÈca-viÎÌati 12130053 mÀrkaÉËaÎ nava vÀhnaÎ ca | daÌa-paÈca catuÏ-Ìatam 12130061 catur-daÌa bhaviÍyaÎ syÀt | tathÀ paÈca-ÌatÀni ca 12130063 daÌÀÍÊau brahma-vaivartaÎ | laiÇgam ekÀdaÌaiva tu 12130071 catur-viÎÌati vÀrÀham | ekÀÌÁti-sahasrakam 12130073 skÀndaÎ ÌataÎ tathÀ caikaÎ | vÀmanaÎ daÌa kÁrtitam 12130081 kaurmaÎ sapta-daÌÀkhyÀtaÎ | mÀtsyaÎ tat tu catur-daÌa 12130083 ekona-viÎÌat sauparÉaÎ | brahmÀÉËaÎ dvÀdaÌaiva tu 12130091 evaÎ purÀÉa-sandohaÌ | catur-lakÍa udÀhÃtaÏ 12130093 tatrÀÍÊadaÌa-sÀhasraÎ | ÌrÁ-bhÀgavataÎ iÍyate 12130101 idaÎ bhagavatÀ pÂrvaÎ | brahmaÉe nÀbhi-paÇkaje 12130103 sthitÀya bhava-bhÁtÀya | kÀruÉyÀt samprakÀÌitam 12130111 Àdi-madhyÀvasÀneÍu | vairÀgyÀkhyÀna-saÎyutam 12130113 hari-lÁlÀ-kathÀ-vrÀtÀ- | mÃtÀnandita-sat-suram 12130121 sarva-vedÀnta-sÀraÎ yad | brahmÀtmaikatva-lakÍaÉam 12130123 vastv advitÁyaÎ tan-niÍÊhaÎ | kaivalyaika-prayojanam 12130131 prauÍÊhapadyÀÎ paurÉamÀsyÀÎ | hema-siÎha-samanvitam 12130133 dadÀti yo bhÀgavataÎ | sa yÀti paramÀÎ gatim 12130141 rÀjante tÀvad anyÀni | purÀÉÀni satÀÎ gaÉe 12130143 yÀvad bhÀgavataÎ naiva | ÌrÂyate 'mÃta-sÀgaram 12130151 sarva-vedÀnta-sÀraÎ hi | ÌrÁ-bhÀgavatam iÍyate 12130153 tad-rasÀmÃta-tÃptasya | nÀnyatra syÀd ratiÏ kvacit 12130161 nimna-gÀnÀÎ yathÀ gaÇgÀ | devÀnÀm acyuto yathÀ 12130163 vaiÍÉavÀnÀÎ yathÀ ÌambhuÏ | purÀÉÀnÀm idam tathÀ 12130171 kÍetrÀÉÀÎ caiva sarveÍÀÎ | yathÀ kÀÌÁ hy anuttamÀ 12130173 tathÀ purÀÉa-vrÀtÀnÀÎ | ÌrÁmad-bhÀgavataÎ dvijÀÏ 12130181 ÌrÁmad-bhÀgavataÎ purÀÉam amalaÎ yad vaiÍÉavÀnÀÎ priyaÎ 12130182 yasmin pÀramahaÎsyam ekam amalaÎ jÈÀnaÎ paraÎ gÁyate 12130183 tatra jÈÀna-virÀga-bhakti-sahitaÎ naiÍkarmyam ÀviskÃtaÎ 12130184 tac chÃÉvan su-paÊhan vicÀraÉa-paro bhaktyÀ vimucyen naraÏ 12130191 kasmai yena vibhÀsito 'yam atulo jÈÀna-pradÁpaÏ purÀ 12130192 tad-rÂpeÉa ca nÀradÀya munaye kÃÍÉÀya tad-rÂpiÉÀ 12130193 yogÁndrÀya tad-ÀtmanÀtha bhagavad-rÀtÀya kÀruÉyatas 12130194 tac chuddhaÎ vimalaÎ viÌokam amÃtaÎ satyaÎ paraÎ dhÁmahi 12130201 namas tasmai bhagavate | vÀsudevÀya sÀkÍiÉe 12130203 ya idam kÃpayÀ kasmai | vyÀcacakÍe mumukÍave 12130211 yogÁndrÀya namas tasmai | ÌukÀya brahma-rÂpiÉe 12130213 saÎsÀra-sarpa-daÍÊaÎ yo | viÍÉu-rÀtam amÂmucat 12130221 bhave bhave yathÀ bhaktiÏ | pÀdayos tava jÀyate 12130223 tathÀ kuruÍva deveÌa | nÀthas tvaÎ no yataÏ prabho 12130231 nÀma-saÇkÁrtanaÎ yasya | sarva-pÀpa praÉÀÌanam 12130233 praÉÀmo duÏkha-Ìamanas | taÎ namÀmi hariÎ param