अथ षष्ठोऽध्यायः

(शङ्कराचार्य-भाष्यः)

अतीतानन्तराध्यायान्ते ध्यान-योगस्य सम्यग् दर्शनं प्रत्य् अन्तरङ्गस्य सूत्र-भूताः श्लोकाः स्पर्शान् कृत्वा बहिः [Gétä 5.27] इत्य् आदय उपदिष्टः । तेषां वृत्ति-स्थानीयोऽयं षष्ठोऽध्याय आरभ्यते । तत्र ध्यान-योगस्य बहिरङ्गं कर्मेति यावद् ध्यान- योगारोहण-समर्थस् तावद् गृहस्थेनाधिकृतेन कर्तव्यं इत्य् अतस् तत् स्तौति ।

ननु किम्-अर्थं ध्यान-योगारोहण-सीमा-करणम्, यावतानुष्ठेयम् एव विहितं कर्म यावज्जीवम् । न, आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते [Gétä 3.3] इति विशेषणात् । आरूढस्य च शमेनैव संबन्ध-करणात् । आरुरुक्षोर् आरूढस्य च शमः कर्मश् चोभयं कर्तव्यत्वेनाभिप्रेतं चेत् स्यात् तदारुरुक्षोर् आरूढस्य चेति शम-कर्म-विषय- भेदेन विशेषणं विभाग-करणं चानर्थकं स्यात् ।

तत्राश्रमिणां कश्चिद् योगम् आरुरुक्षुर् भवति । आरूढश् च कश्चित् । अन्ये नारुरुक्षवः । न चारूढाः । तान् अपेक्ष्यारुरुक्षोर् आरूढस्य चेति विशेषणं विभाग-करणं चोपपद्यत एवेति चेत्, न । तस्यैवेति वचनात् । पुनर् -ग्रहणाच् च योगारूढस्येति । य आसीत् पूर्वं योगम् आरुरुक्षुस् तस्यैवारूढस्य शम एव कर्तव्यः । कारणं योग-फलं प्रत्युच्यतेति । अतो न यावज्-जीवं कर्तव्यत्व-प्राप्तिः कस्यचिद् अपि कर्मणः । योग-विभ्रष्ट-वचनाच् च ।

गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठेऽध्याये, स योग-विभ्रष्टोऽपि कर्म-गतिं कर्म- फलं प्राप्नोतीति तस्य नाशाशङ्कानुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वाद् अनारभ्यत्वे स्वं फलम् आरभत एव । नित्यस्य च कर्मणो वेद- प्रमाणावबुद्धत्वात् फलेन भवितव्यम् इत्य् अवोचाम । अन्यथा वेदस्यानर्थार्थत्व- प्रसङ्गाद् इति ।

न च कर्मणि सत्य् उभय-विभ्रष्ट-वचनम् अर्थवत् । कर्मणो विभ्रंश- कारणानुपपत्तेः । कर्म कृतम् ईश्वरे संन्यस्येत्य् अतः कर्तरि कर्म फलं नारभतेति चेन्, न । ईश्वरे संन्यासस्याधिकतर-फल-हेतुत्वोपपत्तेः । मोक्षायैवेति चेत्, स्व- कर्मणां कृतानाम् ईश्वरे न्यासो मोक्षायैव, न फलान्तराय योग-सहितः ।

योगाच् च विभ्रष्ट इत्य् अतस् तं प्रति नाश-शङ्का युक्तैवेति चेत्, न । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः [Gétä 6.10] ब्रह्मचारि-व्रते स्थितः [Gétä 6.14] इति कर्म-संन्यास-विधानात् । न चात्र गृहस्थस्य निराशीर् अपरिग्रहः इत्य् आदि-वचनम् अनुकूलम् । उभय-विभ्रष्ट- प्रश्नानुपपत्तेश् च ।

अनाश्रित इत्य् अनेन कर्मिण एव संन्यासित्वं योगित्वं चोक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत्, न । ध्यान-योगं प्रति बहिरङ्गस्य सतः कर्मणः फलाकाङ्क्षा-संन्यास-स्तुति-परत्वात् ।

न केवलं निरग्निर् अक्रिय एव संन्यासी योगी च । किं तर्हि ? कर्म्य् अपि, कर्म-फलासङ्गं संन्यस्य कर्म-योगम् अनुतिष्ठन् सत्त्व-शुद्ध्य्-अर्थं, स संन्यासी च योगी च भवतीति स्तूयते । न चैकेन वाक्येन कर्म-फलासङ्ग-संन्यास-स्तुतिश् चतुर्थाश्रम-प्रतिषेधश् चोपपद्यते । न च प्रसिद्धं निरग्नेर् अक्रियस्य परमार्थ-संन्यासिनः श्रुति-स्मृति- पुराणेतिहास-योग-शास्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्व- वचन-विरोधाच् च – सर्व-कर्माणि मनसा संन्यस्य... नैव कुर्वन् न कारयन् आस्ते [Gétä 5.13] मौनी संतुष्टो येन केनचित्... अनिकेतः स्थिर-मतिः [Gétä 12.19] विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः [Gétä 2.71] सर्वारम्भ-परित्यागी [Gétä 12.16] इति च तत्र तत्र भगवता स्व-वचनानि दर्शितानि । तैर् विरुध्येतश् चतुर्थाश्रम-प्रतिषेधः । तस्मान् मुनेर् योगम् आरुरुक्षोः प्रतिपन्न-गार्हस्थ्यस्याग्निहोत्रादि-कर्म फल-निरपेक्षम् अनुष्ठीयमानं ध्यान-योगारोहण-साधनत्वं सत्त्व-शुद्धि-द्वारेण प्रतिपद्यत इति स संन्यासी च योगी चेति स्तूयते –

अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥1॥

अनाश्रितो -- नाश्रितोऽनाश्रितः । किम् ? कर्म-फलं कर्मणां फलं कर्म-फलं यत् तद्- अनाश्रितः, कर्म-फल-तृष्णा-रहित इत्य् अर्थः । यो हि कर्म-फले तृष्णावान् स कर्म-फलम् आश्रितो भवति । अयं तु तद्-विपरीतः, अतोऽनाश्रितः कर्म-फलम् । एवंभूतः सन् कार्यं कर्तव्यं नित्यं काम्य-विपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्तयति । यः कश्चिद् ईदृशः कर्मी स कर्म्य् अन्तरेभ्यो विशिष्यते । इत्य् एवम् अर्थम् आह – स संन्यासी च योगी चेति । संन्यासः परित्यागः स यस्यास्ति स संन्यासी च योगी च । योगश् चित्त-समाधानं स यस्यास्ति स योगी चेति एवंगुण-संपन्नोऽयं मन्तव्यः । न केवलं निरग्निर् अक्रिय एव संन्यासी योगी चेति मन्तव्यः । निर्गताः अग्नयः कर्माङ्ग-भूता यस्मात् स निरग्निः । अक्रियश् चानग्नि- साधनाप्य् अविद्यमानाः क्रियास् तपो-दानादिका यस्यासाव् अक्रियः ॥6.1॥

—o)0(o—

ननु च निरग्नेः अक्रियस्यैव श्रुति-स्मृति-योग-शास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्धम् । कथम् इह साग्नेः स-क्रियस्य च संन्यासित्वं योगित्वं चाप्रसिद्धम् उच्यत इति । नैष दोषः, कयाचिद् गुण-वृत्त्या उभयस्य संपिपादयिषितत्वात् । तत् कथम् ? कर्म- फल-संकल्प-संन्यासात् संन्यासित्वम्, योगाङ्गत्वेन च कर्मानुष्ठानात् कर्म-फल- संकल्पस्य च चित्त-विक्षेप-हेतोः परित्यागाद् योगित्वं चेति गौणम् उभयम् । न पुनर् मुख्यं संन्यासित्वं योगित्वं चाभिप्रेतम् इत्य् एतम् अर्थं दर्शयितुम् आह –

यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥2॥

यं सर्व-कर्म-तत्-फल-परित्याग-लक्षणं परमार्थ-संन्यासं संन्यासम् इति प्राहुः श्रुति-स्मृति-विदः, योगं कर्मानुष्ठान-लक्षणं तं परमार्थ-संन्यासं विद्धि जानीहि हे पाण्डाव । कर्म-योगस्य प्रवृत्ति-लक्षणस्य तद्-विपरीतेन निवृत्ति-लक्षणेन परमार्थ- संन्यासेन कीदृशं सामान्यम् अङ्गीकृत्य तद्-भाव उच्यते इत्य् अपेक्षायाम् उच्यते – अस्ति हि परमार्थ-संन्यासेन सादृश्यं कर्तृ-द्वारकं कर्म-योगस्य । यो हि परमार्थ- संन्यासी स त्यक्त-सर्व-कर्म-साधनतया सर्व-कर्म-तत्-फल-विषयं संकल्पं प्रवृत्ति-हेतु-काम-कारणं संन्यस्यति । अयम् अपि कर्म-योगी कर्म कुर्वाण एव फल- विषयं संकल्पं संन्यस्यतीति । एतम् अर्थं दर्शयिष्यन्न् आह – न हि यस्माद् असंन्यस्त-संकल्पोऽसंन्यस्तोऽपरित्यक्तः सङ्कल्पोऽभिसन्धिर् येन सोऽसंन्यस्त- सङ्कल्पः कश्चन कश्चिद् अपि कर्मी योगी समाधानवान् भवति । न संभवतीत्य् अर्थः । फल-संकल्पस्य चित्त-विक्षेप-हेतुत्वात् । तस्माद् यः कश्चन कर्मी संन्यस्त-फल- संकल्पो भवेत् स योगी समाधानवान् अविक्षिप्त-चित्तो भवेत् । चित्त-विक्षेप-हेतोः फल- संकल्पस्य संन्यस्तत्वाद् इत्य् अभिप्रायः । योगाङ्गत्वेन कर्मानुष्ठानात् कर्म-फल- सङ्कल्पस्य वा चित्त-विक्षेप-हेतोः परित्यागात् योगित्वं चेति संन्यासित्वं चेत्य् अभिप्रेतम् उच्यते ।1 ॥6.2॥

—o)0(o— एवं परमार्थ-संन्यास-कर्म-योगयोः कर्तृ-द्वारकं संन्यास-सामान्यम् अपेक्ष्य यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डाव [Gétä 6.2] इति कर्म-योगस्य स्तुत्य्- अर्थं संन्यासत्वम् उक्तम् । ध्यान-योगस्य फल-निरपेक्षः कर्म-योगो बहिरङ्गं साधनम् इति तं संन्यासत्वेन स्तुत्वाधुना कर्म-योगस्य ध्यान-योग-साधनत्वं दर्शयति –

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥3॥

आरुरुक्षोर् आरोढुम् इच्छतः, अनारूढस्य, ध्यान-योगेऽवस्थातुम् अशक्तस्यैवेत्य् अर्थः । कस्य तस्यारुरुक्षोः ? मुनेः, कर्म-फल-संन्यासिन इत्य् अर्थः । किम् आरुरुक्षोः ? योगम् । कर्म कारणं साधनम् उच्यते । योगारूढस्य पुनस् तस्यैव शमर् उपशमः सर्व- कर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्य् अर्थः । यावद् यावत् कर्मभ्य उपरमते, तावत् तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन –

नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर् दण्ड-निधानम् आर्जवं ततस् ततश् चोपरमः क्रियाभ्यः ॥ [Mbh 12.175.37] इति ॥6.3॥

—o)0(o— अथेदानीं कदा योगारूढो भवतीत्य् उच्यते –

यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ॥4॥ यदा समाधीयमान-चित्तो योगी हीन्द्रियार्थेष्व् इन्द्रियाणाम् अर्थाः शब्दादयस् तेष्व् इन्द्रियार्थेषु कर्मसु च नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभाव-बुद्ध्या नानुषज्जतेऽनुषङ्गं कर्तव्यता-बुद्धिं न करोतीत्य् अर्थः । सर्व-संकल्प-संन्यासी सर्वान् संकल्पान् इहामुत्रार्थ-काम-हेतून संन्यसितुं शीलम् अस्येति सर्व-संकल्प- संन्यासी । योगारूढः प्राप्त-योग इत्य् एतत्, तदा तस्मिन् काल उच्यते । सर्व-संकल्प-

1 This last sentence not found in all ed itions. संन्यासीति वचनात् सर्वांश् च कामान् सर्वाणि च कर्माणि संन्यस्येद् इत्य् अर्थः । संकल्प- मूला हि सर्वे कामाः – संकल्प-मूलः कामो वै यज्ञाः संकल्प-संभवाः [Manu 2.3]

काम जानामि ते मूलं संकल्पात् त्वं हि जायसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि ॥ [Mabh 12.177.25] इत्य् आदि-स्मृतेः । सर्व-काम-परित्यागे च सर्व-कर्म-संन्यासः सिद्धो भवति । स यथा-कामो भवति तत्- क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते [BAU 4.4.5] इत्य् आदि श्रुतिभ्यः । यद् यद् कुरुते जन्तुस् तत् तत् कामस्य चेष्टितम् [Manu 2.4] इत्य् आदि-स्मृतिभ्यश् च । न्यायाच् च – न हि सर्व-संकल्प-संन्यासे कश्चित् स्पन्दितुम् अपि शक्तः । तस्मात् सर्व-संकल्प-संन्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ॥6.4॥

—o)0(o—

यदैवं योगारूढः, तदा तेन आत्मा उद्भृतो भवति संसाराद् अनर्थ-जातात् । अतः –

उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥5॥ उद्धरेत् संसार-सागरे निमग्नम् आत्मनात्मानं तत उत् ऊर्ध्वं हरेद् उद्धरेत्, योगारूढताम् आपादयेद् इत्य् अर्थः । नात्मानम् अवसादयेत् नाधो नयेत, नाधो गमयेत् । आत्मैव हि यस्माद् आत्मनो बन्धुः । न ह्य् अन्यः कश्चित् बन्धुः, यः संसार-मुक्तये भवति । बन्धुर् अपि तावत् मोक्षं प्रति प्रतिकूल एव, स्नेहादि-बन्धनायतनत्वात् । तस्मात् युक्तम् अवधारणम् आत्मैव ह्य् आत्मनो बन्धुर् इति । आत्मैव रिपुः शत्रुः । योऽन्योऽपकारी बाह्यः शत्रुः सोऽपि आत्म-प्रयुक्त एवेति युक्तम् एवावधारणम् आत्मैव रिपुर् आत्मन इति ॥6.5॥

—o)0(o—

आत्मैव बन्धुर् आत्मैव रिपुर् आत्मन इत्य् उक्तम् । तत्र किं-लक्षण आत्मा आत्मनो बन्धुः, किं-लक्षणो वा आत्मात्मनो रिपुर् इत्य् उच्यते –

बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥6॥

बन्धुर् आत्मात्मनस् तस्य, तस्यात्मनः स आत्मा बन्धुर् येनात्मनात्मैव जितः । आत्मा कार्य-करण-संघातो येन वशीकृतः, जितेन्द्रिय इत्य् अर्थः । अनात्मनस् त्व् अजितात्मनस् तु शत्रुत्वे शत्रु-भावे वर्तेत आत्मैव शत्रुवत्, यथानात्मा शत्रुर् आत्मनोऽपकारी, तथात्मा आत्मनोऽपकारे वर्तेत इत्य् अर्थः ॥6.6॥

—o)0(o—

जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥7॥ जितात्मनः कार्य-करण-संघात आत्मा जितो येन स जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तः-करणस्य सतः संन्यासिनः परमात्मा समाहितः साक्षाद्-आत्म-भावेन वर्तते इत्य् अर्थः । किं च शीतोष्ण-सुख-दुःखेषु तथा मानेऽपमाने च मानापमानयोः पूजा-परिभवयोः समः स्यात् ॥6.7॥

—o)0(o—

ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥8॥ ज्ञान-विज्ञान-तृप्तात्मा ज्ञानं शास्त्रोक्त-पदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभव-करणम्, ताभ्यां ज्ञान-विज्ञानाभ्यां तृप्तः संजातालं- प्रत्ययः आत्मान्तः-करणं यस्य स ज्ञान-विज्ञान-तृप्तात्मा, कूटास्थोऽप्रकम्प्यः, भवतीत्य् अर्थः । विजितेन्द्रियश् च । य ईदृशः, युक्तः समाहित इति स उच्यते कथ्यते । स योगी सम-लोष्टाश्म-काञ्चनः लोष्टाश्म-काञ्चनानि समानि यस्य सः सम-लोष्टाश्म- काञ्चनः ॥6.8॥

—o)0(o— किं च –

सुहृन्-मित्रार्य्-उदासीन-मध्य-स्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥9॥ सुहृद् इत्य् आदि लोकार्धम् एकं पदम् । सुहृत् इति प्रत्युपकारम् अनपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदासीनो न कस्यचित् पक्षं भजते, मध्य-स्थो यो विरुद्धयोर् उभयोः हितैषी, द्वेष्य आत्मनोऽप्रियः, बन्धुः संबन्धी इत्य् एतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्ध-कारिषु सर्वेष्व् एतेषु सम-बुद्धिः । कः किं-कर्मा इत्य् अव्यापृत- बुद्धिर् इत्य् अर्थः । विशिष्यते, विमुच्यते इति वा पाठान्तरम् । योगारूढानां सर्वेषाम् अयम् उत्तम इत्य् अर्थः ॥6.9॥

—o)0(o— अत एवम् उत्तम-फल-प्राप्तये –

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥10॥ योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदात्मानम् अन्तः-करणं रहसि एकान्ते गिरि- गुहादौ स्थितः सन् एकाकी असहायः । रहसि स्थितः एकाकी चेति विशेषणात् संन्यासं कृत्वा इत्य् अर्थः । यत-चित्तात्मा चित्तम् अन्तः-करणम् आत्मा देहश् च संयतौ यस्य स यत-चित्तात्मा, निराशीर् वीत-तृष्णोऽपरिग्रहः परिग्रह-रहितश् चेत्य् अर्थः । संन्यासित्वेऽपि त्यक्त-सर्व- परिग्रहः सन् युञ्जीत इत्य् अर्थः ॥6.10॥

—o)0(o—

अथेदानीं योगं युञ्जतः आसनाहार-विहारादीनां योग-साधनत्वेन नियमो वक्तव्यः, प्राप्त-योगस्य लक्षणं तत्-फलादि च, इत्य् अत आरभ्यते । तत्रासनम् एव तावत् प्रथमम् उच्यते –

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥11॥

शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मन आसनं नात्युच्छ्रितं नातीव उच्छ्रितं नाप्य् अतिनीचम्, तच् च चैलाजिन-कुशोत्तरं चैलम् अजिनं कुशाश् चोत्तरे यस्मिन्न् आसने तद् आसनं चैलाजिन-कुशोत्तरम् । पाठ-क्रमाद् विपरीतोऽत्र क्रमश् चैलादीनाम् ॥6.11॥

—o)0(o— प्रतिष्ठाप्य, किम् ?

तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः । उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥12॥ तत्र तस्मिन्न् आसन उपविश्य योगं युञ्ज्यात् । कथम् ? सर्व-विषयेभ्य उपसंहृत्य एकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियश् चित्तं चेन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य स यत-चित्तेन्द्रिय-क्रियः । स किम्-अर्थं योगं युञ्ज्याद् इत्य् आह – आत्म- विशुद्धयेऽन्तः-करणस्य विशुद्ध्य्-अर्थम् इत्य् एतत् ॥6.12॥

—o)0(o— बाह्यम् आसनम् उक्तम् । अधुना शरीर-धारणं कथम् इत्य् उच्यते –

समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥13॥ समं काय-शिरो-ग्रीवं कायश् च शिरश् च ग्रीवा च काय-शिरो-ग्रीवं तत् समं धारयन् अचलं च । समं धारयतश् चलनं संभवति । अतो विशिनष्टि – अचलम् इति । स्थिरः स्थिरो भूत्वा इत्य् अर्थः । स्वं नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वैवेति । इव-शब्दो लुप्तो द्रष्टव्यः । न हि स्व-नासिकाग्र-संप्रेक्षणम् इह विधित्सितम् । किं तर्हि ? चक्षुषो दृष्टि-संनिपातः । स चान्तः-करण-समाधानापेक्षो विवक्षितः । स्व-नासिकाग्र- संप्रेक्षणम् एव चेद् विवक्षितम्, मनस् तत्रैव समाधीयेत, नात्मनि । आत्मनि हि मनसः समाधानं वक्ष्यति आत्म-संस्थं मनः कृत्वेति । तस्माद् इव-शब्द-लोपेनाक्ष्णोर् दृष्टि- संनिपात एव संप्रेक्ष्य इत्य् उच्यते । दिशश् चानवलोकयन् दिशां चावलोकनम् अन्तरा कुर्वन् इत्य् एतत् ॥6.13॥

—o)0(o— किं च –

प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः । मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ॥14॥

प्रशान्तात्मा प्रकर्षेण शान्तः आत्मान्तः-करणं यस्य सोऽयं प्रशान्तात्मा, विगत-भीः विगत-भयः, ब्रह्मचारि-व्रते स्थितः । ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरु-शुश्रूषा- भिक्षान्न-भुक्त्य्-आदि तस्मिन् स्थितः । तद्-अनुष्ठाता भवेद् इत्य् अर्थः । किं च, मनः संयम्य मनसो वृत्तीर् उपसंहृत्य इत्य् एतत्, मच्-चित्तो मयि परमेश्वरे चित्तं यस्य सोऽयं मच्-चित्तः, युक्तः समाहितः सन्न् आसीत उपविशेत् । मत्-परोऽहं परो यस्य सोऽयं मत्-परो भवति । कश्चित् रागी स्त्री-चित्तः, न तु स्त्रियम् एव परत्वेन गृह्णाति । किं तर्हि ? राजानं महा-देवं वा । अयं तु मच्-चित्तो मत्-परश् च ॥6.14॥

—o)0(o—

अथेदानीं योग-फलम् उच्यते –

युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥15॥

युजन् समाधानां कुर्वन्न् एवं यथोक्तेन विधानेन सदात्मनां सर्वदा योगी नियत- मानसो नियतं संयतं मानसं मनो यस्य सोऽयं नियत-मानसः, शान्तिम् उपरतिं निर्वाण-परमां निर्वाणं मोक्षस् तत् परमा निष्ठा यस्याः शान्तेः सा निर्वाण-परमा तां निर्वाण-परमाम्. मत्-संस्थां मद्-अधीनाम् अधिगच्छति प्राप्नोति ॥6.15॥

—o)0(o—

इदानीं योगिनः आहारादि- उच्यते –

नात्यश्नतस् तु योगोऽस्ति न चैकान्तम् अनश्नतः । नश् चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥16॥

नात्यश्नत आत्म-संमितम् अन्न-परिमाणम् अतीत्याश्नतोऽत्यश्नतो न योगोऽस्ति । न चैकान्तम् अनश्नतो योगोऽस्ति । यद् उ ह वा आत्म-संमितम् अन्नं तद् अवति तन् न हिनस्ति यद् भूयो हिनस्ति तद् यत् कनीयोऽन्नं न तद् अवति [शतपथब् 9.2.1.2] इति श्रुतेः । तस्मात् योगी न आत्म- संमिताद् अन्नाद् अधिकं न्यूनं वाश्नीयात् । अथवा, योगिनो योग-शास्त्रे परिपठिताद् अन्न- परिमाणाद् अतिमात्रम् अश्नतो योगो नास्ति । उक्तं हि – अर्धं स-व्यञ्जनान्नस्य तृतीयम् उदकस्य च । वायोः संचरणार्थं तु चतुर्थम् अवशेषयेत् ॥ इत्य् आदि परिमाणम् । तथा – न चातिस्वप्न-शीलस्य योगो भवति नैव चातिमात्रं जाग्रतो भवति चार्जुन ॥

—o)0(o— कथं पुनर् योगो भवतीत्य् उच्यते –

युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा ॥17॥

युक्ताहार-विहारस्य आह्रियत इत्य् आहारोऽन्नम्, विहरणं विहारः पाद-क्रमः, तौ युक्तौ नियत-परिमाणौ यस्य स युक्ताहार-विहारस् तस्य, तथा युक्त-चेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य । तथा युक्त-स्वप्नावबोधस्य युक्तौ स्वप्नश् चावबोधश् च तौ नियत-कालौ यस्य तस्य, युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु युक्त- स्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्व- संसार-दुःख-क्षय-कृद् योगो भवतीत्य् अर्थः ॥6.17॥

—o)0(o—

अथाधुना कदा युक्तो भवति ? इत्य् उच्यते –

यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥18॥

यदा विनियतं विशेषेण नियतं संयतम् एकाग्रताम् आपन्नं चित्तं हित्वा बाह्यार्थ- चिन्ताम् आत्मन्य् एव केवलेऽवतिष्ठते, स्वात्मनि स्थितिं लभते इत्य् अर्थः । निःस्पृहः सर्व- कामेभ्यो निर्गता दृष्टादृष्ट-विषयेभ्यः स्पृहा तृष्णा यस्य योगिनः स युक्तः समाहित इत्य् उच्यते तदा तस्मिन् काले ॥6.18॥

—o)0(o—

तस्य योगिनः समाहितं यत् चित्तं तस्योपमोच्यते –

यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः ॥19॥

यथा दीपः प्रदीपो निवात-स्थो निवाते वात-वर्जिते देशे स्थितो नेङ्गते न चलति, सोपमा उपमीयतेऽनयेत्य् उपमा योगज्ञैश् चित्त-प्रचार-दर्शिभिः स्मृता चिन्तिता योगिनो यत-चित्तस्य संयतान्तः-करणस्य युञ्जतो योगम् अनुतिष्ठत आत्मनः समाधिम् अनुतिष्ठत इत्य् अर्थः ॥6.19॥ —o)0(o—

एवं योगाभ्यास-बलाद् एकाग्रीभूतं निवात-प्रदीप-कल्पं सत् –

यत्रोपरमते चित्तं निरुद्धं योग-सेवया । यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति ॥20॥

यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारित-प्रचारं योग-सेवया योगानुष्ठानेन, यत्र चैव यस्मिंश् च काल आत्मना समाधि- परिशुद्धेनान्तः-करणेनात्मानं परं चैतन्यं ज्योतिः-स्वरूपं पश्यन्न् उपलभमानः स्व एवात्मनि तुष्यति तुष्टिं भजते ॥6.20॥

—o)0(o— किं च –

सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥21॥ सुखम् आत्यन्तिकम् अत्यन्तम् एव भवतीत्य् आत्यन्तिकम् अनन्तम् इत्य् अर्थः, यत् तत् बुद्धि- ग्राह्यं बुद्ध्यैव इन्द्रिय-निरपेक्षया गृह्यते इति बुद्धि-ग्राह्यम् अतीन्द्रियम् इन्द्रिय- गोचरातीतम् अविषय-जनितम् इत्य् अर्थः, वेत्ति तद् ईदृशं सुखम् अनुभवति यत्र यस्मिन् काले, न चैवायं विद्वान् आत्म-स्वरूपे स्थितस् तस्मान् नैव चलति तत्त्वतस् तत्त्व-स्वरूपान् न प्रच्यवत इत्य् अर्थः ॥6.21॥

—o)0(o— किं च –

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥22॥ यं लब्ध्वा यम् आत्म-लाभं लब्ध्वा प्राप्यश् चापरम् अन्यल् लाभं लाभान्तरं ततोऽधिकम् अस्तीति न मन्यते न चिन्तयति । किं च, यस्मिन् आत्म-तत्त्वे स्थितो दुःखेन शस्त्र-निपातादि-लक्षणेन गुरुणा महतापि न विचाल्यते ॥6.22॥

—o)0(o— यत्रोपरमते इत्य् आद्यारभ्य यावद्भिर् विशेषणैर् विशिष्ट आत्मावस्था-विशेषो योग उक्तः –

तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्ण-चेतसा ॥23॥ तं विद्याद् विजानीयाद् दुःख-संयोग-वियोगं दुःखैः संयोगो दुःख-संयोगः, तेन वियोगो दुःख-संयोग-वियोगः, तं दुःख-संयोग-वियोगं योग इत्य् एव संज्ञितं विपरीत-लक्षणेन विद्याद् विजानीयाद् इत्य् अर्थः । योग-फलम् उपसंहृत्य पुनर् अन्वारम्भेण योगस्य कर्तव्यतोच्यते निश्चयानिर्वेदयोर् योग-साधनत्व-विधानार्थम् । स यथोक्त-फलो योगो निश्चयेनाध्यवसायेन योक्तव्योऽनिर्विण्ण-चेतसा न निर्विण्णम् अनिर्विण्णम् । किं तत् ? चेतस् तेन निर्वेद-रहितेन चेतसा चित्तेनेत्य् अर्थः ॥6.23॥

—o)0(o— किं च –

संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥24॥ संकल्प-प्रभवान् संकल्पः प्रभवो येषां कामानां ते संकल्प-प्रभवाः कामास् तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतो निर्लेपेन । किं च, मनसैव विवेक-युक्तेन इन्द्रिय- ग्रामम् इन्द्रिय-समुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥6.24॥

—o)0(o—

शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥25॥

शनैः शनैर् न सहसोपरमेद् उपरतिं कुर्यात् । कया ? बुद्ध्या । किं-विशिष्टया ? धृति- गृहीतया धृत्या धैर्येण गृहीतया धृति-गृहीतया धैर्येण युक्तया इत्य् अर्थः । आत्म- संस्थम् आत्मनि संस्थितम् आत्मैव सर्वं न ततोऽन्यत् किंचिद् अस्तीत्य् एवम् आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् । एष योगस्य परमो विधिः ॥6.25॥

—o)0(o— तत्र एवम् आत्म-संस्थं मनः कर्तुं प्रवृत्तो योगी –

यतो यतो निश्चरति मन चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥26॥ यतो यतो यस्माद् यस्मान् निमित्तात् शब्दादेर् निश्चरति निर्गच्छति स्वभाव-दोषान् मनश् चञ्चलम् अत्यर्थं चलम्, अत एवास्थिरम्, ततस् ततस् तस्मात् तस्मात् शब्दादेर् निमित्तान् नियम्य तत्-तन्-निमित्तं याथात्म्य-निरूपणेन शब्दादेः निमित्तान् नियम्य तत्-तन्- नमित्तं याथात्म्य-निरूपणेन आभासीकृत्य वैराग्य-भावनया च एतत् मन आत्मन्य् एव वशं नयेत् आत्म-वश्यताम् आपादयेत् । एवं योगाभ्यास-बलात् योगिन आत्मन्य् एव प्रशाम्यति मनः ॥6.26॥ —o)0(o—

प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥27॥ प्रशान्तमनसं प्रकर्षेण शान्तं मनो यस्य सः प्रशान्तमनास् तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं नितिशयम् उपैति उपगच्छति शान्त-रजसं प्रक्षीण- मोहादि-क्लेश-रजसम् इत्य् अर्थः, ब्रह्म-भूतं जीवन्मुक्तम् ब्रह्मैव सर्वम् इत्य् एवं निश्चयवन्तं ब्रह्म-भूतम् अकल्मषं धर्माधर्मादि-वर्जितम् ॥6.27॥

—o)0(o—

युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥28॥

युञ्जन्न् एवं यथोक्तेन क्रमेण योगी योगान्तराय-वर्जितः सदा सर्वदात्मानं विगत- कल्मषो विगत-पापः, सुखेनानायासेन ब्रह्म-संस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्म-संस्पर्र्शं सुखम् अत्यन्तम् अन्तम् अतीत्य वर्तत इत्य् अत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ॥6.28॥

—o)0(o—

इदानीं योगस्य यत् फलं ब्रह्मैकत्व-दर्शनं सर्व-संसार-विच्छेद-कारणं तत् प्रदर्शयते –

सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥29॥

सर्व-भूत-स्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्व-भूतानि च आत्मनि ब्रह्मादीनि स्तम्ब-पर्यन्तानि च सर्व-भूतानि आत्मन्य् एकतां गतानि ईक्षते पश्यति योग- युक्तात्मा समाहितान्तः-करणः सर्वत्र सम-दर्शनः सर्वेषु ब्रह्मादि-स्थावरान्तेषु विषमेषु सर्व-भूतेषु समं निर्विशेषं ब्रह्मात्मैकत्व-विषयं दर्शनं ज्ञानं यस्य स सर्वत्र सम-दर्शनः ॥6.29॥

—o)0(o—

एतस्यात्मैकत्व-दर्शनस्य फलम् उच्यते –

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥30॥

यो मां पश्यति वासुदेवं सर्वस्यात्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादि- भूत-जातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्व-दर्शिनोऽहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान् मे मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम चैकात्मकत्वात् । स्वात्मा हि नामात्मनः प्रिय एव भवति । यस्माच् चाहम् एव सर्वात्मैकत्व-दर्शी ॥6.30॥

—o)0(o—

इत्य् एतत् पूर्व-लोकार्थं सम्यग् दर्शनम् अनूद्य तत्-फलं मोक्षोऽभिधीयते –

सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥31॥

सर्वथा सर्व-प्रकारैः वर्तमानोऽपि सम्यग्-दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यम् उक्त एव सः, न मोक्षं प्रति केनचित् प्रतिबध्यते इत्य् अर्थः ॥6.31॥

—o)0(o— किं चान्यत् –

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥32॥

आत्मौपम्येन आत्मा स्वयम् एवोपमीयतेऽनयेत्य् उपमा । तस्या उपमाया भाव औपम्यं तेनात्मौपम्येन, सर्वत्र सर्व-भूतेषु समं तुल्यं पश्यति योऽर्जुन, स च किं समं पश्यतीत्य् उच्यते – यथा मम सुखम् इष्टं तथा सर्व-प्राणिनां सुखम् अनुकूलम् । वा- शब्दश् चार्थे । यदि वा यच् च दुःखं मम प्रतिकूलम् अनिष्टं यथा तथा सर्व-प्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्य् एवम् आत्मौपम्येन सुख-दुःखेऽनुकूल-प्रतिकूले तुल्यतया सर्व-भूतेषु समं पश्यति, न कस्यचित् प्रतिकूलम् आचरति, अहिंसक इत्य् अर्थः । यः एवम् अहिंसकः सम्यग् दर्शन-निष्ठः, स योगी परम उत्कृष्टो मतोऽभिप्रेतः सर्व- योगिनां मध्ये ॥6.32॥

—o)0(o— एतस्य यथोक्तस्य सम्यग्-दर्शन-लक्षणस्य योगस्य दुःख-संपाद्यताम् आलक्ष्य शुश्रुषुर् ध्रुवं तत्-प्राप्त्य्-उपायम् उवाच –

योऽयं त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥33॥ योऽयं योगस् त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्याहं न पश्यामि नोपलभे, चञ्चलत्वान् मनसः । किम् ? स्थिराम् अचलां स्थितिम् ॥6.33॥

—o)0(o— असिद्धम् तत् –

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥34॥ चञ्चलं हि मनः । कृष्णेति कृषतेर् विलेखनार्थस्य रूपम् । भक्त-जन-पापादि- दोषाकर्षाणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण । हि यस्मात् मनश् चञ्चलं न केवलम् अत्यर्थं चञ्चलम्, प्रमाथि च प्रमथन-शीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् पर-वशीकरोति । किं च – बलवत् प्रबलम्, न केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किं च – दृढं तन्तु-नाग-वद् अच्छेद्यम् । तस्य एवंभूतस्य मनसोऽहं निग्रहं निरोधं मन्ये वायोर् इव यथा वायोर् दुष्करो निग्रहस् ततोऽपि दुष्करं मन्ये इत्य् अभिप्रायः ॥6.34॥

—o)0(o—

श्री-भगवान् उवाच, एवम् एतद् यथा ब्रवीषि –

असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येणश् च गृह्यते ॥35॥ असंशयं नास्ति संशयो मनो दुर्निग्रहं चलम् इत्य् अत्र हे महाबाहो । किंत्व् अभ्यासेन त्व् अभ्यासो नामश् चित्त-भूमौ कस्यांचित् समान-प्रत्ययावृत्तिश् चित्तस्य । वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्ट-भोगेषु दोष-दर्शनाभ्यासाद् वैतृष्ण्यम् । तेन च वैराग्येण गृह्यते विक्षेप-रूपः प्रचारश् चित्तस्य । एवं तन् मनो गृह्यते निगृह्यते निरुध्यत इत्य् अर्थः ॥6.35॥

—o)0(o— यः पुनर् असंयतात्मा, तेन –

असंयतात्मना योगो दुष्प्रापेति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुम् उपायतः ॥36॥ असंयतात्मनाभ्यास-वैराग्याभ्याम् असंयतः आत्मान्तः-करणं यस्य सोऽयम् असंयतात्मा तेनासंयतात्मना योगो दुष्प्रापो दुःखेन प्राप्यतेति मे मतिः । यस् तु पुनर् वश्यात्माभ्यास-वैराग्याभ्यां वश्यत्वम् आपादितः आत्मा मनो यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं कुर्वता शक्योऽवाप्तुं योगर् उपायतो यथोक्ताद् उपायात् ॥6.36॥

—o)0(o— तत्र योगाभ्यासाङ्गीकरणेन इहलोक-परलोक-प्राप्ति-निमित्तानि कर्माणि संन्यस्तानि, योग- सिद्धि-फलं च मोक्ष-साधनं सम्यग् दर्शनं न प्राप्तम् इति, योगी योग-मार्गात् मरण-काले चलित-चित्त इति तस्य नाशम् आशङ्कयार्जुन उवाच –

अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥37॥ अयतिर् अप्रयत्नवान् योग-मार्गे श्रद्धयास्तिक्य-बुद्ध्या चोपेतो योगाद् अन्त-काले च चलितं मानसं मनो यस्य स चलित-मानसो भ्रष्ट-स्मृतिः सोऽप्राप्य योग-संसिद्धिं योग- फलं सम्यग्-दर्शनं कां गतिं हे कृष्ण गच्छति ॥6.37॥

—o)0(o—

कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥38॥ कश्चित् किं न उभय-विभ्रष्टः कर्म-मार्गात् योग-मार्गाच् च विभ्रष्टः सन् छिन्नाभ्रम् इव नश्यति, किं वा न नश्यत्य् अप्रतिष्ठो निराश्रयो हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्म-प्राप्ति-मार्गे ॥6.38॥

—o)0(o—

एतन् मे संशयं कृष्णश् छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥39॥ एतन् मे मम संशयं कृष्णश् छेत्तुम् अपनेतुम् अर्हस्य् अशेषतः । त्वद्-अन्यस् त्वत्तोऽन्यः ऋषिर् देवो वा च्छेत्ता नाशयिता संशयस्यास्य न हि यस्माद् उपपद्यते न संभवति । अतस् त्वम् एव च्छेत्तुम् अर्हसीत्य् अर्थः ॥6.39॥

—o)0(o—

श्री-भगवान् उवाच –

पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥40॥ हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशस् तस्य विद्यते नास्ति । नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः स योगभ्रष्टस्य नास्ति । न हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते । पितैव पुत्रेति पुत्रोऽपि तात उच्यते । शिष्योऽपि पुत्र उच्यते । यतो न गच्छति ॥6.40॥

—o)0(o— किं त्व् अस्य भवति ? –

प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योग-भ्रष्टोऽभिजायते ॥41॥ योग-मार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्य-कृताम् अश्वमेधादि-याजिनां लोकान्, तत्र चोषित्वा वासम् अनुभूय शाश्वतीर् नित्याः समाः संवत्सरान्, तद्-भोग-क्षये शुचीनां यथोक्त-कारिणां श्रीमतां विभूति-मतां गेहे गृहे योग-भ्रष्टः अभिजायते ॥6.41॥

—o)0(o—

अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥42॥ अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनाम् एव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम् । एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःख- लभ्यतरं पूर्वम् अपेक्ष्य लोके जन्म यद् ईदृशं यथोक्त-विशेषणे कुले ॥6.42॥

—o)0(o— यस्मात् –

तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥43॥

तत्र योगिनां कुले तं बुद्धि-संयोगं बुद्ध्या संयोगं बुद्धि-संयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम् । यतते च प्रयत्नं च करोति ततस् तस्मात् पूर्व-कृतात् संस्कारात् भूयो बहुतरं संसिद्धौ संसिद्धि-निमित्तं हे कुरु- नन्दन ॥6.43॥

—o)0(o—

कथं पूर्व-देह-बुद्धि-संयोगेति तद् उच्यते –

पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः । जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥44॥ यः पूर्व-जन्मनि कृतोऽभ्यासः स पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्माद् अवशोऽपि स योग-भ्रष्टः । न कृतं चेद् योगाभ्यासजात् संस्कारात् बलवत्तरम् अधर्मादि-लक्षणं कर्म, तदा योगाभ्यास-जनितेन संस्कारेण ह्रियते । अधर्मश् चेत् बलवत्तरः कृतः, तेन योगजोऽपि संस्कारोऽभिभूयत एव, तत्-क्षये तु योगजः संस्कारः स्वयम् एव कार्यम् आरभते, न दीर्घ-कालस्थस्यापि विनाशस् तस्यास्तीत्य् अर्थः । अतो जिज्ञासुर् अपि योगस्य स्वरूपं ज्ञातुम् इच्छन्न् अपि योग-मार्गे प्रवृत्तः संन्यासी योग-भ्रष्टः, सामर्थ्यात् सोऽपि शब्द-ब्रह्म वेदोक्त-कर्मानुष्ठान-फलम् अतिवर्ततेऽतिक्रामत्य् अपाकरिष्यति । किम् उत बुद्ध्वा यो योगं तन्-निष्ठोऽभ्यासं कुर्यात् ॥6.44॥

—o)0(o— कुतश् च योगित्वं श्रेय इति –

प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥45॥ प्रयत्नाद् यतमानः, अधिकं यतमान इत्य् अर्थः । तत्र योगी विद्वान् संशुद्ध-किल्बिषो विशुद्ध-किल्बिषः संशुद्ध-पापोऽनेक-जन्म-संसिद्धिर् अनेकेषु जन्मसु किंचित् किंचित् संस्कार-जातम् उपचित्य तेन उपचितेनानेक-जन्म-कृतेन संसिद्धोऽनेक-जन्म- संसिद्धस् ततः लब्ध-सम्यग्-दर्शनः सन् याति परां प्रकृष्टं गतिम् ॥6.45॥

—o)0(o— यस्माद् एवं तस्मात् –

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥46॥ तपस्विभ्योऽधिको योगी, ज्ञानिभ्योऽपि ज्ञानम् अत्र शास्त्रार्थ-पाण्डित्यम्, तद्वद्भ्योऽपि मतो ज्ञातोऽधिकः श्रेष्ठ इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्योऽधिको योगी विशिष्टो यस्मात् तस्माद् योगी भवार्जुन ॥6.46॥

—o)0(o—

योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥47॥ योगिनाम् अपि सर्वेषां रूद्रादित्यादि-ध्यान-पराणां मध्ये मद्-गतेन मयि वासुदेवे समाहितेनान्तरात्मनान्तः-करणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम्, स मे मम युक्ततमोऽतिशयेन युक्तो मतोऽभिप्रेत इति ॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृत श्रीमद्-भगवद्-गीता-भाष्ये षष्टोऽध्यायः ॥6॥