Hari Bhakti Vilasa

Hari Bhakti Vilasa

दशम-विलासः श्री-कृष्ण-चरणाम्भोज-मधुपेभ्यो नमो नमः । कथञ्चिद् आश्रयाद् येषां श्वापि तद्-गन्ध-भाग् भवेत् ॥1॥ अथ श्री-कृष्ण-भक्तानां सभां स-विनयं शुभाम् । गच्छेद् वैष्णव-चिह्नाढ्यः पातुं कृष्ण-कथा-सुधाम् ॥2॥ तथा च स्मृतिः – इतिहास-पुराणाभ्यां षष्ठ-सप्तमकौ नयेत् ॥3॥ अथ श्री-भगवद्-भक्तानां लक्षणानि – सामान्यतः लैङ्गे – विष्णुर् एव हि यस्यैष देवता वैष्णवः स्मृतः ॥4॥ अत्र विशेषः – व्रत-कर्म-गुण-ज्ञान-भोग-जन्मादिमत्स्व् अपि । शैवेष्व् अपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥5॥ अत्र व्रतिषु मध्ये भगवद्-भक्ति-हेतु-व्रत-परता भगवद्-भक्त-लक्षणम् तथा स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे – दशमी-शेष-संयुक्तं दिनं वैष्णव-वल्लभम् । नोपासते महीपाल ते वै भागवता नराः ॥6॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर् नराः । कुर्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥7॥ उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् । अल्पां तु साधयेद् यस् तु स वै भागवतो नरः ॥8॥ भक्तिर् न विच्युता येषां न च्युतानि व्रतानि च । सुप्रियः श्रीपतिर् येषां ते स्युर् भागवता नराः ॥9॥ कर्मिषु भगवद्-अर्पणादिना तद्-आज्ञा-बुद्ध्या वा भक्ति-हेतुः सदाचार-परता । धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् । पचनं विप्रमुख्यार्थं ज्ञेयास् ते वैष्णवा नराः ॥10॥ अध्वगं तु पथि श्रान्तं कालेऽत्र गृहम् आगतम् । योऽतिथिं पूजयेद् भक्त्या वैष्णवः स न संशयः ॥11॥ सदाचार-रताः शिष्टाः सर्व-भूतानुकम्पकाः । शुचयस् त्यक्त-रागा ये सदा भागवता हि ते ॥12॥ पाद्मे वैशाख-माहात्म्ये श्री-नारदाम्बरीष-संवादे (5.94.8) – जीवितं यस्य धर्मार्थं धर्मो हर्य्-अर्थम् एव च । अहो-रात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥13॥ लैङ्गे च – विष्णु-भक्ति-समायुक्तान् श्रौत-स्मार्त-प्रवर्तकान् । प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्तितः ॥14॥ गुणवत्सु भक्ति-हेतुः कृपालुत्वादि-सद्-गुण-शीलता । स्कान्दे तत्रैव – पर-दुःखेनात्म-दुःखं मन्यन्ते ये नृपोत्तम । भगवद्-धर्म-निरतास् ते नरा वैष्णवा नृप ॥15॥ तृतीय-स्कन्धे श्री-कपिल-देवहूति-संवादे (3.25.21) – तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् । अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥16॥ पञ्चम-स्कन्धे ऋषभदेवस्य पुत्रानुशासने (5.5.2) -- महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् । महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ 17 ॥ एकादश-स्कन्धे भगवत्-प्रदत्तोद्धव-प्रश्नोत्तरे (11.11.29-31) – कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् । सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः ॥18॥ कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥19॥ अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः । अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥20॥ विष्णु-पुराणे यम-तद्-भट-संवादे [ViP 3.7.20] – न चलति निज-वर्ण-धर्मतो यः सम-मतिर् आत्म-सुहृद्-विपक्ष-पक्षे । न हरति न हन्ति किञ्चिद् उच्चैः स्थित-मनसं तम् अवेहि विष्णु-भक्तम् ॥21॥ ज्ञानिषु भक्ति-हेतुर् ज्ञानवत्ता । एकादशे हवि-योगेश्वरोत्तरे [BhP 11.2.45,52] – सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥22॥ न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा । सर्व-भूत-समः शान्तः स वै भागवतोत्तमः ॥23॥ एकादशे श्री-भगवद्-उक्तौ [BhP 11.11.33] – ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते मे भक्त-तमा मताः ॥24॥ तत्रैव हवि-योगेश्वरोत्तरे [BhP 11.2.46-47] ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥25॥ अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥26॥ भोगवत्सु भक्ति-हेतुर् भोगानासक्तता । हवि-योगेश्वरोत्तरे [BhP 11.2.48] गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥27॥ सज्जन्म-विद्यादिमत्सु भक्ति-हेतुर् निरभिमानिता । तत्रैव [BhP 11.2.51] -- न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः । सज्जते ऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः ॥28॥ भावाः कथञ्चिद् भक्तैव ज्ञानानासक्त्य्-अमानिता । भक्ति-निष्ठापका जातास् ततो ह्य् उत्तमतोदिता ॥29॥ शैवेषु श्रीशिव-कृष्ण-भेदकाः । बृहन्-नारदीये [NärP 1.5.72] – शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥30॥ अन्यच् च तेषां भगवच्-छास्त्रार्थ-परतादिकम् । साक्षाद्-भक्त्य्-आत्मकं मुख्यं लक्षणं लिख्यतेऽधुना ॥31॥ स्कान्दे – येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर् भागवता नराः ॥32॥ येषां भागवतं शास्त्रं जीविताद् अधिकं भवेत् । महा-भागवताः श्रेष्ठा विष्णुना कथिता नराः ॥33॥ वैष्णव-सम्मान-निष्ठा । लैङ्गे – विष्णु-भक्तम् अथायातं यो दृष्ट्वा सुमुखः प्रियः । प्रणामादि करोत्य् एव वासुदेवे यथा तथा । स वै भक्त इति ज्ञेयः स पुनाति जगत् त्रयम् ॥34॥ रुक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः । प्रणाम-पूर्वकं क्षान्त्वा यो वदेद् वैष्णवो हि सः ॥35॥ भोजनाच्छादनं सर्वं यथा-शक्त्या करोति यः । विष्णु-भक्तस्य सततं स वै भागवतः स्मृतः ॥36॥ गारुडे – येन सर्वात्मना विष्णु-भक्त्या भावो निवेशितः । वैष्णवेषु कृतात्मत्वान् महा-भागवतो हि सः ॥37॥ श्री-तुलसी-सेवा-निष्ठा [NärP 1.5.65-66] – तुलसी-काननं दृष्ट्वा ये नमस्कुर्वते नराः । तत्-काष्ठाङ्कित-कर्णा ये ते वै भागवतोत्तमाः ॥38॥ तुलसी-गन्धम् आघ्राय सन्तोषं कुर्वते तु ये । तन्-मूलम् ऋद्धूता यैश् च ते वै भागवतोत्तमाः ॥39॥ श्री-भगवतः कथा-परता बृहन्-नारदीये [1.5.52] श्री-भगवन्-मार्कण्डेय-संवादे – मत्-कथा-श्रवणे येषां वर्तते सात्त्विकी मतिः । तद्-भक्त-विष्णु-भक्ताश् च ते वै भागवतोत्तमाः ॥40॥ स्कान्दे श्री-भगवद्-अर्जुन-संवादे – मत्-कथां कुरुते यस् तु मत्-कथां च शृणोति यः । हृष्यते मत्-कथायां च स वै भागवतोत्तमः ॥41॥ तृतीय-स्कन्धे [BhP 3.25.23] तत्रैव – मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥42॥ बृहन्-नारदीये [1.5.64] तत्रैव – मन्-मानसाश् च मद्-भक्ता मद्-भक्त-जन-लोलुपाः । मन्-नाम-श्रवणासक्तास् ते वै भागवतोत्तमाः ॥43॥ येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥44॥ तत्रैवान्यत्र [1.5.61] – अन्येषाम् उदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरि-नाम-परा ये च ते वै भागवतोत्तमाः ॥45॥ स्मरण-परता तत्र स्व-धर्म-निष्ठया राग-द्वेष-निवृत्त्या स्मरणम् श्री-विष्णु-पुराणे यम-तद्-भट-संवादे [ViP 3.7.20-26] – न चलति य उच्चैः श्री-भगवत्-पदारविन्दे । सितमनास् तम् अवेहि विष्णु-भक्तम् ॥46॥ कलि-कलुष-मलेन यस्य नात्मा विमल-मतेर् मलिनीकृतस् तम् एनम् । मनसि कृत-जनार्दनं मनुष्यं सततम् अवेहि हरेर् अतीव-भक्तम् ॥47॥ कनकम् अपि रहस्य् अवेक्ष्य बुद्ध्या तृणम् इव यः समवैति पर-स्वम् । भवति च भगवत्य् अनन्य-चेताः पुरुष-वरं तम् अवेहि विष्णु-भक्तम् ॥48॥ स्फटिक-गिरि-शिलामलः क्व विष्णुर् मनसि नॄणां क्व च मत्सरादि-दोषः । न हि तुहिन-मयूख-रश्मि-पुञ्जे भवति हुताशन-दीप्तिजः प्रतापः ॥49॥ विमल-मतिर् अमत्सरः प्रशान्तः शुचि-चरितोऽखिल-सत्त्व-मित्र-भूतः । प्रिय-हित-वचनोऽस्तुमानमायो वसति सदा हृदि तस्य वासुदेवः ॥50॥ वसति हृदि सनातने च तस्मिन् भवति पुमान् जगतोऽस्य सौख्य-रूपः । क्षिति-रसम् अतिरम्यम् आत्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥51॥ अन्य-विजये वैराग्यादिना च स्मरणम् एकादश-स्कन्धे हवि-योगेश्वरोत्तरे [BhP 11.2.49, 53-54] देहेन्द्रिय-प्राण-मनो-धियां यो जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः । संसार-धर्मैर् अविमुह्यमानः स्मृत्या हरेर् भागवत-प्रधानः ॥52॥ त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ- स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् । न चलति भगवत्-पदारविन्दाल् लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥53॥ भगवत उरु-विक्रमाङ्घ्रि-शाखा- नख-मणि-चन्द्रिकया निरस्त-तापे । हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्क-तापः ॥54॥ स्कान्दे तत्रैव – येऽर्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् । देहिनः पुण्य-कर्माणः सदा भागवता हि ते ॥55॥ लैङ्गे – विष्णु-क्षेत्रे शुभान्य् एव करोति स्नेह-संयुतः । प्रतिमां च हरेर् नित्यं पूजयेत् प्रतयामवान् ॥56॥ विष्णु-भक्तः स विज्ञेयः कर्मणा मनसा गिरा । नारायण-परो नित्यं भूप भागवतो हि सः ॥57॥ अथ वैष्णव-धर्म-निष्ठादि पाद्मोत्तर-खण्डे (6.253.27)– तापादि-पञ्च-संस्कारी नवेज्याकर्म-कारकः । अर्थ-पञ्चक-विद् विप्रो महा-भागवतः स्मृतः ॥58॥ एकान्तिकता गारुडे – एकान्तेन सदा विष्णौ यस्माद् देवे परायणाः । तस्माद् एकान्तिनः प्रोक्तास् तद्-भागवत-चेतसः ॥59॥ तद्-विज्ञानेनानन्य-परता एकादशे [BhP 11.11.33] उद्धव-प्रश्नोत्तरे – ज्ञात्वाज्ञात्वाथ ये वै माम् यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते वै भागवता मताः ॥60॥ एकादश-स्कन्धे [BhP 11.2.50] – न काम-कर्म-बीजानां यस्य चेतसि सम्भवः । वासुदेवैक-निलयः स वै भागवतोत्तमः ॥61॥ सा च एकान्तिता चतुर्धा तत्र धर्मानादरेण श्रीमद्-उद्धव-प्रश्नोत्तर एव [BhP 11.11.32] – आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥62॥ श्री-भगवद्-गीतायाम् [Gétä 18.66] -- सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥63॥ चतुर्थ-स्कन्धे [BhP 4.29.47] – यदा यस्यानुगृह्णाति भगवान् अत्म-भावितः । न जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥64॥ अन्य-सर्व-निरपेक्षता श्री-भगवद्-उद्धव-संवादे [BhP 11.26.27] ऐलोपाख्याने – सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥65॥ अतएव श्री-कपिल-देवहूति-संवादे (3.25.24) – त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः । सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥66॥ विघ्नाकुलत्वेऽपि मनो-रति-परता । स्कान्दे तत्रैव -- यस्य कृच्छ्र-गतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर् वै स वै भागवतो नरः ॥67॥ आपद्-गतस्य यस्येह भकिर् अव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥68॥ प्रेमैक-रसता । श्री-ऋषभदेवस्य पुत्रानुशासने [BhP 5.5.3]

View Full Text

Details

  • File Type
    pdf
  • Upload Time
    -
  • Content Languages
    English
  • Upload User
    Anonymous/Not logged-in
  • File Pages
    44 Page
  • File Size
    -

Download

Channel Download Status
Express Download Enable

Copyright

We respect the copyrights and intellectual property rights of all users. All uploaded documents are either original works of the uploader or authorized works of the rightful owners.

  • Not to be reproduced or distributed without explicit permission.
  • Not used for commercial purposes outside of approved use cases.
  • Not used to infringe on the rights of the original creators.
  • If you believe any content infringes your copyright, please contact us immediately.

Support

For help with questions, suggestions, or problems, please contact us