YAJURVEDA SANDHYAVANDHANAM

Sri Gurubhaya Namah Hari Om Apavitra pavitro va sarravastham Gathopivaha yesmareth pundarikakasham sabha hyaa bhyanthara shuchihi Pundarikakasham Pundarikakasham Pundarikakasham

Aachamanam

(Instruction: Take water in the palm and drink it thrice chanting the first three )

1. Om keshavaya svaha 2. Om naraayanasvaha 3. Om maadavayasvaha 4. Om govindayanamaha 5. Om vishvanenamaha 6. Om madhusudhanayanamaha 7. Om trivikramayanamaha 8. Om vaamanayanamaha 9. Om sridharayanamaha 10. Om rishikeshayanamaha 11. Om padmanabhayanamaha 12. Om damodarayanamaha 13. Om sangarshanayamaha 14. Om vaasudevayanamaha 15. Om pradhyumnayanamaha 16. Om anirudhayanamaha 17. Om purushothamayanamaha 18. Om adhokshayanamaha 19. Om narasimhayanamaha 20. Om achuttayanamaha 21. Om janardanayanamaha 22. Om upendrayanamaha 23. Om hareyanamaha 24. Om srikrishnayanamaha 25. Srikrishnabrahmanenamonamaha

Bhoothachatanam

Uthishanthu bhootha pishacha yethe bhoomi bhaarakaha Yethe sha mavirodheena karma samarabhe

Praanayayam

Om Bhuh Om Bhuvah Ogm Suvah Om Mahaha Om Janah Om Tapah Ogm Satyam Om tatsavithurvareniyam Bhargo devasya dhimahi dhiyo yo nah prachodayat Om Apah Jyothi Rasah amrtam Brahma Bhurbhuvassuvarom

Sankalpaha

Mamo paatha samasta duritha kshaya dwara Sri Parameshwara mudhishya Sri Parameshwara prithartham shubhyam shubhe shobhane muhurthe srimaha rajanyaha pravartha manasya adhya bhrahmana dwitiya parardhe Swetha varaha kalpe, viavaswatha manavanthare kaliyuge prathama paadhe, jamboo dweepe, bharatha varshe, bharatha khande, merur dakshina digbhage, srisailasya vayuvaraha pradeshe, godavarayor madhya pradeshe, swagruhe, samasya devathah brahmana hari harah sannidhow asmin varthamana vyavaharika chaandra maanena samvathsare ayena ruthu Maase pakshe thithuvu shubhanakshatre shubhayoge shubha karane evam gunavisheshanam vishishtayam shubhathitou sriman(Your Name) (your Gotra) Sharma aham praatha sandhyaam upaasishye

Maarjanam

Om aapohishhThaa mayobhuvaH Om taane urje dadhaatana

Om mahe raNaaya chakshase Om yovaH shivatamo rasaH Om tasya bhaajayatehanaH

Om ushateeriva maataraH

Om tasmaa araN^gamaama vaH

Om yasya kshayaay ajinvatha

Om aapo janayathaa chanaH

Om bhuurbhuvassuvaH

Praatha sandhyavandane oM suuryashcha maa manyushcha manyupatayashcha manyukR^itebhyaH paapebhyo rakshantaam.h yadraatryaa paapamakaarshham.h manasaa vaachaa hastaabhyaam.h padbhyaamudareNa shishnaa raatristadavalumpatu yatkiMcha duritaM mayi idamahaM maamamR^itayonau suurye jyotishhi juhomi svaahaa

(After the above do achamaanam once)

Punarmaarjanam

Om dadhikraavNNo akaarishhaM

Om jishhNorashvasya vaajinaH

Om surabhi no mukhaakarat.h

Om pra Na aayuumshhi taarishhat.h Om aapohishhThaa mayobhuvaH

Om taa na uurje dadhaatana

Om mahe raNaaya chakshase

Om yovaH shivatamo rasaH Om tasya bhaajayatehanaH Om ushatiiriva maataraH Om tasmaa araN^gamaama vaH

Om yasya kshayaaya jinvatha

Om aapo janayathaa chanaH Om bhuurbhuvassuvaH

Hiranyavarna suchaya pavakah yaasujathaha kashyapyoya swindriyaha agninyagarbham dhadhire viroopa sthaana aapasha shaaga syonaa bhavanthu Yasagam rajavaruno yathi madhye sathyanruthe avapaashayam jaananam madhyaschyu thasshuchayo ya paavakah sthaana aapasha shaaga syonaa bhavanthu Yasaam devadri krunavanthi bhaksham ya antharikshe bhavutha bhavanthi yakshyam ya pruthvim paayasom dhanthi shukraha sthaana aapasha shaaga syonaa bhavanthu Shivena maa chakshu sha paashyatha aapa shvayah tanvoh paasprishathaha pracham may sarvagyam agnigum raapi sushaadhou huveo mai varchobala mogo nidathaha

Mukhyakaala Thrikamana Prayashchitham

(Instructions: Do aachamanam once praanayam once)

Yevam guna vishesha vishishtayam shubha thithou Sri Parameshwara mugdhishya Sri Parameshwara thirthadhyam mukhya kala thrikamana dosha prayashchitardha poorvakah praatha ranghyaha pradhaanam karishye Om Bhuh Om Bhuvah Ogm Suvah Om Mahaha Om Janah Om Tapah Ogm Satyam Om tatsavithurvareniyam Bhargo devasya dhimahi dhiyo yo nah prachodayat Om Apah Jyothi Rasah amrtam Brahma Bhurbhuvassuvarom

(Do praanayam and aachamanam once again praanayam once)

Arghya Pradanam

(Instructions: Do this three times)

Purvothitham guna visheshanam guna vishesha vishishtayam shubha thithou Praatha sandhya argyapradanam karishye Om bhuurbhuvassuvaH tatsaviturvareNyaM bhargodevasya dhiimahi dhiyo yonaH prachodayaat.h

Pradakshinaam

(Instructions: Take water in the uddarani chant the )

Udhyantham astham yantham adithya maaabhidhyaha yan kuran brahmano vidramsa kalam bhadramasthu the saraadithyo brahmaithi bhrahmyavya son brahmayapathi yaaeram Veda asavadithyou brahma

Sandhyaagnatharpanam

(Instructions: Do aachamanam and pranayam once)

Mamopaatha duridikshye dwara sriparameshwara prithartham praatha sandhyaagna tharpanam karishye Om keshavaM tarpayaamiOm naaraayaNaM tarpayaamiOm maadhavaM tapayaamiOm govindaM tarpayaamiOm vishhNuM tarpayaamiOm madhusuudanaM tarpayaamiOm trivikramaM tarpayaamiOm vaamanaM tarpayaamiOm shriidharaM tarpayaamiOm hR^ishhiikeshaM tarpayaamiOm padmanaabhaM tarpayaamiOm daamodaraM tarpayaami

Gayathri Aahavaanam (Instructions: do aachamanam once)

Omithye kaksharaam brahma agnirdevatha brahma ithyarusham Gayathram chandanam paramaarthmam saroopam saayujyam viniyogam aayathu varadha aksharam brahma sammitham gayathrim chandasam maathedham brahma jhushaswame yadhahnaath kuruthe paapam thad ahnaath prathimuchyathe yadh rathriyaath kuruthe paapam thad raathriyath prathimuchyathe sarvavand e mahaadevi sandhya vidhye saraswathi ojosi sahosi balamasi bhraajosi devaanaaM dhaama naamaasivishvamasi vishvaayuH sarvamasi sarvaayuH abhibhuuroM gaayatriiM aavaahayaami savitreem aavayami saraswathim aavayami chandarshin aavahayaami shriyam aavahayaami gayathriya gayathri chando vishwamithra rushis savitha devatha nirmugham brahma shiro Vishnur hrudayam rudhrashmika pruthvi yonihi praana+pana+vyano+dhana samana saprana shwetha varna saankhyanamaha sagothra gayathri chathurvigam shathya shara tripada shadkukshi panchishirchopayane viniyogaha

(Repeat the praanayam manthram) (Do aachamanam and praanayam once)

Gayathri Japasankalpaha

Mama opaatha samasta duridikshye dwara sriparameshwara prithartham praatha gayathri mahamanthre japam karishye

Karanyaasaha om thathsavithu Brahmaathmane

Angushtabhyam namaha varenyam

Vishnvathmane

Tharjanibhyam namaha bhargodevasya

Rudhraathamane

Madhyamaabhyam namaha dhimahi sathyathmane

Anamikaabhyam namaha

Dhiyo yo naha gnanathmane

Kanishtikabhyam namaha

Prachodhayaath sarvaathmane

Karathala karaprushtaabhyam namaha

Ajgunyaasaha

Om thath savithuhu brahmaathmane

Hrudayaya namaha varenyam vishnvathmane

Shirase svaaha

bhargodevasya rudhraathamane

Shikhayai vashat dhimahi sathyathmane

Kavachaya hum

Dhiyo yo naha gnanathmane

Nethrathrayaya voushat

Prachodhayaath sarvaathmane

Asthraaya phat

Ithi digbandhaha Bhoorbhavassuvarom

Dhyaanam

Muktaa vidruma hema neela dhavaLachchhaayaiH mukhaistriikshaNaiHyuktaamindukalaa nibaddhamakuTaaM tatvaartha varNaatmikaaM gaayatriiM varadaabhayaaM kushakashaM shubhraM kapaalaM gudaMshaN^khaM chakramatha aravinda yugaLaM hastair vahantiiM bhaje

Mudhrapradarshanam

Sumukham samputam chaiva Vithatham visthrutham thatha Dvimukham thrimukham chaiva Chatuhu panchamukham Punmukho dhomukham vyapakagnalikam Shakatam yamapaasham cha grathitham cha summukonmukham Pralamrum mushtikam mathsyaha kurmo varaahakam Simhakraantham mahakraantham mudhgaram pallavam tatha Chaturvim shati mudra vai gayatriam supratishtiya Bhoo devasya sasmakam dhiyo dharmadi gocharaha preren tasya yad bhargasya tad varenyanam upasmaye Gurur brahma gurur vishnuhu gururdevo maheshwaraha gurur saakshaad parambramha thasmysri gurave namaha

Gayathri japaha (12 times or multiples thereof)

Om bhuurbhuvassuvaH tatsaviturvareNyaM bhargodevasya dhiimahi dhiyo yonaH prachodayaat.h

Japapaasanam

(Do aachamanam and praanayam once)

Purvokthainguna visheshana vishishtayaam shubha thidhou mamopaaththa samasta duri thakshayadvara Sri Parameshwara prithyartham praathaha (madhyahnika saayam sandhyagna) gayathri mahaa mantra japavasanam karishye suvar bhuvar bhoorithi dhigvimokhaha

Praathasooryoprasthaanam

OM mitrasya charshhaNiidhR^itaH shravodevasya saanasim.h satyaM chitra shravastamam.h Mitrojanaan.h yaatayati prajaanan mitrodaadhaara pR^ithiviimuta dyaam.h mitraH kR^ishhTiiranimishhaabhichashhTe satyaaya havyaM ghR^itavadvidhema Prasamitra marto astu prayasvaanyasta aaditya shikshati vratena na hanyate na jiiyate tvoto nainama{gm}ho ashnotyantito na duuraat.h

Dhijnamaskarah

Om namaha praachyai dhishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha Dhakshinayai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha Pratheechyai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha Udheechyai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha Urdhvayai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha Adharayai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha Avaantharayai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha

Muni Namaskaraha

Namoh Ganga yamunayormadhyai ye vasanthi The me prasannaathmanas chiranjivitham vardhayanthi Namoh gangayamunayor munibhyashcha namoh nama Gangayamunayor munibhyascha namah

Devatha namskaaraha

Sandhyaai namaha Savithryai namaha Gayathryai namaha Saraswathai namaha Sarvaabhyo devathabhyo namaha Devebhyo namaha Rushibhyo namaha Munibhyo namaha Gurubhyo namaha Pithrubhyo namaha Kaamokaarshinnamo namaha Manyur aakarshirnamo namaha Pruthvi vyapa sthejo vaayur aakashath Om namo bhagavathe vaasudevaya Yugam sada sarva bhoothani charaani sthaavaraani cha Saayam praathar namasyanthi saa ma sandhya abhirakshathu

Shivakeshavaabhedhasmaranam

Shivaya vishnuroopaya roopaya vishanave Shivasya hrudayam vishnur vishnuscha hrudayagam shivaha

Yatha shivamayao vishnur yevam vishnumayashivaha Yathaantharam na paschyaami thatha me swasthi ra yushi

Namoh brahmanyadevaaya gobrahmanahithaya cha Jagadithaya krishnaya govindhaya namoh namaha

Gayathri prasthaana praarthana

Uththame shikhare jaathe bhoomyam parvathamoordhini Bhramhanyebhyo bhyunugnathagachcha devi yatha sukham Shtutho maaya varadha0 vedhamaatha prachodayanthi pavane dvijaatha Aayuhu pruthvivyaam dhravinam bhramhaparchasam Mahyam dhathva prjaathum bhramha lokam

Naarayana namaskruthihi

Namosthvananthyaya sahasramurthaye Sahasra paadakshishiroru bahave Sahasra naamane purushaaya shaashvathe Sahasrakoti yugadhaarine namaha

Rodhasyabhivandhanam

Yidham dhaava pruthvi masthu pitharmaathur yadhi hopabruve vaaya Bhootham devaanam avame avobhi vidhyamesham vrujanam jhiradhanum

Vaasudevapraarthana

Aakaashath pathitham thoyam yadha gachchathi saagaram Sarvadevanamaskara keshavam prathi gachchathi

Sarva vedheshu yathpunyam sarva thirdheshu yathpalam Thathpalam purusha apnothi sthuthva devam janardanam

Vaasanadh vaasudevasya vaasitham the jagathruyam Sarvabhoothanivaaso si vaasudeva namoh namasthothuhe

Pravaraanvitha namaskaarha

(Put both your hands on opposite ears) Chathus saagara paryan tham gobhramhanyebya shubham bhavathu Vasishta mythraavaruna koundinya thryarshyeya pravaraanvitha Koundinya sagothraha aapasthambasoothraha yadhushakhadhyaayi Subhramanya sharma hambho abhivaadaye (Do aachamanam once)

(Take water in the palms and pour it down chanting the following mantra)

Kaayena vaacha manasendriyairva Bhudhyaathmana va prakruthese swabhaavath Karomi yadhyathsakalam varasmai Sriman Narayanayethi samarpayaami

Sarvam Sri Parameshwaraarpana masthu

Abhrahmalokaadh asheshaadh alokaalokaparva thaath Ye santhi brahmana devaas thebhyo nithyam namo namaha

(This Marks the end of Sandhyavandam)