1 Thessalonians Ⅰ:Ⅰ 1 1 Thessalonians Ⅰ:Ⅷ

1 थिषलनीकिनः पत्रं

Ⅰ पौलः सिल्वानस्तीमथियश्च पितुरीश्वरस्य प्रभो र्यीशुख्रीष्टस्य चाश्रयं प्राप्ता थिषलनीकीयसमितिं प्रति पत्रं लिखन्ति। अस्माकं तात ईश्वरः प्रभु र्य्- ईशुख्रीष्टश्च युष्मान् प्रत्यनुग्रहं शान्तिञ्च क्रियास्- तां। Ⅱ वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः, Ⅲ अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च तितिक्षा जायते Ⅳ तत् सर्व्वं निरन्तरं स्मरामश्च। हे पियभ्रातरः, यूयम् ईश्वरेणाभिरुचिता लोका इति वयं जानीमः। Ⅴ यतोऽस्माकं सुसंवादः केवलशब्देन युष्मान् न प्रविश्य शक्त्या पवित्रेणात्मना महोत्साहेन च युष्मान् प्राविशत्। वयन्तु युष्माकं कृते युष्मन्मद्- ह्ये कीदृशा अभवाम तद् युष्माभि र्ज्ञायते। Ⅵ यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत। Ⅶ तेन माकिदनियाखायादेशयो र्यावन्तो विश्वासिनो लोकाः सन्ति यूयं तेषां सर्व्वेषां निदर्शनस्वरूपा जाताः। Ⅷ यतो युष्मत्तः प्रतिनादितया प्रभो र्वाण्या माकिदनियाखायादेशौ व्याप्तौ केवलमेतन्नहि किन्त्वीश्वरे युष्माकं विश्वासस्तस्य वार्त्ता 1 Thessalonians Ⅰ:Ⅸ 2 1 Thessalonians Ⅱ:Ⅵ सर्व्वत्राश्रावि, तस्मात् तत्र वाक्यकथनम् अस्माकं निष्प्रयोजनं। Ⅸ यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं Ⅹ मृतगणमध्याच्च तेनोत्थापितस्य पुत्रस्यार्थत आगामिक्रोधाद् अस्माकं निस्तारयितु र्यीशोः स्वर्गाद् आगमनं प्रतीक्षितुम् आरभध्वम् एतत् सर्व्वं लोकाः स्वयम् अस्मान् ज्ञापयन्ति। Ⅱ Ⅰ हे भ्रातरः, युष्मन्मध्ये ऽस्माकं प्रवेशो निष्- फलो न जात इति यूयं स्वयं जानीथ। Ⅱ अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम। Ⅲ यतोऽस्माकम् आदेशो भ्रान्तेरशुचिभावाद् वोत्पन्- नः प्रवञ्चनायुक्तो वा न भवति। Ⅳ किन्त्वीश्वरेणास्मान् परीक्ष्य विश्वसनीयान् मत्त्वा च यद्वत् सुसंवादोऽस्मासु समार्प्यत तद्वद् वयं मानवेभ्यो न रुरोचिषमाणाः किन्त्वस्मदन्तःकरणानां परीक्षकायेश्वराय रुरोचिषमाणा भाषामहे। Ⅴ वयं कदापि स्तुतिवादिनो नाभवामेति यूयं जानीथ कदापि छलवस्त्रेण लोभं नाच्छादयामेत्यस्मिन् ईश्वरः साक्षी विद्यते। Ⅵ वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भव्- इतुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्- मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मद्- ह्ये मृदुभावा भूत्वावर्त्तामहि। 1 Thessalonians Ⅱ:Ⅶ 3 1 Thessalonians Ⅱ:ⅩⅣ

Ⅶ यथा काचिन्माता स्वकीयशिशून् पालयति तथा वयमपि युष्मान् काङ्क्षमाणा Ⅷ युष्मभ्यं केवलम् ईश्वरस्य सुसंवादं तन्नहि किन्तु स्वकीयप्राणान् अपि दातुं मनोभिरब्- ह्यलषाम, यतो यूयम् अस्माकं स्नेहपात्राण्यभ- वत। Ⅸ हे भ्रातरः, अस्माकं श्रमः क्ले◌ेशश्च युष्- माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम। Ⅹ अपरञ्च विश्वासिनो युष्मान् प्रति वयं कीदृक् पवि- त्रत्वयथार्थत्वनिर्दोषत्वाचारिणोऽभवामेत्यस्मिन् ईश्वरो यूयञ्च साक्षिण आध्वे। Ⅺ अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्- तश्च, Ⅻ य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तित- वन्तश्चेति यूयं जानीथ। ⅩⅢ यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च। ⅩⅣ हे भ्रातरः, ख्रीष्टाश्रितवत्य ईश्वरस्य याः समित्यो यिहूदादेशे सन्ति यूयं तासाम् अनुकारिणोऽभवत, तद्भुक्ता लोकाश्च यद्वद् यिहूदिलोकेभ्यस्तद्वद् यूयमपि स्वजातीयलोकेभ्यो दुःखम् अलभध्वं। 1 Thessalonians Ⅱ:ⅩⅤ 4 1 Thessalonians Ⅲ:Ⅳ

ⅩⅤ ते यिहूदीयाः प्रभुं यीशुं भविष्यद्वादिनश्च हतवन्तो ऽस्मान् दूरीकृतवन्तश्च, त ईश्वराय न रो- चन्ते सर्व्वेषां मानवानां विपक्षा भवन्ति च; ⅩⅥ अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेद्- हन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्र- मते। ⅩⅦ हे भ्रातरः मनसा नहि किन्तु वदनेन किय्- अत्कालं युष्मत्तो ऽस्माकं विच्छेदे जाते वयं युष्- माकं मुखानि द्रष्टुम् अत्याकाङ्क्षया बहु यतित- वन्तः। ⅩⅧ द्विरेककृत्वो वा युष्मत्समीपगमनायास्- माकं विशेषतः पौलस्य ममाभिलाषोऽभवत् किन्तु शयतानो ऽस्मान् निवारितवान्। ⅩⅨ यतोऽस्माकं प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्याग- मनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्य्- अथ? ⅩⅩ यूयम् एवास्माकं गौरवानन्दस्वरूपा भ- वथ। Ⅲ Ⅰ अतोऽहं यदा सन्देहं पुनः सोढुं नाशक्नुवं तदानीम् आथीनीनगर एकाकी स्थातुं निश्चित्य Ⅱ स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिण- ञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं। Ⅲ वर्त्तमानैः क्लेशैः कस्यापि चाञ्चल्यं यथा न जायते तथा ते त्वया स्थिरीक्रियन्तां स्वकीयधर्म्म- मधि समाश्वास्यन्ताञ्चेति तम् आदिशं। Ⅳ वयमेतादृशे क्ले◌ेशे नियुक्ता आस्मह इति यूयं स्वयं जानीथ, यतोऽस्माकं दुर्गति र्भविष्यतीति 1 Thessalonians Ⅲ:Ⅴ 5 1 Thessalonians Ⅲ:ⅩⅢ वयं युष्माकं समीपे स्थितिकालेऽपि युष्मान् अबोधयाम, तादृशमेव चाभवत् तदपि जानीथ। Ⅴ तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदा- हं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावद्- हारणाय तम् अप्रेषयं। Ⅵ किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्- निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्- तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्। Ⅶ हे भ्रातरः, वार्त्तामिमां प्राप्य युष्मानधि विशेषतो युष्माकं क्लेशदुःखान्यधि युष्माकं विश्- वासाद् अस्माकं सान्त्वनाजायत; Ⅷ यतो यूयं यदि प्रभाववतिष्ठथ तर्ह्यनेन वयम् अधुना जीवामः। Ⅸ वयञ्चास्मदीयेश्वरस्य साक्षाद् युष्मत्तो जातेन येनानन्देन प्रफुल्ला भवामस्तस्य कृत्स्नस्यानन्- दस्य योग्यरूपेणेश्वरं धन्यं वदितुं कथं शक्ष्यामः? Ⅹ वयं येन युष्माकं वदनानि द्रष्टुं युष्- माकं विश्वासे यद् असिद्धं विद्यते तत् सिद्धीकर्त्तुञ्च शक्ष्यामस्तादृशं वरं दिवानिशं प्रार्थयामहे। Ⅺ अस्माकं तातेनेश्वरेण प्रभुना यीशुख्रीष्टेन च युष्मत्समीपगमनायास्माकं पन्था सुगमः क्रियतां। Ⅻ परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च। ⅩⅢ अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा 1 Thessalonians Ⅳ:Ⅰ 6 1 Thessalonians Ⅳ:Ⅸ यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवि- त्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां। Ⅳ Ⅰ हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्- वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः। Ⅱ यतो वयं प्रभुयीशुना कीदृशीराज्ञा युष्मासु समर्पितवन्तस्तद् यूयं जानीथ। Ⅲ ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत। Ⅳ युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु, Ⅴ च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु। Ⅵ एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति। Ⅶ यस्माद् ईश्वरोऽस्मान् अशुचितायै नाहूतवान् किन्तु पवित्रत्वायैवाहूतवान्। Ⅷ अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्- मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति। Ⅸ भ्रातृषु प्रेमकरणमधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं यतो यूयं परस्परं प्रे- मकरणायेश्वरशिक्षिता लोका Adhve। 1 Thessalonians Ⅳ:Ⅹ 7 1 Thessalonians Ⅳ:ⅩⅧ

Ⅹ कृत्स्ने माकिदनियादेशे च यावन्तो भ्रातरः सन्ति तान् सर्व्वान् प्रति युष्माभिस्तत् प्रेम प्रकाश्य्- अते तथापि हे भ्रातरः, वयं युष्मान् विनयामहे यूयं पुन र्बहुतरं प्रेम प्रकाशयत। Ⅺ अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्- माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्- तुनश्चाभावो युष्माकं यन्न भवेत्, Ⅻ एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्- वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं। ⅩⅢ हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्- माकम् अज्ञानता मया नाभिलष्यते। ⅩⅣ यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति। ⅩⅤ यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति; ⅩⅥ यतः प्रभुः सिंहनादेन प्रधानस्वर्- गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति। ⅩⅦ अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः। ⅩⅧ अतो यूयम् एताभिः कथाभिः परस्परं sAnt- vayata। 1 Thessalonians Ⅴ:Ⅰ 8 1 Thessalonians Ⅴ:Ⅺ Ⅴ Ⅰ he भ्रातरः, कालान् समयांश्चाधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं, Ⅱ यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ। Ⅲ शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मान्- अवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते। Ⅳ किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्- स्यति। Ⅴ सर्व्वे यूयं दीप्तेः सन्ताना दिवायाश्च सन्- ताना भवथ वयं निशावंशास्तिमिरवंशा वा न भवामः। Ⅵ अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भव्- इतव्यं। Ⅶ ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति। Ⅷ किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्ब्- हवितव्यं। Ⅸ यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रब्- हुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियु◌ुक्तवान्, Ⅹ जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्। Ⅺ अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च। 1 Thessalonians Ⅴ:Ⅻ 9 1 Thessalonians Ⅴ:ⅩⅩⅣ

Ⅻ हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधि- तिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं। ⅩⅢ स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयद्- ह्वमिति मम प्रार्थना, यूयं परस्परं निर्व्वि- रोधा भवत। ⅩⅣ हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहि- ताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्- वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च। ⅩⅤ अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत। ⅩⅥ सर्व्वदानन्दत। ⅩⅦ निरन्तरं प्रार्थनां कुरुध्वं। ⅩⅧ सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं। ⅩⅨ पवित्रम् आत्मानं न निर्व्वापयत। ⅩⅩ ईश्वरीयादेशं नावजानीत। ⅩⅪ सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत। ⅩⅫ यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत। ⅩⅩⅢ शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां। ⅩⅩⅣ यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति। 1 Thessalonians Ⅴ:ⅩⅩⅤ 10 1 Thessalonians Ⅴ:ⅩⅩⅧ

ⅩⅩⅤ हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुद्- ह्वं। ⅩⅩⅥ पवित्रचुम्बनेन सर्व्वान् भ्रातृन् प्रति सत्कु- रुध्वं। ⅩⅩⅦ पत्रमिदं सर्व्वेषां पवित्राणां भ्रातृणां श्रुतिगोचरे युष्माभिः पठ्यतामिति प्रभो र्नाम्ना युष्मान् शपयामि। ⅩⅩⅧ अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रते युष्- मासु भूयात्। Amen। 11

Sanskrit Bible (NT) in Harvard-Kyoto Script New Testament in Sanskrit Language; printed in Harvard-Kyoto Script copyright © 2018 SanskritBible.in Language: Sanskrit Contributor: SanskritBible.in

Thank you for your interest in Sanskrit Bible. Sanskrit Bible (NT) is freely available in 22 different scripts of your choice. This edition is in Harvard-Kyoto script and is based on Sanskrit translation of the Holy Bible published by Calcutta Baptist Missionaries in 1851. Please visit SanskritBible.in to learn more about Sanskrit Bible and to download various free Christian literature. This translation is made available to you under the terms of the Creative Commons Attribution Share-Alike license 4.0. You have permission to share and redistribute this Bible translation in any format and to make reasonable revisions and adaptations of this translation, provided that: You include the above copyright and source information. If you make any changes to the text, you must indicate that you did so in way that makes it clear that the original licensor is not necessarily endorsing your changes. If you redistribute this text, you must distribute your contributions under the same license as the original. Pictures included with Scriptures and other documents on this site are licensed just for use with those Scriptures and documents. For other uses, please contact the respective copyright owners. Note that in addition to the rules above, revising and adapting God's Word involves a great responsibility to true to God's Word. See Revelation 22:18-19. 2020-01-01 PDF generated using Haiola and XeLaTeX on 8 Sep 2021 from source files dated 8 Sep 2021 a841fef1-6c64-56c7-8e69-f4e087319a78