दशम-विलासः श्री-कृष्ण-चरणाम्भोज-मधुपेभ्यो नमो नमः । कथञ्चिद् आश्रयाद् येषां श्वापि तद्-गन्ध-भाग् भवेत् ॥1॥ अथ श्री-कृष्ण-भक्तानां सभां स-विनयं शुभाम् । गच्छेद् वैष्णव-चिह्नाढ्यः पातुं कृष्ण-कथा-सुधाम् ॥2॥ तथा च स्मृतिः – इतिहास-पुराणाभ्यां षष्ठ-सप्तमकौ नयेत् ॥3॥ अथ श्री-भगवद्-भक्तानां लक्षणानि – सामान्यतः लैङ्गे – विष्णुर् एव हि यस्यैष देवता वैष्णवः स्मृतः ॥4॥ अत्र विशेषः – व्रत-कर्म-गुण-ज्ञान-भोग-जन्मादिमत्स्व् अपि । शैवेष्व् अपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥5॥ अत्र व्रतिषु मध्ये भगवद्-भक्ति-हेतु-व्रत-परता भगवद्-भक्त-लक्षणम् तथा स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे – दशमी-शेष-संयुक्तं दिनं वैष्णव-वल्लभम् । नोपासते महीपाल ते वै भागवता नराः ॥6॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर् नराः । कुर्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥7॥ उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् । अल्पां तु साधयेद् यस् तु स वै भागवतो नरः ॥8॥ भक्तिर् न विच्युता येषां न च्युतानि व्रतानि च । सुप्रियः श्रीपतिर् येषां ते स्युर् भागवता नराः ॥9॥ कर्मिषु भगवद्-अर्पणादिना तद्-आज्ञा-बुद्ध्या वा भक्ति-हेतुः सदाचार-परता । धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् । पचनं विप्रमुख्यार्थं ज्ञेयास् ते वैष्णवा नराः ॥10॥ अध्वगं तु पथि श्रान्तं कालेऽत्र गृहम् आगतम् । योऽतिथिं पूजयेद् भक्त्या वैष्णवः स न संशयः ॥11॥ सदाचार-रताः शिष्टाः सर्व-भूतानुकम्पकाः । शुचयस् त्यक्त-रागा ये सदा भागवता हि ते ॥12॥ पाद्मे वैशाख-माहात्म्ये श्री-नारदाम्बरीष-संवादे (5.94.8) – जीवितं यस्य धर्मार्थं धर्मो हर्य्-अर्थम् एव च । अहो-रात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥13॥ लैङ्गे च – विष्णु-भक्ति-समायुक्तान् श्रौत-स्मार्त-प्रवर्तकान् । प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्तितः ॥14॥ गुणवत्सु भक्ति-हेतुः कृपालुत्वादि-सद्-गुण-शीलता । स्कान्दे तत्रैव – पर-दुःखेनात्म-दुःखं मन्यन्ते ये नृपोत्तम । भगवद्-धर्म-निरतास् ते नरा वैष्णवा नृप ॥15॥ तृतीय-स्कन्धे श्री-कपिल-देवहूति-संवादे (3.25.21) – तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् । अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥16॥ पञ्चम-स्कन्धे ऋषभदेवस्य पुत्रानुशासने (5.5.2) -- महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् । महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ 17 ॥ एकादश-स्कन्धे भगवत्-प्रदत्तोद्धव-प्रश्नोत्तरे (11.11.29-31) – कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् । सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः ॥18॥ कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥19॥ अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः । अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥20॥ विष्णु-पुराणे यम-तद्-भट-संवादे [ViP 3.7.20] – न चलति निज-वर्ण-धर्मतो यः सम-मतिर् आत्म-सुहृद्-विपक्ष-पक्षे । न हरति न हन्ति किञ्चिद् उच्चैः स्थित-मनसं तम् अवेहि विष्णु-भक्तम् ॥21॥ ज्ञानिषु भक्ति-हेतुर् ज्ञानवत्ता । एकादशे हवि-योगेश्वरोत्तरे [BhP 11.2.45,52] – सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥22॥ न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा । सर्व-भूत-समः शान्तः स वै भागवतोत्तमः ॥23॥ एकादशे श्री-भगवद्-उक्तौ [BhP 11.11.33] – ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते मे भक्त-तमा मताः ॥24॥ तत्रैव हवि-योगेश्वरोत्तरे [BhP 11.2.46-47] ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥25॥ अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥26॥ भोगवत्सु भक्ति-हेतुर् भोगानासक्तता । हवि-योगेश्वरोत्तरे [BhP 11.2.48] गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥27॥ सज्जन्म-विद्यादिमत्सु भक्ति-हेतुर् निरभिमानिता । तत्रैव [BhP 11.2.51] -- न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः । सज्जते ऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः ॥28॥ भावाः कथञ्चिद् भक्तैव ज्ञानानासक्त्य्-अमानिता । भक्ति-निष्ठापका जातास् ततो ह्य् उत्तमतोदिता ॥29॥ शैवेषु श्रीशिव-कृष्ण-भेदकाः । बृहन्-नारदीये [NärP 1.5.72] – शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥30॥ अन्यच् च तेषां भगवच्-छास्त्रार्थ-परतादिकम् । साक्षाद्-भक्त्य्-आत्मकं मुख्यं लक्षणं लिख्यतेऽधुना ॥31॥ स्कान्दे – येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर् भागवता नराः ॥32॥ येषां भागवतं शास्त्रं जीविताद् अधिकं भवेत् । महा-भागवताः श्रेष्ठा विष्णुना कथिता नराः ॥33॥ वैष्णव-सम्मान-निष्ठा । लैङ्गे – विष्णु-भक्तम् अथायातं यो दृष्ट्वा सुमुखः प्रियः । प्रणामादि करोत्य् एव वासुदेवे यथा तथा । स वै भक्त इति ज्ञेयः स पुनाति जगत् त्रयम् ॥34॥ रुक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः । प्रणाम-पूर्वकं क्षान्त्वा यो वदेद् वैष्णवो हि सः ॥35॥ भोजनाच्छादनं सर्वं यथा-शक्त्या करोति यः । विष्णु-भक्तस्य सततं स वै भागवतः स्मृतः ॥36॥ गारुडे – येन सर्वात्मना विष्णु-भक्त्या भावो निवेशितः । वैष्णवेषु कृतात्मत्वान् महा-भागवतो हि सः ॥37॥ श्री-तुलसी-सेवा-निष्ठा [NärP 1.5.65-66] – तुलसी-काननं दृष्ट्वा ये नमस्कुर्वते नराः । तत्-काष्ठाङ्कित-कर्णा ये ते वै भागवतोत्तमाः ॥38॥ तुलसी-गन्धम् आघ्राय सन्तोषं कुर्वते तु ये । तन्-मूलम् ऋद्धूता यैश् च ते वै भागवतोत्तमाः ॥39॥ श्री-भगवतः कथा-परता बृहन्-नारदीये [1.5.52] श्री-भगवन्-मार्कण्डेय-संवादे – मत्-कथा-श्रवणे येषां वर्तते सात्त्विकी मतिः । तद्-भक्त-विष्णु-भक्ताश् च ते वै भागवतोत्तमाः ॥40॥ स्कान्दे श्री-भगवद्-अर्जुन-संवादे – मत्-कथां कुरुते यस् तु मत्-कथां च शृणोति यः । हृष्यते मत्-कथायां च स वै भागवतोत्तमः ॥41॥ तृतीय-स्कन्धे [BhP 3.25.23] तत्रैव – मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥42॥ बृहन्-नारदीये [1.5.64] तत्रैव – मन्-मानसाश् च मद्-भक्ता मद्-भक्त-जन-लोलुपाः । मन्-नाम-श्रवणासक्तास् ते वै भागवतोत्तमाः ॥43॥ येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥44॥ तत्रैवान्यत्र [1.5.61] – अन्येषाम् उदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरि-नाम-परा ये च ते वै भागवतोत्तमाः ॥45॥ स्मरण-परता तत्र स्व-धर्म-निष्ठया राग-द्वेष-निवृत्त्या स्मरणम् श्री-विष्णु-पुराणे यम-तद्-भट-संवादे [ViP 3.7.20-26] – न चलति य उच्चैः श्री-भगवत्-पदारविन्दे । सितमनास् तम् अवेहि विष्णु-भक्तम् ॥46॥ कलि-कलुष-मलेन यस्य नात्मा विमल-मतेर् मलिनीकृतस् तम् एनम् । मनसि कृत-जनार्दनं मनुष्यं सततम् अवेहि हरेर् अतीव-भक्तम् ॥47॥ कनकम् अपि रहस्य् अवेक्ष्य बुद्ध्या तृणम् इव यः समवैति पर-स्वम् । भवति च भगवत्य् अनन्य-चेताः पुरुष-वरं तम् अवेहि विष्णु-भक्तम् ॥48॥ स्फटिक-गिरि-शिलामलः क्व विष्णुर् मनसि नॄणां क्व च मत्सरादि-दोषः । न हि तुहिन-मयूख-रश्मि-पुञ्जे भवति हुताशन-दीप्तिजः प्रतापः ॥49॥ विमल-मतिर् अमत्सरः प्रशान्तः शुचि-चरितोऽखिल-सत्त्व-मित्र-भूतः । प्रिय-हित-वचनोऽस्तुमानमायो वसति सदा हृदि तस्य वासुदेवः ॥50॥ वसति हृदि सनातने च तस्मिन् भवति पुमान् जगतोऽस्य सौख्य-रूपः । क्षिति-रसम् अतिरम्यम् आत्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥51॥ अन्य-विजये वैराग्यादिना च स्मरणम् एकादश-स्कन्धे हवि-योगेश्वरोत्तरे [BhP 11.2.49, 53-54] देहेन्द्रिय-प्राण-मनो-धियां यो जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः । संसार-धर्मैर् अविमुह्यमानः स्मृत्या हरेर् भागवत-प्रधानः ॥52॥ त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ- स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् । न चलति भगवत्-पदारविन्दाल् लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥53॥ भगवत उरु-विक्रमाङ्घ्रि-शाखा- नख-मणि-चन्द्रिकया निरस्त-तापे । हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्क-तापः ॥54॥ स्कान्दे तत्रैव – येऽर्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् । देहिनः पुण्य-कर्माणः सदा भागवता हि ते ॥55॥ लैङ्गे – विष्णु-क्षेत्रे शुभान्य् एव करोति स्नेह-संयुतः । प्रतिमां च हरेर् नित्यं पूजयेत् प्रतयामवान् ॥56॥ विष्णु-भक्तः स विज्ञेयः कर्मणा मनसा गिरा । नारायण-परो नित्यं भूप भागवतो हि सः ॥57॥ अथ वैष्णव-धर्म-निष्ठादि पाद्मोत्तर-खण्डे (6.253.27)– तापादि-पञ्च-संस्कारी नवेज्याकर्म-कारकः । अर्थ-पञ्चक-विद् विप्रो महा-भागवतः स्मृतः ॥58॥ एकान्तिकता गारुडे – एकान्तेन सदा विष्णौ यस्माद् देवे परायणाः । तस्माद् एकान्तिनः प्रोक्तास् तद्-भागवत-चेतसः ॥59॥ तद्-विज्ञानेनानन्य-परता एकादशे [BhP 11.11.33] उद्धव-प्रश्नोत्तरे – ज्ञात्वाज्ञात्वाथ ये वै माम् यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते वै भागवता मताः ॥60॥ एकादश-स्कन्धे [BhP 11.2.50] – न काम-कर्म-बीजानां यस्य चेतसि सम्भवः । वासुदेवैक-निलयः स वै भागवतोत्तमः ॥61॥ सा च एकान्तिता चतुर्धा तत्र धर्मानादरेण श्रीमद्-उद्धव-प्रश्नोत्तर एव [BhP 11.11.32] – आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥62॥ श्री-भगवद्-गीतायाम् [Gétä 18.66] -- सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥63॥ चतुर्थ-स्कन्धे [BhP 4.29.47] – यदा यस्यानुगृह्णाति भगवान् अत्म-भावितः । न जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥64॥ अन्य-सर्व-निरपेक्षता श्री-भगवद्-उद्धव-संवादे [BhP 11.26.27] ऐलोपाख्याने – सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥65॥ अतएव श्री-कपिल-देवहूति-संवादे (3.25.24) – त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः । सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥66॥ विघ्नाकुलत्वेऽपि मनो-रति-परता । स्कान्दे तत्रैव -- यस्य कृच्छ्र-गतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर् वै स वै भागवतो नरः ॥67॥ आपद्-गतस्य यस्येह भकिर् अव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥68॥ प्रेमैक-रसता । श्री-ऋषभदेवस्य पुत्रानुशासने [BhP 5.5.3]
Details
-
File Typepdf
-
Upload Time-
-
Content LanguagesEnglish
-
Upload UserAnonymous/Not logged-in
-
File Pages44 Page
-
File Size-