शान्तिगीता (Śāntigītā) : Chapter 2 atha dvitīyo adhyāyah अथ न्तितीयोऽध्यायः अर्जुन उवाच । arjuna uvāca मनोबद्धीु न्द्रयादीना ं य आत्मा न न्ति गोचरः ।

स कथ ं लभ्यत े कृ ष्णत द्ब्रून्ति य饁नन्दन ॥ १॥ mano-buddhīndriyādīnām yah ātmā na hi gocarah . sa katham labhyate krsna tat brūhi yadu-nandana.1

श्रीभगवानवाु च । śrībhagavān uvāca. आत्मान्ति鄾सक्ष्म셂पू त्वात ब् द्ध्याु दीनामगोचरः । ātmā atisūksma-rūpatvāt buddhyādīnām agocarah, लभ्यत े वदे वाक्येन चाचार्नय ग्रु हणे वै ॥ २॥ labhyate veda-vākyena ca ācāryānugrahena vai. 2 महावाक्येन्ति픾चारणे ग셂पु न्ति饀ष्टमारतः् । न्ति�ष्यो गणाु न्तिभसम्पन्नो लभते शद्धीु मानसः ॥ ३॥ mahāvākya-vicārena gurūpadista-mārgatah, एकारबो् धकं वदे े महावाक्येचतष्टु यम ।् śisyo gunābhisampanno labheta śuddha-mānasah. 3 तत्त्वमन्तिस गरोु रक्त्रा् त श्रु् त्वा न्तिसन्तिद्धीमवाप्नुया त ॥् ४॥ ekārtha-bodhakam vede mahāvākya-catustayam, ग셁ु सवाे ं प्रकुर्णोव ग셁भु न्तिपरायणः । tat tvam asi guror vaktrāt śrutvā siddhimavāpnuyāt.4 गरोःु कृ पावशात पा् र ् लभ्य आत्मा न सशं यः ॥ ५॥

आत्मावासनया यक्ु न्तिर्जुज्ञासःु शद्धीु मानसः । guru-sevām prakurvāno guru--parāyanah, न्ति픾षयासन्तिसत्यं क् स्वात्मान ं वन्तिे श्रीद्धीया ॥ ६॥ guroh krpā-vaśāt pārtha labhya ātmā na samśayah. 5

वैरा嵍य ं कारण ं चादौ यद्भवद्बुे न्तिध शन्तिद्धीु तः । ātma-vāsanayā yukto jijñāsuh śuddha-mānasah, visayāsakti-samtyaktah svātmānam vetti śraddhayā.6 करणा् न्तिचतशन्तिद्धीु स्यान्तिशषे ं �ण ु कथ्यत े ॥ ७॥ vairāgyam kāranam ca ādau yat bhaved-budhi-śuddhitah, स्वावर्श्रीण मधरण् वदोे क् न च करणा् । karmanā citta-śuddhih syāt viśesam śrnu kathyate. 7 ् न्तिनष्कामने सदाचार ईश्वरं पन्ति섃तोषयते ॥ ८॥ sva-varnāśrama-dharmena vedoktena ca karmanā, कामसङ्कल्पसत्यां गादीश्वरप्रीन्ति鄾मानसात ।् niskāmena sadācārah īśvaram paritosayet. 8 स्वाधरपा् लनाच्चैव श्रीद्धीभन्तिसमन्वयात ॥् ९॥ kāma-saṅ -samtyāgāt īśvara-prīti-mānasāt, न्तिनत्यनन्तिम न्तिकाचारात ब्रह्म् न्तिण करणो् ऽरणा् त ।् svadharma-pālanāt ca eva śraddhā-bhakti-samanvayāt. 9 nitya-naimittikācārāt i karmano 'rpanāt, दवाे यतनतीर्नाथ ं दरना् त प् न्ति섃सवे नात ।् devāyatana-tīrthānām darśanāt pari-sevanāt, यथान्ति픾न्तिध क्रमणैे व बन्तिद्धीु शन्तिद्धीु प्रर्जुयत े ॥ १०॥ yathā-vidhi kramena eva buddhi-śuddhih prajāyate. 10 पापने मन्तिलना बन्तिद्धीु करणा् शोन्तिधता यदा । pāpena malinā buddhih karmanā śodhitā yadā, तदा शद्धीु भवते सै् व मलदोषन्ति픾वर्जुना त ॥् ११॥ tadā śuddhā bhavet sā eva mala-dosa-vivarjanāt. 11 न्तिनरला् या ं तत्र पार ् न्ति픾वके उपर्जुयत े । nirmalāyām tatra pārtha upajāyate, न्तिक सत्य ं न्तिकमसत्य ं वत्ये द्यालोचनतत्परः ॥ १२॥ kim satyam kim-asatyam vetyadya-ālocana-tatparah. 12

1 ब्रह्मत्य स ं र्जुगन्तिथ्या न्ति픾वकाे द्दृढन्तिनश्चयः । satyam jagat mithyā vivekāt drdha-niścayah, tato vairāgyam āsaktes tyāgo mithyātmakesu ca. 13 ततो वैरा嵍यमासक् स्त्यागो न्तिमथ्यात्माकेष ुच ॥ १३॥ bhogyam vai bhogi-bhogam visamaya-visayam plosinī ca api patnī भो嵍य ं वै भोन्ति嵀भोग ं न्ति픾षमयन्ति픾षय ं प्लोन्तिषणी चान्तिप पत्नी vittam citta-pramātham nidhana-kara-dhanam śatruvat न्ति픾त ् न्तिचतप्रमाथ ं न्तिनधनकरधन ं शत्रवु त प् त्रकु न्ये । putra-kanye, न्तिमत्र ं न्तिमत्रोपताप ं वनन्तिमव भवन ं चान्धुव 饍न्धुव र्ाग mitram mitropatāpam vanam iva bhavanam ca andhuvat bandhu-vargāh सर् त्यक्त्वा न्ति픾रागी न्तिनर्जुन्तितन्तिनरतः सौख्यलाभ े प्रसक् sarvam tyaktvā virāgī nija-hita-niratah saukhya-lābhe ॥ १४॥ prasaktah. 14 bhogāsaktāh pramugdhāh satata-dhana-parā bhrāmyamānā भोगासक्त प्रम嵍ु धाः सततधनपरा भ्राम्यमाणा यथच्छंे yatheccham दारापत्यान्ति饀रक् न्तिनर्जुर्जुनभरण े व्यग्रन्तिचत् न्ति픾ष赍णाः। dārāpatyādi-raktāh nija-jana-bharane vyagra-cittāh visannāh, लप्स्येऽ हं कुत्र दर ् स्मरणमनन्ति饀ु न ं न्तिचनया व्याकुलात्मा lapsye 'ham kutra darbham smaranam anudinam cintayā vyākulātmā हा हा लोका न्ति픾मढाःू सखु रसन्ति픾मखाःु केवला दुखभाराः hā hā lokā vimūdhāh sukha-rasa-vimukhāh kevalāh duhkha- ॥ १५॥ bhārāh. 15 ् ब्रह्मान्ति饀 स्तम्बपरन् ् वस्त ु सर् र्जुग न्तिु तम । brahmādi-stamba-paryantam vastu sarvam jugupsitam, शनोु न्ति픾ष्ठासम ं त्याज्यं भोगवासनया सह ॥ १६॥ śuno visthā-samam tyājyam bhoga-vāsanayā saha. 16 नोदन्ति鄾े वासना भोग े घृणा वान्शन े यथा । ततः शमदमौ चैव मन इन्द्रयन्तिनग्रहः ॥ १७॥ na udeti vāsanā bhoge ghrnā vā antāśane yathā, tatah śama-damau ca eva mana indriya-nigrahah. 17 न्ति鄾न्ति鄾क्षोपरन्ति鄾श्चैव समाधान ं ततः परम ।् titiks-paratiś ca eva samādhānam tatah param, श्रीद्धी श्रुन्ति鄾 -गरोु र्क्येव न्ति픾श्वासः सत्यन्तिनश्चयात ॥् १८॥ śraddhā-śruti-guror vākye viśvāsah -niścayāt. 18 ससां रग्रन्तिन्धुभदे ने मोक्न्तिमच्छं ममु क्षुु ता । samsāra-granthi-bhedena moktum icchā mumuksutā. एतत्साधनसम्पन्नो न्तिर्जुज्ञासरु 셁ग् माश्रीयते ॥् १९॥ etat-sādhana-sampanno jijñāsur gurum āśrayet. 19 ज्ञानदाता गरुु साक्षोत स् सां रारव् तारकः । श्रीग셁ु कृ पया न्ति�ष्योस्तरते स् सां रवान्ति섃न्तिधम ॥् २०॥ jñāna-dātā guruh sāksāt samsārarnava-tārakah, śrīguru-krpayā śisyas taret samsāra-vāridhim. 20 न्ति픾नाचार ् न न्ति ज्ञान ं न मन्तिु र्न्तिपन सद्गन्ति鄾 ।

अतः प्रयत्नीतो न्ति픾द्न स् वे या तोषयद्गे 셁ु म ॥् २१॥ vinā ācāryam na hi jñānam na muktir na api sat-gatih, सवे या सम्प्रसन्नोत्मा गरुु न्ति�ष्यं प्रबोधयते ।् atah prayatnato vidvān sevayā tosayet gurum. 21 न त्वा दहोे नन्द्रे यान्तिण न प्राणो न मनोन्तिधयः ॥ २२॥ sevayā samprasannātmā guruh śisyam prabodhayet, एषा ं द्रष्टा च साक्षो त्वा सन्तिच्चैदानन्दन्ति픾ग्रहः । na tvam dehah na indriyāni na prānah na manodhiyah. 22 प्रन्ति鄾बन्धुकशन्येू स्या ज्ञान ं स्यात श्रु् न्ति鄾 मात्रतः ॥ २३॥ esām drastā ca sāksī tvam sat-cit-ānanda-vigrahah, pratibandhaka-śūnyasya jñānam syāt śruti-mātratah. 23 2 न चने ननयोगने न्तिनन्ति饀ध्यासनतः पनःु । na cet manana-yogena nididhyāsanatah punah, pratibandha-ksaye jñānam svayam eva upajāyate. 24 प्रन्ति鄾बन्धुक्षोय े ज्ञान ं स्वायमवोे पर्जुयत े ॥ २४॥ न्ति픾स्मतृ ं स्वा셂प ं तत्रब्ध्वा ल चामीकरं यथा । vismrtam svarūpam tatra labdhvā cāmīkaram yathā, कृ तारथ् परमानन्दो मक्ु भवन्ति鄾 तत्क्षणम ॥् २५॥ krtārthh paramānandah muktah bhavati tat-ksanam. 25 अर्जुन उवाच । र्जुवः कर् त सदा भोक् न्तिनष्क्रय ं ब्रह्मया दव । arjuna uvāca jīvah kartā sadā bhoktā niskriyam brahma yādava, ऐक्येज्ञान ं तयोः कृ ष्णन्ति픾 셁द्धीत्वात क् थ ं भवते ॥् २६॥ aikya-jñānam tayoh krsna viruddhatvāt katham bhavet. 26 एतन ् सशं य ं न्तिन्तिन्धु प्रपन्नोऽहं र्जुनारन् । etat me samśayam chindhi prapanno 'ham janārdana, त्वां न्ति픾ना सशं यच्छेत् नान्तिस्त कन्तिश्चन्तिन्तिनश्चयः॥ २७॥ tvām vinā samśaya-chettā nāsti kaścit viniścayah. 27 श्रीवासदु वे उवाच । śrīvāsudeva uvāca सशों ध्या त्वा-पद ं परू ् स्वा셂पमवधारयते ।् samśodhya tvam-padam pūrvam svarūpam avadhārayet, प्रकारं �ण ु वक्ष्यान्तिम वदे वाक्येनसाु रतः ॥ २८॥ prakāram śrnu vaksyāmi veda-vākyānusāratah. 28 deha-trayam jadatvena nāśyatvena nirāśaya, दहे त्रय ं र्जुडत्वान ना�यत्वान न्तिनराशय । sthūlam sūksmam kāranam ca punah punar vicāraya. 29 स्थूल ं सक्ष्मू ं कारण ं च पनःु पनु न्ति픾चा रय ॥ २९॥ kāsthādi- lostavat sarvam anātma-jada-naśvaram, ् ् काष्ठान्ति饀 लोष्टवत सरम् नात्मार्जुडनश्वरम । kadalī-dalavat sarvam kramena eva parityaja. 30 कदलीदलवत स् र् क्रमणैे व पन्ति섃त्यर्जु ॥ ३०॥ tat bādhasya hi sīmānam tyāga-ayogyam svayam-prabham, तद्बुधस्या न्ति सीमान ं त्यागायो嵍य ं स्वायम्प्रभम ।् tvam ātmatvena sam-viddhi ca iti “tvam”-pada-śodhanam. 31 त्वामात्मात्वान सन्ति픾ं न्तिद्धी चन्ति鄾े “त्वा”-पद-शोधनम ॥् ३१॥ tat-padasya ca pāroksyam māyopādhim parityaja, tat-adhisthāna-caitanyam pūrnam ekam sat avyayam. 32 तत्पदस्या च पारोक्ष्यं मायोपान्तिध पन्ति섃त्यर्जु । tayor-aikyam mahābāho nityākhandāvadhāranam, तदन्तिधष्ठानचैतन्यं परू म् के ं सदव्ययम ॥् ३२॥ ghatākāśah mahākāśah iva ātmānam parātmani, तयोरैक्यं महाबाहो न्तिनत्याख赍डावधारणम ।् aikyam akhanda-bhāvam tvam jñātvā tūsnīm bhava arjuna. घटाकाशो महाकाश इवात्मान ं परात्मान्तिन । 33 ऐक्येमख赍डभाव ं त्वा ज्ञात्वा तष्णीू भवार्जुन ॥ ३३॥ jñātvā evam -yuktātmā sthira-prajñah sadā sukhī, ज्ञात्वैव ं योगयक्ु त्मा न्तिस्थूरप्रज्ञा सदा सखीु । prārabdha-vega-paryantam jīvat-mukto vihāravān. 34 na tasya punyam na hi tasya pāpam nisedhanam na eva प्रारब्धवगे परन् ् र्जुवनक्् न्ति픾हारवान ॥् ३४॥ punar na vaidham, न तस्या प赍ु य ं न न्ति तस्या पाप ं न्तिनषधे न ं नव पनु र ्वैधम ।् sadā sah magnah sukha-vāri-rāśau vapuś caret prāk-krta- सदा स मग्नः सखु वान्ति섃राशौ वपश्चु रते प्रा् क्कृ तकरयो् गात ् -yogāt. 35 ॥ ३५॥ इत्यध्यात्मान्ति픾द्याया ं योगशास्त्रे शान्तिगीतायां iti adhyātma-vidyāyām yoga-śāstre śānti-gītāyām श्रीवासदु वे र्जुन सवां द े न्तितीयोऽध्यायः ॥ śrīvāsudeva-arjuna-samvāde dvitīyo 'dhyāyah.

3